Kathinavadana Based on the ed. by Almuth Degener. Das Kahinvadna. Bonn 1990 (Indica et Tibetica, 16). Input by Lennart Hartmann (Frstenfeldbruck; May 2008) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1.a o namo ratnatrayya 2.b munivndavandyacarao dhvastkhiladoa uttamarka / sakalajagadarthadako viuddhabodhau jino jayati / 3 ya rmn sasursurair aviratam pdravindrcita skt puyanidhnamagalaguru cintmai sarvavit / nieoddhtadoajlajaila auddhodani praga pyd vo bhagavn munvarajino dedpyamnadyuti // 4.a anantaram asyvadnasya nidnam ha / 5 athyumn mahkyapo jnann eva parrtha bhagavantam evam ha / bhagavan kad kahinam utpadyate / bhagavn ha / krttikakapratipadam rabhya triad divaseu yad ahortra tatra saghasya kahinam utpadyate / 6.a tat sdhivsam npayitavya / ktakalpadarajan nlastrascstrakalpena tad dnapataya sanipatite saghe nisrpayitavy / karmakrakea bhiku tato dnapatayo dnaparikarmakathay pratisamodayitavy / 6.b tat sdhivsetydi / kahinapradna kartukmena dnapatin 'he rvae v mse savinayam upagamya kalpikakrakasya mukhenryasaghasya vijapti karay tena caiva karay / samanvharryasagha ayam amukanm kahinam stariyati / yadite 'gkaroty ryasagho no cen nivrayatv iti / so pi tad yadi dnapater ayo viuddha suviuddha ca deyavastu syt tad tbhvena svkuryn no cen nivrayet / yadi taddhivsayaty ryasaghas tad supram surp yugal rajayitv 'sya darayet / tata kalpikakrakas tm dya dnapati visjya hastena mpayitvnay kahinacvara kariyati / dnapatir iti tasmai pratipdayet / dvividha hi kahina cvara ktam aktaka ca / tatra nikyabhedena trikhaapacakhadika parihennyna trihastam ymennyna pacahasta susvita ktaka / aktadaam asvitam aktaka / tat puna pratyeka dvividha nihitam aniita ca / tatra ktanlabinduka pjmantrdhivsitan tan nihitakt / itarad anihita / atrvinipramsya dnapater [.. ..]ay klpikakraka / siddha kahinacvaram dydhihita traimsasyryasaghasya purastd eva vadet / samanvharryynena cvaresmi saghvse 'mkanm dnapati kahinam stariyati / adhivasatv ryasaghnumodayatu dnapatir iti / eva dvir api trir api tad anv ryasagho pi tad adhyeam agktya div[.. .. ..]v masdravdin nlargarasena v prnte catur bind catusatydi viuddhy datv trin v triratndi viuddhy dvau v yogasabhrdi viuddhy yath vidhnam adhi(nu?)[..]yed etat / prabhtyn tu nisy parikalpitespase samucchrittapatradhvajapatk digvidig vinyastakhaapiadhpaghaikojjvalayaipradpasugandhagandhdidivyasurabhikusumvakre pradee khavym macym v pthuphake mantrdhihita pacabhir upahrair abhyarcita kahinacvara prasrya pratihpayet / tad anu tac chrddho dnapatir udrbhi pjbhir abhipjybhipraamya suvararajatatmrdidhtu dravya marakatapadmargavajravaidryyendranldika ratna divymbarbharadika ca tasmin kahinacvare ratnatrayya dadyt // ketra vdik ghrmopavandika dsdsahastya ca gomahiydika piakdipratyya ca bahirdhanantapatrdau tan nmkam vilikhya tatraiva prayacchet / bhakyabhojyalehyapeydika bhjandni pacopakaraabhni ayansandni bhaiajyny upakarani cnekny upabhogrhi vastni kahina saspya tat prvata saghopabhogya virayet / iti kahina / 7.b athyumn suman nma bhikur bhagavantam etad avocat // bhagavan kena kraena cvardika kahinam ity ucyate / bhagavn ha / yuman dha viuddham abhedya vipulvini ca kahinam ity ucyate / tath hi dnapater ayasya dhatvc cvarasya viuddhatvt saghasybhedyatvd dnasya phalasya ca vipulvinitvc ca sarvam eva kahina bhavati // 8.a rvastpury naradamyasrathir vihtya ceto'khilabandhanc cyuta / ntendriya cpy upantamnaso nimantraymsa jina svaiyn // 8.b rvasty mahnagary jetavane 'nthapiadasyrme ubhe surabhidhpadhpite sugandhipupaprakaropaobhite uciparisare mahrham mahadsana-m-sna viuddhabodhi vidhvastasamastadsa mahkruika bhagavanta samyaksabuddha kyamunndra mahatpariadgaai srdha viharati sma / atha bhagavn tbhvenvasthita san sattvrtha prati daavidhabuddhaktyakaraya laukika cittam etc., v.  22 9. tata trthikaparivrjakacoditys tathgata prati dukta karma sasmtya sajtasaveg sthavirasthvir bhikava irasi vinihitjalayo mahadsansna mahkruika buddha bhagavanta praipatyedam abrvan / 10. kt bhagavatnek dharmdhikrik kath vykt cneke sattv anuttary samyaksabodhau / 11.a tad anv anavatapte bhagavat purastt svakasvak karmaploti vykurma / 12.b dharmat khalu buddhn bhagavat jvat tihat dhriyamn ypayatm davayakarayni bhavanti // katamni daa / na tvad buddh bhagavanta parinirvnti / yvan na buddha vykurvanti / yvad anekena sattvennuttary samyaksabodhau citta notpdita bhavati / yvan na sarve viney vint bhavanti / yvac chrvakayugam agraty na nirdia bhavati / yvan na smbandha kto bhavati / yvan nyua pacamo bhga utso bhavati / yvan na rvastym mahnagary mahprtihrya darita bhavati / yvan na kye nagare devvatram darita bhavati / yvan na mtpitarau satyeu pratihpitau bhavata / yvad anavatapte mahsarasi prvik karmaploti rvakasaghena srdha na vykt bhavatti / 13.a atha bhagavat manasi ktv rvakasaghena srdha vykt bhavatti / bhagavan prvik karmaplotim anavatapte vykartukmo bhikn mantrayate sma / 14.a rutv tad ukta vacana maharer j ghtv sugatasya iy / ddhy tatas te yayur agrapudgal hasdhipa vyomni yathaiva has // yathaivnyahasagaaparivtas tathaiva buddho bhagavn kyamuni / 15 visphuradvicitramarcijla ekonai pacabhir arhacchatai srdha lohitapakai pakibhi parivto guratmn iva vihyas jetavand vihrn niragt / 16 ekonapacaatavtargea srdha gatavn / 17 atha bhagavn mahrvakasaghena saha rvastym antarhita himavaduttarasthagandhamdanaparvatasyottarea mahkaparvatasygre 'navatapte mahsarasi pratyastht / 18 na vidyate rgdikleasatpo yasmin sarasi / tad anavatapta mahsara / tac ca / ekaikaprvena catucatvriad yojanni / adha catvriad yojanni / 19.a ya vyayakcarita manorama vicitrapupais tarubhi suobhitam / ito yato jalavahasgaragam nadya catasra prast caturdiam // 20.a gag ca sindhu ca nada ca vaku t ca yn naiva taranti marty / anyatra yo (!) ddhibalasya lbh hanteha gacchmi saro mahodadhim // 21.1.a vicitrapupair nnprakrai svdusugandhiphalavkai suobhitam / 21.2 puna talmalasvdusalilasampram / 21.3 kamalakuvalayakumudakahlrakokanaddiprasnopaobhitam / 21.4 puna srasaarricakrgabakabalkkurarakraucdivividhavihagarvaramayam / 21.5 punar makarandapnalampaabhramargangaagtopakjitam / 21.6.b sursuramunikinnarayakarkasoragpsargaopaobhitam / 22 atha tatra buddho bhagavl laukika cittam utpdayati / tadntaa kuntapiplikdayo bhagavata cetas cittam jnate / atha nandopanandau ngarjv eva salakayata kikraa bhagavateda cittam utpditam anavatapte mahsarasi karmaplotik vykartukma iti buddhdhihnena jtv tbhym anavatapte mahsarasi madhye akaacakraprama sahasradala vilasanmainlaka suhrakesaram pacaratnamaya bhagavata sanrtha sauvarasaroruha vinirmita tatra bhagavn niasda bhikavo 'pi bhagavato 'bhisamukham anysu kamalakariksu nia 23.a tena khalu puna samayenyum riputro gdhrake parvate sagh sivyamnas tihati / tatra bhagavn yumanta mahmaudgalyyanam mantrayate sma / gaccha mahmaudgalyyana pravrajysahyam naya / evam bhagavann ity yumn mahmaudgalyyano bhagavato vacanam pratirutynavatapte mahsarasy antarhita / gdhrake parvate pratyasthd yumata riputrasya purastd eva cha / he riputra st ta ekonai pacabhir arhacchatai srdham anavatapte mahsarasi prvik karmaploti vykartukmas tvm udkaaparas tihati / gacchat gacchva / riputra ha / yuman mahmaudgalyyana sagh tvat svymi pacd gamiymi / tato maudgalyyanena tad vacanam amyamena rddhy pacgulayo 'sya nibaddh / tenpi maharddhy svyataivvasthita / yuman mahmaudgalyyana yady eva saghstr bhavatu / maudgalyyana kathayati / yuma chriputra yadi na ysyasi sagh tvat svayitavya / tata pacd ysyasi / yuma chriputra shyya kalpaymi / riputra kathayati / eva kuruva / athyumn mahmaudgalyyana svarddhy pacabhir agulibhi svayitum rabha / sa yumat riputreokta / yuman mahmaudgalyyana yady evam anyastr bhavatu / sa kathayati / yuma riputraiva ktv yadi na ysyasi / aha ta ddhibalena nayiymi / athyumat riputrea ckabandham abhiprasryokta / tva hy yuman mahmaudgalyyana bhagavata rddhimat madhye 'gro nirdia / ida tvat prg eva m balena nayiyasi / athyumat mahmaudgalyyanenkarita / athyum riputra salakayati / maharddhiko mahnubhva / sthnam etan nibadhyate yadkariyate / tadyumat riputrea gdhrakaparvata upanibaddha / yumat mahmaudgalyyanena ckarita / gdhrakaparvatasaha / yum riputra salakayati gdhrakaparvatam apy ayam karayiyati / yumat riputrea sumerau parvatarje copanibaddha / yumat mahmaudgalyyanena ckarita / tad sumeruparvatarja-m api kampita / tad nandopanandau ngarjv api sakubdh / yad sakubdh bhavanti tad bhikavo buddha bhagavanta paripcchanti / ki bhagavan nandopanandangarjau kubdh / yennavatapto mahsara sakubhita / bhagavn ha / na bhikavo nandopanandangarjau sakubhit / api ca mahrvakayor anyonya mahad ddhiprakurvita / tata yum riputra salakayati / sumerum apy aya parvatarjam karayiyatti / tena yasy padmakariky bhagavn niaas tasy padmanla upanibaddha / tad nikampo vyavasthita / yumn mahmaudgalyyanenyum riputra ukta / kta tvy mahad ddhivikurvita / bhavatv gaccha gacchva / athyumat riputreokta / yuman mahmaudgalyyanaiko 'ham apy gacchmi yvad yumn mahmaudgalyyano na gacchati / tadyum riputra prathamatara gatv bhagavata pdau irasbhivanditv svsanapadmakariky niaa / tata pacd yumn mahmaudgalyyana gata svsane ca vyavasthita / sa tenokta / yum riputrgatas tvam / sa ha / gato 'ham iti 24 tata sarve bhikava saayajt buddha bhagavanta paripcchanti / paya bhadanta bhagavatyumn mahmaudgalyyano maharddhiko mahnubhva ddhimatm madhye 'gro nirdia / so 'py yumta riputrea rddhy parjita / bhagavn ha / na bhikava etarhy eva yathtte 'py adhvany anena ilpenpi parjita / 25 tac chryat tvat / bhtaprva bhikavo madhyadee citrakarcryo 'bht / sa kenacit karayena yavanaviaya gato yantrakarcryasya niveane 'vatras tatrhrdika ktv vyavasthita / tena tasya druyantrapualik ktvopasthnaparicrik sapreit / s ca druyantrapualik tailodvartana haste nidhya sthpayit / tata s tenokt / ihgacchasveti / s t vyavasthit / sa salakayati nna mama copasthnya paricrik preit bhaviyatti / varit / aho vidhtr nr ratnast vinirmit / cakuor mama puyasynay pavankta / dhig aho tasya janma jambudvpe manuyasya yasyed yuvat rpayauvanasampann paramaramay caku v hastena v rrasparendika [sic] na bhaved ity anenmtasadena mdhuryavacanena sambhvita samhartum rabdhavn / priye sundary gacchgacchasveti / tathpi s druyantrapualik na kicid uktety avadhrya kmopasaktacetas satvaram upagamya / s tena hastena ghtvkarit tad drusakalikn pujo vyavasthita / sa bhinnopahsa kta / sa salakayati / aham anenaikk pratibhedita / aham api tath kariymi / yathsau sarjiky paranmadhye pratibhedopahsa gamiyatti cintayitv tena dvrbhimukha tmodbaddhakahaka citrita / tadanantara kapaphe ca nilyamno 'vasthita / yas tasya vyutthnasamaye 'tikrnta / sa yantrakarcrya salakayati / utsro jta / kasyrthenya na nikrmayatti / sa tatra gata / tena sa da / dv ca salakayati / kikraam anentmodbaddha iti / yvat payati drusakaliky puja samlakayati / pratibhinnentmodbaddha / carita ceha yavanaviaye / yasya kasyacin niveane 'tithi kla lokntara karoti / tasya tvat saskro yvad rja vedita bhavati / tena rja vedita / deva madhyadec citrakarcrya ihgata sa ca mama nivene 'vatras tasya may druyantrapualik ktv paricrik preit / s tena hastena ghtvkarit tad drusakalikn pujo vyavasthita / tena pratibhinnakentmodbaddha / ta deva pratyavekayatu pacd aha saskra kariymi / rjay tatrmty gat / sa tair da / dv kathayanti / katham asmka ngadantd avatrayitavya / apare kathayanti / pa chetavya / tena kuhra ghtv pa chettum rabdha / yvac chinna sa yantrakarcrya pratibhinnako vyayasthita / sa kapntarakn nirgatya kathayati / aha tvay bho puruaikk pratibhinna / tva punar may sarjiky paranmadhye pratibhedita iti / tat ki manyadhve bhikava / yo 'sau citrakarcrya ea evsau riputro bhiku / yo 'sau yantrakarcrya ea evsau mahmaudgalyyano bhiku / tadpy anenaiva ilpena parjita / etarhy apy anenaia parjita / 26 bhyo 'pi yathnenaia parjitas tac chryata / bhtaprvam bhikava / dvayo citrakarcryayor vivdo jta / eka kathayati / aha obhana ilpa jnmi / apara kathayati / aha obhana ilpa jnmti / tato vivdd anyonya rja sakam upasakrntv upasakramya rja sake kathayato 'ha obhana ilpa jnmi / aparo 'py aha obhana ilpa jnmti kathayati / atha rj dvrakohakam upadarita / bhavantau nha jne yo yumka ilpa jnte / api tv eka ek bhitthi parimrjayatu / dvityo 'py aparm eva tau madhye yamanik datv citrayitum rabdhau / ekena abhir msai citrakarma kta / dvityenpi abhir msair bhittiparikarma kta / yena citrakarma kta sa rja sakam upasakrnta / upasakramya kathayati / deva mama parisampta citrakarma / mahrjann avalokayat / rjmtyasahyo nirgata / tad rj da / dvaiva kathayati obhanam ida citrakarma / dvityo 'pi kathayati deva citrakarmvalokayatu / chy tatra nipatit / rj tad dv kathayati svacchataram ida citrakarmeti / so 'pi yamanika apakyha / neda citrakarma / api tu bhittiparikarma / eva rj vismayam panna / amtyn mantrayate sma / bhavanto 'ya obhanatara ilpika iti / tat ki manyadhve bhikava / yena abhir msair bhittiparikarma kta / ea evsau riputro bhiku / yena abhir msai citrakarma kta / ea evsau mahmaudgalyyano bhikus tadpy ea ilpena parjita iti / etarhy apy anena rddhy parjita iti / 27 A bhyo 'py ddhy parjita / tac chryatm / abht akhalikhitau vrasym pur / varvaravivdena sagharo 'bht tayor mitha // kadcid atha akhena padbhy apo jaa krudh / likhita prha ta mrdhabheda sryoyade 'stu te // akho 'vadan madvacas nodeyati divkara / ity ukte tena sucira sndhakram abhj jagat // kalpita likhitensya kpay mnmaya ira / sryodaye 'tha sahas atadh vasudh yayau // janmntare sa akho 'dya maudgalyyanat gata / likhita riputro 'ya tad vijet tadpy abht // etarhy apy anena rddhy parjita itydi vistarato jeya / 28.b ys dhynasampattn lbh tathgatas ts pratyekabuddh nmpi na jnate / ys pratyekabuddh lbhinas ts riputro nmpi na jnte / ys lbh riputras ts maudgalyyano nmpi na jnte / ys lbh maudgalyyanas ts tadanye rvak nmpi na jnate / ato 'ya maharddhiko mahnubhvo 'ya riputro maudgalyyant kitu bahulavihri sadhya maya rddhimatm agrata iti nirdia / 29 29.1.a ity anantaram ha / sa tatra gatv giram abhyudharet prvanivscaritnulomikm / khytu yo 'nusmaratha tatra ubhubha karmasukhodaya sa // 29.2.a atha sthavirasthavir bhikavas tathgatjay svakasvaka karmaplotika vykurvanti / prathamataram mahpratibhno ngila ha / ngilo nma nmena bhikur buddhasya rvaka / prana po vykrd anavatapte mahhrade sarasi // tato ngilo nma bhikus tathgatasygrato daanakhjali ktv svak karmaplotik vyrocayati sma / 29.3 dattv saghasya kahina suprasannena cetas / itas trian mahkalpn nbhijnmi durgatim // 1 adani kalpni devaloke rammy aham / catuai tu vri devendratva kta may // 2 atiataktvas tu cakravarti bhavmy aham / prdeikn rj tu sakhy mama na vidyate // 3 aho ratnatraye kr kurvanti yatra mnav / parttamtra dattv tu labhante vipula phalam // 4 yadi martyeu me janma hitv divya sukha mahat / martynm abhipjyo 'smi kahinadnasya tat phalam // 5 yadi devopapatti syt tyaktv mnuyaka sukham / devasaghasya pjyo ' smi kahinadnasya tat phalam // 6 cakravam updya mahsgaramaalam / kkama-m adyaiva dyair cchdaymy aham // 7 punar api kahinadnasyotkara kathayann ha padotkepe padotkepe dy prdurbhavanti me / dyopari ca tihmi dya cpi vitnakam // 8 bhav udghit mahya kle cdhysit may / sarvsrav parik kahinadnasya tat phalam // 9 pratisavida catvro vimok ca tathak / a abhij hy anuprpt kta buddhasya sanam // 10 30 30.1 sugandhadeha suralokagm mahdhano bhoganija sukhe / pravti diku ucilagandho gandhapradnt khalu mokayy // gandha 30.2 30.2.1 pupa ye sugatasya saghasamitau dsyanti raddhnvit pupnva vibhnti sarvajagat svargnug mokia / pjyante sasursurair avirata sacchlagandhnvit kyd gandhavara prayti sukhino ghrendriya udhyati // 30.2.2.a ghanaml vicitr ca devasaghe pradpayet / irala nbhiyate khagam saprajyate // pupa 30.3 ye dhpa pradadanti manmatharipo saghya sadbhvatas te nitya sukham pnuvanti sukhit bhogevar lina / na bhrntasmtayo bhavanti vaino dhyneu labdhspad nti ynti manohar paudhiya pjy sadevsurai // dhpa 30.4 netrbhirma susamddhakoo bhavaty asau nlavilanetra / nrnarm abhivkayo yo dpaml prakaroti saghe // dpa 30.5 prasannavar mdupipd mahbal atrubhir apradhy / tailapradnena bhavanti marty surparp sukham pnuvanti // taila 30.6 30.6.1 upnaha haman pradt ddhe sa lbh bhavit dhanhya / susasthita pdayugo mahtm svargnucr varaynayy // 30.6.2.a jtena tena munin prathama pthivy prakrmat balavataiva padni satpa / padmval viracit phalam eva cbht s pdukyugaladnam te kuta syt // upnaha 30.7 30.7.1 chattrbhto bhavati jagatm tapatrapradnc chyramye vasati sucira llay rjalakmy / dharmasvm bhavati niyata sarvalokasya ntho nsau gacchet kugatigahana rpavn bhogalbh // 30.7.2 ropya ha prathama mahtm chattra pur kyapadhtugarbhe / divi kitau cpy upasevya saukhya nando mahtm praama jagma // chattra 30.8 prajlbh bhavati niyata strascpradnt prajlbhd bhavagatibhayn mucyate dhnidhna / praj rj duritaharae nsti kcit tayny s sapann bhavati saphala sapad sarvathaiva // strasc 30.9 uddhasphaikasaka dvdagulim eva v / khaik yo dadtiha jyate paito mahn // khaik 30.10 30.10.1 bhognvito nayanahrisugandhivaktralemojjharogaparimuktamanojav / cittopasargaviraho divijanmabhg tmbladnalalitkuritasya ce // 1 30.10.2 rlakakitamukho nayanbhirmas tmrdhara sarucikomaladantapakti /lemmayakrimivivarjitacrugaas tmbladnavihita phalam etad agram // 2 // tmbla 30.11 30.11.1 grviracaraabhusamritasya vairyahakamayasya samauktikasya / gtrasya bhaavidher divi v kitau v reha vibhaam ata pravadanti vastram // 1 rpnvito 'pi kulajo 'pi vicakao 'pi naikeu strasamayeu ktaramo 'pi / ldibhir guagaai samlakto 'pi na bhrjate hi bhuvi vastram te manuya // 2 tasmd vibhaam atulyam avekyavastratoadaamaakaprativraa ca / hrvastram apratisama samavptakmair vastrapradnam asakn manujai pradeyam // 3 candruvatsphuritacmarahemadaai sihsanopari niadya sittapatrai / sauvararatnamukuaih irabhito 'pi rcakravartir api vastram te na bhti // 4 rmaddhanendranivasaty alakpureujihvsahasramaibhitabhogavatym / kailsameruikhare surasaghamadhye brahmendrarudra api vastravin na bhti // 5 30.11.2 dattv satpigacitr stabakaviracit nlaptvadtai raktai cnyai ca ramyai suruciravasanai cvarai crumlm / divya vmuktavastra sugatasutagaybhirpo manojo hrvastrlakttm bhavati paumati sarvadharmevara sa // vastra 30.12 hrrdharrai kaakair anekai keyratakavidhair upet / caranti marty sugatasya iye pradya citri vibhani // bharaa 30.13 ngnir via krmati tasya deha na cpi astra na tu vajravaram / tmrdidnena jinasya saghe maitrvihr prakaroti martya // tmrdibhjana 30.14 pjyo vandyo bhavati manujo yatra yatropapanna svargvpto vipuladhanavn samata satsabhsu / uccairdpte sumahati kule jyate bhogala nti yyn nirupamagua sapradtsanasya // sana 30.15 balavn sthnasapanno rj bhavati maharddhika / saghasya bhojana dattv sarvatra sukham edhate // bhojana 30.16 jto bhaved uccakule sula sevyo narm abhidaranya / prsdiko dhrasukh suvara rmn asau linivedyadnt // nivedya 30.17 camasalaukaprakapaulika vividhappakarambhakaparpaam / bhavati bhogaparyaa varo gaavarya pradya satakrakam // laukdi 30.18 suvararpydimaye gaya ye dadhndram jya madhuarkarguam / nidhya ptre pradadanti te nar sudhina pacavido balnvit // pacasra 30.19 vri paripritv kumbha dattv gaottame / paca kmagun bhuktv t chindanti vatm // kumbha 30.20 kuikptradnena dharmajnasamanvita / dhanadena samno 'sau jyate ca triratnake // kuikptra 30.21 sarvadada ca bhavati gha dattv gaottame / sarvakmasamddhas tu sarvatra sukham edhate // gha 30.22 icchdrumapradnena tenaivvikalo bhavet / uttarakurumnuyo mahbhog bhaviyati // icchdruma 30.23 ghapradnasya mahnuas surpako nityaprahacet / manojav ca sursur gandharvarj sadas tu jyate // gha 30.24 30.24.1 ya saghe pradadti bhaiajavidhs ts tn prasannaya sa vydhyantarakalpasabhavaktair dukhair na saspayate / mukto vydhijardibhi ca sukhito jvaty abhinnaya kleavydhivivarjito hi labhate crogyam tyantikam // 30.24.2 bhaiajyena gata prve valkalena pravrita / tatra saghe nirbdhe ca bhaiajyam aycata // ekena vtargea tasynugrahakampay / ek hartak bhuktv tat karma samudgamat // 2 paca janmaatny asya na roga svalpako 'py abht / kleavydhi vivarjitya nirvtti carame bhave // 3 // bhaiajya 30.25 30.25.1 svaccha nipratigandhika laghutara svdnvita tala yo nirytayatha vtarajase saghya hdya jalam / uddhai kyavacomanobhir asivat satpahna sukh t hanti na kevala vijahate sasrat api // 30.25.2 kyapasya pravacane yaomitrea bhikun / dvdabdasahasri pnya crita gae // tena karmavipkena paca janmaatny asau / na pipskta duka svapnev api anubhtavn // 2 // jala 30.26 ye saghe pratipdayanti mudits tcchida pnaka hdya svdurasnvita paurasa gandhbhirma priyam / chittv te bhavargasabhavabhav tlat prajay pra ynti bhavravasya niyata dattv ubha pnakam // pnaka 30.27 aparimitadhann vjingair yutn subahuparijann bhbhuj mandirm / abhijalanidhibhmi prpya rj narm paramarucirakntir jyate bhpradnt // bhmi 30.28 vicitradhnydiphaldika ca raddhnvito ya pradti samghe / ia phala tasya phalanti nitya sarva phala pacyati bodhimrge // vrhi 31 31.1 puya nar tamasi pradpo bhayeu rak vyasaneu bandhu / rujsu bhaiajyam anuttara ca plava ca sasramahsamudre // 31.2 dnena bhog na paropatpc chlena svargo na giripraptt / satyena aucya na jalapravej jnena moko na arraot // 31.3 adattadnena daridrabhva daridrabhvc ca karoti ppam / ppa ca ktv naraka prayti narakd vimukta punar eva pp // 31.4 dridranana dna la durgatinanam / ajnanana praj bhvan bhavananam // 31.5 uddhena manas dravya sva dadti yad pumn / tatkaa kualaskandhau dnam ity abhidhyate // 31.6.a lakmr jjvalyamn vasatu iha sad krtir apy utsphurant nieri kita kitim avatu cira vydhidurbhikamuktm / lhy dakiy pravacananicaye vddhim yntu nityam candrrkapraka jayatu bhagavata sana niprakampam // 31.7 prastu dharmea mah mahpatir bhavantu ratnatrayapjan jan / prantapp pthugokul kul sadaiva nandantu ca supraj praj // 31.8 vibhti karabh suro nabhasi yvad uaprabha prabhjailamaalo harialchana codita / sphuranti kamallay svbhuvi yvad avyhata sursuranamaskta sugatasana tihatu // 32 B atha sthavirasthavir bhikava / bhagavanta paripcchanti / ki bhagavat karma kta / yasya karmao vipkena bhagavato 'bhisabuddhasya parkaray pdgua kata / bhagavn ha / tathgatenaiva bhikava karmi ktnti vistara / na praayanti karmi kalpakoiatair api smagrm prpya kla ca phalanti khalu dehin / bhtaprva bhikavo 'tte 'dhvany asakhyeye 'nyatamasmin karvaakaviaye ghapati prativasati sma / tena sada kalatram nta / sa tay srdha krati ramate paricrayati / tasya krato ramata paricrayata patny pannasattv savtt / klntaren v navn v msnm atyayt putro jta / unnto vardhito mahn savtta / athparea samayena tasya ghapate patn klagat / tenny patny nt tasya tay srdha krato ramata paricrayata putro jta / tena tasya jyehaputrasya niveana kta / tasya krato ramata paricrayata putra prasto duhit ca jt / athparea samayena ghapati sapatnka klagata / sa draka tasyaiva bhrtu sake tihati / sa ghapatiputra patnyocyate / ryaputra tavaia draka / mamya bhrt / s kathayati / ryaputrsypi ghapratyao dtavya / sa kathayati / ardham asyoprdham asmkam / s kathayati / ryaputra nmsyaikasya puruasya bhtvoprdham asmka prabhtnm uprdha bhaviyati / sa kathayati / lokasyaia dharma / s kathayati / ryaputra yady eva praghtayasveti / sa kathayati bhadre katha nma svpateyasyrthe bhrtara praghtayiymi / sa tay bhyo bhya ucyate / kmn khalu sevamnasya nsti kicit ppakarmkarayam iti / tenbhyupagata / tena bhrtur ucyate / bhrta / pupasanidhnasyrthe 'raya gacchma / sa tena srdha gata / tena tatra parvatakuhare prakipya pena praghtita iti / tat ki manyadhve bhikava / yo 'sau ghapatiputra / yensau vaimtko bhrt svpateyakrat praghtita / aham eva tena klena tena samayena / yat tan may vaimtriko bhrt svpateyakrat praghtita / tasya karmao vipkena bahni varakoniyutaatasahasri narakepapanna / tenaiva karmvaeeaitarhi tathgatasybhisabuddhasya paarkaray pda kata // 33 B ki bhadanta bhagavat karma kta yasya karmao vipkena bhagavato 'bhisabuddhasya khadiraalkay pda kata / tathgatenaiva bhikava karmi ktnti vistara / bhtaprva bhikavo dvau srthavhau nipuata smudraynaptra pratipdya mahsamudram avatrau dhanahrakau / tv anuguena vyun ratnadvpam anuprptau / tatraikena ynaptray vahana prita / dvityenmtray / tau prasthitau / tatra yenmtray vahana prita / tasya tad vipanna / sa tena srthavhena tulay tulayitv ratnny apanya sa srthavha lpita / salakayati / aya sapannrtho ysyati aha vipannrtha iti / sa tadvahana chidrayitum rabdha / sa chidrayama srthavhena da / ukta ca srthavhena m vahana chidraya / m sarva evnayena vyasanam patsyma iti / sa nivryamo 'pi na tihati / sa tena aktiprahrea ghtita iti / tat ki manyadhve bhikava / yo 'sau srthavho yena aktiprahrea praghtita / aham eva tena klena tena samayena yat tan may aktiprahrea praghtita / tasya karmao vipkena bahni varaatni bahni varakoniyutaatasahasri narakepapanna / tenaiva karmvaeea tathgatasybhisabuddhasya khadiraalkay vajrapda kata // 34 B ki bhadanta bhagavat karma kta yasya karmao vipkena sundariky mnaviky abhtenbhykhyta / tathgatenaiva bhikava karmi ktny upacitnti vistara / yvat phalanti khalu dehin / bhtaprva bhikavo 'tte 'dhvani / ativarasahasryuky prajy vipay nma st loka udapdi tathgato 'rhan samyaksabuddho bhagavn / vipayina samyaksabuddhasya pravacanena dvau bhrtarau pravrajitau babhvatur vasiho bharadvjas ca / vasihea sarvakleaprahd arhattva sktkta / bharadvjenpi pahat svdhyyat tri piakny adhtni / tripiaka savtta / yuktamuktapratibhna / tena ghapatir anvvartita / tena tam uddiya sarvopakaraasapannavihra krita / tena tasya bhrtu samvttam gaccaikadhye vsa kalpayma / sa tatra gata tena ghapatin da / arhad bhiku kyaprsdika cittaprsdika ca dvbhiprasanna / sa tena prasdajtena pjayitv mahrhea ca vastrecchdita / sa tena bhrtr da / aham asya ghapate sarvatra prvagama / sa vastrea chdayaty ea chdita iti tasyntike 'vatraprek savtta / sa tena da paryavasthita sa salakayati yady aham asya dsymi / bhyasy mtray prasda praveayiyatti ktv sa tasyaivtisa / tavaiva bhavatv iti / tasya ghapate preyadrik tasmin vihra gatya parikarma karoti / s tenocyate / drike 'ham tavaitad vastrayugam anuprayacchmi / tvay mama vacana kartavya / s kathayati / rya kim may kartavya / tva ca tad vastrayuga prvtya ghaparikarma kuru / yadi ghapati pcchet kutas tavaitad vastrayugam iti vaktavyam amukenryea mama dattam iti / yadi kathayati kasyrthe tavryea datta / vaktavyam ryeaitad api praavya kimartham puru strm anuprayacchantti / s ta vastra prvtya ghaparikarma kartum rabdh / sa tena ghapatin vastra parijta / s tenokt / drike kuta etad vastrayuga / s kathayati / amunryeaitan mama datta / drike kikraa tavryeaitad vastrayugam anupradatta / s kathayati / ryaitad api praavya / kikraa puru strm anuprayacchantti / sa tasyntike 'prasda pravedayitum rabdha / asatkrabhravas te mahtmana / sotthya prakrnta / tat ki manyadhve bhikava / yo 'sau bharadvjo nma yena tad arhann abhtenbhykhta / aham eva tena klena tena samayena yat sa mayrhad bhikur abhtenbhykhyta / tasya karmao vipkena bahni varaatasahasri bahni varakoatni narakepapanna / yvat tenaiva karmvaeeaitarhi tathgata sundariky mnaviky abhtenbhykhyta itydi vistara /