Kambalapada: Navasloki (= Nś)
Based on the edition by G. Tucci. Minor Buddhist Texts, part I. Roma 1956
(Serie Orientale Roma, 9), pp. 216-217.


Input by Klaus Wille (Göttingen)



ITALICS for restored text





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Navaślokī


āryāṣṭasāhaśrikāyāḥ prajñāpāramitāyāḥ piṇḍārthaḥ

prajñāpāramitāmbodhau śubharatnākare svayam /
sarvā pāramitās tatra tādātmyena vyavasthitāḥ // Nś_1 //
niṣprapañcā nirābhāsā nirvikalpā nirālayā /
niḥsvabhāvā parā sūkṣmā bindunādavivarjitā // Nś_2 //
prajñāpāramitā mātā sarvabuddhodayā parā /
trayānupalabdhirūpā sarvajñajñānagocarā // Nś_3 //
prajñāpāramitāṃ saṃyag yo bhāvayitum icchati /
tenārthato navaślokāś cintanīyāḥ samāsataḥ // Nś_4 //

karmaprabhāvasaṃbhūtaṃ ṣaḍāyatanalakṣaṇam /
punarbhavam iti khyātaṃ pratibhāsopamaṃ hi tat // Nś_5_[1] //
nirmitaṃ nagaraṃ yadvad vilokayati nirmitaḥ /
tadvat paśyati rūpāṇi karmabhir nirmitaṃ jagat // Nś_6_[2] //
dharmaṃ deśayataḥ śabdā ye kecit śrutigocarāḥ /
pratiśrutkopamāḥ sarve prodbhūtaśrutinaḥ śrutāḥ // Nś_7_[3] //
āghrataṃ svāditaṃ tathā spraṣṭaṃ viṣayalālāsaiḥ /
svapnatulyam idaṃ sarvam upalabdhaṃ na vidyate // Nś_8_[4] //
māyāyantro naro yadvad bhinnāṃ ceṣṭāṃ karoti vai /
tadvad ceṣṭāṃ karoty eva dehayantro nirātmakaḥ // Nś_9_[5] //
nānopalabdhayo yāś ca pratikṣaṇasamudbhavāḥ /
marīcisadṛśāś caite dṛṣṭanaṣṭāḥ vilakṣaṇāḥ // Nś_10_[6] //
pratibimbanibhaṃ grāhyam anādicittasaṃbhavam /
tadākāraṃ ca vijñānam anyonyapratibimbavat // Nś_11_[7] //
dhyāyinā svacchasaṃtāne yaj jnanendusamudbhavam /
udakacandropamaṃ tad dhi pratyakṣaṃ na vidyate // Nś_12_[8] //
yoginām api yaj jñānaṃ tad apy ākāśalakṣaṇam /
tasmāj jñānaṃ ca jñeyaṃ ca sarvam ākāśalakṣaṇam // Nś_13_[9] //

iti cintayataḥ tattvaṃ sarvabhāveṣv anāśritam /
bodhipraṇidhicittena jñānaṃ agraṃ bhaviṣyati // Nś_14 //

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ piṇḍārthaḥ samāptaḥ
kṛtir iyaṃ śrīkambalāmbarapādanām