Ksemendra: Narmamala

Based on the ed. by Fabrizia Baldissera: The Narmamālā of Kṣemendra. Critical Edition, Study and Translation.
[Beträge zur Südasienforschung. Südasien-Institut Universität Heidelberg 197]. Würzburg: Ergon, 2005.


Input by Martin Straube
[GRETIL-Version: 2018-09-12]


METRICS:
^ = short
- = long






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Kṣemendra: Narmamālā


prathamaḥ parihāsaḥ

yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat /
sa jayatyajitaḥ śrīmān kāyasthaḥ parameśvaraḥ // KNarm_1.1 //

asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ /
khaṇḍitākhaṇḍalāvāsadarpaṃ kaśmīramaṇḍalam // KNarm_1.2 //

yasmin prājyabhujastambhastambhitāhitavikramaḥ /
trivikrama iva śrīmānananto balijinnṛpaḥ // KNarm_1.3 //

tena prajopasargeṣu vāriteṣu vivekinā /
durniyogiṣu .. .. .. nīteṣu smṛtiśeṣatām // KNarm_1.4 //

vidagdhacūḍāmaṇinā kenacitkeliśālinā /
vidvadgoṣṭhīgariṣṭhena kaścitsahṛdayo janaḥ // KNarm_1.5 //

hāsāyātītakāyasthacaritaṃ kartumīritaḥ /
karoti tatprasaṅgena durācāraviḍambanām // KNarm_1.6 //

kṛtaviśvaprapañcāya namo māyāvidhāyine /
utpattisthitisaṃhārakāriṇe purahāriṇe // KNarm_1.7 //

vyāpine janmahīnāya nirguṇāya kalābhṛte /
sarvādhikāriṇe sarvakālakūṭāśanāya te // KNarm_1.8 //

purā hateṣu daityeṣu viṣṇunā prabhaviṣṇunā /
duḥkhito dīrghavairāgyastadgehagaṇanāpatiḥ // KNarm_1.9 //

gatvā vaitaraṇītīraṃ tapo vārṣasahasrakam /
svamūtraculakāhāraḥ suravairāccakāra saḥ // KNarm_1.10 //

tuṣṭastametya varadaḥ kaliḥ sākṣādabhāṣata /
sarvadevavināśāya gaccha vatsa mahītalam // KNarm_1.11 //

anena kalamāstreṇa maddattena prahāriṇā /
vicchinnadīpakusumāndhūpahīnānnirambarān // KNarm_1.12 //

bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ // KNarm_1.13 //

jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte /
yajñacchedādvinaṅkṣyanti divi devā na saṃśayaḥ // KNarm_1.14 //

daityakṣaye kṛte yasmādbhavatā divi roditam /
tasmāttvaṃ diviro nāma bhuvi khyāto bhaviṣyasi // KNarm_1.15 //

maṣī sakalamā yasya kālī kavalitākhilā /
sadā sakalamāyasya tasya sarvārthasiddhidā // KNarm_1.16 //

tvadvaṃśe 'tra bhaviṣyanti daityā divirarūpiṇaḥ /
yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati // KNarm_1.17 //

ityuktvāntarhite tasminkalau kalmaṣamānasaḥ /
yāti kāle suvipule mahīmavatatāra saḥ // KNarm_1.18 //

saunikena prajāto 'tha bhūtale marmaghātinā /
sa *kuddālikabhāryāyāṃ jagadunmūlanavrataḥ // KNarm_1.19 //

tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ /
rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ // KNarm_1.20 //

kalpāntairiva sarvatra grastasthāvarajaṅgamaiḥ /
maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva // KNarm_1.21 //

adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt /
purīṣairiva kāyasthaiḥ kāyasthairdoṣakāribhiḥ // KNarm_1.22 //

sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
vañcane bahumāyaiśca bahurūpaiḥ surāribhiḥ // KNarm_1.23 //

vyāptāsu nagaragrāmapurapattanabhūmiṣu /
tasminkāle maṣīliptakalamena khamullikhan // KNarm_1.24 //

nanarta kartarīhasto bhūrjaprāvaraṇaḥ kaliḥ /
bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
jāto jagatkṣayāyeti piśācanicayā jaguḥ // KNarm_1.25 //

devāpahāriṇā tena goghāsalavaṇacchidā /
bhujyate pīyate bhūri divireṇa divāniśam // KNarm_1.26 //

bhaktyā bhagavato viṣṇostrailokyākramaṇe purā /
dharmaḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati // KNarm_1.27 //

devanāgamanuṣyāṇāṃ nityanaimittikacchidaḥ /
tasya kāyasthanāthasya trailokyākramaṇe punaḥ // KNarm_1.28 //

kaliḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati /
yathā svargapradā gaṅgā tathaiṣā narakapradā // KNarm_1.29 //

vyathitaḥ prathitairgrāmairnigaḍairlaguḍaistathā /
bhayādvairāgyamāpannaḥ sa babhūva mahāvratī // KNarm_1.30 //

bhagnavyatho 'tha santyajya vrataṃ prāyāddigantaram /
kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ // KNarm_1.31 //

kramādgrāmaniyogena nagare gaṇanāpateḥ /
dambhasambhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt // KNarm_1.32 //

tasyānujīvibhiḥ krūrairanuvartanajīvibhiḥ /
vasuhīnā vasumatī kṛtā prakaṭataskaraiḥ // KNarm_1.33 //

dambhadhvajo niṣprapañco lubdhakaḥ kalamākaraḥ /
sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ // KNarm_1.34 //

daityāvatārāḥ saptaite tanmāhātmyānniyoginaḥ /
luṇṭhyā vadhyāśca pūjyā ye sarva ityavadanmadāt // KNarm_1.35 //

upatāpo vajrapātaḥ parigho dvārabhañjakaḥ /
dhūmaketuḥ kapimukhaḥ kukṣibhedo gṛholmukaḥ // KNarm_1.36 //

aṣṭau piśācāstasyaite bhaṭamukhyāḥ puraḥsarāḥ /
martyalokavināśāya babhramuryaṣṭipāṇayaḥ // KNarm_1.37 //

sa vṛtaḥ sevakaśataiḥ sadā dambhaharārcane /
stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ // KNarm_1.38 //

sugirā cittahāriṇyā paśyantyā dṛśyamānayā /
hyaḥ kiyanto mayā dattāḥ prāyasthā vijayeśvare // KNarm_1.39 //

jayatyullāsitānantamahimā parameśvaraḥ /
ādau sthitānāmupari prayāntvete trisaptatiḥ // KNarm_1.40 //

yaḥ sphītaḥ śrīdayābodhaparamānandasampadā /
prāyasthāne mṛtā bhaṭṭāḥ kṛṣyantāṃ gulphadāmabhiḥ // KNarm_1.41 //

vidyoddyotitamāhātmyaḥ sa jayatyaparājitaḥ /
nirdhāmadhūmakartāro grāmānyāntu niyoginaḥ // KNarm_1.42 //

sarvānandasvarūpāya sarvamaṅgalyahetave /
sarvasvaharaṇaṃ kṛtvā vadhyā daṇḍaniṣedhinaḥ // KNarm_1.43 //

sarvakleśāpahartre ca cidrūpabrahmaṇe namaḥ /
pīḍitāḥ prasravantyeva prajā guggulubījavat // KNarm_1.44 //

ityādistotramukharo ghaṇṭābadhiritākhilaḥ /
samādiśyāviśaccāśu niyoginibiḍāṃ sabhām // KNarm_1.45 //

marīcaḥ prathitasthānamāsthito janaduṣkṛtaiḥ /
dadarśa dūrādāyāntaṃ kāryadūtaṃ niyoginam // KNarm_1.46 //

padāla[gnā]śivaṃ devagṛhoccāṭanacākrikam /
susūkṣmadalavinyāsavibhāgonnataṭuppikam // KNarm_1.47 //

atasīkusumacchāyaṃ mṛdusparśāṅgarakṣikam /
jātyakastūrikāmodasthūlatūlapaṭīvṛtam // KNarm_1.48 //

hastāṅgulīnyastahaimatriguṇāvartavālikam /
dūrādhvaklamasocchvāsātkurvāṇaṃ vikṛtīrmukhe // KNarm_1.49 //

dṛṣṭvā piśunamāyāntaṃ taṃ bhāgavatamantike /
utthāya harṣādālambya pāṇau pārśve nyaveśayat // KNarm_1.50 //

iti gṛhakṛtyādhipatiḥ /

piśunebhyo namastebhyo yatprasādānniyoginaḥ /
dūrasthā api jāyante sahasraśrotracakṣuṣaḥ // KNarm_1.51 //

so 'bravīttvāmahaṃ śrutvā sthitaṃ śaktimatāṃ dhuri /
prāpto devagṛhādeṣa rāśimārgapradarśakaḥ // KNarm_1.52 //

vastrālaṅkāraratnādi yatkiṃciddevaveśmasu /
vidyamānamaśeṣaṃ tatkariṣye prakaṭaṃ tava // KNarm_1.53 //

vijayeśvaravārāhamārtaṇḍādiṣu vidyate /
tvadbhāgyopacayādrāśirapoṣyaparipūrakaḥ // KNarm_1.54 //

abhīrurapavādeṣu niḥśaṅkaḥ pātakeṣu ca /
tatra tīkṣṇo bhṛśaṃ śaśvatkriyatāṃ paripālakaḥ // KNarm_1.55 //

sa cāsti bhuvi vikhyātaḥ kāyastho bhavatā samaḥ /
vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā // KNarm_1.56 //

brahmahatyā na gaṇyante govadheṣu kathaiva kā /
prabhubhaktikṛtā yena mūlādunmūlyate janaḥ // KNarm_1.57 //

anye 'pi santi sarvatra tadvidhastu na labhyate /
nītaḥ svajanako yena nidhanaṃ bandhane dhanī // KNarm_1.58 //

yadi nāma bhavatpuṇyaiḥ sa sameṣyati madgirā /
tatsvagehaṃ nidhānānāṃ viddhi svacchandamandiram // KNarm_1.59 //

iti bruvāṇamasakṛtkarṇe vihitasaṃvidam /
mahattamastamavadattūrṇamānīyatāmiti // KNarm_1.60 //

tataḥ sa satvaraṃ dvitrairādarāya gatāgataiḥ /
tamānināya niścitya pāpinaṃ paripālakam // KNarm_1.61 //

iti cākrikaḥ puṃścalako vā /

kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
kāmalāharitacchāyaśiraḥśāṭakakañcukaḥ // KNarm_1.62 //

lambamānena mahatāmedhyakroḍānukāriṇā /
*udareṇa dareṇeva vyāptaḥ piśitaveśmanā // KNarm_1.63 //

tīvradarpo mahākopaḥ prāṇahṛnniṣpratikriyaḥ /
sopadravaḥ sopatāpaḥ sannipāta iva jvaraḥ // KNarm_1.64 //

sa mahāntaṃ samāsādya duḥsahaṃ daṃśanaṃ viṭam /
līlayaiva vaśīkṛtya lebhe devagṛhānbahūn // KNarm_1.65 //

tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
argha velāṃ yayau kartumasaṅkhyaiḥ parivāritaḥ // KNarm_1.66 //

kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran /
devānavāptaḥ saṃhartumiti taṃ bubudhe janaḥ // KNarm_1.67 //

bhayātpalāyya yāteṣu dhanikeṣu surālayāt /
tamayuḥ punarakṣīṇā devāgāranivāsinaḥ // KNarm_1.68 //

bhaṭairargalitadvārakavāṭasphoṭanākulaiḥ /
prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave // KNarm_1.69 //

sahasā hṛtavastrāṇāṃ gṛhiṇīnāṃ samāyayau /
santrastabālakānāṃ ca karuṇo rodanadhvaniḥ // KNarm_1.70 //

iti paripālakaḥ /

athāyayau cirāvāptabahuharṣaskhaladgatiḥ /
kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ // KNarm_1.71 //

bahucchidraśiraḥśāṭalaḍatparyantatūstakaḥ /
śatacakralikāsyūtamalaliptāṅgarakṣakaḥ // KNarm_1.72 //

śīrṇajīrṇapaṭīguptakakṣyāniyamitāñcalaḥ /
yācitānītasaṃśuṣkapāda[tra]vyathitaḥ khalaḥ // KNarm_1.73 //

lekhādhikārī niḥsvo 'pi lekhasaṃskāragarvitaḥ /
paripālakanirdiṣṭo vāyubhakṣa ivoragaḥ // KNarm_1.74 //

tadgehinī śīrṇavastrakha[ṇḍā]vṛtakaṭītaṭā /
kajjalāliptanāsāgrā laḍanmṛtkarṇabhūṣaṇā // KNarm_1.75 //

kṣudhitāpatyakupitā śūrpārdhāvṛtamastakā /
samutthāya saśūtkāraṃ kaṣantī bahuśaḥ sphijau // KNarm_1.76 //

patyau cirātprāptapade hṛṣṭādāya yatastataḥ /
..kṣepāpūpadhūpādyairgaṇādhipamapūjayat // KNarm_1.77 //

so 'pyanekārthasandeśānākarṇyāvahitaḥ prabhoḥ /
dāpyaprasāritakaro lekhānaskhalito 'likhat // KNarm_1.78 //

dhāvatkalamacītkāratāraḥ kapirivāhataḥ /
dīnārāngaṇayannāśu dadau lekhaśatadvayam // KNarm_1.79 //

paripālakapādānāṃ yatkiṃcidupayujyate /
darvī bṛsī paṭalikā kuṇḍabhāṇḍakaraṇḍikā // KNarm_1.80 //

ityādilekhadānena prasiddhiṃ paramāṃ gataḥ /
so 'cireṇābhavatpuṣṭaḥ pūrṇapāṇirmadoddhataḥ // KNarm_1.81 //

lekhapattrāṇi vigalallocanaḥ parivācayan /
cakāra vikṛtīstāstā nānābhrūnetrakuñcanaiḥ // KNarm_1.82 //

iti lekhakopādhyāyaḥ /

tato gṛhītamadhyasthacchattrabhaṅgavyavasthayā (?) /
āyayau gañjadiviro bhaṭṭabhāgavatārthitaḥ // KNarm_1.83 //

sa prāyasthakhalīkārānmānī santyaktakarpaṭaḥ /
śiraḥśāṭakavinyāsaśvitritārdhalalāṭabhūḥ // KNarm_1.84 //

sarvadevagṛhagrāmarāśisaṃhāratatparaḥ /
rajjuśeṣīkṛtāśeṣanirjara..ripālakaḥ // KNarm_1.85 //

sa prāpya pradadau dīrghāṃ śaratṣaṇmāsakalpanām /
yasyā madhye 'sti likhitaṃ sārdhaṃ lakṣacatuṣṭayam // KNarm_1.86 //

svārthopāyaṃ tataḥ pṛṣṭastena svīkārasaṃvidā /
uvāca bhāgasantoṣātkiṃcitsadbhāvamāsthitaḥ // KNarm_1.87 //

asmindevagṛhe te te prasiddhāḥ paripālakāḥ /
vikrītanijasarvasvāḥ prayātā madvirodhinaḥ // KNarm_1.88 //

bhavato 'dya tu kartavyā snehādupakṛtirmayā /
kulācāryaḥ sa bhagavāneko hi gururāvayoḥ // KNarm_1.89 //

svīkṛtairiha dānena pañcaṣaiścākrikāśivaiḥ /
bhujyate nikhilaṃ devadravyaṃ bhuktiśca pārṣadī // KNarm_1.90 //

vikrītaśeṣaṃ yatkiñcidvidyate suramaṇḍale /
tanmatenaiva tatsarvaṃ bhujyate nijavattvayā // KNarm_1.91 //

tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā /
bhaktitastacchatāṃśena kṛtā ghaṇṭā surālaye // KNarm_1.92 //

kālena ghaṇṭāṃ vikrīya tadaṃśena kṛtā ghaṭī /
krameṇa bhakṣitā sāpi kṛtā śeṣeṇa ghaṇṭikā // KNarm_1.93 //

ciraṃ sañcūrṇitā sāpi kṛtā sūkṣmajhilīmalī /
iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ // KNarm_1.94 //

evaṃ caturbhujā luṇṭhiḥ kriyate śivapūjayā /
santi dhānyasahasrāṇi kriyatāṃ bhavatātra tu /
krayavikrayikā nāma tato vijñapyase mayā // KNarm_1.95 //

ityupāyaśataistaistaistaduktaiḥ paripālakaḥ /
*jaraṭhākhurivākṣoṭaṃ śūnyaṃ cakre surālayam // KNarm_1.96 //

iti gañjadiviraḥ /

athānyarāśipravaṇaḥ pravīṇaḥ sādhuluṇṭhane /
āpatpraśamanaṃ prāpa grāmaṃ tasmānniyogavit // KNarm_1.97 //

tasyāvaskarasaṃchannamahārauravasodare /
khaṇḍasphuṭitanāsāgravāridhānīmahādhane // KNarm_1.98 //

dāmaprotajaraddvāraskhalatkhaḍakhaḍārave /
yasya sthitirabhūdgehe kukuṭṭīkoṭarodare // KNarm_1.99 //

dagdhakambalikākhaṇḍakṛtamuṇḍāvaguṇṭhanaḥ /
śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan // KNarm_1.100 //

karpaṭītilamṛddarbhapavitrārghasamudgakaiḥ /
dārupāttrīṃ vahanpūrṇāṃ bhagnāmākhuvikhaṇḍitām // KNarm_1.101 //

snāyī japoccalatkūrcaḥ sadācārapade sthitaḥ /
dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram // KNarm_1.102 //

gopradakṣiṇakṛdviprapraṇato dvādaśīvrataḥ /
dadau dīnajane mārge yatnenaikakapardikām // KNarm_1.103 //

tasyaiva daivādāyātakāryasyāśu niyoginaḥ /
upaskaraṇabhāṇḍādiparipūrṇamabhūdgṛham // KNarm_1.104 //

śiśire yasya nāṅgāraṃ pradaduḥ prātiveśminaḥ /
ayācitaṃ dadustasya vastrālaṅkaraṇepsitam // KNarm_1.105 //

tataḥ sudhādhavalitaṃ tasya sammārjitāṅganam /
bahudāsamabhūdgehaṃ sindūrodaramandiram // KNarm_1.106 //

miṣṭabhojanasañjātanavalāvaṇyasacchaviḥ /
tasyābhūttaruṇī bhāryā di[nai]rapsarasaḥ samā // KNarm_1.107 //

tato 'pi vrajato grāmaṃ karaṇḍaśayanādikam /
niryayau purataśchattraṃ kalaśaṃ tāmrakuṇḍakam // KNarm_1.108 //

śaktiḥ patadgraho ghaṇṭā tāmrapātramupānahau /
karikā bhagavatpādā bhūrjabhastrātha sruksruvau // KNarm_1.109 //

akṣasūtraṃ maṣībhāṇḍaṃ darpaṇaḥ snānaśāṭikā /
sampuṭīṭuppikākhaḍgāḥ pāduke mantrapustikā // KNarm_1.110 //

nakṣatrapattrikā khaḍgapatraṃ lohitakambalaḥ /
pavitrasūtrakaṃ tantrī sūcī kalamakartarī // KNarm_1.111 //

vacā jatumayī rakṣā kṣurikā yogapaṭṭakaḥ /
stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam // KNarm_1.112 //

ityekīkṛtya tasyāgre bhāṇḍopaskaraṇaṃ yayau /
itastataḥ samānītamapunardānacetasā // KNarm_1.113 //

uccaiḥkṛtalatāpāṇirbhāṭakānītaghoṭakaḥ /
jhāṅkārapārṣṇiprahatirvadanenāñcatā muhuḥ // KNarm_1.114 //

santarjayanniva janaṃ jyo..rtamiva kurvatā /
śithilasthūlavasanaḥ sa yayau puramutphalan // KNarm_1.115 //

praviveśa tato grāmaṃ sudhautasitakarpaṭaḥ /
kṣayāya grāmyamatsyānāṃ vṛddho baka ivāgataḥ // KNarm_1.116 //

atha bhojanacaryādivyapadeśaiḥ sahasraśaḥ /
tasya yakṣeśvarasyeva nidhānānyāyayuḥ puraḥ // KNarm_1.117 //

yogī haraṇacintāsu prayogī bhūrjayojane /
viyogī nijadārāṇāṃ bhogī narakasampadām // KNarm_1.118 //

nopayogī phalotpattau doṣodyogī tu kevalam /
aśo[kaḥ] satataṃ rogī niyogī jayati prabhuḥ // KNarm_1.119 //

vṛkṣārohasahasreṣu prāyaḥklāntaśateṣu ca /
grāme tasya vipanneṣu narakapratimābhavat // KNarm_1.120 //

gavāṃ daṇḍāya yaścakre nidhanāvadhibandhanam /
kā nāma gaṇanā tasya nṛṣu sarvāparādhiṣu // KNarm_1.121 //

sarvasvaharaṇaṃ bandho nigraho gṛhabhañjanam /
iti tasya mukhādghoraṃ na cacāla vacaḥ sadā // KNarm_1.122 //

pañcaṣāḥ satataṃ tasya karabhā iva bhārikāḥ /
ghṛtamākṣikadīnāramaricārdrakasaindhavam // KNarm_1.123 //

mudgakambalamāyūropānanmeṣavihaṅgamam /
bisadrākṣāmadhughaṭākṣoṭaparyaṅkapīṭhikam // KNarm_1.124 //

kāṃsyatāmrāyasānekagṛhopaskaraṇādikam /
ninyustattadaviśrāntā gṛhaṃ yaccāvadadvacaḥ // KNarm_1.125 //

daṇḍatyājanalekhāṃśca sa prāptānsvāmino 'ntikāt /
sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ // KNarm_1.126 //

nityaṃ māṃsaghṛtāhāraḥ sa rājapuruṣe sthite /
bhuṅkte vilavaṇaṃ dambhādeko mudgapaladvayam // KNarm_1.127 //

iti mārgapatirvyāpāriko vā /

nirasya mūladiviraṃ cauryāṇāmacikitsakam /
cakāra vārikaṃ so 'tha cikitsācaturaṃ param // KNarm_1.128 //

sa mukto bandhanāttena kṣipraṃ dvādaśavārṣikāt /
lilekha kūṭakapaṭaṃ prakaṭākṣarakovidaḥ // KNarm_1.129 //

kṛttāṅguṣṭhaḥ sa vāmena pāṇinā diviro rahaḥ /
khala..sya gṛhaṃ gatvā vidadhe bhūrjayojanam // KNarm_1.130 //

gṛhītvā madyakalaśaṃ sa jānuyugalāntare /
muhurmuhuḥ parimitaṃ pibanbahutaraṃ śanaiḥ // KNarm_1.131 //

lilekha cīrīcītkāratāraṃ kalamarekhayā /
antyāṅgulyā sanirghoṣaṃ lālayotpuṃsitākṣaraḥ // KNarm_1.132 //

vilumpanvipragodevanityanaimittikavyayam /
śrīcarmakāraguruṇā rugṇanāthena bhāṣitam // KNarm_1.133 //

śivabhaktibharākrandaṃ muhurgāyankharasvaraḥ /
yūkāḥ piṣannakhāgreṇa muhuruccitya kambalāt // KNarm_1.134 //

muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam /
vyayena sa samīkurvanpraveśaṃ harṣanirbharaḥ // KNarm_1.135 //

āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ /
utsaratpaṭalīmiśrakaṅkāvalayamālitaḥ // KNarm_1.136 //

sthūlabhūrjaphaḍatkārasphāravādyarasākulaḥ /
karparīcchidraniryātavyāvalgivṛṣaṇadvayaḥ // KNarm_1.137 //

luṭhatpūrṇamaṣībhāṇḍacchaṭācchuritavigrahaḥ /
nanarta diviraḥ kṣībo nagno bhagnabṛsīghaṭaḥ // KNarm_1.138 //

dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ /
janajīvāpahāreṇa nananda madanirbharaḥ // KNarm_1.139 //

kakṣākuṭṭanasaṅghaṭṭaṭāṃkārā..jakāriṇaḥ /
skandhavādyarasaḥ ko 'pi tasyābhūnnirjane ciram // KNarm_1.140 //

iti grāmadiviraḥ /

vyāpṛto 'pyaniśaṃ tena divireṇāpahāriṇā /
vātenevānalaḥ sārdhaṃ jajvāla janakānanam // KNarm_1.141 //

acirādatha saṃvṛtte gṛhe tasya mahādhane /
alaṅkṛtā mālyavatī tāmbūladalanavratā // KNarm_1.142 //

gṛhiṇī darpaṇaparā rājamārgāvalokinī /
babhāra tadvirahitā bhūpālalalanāmadam // KNarm_1.143 //

hāro bhārāyate hematāṭaṅkaṃ me na vallabham /
dhigvaṇigvanitāyogyāṃ gurvīṃ kanakasūtrikām // KNarm_1.144 //

ekaivaikāvalī kāntā laliteyaṃ priyā mama /
iti darpagirā tasyā nābhavat kasya vismayaḥ // KNarm_1.145 //

aho bhagavatī kāryasarvasiddhipradā maṣī /
aho prabalavānko 'pi kalamaḥ kamalāśrayaḥ // KNarm_1.146 //

yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane /
tayaiva pīyate raupyapātre kastūrikāmadhu // KNarm_1.147 //

ityadhastāṃ samālokya harmye kāyasthasundarīm /
tatprātiveśmikasutāḥ kulīnā jaguraṅganāḥ // KNarm_1.148 //

[iti] narmamālāyāṃ prathamaḥ parihāsaḥ //


dvitīyaḥ parihāsaḥ

sāpi bālakuraṅgākṣī yauvanena pramāthinā /
bhidyamāneva darpeṇa na dadarśa vasundharām // KNarm_2.1 //

śvaśrūjanaviruddhā sā taruṇaprātiveśmikā /
parihāsakathāśīlā gītavādyānurāgiṇī // KNarm_2.2 //

cārusaurabhaliptāṅgī na sā jagrāha kañcukam /
darśayantī stanābhogamardhasrastaśiroṃśukā // KNarm_2.3 //

jṛmbhamāṇā parāvṛttya sācīkṛtavilocanā /
janamaikṣata lolākṣī valitatrivalīlatā // KNarm_2.4 //

ayatnasādhyāṃ tāṃ vīkṣya viṭā lalitalocanām /
babhramustadgṛhopānte nirvyāpāragatāgatāḥ // KNarm_2.5 //

ciraṃ tadarthinaścitravastra*veṣavibhūṣitāḥ /
sugandhitailatāmbūladhūpādivyayakāriṇaḥ // KNarm_2.6 //

niyogidhanabaddhāśāḥ strīratnaprāptisotsukāḥ /
sasmitākṣinikocādivikāraśatakāriṇaḥ // KNarm_2.7 //

tajjñairapyaparijñātapadāśchidrapratīkṣiṇaḥ /
daṃśakāmā bhujaṅgāste līlākuṭilagāminaḥ // KNarm_2.8 //

śūnyāṃ devakuṭīṃ gatvā prasiddhāḥ pāradārikāḥ /
dvitrāstatsaṅgamopāyaṃ prātiveśmyā vyacintayan // KNarm_2.9 //

eko 'vadattatra viṭaḥ sulabhaiṣā na saṃśayaḥ /
khalvāṭaṃ tundilaṃ vṛddhaṃ svapatiṃ sahate katham // KNarm_2.10 //

nityapravāsinaṃ lubdhamīrṣyāluṃ suratāsaham /
mattacchāgamadāmodaṃ bahalaṣṭhīvinaṃ śaṭham // KNarm_2.11 //

sutoparodhovandhyāyā nāsyā na ca vayaḥkṣayaḥ /
na ca duḥkhābhibhūtāsau rāgadagdhā na lakṣyate // KNarm_2.12 //

etairhi doṣairnāyānti duḥśīlā api yoṣitaḥ /
aparaḥ prāha bhavatā sābhiprāyaṃ vicintitam /
pratyāsattyā paricaye kintu yatno vidhīyatām // KNarm_2.13 //

vivāhayajñatīrthādidevayātrotsavairvinā /
na labhyate paricayaḥ paradāropasarpaṇe // KNarm_2.14 //

suciraṃ prekṣaṇaṃ lolakuntalottālanaṃ muhuḥ /
tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam // KNarm_2.15 //

bhogasaubhāgyayaśasāṃ prasiddhipratipādanam /
mandamandaṃ vacaḥ svairaṃ tadvākyaśravaṇādaraḥ // KNarm_2.16 //

tanmukhanyastanayanaṃ cumbanāliṅganaṃ śiśoḥ /
śilpasampādanaṃ cāsyā vastrālaṅkara*ṇekṣitam // KNarm_2.17 //

jāte paricaye mālyatāmbūlādisamarpaṇam /
bhittau nipīḍanaṃ gāḍhaṃ vijane paricumbanam // KNarm_2.18 //

guhyasparśo ratiśceti śīlavidhvaṃsayuktayaḥ /
itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī // KNarm_2.19 //

niyogibhāryā labhyaiva sarvadā gamanonmukhī /

iti pāradārikaḥ /

athāvadattṛtīyo 'pi svādhīnaṃ sarvameva naḥ /
kintvatra vidhivaimukhyād vighnaḥ samupalakṣyate // KNarm_2.20 //

yo 'yaṃ tīkṣṇākṣapaṭale citraguptaviceṣṭitaḥ /
niḥśeṣajīvanātaṅkavidhāyī nirguṭāntakaḥ // KNarm_2.21 //

bhārakocchṛṅkhalāyāsakhaṇḍalekhyādiyuktibhiḥ /
nirguṭāḥ prāpitā yena gopālapaśupālatām // KNarm_2.22 //

na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām /
pakṣā .. .. .. .. .. ścettatkimekāṅganāśanaḥ // KNarm_2.23 //

kiyanto 'dya mṛtāḥ kutra pṛcchanniti muhurmuhuḥ /
mṛtajīvī śvatulyo 'sau bhuṅkte kāpālikavratam // KNarm_2.24 //

haraṇodyatahasto 'sau sādhūnāmapi vartane /
sadoṣairdīyate 'smābhirna[ra]kāya tilāñjaliḥ // KNarm_2.25 //

yadyapyasau snuṣākāmī kalyapālakulojjvalaḥ /
tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane // KNarm_2.26 //

athavāstyeva me mitraṃ śaktimānrājavallabhaḥ /
vāṅmātreṇaiva naḥ sarvaṃ saṃrakṣiṣyati jīvanam // KNarm_2.27 //

agāradāhino dhenustrīśiśubrāhmaṇāntakāḥ /
bahavo rakṣitāstena digvārtāmātrasevakāḥ // KNarm_2.28 //

iti jīvanadiviraḥ /

gṛhaṃ niyogikāntāyāḥ praviśatyatinirbharam /
eṣā śramaṇikā nityaṃ kuṭṭanī vajrayoginī // KNarm_2.29 //

yā mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā /
naropapattidīkṣāsu strīṇāṃ samayadevatā // KNarm_2.30 //

arundhatīmapi kṣipraṃ pratārayati līlayā /
purāṇapuṃścalī sā hi jāhnavīṃ manyate tṛṇam // KNarm_2.31 //

sā samīhitamasmākamacireṇa vidhāsyati /
ityuktvā te yayurdhūrtā vṛddhaśramaṇikāgṛham // KNarm_2.32 //

śramaṇikā /
kadācidatha tāmeva harmye hariṇalocanām /
sattrabhojanapūrṇāṅgaḥ punarāyātayauvanaḥ // KNarm_2.33 //

nirdagdhacandanasphāratilakaḥ pṛthujūṭabhṛt /
māyūropānadāmandamandarārāvagarvitaḥ // KNarm_2.34 //

kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan /
re re dāsīsutetyādi janaṃ kopena bhartsayan // KNarm_2.35 //

malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ /
sahasā vismayāviṣṭo daṣṭo makaraketunā // KNarm_2.36 //

niyogigṛhabālānāmupādhyāyamupetya saḥ /
āyayau māsamūlyena nityamakṣaraśikṣakaḥ // KNarm_2.37 //

labdhapraveśastāmeva dhyāyandhū[rtaḥ] papāṭha saḥ /
jānannapi lipiṃ sarvāmoṃkāramalikhacchanaiḥ // KNarm_2.38 //

kautukādgṛhanārībhirvṛtastasthau tadunmukhaḥ /
upādhyāyo 'pi dīnāragaṇanāṃ vidadhaddhiyā // KNarm_2.39 //

aṣṭāvatārastotreṇa sarvajña iva garvitaḥ /
daiśikaṃ pāṭhayāmīti so 'bhūdadhikamuddhataḥ // KNarm_2.40 //

pāntu no bhagavatpādā jaghanyajanavatsalāḥ /
paralokasya hantāro gamane kṣemakāriṇaḥ // KNarm_2.41 //

bhābhūto kuṅkumārdrau ^ ^ ^ ^ ^ _ rainaisaddṛśau _ _ _ _ ^ _ _ ^ ^ ^ musimusi lakṣaṇau phenaparvau /
_ _ _ _ ^ _ _ maṇikanakadharau divyagandhānuliptau saṅgrāmeṇa praviṣṭau palupa ^ ^ ^ nau labhyatāṃ rājyalakṣmīḥ // KNarm_2.42 //

gaṅgāyamunayorbilvavṛṣabhaṃ *pūrṇakumbhayoḥ /
pañcacandana lī paṭṭabandhaṃ bhaviṣyati (?) // KNarm_2.43 //

ityādi dattvā bālānāṃ nityaṃ phalahakeṣu saḥ /
varṣaṃ tiṣṭhati niḥśaṃko gaṇayanmāsavetanam // KNarm_2.44 //

kartanaṃ likhanaṃ sūcīpaṭṭikāvānamauṣadham /
kurvanna *vetti purataḥ sthitānno vā kumārakān // KNarm_2.45 //

upādhyāyetyabhihito vakti krodhāgninā jvalan /
gāndharvikaścarmakṛdvā kiṃ tavāsmīti niṣṭhuraḥ // KNarm_2.46 //

iti dārkopādhyāyaḥ /

sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam /
niyogikāntā paśyantī daiśikaṃ nācalat tataḥ // KNarm_2.47 //

sa bhāṣāṃ buddhyamāno 'pi tattatstrībhirudāhṛtām /
kiṃ bhaṇantīti papraccha prollasadbhrūlato muhuḥ // KNarm_2.48 //

sa tābhirnarmasotprāsasādhikṣepaviḍambanaiḥ /
āyāsyamāno mattābhirabhūtprahasitānanaḥ // KNarm_2.49 //

nāyaṃ kiñcinmahābhāgo jānāti na ca budhyate /
iti no bhejire lajjā vivastrā api tasya tāḥ // KNarm_2.50 //

ṛṣyaśṛṅgavrataḥ so 'tha vi .. .. .. .. .. .. .. /
tāsāṃ goṣṭhīrasābhijñaḥ stanau pasparśa pāṇinā // KNarm_2.51 //

sa bījāśva ivotsṛṣṭo vaḍavāmaṇḍale yuvā /
siṣeve lalanāḥ sarvāḥ proṣitasya niyoginaḥ // KNarm_2.52 //

bhrātṛjāyāṃ svasāraṃ ca tāṃ ca bhāryāṃ mṛgīdṛśam /
anyāścāsya sadā svairamakāmayata daiśikaḥ // KNarm_2.53 //

tāstena jāraguruṇā kṛtadīkṣā varāṅganāḥ /
babhūvuḥ sarvagāminyo nirvikalpavrate sthitāḥ // KNarm_2.54 //

iti maṭhadaiśikaḥ /

tayā śramaṇikādūtyā tataste 'pi kṛtodyamāḥ /
dhūrtāḥ svādhīnatāṃ prāptāṃ svairiṇīṃ tāṃ siṣevire // KNarm_2.55 //

athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
bhṛtavastro viveśāśu mithyāgrāmacikitsayā // KNarm_2.56 //

sa sevārthaṃ samānītaghṛtamākṣikasarpiṣā /
bhārikairdhanikairbhītyā nagaraṃ samapūrayat // KNarm_2.57 //

prāptaṃ vilokya sucirāttaṃ dṛṣṭānekakāmukā /
pīvaraṃ grāmyamāsannarogaṃ pūrṇamivāmbunā // KNarm_2.58 //

tāṃ ca meṣaghṛtāmikṣākilāṭamadhusampadam /
rurodaikena netreṇa jahāsānyena tadvadhūḥ // KNarm_2.59 //

idaṃ suruciraṃ vastraṃ krītamābharaṇañca te /
tasyetivādino dṛptā sā cakre sarvamaśrutam // KNarm_2.60 //

sā śirovedanāvyājanibaddhābhyaṅgapaṭṭikā /
stanantī sasvanaṃ patyurnābhavatpārśvavartinī // KNarm_2.61 //

tato vācāla[vā]cālamālākalakalākule /
gṛhe tasyābhavadvyagragrāma[dā]se mahotsavaḥ // KNarm_2.62 //

dinānte bahubhaktāśī lohitāsavadurmadaḥ /
niyogī śayane tasthau kumbhakarṇa ivāparaḥ // KNarm_2.63 //

atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā /
āliṅgane samudvignā cumbane valitānanā // KNarm_2.64 //

rundhānā jaghanasparśamūrusvastikaniścalā /
gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā // KNarm_2.65 //

tataḥ prabhāte prasṛte bhūrjabhāṇḍādike puraḥ /
vadantī sarvagātreṣu śūlaṃ sāpyakarotklamam // KNarm_2.66 //

athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ /
nidhiṃ hastagataṃ daivānmanyamānaḥ samāyayau // KNarm_2.67 //

sabhārtṛkā /

namo vidyāvihīnāya vaidyāyāvadyakāriṇe /
nihatānekalokāya *sarpāyevāpamṛtyave // KNarm_2.68 //

bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan /
lalāṭasvedasalilaṃ pāṇinā vikṣipanmuhuḥ // KNarm_2.69 //

vahannauṣadhasaṅketanāmasaṃyogacīrikām /
kṛtāntādhikṛtasyāgrādyaḥ prāyastha ivāgataḥ // KNarm_2.70 //

cikitsako 'rthaprāṇānāṃ vyādhīnāmacikitsakaḥ /
ājīvamīśvaraḥ śūlī yena na tyajyate janaḥ // KNarm_2.71 //

sa vaidyaḥ kālakūṭo vā vyālo vetāla eva vā /
bhūyasā yāti māṃsena yaḥ kṣipramanukūlatām // KNarm_2.72 //

sa vaidya eva kupito vāyurāyuḥkṣayaṅkaraḥ /
hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ // KNarm_2.73 //

kṛcchrasannyāsakṛtpuṃsāṃ prāṇācāryaḥ kimucyate /
sthitaṃ bhuktaṃ nu pītaṃ nu vaidyeneti pralāpinaḥ // KNarm_2.74 //

yā .. vidhatte yatnena bhiṣagārtopajīvakaḥ /
nagarotsavayātrāsu vivāheṣvatibhojanāt /
janatā yāti yanmāndyaṃ tadvaidyasya śaneḥ phalam // KNarm_2.75 //

guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ /
nṛṇāṃ tridoṣakṛtsatyaṃ vaidya eva na tu jvaraḥ // KNarm_2.76 //

vidyāvirahitā vaidyāḥ kāyasthāḥ prabhaviṣṇavaḥ /
durācārāśca guravaḥ prajānāṃ kṣayahetavaḥ // KNarm_2.77 //

upasṛtya sa pasparśa stanau tasyāḥ susaṃhatau /
kaṭhinau satatasparśau khalaḥ khalatarāviva // KNarm_2.78 //

laṅghanaṃ sahate naiṣā hitaṃ śūle na vṛṃhaṇam /
karotu mama cintāsu sarvāhāraṃ mayā saha // KNarm_2.79 //

jaḍā hyasyāḥ sthitā buddhirdhātuśca viṣamaḥ sthitaḥ /
tasmātsnigdhā dadhi pūrvamatra yojyaṃ saśarkaram // KNarm_2.80 //

ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /
āhūtaḥ pādapatanairjyotirgaṇaka āyayau // KNarm_2.81 //

vaidyaḥ /

jyotiḥśāstravide tasmai namo 'stu jñānacakṣuṣe /
varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ // KNarm_2.82 //

grahanakṣatratārāṇāṃ saṃkhyāne 'pyakṛtaśramaḥ /
atītānāgatajñānadambhāya malapatrabhṛt // KNarm_2.83 //

tava varṣatrayīmadhye kaścidvittavyayo bhavet /
jvaraśca netrapīḍā ca lābhāṃśo 'pyavicintitaḥ // KNarm_2.84 //

na kaścidupakāraṃ te manyate śatravaśca te /
santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate // KNarm_2.85 //

durbalo dṛśyase bhrātaryūṣaṃ na kuruṣe katham /
apyasti kāmalā nūnaṃ tāṃ mantreṇa nudāmyaham // KNarm_2.86 //

iti sādhāraṇajñānamantravaidyakamiśritam /
jyotiḥśāstraṃ vigaṇayanyo muṣṇāti jaḍāśayān // KNarm_2.87 //

prāṅniyogivadhūvṛttaṃ jānannapi janaśrutam /
dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ // KNarm_2.88 //

kṣipte niyoginā tatra dīnārakusumotkare /
dambhastabdhaściraṃ tasthau svāṅgulīgaṇanāparaḥ // KNarm_2.89 //

tato 'vadanmandamandaṃ protkṣiptabhrūlato muhuḥ /
iyamāpāṇḍuramukhī ratikāmena pīḍitā // KNarm_2.90 //

durnivāraśca nārīṇāṃ piśāco ratirāgakṛt /
punaḥ śūnyagṛhe snātā guhyakena nirambarā /
gṛhītetyatra paśyāmi cakre śukrasamāgamāt // KNarm_2.91 //

iti gaṇakaḥ /

tataḥ prayāte gaṇake cintite śukrapūjane /
niryatpalālapūlīkaḥ pādato dhūlidhūsaraḥ // KNarm_2.92 //

dāmabaddhakaṭirgrāmyaḥ śīrṇaniṣka .. .. lakaḥ /
visṛṣṭaṃ tatsahāyena dadau lekhaṃ niyoginaḥ // KNarm_2.93 //

eḍikāvyapadeśena gāvaḥ pādairhṛtā daśa /
tāsāṃ madhyān mṛtāḥ pañca pañca śeṣāḥ sthitāḥ khale // KNarm_2.94 //

tanmuktaye tvarāyātāḥ sahanto 'pi dinatrayam /
tadabhāve 'pi lābhaste grāme daṇḍaḥ patiṣyati // KNarm_2.95 //

ghṛtanāḍīnimittena yaścāsau bandhane dhṛtaḥ /
so 'pi vipro nirāhārastīkṣṇaḥ pañcatvamāgataḥ // KNarm_2.96 //

pādāntike ca prahitaṃ tasya pradhanapatrakam /
baddhaṃ mayā tatkalatraṃ mudritaṃ sakalaṃ gṛham // KNarm_2.97 //

yānskandhakanimittena prāyasthānparipālakaḥ /
pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ // KNarm_2.98 //

dhānyarāśiḥ prabhūto 'sti tūrṇamāgamyatāmiha /
tātparyamiti vijñaptāḥ pādā jyeṣṭhārkavāsare // KNarm_2.99 //

khvāśapatiḥ tūṇarakṣako /

vācayannityasau lekhaṃ tasya karmaṇyatāṃ *tataḥ /
praśaśaṃsa sahāyasya niyogī harṣanirbharaḥ // KNarm_2.100 //

so 'bhūtpūrvataraṃ bauddhastato dambhāya vaiṣṇavaḥ /
rakṣārthamatha bhāryāyā jātakaulāgamādaraḥ // KNarm_2.101 //

ānināya guruṃ garvadambhalobhaniketanam /
māyākuhakalaulyānāṃ dīkṣāsamayamaṇḍalam // KNarm_2.102 //

namaste gurunāthāya dhanadārāpahāriṇe /
kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine // KNarm_2.103 //

*bhālanyastārdhasindūrapattrikāpuṣpagucchakaḥ /
bi[ndū]pabindunityārdramahālālāṭakarparaḥ // KNarm_2.104 //

karṇamūlaśikhāmātragrathitasvalpajūṭikaḥ /
kuṅkumāṅkitakarṇāgraḥ kācarākṣo mahāhanuḥ // KNarm_2.105 //

khalvāṭo viralaśmaśrurdīrghavākpraskhalankvacit /
bibhrāṇo vadanaṃ vṛddhamahiṣībhagavibhramam // KNarm_2.106 //

kṣaṇātpibati yo madyaghaṭaṃ ghaṭaghaṭāravaiḥ /
tasya kaṇṭhapraṇālasya sthaulyaṃ kenopamīyatām // KNarm_2.107 //

madyamāṃsadurāmodamalinaṃ yogapaṭṭakam /
dadhānaḥ stanasampūrṇaṃ vakṣasā *rākṣasākṛtiḥ // KNarm_2.108 //

sindūrapūrṇagambhīranābhirandhropaśobhitaḥ /
lopikāpūpa*śapharāmikṣābhṛtamahodaraḥ // KNarm_2.109 //

madhumāṃsakṛtājīrṇapratyagrāmodaduḥsahān /
dhūmodgāra*gaḍatkārānmuñcanmegha ivākulaḥ // KNarm_2.110 //

gururgurutarāvidyāvadyamadyamadāndhadhīḥ /
ahaṃkāra ivākāramāgataḥ pratyadṛśyata // KNarm_2.111 //

ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurustathāsyakuharaśmaśrūdarasphigguruḥ /
veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruś citraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ // KNarm_2.112 //

api nāma sa jāyeta pavitracaritaḥ kṣitau /
aśaucanidhayo yena guravo nopasevitāḥ // KNarm_2.113 //

ahaṃpūrvikayā sarve patitāstasya pādayoḥ /
cakruḥ śirobhirbhūkampaluṭhatpiṭharakabhramam // KNarm_2.114 //

rakṣāyai nijabhāryāyāḥ sampadāṃ ca vivṛddhaye /
niyoginā yāgavidhau vijñapto bhagavānguruḥ // KNarm_2.115 //

likhitvā kuṅkumenāśu svalpasambhāracīrikām /
hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ // KNarm_2.116 //

guruḥ /

śvaśuro yāgasambhāre yatnāhūto niyoginā /
*pāpī dharmādhikaraṇadiviro 'tha samāyayau // KNarm_2.117 //

tasmai namo 'stu nagarācāryavaryāya bhogine /
yasya haste sthitā bhūmiḥ saśailavanakānanā // KNarm_2.118 //

karoti praśrayaṃ vakti madhuraṃ diviraḥ puraḥ /
jaracchagalaśṛṅgābhāṃ na ca tyajati vakratām // KNarm_2.119 //

kalamāṅkitakarṇena bhūrjapatrakapāṇinā /
āsthānadivireṇeyaṃ grastā bhagavatī mahī // KNarm_2.120 //

mithyā mahāvarāheṇa daityeṣvāḍambaraḥ kṛtaḥ /
āsthānadivirairgrastā yadiyaṃ noddhṛtā kṣitiḥ // KNarm_2.121 //

utthāya veśyāśayanātprabhāte madyaghūrṇitaḥ /
dhanārthī diviraḥ śastamukhaṃ draṣṭuṃ pratīkṣate // KNarm_2.122 //

nūnaṃ niśi bhagāpānaṃ karoti diviraḥ sadā /
prātaḥ prātarmṛdā vaktraṃ kṣālayatyanyathā katham // KNarm_2.123 //

snāto mṛddarbhatilabhṛtkaroti suciraṃ japam /
diviraḥ kūṭasaṃketapaṭīpātrāṇi cintayan // KNarm_2.124 //

vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ /
praviśya gehaṃ niryāti śaṅkamānaḥ parābhavam // KNarm_2.125 //

śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām // KNarm_2.126 //

suprabhātatarāyātaiḥ sakaṣṭaśaṭilairvṛtaḥ /
āsthānaṃ yāti kalayanbhṛṣṭamāṃsaṃ sapānakam // KNarm_2.127 //

bhūrja*peṭalaḍatklinnamaṣī subhṛtabhājanaḥ /
kathayanniva gandhena bhāvinīṃ narakasthitim // KNarm_2.128 //

maṣīviṣārdrayā nighnansādhūnkalamadaṃṣṭrayā /
āsthānajaladherantardiviro makarāyate // KNarm_2.129 //

tanmaṣīvipruṣastasya dṛśyante kalamacyutāḥ /
bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva // KNarm_2.130 //

adhomukhā vimānebhyaḥ patanto divi rodanam /
kurvanti pitarastasya yo bhuṅkte divirodanam // KNarm_2.131 //

jāmātuḥ śrīmato dṛṣṭvā sa gṛhaṃ harṣanirbharaḥ /
acintayatkadāsyāpi ṣaṭirdaivādbhavediti // KNarm_2.132 //

āsthānadiviraḥ /

tatsaṅgatyāpyadṛśyanta bhūrjabhaṭṭā bhayaṅkarāḥ /
tadgṛhe kalayanto 'ntastasya sthāvaraviplavam // KNarm_2.133 //

saṃharanti sadā lokānye sasthāvarajaṅgamān /
tebhyaḥ pralayakāribhyo bhaṭṭebhyo 'stu namo namaḥ // KNarm_2.134 //

ṣaṭīpāśasamākṛṣṭaḥ prāpto 'dhikaraṇaṃ bhayāt /
sādhurnigīryate bhaṭṭairmatsyairiva jale baliḥ // KNarm_2.135 //

bhaṭṭairbhaṭṭaiḥ sadiviraiḥ śaṭīnipatito janaḥ /
mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ // KNarm_2.136 //

brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ /
āsthānabhaṭṭāste manye sadā khādanti mānuṣān // KNarm_2.137 //

kṛtaḥ parājito jetā jayī yaiśca parājitaḥ /
teṣāṃ svatantravacasāṃ vacasā kena jīvyate // KNarm_2.138 //

ante narakapālairye vṛtā vetālatāṃ gatāḥ /
ṣaṭyantaḥkṛtahṛdghaṇṭā bhaṭṭāste kasya nāntakāḥ // KNarm_2.139 //

paśyannandho vadanmūkaḥ śṛṇvaṃśca badhiro 'dhamaḥ /
utkocena vinā bhaṭṭaściraṃ nidrāyate śaṭhaḥ // KNarm_2.140 //

utkocabhakṣaṇaṃ chidraśikṣaṇaṃ sādhutakṣaṇam /
ṣaṭisandhukṣaṇaṃ kūṭarakṣaṇaṃ bhaṭṭalakṣaṇam // KNarm_2.141 //

carmakṛnnartakībhrātā saṅgatyā nartako 'bhavat /
so 'tha gāruḍakalpajñaḥ prayātaḥ sasyapālatām // KNarm_2.142 //

so 'pi grāmagaṇeśasya prāptaḥ prāsādapālatām /
sandhivigrahakāyasthacākrikāsevako 'dhamaḥ // KNarm_2.143 //

bhaṭṭatvamāptavāndūto *draṅgadeśagatāgatāt /
tasya putrāśca pautrāśca sarve 'dhikaraṇadvijāḥ // KNarm_2.144 //

kuto 'nyathā bhavatyeṣāṃ vacaścarmakṛtāmiva /
kakṣe sumahatī bhastrā śaṭidīnārabhājanam // KNarm_2.145 //

iti adhikaraṇabhaṭṭāḥ sātikā vā /
iti narmamālāyāṃ dvitīyaḥ parihāsaḥ //


tṛtīyaḥ parihāsaḥ

atha yāgotsave tasminsarve divirabāndhavāḥ /
alaṅkṛtāśca lalanā niyogigṛhamāyayuḥ // KNarm_3.1 //

khaṭikā karaṇī haimī pārato ratnamūṭikā /
sindūrādyā rajobhedāḥ pañcaraṅgakasūtrakam // KNarm_3.2 //

śālicūrṇaṃ sitacchatraṃ śvetavastraṃ vitānakam /
nārācāḥ kṣurikā sūtraṃ darpaṇaṃ vīrakartarī // KNarm_3.3 //

patākā vyajanaṃ kūrcaḥ puṣpalakṣāṇi ṣoḍaśa /
vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam // KNarm_3.4 //

sruksruvau samidho darbhā lājāḥ siddhārtakā ghṛtam /
bilvapūgaphalākṣoṭajātīphalayavākṣatam // KNarm_3.5 //

dhūpakuṅkumakarpūrakautukauṣadhicandanam /
pādukāpīṭhaparyaṅkaghaṇṭikāghaṭakuṇḍakam // KNarm_3.6 //

madyamāṃsasurāpūpapalāṇḍuśapharaudanam /
piṣṭabhṛṣṭarasasvacchabhakṣyarocakamodakam // KNarm_3.7 //

caṭakāpūrṇapātrāṇi kṣīriṇī kṛsarā dadhi /
daśa kṛṣṇā daśa śvetāśchāgā meṣāścaturdaśa // KNarm_3.8 //

bhastrā cetyādisambhāraścīrikālikhitaṃ kṣaṇāt /
sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ (?) // KNarm_3.9 //

tato nityāvadhānena bhagaliṅgavibhūṣitam /
cakāra maṇḍalaṃ śiṣyaḥ sindūrāntaritāntaram // KNarm_3.10 //

athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ /
gururgṛhītaḥ śiṣyābhyāṃ savyadakṣiṇahastayoḥ // KNarm_3.11 //

śatamātreṇānuyātaḥ śiṣyāṇāmāyayau śanaiḥ /
luṇṭhiṃ kartumivātyugro nagarādhipatiḥ svayam // KNarm_3.12 //

carmakṛtsaunikaścakrī dhīvaro haṭṭatāpasaḥ /
vṛddhaveśyā kalyapālo madyabhaṭṭo jaradviṭaḥ // KNarm_3.13 //

pañca nāraṅgakā rugṇāstriṭāṅkāro 'tha pācakaḥ /
gobhakṣo bhairavācāryaḥ kulācāryo 'tha vāyakaḥ // KNarm_3.14 //

cūlikākṛtarudrākṣo ghaṭilaśchinnanāsikaḥ /
mahāvratī bhagamukhaḥ śaivācāryastrighaṇṭikaḥ // KNarm_3.15 //

nagno velāvratī maunī stotrakṛjjānughaṇṭikaḥ /
dvitrāśconmattavanitāḥ śvabhiḥ parivṛtāstathā // KNarm_3.16 //

gūthaliptastathonmatto mantravādī rasāyanī /
indrajālī latāveśī vijñānī kāmatāttvikaḥ // KNarm_3.17 //

bhaṭṭāścānye gurordhūrtāḥ pānabhojanasevakāḥ /
viviśuḥ svinnanaivedyāmodavaktrodakākulāḥ // KNarm_3.18 //

athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ /
mattā gurubhaṭṭāścakrustiladhūpaghṛtakṣayam // KNarm_3.19 //

eko dvau bahavaḥ paścānninyuste bhastrayā tathā /
śālicūrṇayavākṣoṭabilvārghaghṛtacandanam // KNarm_3.20 //

iti gurubhaṭṭāḥ /

tataḥ svabhaginī raṇḍā bālaiva vrataśālinī /
dhṛtā niyoginā yāgaparicaryāvidhau guroḥ // KNarm_3.21 //

jayatyakhaṇḍaśītāṃśumaṇḍaladyutitaskarī /
puṇḍarīkamukhī raṇḍā navayauvanamaṇḍitā // KNarm_3.22 //

madaśauṇḍaṃ samuddaṇḍacaṇḍaṃ sukhakaraṇḍakam /
vinā caṇḍaratodghṛṣṭaṃ raṇḍā khaṇḍitamānasā // KNarm_3.23 //

vistīrṇaśroṇipulinā pīvarorukucasthalī /
hariṇīhārinayanā raṇḍā netrarasāyanam // KNarm_3.24 //

raṇḍā skandhadvayāsaktamuktakeśī virājate /
netrotpalamukhāmbhojabhṛṅgavyāpteva padminī // KNarm_3.25 //

niḥsūtraruciraḥ kaṇṭhaḥ suvarṇasubhago bhagaḥ /
raṇḍāyāḥ karṇapāśau ca nirābharaṇasundarau // KNarm_3.26 //

puṣpatāmbūlarahitā raṇḍā santyaktabhūṣaṇā /
lāvaṇyenātimātreṇa saṃvibhakteva vedhasā // KNarm_3.27 //

hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim /
kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim // KNarm_3.28 //

kiṃ dharmo yatra no raṇḍā dhiksukhaṃ raṇḍayā vinā /
raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ // KNarm_3.29 //

raṇḍā vilokya taruṇaṃ karoti bhrukuṭiṃ mṛṣā /
kaṇṭhagrahaṃ cintayantī manasā tu prahṛṣyati // KNarm_3.30 //

saṃsmarantī ratisukhaṃ pīvarorukucasthalī /
raṇḍā bhagasthalīṃ rātrau mṛdnātyucchvāsinī sadā // KNarm_3.31 //

vīkṣate taruṇaṃ tiryakkāntaṃ subhagamānatā /
sravantī nirbharaṃ reto raṇḍā dhenuḥ payo yathā // KNarm_3.32 //

gauraḥ supīvaro dhatte raṇḍāyā muṇḍito bhagaḥ /
merorarkahayollīḍhaśaṣpahemataṭabhramam // KNarm_3.33 //

turagādyācitānītastabdhadīrghadhvajo naraḥ /
yadi nāma rate śakto raṇḍāṃ toṣayituṃ na vā // KNarm_3.34 //

śrāddheṣu mugdhaviprāṇāṃ jaṭināṃ ca tapasvinām /
vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī // KNarm_3.35 //

cūlikānyastakusumaḥ karṇe kṛtapavitrakaḥ /
yuvā raṇḍāpriyo vipraḥ kandarpeṇopamīyate // KNarm_3.36 //

udañcadgurudaṇḍasya caṇḍasya brahmacāriṇaḥ /
raṇḍā dadāti satataṃ śraddhayā mṛtabhojanam // KNarm_3.37 //

tameva tīrthayātrāsu paścānnayati sarvadā /
vahantī khaḍgapātreṇa balidhūpasamudgikām // KNarm_3.38 //

parasparaprārthanayā sumuṇḍitabhagadhvajau /
bhūkampakāriṇau rātrau tau raṇḍābrahmacāriṇau // KNarm_3.39 //

divā dambhanidhānāya namastīrthopasevine /
rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe // KNarm_3.40 //

raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām /
dadāti .. rjitāṃ prītyā talliptoru .. vāsakṛt // KNarm_3.41 //

gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
kaṣantī kaṭimā .. bhī raṇḍā nirdayamohanaiḥ // KNarm_3.42 //

raṇḍā tattanmṛtoddhāradīkṣādivratakāriṇī /
dadāti niśi niḥśaṅkā kāmasattraṃ tapasvinām // KNarm_3.43 //

liṅgārcanāpadeśena dattvā veśmani tālakam /
karoti carmaliṅgena raṇḍā kaṇḍūvikhaṇḍanam // KNarm_3.44 //

tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ /
śiṣyāśca tāṃ papurnetraiḥ kṣudhārtāḥ kṣīriṇīmiva // KNarm_3.45 //

[iti] raṇḍā /

tataḥ praviviśuste te dīkṣāsamayino narāḥ /
baddhanetrapaṭā mithyāmohenevāndhakāritāḥ // KNarm_3.46 //

atha vyajijñapadbhūminyastajānuḥ kṛtāñjaliḥ /
guruṃ niyoginaḥ śraddhāśuddhāntaṃ haṭṭatāpasaḥ // KNarm_3.47 //

ihaiva suciraṃ nātha yāgavyagre tvayi sthite /
pratīkṣante pare śiṣyā yāgotsavasamutsukāḥ // KNarm_3.48 //

ya eṣa prathito loke gṛhakṛtye mahattamaḥ /
kṛtayāgasamārambhaḥ sa bhavantamudīkṣate // KNarm_3.49 //

brahmahatyādi pāpaṃ yanniḥsaṃkhyaṃ tasya vidyate /
ekaghaṇṭāṭanatkāramātreṇa bhavatā hṛtam // KNarm_3.50 //

manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ // KNarm_3.51 //

tvatprasādātsamuttīrṇāṃ sa kāmapi daśāṃ śritaḥ /
śaṅkarāyatanebhyo 'pi śaivaḥ sarvaṃ jahāra yat // KNarm_3.52 //

sarvasvaharaṇaṃ dharmasatkāryaṃ brāhmaṇakṣayaḥ /
yattasya nirvikalpasya tattavaiva vijṛmbhitam // KNarm_3.53 //

[iti] *gṛhakṛtyamahattamaḥ svakaṣaṇakāmikāro vā /
tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā /
ghaṭīpratiṣṭhā gehe 'syāḥ kriyatāṃ śiṣyavatsala // KNarm_3.54 //

vitīrṇairbhavatā nityaṃ vaśīkaraṇacūrṇakaiḥ /
asthiśeṣāḥ kṛtāste te yayā dhanikakāmukāḥ // KNarm_3.55 //

śmaśānakośaśapathaiḥ kṣīṇajihvākarādharā /
tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī // KNarm_3.56 //

tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi /
veśyāyāḥ kṣīṇavitteṣu saṃkoco nāntyajātiṣu // KNarm_3.57 //

yadi sadbhāvinī *vaiśyā yadi kālaḥ kṛpāparaḥ /
acauro yadi kāyasthastadveśyāpyanurāgiṇī // KNarm_3.58 //

veśyā /

cakṣurvaidyo 'yamāyātastapasvī sarvasaṃśrayaḥ /
kiṃśāruvartibhiryena sarvamandhīkṛtaṃ jagat // KNarm_3.59 //

grīṣme 'kṣikopabāhulyādasya lagne śaratphale /
sampūrṇaḥ kriyatāṃ yāgaḥ pāṇḍuvallīnirantaraḥ // KNarm_3.60 //

iti cakṣurvaidyaḥ /

nāpitaḥ śalyahartāyaṃ nṛṇāṃ yenopajīvinā /
nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām // KNarm_3.61 //

prākpratiṣṭhāpitā yena cāmuṇḍāmuṇḍakārthinā /
*yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate // KNarm_3.62 //

mūlyena mahatā dhīmānnāsāsaṃśleṣaṇāya yaḥ /
māṃsapeṣīmapi chittvā dadāti svavadhūbhagāt // KNarm_3.63 //

śalyahartā /

ayañca taruṇībhāryo vaṇigvṛddho mahādhanaḥ /
maithune śaktidāridryādvājīkaraṇamicchati // KNarm_3.64 //

lālinā srutanetreṇa vṛddhena śvāsakāsinā /
ślathapralambaśiśnena taruṇī ramate katham // KNarm_3.65 //

ārūḍho 'pi rate yatnādutthānopahatadhvajaḥ /
vṛddhaḥ prāpnoti no nidrāmṛṇaṃ dhyāyannivādhanaḥ // KNarm_3.66 //

niṣpīḍitāntrasaṃkāśaśiśno 'pi suratotsukaḥ /
hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati // KNarm_3.67 //

māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā /
rātrau vamati tatsarvaṃ bhajate vā viṣūcikām // KNarm_3.68 //

śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim /
sajane taruṇī dṛṣṭvā hrītā yāti rasātalam // KNarm_3.69 //

etena vṛddhavaṇijā dravyairvṛddhaviṭoditaiḥ /
liptaliṅgena satataṃ dagdhevāyāsitā vadhūḥ // KNarm_3.70 //

sa eṣa bahunikṣepasaṃbhakṣaṇakṛtakṣaṇaḥ /
draviṇāvaskarakṣetraṃ vaṇigvāsarataskaraḥ // KNarm_3.71 //

nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ /
ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ // KNarm_3.72 //

taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ /
so 'yaṃ nirīkṣate dūrānmṛṣṭaṃ bhojyamivāturaḥ // KNarm_3.73 //

tasmātpauṣpikamāsādya kriyatāṃ mantrasaṃpadā /
gṛhiṇī rāgiṇī yena labdhaśakteḥ prajāyate // KNarm_3.74 //

vṛddhavaṇik /

ityādiśiṣyairāhvānaṃ śrutvā tena niveditam /
sarvaṃ karomītyavadadbhrūvikārākulo guruḥ // KNarm_3.75 //

tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
guruṇā saha te śiṣyāḥ papurbhuktottaraṃ ciram // KNarm_3.76 //

niyogilalanāḥ sarvāste ca tanmitrabāndhavāḥ /
kapāleṣu taducchiṣṭaṃ *vamitvā bahuśaḥ papuḥ // KNarm_3.77 //

kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
kaścidvyāghūrṇate kaścitplavate kṛtaśūtkṛtiḥ // KNarm_3.78 //

kaścidatyantavaikalyaṃ nāṭayanbhaktisambhavam /
niśceṣṭastiṣṭhati ciraṃ saṃprāptaḥ śavatāmiva // KNarm_3.79 //

kaścidvilolasragdāmabhūṣito madanirbharaḥ /
kṛtakaṇṭhagrahaḥ puṃsāṃ cucumba lalanā api // KNarm_3.80 //

tataḥ kṣībo guruḥ kiṃ citsvakāvyaṃ deśabhāṣayā /
vīṇāvaṃśaravodagraṃ kocchikāvādyakṛjjagau // KNarm_3.81 //

athaikabhujamānandādudyamyaikena pāṇinā /
gururnanarta dvābhyāṃ ca śanairutthāya cāsanāt // KNarm_3.82 //

tataḥ śiṣyāḥ samuttasthuraṭṭahāsaninādinaḥ /
kṛtāṅganāpariṣvaṅgā visrastakaṭikarpaṭāḥ // KNarm_3.83 //

śanaiḥ prayāte rātryardhe vinaṣṭe dīpamaṇḍale /
nirvibhāgo 'bhavatteṣāṃ raticakramahotsavaḥ // KNarm_3.84 //

prabhāte gururutthāya tvarayā kalaśapradaḥ /
kṛtavadvidadhe sarvaṃ śiṣyairanyairnimantritaḥ // KNarm_3.85 //

jvarādikāle vaidyānāṃ śaratkāle niyoginām /
puṣpakāle gurūṇāṃ ca hemapūrṇā vasundharā // KNarm_3.86 //

athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva /
pārśvāvalokī puruṣaḥ paramāpto niyoginaḥ // KNarm_3.87 //

so 'bravīdadya rātryardhe gṛhakṛtyamahattamaḥ /
rājarāśidhanaṃ bhūri hṛtvā yātaḥ sahānugaḥ // KNarm_3.88 //

anuktvāpasṛte tasmiṃstatsambandhiniyoginām /
palāyanavyatikaraḥ ko 'pi jāto gṛhe gṛhe // KNarm_3.89 //

capeṭotsphoṭitamukhastvatsvāmī bandhanaṃ bhaṭaiḥ /
nītaḥ patatpurīṣo 'gre sa tāvatparipālakaḥ // KNarm_3.90 //

yāvanno*lluñcitaśmaśrurbaddhvā tvamapi nīyase /
tāvadrājabhaye ghore nītirasmin vidhīyatām // KNarm_3.91 //

iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
tūrṇaṃ prayāte niḥśvasya niyogī duḥkhito 'vadat // KNarm_3.92 //

aho nu kāladaurātmyādghoratā kiyatī kaleḥ /
sādhavaḥ sarvathā naṣṭāḥ kaṣṭaṃ dharmo 'stamāgataḥ // KNarm_3.93 //

ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ // KNarm_3.94 //

sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram /
dhanena veśyayā svasrā mocito niragāttataḥ // KNarm_3.95 //

tato vibhavahīno 'sau jāpī svapnanirīkṣakaḥ /
babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ // KNarm_3.96 //

yo 'bhūdabhyutthitastabdho niyogī liṅgasannibhaḥ /
adhikāraparibhraṃśātsa vṛddhavṛṣaṇāyate // KNarm_3.97 //

adhikāramadāndhānāṃ dṛṣṭikopavatāṃ sadā /
netranairmalyajananaṃ bandhanaṃ paramāñjanam // KNarm_3.98 //

yaḥ pādapatitānārtānpūjyānapyavamanyate /
bhraṣṭādhikāraścaraṇau śakṛlliptau sa vandate // KNarm_3.99 //

aho bata muhūrtena bhavanti na bhavanti ca /
palāladahanajvālācapalā diviraśriyaḥ // KNarm_3.100 //

svayamutthāya yātāyāṃ jāyāyāṃ nirdhano 'tha saḥ /
babhrāma laulyanilayaḥ piṇḍārthī bandhuveśmasu // KNarm_3.101 //

rūkṣaḥ kṛśo 'timalinaḥ syūtadagdhapaṭaccaraḥ /
piśāca iva duṣprekṣyo dinaireva babhūva saḥ // KNarm_3.102 //

tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ /
vātaśūlāpanodāya jānugrathitadāmakaḥ // KNarm_3.103 //

devadvijadhana*grāsajātakoṣṭhagalagrahaḥ /
kṣutkṣāmakukṣiḥ śuṣkāsyaḥ patito 'vaskare bhraman // KNarm_3.104 //

śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ /
kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ // KNarm_3.105 //

dagdhārdhakarpaṭīniryatsakeśavṛṣaṇadvayaḥ /
bhasmapralipta*śīrṣāṃsavakṣaḥpārśvo gatatrapaḥ // KNarm_3.106 //

pralapankāñcikākāṅkṣī kenaciddattamaṇḍakaḥ /
prapāpālikayā ḍombabhrāntyā pāne tiraskṛtaḥ // KNarm_3.107 //

rajasvalāpalālena channāṅgastuhināgame /
śarāvakarparādānakalahe yācakārbhakaiḥ /
vahnipātraprahāreṇa dagdhabhrūśmaśrulocanaḥ // KNarm_3.108 //

caṇḍālaiḥ pretakāryeṣu laguḍairāhato 'sakṛt /
paṅkaśāyī sa cukrośa sattratīrthāgravartmasu // KNarm_3.109 //

nṛpurīṣapraṇāle 'tha patito 'sāvadhomukhaḥ /
uccaiḥkṛtakaṭiḥ prāṇānutsasarja narādhamaḥ // KNarm_3.110 //

iti daurgatyatapasā prayātaḥ so 'sthiśeṣatāṃ /
saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ // KNarm_3.111 //

evaṃ krameṇa śānteṣu niyogidivirāgniṣu /
modate gatasantāpaḥ santoṣasubhago janaḥ // KNarm_3.112 //

iti diviraniyogivrātaduśceṣṭitānāṃ kusṛticaritacarcā narmamālā kṛteyam /
api sujanavinodāyombhitā hāsyasiddhyai kathayati phalabhūtaṃ sarvalokopadeśam // KNarm_3.113 //

iti narmamālāyāṃ tṛtīyaḥ parihāsaḥ //

samāpteyaṃ narmamālā /

kṛtirvyāsadāsāparanāmnaḥ kṣemendrasyeti śivam //