Sudhanakinnaryavadana from: Ksemendra: Avadanakalpalata (Avadana 64) = KAvk_64 Based on the ed. by Martin Straube: Prinz Sudhana und die KinnarÅ - Eine buddhistische Liebesgeschichte von K«emendra. Texte, šbersetzung, Studie. Marburg 2006 (Indica et Tibetica, 46) Input by Klaus Wille ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ सुधनकिन्नर्यवदान from: क्षेमेन्द्र: अवदानकल्पलता (अवदान 64) = KAvk_64 अभिनवकिसलयकोमलमनसाम् अपि कुलिशकठिनधैर्याणाम् । महतां मणिविमलानां अपि भवति न रागसंक्रान्तिः ॥ KAvk_64.1 ॥ शाक्यालये दर्शनम् एव पित्रा सर्वानुकम्पी भृशम् अर्थ्यमानः यदा यदानन्दसुधारसेन्दुर् विवेश शास्ता निजराजधानीं ॥ KAvk_64.2 ॥ तदा तदा हर्म्यगता मृगाक्षी कर्णावतंसीकृतनेत्रकान्तिः । कान्त्या दिशां विस्मयम् उल्लिखन्तं यशोधरा तं दयितं विलोक्य ॥ KAvk_64.3 ॥ तत्संगमालिङ्गनयोर् निराशा भ्रान्ताखिलाशा विषमूर्च्छितेव । धृतिं वयस्याम् इव वारयन्तीं निरस्य सौधात् तनुम् उत्ससर्ज ॥ KAvk_64.4 ॥ यदा यदा पल्लवपेशलाङ्गी देहं समुत्सृष्टवती सती सा । तदा तदा मन्मथमोहितां तां दयार्द्रचक्षुर् भगवान् ररक्ष ॥ KAvk_64.5 ॥ ततः कदा चिद् भगवान् वनान्ते तत्कौतुकाद् भिक्षुगणेन पृष्टः । जगाद दन्तद्युतिचन्द्रिकाभिर् निवारयन् रागम् इवाधरस्य ॥ KAvk_64.6 ॥ यशोधरा मद्विरहेण नित्यं करोति यत् साहसम् एतद् आर्ता । हरन्ति धैर्यं वितरन्ति मोहं एष स्वभावः स्मरविभ्रमाणां ॥ KAvk_64.7 ॥ मयापि तस्या विरहेण पूर्वं जन्मान्तरे मारविमोहितेन । संसक्तसंतापनिमित्तभूतः खेदः प्रभूतव्यशनो ऽनुभूतः ॥ KAvk_64.8 ॥ पुरा जितामरपुरे सत्पुरे हस्तिनापुरे । राजा धनाभिधानो ऽभून् निधानं गुणसंपदां ॥ KAvk_64.9 ॥ भुजेनालिङ्गिता भूमिः कृता कण्ठे सरस्वती । लक्ष्मीः प्रसाधिता येन कीर्तिर् एव प्रवासिता ॥ KAvk_64.10 ॥ रामायां तस्य जायायां तनयः सुधनाभिधः । अभवत् सहसंजातनिधानशतविश्रुतः ॥ KAvk_64.11 ॥ सर्वविद्याकुमुदिनीविकासरसिकः सदा । कलावान् निर्मलरुचिर् यः पूर्णेन्दुर् इवाबभौ ॥ KAvk_64.12 ॥ बभूव तस्य भूभर्तुर् भूपतिर् भूम्यनन्तरः । मानी महेन्द्रसेनाख्यः प्रख्यातपृथुविक्रमः ॥ KAvk_64.13 ॥ तेन दुःसहदण्डेन सर्वसर्वस्वहारिणा । अकालकालकल्पेन pŬitÃ÷ शुशुचुः प्रजाः ॥ KAvk_64.14 ॥ तस्याधर्मप्रवृत्तस्य निवृत्तसुकृतोत्सवे । तीव्रोपतापसंतप्ते पुरे न ववृषुर् घनाः ॥ KAvk_64.15 ॥ प्रतिकूले महीपाले तत्र दुर्भिक्षविप्लवः । बभूव व्यसनेष्व् एव भवन्ति व्यसनोदयाः ॥ KAvk_64.16 ॥ ततः क्लेशविशेषार्ताः सर्वे पुरनिवासिनः । कुपतिव्यसनोद्वेगाद् एकीभूता व्यचिन्तयन् ॥ KAvk_64.17 ॥ राज्ञा दोषाकरेणेयं जडेन जनता परम् । प्रत्यग्रकरपातेन नलिनीव निमीलिता ॥ KAvk_64.18 ॥ एष दुर्व्यसनी नित्यम् असत्यामात्यसंमतः । अस्मान् nipŬya पुष्णाति विटचेटकगायनान् ॥ KAvk_64.19 ॥ कष्टा तत्राप्य् अनावृष्टिः पापशापेन भूपतेः । दुर्भिक्षजननी जाता जनसंक्षयसाक्षिणी ॥ KAvk_64.20 ॥ सुतीक्ष्णः क्ष्मापालः खरमुखरमूर्खः परिजनः कदर्याश् चामात्याः कटुकपटकौटिल्यपटवः । पदस्थाः कायस्था विषममुखरोगाः प्रकुपिताः कथं सह्यः सो ऽयं कृपणदलनो दारुणगणः ॥ KAvk_64.21 ॥ धनः श्रिमान् क्षितिपतिः श्रूयते rëÂravardhana÷ / गच्छामस् तत्पुरं सो ऽस्मान् वत्सलः पालयिष्यति ॥ KAvk_64.22 ॥ अपत्यम् इव rëÂraæ यः सदा पश्यति भूपतिः । विषये जीव्यते तस्य जनकस्येव वेश्मनि ॥ KAvk_64.23 ॥ इति निश्चयम् आधाय ययुस् ते हस्तिनापुरं । त्याज्यः कायो ऽपि सापायः किं पुनर् देशसंश्रयः ॥ KAvk_64.24 ॥ ज्ञात्वा महेन्द्रसेनो ऽपि स्वपुरं निर्जनं नृपः । तीव्रानुतापः सामर्षं महामात्यान् abhëata ॥ KAvk_64.25 // धनस्य धनिनो राज्ञः पुरं मत्पुरवासिनः । प्रयाता इति नश् चारैः कथितं gƬhacÃribhi÷ ॥ KAvk_64.26 // दुर्भिक्षखिन्ना यदि ते याता मम रिपोः पुरम् । तत् सर्वत्र भवन्त्य् एव पर्यायैर् देवविप्लवाः ॥ KAvk_64.27 ॥ अथ वा राजदोषेन गतास् ते sukhavächayà । विष्टिदण्डकरोन्मुक्तः कस्य राज्ञः पुरे जनः ॥ KAvk_64.28 ॥ प्रायः परिचितद्वेषात् सदा नवनवैषिणः । दूरस्थ एव सर्वस्य सर्वो भवति वल्लभः ॥ KAvk_64.29 ॥ अस्मदभ्यधिकः को ऽसौ तस्य भूमिपतेर् गुणः । परेषां हरते येन मुग्धा जाया इव प्रजाः ॥ KAvk_64.30 ॥ उपायश् चिन्त्यतां तावत् तस्य दर्पप्रशान्तये । समृद्धिकारणं यच् च तद्विघातो विधीयतां ॥ KAvk_64.31 ॥ इति राजवचः श्रुत्वा महामात्या babhëire । श्रूयतां देव येनासौ राजा धनजनोर्जितः ॥ KAvk_64.32 ॥ विषये नागराजो ऽस्ति चित्रो नाम बहूदकः । तस्य क्षितिपतेर् मूर्तः पुण्यबद्ध इवोदयः ॥ KAvk_64.33 ॥ अकाले सस्यनिष्पत्तिस् तत्प्रभावेण जायते । कृषिसंपत्तिमूलाश् च भूभुजां सर्वसंपदः ॥ KAvk_64.34 ॥ तस्माद् विद्याबलान् नागः स हर्तुं यदि शक्यते । तदा यान्ति स्वयं तस्य प्रजास् त्वाम् एव संश्रयम् ॥ KAvk_64.35 ॥ दीप्तमन्त्रबलं कं चित् तस्माद् अन्विष्य साधकम् । नागराजस्य हरणे क्रियतां तूर्णम् उद्यमः ॥ KAvk_64.36 ॥ इत्य् अमात्यवचः श्रुत्वा तथेत्य् आह महीपतिः । स्वगुणाधानविकलाः परदोषोद्यताः खलाः ॥ KAvk_64.37 ॥ ततः प्रभूतकनकप्रदानपणघोषणाम् । कृत्वा ते मन्त्रिणः प्रापुर् नागबन्धनमन्त्रिणम् ॥ KAvk_64.38 ॥ स तैर् विद्याधरो नाम सुवर्णार्पणसंविदा । प्रार्थितश् चित्रम् आनेतुं प्रययौ हस्तिनापुरम् ॥ KAvk_64.39 ॥ तत्र काननपर्यन्ते स्निग्धश्यामलपादपे । भवनं भोगिनां भर्तुः स ददर्श नभःप्रभम् ॥ KAvk_64.40 ॥ वलद्बकुलमालाया विलसत्तिलकश्रियः । वनलक्ष्म्या इवासन्नमण्डनं मणिदर्पणम् ॥ KAvk_64.41 ॥ तद् विलोक्यामलजलं स्पृहामलिनमानसः । मन्त्रानुध्यानसंनद्धः सिद्ध्यै दिग्बन्धम् आदधे ॥ KAvk_64.42 ॥ दिग्बन्धे विहिते तेन व्रतेनात्युग्रतेजसा । शिरोव्यथा नागपतेर् अभूत् तप्तफणामणेः ॥ KAvk_64.43 ॥ अथादृश्यः समुत्थाय तं दृष्ट्वा मन्त्रसाधकम् । कम्पमानः फणिपतिर् बन्धत्रासाद् अचिन्तयत् ॥ KAvk_64.44 ॥ बभ्रुभ्रूश्मश्रुशबलस् तडित्कपिललोचनः । अकालकालसंकाशः कुलं हन्तुं ममागतः ॥ KAvk_64.45 ॥ वने संप्रति दिग्बन्धः कृतो ऽनेन दुरात्मना । बध्नात्य् एष न यावन् मां तावद् युक्तिक्रमः क्षमः ॥ KAvk_64.46 ॥ तीरोपान्ते वसत्य् अस्मिन् महर्षिर् वल्कलायनः । जाने सो ऽपि न मे साधु परित्राणे प्रगल्भते ॥ KAvk_64.47 ॥ तस्याश्रमपदे यो ऽसौ परिचर्यापरः सदा । लुब्धकः पद्मको नाम स मे संरक्षणक्षमः ॥ KAvk_64.48 ॥ इति निश्चित्य मनसा स गत्वा लुब्धकान्तिकम् । स्ववृत्तान्तं निवेद्यास्मै बन्धरक्षाम् अयाचत ॥ KAvk_64.49 ॥ साधकस्य वधायैव नागराजेन सो ऽर्थितः । धन्वी तं देशम् अभ्येत्य मन्त्रधीरं व्यलोकयत् ॥ KAvk_64.50 ॥ अस्मिन्न् अवसरे मन्त्रसाधको ऽपि हुतानलः । आकृष्टिं नागराजस्य विदधे बन्धनोत्सुकः ॥ KAvk_64.51 ॥ मन्त्राकृष्टे फणिपतौ क्षणं तद्भवनोदकम् । सविषादं रुरोदेव प्रोद्यद्बुद्बुदगद्गदम् ॥ KAvk_64.52 ॥ संत्रासविह्वलभुजङ्गवधूविषादनिश्वासवेगविहितोज्ज्वलफेनमालम् । रक्षार्थनाम् इव चकार taraÇgahastasaktäjali प्रबलकम्पविलोलम् अम्भः ॥ KAvk_64.53 ॥ आत्ते विद्याबलात् तेन नागे गरुदतेजसा । संकोचकुटिलाभोगे क्षिप्ते च जलभाजने ॥ KAvk_64.54 ॥ तं हेमलुब्धं बाणेन त्राससंदिग्धलोचनम् । विव्याध धनुर् आकृष्य विषदिग्धेन लुब्धकः ॥ KAvk_64.55 ॥ मग्नबाणं तम् अभ्येत्य भूयस्त्यक्तभुजङ्गमं । करालकरवालेन विशिरस्कं चकार सः ॥ KAvk_64.56 ॥ सा विद्याबन्धकी तस्य लोभाद् अन्योपयोगिनी । अभूत् सिद्धापि मुग्धस्य स्वविनाशाय केवलम् ॥ KAvk_64.57 ॥ युक्ताः परोपतापाय विद्याविभवशक्तयः । सहसैव vimƬhÃnÃæ विनश्यन्ति सहासुभिः ॥ KAvk_64.58 ॥ ततः प्रहर्षसंपूर्णः कृतज्ञः फणिनायकः । तं निनाय स्वभवनं लुब्धकं स्नेहलुब्धधीः ॥ KAvk_64.59 ॥ तत्र रत्नलतोद्यानविमानमणिवेश्मसु । अभ्यर्च्यमानश् चित्रेण कं चित् कालम् उवास सः ॥ KAvk_64.60 ॥ कदा चिद् अथ नागेन पूज्यमानं सविस्मयः । विद्युद्दामोपमं पाशम् अमोघाख्यं ददर्श सः ॥ KAvk_64.61 ॥ तं दृष्ट्वा तत्प्रभावं च श्रुत्वा नागनिवेदितम् । यत्नात् तदर्थनां चक्रे लुब्धको लुब्धमानसः ॥ KAvk_64.62 ॥ अजय्यं समरोद्योगे सुराणाम् अपि बन्धनं । तं जीविताधिकं तस्मै ददौ प्रीत्या फणीश्वरः ॥ KAvk_64.63 ॥ ततस् तं पाशम् आदाय चित्रम् आमन्त्र्य लुब्धकः । उत्तीर्य नागभवनाल् लब्धार्थः स्वपदं ययौ ॥ KAvk_64.64 ॥ नागप्रभावसंप्राप्तां चिरं भुक्त्वा स संपदम् । पुत्रायोत्पलकाख्याय पाशं दत्त्वा व्यपद्यत ॥ KAvk_64.65 ॥ पालयन् पितुर् आचारं सो ऽपि लुब्धकुमारकः । मुनेस् तस्य कुलस्थित्या परिचर्यापरो ऽभवत् ॥ KAvk_64.66 ॥ ततः कदा चित् स मुनेर् विश्रान्तस्य स्थितः पुरः । शुश्राव काकलीगीतं कीर्णं कर्णरसायनम् ॥ KAvk_64.67 ॥ गीतश्रवणनिष्पन्दनिलीनहरिणं वनम् । चित्रन्यस्तम् इवालोक्य सो ऽपृच्छद् विस्मितो मुनिम् ॥ KAvk_64.68 ॥ कमलाबन्धसंरुद्धमधुपध्वनिसोदरः । कुतो ऽयं कोकिलालापललितः श्रूयते स्वनः ॥ KAvk_64.69 ॥ इति लुब्धकपुत्रेण पृष्टस् तं मुनिर् अब्रवीत् । गायन्ति मधुरालापम् एतं किन्नरकन्यकाः ॥ KAvk_64.70 ॥ द्रुमस्य किन्नरपतेः कन्या कन्याशतैर् वृता । पञ्चभिर् नागभवने krŬaty एषा मनोहरा ॥ KAvk_64.71 ॥ श्रुत्वैतत् कौतुकाक्रान्तः स पुनर् मुनिम् अभ्यधात् । अपि शक्नोति पुरुषः प्राप्तुं किन्नरकन्यकाम् ॥ KAvk_64.72 ॥ तम् उवाच मुनिर् यस्य भवेत् पाशः कराग्रगः । अमोघाख्यः स शक्नोति हर्तुं किन्नरकामिनीम् ॥ KAvk_64.73 ॥ एतद् आकर्ण्य सोत्साहस् तं प्रणम्याथ लुब्धकः । प्रययौ पाशम् आदाय भोगीन्द्रभवनान्तिकम् ॥ KAvk_64.74 ॥ तत्र केलिविलासाङ्कं सो ऽपश्यत् किन्नरीगणम् । बिभ्राणम् अनिलालोलहेमवल्लीवनश्रियम् ॥ KAvk_64.75 ॥ मद्ब्ये स्नानोत्थितां तासां स ददर्श मनोहराम् । स्मरस्येव त्रिनेत्राग्निनिर्वाणजलदेवताम् ॥ KAvk_64.76 ॥ अनङ्गविभ्रमारम्भनिर्भरोर्मिणि यौवने । मज्जतः शैशवस्येव कुर्वाणाम् अवलम्बनम् ॥ KAvk_64.77 ॥ मेखलाबद्धसंनद्धदिव्याम्बरमनोरमाम् । जलकेलिकलासक्तस्फारफेनावलीम् इव ॥ KAvk_64.78 ॥ लावण्यप्रसृतेनेव प्रवाहेन महीयसा । हरन्तीं तारहारेण शशिशुभ्रनिशाश्रियम् ॥ KAvk_64.79 ॥ कलयन्तीं jalollŬhÃæ लीलापत्त्रलतां पुनः । कर्णाभरणरत्नांशुकलापेन कपोलयोः ॥ KAvk_64.80 ॥ कस्तूरीलेखया सख्या लिख्यमानललाटिकाम् । कलङ्ककलनाक्लैब्यं शमयन्तीं हिमत्विषः ॥ KAvk_64.81 ॥ तां दृष्ट्वा विस्मयावेशपाशेनाकृष्टमानसः । चक्रे पाशम् अमोघाख्यं सज्जं सपदि लुब्धकः ॥ KAvk_64.82 ॥ ततः संत्रासतरलाः सहसा हरिणेक्षणाः । किन्नर्यो दिवम् उत्पेतुः पाशहस्तं विलोक्य तं ॥ KAvk_64.83 ॥ लघुहस्ततया क्षिप्त्वा पाशं चकितलोचनाम् । मनोहरां स जग्राह हरिणीम् इव लुब्धकः ॥ KAvk_64.84 ॥ सा पाशविवशा तेन कृष्टा कष्टदशां श्रिता । किम् एतद् इति नाज्ञासीत् क्षणमूर्च्छानिमीलिता ॥ KAvk_64.85 ॥ यूथभ्रष्टेव हरिणी स्वजनालोकनाशया । निरीक्षमाणा ककुभः सा संभ्रान्ता तम् अभ्यधात् ॥ KAvk_64.86 ॥ मुञ्च मुञ्च दृढाक्षिप्तां मा स्प्राक्षीः परिरक्ष माम् । क्रूरा अपि भवन्त्य् एव शोकार्तिषु कृपालवः ॥ KAvk_64.87 ॥ लोभाद् अनुत्तमपदप्रयुक्ता दिव्यकन्यका । सद्यः प्रदीप्ता विद्येव निर्दहत्य् एव साधकम् ॥ KAvk_64.88 ॥ मां विचार्य धिया धीमन्न् उचिताय प्रयच्छतः । भविष्यति तवावश्यम् महान् धर्मधनागमः ॥ KAvk_64.89 ॥ pŬÃæ पाशकृताम् एतां न सहे मुञ्च बन्धनम् । स्वयं व्रजाम्य् अहं तत्र यत्र ते ऽभिमता गतिः ॥ KAvk_64.90 ॥ दिवम् उत्प्लुत्य गच्छामि न त्व् अहं मुक्तबन्धना । यद्वशान् मे गतिर् व्योम्नि cƬÃratnaæ गृहाण तत् ॥ KAvk_64.91 ॥ इत्य् उक्तः स तया सास्रं प्रयातः करुणार्द्रताम् । cƬÃmaïiæ समादाय पाशं मुक्त्वा जगाद ताम् ॥ KAvk_64.92 ॥ समाश्वसिहि कल्याणि न शोकं कर्तुम् अर्हसि । न नामानुचिताय त्वां प्रयच्छामि निजेच्छया ॥ KAvk_64.93 ॥ अस्ति राजसुतः श्रीमान् गुणरत्नमहोदधिः । पूरिताः ककुभः सर्वा येन कीर्त्यमृतोर्मिभिः ॥ KAvk_64.94 ॥ स विद्यावदनादर्शः कलाकेलिविभूषणः । सुवृत्तः सुधनो नाम निजवंशविशेषकः ॥ KAvk_64.95 ॥ स ते समुचितः सुभ्रु विभ्रमाभरणं भुवः । त्यागोपभोगसुभगः सुखोत्सव इव श्रियः ॥ KAvk_64.96 ॥ सुरकिन्नरगन्धर्वविद्याधरविलासिनाम् । यः खर्वीकुरुते गर्वम् उर्वराशर्वरिपतिः ॥ KAvk_64.97 ॥ इति तेन कृताश्वासा बन्धुवर्गवियोगिनी । कुररीवातिकरुणं विललाप मनोहरा ॥ KAvk_64.98 ॥ अत्रान्तरे विन्ध्यतटीं मृगयाकेलिकौतुकी । प्रस्थितः सुधनो धन्वी शनैस् तं देशम् आययौ ॥ KAvk_64.99 ॥ रथनेमिस्वनैस् तस्य प्रनृत्तशिखिमण्डली । वनलक्ष्म्याः क्षणं लेभे लोलनीलदुकूलताम् ॥ KAvk_64.100 // स कपोलप्रणयिभिर् बभौ स्वेदोदबिन्दुभिः । संक्रान्तैः कुण्डलप्रान्ते कान्तमुक्ताफलैर् इव ॥ KAvk_64.101 // स्यन्दनाश्वखुरोद्धूतं दन्तदीधितिभिः पुरः । हरन्न् इव रजःपुञ्जं व्याजहार स सारथिम् ॥ KAvk_64.102 // अहो मनोरथेनेव रथेनानिलरंहसा । दूरोज्झिता स्वसैन्येन कियती लङ्घिता क्षितिः ॥ KAvk_64.103 // एता बालानिलोल्लासलोलपिप्पलपल्लवाः । हरन्ति हरितच्छायां हरिणाभरणा भुवः ॥ KAvk_64.104 // एता बालप्रवालोष्ठ्यः स्तबकस्तनबन्धुराः । सोत्कण्ठा इव जृम्भन्ते मञ्जर्यः श्वसनाकुलाः ॥ KAvk_64.105 // इमा मरकतश्यामशष्पसंचयकञ्चुकाः । राजन्ते कौसुमरजोरञ्जिता वनराजयः ॥ KAvk_64.106 // एता विवलितग्रीवा हरिण्यस् त्रासविद्रुताः । नीलोत्पलवनानीव सृजन्ति तरलेक्षितैः ॥ KAvk_64.107 // एते निशाकरकराङ्कुरकान्तदन्ताः पल्लीपतिप्रणयिणीस्तनतुल्यकुम्भाः । पश्यन्ति दन्तिशिशवः परितो रथं मे नेमिस्वनापःर्तचापललीनकर्णाः ॥ KAvk_64.108 // एते निर्मलनर्मदापरिसरव्याजृम्भिवल्लीवलत्- पुष्पोद्दाममधूत्सवप्रणयिनः क्षीबा इवाघूर्णिताः । संनद्धाः शबरीनितम्बविलसन्मायूरपत्त्रावली- लीलान्दोलननर्मविभ्रमकलाबन्धेषु विन्ध्यानिलाः ॥ KAvk_64.109 // इति ब्रुवाणः कलयन् वनलक्ष्मीं नृपात्मजः । शुश्राव निर्जने कीर्णं किन्नर्याः करुणं स्वनम् ॥ KAvk_64.110 // श्रुत्वैव कौतुकाकृष्टस् तत्समीपं कृपानिधिः । सो ऽभ्येत्य सद्गुणादर्शस् तां ददर्श मृगीदृशम् ॥ KAvk_64.111 // याचमानाम् परित्राणं लुब्धकं साश्रुलोचनाम् । वनेचरभयोद्विग्नाम् इव काननदेवतां ॥ KAvk_64.112 // अन्वेष्टुं लुब्धकाकृष्टं स्वम् अङ्कंर्गम् आगताम् । खिन्नाम् इव वनभ्रान्त्या लक्ष्मीं हरिणलक्ष्मणः ॥ KAvk_64.113 // तां विलोक्य स साश्चर्यरूपातिशयविस्मितः । abhilëapaÂe क्षिप्रं चित्रन्यस्त इवाभवत् ॥ KAvk_64.114 // सो ऽचिन्तयद् अहो रम्यनिर्माणाभ्यासकारिणः । अस्मिन् मुखसमुल्लेखे रेखापरिणतिर् विधेः ॥ KAvk_64.115 // दुर्लभा भोगिभवने मर्त्यलोके कथैव का । मन्ये लावण्यमुद्रेयं स्वर्गे ऽप्य् अभिनवोदिता ॥ KAvk_64.116 // तारुण्येन निपीतशैशवतया सानङ्गशृङ्गारिणी तन्वङ्ग्या सकलाङ्गसंगमसखी भङ्गिर् नवाङ्गीकृता । निःसंरम्भपराक्रमः पृथुतरारम्भाभियोगं विना सांराज्ये जगतां यया विजयते देवो विलासायुधः ॥ KAvk_64.117 // इति विस्मयगर्भेण sÃbhilëeïa चक्षुष । तां पिबन्तम् इवाभ्येत्य प्रणम्य प्राह लुब्धकः ॥ KAvk_64.118 // कुलकल्पद्रुमस्येयं द्रुमस्य दयिता सुता । देव किन्नरराजस्य पाशेनापःर्ता मया ॥ KAvk_64.119 // आनीता त्वत्कृते दिव्यकन्यैषा प्रतिगृह्यताम् । त्वम् एवास्या गुणोदार भर्ता भुव इवोचितः ॥ KAvk_64.120 // अस्याश् cƬÃmaïir अयं मया स्वेच्छागतिप्रदः । गृहीतस् तद्विरहिता नेयं याति विहायसा ॥ KAvk_64.121 // रक्ष्यो मणिर् अयं नास्ति दत्ते ऽस्मिन् संगमो ऽनया । इत्य् उक्त्वास्मै ददौ कन्यारत्नं रत्नं च लुब्धकः ॥ KAvk_64.122 // गृहीता राजपुत्रेण सा महींर्गलक्ष्मणा । सुधासिक्तेव तत्याज स्वदेशविरहानलम् ॥ KAvk_64.123 // उत्कण्ठालोकनालोलां तां बालहरिणीम् इव । बबन्ध लुब्धकत्यक्तां रागवागुरया स्मरः ॥ KAvk_64.124 // किन्नरीं रथम् आरोप्य रत्नैर् आपूर्य लुब्धकम् । हर्षपूर्णः स्वनगरं प्रतस्थे पार्थिवात्मजः ॥ KAvk_64.125 // स हस्तिनापुरं प्राप्य निवेद्य स्वकथां पितुः । हर्षाद् विस्मयिना तेन विवाहे विहितोत्सवः ॥ KAvk_64.126 // सुकृतैर् भोग्यतां यातां मूर्ताम् इव शशिश्रियम् । अन्तःपुरप्रणयिणीं चक्रे किन्नरकन्यकाम् ॥ KAvk_64.127 // दधता मधुपेनेव तेनाधरमधुस्पृहाम् । स्पृष्टा नतमुखाम्भोजा चकम्पे नलिनीव सा ॥ KAvk_64.128 // मौने ऽपि कथितोत्कण्ठां मुहुः कम्पे ऽपि निश्चलाम् । वैलक्ष्ये ऽपि स्फुटल्लक्ष्मीं तस्याः प्रीतिं ततान सः ॥ KAvk_64.129 // स शनैर् अधरास्वादे दत्त्वा दन्तविभीषिकाम् । विनिद्राब्जदृशस् तस्या मौनमुद्रां अवारयत् ॥ KAvk_64.130 // नीवीमोक्षे निषेधे च दम्पत्योः पणिपद्मयोः । विवाद इव सोत्कम्पं कङ्कणस्वनयोर् अभूत् ॥ KAvk_64.131 // स रागपल्लवस् तस्य विलासस्मितपुष्पितः । कान्ताकुचफलाङ्को ऽभूद् भोग्यः संभोगपादपः ॥ KAvk_64.132 // अत्रान्तरे दाक्षिणात्यौ विप्रौ कपिलपुष्करौ । आजग्मतुर् वृत्तिकामौ धनस्य नृपतेः सभाम् ॥ KAvk_64.133 // तौ विद्यातिशयश्लाघ्यौ पौरोहित्यम् अवापतुः । कपिलः क्षितिपालस्य राजपुत्रस्य चापरः ॥ KAvk_64.134 // तयोः स्पर्धानुबन्धेन सदा विवदमानयोः । ekadravyÃbhilëeïa विद्वेषः समजायत ॥ KAvk_64.135 // द्वेषदोषेण मातङ्गयोग्यनिर्घातयोस् तयोः । विदधे मदलेखेव विद्या मलिनताम् मुखे ॥ KAvk_64.136 // येषां वस्तुविवेकिनी गुणसखी लोकप्रकाशोन्मुखी विद्यादीपशिखा करोति विषमं द्वेषान्धकारं पुरः । ते मोहोपहता विचाररहिताः सौजन्यजन्याहिता दग्धाश् चन्दनचन्द्रकान्तकमलस्यन्दोद्गतेनाग्निना ॥ KAvk_64.137 // श्रुतिस्मृतिविवादेषु पुष्करेण पदे पदे । निगृह्यमाणः कपिलः कोपतापाद् अचिन्तयत् ॥ KAvk_64.138 // मन्दाभ्यासं दृढाभ्यासस् तीक्ष्णस् तीव्रमदोद्धतः । सदा संसदि माम् एव नयत्य् एष विलक्षताम् ॥ KAvk_64.139 // प्रज्ञा वञ्चकवृत्ताय श्रुतं दर्पज्वराय च । धनं धर्मनिषेधाय भवत्य् अधमचेतसाम् ॥ KAvk_64.140 // दृप्तः परिभवत्य् एष राजपुत्राश्रयेण माम् । तस्माद् आश्रयम् एवास्य श्रीमूलम् प्रहराम्य् अहम् ॥ KAvk_64.141 // निधने राजपुत्रस्य युक्त्युपायेन केन चित् । युक्तः कर्तुं प्रयत्नो मे मानम्लानिं कथं सहे ॥ KAvk_64.142 // इत्य् उग्रपापसंकल्पस् तस्य द्वेषात् समुद्ययौ । नास्ति तत् पातकं लोके यन् न कुर्वन्ति मत्सराः ॥ KAvk_64.143 // कथं पश्यति सद्वर्त्म स सदा व्यथिताशयः । दत्तं नयनयोर् येन तीव्रामर्षविषाञ्जनम् ॥ KAvk_64.144 // रागः पापं परमम् अधिकं दर्पपापं ततो ऽपि क्रोधात् पापं जगति न परं दुःसहं लोभपापम् । यावान् एष व्यसनिनि जने गण्यते पापवर्गः पापांशस्य स्पृशति न तुलां सो ऽपि विद्वेषसूतेः ॥ KAvk_64.145 // ततः कदा चिन् मेघाख्यं क्रूरं कर्वटवासिनम् । विसृष्टसैन्यहन्तारं सामन्तम् अपकारिणम् ॥ KAvk_64.146 // श्रुत्वा नरपतिः कोपाच् चतुर्थोपायनिश्चये । अमात्यानां अनुमते कुमारम् इदम् अब्रवीत् ॥ KAvk_64.147 // कुमार गम्यतां तूर्णम् उच्छेत्तुं तरसा रिपुम् । क्रमोपपन्नं सांराज्यं निःशल्यम् इदम् अस्तु ते ॥ KAvk_64.148 // अयं ते समरारम्भे प्रभावाभरणो भुजः । आलानस्तम्भतां यातु जगद्विजयदन्तिनः ॥ KAvk_64.149 // मेघे भूभृत्कुलाक्रान्तिसंरम्भाभ्यधिकोदये । हते तव प्रतापस्य निर्विघ्नावरणा दिशः ॥ KAvk_64.150 // दुर्बलैः किं हतैर् अन्यैः सामन्तैर् अन्तवासिभिः । दृप्तः स एव हन्तव्यस् तद्वधे सर्वसिद्धयः ॥ KAvk_64.151 // किं कौतुकं यदि हरिः करिचक्रवालं आहन्ति दैवविहितम् निजम् एव भोज्यम् । पञ्चाननं यदि भिनत्ति नखाट्टहासं तत् तस्य पौरुषकथापथम् एति शौर्यम् ॥ KAvk_64.152 // इति पित्रा समादिष्टः समीहितरणोत्सवः । किन्नरीविरहालोलः सो ऽभूद् दोलाकुलः क्षणम् ॥ KAvk_64.153 // अचिरागमनाख्यानैर् यत्नैर् आश्वास्य वल्लभाम् । जननीं स्वैरम् अभ्येत्य प्रणिपत्य जगाद सः ॥ KAvk_64.154 // दुहिता शक्रकल्पस्य किन्नरेन्द्रस्य मानिनी । पाल्या विरहशोकार्ता मद्वात्सल्यधिया त्वया ॥ KAvk_64.155 // अस्याश् cƬÃmaïir अयं रक्ष्यः स्वेच्छागतिप्रदः । दातव्यः सर्वथा मातर् नान्यत्र प्राणसंशयात् ॥ KAvk_64.156 // इत्य् उक्त्वा जननीहस्ते कान्तं कान्ताशिखामणिम् । निक्षिप्य स ययौ तूर्णं सैन्याच्छादितदिङ्मुखः ॥ KAvk_64.157 // तस्य वाजिव्रजोद्धूतरजःपुञ्जघनोदयः । प्रययौ राजहंसानां संत्रासायासहेतुताम् ॥ KAvk_64.158 // दूरं प्रयाते दयिते विरहेण मनोहरा । बभूव बालनलिनीपलाशशयनाश्रया ॥ KAvk_64.159 // सोत्कण्ठाया दिवसगणनारम्भनित्याभियोगे संख्यालेखासरणिम् अवनौ कम्पलोलं लिखन्त्याः । तस्याः पाणौ निपतितरणत्कङ्कणे तानवेन क्षिप्रं मुक्तावलयकलनाम् अश्रुधारा चकार ॥ KAvk_64.160 // द्वेषः पुष्पशरे सुखे विमुखता देहे ऽपि निःस्नेहता पत्यौ ध्यानपरायणत्वम् अनिशं तन्नाममन्त्रो जपः । शय्या भूमितलं तथापि सुतनोस् तापक्षतिर् नाभवन् नूनं निश्चललीनरागमनसां मुक्तिर् न तीव्रव्रतैः ॥ KAvk_64.161 // लीना स्फटिकपर्यङ्के हरिचन्दनपाण्डुरा । चन्द्रलेखेव सा तन्वी ज्योत्स्नामध्यगता बभौ ॥ KAvk_64.162 // कदा चिद् अथ भूपालः स्वप्नदर्शनशङ्कितः । पुरोहितं समाहूय पप्रच्छ कपिलं रहः ॥ KAvk_64.163 // दृष्टं अद्य मया स्वप्ने निरुद्धं शत्रुभिः पुरम् । पाटितोदरकृष्टैश् च ममान्त्रैः परिवेष्टितम् ॥ KAvk_64.164 // स्वप्नस्यास्य विपाकार्हं फलं ब्रूहि महामते । विचिन्तय शुभोदर्काम् उचितां च प्रतिक्रियाम् ॥ KAvk_64.165 // इति पृष्टः क्षितीशेन क्षणम् अन्तः पुरोहितः । भक्तिदम्भधृतध्यानः समीहितम् अचिन्तयत् ॥ KAvk_64.166 // उपायो ऽयं मया दिष्ट्या प्राप्तः सुचिरचिन्तितः । पुष्करस्याश्रयोच्छित्त्यै राजपुत्रविनाशने ॥ KAvk_64.167 // प्रिया मनोहरा ज्येष्ठं जीवितं तस्य किन्नरी । अभावे नियतं तस्या न स जीवति दुःखितः ॥ KAvk_64.168 // इति संचिन्त्य शनकैर् मिथ्याखेदविषादवान् । अभ्यधाद् वसुधाधीशम् अहितैषी पुरोहितः ॥ KAvk_64.169 // दुःस्वप्नो ऽयं त्वया देव हृदयाकम्पनः परम् । दृष्टः स्पष्टं फलं तस्य दुःसहं कथम् उच्यते ॥ KAvk_64.170 // प्रभुभक्तिव्रतस्थानां दोषेष्व् अविहितात्मनाम् । न कर्णकटुकं वक्तुं निषेधो ऽस्ति हितैषिणाम् ॥ KAvk_64.171 // राज्यात् भ्रंशः शरीराद् वा स्वप्नस्यास्य फलं स्फुटम् । शङ्काविरहितैः कार्यः प्रतीकारो ऽत्र भूतये ॥ KAvk_64.172 // पुष्करिण्यां क्रतुक्षेत्रे पूर्णायां पशुशोणितैः । स्नातस् त्वं मार्जितो विप्रैर् भूरिरत्नसुवर्णदः ॥ KAvk_64.173 // किन्नरीमेदसा वह्निं हुत्वा कुशलम् आप्स्यसि । अन्तःपुरे स्नुषा ते ऽस्ति किन्नरी न तु दुर्लभा ॥ KAvk_64.174 // इति तस्य वचः श्रुत्वा क्रूरं पातककूणितः । नृशंसवृत्तसंत्रस्तस् तम् abhëata भूपतिः ॥ KAvk_64.175 // निजजीवितरक्षायै कथं स्त्रीवधम् उत्सहे । किन्नरीविरहे ऽवश्यं न च जीवति मे सुतः ॥ KAvk_64.176 // इति भूमिभुजा तस्य प्रत्याख्याते समीहिते । तं पापाभिनिवेशेन पुनः प्राह पुरोहितः ॥ KAvk_64.177 // अहो राजन् न जानीषे धीमान् अपि जनस्थितिम् । त्रिवर्गसाधनं त्याज्यम् न राज्यं न च जीवितं ॥ KAvk_64.178 // अर्था इव स्वजनमित्रकलत्रपुत्रा नष्टाः स्थितस्य पुरुषस्य पुनर् भवन्ति । उच्छ्वासमात्रविरहे गतजीवितस्य तत्कालसंनिहितम् अप्य् असद् एव सर्वम् ॥ KAvk_64.179 // त्यज्यन्ते जीवितस्यार्थे निजदेशप्रियात्मजाः । जीविताद् अपरं राजञ् जीवलोके ऽस्ति न प्रियम् ॥ KAvk_64.180 // इति जीवितलोभाय तेन नानानिदर्शनैः शनैः । प्रतारितः पापं राजा युक्तम् अमन्यत ॥ KAvk_64.181 // ततः सुसम्भृतारम्भे प्रवृत्ते यज्ञकर्मणि । कृतायां पुष्करिण्यां च पूर्णायां पशुशोणितैः ॥ KAvk_64.182 // राज्ञा कथितवृत्तान्ता निजपत्नी स्वयं रहः । पुत्रप्रवासशोकार्ता पापत्रस्ता व्यचिन्तयत् ॥ KAvk_64.183 // अहो मूर्खतरो राजा मोहान्धेन पुरोधसा । स्नुषावधविधाने ऽस्मिन् प्रेरितः पृथुपातके ॥ KAvk_64.184 // यत्नैर् अपरिहार्ये ऽपि निबद्धे निधनावधौ । परप्राणापहारेण mƬhà vächanti जीवितम् ॥ KAvk_64.185 // यदि जीवितलुब्धेन मुग्धा मृगवधूर् इव । स्नुषापि हन्यते राज्ञा तत् किं वक्ष्याम्य् अहं सुतम् ॥ KAvk_64.186 // मातस् त्वयेयं वात्सल्यात् पाल्या मम मनोहरा । इत्य् उक्त्वा सुधनः सूनुर् गतो निक्षिप्य मे वधूम् ॥ KAvk_64.187 // तस्माच् cƬÃmaïim मत्तः प्राप्य व्योम्ना प्रयातु सा । भविष्यति तया पत्युर् जीवन्त्या संगमः पुनः ॥ KAvk_64.188 // इति संचिन्त्य सा गत्वा साश्रुनेत्रा स्नुषान्तिकम् । राजवृत्तं निवेद्यास्यै सोत्कम्पा पुनर् अब्रवीत् ॥ KAvk_64.189 // वत्से cƬÃmaïiæ बद्ध्वा गच्छ तूर्णं विहायसा । नृपः पापप्रवृत्तो ऽयं न सदाचारम् ईक्षते ॥ KAvk_64.190 // यज्ञभूमिं त्वया गत्वा गन्तव्यं व्योमवर्त्मना । अन्यथा त्वाम् असौ वेत्ति gƬhanyastÃæ मया क्व चित् ॥ KAvk_64.191 // इति भर्तृप्रवासार्ता वचः श्रुत्वा मनोहरा । तत्संगमाय रक्षन्ती यत्नात् प्रियतरं वपुः ॥ KAvk_64.192 // श्वश्र्वा दत्तं समादाय बद्ध्वा मूर्ध्नि शिखामणिम् । नृपाहूता क्रतुक्षेत्रं गत्वा व्योम व्यगाहत ॥ KAvk_64.193 // राजन् नैतत् तव समुचितं यत् प्रियस्यापि सूनोर् वध्या पत्नी निजपदम् इयं स्वस्ति तुभ्यं गताहम् । रक्ष्यश् चासौ प्रतिहतधृतिर् मद्वियोगे कुमारस् तत्रेत्य् उक्त्वा तनुतरतदिद्विभ्रमैः सा जगाम ॥ KAvk_64.194 // / तस्यां गतायां नृपतिर् यज्ञविघ्नेन शङ्कितः पुरोहितस् तम् अवदद् देव मा संशयं कृथाः ॥ KAvk_64.195 // मन्त्रैर् मया समाकृष्टः क्रूराख्यो ब्रह्मराक्षसः । निर्विघ्नस् ते क्रतुः सिद्धः सा हता तेन किन्नरी ॥ KAvk_64.196 // इति मिथ्यावचस् तस्य राजा सत्यम् अमन्यत । नर्त्यन्ते कुटिलैर् मुग्धा यन्त्रपुत्रकलीलया ॥ KAvk_64.197 // पितुर् भवनम् अभ्येत्य कीर्णहर्षा मनोहरा । न्यवेदयत् स्ववृत्तान्तं वहन्ती वल्लभं हृदि ॥ KAvk_64.198 // सा पितुः शासनान् मर्त्यसङ्गसौरभशान्तये । हेमकुम्भशतैः स्नानं पञ्चभिः प्रत्यहं व्यधात् ॥ KAvk_64.199 // मर्त्यामोदः प्रतनुतां क्षालितायाः शनैर् ययौ । सुधनस्नेहसंयोगी न तु रागो मृगीदृशः ॥ KAvk_64.200 // दिव्योद्यानोपभोगेषु न सा निर्वृतिम् आययौ । अन्यत्र बद्धरागाणां रतिर् नान्यत्र देहिनाम् ॥ KAvk_64.201 // सा कान्तविरहक्लान्ता कदा चिद् व्योमगामिनी । तां नागभवनोपान्तवनान्तवसुधां ययौ ॥ KAvk_64.202 // तत्राश्रमस्थलीसक्तं महर्षिं वल्कलयनम् । अवदत् सा समभ्येत्य प्रणामविनमन्मुखी ॥ KAvk_64.203 // लुब्धकस्योपदिशता भवता मम बन्धनम् । त्वम् एव ब्रूहि भगवन् यदि युक्तम् इदं कृतम् ॥ KAvk_64.204 // इति तस्या वचः श्रुत्वा किंचिल्लज्जानताननः । ताम् उवाच मुनिर् मुग्धे तवैषा भवितव्यता ॥ KAvk_64.205 // अमोघपाशस् तस्यास्तीत्य् अज्ञात्वा कथितं मया । उपलभ्य कथां धूर्तस् त्वां बबन्ध स लुब्धकः ॥ KAvk_64.206 // दुष्टात्मनां न जानीमः कौटिल्यं क्रूरचेतसाम् । सत्यप्रवादमुखराः स्वभावसरला वयम् ॥ KAvk_64.207 // इत्य् उक्ता मुनिना तन्वी प्रणयात् तम् abhëata । भगवन् क्षम्यताम् एतद् बालावचनचापलम् ॥ KAvk_64.208 // इदं तु भवताम् अग्रे यन् मया किं चिद् उच्यते । ललनासुलभः सो ऽयं सदाचारव्यतिक्रमः ॥ KAvk_64.209 // कथातिथित्वम् आयान्ति चापले गुरवो ऽपि यत् । सा वियोगाग्नितापस्य ज्वालायोगासहिष्णुता ॥ KAvk_64.210 // दुःखोद्धरणसंनद्धाः संतप्तानां दयालवः । कार्यान्तरङ्गाः प्रायेण भवन्त्य् अनुचितेष्व् अपि ॥ KAvk_64.211 // पाशबन्धाद् विमुक्ताहं लुब्धकेन प्रलापिनी । निबद्धा राजपुत्रेण स्नेहपाशेन हारिणा ॥ KAvk_64.212 // सुभगः सुधनाख्यो ऽसौ मद्वियोगानलाकुलः । अमुना यदि मार्गेण समेष्यति तवान्तिकम् ॥ KAvk_64.213 // तद् इदं भवता वाच्यं कारुण्याद् वचसा मम । स्थिता त्वद्विरहायासनिःसुखाहं गृहे पितुः ॥ KAvk_64.214 // उत्कण्ठाम् अनुकम्पां वा सहजां वा कृतज्ञताम् । दाक्षिण्यं वा पुरस्कृत्य तूर्णम् आगम्यताम् इतः ॥ KAvk_64.215 // दुर्गमः किन्नरपुरे मार्गः क्लेशशताश्रयः । अभूमिर् एव मर्त्यानाम् अल्पवीर्यबलौजसाम् ॥ KAvk_64.216 // दीप्ता तपोवनान्ते ऽस्मिन् सुधा नाम महौषधिः । दृश्यते हविषा पक्त्वा पातव्या सा स्वयं त्वया ॥ KAvk_64.217 // तत्प्रभावात् समुत्तीर्य क्लेशं सत्त्वसहायवान् । कैलासहासशुभ्रेण पथा मत्पुरम् एष्यसि ॥ KAvk_64.218 // इदं च तस्मै दातव्यम् मदभिज्ञाङ्गुलीयकम् । इत्य् उक्त्वा विषमं वर्त्म कथयित्वा क्रमेण सा ॥ KAvk_64.219 // विघ्नप्रतिक्रियोपायान् संदिश्याश्चर्ययुक्तिभिः । आशाबन्धधृतप्राणा ययौ दत्त्वाङ्गुलीयकम् ॥ KAvk_64.220 // तया कथितम् आकर्ण्य दूराध्वतरणाद्भुतम् । अङ्गुलीयकम् आदाय तद् एवाचिन्तयन् मुनिः ॥ KAvk_64.221 // अत्रान्तरे राजसूनुर् जित्वा मेघं महीपतिम् । आययौ कोशम् आदाय दयितादर्शनोत्सुकः ॥ KAvk_64.222 // स विवेश स्वनगरीं सामन्तच्छत्त्रमण्डलैः । फुल्लफेनस्मितस्याब्धेः कुर्वाणः संनिभं नभः ॥ KAvk_64.223 // स्नुषावैशसवृत्तान्तकथनक्लेशकम्पितम् । अथान्तःपुरम् अभ्येत्य जनकं प्रणनाम सः ॥ KAvk_64.224 // अधोमुखाखिलजनं शोकशल्यहतोत्सवम् । पितुर् अन्तःपुरं दृष्ट्वा स विप्रियम् अशङ्कत ॥ KAvk_64.225 // अपि जीवति सा तन्वी विरहार्ता मनोहरा । इति ब्रुवाणं न यदा तम् ऊचे कश् चिद् अप्रियम् ॥ KAvk_64.226 // तदा जगाद जननी पुत्र जीवति ते प्रिया । गता cƬÃmaïiæ प्राप्य किं तु जीवितसंशये ॥ KAvk_64.227 // इति श्रुत्वैव सहसा स पपात महीतले । कीर्णहारलतां कुर्वन् साश्रुधाराम् इव क्षितिम् ॥ KAvk_64.228 // तुषारशीकरस्मेरहरिचन्दनवारिभिः । स लब्धसंज्ञः शनकैर् विललापाश्रुगद्गदः ॥ KAvk_64.229 // अनाकाशशशाङ्कश्रीर् अमन्थामृतवाहिनी । अयत्नरत्नवडभी क्व सा कुसुमधन्वनः ॥ KAvk_64.230 // गुरुशासनयन्त्रितेन दूरं व्रजता bëpaniruddhalocanÃyÃ÷ / विहिता न धृतिर् मया मृगाक्ष्यास् तद् अयं मे पतितः स्मराभिशापः ॥ KAvk_64.231 // देहि प्रतिवचः सुभ्रु क्व गतासि मनोहरे । मया pramÃdamƬhena हरिणाक्षी न रक्षिता ॥ KAvk_64.232 // त्वत्समागमसौभाग्यश्लाघ्यस्य सुरसंसदि । ममेव मर्त्यलोकस्य त्वद्वियुक्तस्य का द्युतिः ॥ KAvk_64.233 // इति ब्रुवाणः शनकैः कान्तासंभोगसाक्षिषु । उद्यानेषु प्रियतमां विचेतुं स्वयम् उद्ययौ ॥ KAvk_64.234 // वञ्चयित्वा परिजनं स रजन्याम् अलक्षितः । गत्वा वनान्तं बभ्राम समेषु विषमेषु च ॥ KAvk_64.235 // तीव्ररागपिशाचेन महता स विमोहितः । उन्मत्त इव पप्रच्छ चेतनाचेतनान् अपि ॥ KAvk_64.236 // ब्रूहि सखे शुकशावक सख्युः प्राणसखीं निखिलेन्दुमुखीं ताम् । तद्दशनच्छदरागविभागे बिम्बफले ऽस्तु सदा तव भोगः ॥ KAvk_64.237 // हंहो हंस सितांस शंस नलिनीलीलावतंसद्युते दृष्टा सौरभसद्मपद्मवदना किं कान्तिकल्लोलिनी । यस्याः पीनपयोधराग्रविलुठन्मुक्ताकलापस्य सा हंसस्येव विभाति रोमलतिका शैवालवल्ली च्युता ॥ KAvk_64.238 // तस्येति तीव्रव्यसनानुबन्धात् प्रलापिनः प्रस्खलतः समे ऽपि । दिशन् प्रकाशं दययेव मार्गे शनैर् जगाहे गगनं सितांशुः ॥ KAvk_64.239 // श्यामापतेर् मन्मथबान्धवस्य कान्तं स दृष्ट्वाम्बरचुम्बि बिम्बम् । संदर्शितं सस्मितम् इन्दुमुख्या मेने मुखं व्योमविमानश्र्ङ्गात् ॥ KAvk_64.240 // मूकं कलङ्काङ्कम् अवाप्तदोषम् अविभ्रमं हासविलासहीनं । चिरेण निश्चित्य शशाङ्कम् एव पप्रच्छ गच्छन् नरनाथसूनुः ॥ KAvk_64.241 // अपि त्वया कान्तिसखी सखे खे तुल्येक्षणा लक्ष्मंर्गस्य दृष्टा । तवोदिता यद्वदनोपमानसंबन्धलब्धा जगति प्रसिद्धिः ॥ KAvk_64.242 // कथं न किं चित् कथयत्य् अयं मे गतस्य कान्ताकथनार्थिभावम् । परार्थसंपादनशीतलेन कलावता कस्य कृतो ऽनुरोधः ॥ KAvk_64.243 // अपि त्वया स्निग्धतडित्प्रकाशा घनस्तनी क्वापि मयूर दृष्टा । त्वद्बर्हभारस्य सुहृत् स यस्या विचित्रमाल्यः कबरीकलापः ॥ KAvk_64.244 // भुजंग कच् चिद् भवता भुजंगी दृष्टा क्व चित् सा vararatnacƬà । विषच्छटाः पश्य यया विसृष्टा मां दुःसहे ऽस्मिन् विरहे दहन्ति ॥ KAvk_64.245 // सारङ्ग सा रङ्गविलासिनी किं दृष्टा त्वया मन्मथपार्थिवस्य । यस्याः कटाक्षोत्पलसंविभागैर् विभान्ति मन्ये गहने हरिण्यः ॥ KAvk_64.246 // अपि त्वया विभ्रमजन्मभुमिर् वनस्पते पल्लवपेशलोष्ठी । लीलाविलोला ललना वनान्ते लतेव दृष्टा स्तबकावनंरा ॥ KAvk_64.247 // अनेन नूनं वनकुञ्जरेण सा राजरम्भा परिरम्भलोभात् । आकृष्य नीता घनसंनिभेन संच्छादिता वा शशिनः कलेव ॥ KAvk_64.248 // इति काननकुञ्जेषु तस्योन्मादप्रलापिनः । शोकाद् इव विवर्णेन्दुवदना रजनी ययौ ॥ KAvk_64.249 // स नागभवनासन्नतीरोपान्ततपोवनम् । शनैः प्रविश्य पप्रच्छ महर्षिं वल्कलायनं ॥ KAvk_64.250 // इहविरहविचिन्ताशोकनिश्वासमूर्च्छन्मदनदहनधूमश्यामसक्तैकवेणी । अपि शमितशशाङ्कोद्दामसौन्दर्यदर्पा मुनिवर हरिणाक्षी किन्नरी कापि दृष्टा ॥ KAvk_64.251 // इति कान्तावियुक्तस्य प्राप्तस्योन्मादिनीं दशाम् । मुनिः श्रुत्वा वचस् तस्य परिज्ञाय तम् अब्रवीत् ॥ KAvk_64.252 // समाश्वसिहि विश्रम्य संतापस् त्यज्यताम् अयम् । दृष्टा सा तव कल्याणी मया मानसचन्द्रिका ॥ KAvk_64.253 // यूथभ्रष्टेव हरिणी निरपेक्षापि जीविते । पाशाकृष्टेव करिणी धार्यते सा त्वदाशया ॥ KAvk_64.254 // पाणौ शेते वदनकमलं प्रस्तरे पल्लवानां तापक्लान्ता तरलवलनस्रंसिनी गात्रलेखा । आशाबन्धे धृतिर् इव मतेस् त्वद्वियोगाकुलायास् तस्या नैव क्व चिद् अपि मनः किं तु विश्रान्तिम् एति ॥ KAvk_64.255 // द्रुमस्य किन्नरपतेः स्थिताहं भवने पितुः । आगन्तव्यं त्वया तूर्णम् इति त्वां संदिदेश सा ॥ KAvk_64.256 // वीर्यसत्त्वबलोपायधैर्योत्साहवताम् अपि । अगम्ये किन्नरपुरे क्रमाद् वर्त्म शशंस च ॥ KAvk_64.257 // इदं च त्वत्कृते दत्तं तया रत्नाङ्गुलीयकम् । यस्य स्निग्धप्रभाभ्यङ्गैर् दिशो यान्ति पिशङ्गताम् ॥ KAvk_64.258 // इत्य् आनन्दसुधासिक्तम् उक्त्वा धैर्यावलम्बनम् । अङ्गुलीयं ददौ तस्मै मार्गं चाकथयन् मुनिः ॥ KAvk_64.259 // पथा तदुपदिष्टेन सोपायेन नृपात्मजः । धीरः प्रचक्रमे गन्तुं धनदाध्युषितां दिशम् ॥ KAvk_64.260 // स सिद्धां घृतपाकेन सुधां पीत्वा महौषधिम् । लब्धर्द्धिबलमाहात्म्यः सायुधः प्रययौ शनैः ॥ KAvk_64.26 ॥ ऋद्ध्या संनिहितं तस्य सर्वोपकरणं पथि । अभूत् सत्त्वसहायानां स्वाधीनाः सर्वसंपदः ॥ KAvk_64.262 // अथ विद्याधरवधूविलासहसितद्युतिम् । हिमवन्तम् अतिक्रम्य कुकूलाद्रिम् अवाप सः ॥ KAvk_64.263 // फलोपहारैः स्वीकृत्य तत्र वानरयूथपम् । वायुवेगाख्यम् आरुह्य स तं शैलम् अलङ्घयत् ॥ KAvk_64.264 // अथाजपथनामानम् अतिचक्राम भूधरम् । निहत्याजगरं घोरं विघ्नसंघम् इवेषुना ॥ KAvk_64.265 // वीणास्वनैर् वशीकृत्य राक्षसीं कामरूपिणीम् । कामरूपाद्रिम् उल्लङ्घ्य प्रययौ किन्नरीप्रियः ॥ KAvk_64.266 // बलवान् मुद्गराघातनिखातैः शस्त्रशङ्कुभिः । एकधारं ततः शैलम् आरुरोहातिसाहसः ॥ KAvk_64.267 // अथोग्रतरम् आरुह्य वज्रकाख्यं स पर्वतम् । गृध्ररूपां समालोक्य राक्षसीं पिशितैषिणीम् ॥ KAvk_64.268 // परिवृत्तेन संच्छन्नः समांसमृगचर्मणा । स पादमूले तस्याद्रेस् तस्थौ निश्चलविग्रहः ॥ KAvk_64.269 // मांसलुब्धा तम् उत्क्षिप्य गृध्ररूपा निशाचरी । निदधे शिखरस्याग्रे भोक्तुं भीषणविग्रहा ॥ KAvk_64.270 // मृगचर्म समुत्सृज्य तां निहत्य स वीर्यवान् । नीरन्ध्रखदिराकीर्णम् प्राप खादिरभूधरम् ॥ KAvk_64.271 // प्रविश्य तद्गुहां लेभे शिलां व्यस्य महौषधिम् । शीतातपतमःसर्पराक्षसादिभयापहाम् ॥ KAvk_64.272 // स यन्त्रपर्वतौ प्राप्य संघट्तैः प्राणहारिणौ । यन्त्रकीलं शराग्रेण छित्त्वा चक्रे विनिश्चलौ ॥ KAvk_64.273 // यन्त्रकीलसमुच्छेदैर् यन्त्रद्वारं विदार्य सः । छेदनम् यन्त्रचक्रं च यन्त्रयुक्तौ तथायसौ ॥ KAvk_64.274 // तीव्रप्रहारौ पुरुषौ यन्त्रमेषौ च दुःसहौ । यन्त्रोग्रदन्तनिष्पेषौ तथा मकरराक्षसौ ॥ KAvk_64.275 // घोरान्धकारगम्भीरं गुहाकूपं विलङ्घ्य च । तुङ्गां सरितम् उत्तीर्य हत्वा तत्कूलराक्षसान् ॥ KAvk_64.276 // आशीविषावृतजलां पतंगाख्यां च निम्नगाम् । रोदिनीं च नदीं तीरे यस्याः किन्नरचेटिकाः ॥ KAvk_64.277 // कुर्वन्ति रोदनरवैर् विघ्नं तद्गतचेतसाम् । तद्विधां हासिनीं नाम हासापःर्तचेतसाम् ॥ KAvk_64.278 // दिशन्ति पुलिने यस्या व्यसनं किन्नराङ्गनाः । लङ्घयित्वापगाश् चान्या वेत्रां प्राप्य नदीं ततः ॥ KAvk_64.279 // कूलवेत्रलतालम्बी तस्याम् अथ तितीर्षया । पवनप्रेरितां पारवेत्रवल्लीम् अवाप सः ॥ KAvk_64.280 // तया प्राप्य परं पारम् आशयेवातिदीर्घया । ददर्श किन्नरपुरं स्फारस्फटिकमन्दिरम् ॥ KAvk_64.281 // प्रविश्य स शनैः प्रप्य कान्तां कनकपद्मिनीम् । तत्तीरतरुम् आरुह्य तस्थौ रत्नलतावृतः ॥ KAvk_64.282 // स ददर्शाम्बुजरजःपुञ्जैः सुरभिपिञ्जरम् । हेमकुम्भैर् जलं तत्र नयन्तीः किन्नराङ्गनाः ॥ KAvk_64.283 // कुम्भोत्क्षेपे श्रमार्तायास् तत्रैकस्याः समेत्य सः । हस्तालम्बेन साहाय्यं कृत्वा पप्रच्छ तार्न् शनैः ॥ KAvk_64.284 // मातः कस्य कृते तोयं इदं यत्नेन नीयते । यद्भक्त्या गण्यते नायं भवतीभिः परिश्रमः ॥ KAvk_64.285 // इति तेन प्रियगिरा सा पृष्टा तम् abhëata । माधुर्यधुर्यसौन्दर्ये पक्षपातवती क्षणात् ॥ KAvk_64.286 // मर्त्यामोदापनोदाय सदा सुरभिवारिभिः । पितुः किन्नरराजस्य गिरा स्नाति मनोहरा ॥ KAvk_64.287 // तयेति कथितं श्रुत्वा सुधासिक्त इव क्षणात् । स हेमकुम्भे चिक्षेप तदभिज्ञाङ्गुलीयकम् ॥ KAvk_64.288 // स्नान्त्यास् ततस् तद् अभिहारि मनोहरायाः कुम्भात् पपात कुचकुम्भयुगे ऽङ्गुलीयम् । यस्यांशुमत्प्रतिमरत्नमयूखलेखाः क्षिप्रं नखक्षतविलासतुलाम् अवापुः ॥ KAvk_64.289 // मूर्तं ततः स्वं अनुरागम् इवाकलय्य रत्नाङ्गुलीयकम् अनङ्गकथान्तरङ्गम् । सा कान्तम् आगतम् अवेत्य कुतस् त्वयेदं संप्राप्तम् इत्य् अवदद् उच्छलितेव दासीम् ॥ KAvk_64.290 // ततस् ताम् अवदद् दासी देवि पुष्करिणीतटे । स्थितः को ऽपि युवा कान्तः प्रत्यक्ष इव मन्मथः ॥ KAvk_64.291 // निक्षिप्तं हेमकुम्भे ऽस्मिन्न् इदं तेनाङ्गुलीयकम् । भजते यत्प्रभागर्भम् पयः कुङ्कुमकान्तताम् ॥ KAvk_64.292 // इति तद्वचनं तन्वी प्रियं श्रुत्वा मनोहरा । निश्चित्य दयितं प्राप्तम् आनिनाय तयैव तम् ॥ KAvk_64.293 // तया गुप्ततरे न्यस्तं कान्तम् उद्यानमन्दिरे । कुमुद्वतीव शशिनं गत्वापश्यन् मनोहरा ॥ KAvk_64.294 // परस्परालोकनविभ्रमेण वियोगसंतापनिवेदनेन । तयोः प्रहर्षानुभवेन लेभे शोभाम् अशेषाङ्गवतीम् अनङ्गः ॥ KAvk_64.295 // यद् यत् किं चिद् विरहसमये चिन्तयाभ्यस्तम् अन्तर् यद् यत् प्रौढप्रमदसुहृदा मन्मथेनोपदिष्टम् । यद् यत् प्रेम्णः सदृशम् उचितं यद् यद् औत्सुक्यराशेस् तत् तत् सर्वं प्रणयसुभगं दम्पती चक्रतुस् तौ ॥ KAvk_64.296 // ततः प्रच्छन्नवृत्तान्तं लज्जमाना मनोहरा । निवेद्यादर्शयत् पित्रोः पतिं भूमिमनोभवम् ॥ KAvk_64.297 // ततः किन्नरराजस् तां कोपप्रस्फुरिताधरः । उवाच दर्शनपथं परिहृत्यात्मजापतेः ॥ KAvk_64.298 // अहो प्रमादपतिता दैवाद् अनुचिते जने । न विमुञ्चसि दुर्वृत्ते क्षाल्यमानापि रक्तताम् ॥ KAvk_64.299 // यौवनावनिलावण्यं स्पृहणीयं दिवौकसाम् । बत प्रयातम् एतत् ते मर्त्यस्नेहेन शोच्यतां ॥ KAvk_64.300 // उदग्रगोत्रप्रभवा घनयौवननिर्भरा । निम्नगे क्षोभविभ्रष्टा यातासि सुतराम् अधः ॥ KAvk_64.301 // विद्वदुद्वेगजननी कुलवैलक्ष्यकारिणी । मलिना खलविद्येव संमतासि न कस्य चित् ॥ KAvk_64.302 // रूपमात्रेण तुष्टा त्वं यदि मर्त्यवशं गता । तत् किं न रमसे हेमनिर्माणपुरुषत्विषा ॥ KAvk_64.303 // प्रभावगुणहीनस्य पुंसश् चारुतराकृतेः । आलेख्यपुरुषस्येव सौन्दर्यं भित्तिरञ्जनम् ॥ KAvk_64.304 // वध्यो मे त्वत्पतिः पापे हीनसंबन्धलज्जया । मुखं द्रष्टुं न शक्नोमि त्वद्याच्ञाप्तदिवौकसाम् ॥ KAvk_64.305 // सत्यं उत्साहयुक्तस्य कुलस्योन्नतिशालिनः । जरेव किल कायस्य कन्या संकोचकारिणी ॥ KAvk_64.306 // इति सा भर्त्सिता पित्रा तम् उवाच नतानना । असूत्रहारं कुर्वाणा कुचयोर् bëpabindhubhi÷ // KAvk_64.307 // कोपाद् अनुचितं तात नैतन् मां वक्तुम् अर्हसि । न श्रूयन्ते प्रभावेण किं नराः किन्नराधिकाः ॥ KAvk_64.308 // गरुडस्यापि दुर्लङ्घ्याम् इमाम् उल्लङ्घ्य यः क्षितिम् । प्रभावभूमिर् आयाति मनुष्यः स कथं भवेत् ॥ KAvk_64.309 // गुणसंवादिनी मूर्तिर् भवत्य् एव शरिरिणाम् । करोत्य् आनन्द संवादं द्युतिर् एव हिमत्विषः ॥ KAvk_64.310 // जात्या किं क्रियते तात स्वभावानुगुणा गुणाः । पूर्णेन्दुर् अमृतस्यन्दी कालकूटस्य सोदरः ॥ KAvk_64.311 // भवन्त्य् अन्तर्गुणाः के चिच् छन्नदोषास् तथापरे । अपरीक्ष्य न कर्तव्या मणीनां मूल्यलङ्घना ॥ KAvk_64.312 // श्रुत्वैतत् किन्नरपतिस् तत् तथेति विचिन्त्य च । जामातरं समाहूय गुणजिज्ञासयाब्रवीत् ॥ KAvk_64.313 // त्वया कान्त्या जितास् तावद् एते किन्नरदारकाः । संदर्शितप्रभावस् तु दिव्यसंबन्धम् अर्हसि ॥ KAvk_64.314 // अत्यायतं शरवनं कृत्वोद्धृतशरं क्षणात् । व्युप्तम् अन्यूनम् उच्चित्य पुनर् देहि तिलाधकम् ॥ KAvk_64.315 // संदर्शय धनुर्वेदे दृढलक्ष्यादिकौशलम् । ततः कीर्तिपताकेयं तवायत्ता मनोहरा ॥ KAvk_64.316 // इत्य् अशक्ये ऽपि कौटिल्यात् प्रेरितस् तेन कर्मणि । सर्वं कान्तानुरागेण कुमारः कर्तुम् उद्ययौ ॥ KAvk_64.317 // मिथ्याश्रमक्लेशफले प्रवृत्तं शरपाटने । तं विज्ञाय सहस्राक्षः पक्षपाताद् अचिन्तयत् ॥ KAvk_64.318 // किं भाद्रकल्पिको बोधिसत्त्वो ऽयं पार्थिवात्मजः । नियुक्तः किन्नरेन्द्रेण निष्फले क्लेशकर्मणि ॥ KAvk_64.319 // अस्यास्मिन् समयायासे कार्यं साहाय्यकं मया । इति संचिन्त्य शक्रो ऽस्य कर्मनिष्पत्तिम् आदधे ॥ KAvk_64.320 // शतक्रतुसमादिष्टैर् यक्षैः सूकररूपिभिः । उत्पाटिते शरवने समे व्युप्तं तिलाधकम् ॥ KAvk_64.321 // एकीकृतं समुच्चित्य शक्रसृष्टैः पिपीलकैः । कुमारः किन्नरेन्द्राय विस्मिताय न्यवेदयत् ॥ KAvk_64.322 // स सप्तकनकस्तम्भान् सप्ततालान् बलोर्जितः । सूकरीचक्रसंयुक्तान् विद्ध्वा निशितपत्त्रिणा ॥ KAvk_64.323 // शस्त्रास्त्रविक्रमकलाशिल्पशक्तिम् अदर्शयत् । ययास्य पेतुर् मुकुटे दिव्याः कुसुमवृष्टयः ॥ KAvk_64.324 // विस्मितो ऽपि प्रभावेण तस्य किन्नरभूपतिः । पुनस् तद्वञ्चनायैव तां तां युक्तिम् अचिन्तयत् ॥ KAvk_64.325 // दधति विपुलाश्चर्ये मौनं हसन्ति सतां स्तुतौ मलिनवदनाः कीर्त्युत्कर्षे व्रजन्ति विवादिताम् । अपि गुणशतैर् नाराध्यन्ते विरुद्धधियः परं परपरिभवक्षोभारम्भस्थिराभिनिवेशिनः ॥ KAvk_64.326 // स तम् ऊचे प्रभावो ऽयं दिव्यः प्रकटितस् त्वया । प्रज्ञाप्रकर्षम् अधुना संदर्शयितुम् अर्हसि ॥ KAvk_64.327 // अभिन्नवर्णरूपाणां तुल्याभरणवाससाम् । किन्नरीणां स्थितां मध्ये गृहाण निजवल्लभाम् ॥ KAvk_64.328 // इत्य् उक्तस् तेन स पुनः किन्नरीशतपञ्चकम् । तुल्यवर्णवयोवेशं ददर्शाव्यग्रम् अग्रतः ॥ KAvk_64.329 // तासां मध्ये परिज्ञाय स जग्राह मनोहराम् । वल्लरीवनसंच्छन्नां भ्र्ङ्गश् चूतलताम् इव ॥ KAvk_64.330 // देवो ऽयम् इति निश्चित्य ततस् तं किन्नरेश्वरः । तुष्टस् तस्मै ददौ दिव्यरत्नैः सह मनोहराम् ॥ KAvk_64.331 // श्लाघ्योपभोगविभवैः पूजितस् तेन सादरम् । जायासखस् तम् आमन्त्र्य कुमारः स्वपुरं ययौ ॥ KAvk_64.332 // मनोहराग्रगं पुत्रं प्राप्तम् आलोक्य भूपतिः । राकेन्दुदर्शनोद्भूतः सुधाम्बुधिर् इवाबभौ ॥ KAvk_64.333 // पुत्रं ततश् चरितचन्द्रसितातपत्रे राज्ये ऽभिषिच्य परितापहरं प्रजानां । संतोषशीतलविवेकसुखाभिरामां छायाम् असेवत नृपः प्रशमद्रुमस्य ॥ KAvk_64.334 // प्राप्ताभिषेकं सुधनम् प्रभाते तं सप्तरत्नानि पृथुप्रतापम् । नवप्रभावप्रभुभावभीत्या सेवानिवासार्थम् इवोपजग्मुः ॥ KAvk_64.335 // स बोधिसत्त्वः सुधनो ऽहम् एव यशोधरा सापि मनोहराभूत् तद्विप्रयोगव्यसनानलार्तिः कामानुबन्धाद् इयती मयाप्ता ॥ KAvk_64.336 // तस्मात् कामः कमलवदनानेत्रपर्यन्तवासी वर्ज्यः सद्भिः शमंर्गवधूबन्धकेलिः किरातः । स्फूर्जत्पुष्पप्रसरजरजःपुञ्जहालाहलाग्रैर् लोकः शोकव्यसनविशिखैर् मोहनैर् येन विद्धः ॥ KAvk_64.337 // इति भिक्षुगणः स्वयं जिनेन स्वकथां तां विनिवेदितां निशम्य । सरसं पृथुमूलम् एव मेने शतशाखस्य मनोभवम् भवस्य ॥ KAvk_64.338 // इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सुधनकिन्नर्यवदानं चतुःषष्टितमः पल्लवः