Sudhanakinnaryavadana
from: Ksemendra: Avadanakalpalata (Avadana 64) = KAvk_64
Based on the ed. by Martin Straube:
Prinz Sudhana und die Kinnarī - Eine buddhistische Liebesgeschichte von Kṣemendra. Texte, Übersetzung, Studie.
Marburg 2006 (Indica et Tibetica, 46)


Input by Klaus Wille




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Sudhanakinnaryavadāna
from: Kṣemendra: Avadānakalpalatā (Avadāna 64) = KAvk_64


abhinavakisalayakomalamanasām api kuliśakaṭhinadhairyāṇām /
mahatāṃ maṇivimalānāṃ api bhavati na rāgasaṃkrāntiḥ // KAvk_64.1 //
śākyālaye darśanam eva pitrā sarvānukampī bhṛśam arthyamānaḥ
yadā yadānandasudhārasendur viveśa śāstā nijarājadhānīṃ // KAvk_64.2 //
tadā tadā harmyagatā mṛgākṣī karṇāvataṃsīkṛtanetrakāntiḥ /
kāntyā diśāṃ vismayam ullikhantaṃ yaśodharā taṃ dayitaṃ vilokya // KAvk_64.3 //
tatsaṃgamāliṅganayor nirāśā bhrāntākhilāśā viṣamūrcchiteva /
dhṛtiṃ vayasyām iva vārayantīṃ nirasya saudhāt tanum utsasarja // KAvk_64.4 //
yadā yadā pallavapeśalāṅgī dehaṃ samutsṛṣṭavatī satī sā /
tadā tadā manmathamohitāṃ tāṃ dayārdracakṣur bhagavān rarakṣa // KAvk_64.5 //
tataḥ kadā cid bhagavān vanānte tatkautukād bhikṣugaṇena pṛṣṭaḥ /
jagāda dantadyuticandrikābhir nivārayan rāgam ivādharasya // KAvk_64.6 //
yaśodharā madviraheṇa nityaṃ karoti yat sāhasam etad ārtā /
haranti dhairyaṃ vitaranti mohaṃ eṣa svabhāvaḥ smaravibhramāṇāṃ // KAvk_64.7 //
mayāpi tasyā viraheṇa pūrvaṃ janmāntare māravimohitena /
saṃsaktasaṃtāpanimittabhūtaḥ khedaḥ prabhūtavyaśano 'nubhūtaḥ // KAvk_64.8 //
purā jitāmarapure satpure hastināpure /
rājā dhanābhidhāno 'bhūn nidhānaṃ guṇasaṃpadāṃ // KAvk_64.9 //
bhujenāliṅgitā bhūmiḥ kṛtā kaṇṭhe sarasvatī /
lakṣmīḥ prasādhitā yena kīrtir eva pravāsitā // KAvk_64.10 //
rāmāyāṃ tasya jāyāyāṃ tanayaḥ sudhanābhidhaḥ /
abhavat sahasaṃjātanidhānaśataviśrutaḥ // KAvk_64.11 //
sarvavidyākumudinīvikāsarasikaḥ sadā /
kalāvān nirmalarucir yaḥ pūrṇendur ivābabhau // KAvk_64.12 //
babhūva tasya bhūbhartur bhūpatir bhūmyanantaraḥ /
mānī mahendrasenākhyaḥ prakhyātapṛthuvikramaḥ // KAvk_64.13 //
tena duḥsahadaṇḍena sarvasarvasvahāriṇā /
akālakālakalpena pīḍitāḥ śuśucuḥ prajāḥ // KAvk_64.14 //
tasyādharmapravṛttasya nivṛttasukṛtotsave /
tīvropatāpasaṃtapte pure na vavṛṣur ghanāḥ // KAvk_64.15 //
pratikūle mahīpāle tatra durbhikṣaviplavaḥ /
babhūva vyasaneṣv eva bhavanti vyasanodayāḥ // KAvk_64.16 //
tataḥ kleśaviśeṣārtāḥ sarve puranivāsinaḥ /
kupativyasanodvegād ekībhūtā vyacintayan // KAvk_64.17 //
rājñā doṣākareṇeyaṃ jaḍena janatā param /
pratyagrakarapātena nalinīva nimīlitā // KAvk_64.18 //
eṣa durvyasanī nityam asatyāmātyasaṃmataḥ /
asmān nipīḍya puṣṇāti viṭaceṭakagāyanān // KAvk_64.19 //
kaṣṭā tatrāpy anāvṛṣṭiḥ pāpaśāpena bhūpateḥ /
durbhikṣajananī jātā janasaṃkṣayasākṣiṇī // KAvk_64.20 //
sutīkṣṇaḥ kṣmāpālaḥ kharamukharamūrkhaḥ parijanaḥ
kadaryāś cāmātyāḥ kaṭukapaṭakauṭilyapaṭavaḥ /
padasthāḥ kāyasthā viṣamamukharogāḥ prakupitāḥ
kathaṃ sahyaḥ so 'yaṃ kṛpaṇadalano dāruṇagaṇaḥ // KAvk_64.21 //
dhanaḥ śrimān kṣitipatiḥ śrūyate rāṣṭravardhanaḥ /
gacchāmas tatpuraṃ so 'smān vatsalaḥ pālayiṣyati // KAvk_64.22 //
apatyam iva rāṣṭraṃ yaḥ sadā paśyati bhūpatiḥ /
viṣaye jīvyate tasya janakasyeva veśmani // KAvk_64.23 //
iti niścayam ādhāya yayus te hastināpuraṃ /
tyājyaḥ kāyo 'pi sāpāyaḥ kiṃ punar deśasaṃśrayaḥ // KAvk_64.24 //
jñātvā mahendraseno 'pi svapuraṃ nirjanaṃ nṛpaḥ /
tīvrānutāpaḥ sāmarṣaṃ mahāmātyān abhāṣata // KAvk_64.25 //
dhanasya dhanino rājñaḥ puraṃ matpuravāsinaḥ /
prayātā iti naś cāraiḥ kathitaṃ gūḍhacāribhiḥ // KAvk_64.26 //
durbhikṣakhinnā yadi te yātā mama ripoḥ puram /
tat sarvatra bhavanty eva paryāyair devaviplavāḥ // KAvk_64.27 //
atha vā rājadoṣena gatās te sukhavāñchayā /
viṣṭidaṇḍakaronmuktaḥ kasya rājñaḥ pure janaḥ // KAvk_64.28 //
prāyaḥ paricitadveṣāt sadā navanavaiṣiṇaḥ /
dūrastha eva sarvasya sarvo bhavati vallabhaḥ // KAvk_64.29 //
asmadabhyadhikaḥ ko 'sau tasya bhūmipater guṇaḥ /
pareṣāṃ harate yena mugdhā jāyā iva prajāḥ // KAvk_64.30 //
upāyaś cintyatāṃ tāvat tasya darpapraśāntaye /
samṛddhikāraṇaṃ yac ca tadvighāto vidhīyatāṃ // KAvk_64.31 //
iti rājavacaḥ śrutvā mahāmātyā babhāṣire /
śrūyatāṃ deva yenāsau rājā dhanajanorjitaḥ // KAvk_64.32 //
viṣaye nāgarājo 'sti citro nāma bahūdakaḥ /
tasya kṣitipater mūrtaḥ puṇyabaddha ivodayaḥ // KAvk_64.33 //
akāle sasyaniṣpattis tatprabhāveṇa jāyate /
kṛṣisaṃpattimūlāś ca bhūbhujāṃ sarvasaṃpadaḥ // KAvk_64.34 //
tasmād vidyābalān nāgaḥ sa hartuṃ yadi śakyate /
tadā yānti svayaṃ tasya prajās tvām eva saṃśrayam // KAvk_64.35 //
dīptamantrabalaṃ kaṃ cit tasmād anviṣya sādhakam /
nāgarājasya haraṇe kriyatāṃ tūrṇam udyamaḥ // KAvk_64.36 //
ity amātyavacaḥ śrutvā tathety āha mahīpatiḥ /
svaguṇādhānavikalāḥ paradoṣodyatāḥ khalāḥ // KAvk_64.37 //
tataḥ prabhūtakanakapradānapaṇaghoṣaṇām /
kṛtvā te mantriṇaḥ prāpur nāgabandhanamantriṇam // KAvk_64.38 //
sa tair vidyādharo nāma suvarṇārpaṇasaṃvidā /
prārthitaś citram ānetuṃ prayayau hastināpuram // KAvk_64.39 //
tatra kānanaparyante snigdhaśyāmalapādape /
bhavanaṃ bhogināṃ bhartuḥ sa dadarśa nabhaḥprabham // KAvk_64.40 //
valadbakulamālāyā vilasattilakaśriyaḥ /
vanalakṣmyā ivāsannamaṇḍanaṃ maṇidarpaṇam // KAvk_64.41 //
tad vilokyāmalajalaṃ spṛhāmalinamānasaḥ /
mantrānudhyānasaṃnaddhaḥ siddhyai digbandham ādadhe // KAvk_64.42 //
digbandhe vihite tena vratenātyugratejasā /
śirovyathā nāgapater abhūt taptaphaṇāmaṇeḥ // KAvk_64.43 //
athādṛśyaḥ samutthāya taṃ dṛṣṭvā mantrasādhakam /
kampamānaḥ phaṇipatir bandhatrāsād acintayat // KAvk_64.44 //
babhrubhrūśmaśruśabalas taḍitkapilalocanaḥ /
akālakālasaṃkāśaḥ kulaṃ hantuṃ mamāgataḥ // KAvk_64.45 //
vane saṃprati digbandhaḥ kṛto 'nena durātmanā /
badhnāty eṣa na yāvan māṃ tāvad yuktikramaḥ kṣamaḥ // KAvk_64.46 //
tīropānte vasaty asmin maharṣir valkalāyanaḥ /
jāne so 'pi na me sādhu paritrāṇe pragalbhate // KAvk_64.47 //
tasyāśramapade yo 'sau paricaryāparaḥ sadā /
lubdhakaḥ padmako nāma sa me saṃrakṣaṇakṣamaḥ // KAvk_64.48 //
iti niścitya manasā sa gatvā lubdhakāntikam /
svavṛttāntaṃ nivedyāsmai bandharakṣām ayācata // KAvk_64.49 //
sādhakasya vadhāyaiva nāgarājena so 'rthitaḥ /
dhanvī taṃ deśam abhyetya mantradhīraṃ vyalokayat // KAvk_64.50 //
asminn avasare mantrasādhako 'pi hutānalaḥ /
ākṛṣṭiṃ nāgarājasya vidadhe bandhanotsukaḥ // KAvk_64.51 //
mantrākṛṣṭe phaṇipatau kṣaṇaṃ tadbhavanodakam /
saviṣādaṃ rurodeva prodyadbudbudagadgadam // KAvk_64.52 // saṃtrāsavihvalabhujaṅgavadhūviṣādaniśvāsavegavihitojjvalaphenamālam /
rakṣārthanām iva cakāra taraṅgahastasaktāñjali prabalakampavilolam ambhaḥ // KAvk_64.53 //
ātte vidyābalāt tena nāge garudatejasā /
saṃkocakuṭilābhoge kṣipte ca jalabhājane // KAvk_64.54 //
taṃ hemalubdhaṃ bāṇena trāsasaṃdigdhalocanam /
vivyādha dhanur ākṛṣya viṣadigdhena lubdhakaḥ // KAvk_64.55 //
magnabāṇaṃ tam abhyetya bhūyastyaktabhujaṅgamaṃ /
karālakaravālena viśiraskaṃ cakāra saḥ // KAvk_64.56 //
sā vidyābandhakī tasya lobhād anyopayoginī /
abhūt siddhāpi mugdhasya svavināśāya kevalam // KAvk_64.57 //
yuktāḥ paropatāpāya vidyāvibhavaśaktayaḥ /
sahasaiva vimūḍhānāṃ vinaśyanti sahāsubhiḥ // KAvk_64.58 //
tataḥ praharṣasaṃpūrṇaḥ kṛtajñaḥ phaṇināyakaḥ /
taṃ nināya svabhavanaṃ lubdhakaṃ snehalubdhadhīḥ // KAvk_64.59 //
tatra ratnalatodyānavimānamaṇiveśmasu /
abhyarcyamānaś citreṇa kaṃ cit kālam uvāsa saḥ // KAvk_64.60 //
kadā cid atha nāgena pūjyamānaṃ savismayaḥ /
vidyuddāmopamaṃ pāśam amoghākhyaṃ dadarśa saḥ // KAvk_64.61 //
taṃ dṛṣṭvā tatprabhāvaṃ ca śrutvā nāganiveditam /
yatnāt tadarthanāṃ cakre lubdhako lubdhamānasaḥ // KAvk_64.62 //
ajayyaṃ samarodyoge surāṇām api bandhanaṃ /
taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvaraḥ // KAvk_64.63 //
tatas taṃ pāśam ādāya citram āmantrya lubdhakaḥ /
uttīrya nāgabhavanāl labdhārthaḥ svapadaṃ yayau // KAvk_64.64 //
nāgaprabhāvasaṃprāptāṃ ciraṃ bhuktvā sa saṃpadam /
putrāyotpalakākhyāya pāśaṃ dattvā vyapadyata // KAvk_64.65 //
pālayan pitur ācāraṃ so 'pi lubdhakumārakaḥ /
munes tasya kulasthityā paricaryāparo 'bhavat // KAvk_64.66 //
tataḥ kadā cit sa muner viśrāntasya sthitaḥ puraḥ /
śuśrāva kākalīgītaṃ kīrṇaṃ karṇarasāyanam // KAvk_64.67 // gītaśravaṇaniṣpandanilīnahariṇaṃ vanam /
citranyastam ivālokya so 'pṛcchad vismito munim // KAvk_64.68 // kamalābandhasaṃruddhamadhupadhvanisodaraḥ /
kuto 'yaṃ kokilālāpalalitaḥ śrūyate svanaḥ // KAvk_64.69 //
iti lubdhakaputreṇa pṛṣṭas taṃ munir abravīt /
gāyanti madhurālāpam etaṃ kinnarakanyakāḥ // KAvk_64.70 //
drumasya kinnarapateḥ kanyā kanyāśatair vṛtā /
pañcabhir nāgabhavane krīḍaty eṣā manoharā // KAvk_64.71 //
śrutvaitat kautukākrāntaḥ sa punar munim abhyadhāt /
api śaknoti puruṣaḥ prāptuṃ kinnarakanyakām // KAvk_64.72 //
tam uvāca munir yasya bhavet pāśaḥ karāgragaḥ /
amoghākhyaḥ sa śaknoti hartuṃ kinnarakāminīm // KAvk_64.73 //
etad ākarṇya sotsāhas taṃ praṇamyātha lubdhakaḥ /
prayayau pāśam ādāya bhogīndrabhavanāntikam // KAvk_64.74 //
tatra kelivilāsāṅkaṃ so 'paśyat kinnarīgaṇam /
bibhrāṇam anilālolahemavallīvanaśriyam // KAvk_64.75 //
madbye snānotthitāṃ tāsāṃ sa dadarśa manoharām /
smarasyeva trinetrāgninirvāṇajaladevatām // KAvk_64.76 //
anaṅgavibhramārambhanirbharormiṇi yauvane /
majjataḥ śaiśavasyeva kurvāṇām avalambanam // KAvk_64.77 // mekhalābaddhasaṃnaddhadivyāmbaramanoramām /
jalakelikalāsaktasphāraphenāvalīm iva // KAvk_64.78 //
lāvaṇyaprasṛteneva pravāhena mahīyasā /
harantīṃ tārahāreṇa śaśiśubhraniśāśriyam // KAvk_64.79 //
kalayantīṃ jalollīḍhāṃ līlāpattralatāṃ punaḥ /
karṇābharaṇaratnāṃśukalāpena kapolayoḥ // KAvk_64.80 //
kastūrīlekhayā sakhyā likhyamānalalāṭikām /
kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṣaḥ // KAvk_64.81 //
tāṃ dṛṣṭvā vismayāveśapāśenākṛṣṭamānasaḥ /
cakre pāśam amoghākhyaṃ sajjaṃ sapadi lubdhakaḥ // KAvk_64.82 //
tataḥ saṃtrāsataralāḥ sahasā hariṇekṣaṇāḥ /
kinnaryo divam utpetuḥ pāśahastaṃ vilokya taṃ // KAvk_64.83 //
laghuhastatayā kṣiptvā pāśaṃ cakitalocanām /
manoharāṃ sa jagrāha hariṇīm iva lubdhakaḥ // KAvk_64.84 //
sā pāśavivaśā tena kṛṣṭā kaṣṭadaśāṃ śritā /
kim etad iti nājñāsīt kṣaṇamūrcchānimīlitā // KAvk_64.85 //
yūthabhraṣṭeva hariṇī svajanālokanāśayā /
nirīkṣamāṇā kakubhaḥ sā saṃbhrāntā tam abhyadhāt // KAvk_64.86 //
muñca muñca dṛḍhākṣiptāṃ mā sprākṣīḥ parirakṣa mām /
krūrā api bhavanty eva śokārtiṣu kṛpālavaḥ // KAvk_64.87 //
lobhād anuttamapadaprayuktā divyakanyakā /
sadyaḥ pradīptā vidyeva nirdahaty eva sādhakam // KAvk_64.88 //
māṃ vicārya dhiyā dhīmann ucitāya prayacchataḥ /
bhaviṣyati tavāvaśyam mahān dharmadhanāgamaḥ // KAvk_64.89 //
pīḍāṃ pāśakṛtām etāṃ na sahe muñca bandhanam /
svayaṃ vrajāmy ahaṃ tatra yatra te 'bhimatā gatiḥ // KAvk_64.90 //
divam utplutya gacchāmi na tv ahaṃ muktabandhanā /
yadvaśān me gatir vyomni cūḍāratnaṃ gṛhāṇa tat // KAvk_64.91 //
ity uktaḥ sa tayā sāsraṃ prayātaḥ karuṇārdratām /
cūḍāmaṇiṃ samādāya pāśaṃ muktvā jagāda tām // KAvk_64.92 //
samāśvasihi kalyāṇi na śokaṃ kartum arhasi /
na nāmānucitāya tvāṃ prayacchāmi nijecchayā // KAvk_64.93 //
asti rājasutaḥ śrīmān guṇaratnamahodadhiḥ /
pūritāḥ kakubhaḥ sarvā yena kīrtyamṛtormibhiḥ // KAvk_64.94 //
sa vidyāvadanādarśaḥ kalākelivibhūṣaṇaḥ /
suvṛttaḥ sudhano nāma nijavaṃśaviśeṣakaḥ // KAvk_64.95 //
sa te samucitaḥ subhru vibhramābharaṇaṃ bhuvaḥ /
tyāgopabhogasubhagaḥ sukhotsava iva śriyaḥ // KAvk_64.96 // surakinnaragandharvavidyādharavilāsinām /
yaḥ kharvīkurute garvam urvarāśarvaripatiḥ // KAvk_64.97 //
iti tena kṛtāśvāsā bandhuvargaviyoginī /
kurarīvātikaruṇaṃ vilalāpa manoharā // KAvk_64.98 //
atrāntare vindhyataṭīṃ mṛgayākelikautukī /
prasthitaḥ sudhano dhanvī śanais taṃ deśam āyayau // KAvk_64.99 //
rathanemisvanais tasya pranṛttaśikhimaṇḍalī /
vanalakṣmyāḥ kṣaṇaṃ lebhe lolanīladukūlatām // KAvk_64.100 //
sa kapolapraṇayibhir babhau svedodabindubhiḥ /
saṃkrāntaiḥ kuṇḍalaprānte kāntamuktāphalair iva // KAvk_64.101 //
syandanāśvakhuroddhūtaṃ dantadīdhitibhiḥ puraḥ /
harann iva rajaḥpuñjaṃ vyājahāra sa sārathim // KAvk_64.102 //
aho manoratheneva rathenānilaraṃhasā /
dūrojjhitā svasainyena kiyatī laṅghitā kṣitiḥ // KAvk_64.103 //
etā bālānilollāsalolapippalapallavāḥ /
haranti haritacchāyāṃ hariṇābharaṇā bhuvaḥ // KAvk_64.104 //
etā bālapravāloṣṭhyaḥ stabakastanabandhurāḥ /
sotkaṇṭhā iva jṛmbhante mañjaryaḥ śvasanākulāḥ // KAvk_64.105 //
imā marakataśyāmaśaṣpasaṃcayakañcukāḥ /
rājante kausumarajorañjitā vanarājayaḥ // KAvk_64.106 //
etā vivalitagrīvā hariṇyas trāsavidrutāḥ /
nīlotpalavanānīva sṛjanti taralekṣitaiḥ // KAvk_64.107 //
ete niśākarakarāṅkurakāntadantāḥ pallīpatipraṇayiṇīstanatulyakumbhāḥ /
paśyanti dantiśiśavaḥ parito rathaṃ me nemisvanāpaḥrtacāpalalīnakarṇāḥ // KAvk_64.108 //
ete nirmalanarmadāparisaravyājṛmbhivallīvalat-
puṣpoddāmamadhūtsavapraṇayinaḥ kṣībā ivāghūrṇitāḥ /
saṃnaddhāḥ śabarīnitambavilasanmāyūrapattrāvalī-
līlāndolananarmavibhramakalābandheṣu vindhyānilāḥ // KAvk_64.109 //
iti bruvāṇaḥ kalayan vanalakṣmīṃ nṛpātmajaḥ /
śuśrāva nirjane kīrṇaṃ kinnaryāḥ karuṇaṃ svanam // KAvk_64.110 //
śrutvaiva kautukākṛṣṭas tatsamīpaṃ kṛpānidhiḥ /
so 'bhyetya sadguṇādarśas tāṃ dadarśa mṛgīdṛśam // KAvk_64.111 //
yācamānām paritrāṇaṃ lubdhakaṃ sāśrulocanām /
vanecarabhayodvignām iva kānanadevatāṃ // KAvk_64.112 //
anveṣṭuṃ lubdhakākṛṣṭaṃ svam aṅkaṃrgam āgatām /
khinnām iva vanabhrāntyā lakṣmīṃ hariṇalakṣmaṇaḥ // KAvk_64.113 //
tāṃ vilokya sa sāścaryarūpātiśayavismitaḥ /
abhilāṣapaṭe kṣipraṃ citranyasta ivābhavat // KAvk_64.114 //
so 'cintayad aho ramyanirmāṇābhyāsakāriṇaḥ /
asmin mukhasamullekhe rekhāpariṇatir vidheḥ // KAvk_64.115 //
durlabhā bhogibhavane martyaloke kathaiva kā /
manye lāvaṇyamudreyaṃ svarge 'py abhinavoditā // KAvk_64.116 //
tāruṇyena nipītaśaiśavatayā sānaṅgaśṛṅgāriṇī
tanvaṅgyā sakalāṅgasaṃgamasakhī bhaṅgir navāṅgīkṛtā /
niḥsaṃrambhaparākramaḥ pṛthutarārambhābhiyogaṃ vinā
sāṃrājye jagatāṃ yayā vijayate devo vilāsāyudhaḥ // KAvk_64.117 //
iti vismayagarbheṇa sābhilāṣeṇa cakṣuṣa /
tāṃ pibantam ivābhyetya praṇamya prāha lubdhakaḥ // KAvk_64.118 //
kulakalpadrumasyeyaṃ drumasya dayitā sutā /
deva kinnararājasya pāśenāpaḥrtā mayā // KAvk_64.119 //
ānītā tvatkṛte divyakanyaiṣā pratigṛhyatām /
tvam evāsyā guṇodāra bhartā bhuva ivocitaḥ // KAvk_64.120 //
asyāś cūḍāmaṇir ayaṃ mayā svecchāgatipradaḥ /
gṛhītas tadvirahitā neyaṃ yāti vihāyasā // KAvk_64.121 //
rakṣyo maṇir ayaṃ nāsti datte 'smin saṃgamo 'nayā /
ity uktvāsmai dadau kanyāratnaṃ ratnaṃ ca lubdhakaḥ // KAvk_64.122 //
gṛhītā rājaputreṇa sā mahīṃrgalakṣmaṇā /
sudhāsikteva tatyāja svadeśavirahānalam // KAvk_64.123 //
utkaṇṭhālokanālolāṃ tāṃ bālahariṇīm iva /
babandha lubdhakatyaktāṃ rāgavāgurayā smaraḥ // KAvk_64.124 //
kinnarīṃ ratham āropya ratnair āpūrya lubdhakam /
harṣapūrṇaḥ svanagaraṃ pratasthe pārthivātmajaḥ // KAvk_64.125 //
sa hastināpuraṃ prāpya nivedya svakathāṃ pituḥ /
harṣād vismayinā tena vivāhe vihitotsavaḥ // KAvk_64.126 //
sukṛtair bhogyatāṃ yātāṃ mūrtām iva śaśiśriyam /
antaḥpurapraṇayiṇīṃ cakre kinnarakanyakām // KAvk_64.127 //
dadhatā madhupeneva tenādharamadhuspṛhām /
spṛṣṭā natamukhāmbhojā cakampe nalinīva sā // KAvk_64.128 //
maune 'pi kathitotkaṇṭhāṃ muhuḥ kampe 'pi niścalām /
vailakṣye 'pi sphuṭallakṣmīṃ tasyāḥ prītiṃ tatāna saḥ // KAvk_64.129 //
sa śanair adharāsvāde dattvā dantavibhīṣikām /
vinidrābjadṛśas tasyā maunamudrāṃ avārayat // KAvk_64.130 //
nīvīmokṣe niṣedhe ca dampatyoḥ paṇipadmayoḥ /
vivāda iva sotkampaṃ kaṅkaṇasvanayor abhūt // KAvk_64.131 //
sa rāgapallavas tasya vilāsasmitapuṣpitaḥ /
kāntākucaphalāṅko 'bhūd bhogyaḥ saṃbhogapādapaḥ // KAvk_64.132 //
atrāntare dākṣiṇātyau viprau kapilapuṣkarau /
ājagmatur vṛttikāmau dhanasya nṛpateḥ sabhām // KAvk_64.133 //
tau vidyātiśayaślāghyau paurohityam avāpatuḥ /
kapilaḥ kṣitipālasya rājaputrasya cāparaḥ // KAvk_64.134 //
tayoḥ spardhānubandhena sadā vivadamānayoḥ /
ekadravyābhilāṣeṇa vidveṣaḥ samajāyata // KAvk_64.135 //
dveṣadoṣeṇa mātaṅgayogyanirghātayos tayoḥ /
vidadhe madalekheva vidyā malinatām mukhe // KAvk_64.136 //
yeṣāṃ vastuvivekinī guṇasakhī lokaprakāśonmukhī
vidyādīpaśikhā karoti viṣamaṃ dveṣāndhakāraṃ puraḥ /
te mohopahatā vicārarahitāḥ saujanyajanyāhitā
dagdhāś candanacandrakāntakamalasyandodgatenāgninā // KAvk_64.137 //
śrutismṛtivivādeṣu puṣkareṇa pade pade /
nigṛhyamāṇaḥ kapilaḥ kopatāpād acintayat // KAvk_64.138 //
mandābhyāsaṃ dṛḍhābhyāsas tīkṣṇas tīvramadoddhataḥ /
sadā saṃsadi mām eva nayaty eṣa vilakṣatām // KAvk_64.139 //
prajñā vañcakavṛttāya śrutaṃ darpajvarāya ca /
dhanaṃ dharmaniṣedhāya bhavaty adhamacetasām // KAvk_64.140 //
dṛptaḥ paribhavaty eṣa rājaputrāśrayeṇa mām /
tasmād āśrayam evāsya śrīmūlam praharāmy aham // KAvk_64.141 //
nidhane rājaputrasya yuktyupāyena kena cit /
yuktaḥ kartuṃ prayatno me mānamlāniṃ kathaṃ sahe // KAvk_64.142 //
ity ugrapāpasaṃkalpas tasya dveṣāt samudyayau /
nāsti tat pātakaṃ loke yan na kurvanti matsarāḥ // KAvk_64.143 //
kathaṃ paśyati sadvartma sa sadā vyathitāśayaḥ /
dattaṃ nayanayor yena tīvrāmarṣaviṣāñjanam // KAvk_64.144 //
rāgaḥ pāpaṃ paramam adhikaṃ darpapāpaṃ tato 'pi
krodhāt pāpaṃ jagati na paraṃ duḥsahaṃ lobhapāpam /
yāvān eṣa vyasanini jane gaṇyate pāpavargaḥ
pāpāṃśasya spṛśati na tulāṃ so 'pi vidveṣasūteḥ // KAvk_64.145 //
tataḥ kadā cin meghākhyaṃ krūraṃ karvaṭavāsinam /
visṛṣṭasainyahantāraṃ sāmantam apakāriṇam // KAvk_64.146 //
śrutvā narapatiḥ kopāc caturthopāyaniścaye /
amātyānāṃ anumate kumāram idam abravīt // KAvk_64.147 //
kumāra gamyatāṃ tūrṇam ucchettuṃ tarasā ripum /
kramopapannaṃ sāṃrājyaṃ niḥśalyam idam astu te // KAvk_64.148 //
ayaṃ te samarārambhe prabhāvābharaṇo bhujaḥ /
ālānastambhatāṃ yātu jagadvijayadantinaḥ // KAvk_64.149 //
meghe bhūbhṛtkulākrāntisaṃrambhābhyadhikodaye /
hate tava pratāpasya nirvighnāvaraṇā diśaḥ // KAvk_64.150 //
durbalaiḥ kiṃ hatair anyaiḥ sāmantair antavāsibhiḥ /
dṛptaḥ sa eva hantavyas tadvadhe sarvasiddhayaḥ // KAvk_64.151 //
kiṃ kautukaṃ yadi hariḥ karicakravālaṃ
āhanti daivavihitam nijam eva bhojyam /
pañcānanaṃ yadi bhinatti nakhāṭṭahāsaṃ
tat tasya pauruṣakathāpatham eti śauryam // KAvk_64.152 //
iti pitrā samādiṣṭaḥ samīhitaraṇotsavaḥ /
kinnarīvirahālolaḥ so 'bhūd dolākulaḥ kṣaṇam // KAvk_64.153 //
acirāgamanākhyānair yatnair āśvāsya vallabhām /
jananīṃ svairam abhyetya praṇipatya jagāda saḥ // KAvk_64.154 //
duhitā śakrakalpasya kinnarendrasya māninī /
pālyā virahaśokārtā madvātsalyadhiyā tvayā // KAvk_64.155 //
asyāś cūḍāmaṇir ayaṃ rakṣyaḥ svecchāgatipradaḥ /
dātavyaḥ sarvathā mātar nānyatra prāṇasaṃśayāt // KAvk_64.156 //
ity uktvā jananīhaste kāntaṃ kāntāśikhāmaṇim /
nikṣipya sa yayau tūrṇaṃ sainyācchāditadiṅmukhaḥ // KAvk_64.157 //
tasya vājivrajoddhūtarajaḥpuñjaghanodayaḥ /
prayayau rājahaṃsānāṃ saṃtrāsāyāsahetutām // KAvk_64.158 //
dūraṃ prayāte dayite viraheṇa manoharā /
babhūva bālanalinīpalāśaśayanāśrayā // KAvk_64.159 //
sotkaṇṭhāyā divasagaṇanārambhanityābhiyoge
saṃkhyālekhāsaraṇim avanau kampalolaṃ likhantyāḥ /
tasyāḥ pāṇau nipatitaraṇatkaṅkaṇe tānavena
kṣipraṃ muktāvalayakalanām aśrudhārā cakāra // KAvk_64.160 //
dveṣaḥ puṣpaśare sukhe vimukhatā dehe 'pi niḥsnehatā
patyau dhyānaparāyaṇatvam aniśaṃ tannāmamantro japaḥ /
śayyā bhūmitalaṃ tathāpi sutanos tāpakṣatir nābhavan
nūnaṃ niścalalīnarāgamanasāṃ muktir na tīvravrataiḥ // KAvk_64.161 //
līnā sphaṭikaparyaṅke haricandanapāṇḍurā /
candralekheva sā tanvī jyotsnāmadhyagatā babhau // KAvk_64.162 //
kadā cid atha bhūpālaḥ svapnadarśanaśaṅkitaḥ /
purohitaṃ samāhūya papraccha kapilaṃ rahaḥ // KAvk_64.163 //
dṛṣṭaṃ adya mayā svapne niruddhaṃ śatrubhiḥ puram /
pāṭitodarakṛṣṭaiś ca mamāntraiḥ pariveṣṭitam // KAvk_64.164 //
svapnasyāsya vipākārhaṃ phalaṃ brūhi mahāmate /
vicintaya śubhodarkām ucitāṃ ca pratikriyām // KAvk_64.165 //
iti pṛṣṭaḥ kṣitīśena kṣaṇam antaḥ purohitaḥ /
bhaktidambhadhṛtadhyānaḥ samīhitam acintayat // KAvk_64.166 //
upāyo 'yaṃ mayā diṣṭyā prāptaḥ suciracintitaḥ /
puṣkarasyāśrayocchittyai rājaputravināśane // KAvk_64.167 //
priyā manoharā jyeṣṭhaṃ jīvitaṃ tasya kinnarī /
abhāve niyataṃ tasyā na sa jīvati duḥkhitaḥ // KAvk_64.168 //
iti saṃcintya śanakair mithyākhedaviṣādavān /
abhyadhād vasudhādhīśam ahitaiṣī purohitaḥ // KAvk_64.169 //
duḥsvapno 'yaṃ tvayā deva hṛdayākampanaḥ param /
dṛṣṭaḥ spaṣṭaṃ phalaṃ tasya duḥsahaṃ katham ucyate // KAvk_64.170 //
prabhubhaktivratasthānāṃ doṣeṣv avihitātmanām /
na karṇakaṭukaṃ vaktuṃ niṣedho 'sti hitaiṣiṇām // KAvk_64.171 //
rājyāt bhraṃśaḥ śarīrād vā svapnasyāsya phalaṃ sphuṭam /
śaṅkāvirahitaiḥ kāryaḥ pratīkāro 'tra bhūtaye // KAvk_64.172 //
puṣkariṇyāṃ kratukṣetre pūrṇāyāṃ paśuśoṇitaiḥ /
snātas tvaṃ mārjito viprair bhūriratnasuvarṇadaḥ // KAvk_64.173 //
kinnarīmedasā vahniṃ hutvā kuśalam āpsyasi /
antaḥpure snuṣā te 'sti kinnarī na tu durlabhā // KAvk_64.174 //
iti tasya vacaḥ śrutvā krūraṃ pātakakūṇitaḥ /
nṛśaṃsavṛttasaṃtrastas tam abhāṣata bhūpatiḥ // KAvk_64.175 //
nijajīvitarakṣāyai kathaṃ strīvadham utsahe /
kinnarīvirahe 'vaśyaṃ na ca jīvati me sutaḥ // KAvk_64.176 //
iti bhūmibhujā tasya pratyākhyāte samīhite /
taṃ pāpābhiniveśena punaḥ prāha purohitaḥ // KAvk_64.177 //
aho rājan na jānīṣe dhīmān api janasthitim /
trivargasādhanaṃ tyājyam na rājyaṃ na ca jīvitaṃ // KAvk_64.178 //
arthā iva svajanamitrakalatraputrā naṣṭāḥ sthitasya puruṣasya punar bhavanti /
ucchvāsamātravirahe gatajīvitasya tatkālasaṃnihitam apy asad eva sarvam // KAvk_64.179 //
tyajyante jīvitasyārthe nijadeśapriyātmajāḥ /
jīvitād aparaṃ rājañ jīvaloke 'sti na priyam // KAvk_64.180 //
iti jīvitalobhāya tena nānānidarśanaiḥ śanaiḥ /
pratāritaḥ pāpaṃ rājā yuktam amanyata // KAvk_64.181 //
tataḥ susambhṛtārambhe pravṛtte yajñakarmaṇi /
kṛtāyāṃ puṣkariṇyāṃ ca pūrṇāyāṃ paśuśoṇitaiḥ // KAvk_64.182 //
rājñā kathitavṛttāntā nijapatnī svayaṃ rahaḥ /
putrapravāsaśokārtā pāpatrastā vyacintayat // KAvk_64.183 //
aho mūrkhataro rājā mohāndhena purodhasā /
snuṣāvadhavidhāne 'smin preritaḥ pṛthupātake // KAvk_64.184 //
yatnair aparihārye 'pi nibaddhe nidhanāvadhau /
paraprāṇāpahāreṇa mūḍhā vāñchanti jīvitam // KAvk_64.185 //
yadi jīvitalubdhena mugdhā mṛgavadhūr iva /
snuṣāpi hanyate rājñā tat kiṃ vakṣyāmy ahaṃ sutam // KAvk_64.186 //
mātas tvayeyaṃ vātsalyāt pālyā mama manoharā /
ity uktvā sudhanaḥ sūnur gato nikṣipya me vadhūm // KAvk_64.187 //
tasmāc cūḍāmaṇim mattaḥ prāpya vyomnā prayātu sā /
bhaviṣyati tayā patyur jīvantyā saṃgamaḥ punaḥ // KAvk_64.188 //
iti saṃcintya sā gatvā sāśrunetrā snuṣāntikam /
rājavṛttaṃ nivedyāsyai sotkampā punar abravīt // KAvk_64.189 //
vatse cūḍāmaṇiṃ baddhvā gaccha tūrṇaṃ vihāyasā /
nṛpaḥ pāpapravṛtto 'yaṃ na sadācāram īkṣate // KAvk_64.190 //
yajñabhūmiṃ tvayā gatvā gantavyaṃ vyomavartmanā /
anyathā tvām asau vetti gūḍhanyastāṃ mayā kva cit // KAvk_64.191 //
iti bhartṛpravāsārtā vacaḥ śrutvā manoharā /
tatsaṃgamāya rakṣantī yatnāt priyataraṃ vapuḥ // KAvk_64.192 //
śvaśrvā dattaṃ samādāya baddhvā mūrdhni śikhāmaṇim /
nṛpāhūtā kratukṣetraṃ gatvā vyoma vyagāhata // KAvk_64.193 //
rājan naitat tava samucitaṃ yat priyasyāpi sūnor
vadhyā patnī nijapadam iyaṃ svasti tubhyaṃ gatāham /
rakṣyaś cāsau pratihatadhṛtir madviyoge kumāras
tatrety uktvā tanutaratadidvibhramaiḥ sā jagāma // KAvk_64.194 // /
tasyāṃ gatāyāṃ nṛpatir yajñavighnena śaṅkitaḥ
purohitas tam avadad deva mā saṃśayaṃ kṛthāḥ // KAvk_64.195 //
mantrair mayā samākṛṣṭaḥ krūrākhyo brahmarākṣasaḥ /
nirvighnas te kratuḥ siddhaḥ sā hatā tena kinnarī // KAvk_64.196 //
iti mithyāvacas tasya rājā satyam amanyata /
nartyante kuṭilair mugdhā yantraputrakalīlayā // KAvk_64.197 //
pitur bhavanam abhyetya kīrṇaharṣā manoharā /
nyavedayat svavṛttāntaṃ vahantī vallabhaṃ hṛdi // KAvk_64.198 //
sā pituḥ śāsanān martyasaṅgasaurabhaśāntaye /
hemakumbhaśataiḥ snānaṃ pañcabhiḥ pratyahaṃ vyadhāt // KAvk_64.199 //
martyāmodaḥ pratanutāṃ kṣālitāyāḥ śanair yayau /
sudhanasnehasaṃyogī na tu rāgo mṛgīdṛśaḥ // KAvk_64.200 //
divyodyānopabhogeṣu na sā nirvṛtim āyayau /
anyatra baddharāgāṇāṃ ratir nānyatra dehinām // KAvk_64.201 //
sā kāntavirahaklāntā kadā cid vyomagāminī /
tāṃ nāgabhavanopāntavanāntavasudhāṃ yayau // KAvk_64.202 //
tatrāśramasthalīsaktaṃ maharṣiṃ valkalayanam /
avadat sā samabhyetya praṇāmavinamanmukhī // KAvk_64.203 //
lubdhakasyopadiśatā bhavatā mama bandhanam /
tvam eva brūhi bhagavan yadi yuktam idaṃ kṛtam // KAvk_64.204 //
iti tasyā vacaḥ śrutvā kiṃcillajjānatānanaḥ /
tām uvāca munir mugdhe tavaiṣā bhavitavyatā // KAvk_64.205 //
amoghapāśas tasyāstīty ajñātvā kathitaṃ mayā /
upalabhya kathāṃ dhūrtas tvāṃ babandha sa lubdhakaḥ // KAvk_64.206 //
duṣṭātmanāṃ na jānīmaḥ kauṭilyaṃ krūracetasām /
satyapravādamukharāḥ svabhāvasaralā vayam // KAvk_64.207 //
ity uktā muninā tanvī praṇayāt tam abhāṣata /
bhagavan kṣamyatām etad bālāvacanacāpalam // KAvk_64.208 //
idaṃ tu bhavatām agre yan mayā kiṃ cid ucyate /
lalanāsulabhaḥ so 'yaṃ sadācāravyatikramaḥ // KAvk_64.209 //
kathātithitvam āyānti cāpale guravo 'pi yat /
sā viyogāgnitāpasya jvālāyogāsahiṣṇutā // KAvk_64.210 //
duḥkhoddharaṇasaṃnaddhāḥ saṃtaptānāṃ dayālavaḥ /
kāryāntaraṅgāḥ prāyeṇa bhavanty anuciteṣv api // KAvk_64.211 //
pāśabandhād vimuktāhaṃ lubdhakena pralāpinī /
nibaddhā rājaputreṇa snehapāśena hāriṇā // KAvk_64.212 //
subhagaḥ sudhanākhyo 'sau madviyogānalākulaḥ /
amunā yadi mārgeṇa sameṣyati tavāntikam // KAvk_64.213 //
tad idaṃ bhavatā vācyaṃ kāruṇyād vacasā mama /
sthitā tvadvirahāyāsaniḥsukhāhaṃ gṛhe pituḥ // KAvk_64.214 //
utkaṇṭhām anukampāṃ vā sahajāṃ vā kṛtajñatām /
dākṣiṇyaṃ vā puraskṛtya tūrṇam āgamyatām itaḥ // KAvk_64.215 //
durgamaḥ kinnarapure mārgaḥ kleśaśatāśrayaḥ /
abhūmir eva martyānām alpavīryabalaujasām // KAvk_64.216 //
dīptā tapovanānte 'smin sudhā nāma mahauṣadhiḥ /
dṛśyate haviṣā paktvā pātavyā sā svayaṃ tvayā // KAvk_64.217 //
tatprabhāvāt samuttīrya kleśaṃ sattvasahāyavān /
kailāsahāsaśubhreṇa pathā matpuram eṣyasi // KAvk_64.218 //
idaṃ ca tasmai dātavyam madabhijñāṅgulīyakam /
ity uktvā viṣamaṃ vartma kathayitvā krameṇa sā // KAvk_64.219 //
vighnapratikriyopāyān saṃdiśyāścaryayuktibhiḥ /
āśābandhadhṛtaprāṇā yayau dattvāṅgulīyakam // KAvk_64.220 //
tayā kathitam ākarṇya dūrādhvataraṇādbhutam /
aṅgulīyakam ādāya tad evācintayan muniḥ // KAvk_64.221 //
atrāntare rājasūnur jitvā meghaṃ mahīpatim /
āyayau kośam ādāya dayitādarśanotsukaḥ // KAvk_64.222 //
sa viveśa svanagarīṃ sāmantacchattramaṇḍalaiḥ /
phullaphenasmitasyābdheḥ kurvāṇaḥ saṃnibhaṃ nabhaḥ // KAvk_64.223 // snuṣāvaiśasavṛttāntakathanakleśakampitam /
athāntaḥpuram abhyetya janakaṃ praṇanāma saḥ // KAvk_64.224 //
adhomukhākhilajanaṃ śokaśalyahatotsavam /
pitur antaḥpuraṃ dṛṣṭvā sa vipriyam aśaṅkata // KAvk_64.225 //
api jīvati sā tanvī virahārtā manoharā /
iti bruvāṇaṃ na yadā tam ūce kaś cid apriyam // KAvk_64.226 //
tadā jagāda jananī putra jīvati te priyā /
gatā cūḍāmaṇiṃ prāpya kiṃ tu jīvitasaṃśaye // KAvk_64.227 //
iti śrutvaiva sahasā sa papāta mahītale /
kīrṇahāralatāṃ kurvan sāśrudhārām iva kṣitim // KAvk_64.228 // tuṣāraśīkarasmeraharicandanavāribhiḥ /
sa labdhasaṃjñaḥ śanakair vilalāpāśrugadgadaḥ // KAvk_64.229 //
anākāśaśaśāṅkaśrīr amanthāmṛtavāhinī /
ayatnaratnavaḍabhī kva sā kusumadhanvanaḥ // KAvk_64.230 //
guruśāsanayantritena dūraṃ vrajatā bāṣpaniruddhalocanāyāḥ /
vihitā na dhṛtir mayā mṛgākṣyās tad ayaṃ me patitaḥ smarābhiśāpaḥ // KAvk_64.231 //
dehi prativacaḥ subhru kva gatāsi manohare /
mayā pramādamūḍhena hariṇākṣī na rakṣitā // KAvk_64.232 //
tvatsamāgamasaubhāgyaślāghyasya surasaṃsadi /
mameva martyalokasya tvadviyuktasya kā dyutiḥ // KAvk_64.233 //
iti bruvāṇaḥ śanakaiḥ kāntāsaṃbhogasākṣiṣu /
udyāneṣu priyatamāṃ vicetuṃ svayam udyayau // KAvk_64.234 //
vañcayitvā parijanaṃ sa rajanyām alakṣitaḥ /
gatvā vanāntaṃ babhrāma sameṣu viṣameṣu ca // KAvk_64.235 //
tīvrarāgapiśācena mahatā sa vimohitaḥ /
unmatta iva papraccha cetanācetanān api // KAvk_64.236 //
brūhi sakhe śukaśāvaka sakhyuḥ prāṇasakhīṃ nikhilendumukhīṃ tām / taddaśanacchadarāgavibhāge bimbaphale 'stu sadā tava bhogaḥ // KAvk_64.237 //
haṃho haṃsa sitāṃsa śaṃsa nalinīlīlāvataṃsadyute
dṛṣṭā saurabhasadmapadmavadanā kiṃ kāntikallolinī /
yasyāḥ pīnapayodharāgraviluṭhanmuktākalāpasya sā
haṃsasyeva vibhāti romalatikā śaivālavallī cyutā // KAvk_64.238 //
tasyeti tīvravyasanānubandhāt pralāpinaḥ praskhalataḥ same 'pi /
diśan prakāśaṃ dayayeva mārge śanair jagāhe gaganaṃ sitāṃśuḥ // KAvk_64.239 //
śyāmāpater manmathabāndhavasya kāntaṃ sa dṛṣṭvāmbaracumbi bimbam /
saṃdarśitaṃ sasmitam indumukhyā mene mukhaṃ vyomavimānaśrṅgāt // KAvk_64.240 //
mūkaṃ kalaṅkāṅkam avāptadoṣam avibhramaṃ hāsavilāsahīnaṃ /
cireṇa niścitya śaśāṅkam eva papraccha gacchan naranāthasūnuḥ // KAvk_64.241 //
api tvayā kāntisakhī sakhe khe tulyekṣaṇā lakṣmaṃrgasya dṛṣṭā /
tavoditā yadvadanopamānasaṃbandhalabdhā jagati prasiddhiḥ // KAvk_64.242 //
kathaṃ na kiṃ cit kathayaty ayaṃ me gatasya kāntākathanārthibhāvam / parārthasaṃpādanaśītalena kalāvatā kasya kṛto 'nurodhaḥ // KAvk_64.243 //
api tvayā snigdhataḍitprakāśā ghanastanī kvāpi mayūra dṛṣṭā /
tvadbarhabhārasya suhṛt sa yasyā vicitramālyaḥ kabarīkalāpaḥ // KAvk_64.244 //
bhujaṃga kac cid bhavatā bhujaṃgī dṛṣṭā kva cit sā vararatnacūḍā /
viṣacchaṭāḥ paśya yayā visṛṣṭā māṃ duḥsahe 'smin virahe dahanti // KAvk_64.245 //
sāraṅga sā raṅgavilāsinī kiṃ dṛṣṭā tvayā manmathapārthivasya /
yasyāḥ kaṭākṣotpalasaṃvibhāgair vibhānti manye gahane hariṇyaḥ // KAvk_64.246 //
api tvayā vibhramajanmabhumir vanaspate pallavapeśaloṣṭhī /
līlāvilolā lalanā vanānte lateva dṛṣṭā stabakāvanaṃrā // KAvk_64.247 //
anena nūnaṃ vanakuñjareṇa sā rājarambhā parirambhalobhāt /
ākṛṣya nītā ghanasaṃnibhena saṃcchāditā vā śaśinaḥ kaleva // KAvk_64.248 //
iti kānanakuñjeṣu tasyonmādapralāpinaḥ /
śokād iva vivarṇenduvadanā rajanī yayau // KAvk_64.249 //
sa nāgabhavanāsannatīropāntatapovanam /
śanaiḥ praviśya papraccha maharṣiṃ valkalāyanaṃ // KAvk_64.250 //
ihavirahavicintāśokaniśvāsamūrcchanmadanadahanadhūmaśyāmasaktaikaveṇī /
api śamitaśaśāṅkoddāmasaundaryadarpā munivara hariṇākṣī kinnarī kāpi dṛṣṭā // KAvk_64.251 //
iti kāntāviyuktasya prāptasyonmādinīṃ daśām /
muniḥ śrutvā vacas tasya parijñāya tam abravīt // KAvk_64.252 //
samāśvasihi viśramya saṃtāpas tyajyatām ayam /
dṛṣṭā sā tava kalyāṇī mayā mānasacandrikā // KAvk_64.253 //
yūthabhraṣṭeva hariṇī nirapekṣāpi jīvite /
pāśākṛṣṭeva kariṇī dhāryate sā tvadāśayā // KAvk_64.254 //
pāṇau śete vadanakamalaṃ prastare pallavānāṃ
tāpaklāntā taralavalanasraṃsinī gātralekhā /
āśābandhe dhṛtir iva mates tvadviyogākulāyās
tasyā naiva kva cid api manaḥ kiṃ tu viśrāntim eti // KAvk_64.255 //
drumasya kinnarapateḥ sthitāhaṃ bhavane pituḥ /
āgantavyaṃ tvayā tūrṇam iti tvāṃ saṃdideśa sā // KAvk_64.256 //
vīryasattvabalopāyadhairyotsāhavatām api /
agamye kinnarapure kramād vartma śaśaṃsa ca // KAvk_64.257 //
idaṃ ca tvatkṛte dattaṃ tayā ratnāṅgulīyakam /
yasya snigdhaprabhābhyaṅgair diśo yānti piśaṅgatām // KAvk_64.258 //
ity ānandasudhāsiktam uktvā dhairyāvalambanam /
aṅgulīyaṃ dadau tasmai mārgaṃ cākathayan muniḥ // KAvk_64.259 //
pathā tadupadiṣṭena sopāyena nṛpātmajaḥ /
dhīraḥ pracakrame gantuṃ dhanadādhyuṣitāṃ diśam // KAvk_64.260 //
sa siddhāṃ ghṛtapākena sudhāṃ pītvā mahauṣadhim /
labdharddhibalamāhātmyaḥ sāyudhaḥ prayayau śanaiḥ // KAvk_64.26 //
ṛddhyā saṃnihitaṃ tasya sarvopakaraṇaṃ pathi /
abhūt sattvasahāyānāṃ svādhīnāḥ sarvasaṃpadaḥ // KAvk_64.262 //
atha vidyādharavadhūvilāsahasitadyutim /
himavantam atikramya kukūlādrim avāpa saḥ // KAvk_64.263 //
phalopahāraiḥ svīkṛtya tatra vānarayūthapam /
vāyuvegākhyam āruhya sa taṃ śailam alaṅghayat // KAvk_64.264 //
athājapathanāmānam aticakrāma bhūdharam /
nihatyājagaraṃ ghoraṃ vighnasaṃgham iveṣunā // KAvk_64.265 //
vīṇāsvanair vaśīkṛtya rākṣasīṃ kāmarūpiṇīm /
kāmarūpādrim ullaṅghya prayayau kinnarīpriyaḥ // KAvk_64.266 //
balavān mudgarāghātanikhātaiḥ śastraśaṅkubhiḥ /
ekadhāraṃ tataḥ śailam ārurohātisāhasaḥ // KAvk_64.267 //
athogrataram āruhya vajrakākhyaṃ sa parvatam /
gṛdhrarūpāṃ samālokya rākṣasīṃ piśitaiṣiṇīm // KAvk_64.268 //
parivṛttena saṃcchannaḥ samāṃsamṛgacarmaṇā /
sa pādamūle tasyādres tasthau niścalavigrahaḥ // KAvk_64.269 //
māṃsalubdhā tam utkṣipya gṛdhrarūpā niśācarī /
nidadhe śikharasyāgre bhoktuṃ bhīṣaṇavigrahā // KAvk_64.270 //
mṛgacarma samutsṛjya tāṃ nihatya sa vīryavān /
nīrandhrakhadirākīrṇam prāpa khādirabhūdharam // KAvk_64.271 //
praviśya tadguhāṃ lebhe śilāṃ vyasya mahauṣadhim / śītātapatamaḥsarparākṣasādibhayāpahām // KAvk_64.272 //
sa yantraparvatau prāpya saṃghaṭtaiḥ prāṇahāriṇau /
yantrakīlaṃ śarāgreṇa chittvā cakre viniścalau // KAvk_64.273 //
yantrakīlasamucchedair yantradvāraṃ vidārya saḥ /
chedanam yantracakraṃ ca yantrayuktau tathāyasau // KAvk_64.274 //
tīvraprahārau puruṣau yantrameṣau ca duḥsahau /
yantrogradantaniṣpeṣau tathā makararākṣasau // KAvk_64.275 //
ghorāndhakāragambhīraṃ guhākūpaṃ vilaṅghya ca /
tuṅgāṃ saritam uttīrya hatvā tatkūlarākṣasān // KAvk_64.276 //
āśīviṣāvṛtajalāṃ pataṃgākhyāṃ ca nimnagām /
rodinīṃ ca nadīṃ tīre yasyāḥ kinnaraceṭikāḥ // KAvk_64.277 //
kurvanti rodanaravair vighnaṃ tadgatacetasām /
tadvidhāṃ hāsinīṃ nāma hāsāpaḥrtacetasām // KAvk_64.278 //
diśanti puline yasyā vyasanaṃ kinnarāṅganāḥ /
laṅghayitvāpagāś cānyā vetrāṃ prāpya nadīṃ tataḥ // KAvk_64.279 //
kūlavetralatālambī tasyām atha titīrṣayā /
pavanapreritāṃ pāravetravallīm avāpa saḥ // KAvk_64.280 //
tayā prāpya paraṃ pāram āśayevātidīrghayā /
dadarśa kinnarapuraṃ sphārasphaṭikamandiram // KAvk_64.281 //
praviśya sa śanaiḥ prapya kāntāṃ kanakapadminīm /
tattīratarum āruhya tasthau ratnalatāvṛtaḥ // KAvk_64.282 //
sa dadarśāmbujarajaḥpuñjaiḥ surabhipiñjaram /
hemakumbhair jalaṃ tatra nayantīḥ kinnarāṅganāḥ // KAvk_64.283 //
kumbhotkṣepe śramārtāyās tatraikasyāḥ sametya saḥ /
hastālambena sāhāyyaṃ kṛtvā papraccha tārn śanaiḥ // KAvk_64.284 //
mātaḥ kasya kṛte toyaṃ idaṃ yatnena nīyate /
yadbhaktyā gaṇyate nāyaṃ bhavatībhiḥ pariśramaḥ // KAvk_64.285 //
iti tena priyagirā sā pṛṣṭā tam abhāṣata /
mādhuryadhuryasaundarye pakṣapātavatī kṣaṇāt // KAvk_64.286 //
martyāmodāpanodāya sadā surabhivāribhiḥ /
pituḥ kinnararājasya girā snāti manoharā // KAvk_64.287 //
tayeti kathitaṃ śrutvā sudhāsikta iva kṣaṇāt /
sa hemakumbhe cikṣepa tadabhijñāṅgulīyakam // KAvk_64.288 //
snāntyās tatas tad abhihāri manoharāyāḥ kumbhāt papāta kucakumbhayuge 'ṅgulīyam /
yasyāṃśumatpratimaratnamayūkhalekhāḥ kṣipraṃ nakhakṣatavilāsatulām avāpuḥ // KAvk_64.289 //
mūrtaṃ tataḥ svaṃ anurāgam ivākalayya
ratnāṅgulīyakam anaṅgakathāntaraṅgam /
sā kāntam āgatam avetya kutas tvayedaṃ
saṃprāptam ity avadad ucchaliteva dāsīm // KAvk_64.290 //
tatas tām avadad dāsī devi puṣkariṇītaṭe /
sthitaḥ ko 'pi yuvā kāntaḥ pratyakṣa iva manmathaḥ // KAvk_64.291 //
nikṣiptaṃ hemakumbhe 'sminn idaṃ tenāṅgulīyakam /
bhajate yatprabhāgarbham payaḥ kuṅkumakāntatām // KAvk_64.292 //
iti tadvacanaṃ tanvī priyaṃ śrutvā manoharā /
niścitya dayitaṃ prāptam ānināya tayaiva tam // KAvk_64.293 //
tayā guptatare nyastaṃ kāntam udyānamandire /
kumudvatīva śaśinaṃ gatvāpaśyan manoharā // KAvk_64.294 //
parasparālokanavibhrameṇa viyogasaṃtāpanivedanena /
tayoḥ praharṣānubhavena lebhe śobhām aśeṣāṅgavatīm anaṅgaḥ // KAvk_64.295 //
yad yat kiṃ cid virahasamaye cintayābhyastam antar
yad yat prauḍhapramadasuhṛdā manmathenopadiṣṭam /
yad yat premṇaḥ sadṛśam ucitaṃ yad yad autsukyarāśes
tat tat sarvaṃ praṇayasubhagaṃ dampatī cakratus tau // KAvk_64.296 //
tataḥ pracchannavṛttāntaṃ lajjamānā manoharā /
nivedyādarśayat pitroḥ patiṃ bhūmimanobhavam // KAvk_64.297 //
tataḥ kinnararājas tāṃ kopaprasphuritādharaḥ /
uvāca darśanapathaṃ parihṛtyātmajāpateḥ // KAvk_64.298 //
aho pramādapatitā daivād anucite jane /
na vimuñcasi durvṛtte kṣālyamānāpi raktatām // KAvk_64.299 //
yauvanāvanilāvaṇyaṃ spṛhaṇīyaṃ divaukasām /
bata prayātam etat te martyasnehena śocyatāṃ // KAvk_64.300 //
udagragotraprabhavā ghanayauvananirbharā /
nimnage kṣobhavibhraṣṭā yātāsi sutarām adhaḥ // KAvk_64.301 //
vidvadudvegajananī kulavailakṣyakāriṇī /
malinā khalavidyeva saṃmatāsi na kasya cit // KAvk_64.302 //
rūpamātreṇa tuṣṭā tvaṃ yadi martyavaśaṃ gatā /
tat kiṃ na ramase hemanirmāṇapuruṣatviṣā // KAvk_64.303 //
prabhāvaguṇahīnasya puṃsaś cārutarākṛteḥ /
ālekhyapuruṣasyeva saundaryaṃ bhittirañjanam // KAvk_64.304 //
vadhyo me tvatpatiḥ pāpe hīnasaṃbandhalajjayā /
mukhaṃ draṣṭuṃ na śaknomi tvadyācñāptadivaukasām // KAvk_64.305 //
satyaṃ utsāhayuktasya kulasyonnatiśālinaḥ /
jareva kila kāyasya kanyā saṃkocakāriṇī // KAvk_64.306 //
iti sā bhartsitā pitrā tam uvāca natānanā /
asūtrahāraṃ kurvāṇā kucayor bāṣpabindhubhiḥ // KAvk_64.307 //
kopād anucitaṃ tāta naitan māṃ vaktum arhasi /
na śrūyante prabhāveṇa kiṃ narāḥ kinnarādhikāḥ // KAvk_64.308 //
garuḍasyāpi durlaṅghyām imām ullaṅghya yaḥ kṣitim /
prabhāvabhūmir āyāti manuṣyaḥ sa kathaṃ bhavet // KAvk_64.309 //
guṇasaṃvādinī mūrtir bhavaty eva śaririṇām /
karoty ānanda saṃvādaṃ dyutir eva himatviṣaḥ // KAvk_64.310 //
jātyā kiṃ kriyate tāta svabhāvānuguṇā guṇāḥ /
pūrṇendur amṛtasyandī kālakūṭasya sodaraḥ // KAvk_64.311 //
bhavanty antarguṇāḥ ke cic channadoṣās tathāpare /
aparīkṣya na kartavyā maṇīnāṃ mūlyalaṅghanā // KAvk_64.312 //
śrutvaitat kinnarapatis tat tatheti vicintya ca /
jāmātaraṃ samāhūya guṇajijñāsayābravīt // KAvk_64.313 //
tvayā kāntyā jitās tāvad ete kinnaradārakāḥ /
saṃdarśitaprabhāvas tu divyasaṃbandham arhasi // KAvk_64.314 //
atyāyataṃ śaravanaṃ kṛtvoddhṛtaśaraṃ kṣaṇāt /
vyuptam anyūnam uccitya punar dehi tilādhakam // KAvk_64.315 //
saṃdarśaya dhanurvede dṛḍhalakṣyādikauśalam /
tataḥ kīrtipatākeyaṃ tavāyattā manoharā // KAvk_64.316 //
ity aśakye 'pi kauṭilyāt preritas tena karmaṇi /
sarvaṃ kāntānurāgeṇa kumāraḥ kartum udyayau // KAvk_64.317 //
mithyāśramakleśaphale pravṛttaṃ śarapāṭane /
taṃ vijñāya sahasrākṣaḥ pakṣapātād acintayat // KAvk_64.318 //
kiṃ bhādrakalpiko bodhisattvo 'yaṃ pārthivātmajaḥ /
niyuktaḥ kinnarendreṇa niṣphale kleśakarmaṇi // KAvk_64.319 //
asyāsmin samayāyāse kāryaṃ sāhāyyakaṃ mayā /
iti saṃcintya śakro 'sya karmaniṣpattim ādadhe // KAvk_64.320 //
śatakratusamādiṣṭair yakṣaiḥ sūkararūpibhiḥ /
utpāṭite śaravane same vyuptaṃ tilādhakam // KAvk_64.321 //
ekīkṛtaṃ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ /
kumāraḥ kinnarendrāya vismitāya nyavedayat // KAvk_64.322 //
sa saptakanakastambhān saptatālān balorjitaḥ /
sūkarīcakrasaṃyuktān viddhvā niśitapattriṇā // KAvk_64.323 //
śastrāstravikramakalāśilpaśaktim adarśayat /
yayāsya petur mukuṭe divyāḥ kusumavṛṣṭayaḥ // KAvk_64.324 //
vismito 'pi prabhāveṇa tasya kinnarabhūpatiḥ /
punas tadvañcanāyaiva tāṃ tāṃ yuktim acintayat // KAvk_64.325 //
dadhati vipulāścarye maunaṃ hasanti satāṃ stutau
malinavadanāḥ kīrtyutkarṣe vrajanti vivāditām /
api guṇaśatair nārādhyante viruddhadhiyaḥ paraṃ paraparibhavakṣobhārambhasthirābhiniveśinaḥ // KAvk_64.326 //
sa tam ūce prabhāvo 'yaṃ divyaḥ prakaṭitas tvayā /
prajñāprakarṣam adhunā saṃdarśayitum arhasi // KAvk_64.327 //
abhinnavarṇarūpāṇāṃ tulyābharaṇavāsasām /
kinnarīṇāṃ sthitāṃ madhye gṛhāṇa nijavallabhām // KAvk_64.328 //
ity uktas tena sa punaḥ kinnarīśatapañcakam /
tulyavarṇavayoveśaṃ dadarśāvyagram agrataḥ // KAvk_64.329 //
tāsāṃ madhye parijñāya sa jagrāha manoharām /
vallarīvanasaṃcchannāṃ bhrṅgaś cūtalatām iva // KAvk_64.330 //
devo 'yam iti niścitya tatas taṃ kinnareśvaraḥ /
tuṣṭas tasmai dadau divyaratnaiḥ saha manoharām // KAvk_64.331 //
ślāghyopabhogavibhavaiḥ pūjitas tena sādaram /
jāyāsakhas tam āmantrya kumāraḥ svapuraṃ yayau // KAvk_64.332 //
manoharāgragaṃ putraṃ prāptam ālokya bhūpatiḥ /
rākendudarśanodbhūtaḥ sudhāmbudhir ivābabhau // KAvk_64.333 //
putraṃ tataś caritacandrasitātapatre rājye 'bhiṣicya paritāpaharaṃ prajānāṃ /
saṃtoṣaśītalavivekasukhābhirāmāṃ chāyām asevata nṛpaḥ praśamadrumasya // KAvk_64.334 //
prāptābhiṣekaṃ sudhanam prabhāte taṃ saptaratnāni pṛthupratāpam / navaprabhāvaprabhubhāvabhītyā sevānivāsārtham ivopajagmuḥ // KAvk_64.335 //
sa bodhisattvaḥ sudhano 'ham eva yaśodharā sāpi manoharābhūt
tadviprayogavyasanānalārtiḥ kāmānubandhād iyatī mayāptā // KAvk_64.336 //
tasmāt kāmaḥ kamalavadanānetraparyantavāsī
varjyaḥ sadbhiḥ śamaṃrgavadhūbandhakeliḥ kirātaḥ / sphūrjatpuṣpaprasarajarajaḥpuñjahālāhalāgrair
lokaḥ śokavyasanaviśikhair mohanair yena viddhaḥ // KAvk_64.337 //
iti bhikṣugaṇaḥ svayaṃ jinena svakathāṃ tāṃ viniveditāṃ niśamya /
sarasaṃ pṛthumūlam eva mene śataśākhasya manobhavam bhavasya // KAvk_64.338 //

iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sudhanakinnaryavadānaṃ catuḥṣaṣṭitamaḥ pallavaḥ