Kasyapaparivartasutra = KP-VD
Based on the ed. by M.I. Vorobyova-Desyatovskaya (in collaboration with S. Karashima and N. Kudo):
The Kāśyapaparivarta, Romanized Text and Facsimiles, Tokyo 2002
(Bibliotheca Philologica et Philosophica Buddhica, V)


Input by Klaus Wille (Göttingen)



BOLD = beginning of a new line
ITALICS = restored
{...} = note
Anusvāra -> class nasal (yāvaṃtaḥ -> yāvantaḥ)
gemination of consonant -> simplified
-rr. (Khotanese writing) -> -r.
-au (writing due to Khotanese influence) -> o (pauṣau -> poṣo)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







MSS: SI P/2, SI P/85A; Hoernle 143 S.B.38+39+Mannerheim 3; SHT I 374

fol. 1v (KP-SI P/2)
1 siddham* evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma / gṛddhakūṭe parvate
2 mahatā bhikṣusaṃghena sārdham aṣṭābhir bhikṣusahasraiḥ ṣoḍaśabhiś ca bodhisatvasahasraiḥ nānābuddhakṣetrasaṃnipatitair
3 ekajātiprabaddhair yadutānuttarasyāṃ samyaksambodhau / tatra bhagavān āyuṣmantaṃ
4 mahākāśyapam āmantrayati sma /
      1 catvāra ime kāśyapa dharmā bodhisatvasya prajñāpāriṇāya
5 saṃvartante / katame catvāraḥ yaduta agauravo bhavati dharme ca dharmabhāṇake ca / dharmamātsaraḥ

fol. 2r (KP-SI P/2)
1 ca bhavati / dharmācāryamuṣṭiñ ca karoti dharmakāmānañ ca pudgalānāṃ dharmāntarāyaṃ karoti / vicchandayati
2 vikṣipati / na deśayati / praticchādayati / ābhimānikaś ca bhavaty ātmotkarṣī parapaṃsakaḥ ime
3 kāśyapa catvāro dharmā bodhisatvasya prajñāpārihāṇāya saṃvartate / tatredam ucyate // agauravo
4 bhavati ca dharmabhāṇake dharmeṣu mātsaryarato ca bhoti / ācāryamuṣṭiṃ ca karoti dharme dharmārthikā
5 ca karoti vighnam* vicchandayanto vividhaṃ kṣipanto dharmaṃ na deśayati jinapraśastān* so ātma utkarṣaṇi

fol. 2v (KP-SI P/2)
1 nityayukto parapaṃsane cābhirataḥ kusīdo / caturo ime dharmā jinena proktā prajñāpraṇāya
2 jinorasānām etāṃ hi catvāri jahitvā dharmāś caturo parāṃ dharmajinokta bhāvayet* //
3      2 catvāra ime kāśyapa dharmā bodhisatvasya mahāprajñātāyai saṃvartante / katame catvāra
4 yaduta sagauravo bhavati dharme ca dharmabhāṇake ca / yathāśrutāṃś ca dharmān yathāparyāptān
5 parebhyo vistareṇa saṃprakāśayati / nirāmiṣeṇa cittena na pratikāṃkṣayati śravaṇaṃ

fol. 3r (KP-SI P/2)
1 lābhasatkāraślokaṃ bāhuśrutyena ca prajñāgamaṃ viditvā / ādiptaśiraścailopamaḥ śrutaṃ
2 paryeṣate śrutāś ca dharmān dhārayati / pratipattisāraś ca bhavati na vyāhārapadakyaparamaḥ
3 ime kāśyapa catvāro dharmāḥ bodhisatvasya mahāprajñatāyai saṃvartante
4 idam uvāca bhagavāṃs tatredam ucyate // sagauravo bhavati ca dharmabhāṇake
5 yathāśrutān dharma pareṣu bhāṣate / nirāmiṣaś cāpratikāṃkṣamāṇo na lābhasatkāraśiloka

fol. 3v (KP-SI P/2)
1 .y. taḥ śrutena prajñāgama so viditvā ādīptaśīrṣaḥ śrutam eṣate sadā / yathāśrutān dhāraya
2 ca dharmān dhāritva dharmā pratipattiyā sthitaḥ pratipattisāro ca sa bhoti paṇḍito na vākpa + + +
3 taparo ca bhoti : catvār' imā dharma bhajanta paṇḍitāḥ prajñām anāpnoti jinapraśastā :
      3 caturbhiḥ
4 kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati katamaiś caturbhiḥ yadutācāryagurudākṣiṇīyavisaṃvādanatayā /
5 pareṣām akaukṛtye kaukṛtyopasaṃhāraṇatayā mahāyānasaprasthitānāṃ

fol. 4r (KP-SI P/2)
1 ca satvānām avarāyaśakīrtiśabdaślokaniścāraṇatayā / māyāśāṭhyena ca param upacarati nādhyāśayena /
2 ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati / idam uvāca bhagavāṃ
3 tatredam ucyate // gurudākṣiṇīye na karoti proktuṃ pareṣu kaukṛty' upasaṃharanti /
bodhāya saṃprasthita
4 ye ca satvās teṣām avarṇam ayaśaṃ bhaṇanti / māyāya śāṭhyena ca ketavena
paraṃ ca sevanti
5 ca nāśayena / caturo ime dharma niṣevyamānā mohenti cittaṃ varabuddhabodhaye : tasmād imān dharma niṣevamāṇo

fol. 4v (KP-SI P/2)
1 varāgrabodhāya sudūri vartate / .. tādviparītas tu nievamāṇo varāgrabodhiṃ spṛśati praśāstāṃ
      4 caturbhiḥ
2 kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya / sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati
3 na cāntarā muhyati yāvad bodhimaṇḍaniṣadanāt* katamaiś caturbhiḥ yaduta jīvitahetor api saṃprajāna
4 mṛṣāvāda na bhāṣate / antamaśa hāsyaprekṣyam api / adhyāśayena ca sarvasatvānām antike tiṣṭhaty apagatamāyāśāṭhyatayā /
5 sarvabodhisatveṣu ca śāstṛsaṃjñām utpādayati / caturdiśaṃ ca teāṃ varṇaṃ parirayati /

fol. 5r (KP-SI P/2)
1 yāś ca satvān paripācayati tān sarvān uttarasyā samyaksambodhau samādāpayati + + prādeśikayānaspṛhaṇatayā /
2 ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu
3 jātamātrasya bodhicittam āmukhībhavati na cāntarāṃ muhyati yāvad bodhimaṇḍaniṣadanāt* tatredam
4 ucyate / 4 // na jīvitārthe anṛtaṃ vadanti bhāṣanti vācaṃ sada arthayuktāṃ / māyāya śāṭhyena ca nitya
5 varjitā adhyāśayena sada satva paśyati / bodhāya ye prasthita śuddhasatvā śāsteti tān manyati bodhisatvān*

fol. 5v (KP-SI P/2)
1 varṇa ca teṣā bhaṇate caturdiśaṃ śāstāra sajñā sad' upasthapitvā 2 yāṃś cāpi satvān paripācayati anuttare jñāni
2 samādapeti eteṣu dharmeṣu pratiṣṭhitānāṃ cittaṃ na bodhāya kadāci muhyati : 3 //
      5 caturbhiḥ kāśyapa dharmaiḥ
3 samanvāgatasya bodhisatvasyotpannotpannā kuśalā dharmāḥ paryādīyante yair na vivardhati kuśalair
4 dharmaiḥ katamaiś caturbhiḥ yaduta abhimānikasya lokāyatanamantraparyeṣṭyā / lābhasatkārādhyavasitasya
5 kulapratyavalokanena / bodhisatvavidveṣābhyākhyānena / aśrutānām anuddiṣṭānāṃ ca sūtrāntānāṃ pratikṣepeṇa :

fol. 6r (KP-SI P/2)
1 ebhiḥ kāśyapa caturbhir dharmaiḥ samanvāgatasya bodhisatvasyotpannotpannā kuśalā dharmāḥ paryādīyante yair na
2 vivardhate kuśalair dharmaiḥ tatredam ucyate 5 // lokāyikam eṣati ābhimāniko kulāni ca yojayati lābhārthato
3 2 buddhaurasā dviṣate ca bodhisatvāṃs teṣām avarṇaṃ bhaṇate samantāt* noddiṣṭa no cāpi śrutāsūtrāntā hitena
4 kṣipīta imi jinena proktān tam ehi dharmehi samanvitasya kuśaleṣu dharmeṣu na vṛddhir asti / tasmād dhi paṇḍita
5 bodhisatvo dūrān vijahyāc caturo pi dharmān* imā niṣevanta sudūri bodhaye nabhaṃ va bhūmīya sudūradūre //
      6 caturbhiḥ

fol. 6v (KP-SI P/2)
1 kāśyapa dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyai : katamaiś caturbhisuśrutaṃ
2 paryeṣate na duśrutaṃ / yaduta ṣaṭpāramitābodhisatvapiṭakaparyeṣṭi śvasadṛśaś ca bhavati nirmānatayā
3 sarvasatveṣu dharmalābhasaṃtuṣṭaś ca bhavati / sarvamithyājīvaparivarjitaḥ āryavaṃśasaṃtuṣṭaḥ nāpa
4 cāpatyā na parāṃś codayati / na ca doṣāntaraskhalitagaveṣī bhavati / yeṣu cāsya buddhir na gāhate
5 tatra tathāgatam eva sākṣīti kṛtvā na pratikṣipati / tathāgata eva jānāti nāhaṃ jāne anantā buddhabodhir

fol. 7r (KP-SI P/2)
1 nānādhimuktikānāṃ satvānāṃ yathādhimuktikatayā dharmadeśanā pravartate / ebhiḥ kāśyapa caturbhir dharmaiḥ samanvāgato
2 bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyai / tatredam ucyate 6 // nityaṃ ca so pāramitāsu
3 yukto upāyakauśaly' atha bodhipīṭake / nirmānatāyāś ca śvacittasādṛśo sarve ca satveṣu nirmānataḥ sevati
4 tuṣṭaś ca lābhena sa dhārmikena ājivaśuddho sthita āryavaṃśe / paraṃ ca nāpattiṣu codayanto skhalitaṃ pareṣāṃ
5 na gaveṣamāṇo 2 na gāhate yatra ca buddhir asya tathāgataṃ sākikaroti tatra /
nāhaṃ prajānāmi jino prajānate

fol. 7v (KP-SI P/2)
1 ananta bodhi sugatena bhāṣitā 3 imā tu dharmāś caturo viditvā na hāpaye jātu viśeṣam uttamam* imeṣu dharmeṣu pratiṣṭhitasya
2 na durlabhā bodhi jinapraśastā //
      7 catvāra ime kāśyapa kuṭilāś cittotpādās tena bodhisatvena parivarjitavyāḥ
3 katame catvāra yaduta kāṃkṣā vimatir vicikitsā sarvabuddhadharmeṣu / mānamadamrakṣakrodhavyāpā
4 sarvasatveṣu irṣyāmātsaryaṃ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā bodhisatveṣu
5 ime kāśyapa catvāraḥ kuṭilāś cittotpādās tena bodhisatvena parivarjitavyāḥ tatredam ucyate 7 // dharmeṣu kāṃkṣāṃ vimatiṃ

fol. 8r (KP-SI P/2)
1 ca kurvati satveṣu mānaṃ mada krodhaṃ sevati / mātsaryam irṣyā paralābha kurvate jine prasāda ca na karoti kudācana
2 akīrty avarṇam ayaśaṃ ca cārayī so bodhisatveṣu sadā avidvān* catvāri cittā kuṭilā vivarjayet syāt satvapakṣaṃ
3 sada bodhisatvaḥ 2 //
      8 catvāra ime kāśyapa ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavanti katani
4 catvāri / yaduta āpatti-āpanno na pracchādayaty ācaṣṭe vivṛṇoti niṣparyutthāno bhavati / yena satyavacanena
5 rājyapārihāṇir vā dhanapārihāṇir vā kāyajīvitāntarāyo bhavet tat satyavacanaṃ na vigūḍha +

fol. 8v (KP-SI P/2)
1 nānyenānyaṃ pratinisṛtya vācā bhāṣate / sarvaparopakrameṣu cākrośaparibhāṣaṇakutsanapaṃsanatāḍanatarjanavadhabandhanāparādheṣv
2 ātmāparādhī bhavati / karmavipākapratisaraṇo na pareṣāṃ kupyati nuśayaṃ
3 vahati / sa śraddhāpratiṣṭhitaś ca bhavati / sarvāśraddheyān api buddhadharmā śraddadhāti āśayaśuddham
4 upādāya / ime kāśyapa catvāro ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavanti / tatredam ucyate 8 //
5 āpattim āpanna na cchādayanti kathenti vivaranti ca eti doṣān* dhanarājyaheto na ca jīvitārthaṃ mṛṣā

fol. 9r (KP-SI P/2)
1 vadante vidadhīya saṃjñām* ākrośanākutsanapaṃsanāsu vadheṣu bandheṣv avarodhaneṣu / ātmāparādhī na pareṣu
2 kupyate karmasvako nānuśayaṃ vahanto : 2 sa śraddadhāti sugatāna bodhiṃ
śraddhāsthito āśayi śuddhi yukto
3 ṛjukalakṣaṇā hy eti jinena proktā varāgrasatvena niṣevitavyāḥ 3 //
      9 catvāra ime kāśyapa bodhisatvakhaḍuṃkāḥ
4 katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate dharmānudharmapratipattiṃ / anuśāsanen'
5 uddhatadharmavihārī ca bhavati / na ca śuśrūṣaty ācāryopādhyāyānāṃ / śraddhādeyaṃ vinipātayati cyutapratijñaś

fol. 9v (KP-SI P/2)
1 ca śraddhādeyaṃ paribhuṃkte / dāntājāneyaprāptāś ca bodhisatvāṃ dṛṣṭvā agauravo bhavati mānagrāhī / ime
2 kāśyapa catvāro bodhisatvakhaḍuṃkāḥ tatredam ucyate 9 // śrutena auddhatyavihāri bhoti na coddhato gacchati ānuśāsaniṃ /
3 so uddhato sevati sarvadharmān śuśrūṣate na ca āryāṃ kathaṃcit* cyutapratijño paribhuṃjate sa
4 śraddhāya dinnāni subhojanāni / ājanyaprāptān api bodhisatvān paśyitva no gauravatā karoti / 2 mānaṃ
5 ca so bṛṃhayate khaḍuṃko nirmāṇa no sevati bodhisatvān* ete khaḍuṃkā sugatena proktā jinātmajās te parivarjanīyāt* 3 //

fol. 10r (KP-SI P/2)
1       10 catvāra ime kāśyapa ājāneyā bodhisatvāḥ katame catvāraḥ suśrutaṃ śruṇoti tatra ca pratipadyate /
2 arthapratisaraṇaś ca bhavati na vyaṃjanapratisaraṇaḥ pradakṣiṇagrāhī bhavaty avavādānuśāsane / suva
3 sukṛtakarmakārī ca bhavati / guruśuśrūṣaniryātaḥ ājāneya bhojanāni ca paribhuṃkte / acyutaśīlasamādhir
4 dāntājāneyāprāptāṃś ca bodhisatvāṃ dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprāgbhāraḥ
5 tadguṇapratikāṃkṣī / ime kāśyapa catvāro ājāneyā bodhisatvāḥ tatredam ucyate 10 // śruṇoti yaṃ suśruta

fol. 10v (KP-SI P/2)
1 taṃ karoti dharmārthasāro pratipattisusthitaḥ pradakṣiṇaṃ gṛhṇati ānuśāsanī suvaco guru sevati dharmakāma / śīle
2 samādhau ca sadā pratiṣṭhito / subhojanaṃ bhuṃjati śīlasaṃvṛtaḥ sagauravo bhavati ca sapradeśo tannimna tatproṇu
3 guṇābhikāṃkṣi 2 ājanyaprāptāś ca jinorasā ye premeṇa tāṃ paśyati nityakālam* catvāra ete sugatopadiṣṭā
4 ājanyaprāptā sugatasya putrāḥ 3 //
      11 catvāra ime kāśyapa bodhisatvaskhalitāni / katamāni catvāri
5 aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ / abhājanībhūteṣu satveṣūdārabuddhadharmasaṃprakāśana

fol. 11r (KP-SI P/2)
1 bodhisatvasya skhalitaṃ / udārādhimuktikeṣu satveṣu hīnayānasaṃprakāśanā bodhisatvasya skhalitaṃ / samyakpratyupasthiteṣu
2 satveṣu śīlavatsu kalyāṇadharmeṣu pratimānanā duḥśīlapāpadharmasaṃgraho bodhisatvasya skhalitaṃ /
3 imāni kāśyapa catvāro bodhisatvaskhalitāni / tatredam ucyate 10 // na viśvaseyāparipāciteṣu abhājane
4 dharma udāra no bhaṇe / udāradharmeṣu na hīnayāne prakāśaye jātu sa bodhisatvo / samyaksthitāṃ śīlaguṇopapetān
5 kalyāṇadharmā na vimānayeta / duḥśīlasatvā na parigraheyā pāpaṃ ca dharmaṃ parivarjayeta : skhalitāni

fol. 11v (KP-SI P/2)
1 catvāri imāni jñātvā vivarjayed dūrata bodhisatvaḥ imā niṣevantu na bodhi buddhyate tasmād vivarjed imi dharma
2 paṇḍitaḥ 3 //
      12 catvāra ime kāśyapa bodhisatvamārgāḥ / katame catvāraḥ samacittatā sarvasatveṣu /
3 buddhajñānasamādāpanatā sarvasatveṣu samadharmadeśanā sarvasatveṣu samyakprayogatā sarvasatveṣu /
4 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam ucyate 12 // samacitta satveṣu bhaveta
5 nityaṃ samādapeyā-d-iha buddhayāne / dharmaṃ ca deśeta jinapraśastaṃ sarveṣu satveṣu prasannacitto / samyakprayuktā

fol. 12r (KP-SI P/2)
1 pratipattisusthito sarveṣu satveṣu samaṃ careta / mārgān imāṃś catura jinapraśastāṃ jinorasā sada taṃ
2 bhāvayanti / 3 //
      13 catvāra ime kāśyapa bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena parivarjayitavyā /
3 katamāni catvāri / śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyo
4 'lpārtho 'lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṃ ca pudgalaṃ sevamāna tato lokāmiṣasaṃgraho
5 bhavati na dharmasaṃgrahaḥ ime kāśyapa catvāro bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena parivarjayitavyāḥ

fol. 12v (KP-SI P/2)
1 tatredam ucyate // ye śrāvakā ātmahitāya yuktā yogaṃ ca ye pravrajitāś caranti / pratyekabuddhā pi
2 ca ye 'lpakṛtyā alpārthasaṃsarga vivarjayanti / lokāyataṃ ye ca paṭhanti bālā vigrāhikā yatra kathopadiṣṭā /
3 yaṃ sevamānāmiṣasaṃgraho bhaved bhaven na dharmasya ca saṃgraho yahim* 2 tān bodhisatvāś caturo
4 prahāya kalyāṇamitrāś caturo bhajanti / ete kumitrā kusahāya-y-uktā jinena dūrāt parivarjayā / 3 //
      14 catvāra ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi / katamāni catvāri / yācanako bodhisatvasya

fol. 13r (KP-SI P/2)
1 bhūtakalyāṇamitraṃ bodhimārgopastaṃbhāya saṃvartate dharmabhāṇako bodhisatvasya bhūtakalyāṇamitraṃ
2 śrutaprajñopastaṃbhāya saṃvartate / pravrajyāsamādapako bodhisatvasya bhūtakalyāṇamitra sarvakuśalamūlopastaṃbhāya
3 saṃvartate / buddhā bhagavanto bodhisatvasya bhūtakalyāṇamitra sarvabuddhadharmopastaṃbhāya
4 saṃvartate / ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi tatredam ucyate / 12 // kalyāṇamitraṃ
5 sa ca dāyakānāṃ pratigrāhako bodhiparigrahāya / dharmārthavādī śrutaprajñakārī kalyāṇamitraṃ sugatena

fol. 13v (KP-SI P/2)
1 proktaṃ / pravrajya ye cāpi samādapenti te mitra mūlaṃ sugatasya vuktāḥ buddhāś ca mitraṃ sugatātmajānāṃ sambuddhamārgasy'
2 upastambhanāya : ete hi catvāri jinapraśastā kalyāṇamitrā sugatātmajānāṃ /
etā niṣevanta
3 sadāpramattā prāpnoti bodhī sugatopadiṣṭā / 3 //
      15 catvāra ime kāśyapa bodhisatvapratirūpakāḥ
4 katame catvāraḥ / lābhasatkārārthiko bhavati na dharmārthikaḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ
5 ātmasukhārthiko bhavati na satvaduḥkhāpanayanārthikaḥ parṣadgaṇārthiko bhavati na

fol. 14r (KP-SI P/2)
1 vivekārthikaḥ ime kāśyapa catvāro bodhisatvapratirūpakāḥ tatredam ucyate 14 // lābhārthiko bhavati na dharmamo
2 kīrtyarthiko nn' eva guṇebhir arthikaḥ na satvaduḥkhāpanayena cārthiko yo cātmano nitya sukhena cārthikaḥ
3 parṣadgaṇārthī na vivekakāmo sukhe prasakto na guṇeṣu sakto / catvāra ete pratirūpakoktāḥ te
4 bodhisatvāt parivarjanīyā 2 //
      16 catvāra ime kāśyapa bodhisatvasya bhūtā bodhisatvaguṇā / katame catvāra
5 śunyatāṃ cādhimucyate / karmavipākaṃ cābhiśraddadhāti / nairātmyaṃ cāsya kṣamate sarvasatveṣu mahākaruṇā

fol. 14v (KP-SI P/2)
1 nirvāṇagataś cāsyāśayaḥ saṃsāragataś ca prayogaḥ satvaparipākāya ca dānaṃ vipākāpratikāṃkṣanatā ca / ime
2 kāśyapa catvāro dharmā bodhisatvasya bhūtā bodhisatvaguṇā tatredam ucyate 15 // śunyāś ca dharmān adhimucyate
3 sadā vipāka pattīyati karmaṇaṃ ca / nairātmakṣāntyā samatāpratiṣṭhito karuṇāṃ ca satveṣu janeti
4 nityaṃ / nirvāṇi bhāvo sada tasya bhoti prayoga saṃsāragataś ca tasya / paripācanārthaṃ ca dadāti dānavika
5 nākāṃkṣati karmaṇāṃ ca 2 //
      17 catvāra ime kāśyapa bodhisatvasya mahānidhānapratilaṃbhāḥ katame catvāraḥ

fol. 15r (KP-SI P/2)
1 buddhotpādārāgaṇatā / ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ / apramattasyāraṇyavābhirataḥ
2 ime kāśyapa catvāro bodhisatvasya mahānidhānapratilaṃbhā / tatredam ucyate / 16 // buddhānam
3 ārāgaṇa sarvajātiṣu śravaś ca ṣaṇṇām api pāramīṇām / prasannacitto 'pi ca dharmabhāṇakaṃ sampaśyate
4 gaurava jātu nityam* sadāpramattasya cāraṇyavāso tatr' eva so bhoti ratiḥ sadāsya / catvāra dharmā sugatena
5 proktā mahānidhānāni jinātmajānām* 2 //
      18 catvāra ime kāśyapa bodhisatvamārapathasamatikramaṇā dharmāḥ

fol. 15v (KP-SI P/2)
1 katame catvāraḥ bodhicittasyānutsargaḥ sarvasatveṣv apratihatacittatā / sarvadṛṣṭīkṛtānām avabodhanā / anatimanyanā
2 sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārapathasamatikramaṇā dharmā / tatredam ucyate 17 //
3 bodhāya cittaṃ na parityajanti satveṣu ca pratigha jahanti nityam* sarvāś ca dṛṣṭīgatan utsṛjanti
4 na cādhimanyanti 'ha satvakāyam* catvāra ete sugatena proktā dharmā hi mārasya atikramāya / etān
5 niṣevitva jinā bhavanti aṃgīrasā apratimā vināyakā 2 //
      19 catvāra ime kāśyapa dharmā bodhisatvasya sarvakuśaladharmasaṃgrahāya

fol. 16r (KP-SI P/2)
1 saṃvartante / katame catvāra niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāprātikāṃkṣiṇaś catvāri
2 saṃgrahavastūni sarvasatveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūlasamudānanāya /
3 ime kāśyapa catvāro dharmā bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvartante
4 tatredam ucyate / 18 // araṇyavāse kuhanāvivarjito satveṣu cā saṃgrahayo jinoktā / utsarga kāyasya
5 ca jīvitasya saddharmaparyeṣṭi samārabhitvā samudānanāyāś ca sadā atṛpto kuśalāna mūlāna analpakānāṃ /

fol. 16v (KP-SI P/2)
1 kuśalāna dharmāṇa ca saṃgrahārthe catvāro dharmā sugatena proktā 2 //
       20 catvāra ime kāśyapa bodhisatvasprameyā
2 puṇyasaṃbhārāḥ katame catvāraḥ nirāmiṣacittasyā dharmadānaṃ duḥśīleṣu ca satveṣu mahākaruṇā
3 sarvasatveṣu bodhicittārocanatā durbaleṣu satveṣu kṣāntyā sevanatā / ime kāśyapa catvāro bodhisatvasyāprameyā
4 puṇyasaṃbhārāḥ tatredam ucyate 19 // dānaṃ ca dharmasya jinapraśastaṃ cittena śuddhena nirāmiṣeṇa
5 apetaśīle karuṇā ca tīvrā pareṣu bodhāya janeti cittam* / kṣāntyādhiseveti ca durbaleṣu
dharmeṣv a +

fol. 17r (KP-SI P/2)
1 saṃgrahatāyai coktā / etā niṣevitvā jinā bhavanti te bodhisatve sada sevitavyāḥ catuṣkakā aṣṭa jahitva pāpakā /
2 bodhāya ye āvaraṇaṃ karonti / tathāparā dvādaśa sevya paṇḍitā prāpnoti bodhiṃ amṛtaṃ spṛśitvā +
3 ye cāgrasatvā ima dharmanetrī dhārenti vācenti prakāśayanti / teṣā jino puṇyam anantu bhāṣate yeṣām
4 apramāṇaṃ jina varṇayanti 4 ye kṣetrakoṭyo yatha gaṃgavālikā ratnāna pūritvana teṣu dadyāt* yo vā ito
5 gātha catuṣpadī paṭhed imasya puṇyasya na eti saṃkhyā / 5 //
      21 catvāra ime kāśyapa dharmā bodhisatvasya avidyābhāgīyakleśasamatikramāya

fol. 17v (KP-SI P/2)
1 saṃvartante / katame catvāraḥ śīlasaṃvaraḥ saddharmaparigrahaḥ pradīpadānam antamaśa
2 dānaṃ saṃstutebhyaḥ ime kāśyapa catvāro dharmā bodhisatvasya avidyābhāgīyakleśasamatikramāya saṃvartante //
3      22 catvāra ime kāśyapa dharmā bodhisatvasya anāvaraṇajñānatāye saṃvartante /
katame catvāraḥ yaduta
4 indriyasaṃvaraḥ gaṃbhīrārthavivaraṇatā svalābhenānavamanyanā / paralābheṣv anadhyavanatā /
5 ime kāśyapa catvāro dharmā bodhisatvasyānāvaraṇajñānatāye saṃvartante / 22 //
      23 na khalu punaḥ

fol. 18r (KP-SI P/2)
1 kāśyapa nāmamātreṇa bodhisatvo mahāsatva ity ucyate dharmacaryayā samacaryayā kuśalacaryayā dharmāś
2 ritābhiḥ kāśyapa samanvāgato bodhisatvo mahāsatva ity ucyate / dvātriṃśadbhi kāśyapa dharmaiḥ samanvāgato
3 bodhisatvo ity ucyate / katame dvātriṃśadbhiḥ yaduta hitasukhādhyāśayatayā sarvasatveṣu / sarvajñajñānāvatāraṇatayā
4 kim aham arghāmīti pareṣāṃ jñānākutsanatā niradhimānatayā / dḍhādhyāśayatayā ḥ
5 akṛtrimaprematayā / atyantamitratā / mitrāmitreṣu samacittatayā / yāvan nirvāṇaparyantatāye /

fol. 18v (KP-SI P/2)
1      24 sūnṛtavākyatā smitamukhapūrvābhibhāṣaṇatā-n-upādatteṣu bhāreṣv aviadānatayā
2 sarvasatveṣv aparichinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛp
3 śrutārthatayā / ātmaskhaliteṣu doṣadarśanatayā / paraskhaliteṣv aruṣṭāpatticodanatayā / sarva-īryapatheṣu
4 bodhicittaparikarmatayā / vipākāpratikāṃkṣiṇa tyāgaḥ sarvabhavagatyupapattyaniḥśritaṃ
5 śīlam* sarvasatveṣv apratihatā kṣāntiḥ
      25 sarvakuśalamūlasamudānanāya vīryaṃ / ārūpyadhātuparikarṣitaṃ

fol. 19r (KP-SI P/2)
1 dhyānāṃ / upāyasaṃgṛhītā prajñā / catuḥsaṃgrahavastusaṃprayuktā upāya / śīlavadduḥśīlādvayatayā
2 maitratā / satkṛtya dharmaśravaṇaṃ / satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣv anabhiratiḥ kudṛṣṭivigataṃ /
3 hīnayānāspṛhaṇatā / mahāyāne cānuśaṃsasaṃdarśitayā / pāpamitravivarjanatā /
4 kalyāṇamitrasevanatā / catubrahmavihāraniṣpādanatā / paṃcābhijñavikrīḍanatā / jñānapratisaraṇatā /
5 pratipattivipratipattisthitānā satvānām anutsargaḥ ekāṃśavacanatā / satyagurukatā / sarvakuśalamūlasamudānatayā

fol. 19v (KP-SI P/2)
1 atṛptatā / bodhicittapūrvaṃgamatā /
      26 ebhiḥ kāśyapa dvātriṃśadbhir dharmaiḥ samanvāgato
2 bodhisatvo mahāsatva ity ucyate // tatredam ucyate / // sarveṣu satveṣu hitaṃ sukhaṃ ca adhyāśayepy
3 adhimucyamānāḥ sarvajñajñānotaraṇāya kiṃ nu arghāmi nārghāmy ahaṃ jñānamānā / akutsanatanadhimānatāyā
4 dṛḍhāśayākṛtrimaprematāyā : satveṣu cātyantasumitratāyā yāvan na nirvāṇaparāyaṇatvaṃ 2
5 mitre amitre samacittatāyā smitomukhatvaṃ sunṛtā ca vāṇī / upāttabhāre + +

fol. 20r (KP-SI P/2)
1 dāryaṇatvaṃ karuṇāparicchinna tath' eva satve 3
      27 saddharmaparyeṣṭiya nāsti khedaḥ śruteṣv atṛpte skhalite 'tmadoṣa / paraś
2 ca ruṣṭena na codanīyaḥ īryāpathe cittasukarmatāyā 4 tyāgo vipākāpratikāṃkṣaṇaṃ ca aniśritaṃ
3 śīla bhavaṃgatīṣu satveṣu kṣānti pratighātavarjitā samudānanāyā kuśalasya vīrya 5 ārūpyadhātvavakṛṣṭaṃ
4 ca dhyānaṃ upāyato saṃgṛhītā ca prajñā : catuḥsaṃgraheḥ saṃgrahīto 'pāyo duḥśīlaśīle
'dvaya
5 ca maitryā 6 satkṛtya dharmaśravaṇaṃ ca kālaṃ satkṛtya vāso ca araṇya śānte / lokeṣu citreṣu ratir na kāryaṃ hīneṣu

fol. 20v (KP-SI P/2)
1 yāneṣu ratir na kāryam* 7 udārayāneṣu spṛhā janeyā pāpāṇi mitrāṇi vivarjayeyā / kalyāṇamitrāṇi sa
2 ca seve catvāra brahmāś ca vihāra bhāvayet* 8
      28 krīḍet abhijñehi ca paṃcabhiḥ sadā jñānānusārī ca bhāveta nityaṃ
3 na utsṛjeyā pratipattiyuktā na ca dvitīyā pi kadācid anyāḥ 9 ekāntavādī ca bhaveta nityaṃ satye ca
4 se gaurava nitya bhoti / bhāveti dharmāṃś ca jinapraśastā pūrvaṃgamaṃ bodhayi citta kṛtvā 10 dvātriṃśad ete sugatena
5 proktā dharmā niṣevyā sugatorasebhi / imehi dharmehi samanvitā ye te bodhisatvā sugatena proktā 11 //
      29 upamopanyāsanirdeśās

fol. 21r (KP-SI P/2)
1 te kāśyapa nirdekṣyāmi / yair upamopanyāsanirdeśebhiḥ bodhisatvo mahāsatvaguṇān vijñāpayet* //
2 tadyathā kāśyapa iyaṃ mahāpṛthivī sarvasatvopajīvyā nirvikārā niṣpratikārā / evam eva kāśyapa
3 prathamacittotpādiko bodhisatvo yāvad bodhimaṇḍaniṣadanā tāvat sarvasatvopajīvyo nirvikāro niṣpratikāro
4 bhavati / tatredam ucyate // pṛthivī yathā sarvajanopajīvyā pratikāra nākāṃkṣati nirvirā /
5 citte tathādye sthitā bodhisatvo yāvan na buddho bhavitā jinottama / anuttarā sarvajanopajīvyo pratikāra

fol. 21v (KP-SI P/2)
1 nākāṃkṣati nirvikāro / putre ca śatruṃhi ca tulyamānaso paryeṣate nitya varāgrabodhim* 2 //
      30 tadyathā kāśyapa abdhātu
2 sarvatṛṇagulmoṣadhivanaspatayo rohāpayati / evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarvasatvāni
3 maitratayā spharitvā viharan sarvasatvānāṃ sarvaśukladharmān virohayati / tatredam ucyate //
4 yathāpi ābdhātu tṛṇagulma-m-auṣadhī vanaspatīn auṣadhidhānyajātān* em eva śuddhāśayabodhisatvo
5 maitryāya satvān spharate anantān* spharitva dharmān vividhā krameṇa śuklehi dharmehi vivardhamānaḥ anupūrva

fol. 22r (KP-SI P/2)
1 prāpnoti jināna bodhiṃ nihatya māraṃ sabalaṃ sasainyam* 2 //
      31 tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripācayati /
2 evam eva kāśyapa bodhisatvasya prajñā sarvasatvānāṃ sarvaśukladharmān paripācayati / tatredam
3 ucyate 3 // yathāpi tejo paripācayanti sasyāni sarvāṇi tṛṇauṣadhīṃś ca / em eva prajñā sugatātmajānān
4 dharmān śubhā vardhayate janasya / //
      32 tadyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapayati /
5 evam eva kāśyapa bodhisatvasyopāyakauśalyaṃ sarvabuddhadharmān viṭhapayati / tatredam ucyate / // vāyur

fol. 22v (KP-SI P/2)
1 yath' eva viṭhapeti kṣetrān buddhāna nānāvidha āśayato / upāya evaṃ hi jinorasānān viṭhapanti dharmān sugatokta-m-agrān* //
2      33 tadyathāpi nāma kāśyapa mārasya pāpīmataś caturaṃgaṃ balasainya sarvadevair na śakyam abhibhavituṃ
3 paryādatuṃ vā / evam eva kāśyapa śuddhāśayo bodhisatva sarvamārair na śakyam abhibhavitu paryādattuṃ vā / //
4      34 tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṃ paripūryate vardhate ca / evam eva kāśyapa
5 āśayaśuddho bodhisatvaḥ sarvaśukladharmair vardhate / tatredam ucyate 6 // śuklapakṣe yatha candramaṇḍalaṃ pariryate

fol. 23r (KP-SI P/2)
1 vardhati no ca hīyate / em eva śuddhāśaya bodhisatvo : śuddhehi dharmehi sadā vivardhate / //
      35 tadyathāpi nāma
2 kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṃ karoti / evam eva kāśyapa
3 bodhisatva-m-ekapramuktābhiḥ prajñāraśmibhiḥ satvānām jñānāvabhāsaṃ karoti / tatredam ucyate 7 // ekapramuktābhi
4 yath' eva sūryo raśmībhi satvāna karoti bhāsam* evaṃ jinānāṃ suta jñānaraśmibhi
prajñāya satvāna
5 'vabhāsa kurvati / //
      36 tadyathāpi nāma kāśyapa siṅho mṛgarājā yato yata eva prakramate sarvatrābhīto

fol. 23v (KP-SI P/2)
1 'nutrasta evaṃ prakramati / evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate
2 sarvatrābhīto 'nutrasta eva prakramate / tatredam ucyate 8 // yathā hi siṅho mṛgarāja kesarī
3 yenecchakaṃ yāti asaṃtrasanto / evam eva śīlaśrutajñānasusthito yenecchakaṃ gacchati bodhisatvo / //
      37 tadyathāpi
4 nāma kāśyapa sudāntaḥ kuṃjaro nāgas sarvabhāravahanatayā na parikhidyate / evam eva eva
5 kāśyapa sudāntacitto bodhisatva sarvasatvānāṃ sarvabhāravahanatā na parikhidyate : tatredam ucyate 9 //

fol. 24r (KP-SI P/2)
1 yathāpi nāgo balavān sudānto bhāraṃ vahanto na-d-upeti khedaṃ / sudāntacitto tathā bodhisatvo satvāna bhāreṇa na khedam
2 aiti //
      38 tadyathāpi nāma kāśyapa padmam udake jātam udakena na lipyate / evam eva kāśyapa bodhisatvo
3 loke jāto lokadharmehi na lipyate / tatredam ucyate 10 // padmaṃ yathā kokanadaṃ jaleruhaṃ jalena no lipyati
4 kardamena vā / lokesmi jāto tathā bodhisatvo na lokadharmehi kadāci lipyate / //
      39 tadyathāpi nāma kāśyapa
5 viṭapacchinno vṛkṣo mūle 'nupahate punar eva virohati / evam eva kāśyapa upāyakauśalyakleśacchinno bodhisatvaḥ

fol. 24v (KP-SI P/2)
1 sarvakuśalamūlasaṃyojane 'nupahate punar eva traidhātuke virohati / tatredam ucyate 11 // yathāpi vṛkṣo
2 viṭapasmi cchinno virohate mūla dṛḍhe 'nupadrute / evam upāyo 'pahato virohate mūlasmi saṃyojana
3 suprahīṇe / //
      40 tadyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣv āpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso
4 bhavati yaduta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṃ kuśalamūlaṃ bodhisatvasya bodhāya
5 pariṇāmitaṃ sarvam ekarasaṃ bhavati yad ida vimuktirasa / tatredam ucyate 12 // nānānadīnām udakaṃ praviṣṭaṃ mahāsamudr'

fol. 25r (KP-SI P/2)
1 ekarasaṃ yathā syāt* kuśalāni nānāmukhasaṃcitāni parināmitāny ekarasāni bodhaye //
      41 tadyathāpi nāma kāśyapa
2 sumerupratiṣṭhitā caturmahārājakāyikās trayastriṃśāś ca devāḥ evam eva kāśyapa bodhicittākuśalamūlapratiṣṭhitā
3 bodhisatvasya sarvajñatā tatredam ucyate 13 // caturmahārājikas trāyastriṃśā yathā
4 sumerusthita devasaṃghā / tatha bodhisatvā kuśale pratiṣṭhitāḥ sarvajñatā prāpya vadanti dharmān* //
      42 tadyathāpi
5 nāma kāśyapa āmātyasaṃgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti / evam eva kāśyapa upāyasaṃgṛhī

fol. 25v (KP-SI P/2)
1 bodhisatvasya prajñā sarvabuddhakāryāṇi karoti / tatredam ucyate 14 // yathā hi rājāna āmātyasaṃgrahā sarvāṇi kāryāṇi
2 karonti nityaṃ / tatha bodhisatvasya upāyasaṃgraho buddhārtha prajñāya karonti nitya //
      43 tadyathāpi nāma kāśyapa
3 vyabhre deve vigatavalāhake nāsti varṣasyāyadvāram evam eva kāśyapa alpaśrutasya bodhisatvasyānti
4 nāsti saddharmavṛṣṭer āyadvāraṃ / tatredam ucyate 15 // vyabhre yathā vigatavalāhake nabhe varṣasya āyo
5 na kadāci vidyate / alpaśrutasyāntika dharmadeśanā na bodhisatvasya kadāci labhyate //
      44 tadyathāpi nāma kāśyapa abhraghanameghasamutthitā

fol. 26r (KP-SI P/2)
1 varṣadhārā sasyāny abhivarṣati / evam eva kāśyapa mahākaruṇādharmameghasamutthitā
2 bodhisatvasya saddharmavṛṣṭis satvānām abhivarṣati / tatredam ucyate 16 // yathāpi megho vipulo savidyuto sasyānu
3 varṣeṇa karoti tṛptim* / saddharmameghotthitavarṣadhārā tarpeti satvās tatha bodhisatvaḥ //
      45 tadyathāpi
4 nāma kāśyapa yatra rājā cakravarti utpadyate tatra sapta ratnāny utpadyante evam eva kāśyapa yatra
5 bodhisatva utpadyate tatra saptātriṃśad bodhapakṣyā dharmā utpadyante / tatredam ucyate 17 // utpadyate yatra hi cakravarti

fol. 26v (KP-SI P/2)
1 tatrāsya ratnāni bhavanti sapta utpadyate yatra ca bodhisatvas tatrāsya bodhyaṃga bhavanti sapta //
      46 tadyathāpi nāma kāśyapa
2 yatra maṇiratnāyadvāraṃ bhavati bahūnāṃ tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati / evam
3 eva kāśyapa yatra bodhisatvasyāyadvāraṃ bhavati / bahūnām tatra śrāvakapratyekabuddhahaśatasahasrāṇām
4 āyadvāraṃ bhavati / tatredam ucyate 18 // yathāpi yasmiṃ maṇiratna bhoti / karṣāpaṇāyo bahu tatra
5 bhoti saṃbodhicittasya ca yatra āyo āyo bahū tatra ca śrāvakānām //
      47 tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā

fol. 27r (KP-SI P/2)
1 trāyastriṃśānāṃ devānām upabhogaparibhogāḥ samāḥ saṃtiṣṭhante / evam eva kāśyapa āśayaśuddhasya bodhisatvasya
2 sarvasatvānām antike samyakprayogo bhavati / tatredam ucyate 19 // yathāpi devāna samā
3 prayogā miśrāvane saṃsthihate sthitānā evam eva śuddhāśaya bodhisatvo satveṣu samyak kurute prayogam* //
4      48 tadyathāpi nāma kāśyapa mantrauṣadhaparigṛhītaṃ viṣaṃ na vinipātayati / evam eva kāśyapa jñānopāyakauśalyaparigṛhīto
5 bodhisatvasya kleśaviṣaṃ na śaknoti vinipātayitum* / tatredam ucyate 20 // yathā viṣam mantraparigraheṇa

fol. 27v (KP-SI P/2)
1 janasya doṣaṃ kriyayāsamarthaṃ evaṃ hi jñānī iha bodhisatvo kleśair na śakyaṃ vinipātanāya / //
      49 tadyathāpi
2 nāma kāśyapa yaṃ mahānagareṣu saṃkarakūṭaṃ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu
3 copakārībhūto bhavati / evam eva kāśyapa yo bodhisatvasya kleśaḥ sa sarvajñatāyām upakārībhūto
4 bhavati / tatredam ucyate / 21 // nagareṣu saṃkāru yathā acokṣo so ikṣukṣetreṣ' upakāra kurvati / evam eva
5 kleśo upakāra kurvati yo bodhisatvasya jināna dharme / //
      50 tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrahaṇa

fol. 28r (KP-SI P/2)
1 evam eva kāśyapa alpaśrutasya bodhisatvasya dharmapravicayakauśalyamīmāṃsa-d-arthagrahaṇajñānaṃ draṣṭavyaḥ 22 //
2      51 tadyathāpi nāma kāśyapa kuṃbhakārasya bālabhājaneṣūdārāgnidānam evam eva kāśyapa bālaprajñeṣu bodhisatvasyodāradharmadeśanā
3 veditavyaḥ 23 //
      52 tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitumena
4 bodhisatvena yoniśodharmaprayuktena bhavitavyaṃ / tatra kāśyapa katamo yoniśadharmaprayogaḥ yaduta
5 sarvadharmāṇāṃ bhūtapratyavekṣā / katamā ca kāśyapa sarvadharmāṇāṃ bhūtapratyavekṣā / yatra kāśyapa nātmapratyavekṣā

fol. 28v (KP-SI P/2)
1 nasatvanajīvanapoṣanapudgalanamanujanamānavāpratyavekṣā / iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ
2 bhūtapratyavekṣā /
      53 punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rūpasya na nityam
3 iti pratyavekṣā nānityānīti pratyavekṣā / yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam iti
4 pratyavekṣā / nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā
5      54 yā pṛthivīdhātor na nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātos tejodhātor vāyudhāto na nityam iti pratyavekṣā

fol. 29r (KP-SI P/2)
1 nānityam iti pratyavekṣā / yā ākāśadhātor vijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam
2 ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /
      55 punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /
3 yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhya
4 pratipad dharmāṇāṃ bhūtapratyavekṣā / evaṃ yāvac chrotraghrāṇajihvākāyamanāyatanasya na nityam iti pratyavekṣā nānityam iti /
5 pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /
      56 nityam iti kāśyapa ayam eko 'ntaḥ anityam

fol. 29v (KP-SI P/2)
1 iti kāśyapa ayaṃ dvitīyo 'ntaḥ yad etayor dvayo nityānityayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham
2 aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /
      57 ātmeti kāśyapa ayam eko 'ntaḥ
3 nairātmyam ity ayaṃ dvitīyo 'ntaḥ yad ātmanairātmyayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham
4 aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā /
      58 bhūtacittam iti kāśyapa ayam
5 eko 'ntaḥ abhūtacittam iti kāśyapa ayaṃ dvitīyo 'ntaḥ yatra kāśyapa na cetanā na mano na vijñānam iyam ucyate kāśyapa

fol. 30r (KP-SI P/2)
1 madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā
      59 evaṃ sarvadharmāṇāṃ kuśalākuśalānāṃ lokikalokottarāṇāṃ sāvadyānavadyānāṃ
2 sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṃkleśa iti kāśyapa ayam eko 'ntaḥ vyavadānam ity ayaṃ kāśyapa
3 dvitīyo 'ntaḥ yo 'syāntadvayasyānupagamo 'nudāhāro pravyāhāra iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ
4 bhūtapratyavekṣā /
      60 astīti kāśyapa ayam eko 'ntaḥ nāstīty ayaṃ dvitīyo 'ntaḥ yad etayor dvayor antayor madhyam
5 iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā
      61 yad api kāśyapa yuṣmākaṃ mayākhyāta / yaduta

fol. 30v (KP-SI P/2)
1 avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ
2 ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam
3 upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ
4 saṃbhavanty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati /
      62 avidyānirodhā saṃskāranirodhaḥ
5 saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhaḥ nāmarūpanirodhāt ṣaḍāyatanani

fol. 31 (KP-SI P/2) is missing

fol. 32r (KP-SI P/2)
1 cyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / //
      63 punar aparaṃ kāśyapa dharmāṇāṃ bhūtapratyavekṣā yan na śunya
2 dharmā śūnyā karoti dharmā eva śūnyā / yan nānimittena dharmān animittān karoti dharmā caivānimittāḥ yan nāpraṇihitena
3 dharmā 'praṇihitān karoti dharmā evāpraṇihitāḥ yan nānabhisaṃskāreṇa dharmānabhisaṃskṛtān
4 karoti dharmā caivānabhisaṃskṛtāḥ evaṃ nānutpādena dharmān anutpādā karoti dharmā caivānutpannāḥ evaṃ
5 n' ajātā dharmān ajātīkaroti dharmā caivājātāḥ eva yan na agrāhyā dharmān agrāhyā karoti dharmā caivāgrāhyā /

fol. 32v (KP-SI P/2)
1 evam nānāsravā dharmān anāsravā karoti dharmā caivānāsravā / evaṃ yo n' asvabhāvena dharmān asvabhāvīkaroti dharmā
2 caivāsvabhāvā / evaṃ yan na 'svabhāvena dharmāsvabhāvatā dharmāṇāṃ yat svabhāvaṃ nopalabhate yā evaṃ pratyavekṣā
3 iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā : //
      64 na khalu punaḥ kāśyapa pudgalabhāvavināśāya
4 śūnyatā pudgalaś caiva śūnyatā śūnyatā caiva śūnyatā / atyantaśunyatā / pūrvāntaśunyatā / aparāntaśunyatā
5 pratyutpannaśunyatā / śunyatā kāśyapa pratisaratha mā pudgalam* ye khalu puna kāśyapa śunyatopalaṃbhena

fol. 33r (KP-SI P/2)
1 śunyatā pratisaranti / tān ahaṃ kāśyapa naṣṭapranaṣṭān iti vadāmi ito pravacanāt* varaṃ khalu puna kāśyapa
2 sumerumātrā pudgaladṛṣṭir āśritā na tv evādhimānikasya śunyatādṛṣṭi-m-ālinā / tat kasmād dheto pudgaladṛṣṭigatānāṃ
3 kāśyapa śunyatā niḥsaraṇaṃ śunyatādṛṣṭi puna kāśyapa kena niḥsariṣyati : //
      65 tadyathāpi nāma
4 kāśyapa kaścid eva puruṣo glāno bhavet* tasmai vaidyo bhaiṣajyaṃ dadyāt tasya tad bhaiṣajyaṃ sarvadoṣān ucālya koṣṭhagata
5 na nirgacchet* tat kiṃ manyase kāśyapa api nu sa glānapuruṣas tasmād glānyā parimukto bhavet* yasya tad bhaiṣajyaṃ

fol. 33v (KP-SI P/2)
1 sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret* āha no bhagavān* gāḍhataraś ca tasya puruṣasya tad gelānyaṃ bhavet*
2 yasya tad bhaiṣajyaṃ sarvadoṣān ucālya sarvakoṣṭhagataṃ na niḥsaret* bhagavān āha / evam eva kāśyapa sarvadṛṣṭigatānāṃ
3 unyatā niḥsaraṇaṃ yasya khalu punaḥ kāśyapa śunyatādṛṣṭis tam aham acikitsyam iti vadāmi /
4 tatredam ucyate / // yathā hi vaidyo puruṣasya dadyād virecanaṃ rogavinigrahāya
uccālya doṣāś ca na niḥsareta
5 tatonidānaṃ ca na copaśānti / // em eva dṛṣṭīgahanāśṛteṣu yā śunyatā niḥsaraṇaṃ paraṃ hi / sā śu

foll. 34-36 (KP-SI P/2) are lost. However, in fact there are only two pages omitted; and the next folio onwards is mistakenly paginated.

fol. 37r (KP-SI P/2)
1 ye pi śunyaṃ / //
      70 tadyathāpi nāma kāśyapa tailapradīpasya naivaṃ bhavaty aham andhakāraṃ vidhamāmīti / athā ca punas tailapradyote
2 kṛte ālokaṃ pratītya tamondhakāraṃ vigacchati / yaś ca kāśyapa tailapradyoto yaś ca tamondhakāram ubhāyam etacchunyatā /
3 agrāhyā śūnya niśceṣṭā : evam eva kāśyapa yaṃ ca jñānaṃ cājñānaṃ ca ubhayam etacchunya-d-agrāhyā
4 śūnyā niśceṣṭyā 7 / //
      71 tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣāsahasrasyātyayena
5 na tat kadācit tailapradyotaḥ kṛto bhavet* atha ca tatra kaścid eva puruṣaḥ tailapradīpaṃ kuryāt* tat kiṃ manyase

fol. 37v (KP-SI P/2)
1 kāśyapa maivaṃ tasya tamondhakārasya bhūd varṣāsahasraṃ saṃcito 'haṃ nāham ito vigamiṣyāmīti / āha no hīdaṃ bhagavan na hi
2 tasya tamondhakārasya śaktir asti yas tailapradyote kṛte na vigantum avaśyaṃ tena vigatavyaṃ bhagavān āha evam
3 eva kāśyapa kalpakoṭīnayutaśatasahasrasaṃcito 'pi karmakleśa ekena yoniśomanasīkāraprajñāpratyavekṣaṇena
4 vigacchati / tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṃ / tamondhakāra iti kāśyapa
5 karmakleśasyādhivacanam* tatredam ucyate 8 // yathāpi dīpo layane cirasya kṛto bhaveta puruṣeṇa kenacit*

foll. 38-39 (KP-SI P/2) are missing

fol. 40r (KP-SI P/2)
1       77 vālam uddharet* kuśalānvitaṃ śrāvakam eva paśyatha kuśalena yuktam abhisaṃskṛtena / //
      78 tadyathāpi nāma kāśyapa ghuṇakhāditasya
2 sarṣapa-m-abhyantare ākāśadhātu evam eva kāśyapa śrāvakasyābhisaṃskṛtaṃ jñānaṃ draṣṭavya / tatredam
3 ucyate 14 // ghuṇakhāditasyaiva hi sarṣapasya ākāśam abhyantarito parittaṃ / abhisaṃskṛtaṃ jñāna
4 tathā vijānatha yaṃ śrāvakasya laghukaṃ parittakaṃ //
      79 tadyathāpi nāma kāśyapa daśāsu dikṣv ākāśadhātur evaṃ
5 bodhisatvasyābhisaṃskṛtaṃ jñānaṃ draṣṭavyaṃ / tatredam ucyate 15 // yathāpi ākāśa daśaddiśāsu anāvṛtaṃ tiṣṭhati sarvaloke /

fol. 40v (KP-SI P/2)
1 abhisaṃskṛtaṃ paśyatha bodhisatve jñānaṃ tathā sarvajagatpradhāna / //
      80 tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya
2 mūrdhnābhiṣiktasyāgramahiṣī daridrapuruṣeṇa sārdhaṃ vipratipadyeta tasya tataḥ putro jāyeta : tat kiṃ manyase
3 kāśyapa api nu sa rājaputra iti vaktavyaḥ āha no hīdaṃ bhagavan bhagavān āha / evam eva kāśyapa
4 kiṃ cāpi mama śrāvakār dharmadhātunirjātā na ca punas te tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatredam
5 ucyate 16 // yathāpi rājño mahiṣī manāpī daridrasatvena sahā vaseta / tasyā sutas tena ca jāyate yo

fol. 41r (KP-SI P/2)
1 sa rājaputro na tu rājā bheṣyati / evam eva ye śrāvakā vītarāgā na te 'bhiṣekyā mama jātu putrāḥ tathā hi te ātmahitāya
2 yuktā svaparobhayārthekara buddhaputrāḥ //
      81 / tadyathāpi nāmā kāśyapa rājā kṣatriyo mūrdhnābhiṣiktaḥ
3 pratyavarayā ceṭikayā saha pratipadyeta / tasya tata putra utpadyeta / kiṃ cāpi kāśyapa sa pratyavarayā
4 ceṭikayā sāntikād utpanno 'tha ca puna sa rājaputra iti vaktavyaḥ evam eva kāśyapa kiṃ cāpi
5 prathamacittotpādiko bodhisatvaḥ apratibalaḥ saṃsāre saṃsaran* satvān vinayituṃ kāmam athā ca puna sa tathāgataputro

fol. 41v (KP-SI P/2)
1 iti vaktavyaḥ tatredam ucyate 17 // ceṭīya sārdhaṃ yatha cakravartī saṃvāsaṃ gatvā janayeta putraṃ / kiṃ cāpi ceṭīya
2 sakāśa jāto taṃ rājaputreti vadeti loke / citte tathā prathame bodhisatvo balena hīno tribhave bhramanto /
3 dānena satvā vinayann upāyair jinātmajo vuccati śuddhasatvo : 3 //
      82 tadyathāpi nāma kāśyapa rājñā cakravartinaḥ
4 putrasahasraṃ bhavet* na cātra kaści cakravartilakṣaṇasamanvāgato bhavet* na tatra rājñaś cakravartina
5 putrasaṃjña manyeta / evam eva kāśyapa kiṃ cāpi tathāgato koṭīśatasahasraparivāraḥ śrāvakair na cātra kaścid

fol. 42r (KP-SI P/2)
1 bodhisatvo bhavati na tatra tathāgatasya putrasaṃjñotpadyate / tatredam ucyate 18 // yathā sahasraṃ nṛpate sutānāṃ na c' eka
2 putro pi salakṣaṇaḥ syāt* na tatra sañjñā nṛvarasya teṣu voḍhū yatas te na dhuraṃ samarthāḥ tathā hi buddho bahukoṭinirvṛtaḥ
3 syāt teṣu kaścin na ca bodhisatvaḥ na putrasaṃjñā sugatasya teṣu na bodhisatvo 'sti yato 'tra kaścit* 2 //
4      83 tadyathāpi nāma kāśyapa rājñaś cakravartino agramahiṣyā kukṣe saptarātropapannaḥ kumāraś cakravartilakṣaṇasamanvāgataḥ
5 tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛham

fol. 42v (KP-SI P/2)
1 utpādayanti / na tv eva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tat kasmād dheto sa hi cakravartivaṃśasyānupacchedāya
2 sthāsyati / evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ aparipakvendriya kalalamahābhūtagata eva
3 samāno-d-atha ca punar balavantatarā tatra pūrvabuddhadarśanā devā spṛhām utpādayanti / na tv evāṣṭavimokṣadhyāṣv
4 arhatsu / tat kasmād dhetoḥ sa hi buddhavaṃśasyānupacchedāya sthāsyati / tatredam ucyate 19 // yathāgradevīya
5 tu cakravartino kukṣisthito lakṣaṇapuṇyasatvo / balavattaraṃ deva spṛhā karonti na sthāmaprāptāna kumārakānāṃ / egracitte

fol. 43r (KP-SI P/2)
1 sthitabodhisatve saṃsārasaṃsthe ghaṭamāna bodhaye / janenti tasya spṛha devanāgā na śrāvakeṣu trivimokṣadhyāyiṣu //
2      84 tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakośaprakṣipataḥ anirbhinne nayane sarvapakṣigaṇam
3 abhibhavati / yaduta gaṃbhīramadhuranirghoṣarutaravitena / evam eva kāśyapa prathamacittotpādiko bodhisatvo
4 avidyāṇḍakośaprakṣipta karmakleśatamastimirapaṭalaparyavanaddhaḥ nayano 'pi sarvaśrāvakapratyekabuddhā-m-
5 abhibhavati / yaduta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20 // tadyathāpi nāma kāśyapa rājñaś

fol. 43v (KP-SI P/2)
1 cakravartina agramahiṣyā tatkṣaṇajātaṃ kumāraṃ sarvaśreṣṭhinaigamajānapatayaḥ koṭṭarājānaś ca namasyanty evam eva
2 kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namaskaronti 21 //
      85 tadyathāpi nāma kāśyapa ekaṃ
3 vaiḍūryaṃ maṇiratnaṃ sumerumātraṃ rāśi kācamaṇikān' abhibhavati evam eva kāśyapa prathamacittotpādiko
4 bodhisatvaḥ sarvaśrāvakapratyekabuddhān abhibhavati / tatredam ucyate 22 // yathāpi vaiḍūryamaṇi prabhāsvaraḥ
5 kācāmaṇīn abhibhavate prabhūtān* em eva citte prathame bodhisatvo abhībhavati pṛthakcchrāvakān gaṇān* //

fol. 44r (KP-SI P/2)
1      86 tadyathāpi nāma kāśyapa rājño 'gramahiṣyāḥ tatkṣaṇajātaṃ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaś ca namasyanti /
2 evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namasyanti / tatredam ucyate 23 // yathāpi
3 rājñaḥ pṛthivīśvarasya putro bhavel lakṣaṇacitritāṅgaṃ dṛṣtv' eva taṃ jātamātraṃ kumāraṃ sakoṭṭarājā praṇamanti
4 paurāḥ utpannamātre tatha bodhisatve sallakṣaṇaṃ taṃ jinarājaputraṃ lokas sadevo pi namaskaronti prasannacittaṃ
5 bahumānapūrvam* //
      87 tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohanti sarvāny amamāny

fol. 44v (KP-SI P/2)
1 aparigrahāny avikalpāni / yatra ca punar vyādhyā vyupanāmyante taṃ vyādhiṃ praśamayanti / evam eva kāśyapa prathamacittotpādiko
2 bodhisatvo ya jñānabhaiṣajyaṃ samudānayati tat sarva nirvikalpa samudānayati samacitta
3 sarvasatveṣu cikitsā prayojayati / tatredam ucyate 24 // himavanta ye parvatarāja bheṣajā rohanti te nirmama
4 nirvikalpā / yatropanāmyanti ca taṃ śamenti vyādhiṃ jarā cāpanayanti kecit* jinātmajā pi samudānayanti
5 yaṃ jñānabhaiṣajya vikalpa muktvā / hitārtha sarvaṃ samudānayanti samacitta satveṣu cikitsa kurvan* //
      88 tadyathāpi

fol. 45r (KP-SI P/2)
1 nāma kāśyapa navacandro namaskṛyate so c' eva pūrṇacandro na tathā namaskṛyate / evam eva kāśyapa ye mama śraddadhanti
2 te balavantataraṃ bodhisatvaṃ namaskartavya / na tathāgataḥ tat kasya heto bodhisatvanirjātā hi tathāgatāḥ
3 tatredam ucyate 25 // candraṃ navaṃ sarva namaskaronti tam eva pūrṇaṃ na namaskaronti / em eva yaḥ śraddadhate jinātmajo
4 sa bodhisatvaṃ namatā jinā na tu / //
      89 tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrahaṇajñāne pūrvaṃga /
5 evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvabuddhavikurvitādhiṣṭhāne 'nuttare pūrvaṃgamaḥ //
      90 tadyathāpi

fol. 45v (KP-SI P/2)
1 nāma kāśyapa na jātu kenacic candramaṇḍalam utsṛjya tārakarūpaṃ namaskṛtapūrvaṃ / evam eva kāśyapa na jātu paṇḍito mama
2 śikṣāpratipanna bodhisatvaṃ riñcitvā śrāvakaṃ namaskaroti / tatredam ucyate 26 // na kenacic candra vivarjayitvā
3 namaskṛtā tāragaṇā kadācit* na jātu śikṣāpratipanna evaṃ mamātmajaṃ tyajya nameta śrāvakaḥ //
      91 tadyathāpi
4 nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt* na jātu sa kācamaṇiko vaiḍūryamaṇiratno
5 bhaviṣyati / evam eva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato 'pi śrāvako na jātu sa

fol. 46r (KP-SI P/2)
1 bodhimaṇḍe niṣadyānuttarā samyaksaṃbodhim abhisaṃbhotsyate / tatredam ucyate 27 // yathāpi loko parikarma kuryāt sadevakaḥ
2 kācamaṇisya śuddhaye / na kāca vaiḍūrya kadāci bheṣyate anyādṛśī tasya sa-d-eva jātiḥ evaṃ hi śīśrutadhyānayukto
3 yaḥ śrāvakaḥ sarvaguṇānvito pi / na bodhimaṇḍasthita māra jitvā bodhiṃ spṛśitvā sugato
4 bhaviṣyati //
      92 tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma kriyamāṇair bahūṇāṃ tatra
5 karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati / evam eva kāśyapa yatra bodhisatvasya parikarma kriyamāṇe

fol. 46v (KP-SI P/2)
1 bahūnāṃ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati / tatredam ucyate 28 // vaiḍūryaratne parikarma
2 nīyate karṣāpaṇānāṃ ca bahu āyu bhoti / buddhorasānāṃ parikarmaṇaṃ tathā āyo bahūnāṃ śrāvanāṃ tath' eva / 30 //
3      93 atha khalu bhagavān punar evāyuṣmantaṃ mahākāśyapam āmantrayati sma / yasmiṃ kāśyapa
4 deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati / sacet
5 puna kāśyapa yasmiṃ deśe bodhisatvo bhavati / sa deśa nirupadrava nirupakleśa nirupāyāso bhavati / tasmāt tarhi

fol. 47r (KP-SI P/2)
1 kāśyapa satvārthodyuktena bodhisatvena bhavitavyaṃ tena sarvakuśalamūlāni sarvasatvānām utsraṣṭavyaṃ / sarvaṃ ca kuśalamūla
2 samyak samudānayitavyaṃ / yac ca jñānabheṣajyaṃ paryeṣate tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā
3 kartavyā : bhūtacikitsāyā ca satvā cikitsitavyāḥ
      94 tatra kāśyapa katamā bhūtacikitsā : yaduta rāgasya
4 aśubhā cikitsā / dveṣasya maitrī cikitsā : mohasya pratītyasamutpādapratyavekṣaṇā cikitsā : sarvadṛṣṭīgatānāṃ
5 śunyatā cikitsā : sarvakalpavikalpaparikalpāraṃbhaṇavitarkamanasīkārāṇām ānimitta cikitsā :

fol. 47v (KP-SI P/2)
1 sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyā-m-apraṇihita cikitsā : sarvaviparyāsānā catvāro 'viparyāsa cikitsā :
2 anitye nityasaṃjñāyāḥ anityāḥ sarvasaṃskārā iti cikitsā : duḥkhe sukhasaṃjñāyā duḥkhā sarvasaṃskā
3 iti cikitsā : anātmīye ātmīyasaṃjñāyā anātmāna sarvadharmā iti cikitsā : aśubhe śubhasaṃjñāyāḥ
4 śāntaṃ nirvāṇam iti cikitsā :
      95 catvāri smṛtyupasthānāni kāyavedanācittadharmasaṃniśritānāṃ cikitsā :
5 kāye kāyānupasyī viharati na ca kāye kāyānupāśyanāyām ātmyadṛṣṭyāṃ patati / vedanāyāṃ vedanānupaśyī

fol. 48r (KP-SI P/2)
1 viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgate patati / citte cittānupaśyī viharati na ca cittānupaśyayāṃ
2 jīvadṛṣṭīye patati / dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṃ pudgaladṛṣṭīye patati /
3 catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā / sarvakuśaladharmapāripūryai saṃvartante /
4 catvāro-d-ṛddhipādāḥ kāyacittapiṇḍagrāhotsargāya saṃvartante / cikitsā : paṃcendriyāṇi paṃca balāni
5 aśrāddhyakausīdyamuṣitasmṛticittavikṣepa-asaṃprajanyatāduṣprajñātānāṃ cikitsā : sapta bodhyaṃgāni dharmasamūjñānasya

fol. 48v (KP-SI P/2)
1 cikitsā : āryāṣṭāṃgo mārga dauṣprajñāsarvaparapravādināṃ kumārgapratipannānāṃ cikitsā : iyam ucyate
2 kāśyapa bhūtacikitsā : tatra kāśyapa bodhisatvena yogaḥ karaṇīyaḥ
      96 yāvanta kāśyapa jaṃbudvīpe vaidyā vā
3 vaidyāntevāsino vā sarveṣāṃ teṣām jīvako vaidyarājā agro-m-ākhyāyate / yāvantaḥ kāśyapa trisāhasramasāhasrāyāṃ
4 lokadhātau satvāḥ te sarve jīvakavaidyarājasadṛśā bhaveyuḥ te sarve paripṛccheran* dṛṣṭikaukṛtyapratiṣṭhitasya
5 prapatitasya kiṃ bhaiṣajyam iti / te na samarthā na ca śaknonti tam artha ākhyātuṃ vā nirdeṣṭuṃ vā

fol. 49r (KP-SI P/2)
1 jñānavijñātā vā / tatra kāśyapa bodhisatvenaivam upaparīkṣitavya na mayā lokikabhaiṣajyasaṃtuṣṭir veditavyā / lokottara
2 mayā jñānabhaiṣajyaṃ paryeṣitavyaṃ sarvakuśalamūlaṃ ca samyak samudānayitavyam* ity evaṃ copaparīkṣitavyaḥ
3 yac ca jñānabhaiṣajyaṃ samudānayitvā tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā kartavyāḥ
4 bhūtacikitsayā ca satvāni cikitsitavyāḥ
      97 tatra kataraṃ lokottaraṃ jñānabhaiṣajyaṃ / yad idaṃ hetupratyayajñānaḥ
5 nairātmye niḥsatvanirjīvaniṣpoṣaniṣpudgaleṣu dharmeṣv adhimuktijñānaṃ / śunyatānupalaṃbheṣu dharmeṣv anutrāsaḥ cittaparigaveṣatāye

fol. 49v (KP-SI P/2)
1 vīryaṃ / sa evaṃ cittaṃ parigaveṣate / kataraṃ cittaṃ rajyati vā duṣyati vā muhyati vā / ataṃ
2 vā anāgataṃ vā pratyutpannaṃ vā / yadi tāvad atītaṃ cittaṃ tat kṣīṇaṃ / yad anāgataṃ cittaṃ tad asaṃprāptaḥ
3 atha pratyutpannasya cittasya sthitir nāsti /
      98 cittaṃ hi kāśyapa na bahirdhā nobhayayo-m-antale
4 upalabhyate / cittaṃ hi kāśyapa arūpy anidarśanam apratigham anābhāsam avijñāptikam apratiṣṭhitam
5 aniketa : cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ na paśyanti na paśyiṣyanti na drakṣyanti yat sarvabuddhair na

fol. 50r (KP-SI P/2)
1 dṛṣtaṃ na paśyanti na drakṣyanti kīdṛśas tasya pracāro draṣṭavyaṃ nānyatra vitathaviparyāsapatitāyā saṃtatyā dharmāḥ pravartante 3
2 cittaṃ hi kāśyapa māyāsadṛśam abhūtaṃ vikalpya vividhopapattiṃ parigṛhṇāti 4 cittaṃ hi kāśyapa vāyusadṛśaṃ
3 dūraṃgamam agrāhyam apracāra 5 cittaṃ hi kāśyapa nadīsrotasadṛśam anavasthitam utpannaṃ
4 bhagnavilīna 6 cittaṃ hi kāśyapa pradīpārciḥsadṛśaṃ hetupratyayatayā pravartate / jvalati ca 7
5      99 cittaṃ hi kāśyapa vidyusadṛśa kṣaṇabhaṃgāvyavasthitaṃ 8 / cittaṃ hi kāśyapa ākāśasadṛśam āgantuker upakleśe saṃkliśyate 9

fol. 50v (KP-SI P/2)
1 cittaṃ hi kāśyapa vānarasadṛśa viṣayābhilāṣi vicitrakarmasaṃsthānatayā 10 cittaṃ hi kāśyapa citrakarasadṛśa
2 vicitrakarmābhisaṃskaraṇatayā / 11 cittaṃ hi kāśyapa anavasthitaṃ nānākleśapravartanatayā 12
3 cittaṃ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṃ hi kāśyapa rājasadṛśaṃ sarvadharmādhipateyā 14
4 cittaṃ hi kāśyapa amitrasadṛśaṃ sarvaduḥkhasaṃjananatayā 15
      100 cittaṃ hi kāśyapa pāṃsvārasadṛśam
5 anitye nityasaṃjñayā 16 cittam hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisaṃjñāyā 17 cittaṃ hi kāśyapa

fol. 52r (KP-SI P/2); no gap between fol. 50 and 52, mistake in pagination
1 matsyabaḍīśasadṛśa duḥkhe sukhasaṃjñāyā 18 cittaṃ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṃjñāyā 19
2 cittaṃ hi kāśyapa pratyarthikasadṛśa vividhakāraṇākaraṇatayā 20 cittaṃ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21
3 cittaṃ hi kāśyapa arisadṛśaṃ sadācchidrārāmagaveṣaṇatayā 22
      101 cittaṃ hi kāśyapa
4 sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24
5 cittaṃ hi kāśyapa rūpārāma pataṃganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṃgrāmabhesadṛśaṃ 26

fol. 52v (KP-SI P/2)
1 cittaṃ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṃ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṃ 28
2 cittaṃ hi kāśyapa sparśārāma makṣikeva tailapātre 29
      102 cittaṃ hi kāśyapa parigaveṣamāṇaṃ
3 na labhyate 30 yan na labhyate tan nopalabhyate tan nātītaṃ nānāgataṃ na pratyutpannaṃ / yan nātītaṃ nāgataṃ
4 na pratyutpannaṃ tat tryadhvasamatikrāntaṃ yat tryadhvasamatikrāntaṃ / tan naivāsti neva nāsti / yan naivāsti
5 na nāsti / tad ajātaṃ yad ajātaṃ / tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāsty utpāda / yasya nāsty utpādaḥ

fol. 53r (KP-SI P/2)
1 tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamas tasya na gatir nāgatir na cyutir nopapattiḥ
2 yatra na gatir nāgatir na cyutir nopapattiḥ tatra na kecit saṃskārāḥ yatra na kecit saṃskārāḥ tad asaṃskṛtaṃ /
3      103 tad āryāṇāṃ gotra yad āryāṇāṃ gotra / tatra na śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśraya
4 tatra na śikṣāvyatikramaḥ yatra na śikṣāvyatikramaḥ tatra na saṃvaro nāsaṃvaraḥ yatra na saṃvaro nāsaṃvara /
5 tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṃ na cetasikā dharmāḥ

fol. 53v (KP-SI P/2)
1 yatra na cittaṃ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna / tatra na karmo na vipākaḥ yatra na
2 karmo na vipākaḥ tatra na sukhaṃ na duḥkhaṃ yatra na sukhaṃ na duḥkhaṃ tad āryāṇāṃ gotraṃ yad āryāṇāṃ gotraṃ / tatra na karmo
3 na karmābhisaṃskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā / nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṃ
4 samaṃ tad gotram ākāśasamatayā / nirviśeṣaṃ tad gotraṃ sarvadharmaikarasatayā /
      104 viviktaṃ
5 tad gotraṃ kāyacittavivekatayā / anulomaṃ tad gotraṃ nirvāṇasya / vimalaṃ tad gotraṃ sarvakleśamalavigata amamaṃ

fol. 54r (KP-SI P/2)
1 tad gotram ahaṃkāramamakāravigataṃ / aviṣamaṃ tad gotraṃ bhūtābhūtasamatayā niryātaṃ satyaṃ tad gotraṃ paramārthasatyayā /
2 akṣayaṃ tad gotra atyantatānutpannaṃ / nityaṃ tad gotraṃ sadādharmatathatayā / aśubhaṃ tad gotraṃ nirvāṇaparamatayā /
3 śubhaṃ tad gotraṃ sarvākāramalavigataṃ / anātmā tad gotram ātmanaḥ parigaveṣyamāṇanupalaṃbhāt /
4 viśuddhaṃ tad gotram atyantaviśuddhatayā / //
      105 adhyātmaṃ kāśyapa parimargatha mā bahir vidhāvadhvaṃ / tat kasmād
5 dhetoḥ bhaviṣyanti kāśyapa anāgate 'dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṃ ca kāśyapa bhikṣavaḥ śvaloṣṭvānujavanasadṛśā

fol. 54v (KP-SI P/2)
1 bhavati / tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tam eva loṣṭu-r-anudhāvati / na tam anudhāvati /
2 yena sa loṣṭuṃ kṣiptaṃ bhavati / evam eva kāśyapa santy eke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśair
3 bhayabhītā araṇyāyataneṣu viharanti / teṣā tatr' ekākinām advitīyānāṃ kāyapraviviktavihāriṇāṃ
4 rajanīyās tajjakriyā {tarjanīyā?} rupaśabdagandharasasparśāvabhāsam āgacchanti / te tatrāvekṣakāḥ
5 sukhalikānuyogam anuyuktā viharanti /
      106 te na jānanti na buddhyanti kiṃ rūpaśabdagandharasasparśānāṃ

fol. 55r (KP-SI P/2)
1 niḥsaraṇam iti / te ajānantāḥ abuddhyantaḥ teṣāṃ rūpaśabdagandharasasparśānām āsvādaṃ cādīnavaṃ
2 ca niḥsaraṇaṃ ca avatīrṇā grāmanagaranigamarāṣṭrarājadhānīṣu punar eva rūpaśabdagandharasasparśair
3 hanyante / saced araṇyagatā kālaṃ kurvanti / teṣāṃ lokikasaṃvarasthitānā svargaloka upapattir
4 bhavati / te tatrāpi divyaiḥ paṃcabhiḥ kāmaguṇair hanyante / te tataś cyutā aparimuktā samānāś caturbhir
5 apāyair nirayatiryagyoniyamalokāsuraiḥ evaṃ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavanti / //

fol. 55v (KP-SI P/2)
1      107 katham ca kāśyapa bhikṣur na śvaloṣṭvanujavanasadṛśo {hereafter written always as ŚleṣṭŚ} bhavati yaḥ kāśyapa bhikṣu ākruṣṭo na pratyākrośati tāḍito na
2 pratitāḍayati paṃsito na pratipaṃsayati / bhaṇḍito na pratibhaṇḍayati / roṣito na pratiroṣayati / ādhyātmaṃ
3 cittanidhyaptiṃ pratyavekṣate / ko vākruṣṭo vā tāḍito vā / paṃsito vā bhaṇḍito vā roṣito vā / evaṃ hi
4 kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhavati / tatredam ucyate // śvāno yathā leṣṭuna
5 trāsyamāno anudhāvate leṣṭu na yena kṣiptaṃ em ev' ih' eke śramaṇā dvijā vā
rūpādibhītā vanavāsam āśritā / //

fol. 56r (KP-SI P/2)
1 teṣāṃ ca tasmin vasatām araṇye rūpādayo darśanam eta iṣṭā / upekṣakādhyātmagate 'nabhijñā ādīnavān niḥsaraṇaṃ kim eṣā
2 ajānamānā puna grāmam āśritā / pune pi rūpehi vihanyamānā cyutaś ca devai manujaiś ca kecit tatrāpi
3 divyān upabhujya bhogā 3 apāyabhūmiḥ prapatanti kecit* cyutā cyutā duḥkham upaiti mūḍhāḥ evaṃ hi
4 te duḥkhaśatānubaddhā śvaleṣṭatulyā sugatena deśitā / 4 ākruṣṭa nākrośati tāḍitas tathā na paṃsitaḥ
5 paṃsayate ca kecit* na bhaṇḍito bhaṇḍayate tathānyā na roṣito roṣayate ca sūrataḥ 5 ādhyātma cittaṃ pratipakṣataś

fol. 56v (KP-SI P/2)
1 ca gaveṣate śāntatavi smṛtīmān* evaṃvidhaḥ śīlavratopapaṇno : na śvānatulya kathito jinena / 6 //
      108 tadyathāpi nāma
2 kāśyapa kuśalo aśvadamakasūto / yatra yatra pṛthivīpradeśe aśva skhalati / utkuṃbhati vā khaḍuṃkakriyā vā karoti /
3 tatra tatra caiva pṛthivīpradeśe nigṛhṇāti sa tathā tathā nigṛhṇāti yan na punar api prakupyate / evam eva
4 kāśyapa yogācāro bhikṣur yatra yatraivaṃ cittasya vikāraṃ paśyati / tatra tatraivāsya nigrahāya pratipadyate / sa tathā
5 tathā cittaṃ nigṛhṇāti yathā na puna prakupyate / tatredam ucyate / // yathāśvasūta kuśalo bhaveta skhalitaṃ ca aśva samabhigraheti /

fol. (57)r (KP-SI P/2)
1 yogī tathā cittavikāra dṛṣṭvā tathā nigṛhṇāti yathā na kupyati / //
      109 tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṃ
2 graho bhavati jīvitendriyasyoparodhe vartate / evam eva kāśyapa sarvadṛṣṭigatānām ātmagrāho dharmajīvitendriyasyoparodhena
3 vartate / tatredam ucyate // galagraho ve yatha jīvitendriyā nigṛhṇate nāsya sukhaṃ dadāti /
4 dṛṣṭīkṛtānām api ātmadṛṣṭi vināśayeta ima dharmajīvitaṃ //
      110 tadyathāpi nāma kāśyapa puruṣo yato yata
5 baddho bhavati tatas tata eva mocayitavyo bhavati / evam eva kāśyapa yato yata eva cittaṃ sajyati / tatas tata

fol. (57v) (KP-SI P/2)
1 eva mocayitavyaṃ bhavati / tatredam ucyate // yathāpi baddhaḥ puruṣaḥ samantāt samantato mocayitavya bhoti /
2 evaṃ yahiṃ sajjati mūḍhacittaṃ tatas tato yogina mocanīyam* //
      111 dvāv imau kāśyapa pravrajitasyākāśapaligodhau /
3 katamau dvau / lokāyatamantraparyeṣṭitā ca / utsadapātracīvaradhāraṇatā ca / imau dvau / tatredam ucyate 1 //
4 lokāyatasyābhyasanābhiyogo tatotsadaṃ cīvarapātradhāraṇaṃ / ākāśabodhe imi dve 'pratiṣṭhite tau
5 bodhisatvena vivarjanīyau //
      112 dvāv imau kāśyapa pravrajitasya gāḍhabandhano / katamau dvau / yadutātmadṛṣṭikṛtabandhanaṃ

fol. 58r (KP-SI P/2)
1 ca lābhasatkāraślokabandhanaṃ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṃ / tatredam ucyate 2 // dve bandhane
2 pravrajitasya gāḍhe dṛṣṭīkṛtaṃ bandhanam uktam āryaiḥ satkāralābhayaśabandhanaṃ ca te sarvadā pravrajitena
3 tyajye //
      113 dvāv imau kāśyapa pravrajitasyāntārayakarau dharmau / katamau dvau /
gṛhapatipakṣaseva
4 ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāntarāyakarau dharmau / tatredam ucyate 3 //
5 gṛhasthapakṣasya ca sevanā yā ācāryapakṣasya ca yā vigarhaṇā / dvāv antarāyo paripanthabhūto tau bodhisatvena

fol. 58v (KP-SI P/2)
1 vivaryanīyau //
      114 dvāv imau kāśyapa pravrajitasya malau katamau dvau / yaduta kleśādhivāsanatā ca mitrakulabhekṣākakulādhyavasanatāgrahaṇaṃ
2 cetīme kāśyapa dvau pravrajitasya malau / tatredam ucyate 4 // kleśaś ca yo pravrajito
3 'dhivāsayet* mitraṃ sabhekṣākakulaṃ ca sevati / etau jinendreṇa hi deśitau malau tau bodhisatvena vivarjanīyau : //
4      115 dvāv imau kāśyapa pravrajitasyāśaniprapātau / katamau dvau / saddharmapratikṣepaś ca cyutaśīlasya
5 ca śraddhādeyaparibhogaṃ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredam ucyate // 5 // saddharmasya

fol. 59r (KP-SI P/2)
1 pratikṣepa cyutaśīlasya bhojanaṃ / aśaniprapāto dvāv etau varjanīyo kṛpātmakaiḥ //
      116 dvāv imau kāśyapa pravrajitasya vraṇau
2 katamau dvau / paradoṣapratyavekṣanatā ca svadoṣapraticchādanatā cetīme kāśyapa dvau pravrajitasya vraṇau
3 tatredam ucyate  6 // vṛṇute ca svakā doṣā pari doṣāś ca vīkṣate / viṣāgnitulyo dvāv etau vraṇau tyajyau parīkṣakaiḥ //
4      117 dvāv imau kāśyapa pravrajitasya paridāghau katamau dvau / yaduta sakaṣāyasya ca kāṣāyadhāraṇaṃ śīlavan guṇavantā
5 cāntikād upasthānaparicaryāsvīkaraṇaṃ cetīme kāśyapa dvau pravrajitasya paridāghau / tatredam ucyate 7 //

fol. 59v (KP-SI P/2)
1 sakaṣāyacittasya kaṣāyadhāraṇaṃ śīlānvitānāṃ ca sakāśa sevanā paricaryupasthānabhivādanaṃ ca dharmāv
2 imau dvau parivarjaṇīyau / //
      118 dvāv imau kāśyapa pravrajitasya dīrghaglānyau katamau dvau / yaduta abhimānikasya ca cittanidhyaptir
3 mahāyānasaṃprasthitānāṃ ca satvānā vichandanā imau kāśyapa dvau pravrajitasya dīrghagailānyau /
4 tatredam ucyate / 8 // nidhyapti cittasy' abhimānikānāṃ vicchandanā yāpi ca buddhayānaṃ / ime hi dve pravrajitasya
5 glānye ukte jinenāpratipudgalena //
      119 dvāv imau kāśyapa pravrajitasya acikitsauo gailānyau / katamau dvau /
yadutābhīkṣṇāpatti-āpadyanatā /

fol. 60r (KP-SI P/2)
1 avyutthānatā ceti ime kāśyapa dvau pravrajitasya acikitso glānyo 9 //
      120 dvāv imau kāśyapa
2 pravrajitasya śalyau katamau dvau / yaduta śikṣāpadasamatikramaṃ ca anādattasārasya ca kālakriyā
3 ime kāśyapa dvau pravrajitasya śalyau 10 //
      121 śramaṇa śramaṇa iti kāśyapa ucyate / kiyan nu tāvat kāśyapa
4 śramaṇaḥ śramaṇa ity ucyate / catvāra ime kāśyapa śramaṇāḥ katame catvāraḥ yaduta varṇarūpaliṅgasaṃsthānaśramaṇa /
5 ācāraguptikuhakaśramaṇaḥ kīrtiśabdaślokaśramaṇaḥ bhūtapratipattiśramaṇaḥ ime kāśyapa

fol. 60v (KP-SI P/2)
1 catvāraḥ śramaṇāḥ /
      122 tatra kāśyapa katamo varṇarūpaliṅgasaṃsthānaśramaṇaḥ iha kāśyapa ih' ekatya śramaṇa varṇarūpaliṅgasaṃsthānasamanvāgato
2 bhavati / saṃghāṭīpariveṣṭito muṇḍaśiraḥ supātrapāṇaiḥ parigṛhītaḥ sa ca
3 bhavaty apariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarmasamudācāraḥ
4 bhavati / ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinītaḥ lubdhaḥ alaso : duḥśīlaḥ pāpadharmasamācāraḥ
5 ayam ucyate kāśyapa varṇarūpaliṅgasaṃsthānaśramaṇaḥ //
      123 tatra kāśyapa katamaḥ ācāraguptikuhakaḥ

fol. 61r (KP-SI P/2)
1 śramaṇaḥ iha kāśyapa ihaikatya śramaṇaḥ ācāracāritrasaṃpanno bhavati saṃprajānacārī caturbhi īryāpathair
2 lūhānnapānabhojī saṃtuṣṭaḥ caturbhir āryavaṃśer asaṃsṛṣṭo gṛhasthapravrajitair alpabhāṣyo 'lpamantraḥ te
3 cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavanti / na cittapariśuddhaye / na śamāya nopaśamāya /
4 na damāya / upalaṃbhadṛṣṭikaś ca bhavati / śunyatānupalaṃbhāś ca dharmeṣu śrutvā prapātasaṃjñī bhavati /
5 śunyatāvādināṃ ca bhikṣūṇām antike aprasādasaṃjñīm utpādayati iyam ucyate kāśyapa ācāraguptikuhakaśramaṇaḥ //

fol. 61v (KP-SI P/2)
1      124 tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śramaṇaḥ iha kāśyapa ihaikatya śramaṇaḥ pratisaṃkhyāya śīlaṃ
2 rakṣati / katha māṃ pare jānīyuḥ śīlavān iti / pratisaṃkhyāya śrutam udgṛhṇīte katha māṃ pare jānīyur bahuśruta
3 iti / pratisaṃkhyāyāraṇye prativasati / katha māṃ pare jānīyur āraṇyaka iti / pratisaṃkhyāya
4 alpecchaḥ saṃtuṣṭaḥ pravivikto viharati / yāvad eva paropadarśanāya na nirvedāya na virāgāya
5 na nirodhāya / nopaśamāya / nā saṃbodhaye / na śrāmaṇyāya / na brāhmaṇyāya / na nirvāṇāya / ayam ucyate

fol. 62r (KP-SI P/2)
1 kāśyapa kīrtiśabdaślokaśramaṇa //
      125 tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣur anarthiko
2 bhavati kāyena ca jīvitenāpi / kaḥ punar vādo lābhasatkāraśloke / śunyatā ānimittā apraṇihitāś ca dharmāṃ
3 śrutvā āptamano bhavati tathatvatāyāṃ pratipanno nirvāṇe cāpy anarthiko brahmacaryaṃ carati / kaḥ punar
4 vādas traidhātukābhinandanatayā śunyatādṛṣṭyāpy anarthiko bhavati / kaḥ punar vāda ātmasatvajīvapoṣapudgaladṛṣṭyā /
5 dharmapratisaraṇaś ca bhavati / kleṣānāṃ ca adhyātma vimokṣa margati / na bahirdhā dhāvati / atyantapariśuddhaś ca

fol. 62v (KP-SI P/2)
1 prakṛtyā sarvadharmā asaṃkliṣṭān paśyati / ātmadvīpaś ca bhavaty ananyadvīpaḥ dharmato 'pi tathāgataṃ na samanupaśyati kaḥ punar
2 vāda rūpakāyena / virāgato 'pi dharmaṃ nābhiniviśate kaḥ punar vāda rutavākpathodāharaṇena / asaṃskṛtam
3 api cāryasaṃghaṃ na vikalpayati / kaḥ punar vādo gaṇasaṃnipātataḥ nāpi kasyacid dharmasya praṇāyābhiyukto
4 bhavati na bhāvanāyai na sākṣīkriyāya / na saṃsāre virohati / na nirvāṇam abhinandati /
5 na mokṣaṃ paryeṣate / na bandhaṃ / prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na pariṇirvāyati /

fol. 63r (KP-SI P/2)
1 ayam ucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ // bhūtapratipattyā śrāmaṇyā yogaḥ karaṇīyo na nāmahetuna
2 bhavitavyo ime kāśyapa catvāra śramaṇā / tatredam ucyate //
      126 yo kāyavākcittamaner aśuddho adānt'
3 agupto avinīta lubdho muṇḍaśiraś cīvarapātrapāṇī saṃsthānaliṅgā śramaṇeṣu vukto 1
ācāracaryāpi
4 samanvito pi rūkṣānnabhojī kuhanādisevī caturāryavaṃśehi samanvito pi saṃsarga dūrāt parivarjayanto 2
5 te cāsya sarve na damāya bhonti na śāntaye nāpi ca nirvidāya / śunyānimitteṣu prapātasaṃjñī āraguptiḥ

fol. 63v (KP-SI P/2)
1 kuhako dvitīyo : 3 dhutāguṇā śīla śrutaṃ samādhiḥ parasya visvāpanahetu kurvati / na śāntaye nāpi ca
2 nirvidāya kīrtīyaślokaśramaṇo tṛtīya / 4 kāyena yo 'narthika jīvitena vā yo lābhasatkārapamukhaś ca
3 vimokṣa-utpādamukhaṃ ca śrutvā anarthikā sarvabhavadgatīṣu / 5 // atyantaśunyāś ca parīkṣya dharmān
4 na nirvṛtiṃ paśyati nāpy anirvṛtiṃ / virāgato dharmam avekṣate sadā asaṃskṛtaṃ dharmam anitya nirvṛtaḥ 6 //
      127 tadyathāpi
5 nāma kāśyapa daridrapuruṣasya samṛddhakośa iti nāmadheyaṃ bhavet* tat kiṃ manyase kāśyapa anurūpaṃ

fol. 64r (KP-SI P/2)
1 tasya daridrapuruṣasya tan nāmadheyaṃ bhavet* āha no hīdam bhadanta bhagavan* bhagavān āha / evam eva kāśyapa ye te śramaṇabrāhmaṇā
2 ity ucyante / na ca śrāmaṇyabrāhmaṇyasamanvāgatā bhavanti / tān ahaṃ daridrapuruṣān iti vadāmi /
3 tatredam ucyate // yathā daridrasya bhaveta nāmaṃ samṛddhakośaṃ ti na tac ca śobhate / śrāmaṇyahīna śramaṇo na
4 śobhate daridra āḍhyeti va ucyamānaḥ //
      128 tadyathāpi nāma kāśyapa kaścid eva puruṣo mahatā udakārṇavenohyamānaḥ
5 tṛṣayā kālaṃ kuryāt* evam eva kāśyapa ih' ekatye śramaṇabrāhmaṇo bahūn dharmān paryāpnuvanti na rāgatṛṣṇān

fol. 64v (KP-SI P/2)
1 vinodayanti / na dveṣatṛṣṇā na mohatṛṣṇā śaknuvanti vinodayituṃ / te mahatā dharmārṇavenohyamānā kleśatṛṣṇayā
2 kālagatā durgatigāmino bhavanti / tatredam ucyate 2 // yathā manuṣyo udakārṇavena uhyāti tṛṣṇāya kareya
3 kālam* tathā paṭhantā bahudharma tṛṣṇayā dharmārṇavasthā pi vrajanty apāyaṃ //
      129 tadyathāpi nāma kāśyapa vaidyo oṣadhabhāraṃ
4 gṛhītvā anuvicaret* tasya kaścid eva vyādhi utpadyeta na ca taṃ vyādhi śaknuyā cikitsituṃ / evam eva kāśyapa
5 bahuśrutasya kleśavyādhi draṣṭavyā yas tena śrutena na śaknoti ātmanaḥ kleṣavyādhi cikitsituṃ / nirarthakaṃ tasya tac chrutaṃ

fol. 65r (KP-SI P/2)
1 bhaviṣyati / tatredam ucyate 3 // yath' eva vaidy' auṣadhabhrastrasaṃsthe paribhrameta nikhilaṃhi loke / utpanna vyādhin na nivartaye ca nirarthakaṃ
2 tasya bhaveta taṃ hi / bhikṣus tathā śīlaguṇer upetaḥ śrutena yukto pi na caś cikitset*
ayoniśa kleśasamutthitā
3 rujā vṛthāśramas tasya śrutābhiyogaḥ //
      130 tadyathāpi nāma kāśyapa glānaḥ puruṣo rājārhan bhaiṣajyam upayujyāsaṃvareṇa
4 kālaṃ kuryāt* evam eva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyaḥ yas tenāsaṃvareṇa kālaṃ karoti /
5 yo rājārhāṃ bhaiṣajyāṃ paryāpunitvā asaṃvareṇa apāyagāmī bhavati / tatredam ucyate 4 // yathāpi rājārhaṃ pītva bheṣajaṃ

fol. 65v (KP-SI P/2)
1 vrajen naro 'saṃvarato nipātaṃ / bahuśrutasy' eṣa tu kleśavyādhir yo 'saṃvareṇeha karoti kālam*
      131 tadyathāpi nāma kāśyapa anarghaṃ
2 vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṃ bhavati / evam eva kāśyapa bahuśrutasya lābhasatkāra-uccārapatanaṃ
3 draṣṭavya / niṣkiṃcanaṃ devamanuṣyeṣu / tatredam ucyate 5 // ratnaṃ yathoccāragataṃ juguspitaṃ yathā
4 syān na tathā yathā pura / bahuśrutasyāpi vadāmi bhikṣoḥ satkāramīḍe patanaṃ tath' eva / // tadyathāpi nāma kāśyapa
5 tad eva vaiḍūryaṃ mahāmaṇiratnam amedhyāvaskarād uddhṛtaṃ bhavet sudhautaṃ suprakṣālitaṃ suparimārjitaṃ / taṃ maṇiratnasvabhāvam

fol. 66r (KP-SI P/2)
1 eva na vijahaty evam eva kāśyapa bahuśruto 'lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvam eva
2 na vijahāti 6 / //
      132 tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā / evam eva kāśyapa duḥśīlasya ṣāyadhāraṇaṃ draṣṭavyaṃ / tatredam ucyate / 7 // suvarṇamāleva mṛtasya śīrṣe nyastā yathā syād atha puṣpamālā /
4 kāṣāyavastrāṇi tathā viśīle dṛṣṭvāna kuryān manasaḥ pradoṣaṃ //
      133 tadyathāpi nāma kāśyapa avadātavastraprāvṛtasya
5 pravaracandanānuliptasya śreṣṭhiputrasya vā rājaputrasya vā śirasi caṇpakamālābaddhaṃ bhavet* evam eva kāśyapa duḥśīlavato

fol. 66v (KP-SI P/2)
1 bahuśrutasya kāṣāyadhāraṇaṃ draṣṭavya : tatredam ucyate 8 // susnātasyānuliptasya śreṣṭhiputrasya śobhanaṃ śīrṣe caṇpakamāleva
2 śubhagandhā manoramā yathā tath' eva kāṣāyaṃ saṃvarasthe bahuśrute draṣṭavyaṃ śīlasaṃpannajinaputre
3 guṇānvite 2 //
      134 catvāra ime kāśyapa duḥśīlā śīlavantapratirūpakāḥ katame catvāraḥ iha kāśyapa ekatyo
4 bhikṣuḥ prātimokṣasaṃvarasaṃvṛto viharati / ācāragocarasaṃpanna aṇumātreṣv avadyeṣu bhayadarśī samādāya
5 śikṣate śikṣāpadeṣu / pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati / pariśuddhājīvaḥ sa ca bhavaty

fol. 67r (KP-SI P/2)
1 ātmavādī ayaṃ kāśyapa prathamo duḥśīlaḥ śīlavantapratirūpako draṣṭavyaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣur vinayadharo bhavati /
2 pravartitavinayo vinayaguptipratiṣṭhitaḥ satkāyadṛṣṭir asyānucalitā bhavati / ayaṃ kāśyapa dviyo
3 duḥśīlaḥ śīlavantapratirūpakaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣuḥ maitrāvihāri bhavati satvāraṃbaṇa
4 samanvāgataḥ sa ca ajāti sarvadharmāṇāṃ śrutvā uttrasati / saṃtrasati / saṃtrāsam āpadyate / ayaṃ kāśyapa
5 tṛtīyo duḥśīlaḥ śīlavantapratirūpakaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣuḥ dvādaśadhutaguṇasamādāya vartate

fol. 67v (KP-SI P/2)
1 upalaṃbhadṛṣṭikaś ca bhavaty ahaṃkārasthitaḥ ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpako draṣṭavyaḥ ime kāśyapa
2 catvāro duḥśīlā śīlavantapratirūpakā draṣṭavyāḥ //
      135 śīlaṃ śīlam iti kāśyapa ucyate / yatra nātmā + nair. +
3 nātmīyaṃ na satvo na satvaprajñaptiḥ na kriyā nākriyā / na karaṇaṃ nākaraṇaṃ / na cāro nācāraḥ na pracāro
4 nāpracāraḥ na nāmaṃ na rūpa / na nimittaṃ nānimittaṃ / na śamo na praśamaḥ na grāho notsargaḥ na grāhyaṃ nāgrāhya /
5 na satvo na satvaprajñaptiḥ na vāṅ na vākprajñapti na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ

fol. 68r (KP-SI P/2)
1 nātmaśīlotkarṣaṇā / na paraduḥśīlapaṃsanā / na śīlamanyanā / na śīlakalpanā / na vikalpanā / na saṃkalpanā /
2 na parikalpanā / iyam ucyate kāśyapa āryāṇāṃ śīla / anāsravam aparyāpannaṃ traidhātukānugataṃ
3 sarvaniśrayāpagaṃ /
      136 atha bhagavāṃs tasyāṃ velāyam imāṃ gāthām abhāṣataḥ // na śīlavantasya malaṃ
4 na kiṃcana na śīlavantasya mado na niśrayaḥ na śīlavantasya tamo na bandhanam* na śīlavantasya rajo na doṣaḥ
5 śāntapraśānta-upaśāntamānaso kalpavikalpāpagato niraṃgaṇaḥ sarveñjanāmanyanavipramuktaḥ sa śīlavān

fol. 68v (KP-SI P/2)
1 kāśyapa buddhaśāsane : na kāyasāpekṣi na jīvitārthiko hy anarthikaḥ sarvabhavopapattibhiḥ samyaggataḥ sḥ ḥ ḥ ḥ
2 pratiṣṭhitaḥ sa śīlavān kāśyapa buddhaśāsane / 3 na lokalipto na ca lokaniśrito : ālokaprāpto amamo akiñcanaḥ
3 na cātmasaṃjñī na pareṣu saṃjñī saṃjñā parijñāya viśuddhaśīlaḥ 4 yasyā na 'pāraṃ na ca pāramadhyaṃ arapāre
4 ca na jātu saktaḥ avabaddh' asakto akuho anāsravaḥ sa śīlavān kāśyapa buddhaśāsane / 5
      137 nāme ca
5 rūpe ca asaktamānasaḥ samāhitas so hi sudāntacittaḥ yasyeha ātmā na ca ātmanīyā-m-etāvatā śīlasthito

fol. 69r (KP-SI P/2)
1 nirucyate / 6 na śikṣayā manyati prātimokṣe na cāpi tena bhavateha tanmayo / athottaraṃ margati āryamārge viśuddhaśīlasya
2 ime nimittā 7 na śīlaparamo na samādhitanmayo : paryeṣate-d-uttari prajñabhāvanā / anopalaṃbham āryāṇa gotraṃ
3 viśuddhaśīla sugatapraśastam* satkāyadṛṣṭe hi vimuktamānaso ahaṃ mametīha na tasya bhoti / adhimucyate
4 śunyata buddhagocaram imasya śīlasya samo na vidyate / 9 śīle pratiṣṭhāya samādhi śuddhaḥ samādhiprāptasya ca
5 prajñabhāvanā / prajñāya jñānaṃ bhavate viśuddhaṃ viśuddhajñānasya ca śīlasaṃpadā / 10 //
      138 asmin khalu punar gāthābhinirhāre

fol. 69v (KP-SI P/2)
1 bhāṣyamāṇe aṣṭānāṃ bhikṣuśatānām anupādāyāsravebhyaś cittāni vimuktāni / dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ virajo
2 vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ / paṃca bhikṣuśatāni dhyānalābhīny utthāyāsanebhyaḥ prakrāntāni imāṃ
3 gaṃbhīrā dharmadeśanāṃ nāvataranto nāvagāhamānāḥ anadhimucyamānāḥ
      139 athāyuṣmān mahākāśyapo bhagavantam
4 etad avocat* imāni bhagavāṃ paṃca bhikṣuṣatāni dhyānalābhīny utthāyāsanebhyaḥ prakrāntāni / imā
5 gaṃbhīrā dharmadeśanām nāvataranto nāvagāhanto-m-anadhimucyamānāḥ bhagavān āha / tathā hy ete kāśyapa bhikṣavaḥ

fol. 70r (KP-SI P/2)
1 adhimānikā te-m-anadhimucyamānā imāṃ gaṃbhīrā gāthābhinirhārām anāsravaṃ śīlaviśuddhinirdeśaṃ śrutvā nāvataranti
2 nādhimucyanti nāvagāhanti tat kasmād dheto gaṃbhīro 'yaṃ kāśyapa gāthābhinirhāraṃ gaṃbhīrā buddhānā bhagavantānāṃ
3 bodhi sā na śakyam anavaropitakuśalamūle pāpamitraparigṛhīter anadhimuktibahule satvair
4 adhimucyituṃ vā paryāpunituṃ vā avatarituṃ vā /
      140 api ca kāśyapa etāni paṃca bhikṣuśatāni kāśyapasya
5 tathāgatasyārhata samyaksaṃbuddhasya pravacane anyatīrthikaśrāvakā abhūvan* te kāśyapasya tathāgatasyāntikād

fol. 70v (KP-SI P/2)
1 upāraṃbhābhiprāyair ekā dharmadeśanā śrutā śrutvā c' eva cittaprasādo labdha āścāryaṃ yāvan madhurapriyabhāṇī
2 khalv ayaṃ kāśyapas tathāgato 'rhāṃ saṃyaksambuddha iti / te tataś cyuta samānā ekacittaprasādena kālagatāḥ
3 trāyastriṃśeṣu deveṣūpapannāḥ ten' eva hetunā iha mama śāsane pravrajitāḥ tāny etāni kāśyapa
4 paṃca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṃ gaṃbhīrā dharmadeśanā nāvataranti nāvagāhanti
5 nādhimucyante na śraddadhanti / kṛtaṃ punar eṣā 'm ayaṃ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhaviṣyanti /

fol. 71r (KP-SI P/2)
1 ebhir eva skandhaiḥ parinirvāsyanti / //
      141 tatra bhagavān āyuṣmantaṃ subhūtim āmantrayati sma / gaccha tvaṃ subhūte
2 etān bhikṣu saṃjñapaya subhūtir āha / bhagavata eva tāvad ete bhikṣavo bhāṣitaṃ prativilomayanti kaḥ
3 punar vādo mama / atha khalu bhagavāṃs tasyāṃ velāyā yena mārgeṇa 'te bhikṣavo gacchanti sma / tasmin mārge
4 dvau bhikṣu nirmimīte sma / atha tāni paṃca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmitau tenopasaṃkrāmann
5 upasaṃkramy' evam avocan* kutra āyuṣmanto gamiṣyatha : tāv avocatā : gamiṣyāma vayam araṇyāyataneṣu

fol. 71v (KP-SI P/2)
1 sukhaṃ phāṣaṃ vihariṣyāmaḥ tat kasmād dhetor yaṃ hi bhagavān dharmaṃ deśayati tām āvā dharmadeśanāṃ nāvatarāvo nāvagāhāmahe /
2 n' adhimucyāvahe / uttrasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe / tāv āvām araṇyāyataneṣu sukhaṃ
3 vihariṣyāmaḥ
      142 tāny api paṃca bhikṣuśatāny etad avocan* vayam apy āyuṣmanto bhagavato dharmadeśanā nāvatarāmo
4 nāvagāhāmahe nādhimucyāmahe / uttrasāmaḥ saṃtrasāmaḥ saṃtrāsam āpadyāmahe / te vayam araṇyāyataneṣu
5 dhyānasukhavihārair vihariṣyāmaḥ nirmitakāv avocatā saṃgāyiṣyāma vayam āyuṣmanto na vivadiṣyāmaḥ avidaparamo

fol. 72r (KP-SI P/2)
1 hi śramaṇadharmaḥ yad iha-m-āyuṣmanta ity ucyate parinirvāṇam iti / katamaḥ sa dharmo yaḥ parinirvāsyati
2 kaścit punar asmiṃ kaye ātmā vā satvo vā jīvo vā jantur vā poṣo vā pudgalo vā manujo vā mānavo
3 kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati /
      143 te āhuḥ /
4 na kvacid asti / asmiṃ kāye ātmā vā satvo vā jīvo vā jantur vā puruṣo vā pudgalo vā manujo vā mānavo
5 kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā yaḥ parinirvāsyati / nirmitakā prāhu / kiṃ

fol. 72v (KP-SI P/2)
1 puna sākṣīkṛyāyā parinirvāsyatīti / te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇam iti /
2 nirmitakā prāhuḥ kiṃ punar āyuṣmatā rāgadveṣamohāḥ saṃvidyante yāṃ kṣapayiṣyatha / te
3 āhu / na te ādhyātmena na bahirdhā nobhayam antareṇopalabhyante / nāpi te aparikalpitā utpadyante
4 nirmitakāv avocatā / tena-m-āyuṣmanto māsmān kalpayata : māsmān vikalpayata : yadāyuṣmanto na
5 kalpayiṣyatha : na vikalpayiṣyatha : tadāyuṣmanto na raṃkṣyatha na viraṃkṣyatha : yaś cāyuṣmanto na rakto na viraktaḥ sa

fol. 73r (KP-SI P/2)
1 śānta ity ucyate /
      144 śīlam āyuṣmanto na saṃsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣmanto
2 na saṃsarati na parinirvāti / ebhiś c' evāyuṣmanto dharmai nirvāṇaṃ sūcyate / ete ca dharmā śūnyā viviktā agrāhyāḥ
3 prajahīte 'tām āyuṣmantaḥ saṃjñā yaduta parinirvāṇam iti mā ca saṃjñāyā saṃjñā kārṣṭa : mā asaṃjñāyā
4 ca saṃjñayā saṃjñā parijñāsiṣṭa / yaḥ saṃjñayā saṃjñā parijānāti saṃjñābandhanam evāsya tad bhavati / saṃjñāvedayitanirodhasamāpattim
5 āyuṣmantaḥ samāpadyadhvaṃ mā ca kalpayatha mā vikalpayatha : saṃjñāvedayitanirodhasamāpattisamāpannasya

fol. 73v (KP-SI P/2)
1 bhikṣor nāsty uttare karaṇīyam iti vadāmaḥ
      145 asmiṃ khalu punar dharmaparyāye bhāṣyamāṇe teṣāṃ
2 paṃcānāṃ bhikṣuśatānām anupādāyāsravebhyaḥ cittāni vimuktāni / te vimuktacittā yena bhagavāṃs tenopasaṃkramann
3 upasaṃkramya bhagavataḥ pādau śirobhir vanditvā ekānte nyaṣīdan* athāyuṣmān subhutis tān bhikṣūn
4 etad avocat* kva nu khalv āyuṣmanto gatā kuto vā āgatāḥ te avoca na kvacid gamanāya / na kutaścid āgamaya /
5 bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtir āha / ko nāmāyuṣmantā śāstā / te āhuḥ yo notpanno na parinirvāsyati /

fol. 74r (KP-SI P/2)
1      146 subhūtir āha / kasya yuṣme śrāvakā kasya sakāśād yuṣme vinītā te āhur yena na prāpta nābhisaṃbuddhaḥ
2 subhūtir āha / kasya sakāśād yuṣmākaṃ dharmaṃ śrutaṃ / te āhur yasya na skandhā na dhātavo nāyatanāni 3 subhūtir
3 āha / kathaṃ punar yuṣme dharmaṃ śrutaṃ / te āhur na bandhanāya na mokṣāya / 4 subhūtir āha / kathaṃ yūyaṃ prayuktā
4 te āhu / na yogāya na prayogāya / na prahāṇāya / 5 subhūtir āha kena yūyaṃ vinītāḥ te āhu
5 yasya na kāyapāriniṣpattir na cittapracāraṃ / 6 subhūtir āha / kathaṃ yuṣmābhi prayujyamānā vimuktāḥ te

fol. 74v (KP-SI P/2)
1 āhuḥ nāvidyaprahāṇāya na vidyotpādāya 7
      147 subhūtir āha / kasya yūyaṃ śrāvakāḥ te āhuḥ yasya na prāpto nābhisaṃbuddhaḥ 8
2 subhūtir āha / kevacirena yūyaṃ parinirvāsyatha : te āhuḥ yāvaccireṇa tathāgatanirmita
3 parinirvāsyanti tāvaccireṇa vayaṃ parinirvāsyāmaḥ 9 subhūtir āha / kṛtaṃ yuṣmābhi svakārtha
4 te āhuḥ arthānupalabdhatvāt 10 subhūtir āha / kṛtaṃ yuṣmābhiḥ karaṇīya / te āhu / kārakānupalabdhitvāt* 11
5 subhūtir āha / ke 'va yuṣmākaṃ sabrahmacāriṇa / te āhuḥ / ye traidhātuke nopacaranti / na pracaranti 12

fol. 75r (KP-SI P/2)
1      148 subhūtir āha / kṣīṇā yūṣmākaṃ kleśāḥ te āhur atyantakṣayatvāt sarvadharmāṇāṃ 13 subhūtir āha / dharṣitā yuṣmabhir
2 māraḥ te āhuḥ skandhamārānupalabdhitvāt* 14 subhūtir āha / paricīrṇo yuṣmābhis tathāgataḥ te āhur na
3 kāyena na vācā na cittena 15 subhūtir āha / sthitā yuṣmākaṃ dākṣīṇeyabhūmau : te āhuḥ agrāhataḥ apratigrāhataḥ 16
4 subhūtir āha / cchinnā yūyaṃ saṃsāraṃ / te āhuḥ anuccheda-aśāśvatatvāt* 17 subhūtir
5 āha / pratipannā yūyaṃ śramaṇabhūmau / te punar āhuḥ asaṃgāvimuktau / 18 subhūtir āha /

fol. 75v (KP-SI P/2)
1 kigāmināyuṣmantaḥ te āhuḥ yadgaminas tathāgatanirmitāḥ 19 //
      149 iti hy āyuṣmataḥ subhūte paripṛcchataḥ teṣāṃ ca
2 bhikṣūṇāṃ visarjayantānāṃ / tasyā parṣadi aṣṭānāṃ bhikṣuśatānāṃ paṃcānāṃ ca bhikṣuṇīśatānām anupādāyasravebhyaś
3 cittāni vimuktāni / dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ sadevamānuṣikāyāṃ prajāyāṃ virajo vigatamalaṃ
4 dharmeṣu dharmacakṣur viśuddham* //
      150 atha khalu samantāloko nāma bodhisatvo mahāsatvo bhagavantam etad avocat* iha bhagavan
5 mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena kathaṃ sthātavyaṃ kathaṃ pratipattavyaṃ / kathaṃ śikṣitavyam* bhagan

fol. 76v (KP-SI P/2)
1 āha / udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṃ satpuruṣāṇām iyaṃ dharmaparyāyo
2 bahvarthakaro bhaviṣyati /
      151 tadyathāpi nāma kulaputra kaścid eva puruṣaḥ mṛnmayīnāv' abhiruhya gaṃgānadīm
3 uttartukāmo bhavet* tat kiṃ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nor vāhayitavyā bhavet* āha
4 balavatā bhagavan vīryeṇa / tat kasmād dhetoḥ mā me asaṃprāptapārasy' evāntareṇa naur vipadyeta / mahā-oghārṇavaprāpto
5 'smin mā haivāntareṇāyaṃ nāvā vikīryeta / bhagavān āha / evam eva samantāloka ato bahutareṇa

fol. 76v (KP-SI P/2)
1 balavantatareṇa vīryeṇa bodhisatvena bodhiḥ samudānayitavyā : mahābalavīryeṇa ca buddhadharmā samudānayitavyā
2      152 eva manasīkāreṇa anityo batāyaṃ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalalasaṃbhūta / adhruvo
3 'nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidhvaṃsanadharmaḥ odanakulmāṣopacitaḥ {MS: odanakulmāsopacitaḥ}
4 acirasthāyī anāhāro na tiṣṭhati / jarjaragṛhasadṛśo durbalaḥ mā haiva anādattasārasyāntareṇa
5 kālakriyā bhaviṣyati / mahoghārṇavaprāpto 'smi caturottararogaśataprāptānāṃ satvānām uhyamānānām

fol. 77r (KP-SI P/2)
1 uttāraṇatāyā bodhisatvena mahādharmanāvaṃ samudānayiṣyāmi / yayā dharmanāvā sarvasatvā saṃsārārṇavaprāptān
2 uhyamānān uttārayiṣyāmi /
      153 tatra samantāloka kīdṛśe dharmanau bodhisatvasya samudānayitavyā
3 iha samantāloka bodhisatvena dharmanāvā samudānayitavyā yaduta sarvasamacittasaṃbhārāḥ bhavanti
4 anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṃkārālaṃkṛtā : āśayadṛḍhasārabandhanasubaddhā :
5 kṣāntisauratyasmṛtiśalyabaddhā saptabodhyaṃgasaṃbhāradṛḍhavīryakuśaladharmadārusamudānitā dhyānacittakramanīyakarmaṇīkṛtā :

fol. 77v (KP-SI P/2)
1 dāntaśāntājāneyakuśalaśilpasuniṣṭhitā atyantākopyadharmamahākaruṇāsaṃgṛhī
2 catuḥsaṃgrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā / upāyakauśalyasukṛtavic. +
3 catubrahmavihārasuśodhitāṃ /
      154 catusmṛtyupasthānasucintitakāyopanītā / samyakprahāṇaprasaṭhā riddhipādajavajavitā /
4 indriyasunirīkṣita dānavakravigata balavegasamudgatā antareṇa 'śithilā bodhyaṃgavibodhan.
5 ariśatrumārapathajahanī mānokramavāhinī / kutīrthyatīrthajahanī / śamathanidhyaptinirdiṣṭā / vipaśyanāprayo /

fol. 78r (KP-SI P/2)
1 ubhayor antayor asaktavāhinī / hetudharmayuktā vipulavistīrṇākṣayaprahāṇābandhā vighuṣṭaśabdā daśasu dikṣu
2 śabdam ādāyaty āgacchatāgacchatābhiruhata mahādharmanāvaṃ nirvāṇapuragāminī / kṣemamārgagāminī / mahāpārimatīra
3 satkāyadṛṣṭiṃ jahanīṃ / pārimatīragāminī laghusarvadṛṣṭigatavigatā /
      155 īdṛśī kulaputra dharmanau
4 bodhisatvena samudānayitavya : aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena / sarvasatvānām
5 arthāya anayā saddharmanāvā sarvasatvā tārayitavyā : caturbhir oghe uhyamānā : īdṛśī

fol. 78v (KP-SI P/2)
1 nāvā kulaputra bodhisatvena samudānayitavyā : tatra samantāloka katāmā bodhisatvasya kṣiprābhijñatā / yaduta akṛtrima
2 prayogaḥ sarvasatveṣu / tīvracchandikatā āśayaśuddhyā / utaptavīryatā sarvakuśalamūlasamudānaya .. +
3 ye kuśalacchandikatā yoniśamanasikāreṇa śrutātṛptatā prajñāpāripūryai : nirmānatā prajñopacayāya /
4 pravrajyānimnatāi sarvaguṇaparipūryai araṇyavāsaḥ kāyacittavivekatayā /
      156 asaṃsargo durjan. +
5 na vivarjanatayā / dharmārthikatā paramārthārthapratisaraṇatayā / jñānārtho 'tyantākopanārthatayā / dharmārtho jñārthatayā /

fol. 79r (KP-SI P/2)
1 satyārtho avisaṃvādanārthatayā / śunyatārtho samyakprayogārthatayā / vivekārtho atyantopaśamārthatāyeti // iyam ucyate samantāloka bodhisatvasya mahāsatvasya kṣiprābhijñatā //
      157 atha khalv āyuṣmān mahākāśyapo
3 bhagavantam etad avocat* āścāryaṃ bhagavan* āścāryaṃ sugata : yāvac ceyaṃ mahāratnakūṭo sūtrāntarājñ.
4 upakārībhūto mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ ca kuladuhitṝṇāṃ ca / kiyad bhagavan sa kulaputro
5 kuladuhitā vā puṇyaṃ prasavati / ya ito ratnakūṭaṃ sūtrāntarājñā-d-ekagāthām apy upadiśet*
      158 evam ukte bhagavān āyuṣmantaṃ

fol. 79v (KP-SI P/2)
1 mahākāśyapam etad avocat* yo hi kāśyapa kulaputro vā kuladuhitā vā gaṃgānadīvālukasameṣu lokadhātuṣu
2 paramāṇurajāṃsi bhindeya bhitvā tāttakā caiva vārā vāpeya / tāttakā caiva taṃ sarvalokadhātavaḥ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt* gaṃgānadīvālukasamānāṃ ca buddhānāṃ
4 bhagavantānām ekaikasya ca tathāgatasya gaṃgānadīvālukāsamān vihārān karāpayet*
      159 gaṃgānadīvālukāsamānāṃ ca buddhānāṃ bhagavatām ekaikaṃ ca tathāgatasyāprameyaśrāvakasaṃghaṃ gaṃgānadīvālukāsamān kalpāṃ ca sarvasukhopadhānaiḥ

fol. 80r (KP-SI P/2)
1 paricaret / teṣāṃ ca buddhānāṃ bhagavatāṃ yāvajjīva manāpena kāyakarmeṇa vākkarmeṇa manaskarmeṇa
2 upasthānapāricaryāya tāttakā caiva gaṃgānadīvālukāsamāṃ lokadhātavaḥ paramāṇurajāṃsi tatta
3 bhidya bhitvā vā tāttakā caiva vārā vāpeya / tān sarvaṃ lokadhātuḥ saptaratnaparipūrṇaṃ kṛtvā dānaṃ
4 dadyād buddhānāṃ bhagavatāṃ yāvajjīvaṃ ca manāpena kāyakarmaṇā vākkarmaṇā manaskarmaṇā upasthānaricaryāya
5 tāttakā caiva gaṃgānadīvālukāsamān api tāttakā caiva buddhānāṃ bhagavatāṃ satkuryād gurukuryān

fol. 80v (KP-SI P/2)
1 mānayet pūjayet teṣāṃ ca parinirvṛtānāṃ saptaratnamayā stupā kārāpayet* yaś ca kulaputro vā kuladuhi
2 vā ito mahāratnakūṭāt sūtrāntarājñā sarvabuddhabhāṣitād ekām api gāthā udgṛhṇeya dhārayet*
3 asya puṇyaskandhasya sa pūrvakapuṇyaskandhaḥ śatimām api / kalā nopaiti / sahasrimām api / koṭiśatasahasrimām
4 api / saṃkhyām api / kalām api / gaṇanām api / upamām api / upaniṣām api / na kṣamate
5 yaś ca śruṇeya śrutvā ca na parikṣipeya / ayaṃ tato bahutaraḥ puṇyaskandhaprasuto bhavet* yaś ca mātṛgrāma +

fol. 81r (KP-SI P/2)
1 + .. .. śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu vinipāto bhaviṣyati / sa eva tasya paścimakaḥ bhāvo
2 bhaviṣyati /
      160 yatra ca pṛthivīpradeśe ayaṃ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā likhito
3 vā pustagataṃ vā tiṣṭhet sa pṛthivīpradeśo caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyāntikād
4 imaṃ dharmaparyāyaṃ śṛṇuyād vā udgṛhṇīyād vā likhed vā paryāpnuyād vā / tasya dharmabhāṇakasyāntike evaṃ
5 gauravā-m-utpādayitavyaḥ tadyathāpi nāma kāśyapa tathāgatasya / yaś ca kulaputro vā kuladuhitā dharmabhāṇakaṃ

fol. 81v (KP-SI P/2)
1 satkariyati gurukariṣyati nayiyati / pūjayiṣyati / t. .. .y. .. .. .y. r. t. .. + + + + + + + + +
2 maraṇakāle cāsya tathāgatadarśanaṃ bhaviṣyati /
      161 tathāgatadarśanena ca daśa ca kāyakarmapāriśuddhi pratilapsyate /
3 katame daśa / yaduta vedanāyā aparyādattacitta kālaṃ kariṣyati / cakṣuvibhramaś cāsya na bhaviṣyati 2 na hastavikṣepaṃ
4 ca kariṣyati 3 na pādavikṣepaṃ ca kariṣyati / 4 noccāraṃ kariṣyati / 5 na prasrāvaṃ kariṣyati / 6 na hṛdayāt
5 svedaṃ praghāriyati / 7 na muṣṭiṃ kariṣyati / 8 na cākāśaṃ parāmṛśati : 9 yathā niṣaṇā .āva .āy. + + + +

-------------------------------------------------------------

(KP-VD), pp. 58f.: SI P/85A
fol. 5
1      14 catvārīmāni kāśyapa bodhisatvasya kalyāṇamitrāi katamāni catvāri / yācanako bodhisatvasya kalyāṇamitraṃ bodhimārgopastaṃbhāya
(KP-VD) SI P/85A
r2 dharmabhāṇako bodhisatvasya kalyāṇamitraṃ śrutaprajñopastaṃbhāya / pravrajyāsamādapako bodhisatvasya kalyāṇamitraṃ sarvakuśalalopastaṃbhāya /
(KP-VD) SI P/85A
r3 buddho bhagavāṃ bodhisatvasya kalyāṇamitraṃ sarvabuddhadharmopastaṃbhāya / imāni kāśyapa bodhisatvasya kalyāṇamitrāṇi // 14 :
(KP-VD) SI P/85A
r4       15 catvāra ime kāśyapa bodhisatvapratirūpakāḥ katame catvāraḥ lābhasatkārārthiko bhavati na dharmārthikāḥ
(KP-VD) SI P/85A
r5 kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na satvaduḥkhāpanayanārthikaḥ parṣadgaṇārthiko {MS: parṣadguṇārthiko} bhavati na vivekārthika
(KP-VD) SI P/85A
r6 ime kāśyapa catvāro bodhisatvapratirūpakāḥ 15 //
      16 catvāra ime kāśyapa bodhisatvasya bhūtaguṇāḥ katame catvāraḥ śunyatāṃ cādhimucyati
(KP-VD) SI P/85A
r7 karmavipākaṃ cābhiśraddadhāti {MS: cābhiśraddhadāti} nairātmyaṃ cāsya kṣamate sarvasatveṣu ca mahākaruṇā nirvāṇagataś cāsyāśayaḥ saṃsāragataś ca prayoga
(KP-VD) SI P/85A
v1 satvaparipākāya ca dānaṃ vipākāpratikāṃkṣanatā ca ime kāśyapa catvāro bodhisatvasya bhūtaguṇāḥ 16 //
      17 catvāra ime kāśyapa
(KP-VD) SI P/85A
v2 bodhisatvasya mahānidhānapratilaṃbhāḥ katame catvāraḥ buddhotpādārāgaṇatā / ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanam*
(KP-VD) SI P/85A
v3 apramattasyāraṇyavāsābhirataḥ ime kāśyapa catvāro bodhisatvamahānidhānapratilaṃbhāḥ 17 //
      18 catvāra ime kāśyapa bodhisatvasya
(KP-VD) SI P/85A
v4 mārasamatikramaṇā dharmāḥ katame catvāraḥ bodhicittasyānutsargaḥ {MS: bodhisatvasyānutsargaḥ} sarvasatveṣv apratihatacittatā / sarvadṛṣṭikṛtām
(KP-VD) SI P/85A
v5 avabodhaḥ anatimanyatā sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārasamatikramaṇā dharmāḥ 18 //
      19 catvāra ime
(KP-VD) SI P/85A
v6 kāśyapa dharmā bodhisatvasya sarvakuśalamūlasaṃgrahāya saṃvartante katame catvāraḥ niṣkuhakasyāraṇyavāsaḥ pratikārāprātikāṃkṣiṇaś catvāri
(KP-VD) SI P/85A
v7 sagrahavastūni sarvasatveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhya śrutārthātṛptatā sarvakuśalamūlasamudānayanatā +

------------------------------------------

(KP-VD), pp. 60-62: Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3

fol. 169?
r1 evam eva kāśyapaikatyā śramaṇabrāhmaṇā bahūn dharmāṃ paryāpya na rāgatṣṇā + + + + + + + + + + + + mohatṛṣṇā vinodayanti / te dharmārṇavānohyamāne : kleśatṛṣṇayā kāl. + +
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
r2 tigāmino bhavanti 2 //
      129 tadyathā kāśyapa vaidya auṣadhabhrastrā gṛhītv. .. .. .. c. + + + + + + + + + + + utpadyeta / na ca taṃ vyādhi / śaknuyā cikitsitu / evam eva kāśyapa bahuśrutasya vy. + +
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
r3 draṣṭavyaḥ yas tena śrutena na śaknoty ātmānaṃ kleṣavyādhiṃ cikitsituṃ nirarthakaṃ tasya taṃ śrutaṃ bhavati 3 //
      130 tadyathāpi kāśyapa glāna puruṣo rājārhaṃ bhaiṣajyam upayujyatāsaṃvareṇa kālaṃ kuryāt*
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
r4 evam eva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyo yas tenāsaṃvareṇa kālaṃ karoti //
      131 tadyathāpi kāśyapa maṇiratnam uccāre patitam akāryopagaṃ bhavaty evam eva kāśyapa
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
r5 bahuśrutasya lābhasatkāroccārapa + .o draṣṭavyaḥ niṣkiṃcana devaman. .e .yaṣu //
      132 tadyathāpi kāśyapa mṛtasya mālā / evam eva kāśyapa duśīlasya kāṣ. ya .r. +
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
r6 vyaḥ //
      133 tadyathāpi kāśyapa susnātasya suviliptasya succhinnakeśanakhasyāvadātavastraprāvṛtasya pravaracandanānuliptasya śreṣṭhiputrasya śīrṣe caṇpakamālā evam eva kāśyapa duḥśīlavato
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
r7 bahuśrutasya kāṣāyadhāra .. + + + + //
      134 catvāra ime kāśyapa duḥśīlā śīlavapratirūpakāḥ katame catvāraḥ iha kāśyapa ihaikatyo bhikṣuḥ prātimokṣasaṃvarasaṃv. rto
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
r8 bhavati / ācā .y. + + + + + + + aṇumātreṣv api 'vadyeṣu bhayadarśī samādāya śikṣati śikṣāpade .. .. .. .i .. ddh. .. .. .. .. .. .. + + +
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
v1 .. .. .. + + samanvāgato viharati pariśu + + + + + + + + .. .. .. yaṃ kāśyapa prathamo duśīla śīlavapratirūpakaḥ // punar aparaṃ kāśyapa ihaikatyo bhikṣur vinayadharo bhavati
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
v2 pravṛtavinayo vinayagupto + + + + y. dṛṣṭiṃ cāsyānucalitaṃ bhavati : ayaṃ kāśyapa dvitīyo duśīla śīlavapratirūpakaḥ // punar aparaṃ kāśyapa ihaikatyo bhikṣu
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
v3 maitrāvihārī bhavati / satvāraṃbaṇay. + + + + samanvāgato bhavati / ajātiṃ sarvasaṃkārāṇāṃ śrutvā : uttrasati saṃtrasati / saṃtrāsam āpadyate / ayaṃ kāśyapa tṛtīyo duḥśīlaḥ
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
v4 śīlavapratirūpakaḥ // punar aparaṃ kāśyapa ihaikatyo bhikṣuḥ dvādaśa dhutaguṇān samāya vartate / upalaṃbhadṛṣṭikaś ca bhavati / ahaṃkāramamaṃkāra +
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
v5 ayaṃ kāśyapa caturtho duśīlaḥ śīlavapratirūpakāḥ // ime kāśyapa catvāro duśīla śīlavapratirūpakā
      135 śīlaṃ śīlam iti kāśyapa ucyate / yatra nātmā n. + +
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
v6 3 yaṃ : na kriyā nākriyā / na karaṇaṃ nākaraṇaṃ / na cāro nācāro na pracāro nāpracāra na nāmarūpam / na nimittaṃ : na śamo na praśamaḥ na grāho notsargaḥ na grāhyaṃ : na satvo na satvaprajñapti
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
v7 na vā na vākprajñaptiḥ na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ nātmaśīlotkaraṇā / na parākarmaśīlyapaṃsanā : na śīlamanyanā / na śīlakalpa :
(KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3
v8 na saṃkalpanā : idam ucyate kāśyapa āryāṇāṃ śīlam* a + + + + + + + + + + + + .āpagatam* // sarvaniśrayavigatam* /
      136 atha bhagavāṃ tasyā velāy.

---------------------------------------------------

(KP-VD), pp. 63f.: SHT I 374

r1      151 + + + kīdśena vīryeṇa tena satpuruṣeṇa sā nāvā vāhayitavyā : āha  balavatā bhagavān vīryeṇa + + + + + + + + + + + + + + +
2 rṇavaprāpto 'smiṃ : mā hevāntareṇāyaṃ nāvā vikīryeta : bhagavān āha : evam eva samantāloka + + + + + + + + + + + + + + + +
3 bodhisatvena / buddhadharmā samudānayitavyāḥ :
       152 eva manasikāreṇa anityo / batāyaṃ kāyaḥ + + + + + + + + + + + + + + +
4 ntasārasya kālakriyā bhaviṣyati mahoghārṇavaprāpto 'smiṃ : caturogaprāptānāṃ satvānāṃ vuhyamānāṃ + + + + + + + + + + + + + + + + + +
v1 vān samudānayiṣyāmi : yayā mahādharmanāvā yān satvān saṃsārārṇāvaprāptān vuhyamānān. + + + + + + + + + + + + + + + + + + + +
2      153 śi dharmanāvā / bodhisatvena samudānayitvā : yeyaṃ sarvasatvasamacittatā saṃ + + + + + + + + + + + + + + + + + + + +
3 śīlaphalaniryātā dānaparivārālaṃkṛtā : āśayadṛḍhasārabandhananibaddhā : kṣāntisauratyasmṛtiśalyabaddhā + + + + + + + + + + +
4 saptabodhyaṃgasaṃbhāradṛḍhavīryakuśaladharmadārusamudānītā  dhyānacittakramanīyakarmaṇyākṛtā : dāntaśānt. + + + + + + + + + + + + + + + + + +