Mahamantranusarini Based on the edition by Peter Skilling: Mahāsåtras : Great Discourses of the Buddha, Vol. I: Texts, Oxford 1994 (PTS), pp. 608-622. Input by Klaus Wille (G”ttingen) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Mahāmantrānusāriõã C.0.1. oü namo bhagavatyai āryamahāmantrānusāriõyai / namo vidyārājāya / namaū samantabuddhānāü // C.1.1.a. evaü mayā ÷rutam ekasmin samaye bhagavān rājagįhe viharati sma / veõuvane karandakanivāpe / C.1.1.b. evaü mayā ÷rutam ekasmin samaye bhagavān vai÷ālyü viharati sma / markaņahradatãrekå ņāgāra÷ālāyaü C.1.2. tatra bhagavān āyuųmantam ānandam āmantrayate sma / āgamayānanda yena vai÷ālãti / evaü bhadante ty āyuųmān ānando bhagavataū pratya÷rauųãt / atha bhagavān vįjiųu janapadeųu janapadacārikā¤ caran vai÷ālãm anuprāpto vai÷ālyāü viharaty āmrapālãvane / C.1.3. tatra bhagavān āyuųmantam ānandam āmantrayate sma / gacchānanda vai÷ālãü gatvā indrakãle pādaü sthāpayitvā imāni mahāmantrānusāriõã mantrapadāni bhāųasva / imā÷ ca gāthāū / C.2.1. visarata visarata visarata visarata visarata / C.2.2. buddho lokānukampaka āj¤āpayati / sarvabuddhānumatena / sarvapratyekabuddhānumatena / sarvārhadānumatena (AFGH: sarvabhåtānumatena) sarva÷aikųānumatena / sarva÷rāvakānumatena / sarvasatyavākyānumatena / pratyekabrahmānumatena / brahmānumatena / kāme÷varānumatena / indrānumatena / devānumatena / asurendrānumatena / sarvāsurānumatena / asurapreųyānumatena / sarvabhåtānumatena / C.2.3. visarata visarata visarata visarata visarata / C.2.4. buddho lokānukampaka āj¤āpayati / måmcata måmcata måmcata måmcata / mā tiųņhantu / ãtir vyupa÷āmyatu / nirgacchata nirgacchata nirgacchata / C.2.5. buddhaū pravi÷ati mahādevo devātidevo devaguruū sendrakā÷ ca devāū sabrahmakāū saprajāpatikā÷ catvāra÷ ca lokapālāū pravi÷anti anekāni ca devatāsahasrāõy asurendrā÷ ca / anekāni ca asurasahasrāõi prativasanti / bahåni ca bhåtasahasrāõi bhagavato 'bhiprasannāni pravekųyanti sarvasatvānām arthe / C.2.6. te vo mānarthaü kariųyanti / nirgacchata nirgacchata nirgacchata nirgacchata / kųiptaü palāyata / yadi yåyaü duųņacittā na palāyeta na÷yeta / ye maitracittā nāparādhukāmā rakųāü cānuvartayitukāmās te tiųņhantu mataü ca pravi÷antu / C.2.7. buddho lokānukampaka evam āj¤āpayati / C.2.8. sumuru 4 suru 4 huru 4 mu 4 pravi÷ati / muru 8 miri 6 muru miri 13 muru mirãti 6 ri 6 rã 6 miri 6 tiri hasa miri ti mirã ri miri kartā karaü kartā kaükarā karakacā / kaükarā 8 kaükaro caükariti kurã÷e / kaükari 3 ųeti / ri 6 rephasāri / phuri 7 pharā anāthānāthā siri thi phuri ruri prāsturi anāthānāthā nirgacchata ripåü nirgacchata yadi yåyaü duųņacittā na palāyeta na÷yeta C.2.9. buddho lokānukampaka evam āj¤āpayati / pravi÷ati sarvasatvahitādhyā÷ayo maitrãvihārã kāruõiko muditāvihārã upekųāvihārã / C.2.10. ete mantrapadāū siddhāū siddhagāthā jinoditāū / sarveųāü devatānāü hi bhåtānāü ca hitaiųiõāü // j¤ānenāthottamenādya tathā dharmatayāpi ca / jagatām ãtayaū sarvāū ÷āmyantv ārogyam astu vaū // C.3.1. vi÷aktikā yasya tįųõā vidhvastā viralãkįtāū / ÷āntacitto hy anāyāsaū sa vaū svasti kariųyati // CDFGH: throughout: sarvaū svasti C.3.2. yo jagan mokųamārgasmin nive÷ayati nāyakaū / de÷akaū sarvadharmāõāü sa vaū svasti kariųyati // C.3.3. gatir yo jagatāü ÷āstā kįtaü yena sukhã bahuū / arthāya sarvasatvānāü sa vaū svasti kariųyati // C.3.4. yena sarvajagac caitan maitracittena tāyinā / pālitaü putravan nityaü sa vaū svasti kariųyati // C.3.5. gatir yaū sarvasatvānāü trāõaü dvãpaū parāyaõaü / saüsāre vartamānānāü sa vaū svasti kariųyati // C.3.6. yaū sākųāt sarvadharmāõām avisaüvādakaū ÷uciū / ÷ucivākyaū ÷ucikaraū sa vaū svasti kariųyati // C.3.7. yasmi¤ jāte mahāvãre samįddhāū sarvasampadaū / siddhārthaū siddhasaübhāraū sa vaū svasti kariųyati // C.3.8. yasmi¤ jāte vasumatã savaneyaü prakaüpitāū / sarve satvāū pramuditāū sa vaū svasti kariųyati // C.3.9. ųaķ vikāraü pracalitā yasya bodhau vasuüdharāū / māra÷ ca durmanā āsãt sa vaū svasti kariųyati // C.3.10. ya÷a āsãn muner yasya dharmacakre pravartite / āryasatyāni vadataū sa vaū svasti kariųyati // C.3.11. yena tãrthakarāū sarve jitā dharmeõa tāyinā / va÷ãkįtāū sarvagaõāū sa vaū svasti kariųyati // C.3.12. svasti vaū kurutāü buddhaū svasti devāū sa÷akrakāū / svasti sarvāõi bhåtāni sarvakālaü di÷antu vaū // C.3.13. buddhapuõyānubhāvena devatānāü matena ca / yo yo 'rthaū samabhipretaū sarvārthodya samįddhyatāü / C.3.14. svasti vo dvipade bhontu svasti vo 'stu catuųpade / svasti vo vrajatāü mārge svasti pratyāgateųu ca // C.3.15. svasti rātrau svasti divā svasti madhyaüdine sthite / sarvatra svasti vo bhontu mā caiųāü pāpam āgamat // C.3.16. sarve satvāū sarve prāõāū sarve bhåtā÷ ca kevalāū / sarve vai sukhinaū santu sarve santu nirāmayāū / sarve bhadrāõi pa÷yantu mā ka÷cit pāpam āgamat // C.3.17. yānãha bhåtāni samāgatāni sthitāni bhåmāv athavāntarãkųe / kurvantu maitrãü satataü prajāsu divā ca rātrau ca carantu dharmaü // C.4. ity evaü bhadantety āyuųmān ānando bhagavataū prati÷rutya indrakãle pādaü sthāpayitvā imāni mahāmantrānusāriõãmantrapadāni bhāųate sma / imā÷ ca gāthāū / C.5.1. visarata visarata visarata visarata visarata / C.5.2. buddho lokānukampaka āj¤āpayati / sarvabuddhānumatena / sarvapratyekabuddhānumatena / sarvārhadānumatena / sarva÷aikųānumatena / sarva÷rāvakānumatena / sarvasatyavākyānumatena / pratyekabrahmānumatena / brahmānumatena / kāme÷varānumatena / indrānumatena / devānumatena / asurendrānumatena / sarvāsurānumatena / asurapreųyānumatena / sarvabhåtānumatena / C.5.3. visarata visarata visarata visarata visarata / C.5.4. buddho lokānukampaka āj¤āpayati / måmcata måmcata måmcata måmcata / mā tiųņhantu / ãtir vyupa÷āmyatu / nirgacchata nirgacchata nirgacchata nirgacchata / C.5.5. buddhaū pravi÷ati mahādevo devātidevo devaguruū sendrakā÷ ca devāū sabrahmakāū saprajāpatikā÷ catvāra÷ ca lokapālāū pravi÷anti / anekāni ca devatāsahasrāõi asurendrā÷ ca / anekāni cāsurasahasrāõi pravi÷anti / bahåni ca bhåtasahasrāõi bhagavato 'bhiprasannāni pravekųyanti sarvasatvānām arthe / C.5.6. te vo mānarthaü kariųyanti / nirgacchata nirgacchata nirgacchata nirgacchata / kųipraü palāyata / yadi yåyaü duųņacittā na palāyeta na÷yeta / ye maitracittā na cāparādhukāmā rakųāü cānuvartayitukāmās te tiųņhantu mataü ca pravi÷antu / C.5.7. buddho lokānukampa evam āj¤āpayati / C.5.8 sumuru 4 suru 4 huru 4 mu 4 pravi÷ati / muru 8 miri 6 muru miri 13 muru mirãti 6 ri 6 rã 6 miri 6 tiri hasa miri ti mirã ri miri kartā karaü kartā kaükarā karakacā / kaükarā 8 kaükaro caükariti kurã÷e / kaükari 3 ųeti / ri 6 rephasāri / phuri 7 pharā anāthānāthā siri thi phuri ruri prāsturi anāthānāthā nirgacchata ripåü nirgacchata yadi yåyaü duųņacittā na palāyeta na÷yeta C.5.9. buddho lokānukampaka evam āj¤āpayati / pravi÷ati sarvasatvahitādhyā÷ayo maitrãvihārã kāruõiko muditāvihārã upekųāvihārã / C.5.10. ete mantrapadāū siddhāh siddhagāthā jinoditāū / sarveųāü devatānāü hi bhåtānāü ca hitaiųiõāü // j¤ānenāthottamenādya tathā dharmatayāpi ca / jagatām ãtayaū sarvāū ÷āmyatv ārogyam astu vaū // C.6.1. vi÷aktikā yasya tįųõā vidhvastā viralãkįtāū / ÷āntacitto hy anāyāsaū sa vaū svasti kariųyati // C.6.2. yo jagan mokųamārgasmin nive÷ayati nāyakaū / de÷akaū sarvadharmāõāü sa vaū svasti kariųyati // C.6.3. gatir yo jagatāü ÷āstā kįtaü yena sukhã bahu / arthāya sarvasatvānāü sa vaū svasti kariųyati // C.6.4. yena sarva jagac caitan maitracittena tāyinā / pālitaü putravan nityaü sa vaū svasti kariųyati // C.6.5. gatir yaū sarvasatvānāü trāõaü dvãpaū parāyaõam / saüsāre varttamānānāü sa vaū svasti kariųyati // C.6.6. yaū sākųāt sarvadharmāõām avisaüvādakaū ÷uciū / ÷ucivākyaū ÷ucikaraū sa vaū svasti kariųyati // C.6.7. yasmi¤ jāte mahāvãre samįddhāū sarvasampadaū / siddhārthaū siddhasaübhāra sa vaū svasti kariųyati // C.6.8. yasmin jāte vasumatã savaneyaü prakampitā / sarve satvāū pramuditāū sa vaū svasti kariųyati // C.6.9. ųaķ vikāraü pracalitā yasya bodhau vasundharā / māra÷ ca durmanā āsãt sa vaū svasti kariųyati // C.6.10. ya÷a āsãn muner yasya dharmacakre pravartite / āryasatyāni vadataū sa vaū svasti kariųyati // C.6.11. yena tãrthakarāū sarve jitā dharmeõa tāyinā / va÷ãkįtāū sarvagaõāū sa vaū svasti kariųyati // C.6.12. svasti vaū kurutāü buddhaū svasti devāū sa÷akrakāū / svasti sarvāõi bhåtāni sarvakālaü di÷antu vaū // C.6.13. buddhapuõyānubhāvena devatānāü matena ca / yo yo 'rthaū samabhipretaū sarvārthodya samįddhyatāü / C.6.14. svasti vo dvipade bhontu svasti vo 'stu catuųpade / svasti vo vrajatāü mārge svasti pratyāgateųu ca // C.6.15. svasti rātrau svasti divā svasti madhyaüdine sthite / sarvatra svasti vo bhontu mā caiųāü pāpam āgamat // C.3.16. sarve satvāū sarve prāõāū sarve bhåtā÷ ca kevalāū / sarve vai sukhinaū santu sarve santu nirāmayāū / sarve bhadrāõi pa÷yantu mā ka÷cit pāpam āgamat // C.3.17. yānãha bhåtāni samāgatāni sthitāni bhåmāv athavāntarãkųe / kurvantu maitrãü satataü prajāsu divā ca rātrau ca carantu dharmaü // C.7.1. iti tatra buddhānāü buddhānubhāvena devatānāü devatānubhāvena mahatãtir vyupa÷ānte ti / C.7.2. idam avocad bhagavān āttamanās te ca bhikųavas te ca bodhisatvā sā ca sarvāvatã parųat sadevamānuųāsuragandharva÷ ca loko bhagavato bhāųitam abhyanandann iti / C.8. (A) āryamahārakųāmantrānusāriõãnāmamahāyānasåtraü samāptam iti / (B) āryamahārakųāmantrānusāriõã samaptā / (C) iti mantrānusārãnãparãsamāpta / (E) āryamahāmantrānusāriõãmahāvidyāraj¤ã samāpta ti / (F) āryamahārakųāmahāmantrānusāraõãnāmamahāyānasåtraü rakųākalpaü samāptaū C.9. (A) ÷ubham astu sarvajagatāü / (B) ye dharmā hetuprabhavā hetus teųāü tathāgataū / hy avadat teųāü yo nirodha evaüvādã mahā÷ramaõaū / ÷ubhaü /