Kasyapaparivartasutra = KP-VD Based on the ed. by M.I. Vorobyova-Desyatovskaya (in collaboration with S. Karashima and N. Kudo): The Kà÷yapaparivarta, Romanized Text and Facsimiles, Tokyo 2002 (Bibliotheca Philologica et Philosophica Buddhica, V) Input by Klaus Wille (G”ttingen) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<...># = BOLD = beginning of a new line %<...>% = ITALICS = restored {...} = note Anusvàra -> class nasal (yàvaütaþ -> yàvantaþ) gemination of consonant -> simplified -rr. (Khotanese writing) -> -r. -au (writing due to Khotanese influence) -> o (pauùau -> poùo) MSS: SI P/2, SI P/85A; Hoernle 143 S.B.38+39+Mannerheim 3; SHT I 374 fol. 1v (KP-SI P/2) 1 siddham* एवं मया श्रुतम् एकस्मिं समये भगवान् राजगृहे विहरति स्म । गृद्धकूटे पर्वत्%% 2 महता भिक्षुसंघेन सार्धम् अष्टाभिर् भिक्षुसहस्रैः षोडशभिश् च बोधिसत्वसहस्रैः नाना%%##क्षेत्रसंनिपतितैर् 3 एकजातिप्रबद्धैर् यदुतानुत्%%अरस्यां सम्यक्सम्बोधौ । तत्र भगवा%%##ष्मन्तं 4 महाकाश्यपम् आमन्त्रयति स्म ।  1 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य प्रज्ञापारि%%#<णा>#य 5 संवर्तन्%%e । कतमे चत्वारः यदुत अगौर%%o %%ति धर्मे च dh%%के च । धर्म%% fol. 2r (KP-SI P/2) 1 च भवति । धर्माचार्यमुष्टिञ् च करोति धर्मकामानञ् च पुद्गलानां धर्मान्तरायं करोति । विच्छ%%d%% 2 विक्षिपति । न देशयति । प्रतिच्छादयति । आभिमानिकश् च भवत्य् आत्मोत्कर्षी परपंसकः %% 3 काश्यप चत्वारो धर्मा बोधिसत्वस्य प्रज्ञापारिहाणाय संवर्तते । तत्रेदम् उच्यते ॥ a%%## 4 भवति च धर्मभाणके धर्मेषु मात्सर्यरतो च भोति । आचार्यमुष्टिं ca karoti dharme dha%%à>#nà 5 ca karoti vigh%%am* vic%%a%%dayanto विविधं क्षिपन्तो धर्मं न देशयति जिनप्%%अशस्%%आन्* सो à%%##र्षणि fol. 2v (KP-SI P/2) 1 नित्ययु%%तो परपंसने चाभिरतः कुसीदो । चतुरो इमे धर्मा जिनेन प्रोक्ता प्रज्ञाप्र%%#<णा>#य 2 जिनोरसानाम् एतां हि चत्वारि जहित्वा धर्माश् चतुरो परां धर्मजिनोक्त भावयेत्* %% 3  2 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य महाप्रज्ञातायै संवर्तन्ते । कतमे च%%##þ 4 यदु%% सगौरवो भवति धर्मे च धर्मभाणके च । यथाश्रुतांश् च धर्मान् यथा%%##प्तान् 5 परेभ्यो विस्तरेण संप्रकाशयति । निरामिषेण चित्तेन न प्रतिकांक्षयति %<श्रव#<णं>#>% fol. 3r (KP-SI P/2) 1 लाभसत्कारश्ल्%%कं बाहुश्रुत्येन च प्रज्ञागमं विदित्वा । आदिप्तशिरश्चै%%## 2 पर्येषते श्रुताश् च धर्मान् धारयति । प्रतिपत्तिसारश् च भवति न व्याहा%%##क्यपरमः 3 इमे काश्यप चत्वारो धर्माः बोधिसत्वस्य महाप्रज्ञता%%##र्तन्ते 4 इदम् उवाच भगवांस् तत्रेदम् उच्यते ॥ सगौरवो भवति च धर्मभा%<णके>% 5 यथाश्रुतान् धर्म प%%षु भाषते । निरामिषश् चाप्रतिकांक्षमाणो न लाभसत्कारशिलोक्%% fol. 3v (KP-SI P/2) 1 .y. तः श्रुतेन प्रज्ञाग%% सो विदित्वा आदीप्तशीर्षः श्रुतम् एषते सदा । यथाश्रुतान् धारय%% 2 च धर्मान् धारित्व धर्मा प्रतिपत्तिया स्थितः प्रतिपत्तिसारो च स भोति पण्डितो न वाक्प + + + 3 तपरो च भोति : चत्वार्' इमा धर्म भजन्त पण्डिताः प्रज्ञाम् अनाप्नोति जिनप्रशस्ता :  3 %% 4 काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य बोधिचित्तं मुह्यति कतमैश् चतुर्भिः यदुत्%<आचार्य##>%r%%दाक्षिणीयविसंवादनतया । 5 परेषाम् अकौकृत्ये कौकृत्योपसंहारणतया महायान%%ü%#>% fol. 4r (KP-SI P/2) 1 c%% s%%त्वानाम् %%व%%õ%<à>%यशकीर्त्%%शब्दश्लोकनिश्चारणत्%%y%<à>% / माय्%<à>%शाठ्य्%%n%% c%% p%%r%%m उप्%%## / 2 एभिः काश्यप चतुर्भिः धर्मैः समन्वागतस्य बोधिसत्वस्य बोधिचित्तं मुह्यति । इदम् उव्%<आच भग>%## 3 तत्रेदम् उच्यते ॥ गुरुदाक्षिणीये न करोति प्रोक्तुं परेषु कौकृत्य्' उपसंहरन्ति । बोधा%%##त 4 ये च सत्वास् तेषाम् अवर्णम् अयशं भणन्ति । मायाय शाठ्येन च केतवेन पर्%%## 5 च नाशयेन । c%%t%%o i%%e %%r%%इषेव्%%मान्%<à>% मोहेन्%%i चित्तं वरब्%%d%%अबोधये : %%अस्%%आद् इमा%%##माणो fol. 4v (KP-SI P/2) 1 वराग्रब्%%dh%<आय>% सु%%ऊर्%%t%%t%% / .. ताद्व्%%p%% n%%ù%%v%%मां%% v%%राग्र्%%b%%dh%% spç÷%%t%% pr%%÷à%%t%<àü>%  4%< ca>%##र्भिः 2 काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्य । सर्वासु जातिषु जातमात्रस्य बोधिचित्त्%%##वति 3 न चान्तरा %%ह्यति यावद् बोधिमण्डनिषदनात्* कतमैश् चतुर्भिः यदुत जीवितहे%%प्रजान 4 मृषावाद%<ü>% न भाषते । अन्तमश हास्यप्रेक्ष्यम् अपि । अध्याशयेन च सर्वसत्वानाम् अन्%# a>%पगतमायाशाठ्य%%या । 5 सर्वबोधिसत्वेषु च शास्%%संज्ञाम् %%t%

%आदयति । चत्%%r%%इशं %%e%<ù>%à%<ü वर्णं परि>%##रयति । fol. 5r (KP-SI P/2) 1 याश् च सत्वान् परिपाचयति तान् सर्वान् उत्तरस्या%<ü>% सम्यक्सम्बोधौ समादापय्%% + + %%#<शि>#कयानस्पृहणतया । 2 एभिः काश्यप चतुर्भिः धर्मैः समन्वागतस्य बोधिसत्त्व्%%स्य्%% s%%##षु 3 जातमात्रस्य %%धिचित्तम् आमुखीभवति न चान्तरां मुह्यति यावद् बोधिमण्डनिषदनात्* %%## 4 उच्यते । 4 ॥ न जीवितार्थे अनृतं वदन्ति भाषन्ति वाचं सद अर्थयुक्तां । मायाय शाठ्ये%%## 5 वर्जिता अध्याशयेन सद सत्व पश्यति । बोधाय ये प्रस्थित शुद्धसत्वा शास्%%एति तान् मन्यति बोधिस%% fol. 5v (KP-SI P/2) 1 वर्ण%<ü>% च तेषा%<ü>% भणते चतुर्दिशं शास्तार स%<ü>%ज्ञा%<ü>% सद्' उपस्थ्%%p%%त्वा 2 y%<आं>%÷ चापि सत्वान् परिपाच्%%यति अनुत्तर्%%¤%<आनि>% 2 समादपेति एतेषु धर्मेषु प्रतिष्ठितानां चित्तं न बोधाय कदाचि मुह्यति : 3 ॥  5 चतुर्भिः काश्यप %% 3 समन्वागतस्य बोधिसत्वस्योत्पन्नोत्पन्ना कुशला धर्माः पर्यादीयन्ते यैर् न विवर्धति कु%<शलै>%r 4 धर्मैः कतमैश् चतुर्भिः यदुत अभिमानिकस्य लोकायतनमन्त्रपर्येष्ट्या । लाभसत्%%आराध्%%#%a># 5 कुलप्रत्यवलोकनेन । बोधिसत्वविद्वेषाभ्याख्यानेन । अश्र्%%तानाम् अनुद्%%इष्टानां च सू%%r%<आन्तानां प्रतिक्षेपे>%#<ण># : fol. 6r (KP-SI P/2) 1 एभिः काश्यप चतुर्भिर् धर्मैः समन्वागतस्य बोधिसत्वस्योत्पन्नोत्पन्ना कुशला ध%% 2 विवर्धते कुशलैर् धर्मैः तत्रेदम् उच्यते 5 ॥ लोकायिकम् एषति आभिमानिको कुलानि c%%## 3 2 बुद्धौरसा द्विषते च बोधिसत्वांस् तेषाम् अवर्णं भणते समन्तात्* नोद्दिष्ट नो चापि श्रुता%% 4 क्षिपीत इमि जिनेन प्रोक्तान् तम् एहि धर्मेहि समन्वितस्य कुशलेषु धर्मेषु न वृद्धिर् अस्ति । तस्माद् %%## 5 बोधिसत्वो दूरान् विजह्याच् चतुरो पि धर्मान्* इमा निषेवन्त सुदूरि बोधये नभं व भूमीय सुदूरदूरे %%  6 %%##र्भिः fol. 6v (KP-SI P/2) 1 काश्यप धर्मैः समन्वागतो बोधिसत्वः अपरिहाणधर्म्%% भवति विशेषगामितायै : कतम्%%÷ चतुर्भ्%%þ %%u%<श्रुतं>% 2 पर्येषते न दुश्रुतं । यदुत षट्पारमिताबोधिसत्वपिटकपर्येष्टि श्वसदृशश् च भवति निर्मा%% 3 सर्वसत्वेषु धर्मलाभसंतुष्टश् च भवति । सर्वमिथ्याजीवपरिवर्जितः आर्यवंशसंतुष्%<टः नाप>%##या 4 चापत्या न परांश् चोदयति । न च दोषान्तरस्खलितगवेषी भवति । येषु चा%%##ते 5 तत्र तथागतम् e%% साक्षीति कृत्वा न प्रतिक्षिपति । तथागत एव जानाति नाहं %%#%>#r fol. 7r (KP-SI P/2) 1 नानाधिमुक्तिकानां सत्वानां यथाधिमुक्तिकतया धर्मदेशना प्रवर्तते । एभिः का%<श्यप चतुर्भिर् धर्मैः समन्वा>%##तो 2 बोधिसत्वः अपरिहाणधर्मो भवति विशेषगामितायै । तत्रेदम् उच्यते 6 ॥ नित्यं च सो %% 3 युक्तो उपायकौशल्य्' अथ बोधिपीटके । निर्मानतायाश् च श्वचित्तसादृशो सर्वे च सत्वेषु नि%% 4 तुष्टश् च लाभेन स धार्मिकेन आजिवशुद्धो स्थित आर्यवंशे । परं च नापत्तिषु चोदयन्तो स्खलित%<ü परेषां>% 5 न गवेषमाणो 2 न गाहते यत्र च बुद्धिर् अस्य तथागतं साक्%<ù>%इकरोति तत्र । नाहं प्रजानामि जिनो प्रजा%% fol. 7v (KP-SI P/2) 1 अनन्त बोधि सुगतेन भाषिता 3 इमा तु धर्माश् चतुरो विदित्वा न हापये जातु विशेषम् उत्तमम्* इमेषु धर्मेषु %%#<ष्ठि>#तस्य 2 न दुर्लभा बोधि जिनप्रशस्ता ॥  7 चत्वार इमे काश्यप कुटिलाश् चित्तोत्पादास् तेन बोधिसत्वे%%##र्जितव्याः 3 कतमे चत्वार यदुत कांक्षा विमतिर् विचिकित्सा सर्वबुद्धधर्मेषु । मानमदम्रक्ष%%o%%##þ 4 सर्वसत्वेषु इर्ष्यामात्सर्यं परलाभेषु अवर्णायशोकीर्तिशब्दश्लोकनिश्चारणतया %% 5 इमे काश्यप चत्वारः कुटिलाश् चित्तोत्पादास् ते%% बोधिसत्वेन परिवर्जितव्याः तत्रेद%%##तिं fol. 8r (KP-SI P/2) 1 च कुर्वति सत्वेषु मानं मद क्रोधं सेवति । मात्सर्यम् इर्ष्या परलाभ कुर्वते जिने प्रसाद%<ü>% c%% n%% 2 अकीर्त्य् अवर्णम् अयशं च चारयी सो बोधिसत्वेषु सदा अविद्वान्* चत्वारि चित्ता कुटिला विवर्जये%%##क्षं 3 सद बोधिसत्वः 2 ॥  8 चत्वार इमे काश्यप ऋजुकस्य बोधिसत्वस्य ऋजुकलक्षणानि भवन्त्%%##नि 4 चत्वारि । यदुत आपत्ति-आपन्नो न प्रच्छादयत्य् आचष्टे विवृणोति निष्पर्युत्थानो भवति । येन्%%##वचनेन 5 राज्यपारिहाणिर् वा धनपारिहाणिर् वा कायजीवितान्तरायो भवेत् तत् सत्यवचनं न विग्%<å>%ढ + fol. 8v (KP-SI P/2) 1 नान्येनान्यं प्रतिनिसृत्य वाचा भाषते । सर्वपरोपक्रमेषु चाक्रोशपरिभाषणकुत्सनपंसनता%<डन>%##र्जनवधबन्धनापराधेष्व् 2 आत्मापराधी भवति । कर्मविपाकप्रतिसरणो न परेषां कुप्यति %%##शयं 3 वहति । स श्रद्धाप्रतिष्ठितश् च भवति । सर्वाश्रद्धेयान् अपि बुद्धधर्मा श्रद्दधाति आशय्%%##m 4 उपादाय । इमे काश्यप चत्वारो ऋजुकस्य बोधिसत्वस्य ऋजुकलक्षणानि भवन्ति । त%%##ते 8 ॥ 5 आपत्तिम् आपन्न न च्छादयन्ति कथेन्ति विवरन्ति च एति दोषान्* धनराज्यहेतो न च जी%%i%% fol. 9r (KP-SI P/2) 1 वदन्ते विदधीय संज्ञाम्* आक्रोशनाकुत्सनपंसनासु वधेषु बन्धेष्व् अवरोधनेषु । आत्मापराधी न परे%<षु>% 2 कुप्यते कर्मस्वको नानुशयं वहन्तो : 2 स श्रद्दधाति सुगतान बोधिं श्रद्धास्थितो आशयि शुद्धि युक्तो 3 ऋजुकलक्षणा ह्य् एति जिनेन प्रोक्ता वराग्रसत्वेन निषेवितव्याः 3 ॥  9 चत्वार इमे काश्यप बोधिस%%##डुंकाः 4 कतमे चत्वारः श्रुतोद्धतधर्मविहारी च भवति न च प्रतिपद्यते धर्मानुधर्मप्रतिपत्तिं । a##शासनेन्' 5 उद्धतधर्मविहारी च भवति । न च शुश्रूषत्य् आचार्योपाध्यायानां । श्रद्धादेयं विनिपातयति च्य्%%##तिज्ञश् fol. 9v (KP-SI P/2) 1 च श्रद्धादेयं परिभुंक्ते । दान्ताजानेयप्राप्ताश् च बोधिसत्वां दृष्ट्वा अगौरवो भवति मानग्राही । इम्%% 2 काश्यप चत्वारो बोधिसत्वखडुंकाः तत्रेदम् उच्यते 9 ॥ श्रुतेन औद्धत्यविहारि भोति न चोद्धतो गच्छति à##शासनिं । 3 सो उद्धतो सेवति सर्वधर्मान् शुश्रूषते न च आर्यां कथंचित्* च्युतप्रतिज्ञो परिभुंजते स## 4 श्रद्धाय दिन्नानि सुभोजनानि । आजन्यप्राप्तान् अपि बोधिसत्वान् पश्यित्व नो गौरवता करोति । 2 m%<à>%## 5 च सो बृंहयते खडुंको निर्माण नो सेवति बोधिसत्वान्* एते खडुंका सुगतेन प्रोक्ता जिनात्मजास् ते पर्%%##र्जनीयात्* 3 ॥ fol. 10r (KP-SI P/2) 1  10 चत्वार इमे काश्यप आजानेया बोधिसत्वाः कतमे चत्वारः सुश्रुतं श्रुणोति तत्र च प्रति%%## / 2 अर्थप्रतिसरणश् च भवति न व्यंजनप्रतिसरणः प्रदक्षिणग्राही भवत्य् अववादानुशासने । सु%%##þ 3 सुकृतकर्मकारी च भवति । गुरुशुश्रूषनिर्यातः आजानेय भोजनानि च परिभुंक्ते । अच्युत%<शी>%##समाधिर् 4 दान्ताजानेयाप्राप्तांश् च बोधिसत्वां दृष्ट्वा सगौरवो भवति सप्रतीशः तन्निम्नः तत्प्रवणः तत्प्रा##रः 5 तद्गुणप्रतिकांक्षी । इमे काश्यप चत्वारो आजानेया बोधिसत्वाः तत्रेदम् उच्यते 10 ॥ श्रुणोति यं सुश्रुत fol. 10v (KP-SI P/2) 1 तं करोति धर्मार्थसारो प्रतिपत्तिसुस्थितः प्रदक्षिणं गृह्णति आनुशासनी%<ü>% सुवचो गुरु सेवति धर्मकाम । शील्%% 2 समाधौ च सदा प्रतिष्ठितो । सुभोजनं भुंजति शीलसंवृतः सगौरवो भवति च सप्रदेशो तन्निम्न तत्प्रो#<णु># 3 गुणाभिकांक्षि 2 आजन्यप्राप्ताश् च जिनोरसा ये प्रेमेण तां पश्यति नित्यकालम्* चत्वार एते सुगतो%%##ष्टा 4 आजन्यप्राप्ता सुगतस्य पुत्राः 3 ॥  11 चत्वार इमे काश्यप बोधिसत्वस्खलितानि । कतमानि चत्वा%% 5 अपरिपाचितेषु सत्वेषु विश्वासो बोधिसत्वस्य स्खलितं । अभाजनीभूतेषु सत्वेषूदारबुद्धधर्मसंप्र%%##ता fol. 11r (KP-SI P/2) 1 बोधिसत्वस्य स्खलितं । उदाराधिमुक्तिकेषु सत्वेषु हीनयानसंप्रकाशना बोधिसत्वस्य स्खलितं । सम्यक्प्र%%##स्थितेषु 2 सत्वेषु शीलवत्सु कल्याणधर्मेषु प्रतिमानना दुःशीलपापधर्मसंग्रहो बोधिसत्वस्य स्खलित्%% 3 इमानि काश्यप चत्वारो बोधिसत्वस्खलितानि । तत्रेदम् उच्यते 10 ॥ न विश्वसेयापरिपाचितेषु अभ्%<à>%##ने 4 धर्म उदार नो भणे । उदारधर्मेषु न हीनयाने प्रकाशये जातु स बोधिसत्वो । सम्यक्स्थितां शी##गुणोपपेतान् 5 कल्याणधर्मा न विमानयेत । दुःशीलसत्वा न परिग्रहेया पापं च धर्मं परिवर्जयेत : स्ख#

  • #तानि fol. 11v (KP-SI P/2) 1 चत्वारि इमानि ज्ञात्वा विवर्जयेद् दूरत बोधिसत्वः इमा निषेवन्तु न बोधि बुद्ध्यते तस्माद् विवर्जेद् इमि धर्म 2 पण्डितः 3 ॥  12 चत्वार इमे काश्यप बोधिसत्वमार्गाः । कतमे चत्वारः समचित्तता सर्वसत्वेषु । 3 बुद्धज्ञानसमादापनता सर्वसत्वेषु समधर्मदेशना सर्वसत्वेषु सम्यक्प्रयोगता सर्वस्%%##षु । 4 4 इमे काश्यप चत्वारो बोधिसत्वमार्गाः तत्रेदम् उच्यते 12 ॥ समचित्त सत्वेषु भ%%## 5 नित्यं समादपेया-d-इह बुद्धयाने । धर्मं च देशेत जिनप्रशस्तं सर्वेषु सत्वेषु प्रसन्नचित्तो । सम्%%##युक्ता fol. 12r (KP-SI P/2) 1 प्रतिपत्तिसुस्थितो सर्वेषु सत्वेषु समं चरेत । मार्गान् इमांश् चतुर जिनप्रशस्तां जिनोरसा सद तं 2 भावयन्ति । 3 ॥  13 चत्वार इमे काश्यप बोधिसत्वस्य कुमित्राणि कुसहायास् ते बोधिसत्वेन परिवर्जयि##व्या । 3 कतमानि चत्वारि । श्रावकयानीयो भिक्षु आत्महिताय प्रतिपन्नः प्रत्येकबुद्धयानीयो 4 'ल्पार्थो ऽल्पकृत्यः लोकायतिको विचित्रमन्त्रप्रतिभानः यं च पुद्गलं सेवमान ततो लोकामिषसंग्र## 5 भवति न धर्मसंग्रहः इमे काश्यप चत्वारो बोधिसत्वस्य कुमित्राणि कुसहायास् ते बोधिसत्वेन परिव##यितव्याः fol. 12v (KP-SI P/2) 1 तत्रेदम् उच्यते ॥ ये श्रावका आत्महिताय युक्ता योगं च ये प्रव्रजिताश् चरन्ति । प्रत्येकबुद्धा पि 2 च ये ऽल्पकृत्या अल्पार्थसंसर्ग विवर्जयन्ति । लोकायतं ये च पठन्ति बाला विग्राहिका यत्र क##पदिष्टा । 3 यं सेवमानामिषसंग्रहो भवेद् भवेन् न धर्मस्य च संग्रहो यहिम्* 2 तान् बोधिसत्वाश् चतु## 4 प्रहाय कल्याणमित्राश् चतुरो भजन्ति । एते कुमित्रा कुसहाय-y-उक्ता जिनेन दूरात् परिवर्ज##या । 3 ॥  14 चत्वार इमे काश्यप बोधिसत्वस्य भूतकल्याणमित्राणि । कतमानि चत्वारि । याचनको %%o%%##त्वस्य fol. 13r (KP-SI P/2) 1 भूतकल्याणमित्रं बोधिमार्गोपस्तंभाय संवर्तते धर्मभाणको बोधिसत्वस्य भूतकल्याण%% 2 श्रुतप्रज्ञोपस्तंभाय संवर्तते । प्रव्रज्यासमादपको बोधिसत्वस्य भूतकल्याणमित्र सर्वकुश्%%##पस्तंभाय 3 संवर्तते । बुद्धा भगवन्तो बोधिसत्वस्य भूतकल्याणमित्र सर्वबुद्धधर्मोप्%%##य 4 संवर्तते । इमे काश्यप बोधिसत्वस्य भूतकल्याणमित्राणि तत्रेदम् उच्यते । 12 ॥ कल्या%<ण>%##त्रं 5 स च दायकानां प्रतिग्राहको बोधिपरिग्रहाय । धर्मार्थवादी श्रुतप्रज्ञक्%<आरी क>%ल्याणमित्रं सुगते%% fol. 13v (KP-SI P/2) 1 प्रोक्तं । प्रव्रज्य ये चापि समादपेन्ति ते मित्र मूलं सुगतस्य वुक्ताः बुद्धाश् च मित्रं सुगतात्मजानां सम्बुद्धम्%<à>%##स्य्' 2 उपस्तम्भनाय : एते हि चत्वारि जिनप्रशस्ता कल्याणमित्रा सुगतात्मजानां । एता%<ü>% निषेव%% 3 सदाप्रमत्ता प्राप्नोति बोधी सुगतोपदिष्टा । 3 ॥  15 चत्वार इमे काश्यप बोधिसत्वप्रतिरूप%% 4 कतमे चत्वारः । लाभसत्कारार्थिको भवति न धर्मार्थिकः कीर्तिशब्दश्लोकार्थिको भवति %%#<णा>#र्थिकः 5 आत्मसुखार्थिको भवति न सत्वदुःखापनयनार्थिकः पर्षद्गणार्थिको भव%% fol. 14r (KP-SI P/2) 1 विवेकार्थिकः इमे काश्यप चत्वारो बोधिसत्वप्रतिरूपकाः तत्रेदम् उच्यते 14 ॥ लाभार्थिको भवति %%##मो 2 कीर्त्यर्थिको न्न्' एव गुणेभिर् अर्थिकः न सत्वदुःखापनयेन चार्थिको यो चात्मनो नित्य सुख्%%##कः 3 पर्षद्गणार्थी न विवेककामो सुखे प्रसक्तो न गुणेषु सक्तो । चत्वार एते प्रतिरूपकोक्ताः t%% 4 बोधिसत्वात् परिवर्जनीया 2 ॥  16 चत्वार इमे काश्यप बोधिसत्वस्य भूता बोधिसत्वगुणा । कतमे %%##र 5 शुन्यतां चाधिमुच्यते । कर्मविपाकं चाभिश्रद्दधाति । नैरात्म्यं चास्य क्षमते सर्वसत्वेषु महाकरुण्%<à>% fol. 14v (KP-SI P/2) 1 निर्वाणगतश् चास्याशयः संसारगतश् च प्रयोगः सत्वपरिपाकाय च दानं विपाकाप्रतिकांक्षनता च । इम्%% 2 काश्यप चत्वारो धर्मा बोधिसत्वस्य भूता बोधिसत्वगुणा तत्रेदम् उच्यते 15 ॥ शुन्याश् च धर्मान् अधिमुच्य्%%## 3 सदा विपाक पत्तीयति कर्मणं च । नैरात्मक्षान्त्या समताप्रतिष्ठितो करुणां च सत्वेषु जन्%%## 4 नित्यं । निर्वाणि भावो सद तस्य भोति प्रयोग संसारगतश् च तस्य । परिपाचनार्थं च ददाति दा%%ü %%##क 5 नाकांक्षति कर्मणां च 2 ॥  17 चत्वार इमे काश्यप बोधिसत्वस्य महानिधानप्रतिलंभाः कतमे c%% fol. 15r (KP-SI P/2) 1 बुद्धोत्पादारागणता । षट्पारमिताश्रवणः अप्रतिहतचित्तस्य धर्मभाणकदर्शनं । अप्रमत्तस्यार्%%##भिरतः 2 इमे काश्यप चत्वारो बोधिसत्वस्य महानिधानप्रतिलंभा । तत्रेदम् उच्यते । 16 ॥ बु%%##m 3 आरागण सर्वजातिषु श्रवश् च षण्णाम् अपि पारमीणाम् । प्रसन्नचित्तो ऽपि च धर्मभाणकं सम्पश्य्%%## 4 गौरव जातु नित्यम्* सदाप्रमत्तस्य चारण्यवासो तत्र्' एव सो भोति रतिः सदास्य । चत्वार धर्मा सुग्%%##न 5 प्रोक्ता महानिधानानि जिनात्मजानाम्* 2 ॥  18 चत्वार इमे काश्यप बोधिसत्वमारपथसमतिक्रमणा ध%%m%<आः>% fol. 15v (KP-SI P/2) 1 कतमे चत्वारः बोधिचित्तस्यानुत्सर्गः सर्वसत्वेष्व् अप्रतिहतचित्तता । सर्वदृष्टीकृतानाम् अवबोधना । अनत्%%##न्यना 2 सर्वसत्वेषु इमे काश्यप चत्वारो बोधिसत्वस्य मारपथसमतिक्रमणा धर्मा । तत्रेदम् %%##ते 17 ॥ 3 बोधाय चित्तं न परित्यजन्ति सत्वेषु च प्रतिघ जहन्ति नित्यम्* सर्वाश् च दृष्टीगतन् उत्सृजन्%% 4 न चाधिमन्यन्ति 'ह सत्वकायम्* चत्वार एते सुगतेन प्रोक्ता धर्मा हि मारस्य अतिक्रमाय । e%% 5 निषेवित्व जिना भवन्ति अंगीरसा अप्रतिमा विनायका 2 ॥  19 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य स%%##धर्मसंग्रहाय fol. 16r (KP-SI P/2) 1 संवर्तन्ते । कतमे चत्वार निष्कुहकस्यारण्यवासाभिरतिः प्रतिकाराप्रातिकांक्षिणश् c%% 2 संग्रहवस्तूनि सर्वसत्वेषु काय%%ईवितोत्सर्गः सद्धर्मपर्येष्टिम् आरभ्यातृप्तिता सर्वकुशलमू%%##मुदाननाय । 3 इमे काश्यप %%त्वारो धर्मा बोधिसत्वस्य सर्वकुशलधर्मसंग्रहाय संवर्त्%% 4 तत्रेदम् उच्यते । 18 ॥ अरण्यवासे कु%%नाविवर्जितो सत्वेषु चा संग्रहयो जिनोक्ता । उत्सर्ग काय्%%## 5 च जीवितस्य सद्धर्मपर्येष्टि समार%%i%% समुदाननायाश् च सदा अतृप्तो कुशलान मूलान a%%##कानां । fol. 16v (KP-SI P/2) 1 कुशलान धर्माण च संग्रहार्थे च%%रो धर्म्%<à>% सुगतेन प्रोक्ता 2 ॥  20 चत्वार इमे काश्यप बोधिसत्वस्%%##मेया 2 पुण्यसंभाराः कतमे च%%r%%þ निरामिषचित्तस्या धर्मदानं दुःशीलेषु च सत्वेषु महाक्%%##णा 3 सर्वसत्वेषु बोधिचित्तारोचन्%%à दुर्बलेषु सत्वेषु क्षान्त्या सेवनता । इमे काश्यप चत्वारो बोधिस%%##प्रमेया 4 पुण्यसंभाराः तत्रेद%%च्यते 19 ॥ दानं च धर्मस्य जिनप्रशस्तं चित्तेन शुद्धेन नि%%#<षे>#ण 5 अपेतशीले करुणा च तीव्रा परेषु %%ओधाय जनेति चित्तम्* / क्षान्त्याधिसेवेति च दुर्बलेषु धर्मेष्व् a%% + fol. 17r (KP-SI P/2) 1 संग्रहता%%ओक्ता । एता निषेवित्वा जिना भवन्ति ते बोधिसत्वे सद सेवितव्याः चतुष्कका अष्ट जहि%%à># / 2 बोधाय ये आवरणं करोन्ति । तथापरा द्वादश सेव्य पण्डिता प्राप्नोति बोधिं अमृतं स्पृशित्व्%<à>% + 3 ये चाग्रसत्वा इम धर्मनेत्री धारेन्ति वाचेन्ति प्रकाशयन्ति । तेषा जिनो पुण्यम् अनन्तु भाषते ये%<षा>%## 4 अप्रमाणं जिन वर्णयन्ति 4 ये क्षेत्रकोट्यो यथ गंगवालिका रत्नान पूरित्वन तेषु दद्यात्* यो वा इतो 5 गाथ चतुष्पदी पठेद् इमस्य पुण्यस्य न एति संख्या । 5 ॥  21 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य अविद्या##गीयक्लेशसमतिक्रमाय fol. 17v (KP-SI P/2) 1 संवर्तन्ते । कतमे चत्वारः शीलसंवरः सद्धर्मपरिग्रहः प्रदीपदानम् अन्तम#<श>#þ 2 %% संस्तुतेभ्यः इमे काश्यप चत्वारो धर्मा बोधिसत्वस्य अविद्याभागीयक्लेशसमतिक्रमाय संवर्तन्## ॥ 3  22 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य अनावरणज्ञानताये संवर्तन्ते । कतमे चत्वारः y%%##त 4 इन्द्रियसंवरः गंभीरार्थविवरणता स्वलाभेनानवमन्यना । परलाभेष्व् अनध्यव%%##ता । 5 इमे काश्यप चत्वारो धर्मा बोधिसत्वस्यानावरणज्ञानताये संवर्तन्ते । 22 ॥  23 न खलु %% fol. 18r (KP-SI P/2) 1 काश्यप नाममात्रेण बोधिसत्वो महासत्व इत्य् उच्यते धर्मचर्यया समचर्यया कुशलचर्यया dharm%<à÷>% 2 रिताभिः काश्यप समन्वागतो बोधिसत्वो महासत्व इत्य् उच्यते । द्वात्रिंशद्भि काश्यप धर्मैः समन्वा%%## 3 बोधिसत्वो इत्य् उच्यते । कतमे द्वात्रिंशद्भिः यदुत हितसुखाध्याशयतया सर्वसत्वेषु । s%%##ज्ञज्ञानावतारणतया 4 किम् अहम् अर्घामीति परेषां ज्ञानाकुत्सनता निरधिमानतया । %%ç#<ढा>#ध्याशयतया þ 5 अकृत्रिमप्रेमतया । अत्यन्तमित्रता । मित्रामित्रेषु समचित्ततया । या%%##णपर्यन्तताये । fol. 18v (KP-SI P/2) 1  24 सूनृतवाक्यता स्मितमुखपूर्वाभ्%%भाषणता-n-उपादत्त्%%षु भार्%%ष्व् %%v%%ù%%d%<à>%n%% 2 सर्वसत्वेष्व् अपरिछिन्नमहाकरुणता अपरिखिन्नमानसतया सद्धर्मपर्येष्टिम् आरभ्यातृप्%% 3 श्रुतार्थतया । आत्मस्खलितेषु दोषदर्शनतया । परस्खलितेष्व् अरुष्टापत्तिचोदनतया । s%%##र्यपथेषु 4 बोधिचित्तपरिकर्मतया । विपाकाप्रतिकांक्षिण त्यागः सर्वभवगत्युपप%%##ःश्रितं 5 शीलम्* सर्वसत्वेष्व् अप्रतिहता क्षान्तिः  25 सर्वकुशलमूलसमुदाननाय वीर्यं । आरूप्यध्%<आतु>%##रिकर्षितं fol. 19r (KP-SI P/2) 1 ध्यानां । उपायसंगृहीता प्रज्ञा । चतुःसंग्रहवस्तुसंप्रयुक्ता उपाय । शीलवद्दुःशी%%##तया 2 मैत्रता । सत्कृत्य धर्मश्रवणं । सत्कृत्यारण्यवासः सर्वलोकविचित्रिकेष्व् अनभिरतिः %%##ष्टिविगतं । 3 हीनयानास्पृहणता । महायाने चानुशंससंदर्शितया । पापमित्रविवर्जनत्%<à />% 4 कल्याणमित्रसेवनता । चतुब्रह्मविहारनिष्पादनता । पंचाभिज्ञविक्रीडनता । ज्ञानप्रतिस##णता । 5 प्रतिपत्तिविप्रतिपत्तिस्थिताना सत्वानाम् अनुत्सर्गः एकांशवचनता । सत्यगुरुकता । %%##शलमूलसमुदानतया fol. 19v (KP-SI P/2) 1 अतृप्तता । बोध्%%चित्तपूर्वंगमता ।  26 एभिः काश्यप द्वात्रिंशद्भिर् धर्मैः स%%##तो 2 बोधिसत्वो महासत्व इत्य् उच्यते ॥ तत्रेदम् उच्यते । ॥ सर्वेषु सत्वेषु हितं सुखं च अध्याशये##प्य् 3 अधिमुच्यमानाः सर्वज्ञज्ञानोतरणाय किं नु अर्घामि नार्घाम्य् अहं ज्ञानमाना । अकुत्सन्%%##नधिमानताया 4 दृढाशयाकृत्रिमप्रेमताया : सत्वेषु चात्यन्तसुमित्रताया यावन् न %%##णपरायणत्वं 2 5 मित्रे अमित्रे समचित्तताया स्मितोमुखत्वं सुनृता च वाणी । उपात्तभारे + + fol. 20r (KP-SI P/2) 1 दार्यणत्वं करुणापरिच्छिन्न तथ्' एव सत्वे 3  27 सद्धर्मपर्येष्टिय नास्ति खेदः श्रुतेष्व् अतृप्ते स्खलिते ऽत्मदोष्%%##÷ 2 च रुष्टेन न चोदनीयः ईर्यापथे चित्तसुकर्मताया 4 त्यागो विपाकाप्रतिकांक्षणं च अन्%%## 3 शील भवंगतीषु सत्वेषु क्षान्ति प्रतिघातवर्जिता समुदाननाया कुशलस्य वीर्य 5 आरूप्यधा%%##कृष्टं 4 च ध्यानं उपायतो संगृहीता च प्रज्ञा : चतुःसंग्रहेः संग्रहीतो ऽपायो दुःशीलशीले ऽद्वय%% 5 च मैत्र्या 6 सत्कृत्य धर्मश्रवणं च कालं सत्कृत्य वासो च अरण्य शान्ते । लोकेषु चित्रेषु रतिर् न कार्यं हीने%<षु>% fol. 20v (KP-SI P/2) 1 यानेषु रतिर् न कार्यम्* 7 उदारयानेषु स्पृहा जनेया पापाणि मित्राणि विवर्जयेया । कल्याणमित्र्%<आणि स>%## 2 च सेवे चत्वार ब्रह्माश् च विहार भावयेत्* 8  28 क्रीडेत् अभिज्ञेहि च पंचभिः सदा ज्ञानानुसारी च भावेत n%% 3 न उत्सृजेया प्रतिपत्तियुक्ता न च द्वितीया पि कदाचिद् अन्याः 9 एकान्तवादी च भवेत नित्यं सत्ये %% 4 से गौरव नित्य भोति । भावेति धर्मांश् च जिनप्रशस्ता पूर्वंगमं बोधयि चित्त कृत्वा 10 द्वात्रिंशद् एते सुग%%e%% 5 प्रोक्ता धर्मा निषेव्या सुगतोरसेभि । इमेहि धर्मेहि समन्विता ये ते बोधिसत्वा सुगतेन प्रोक्ता 11 ॥  29 u%%##न्यासनिर्देशास् fol. 21r (KP-SI P/2) 1 ते काश्यप निर्देक्ष्यामि । यैर् उपमोपन्यासनिर्देशेभिः बोधिसत्वो महासत्वगुणान् v%%ज्ञापय्%% 2 तद्यथा काश्यप इयं महापृथिवी सर्वसत्वोपजीव्या निर्विकारा निष्प्रतिकारा । एवम् एव काश्य%% 3 प्रथमचित्तोत्पादिको बोधिसत्वो यावद् बोधिमण्डनिषदना तावत् सर्वसत्वोपजीव्यो निर्विकारो %%#<ष्प्र>#तिकारो 4 भवति । तत्रेदम् उच्यते ॥ पृथिवी यथा सर्वजनोपजीव्या प्रतिकार नाकांक्षति नि%%वि##रा । 5 चित्ते तथाद्ये स्थिता बोधिसत्वो यावन् न बुद्धो भविता जिनोत्तम । अनुत्तरा सर्वजनोपजीव्यो प्रतिका## fol. 21v (KP-SI P/2) 1 नाकांक्षति निर्विकारो । पुत्रे च शत्रुंहि च तुल्यमानसो पर्येषते नित्य वराग्रबोधिम्* 2 ॥  30 तद्यथा काश्यप अब्धातु 2 सर्वतृणगुल्मोषधिवनस्पतयो रोहापयति । एवम् एव काश्यप आशयशुद्धो बोधिसत्वः सर्व##त्वानि 3 मैत्रतया स्फरित्वा विहरन् सर्वसत्वानां सर्वशुक्लधर्मान् विरोहयति । तत्रेदम् उच्यते %% 4 यथापि आब्धातु तृणगुल्म-m-औषधी वनस्पतीन् औषधिधान्यजातान्* एम् एव शुद्धाशयबोधिस%% 5 मैत्र्याय सत्वान् स्फरते अनन्तान्* स्फरित्व धर्मान् विविधा क्रमेण शुक्लेहि धर्मेहि विवर्धमानः a%%र्व fol. 22r (KP-SI P/2) 1 प्राप्नोति जिनान बोधिं निहत्य मारं सबलं ससैन्यम्* 2 ॥  31 तद्यथा काश्यप तेजोधातुः सर्वसस्यानि परिप्%<आच>%##ति । 2 एवम् एव काश्यप बोधिसत्वस्य प्रज्ञा सर्वसत्वानां सर्वशुक्लधर्मान् परिपाचयति । त%%r%%##m 3 उच्यते 3 ॥ यथापि तेजो परिपाचयन्ति सस्यानि सर्वाणि तृणौषधींश् च । एम् एव प्रज्ञा सुगत्%<à>%##जानान् 4 धर्मान् शुभा वर्धयते जनस्य । ॥  32 तद्यथा काश्यप वायुधातुः सर्वबुद्धक्षेत्राणि विठपय## / 5 एवम् एव काश्यप बोधिसत्वस्योपायकौशल्यं सर्वबुद्धधर्मान् विठपयति । तत्रेदम् उच्यते । ॥ वायु## fol. 22v (KP-SI P/2) 1 यथ्' एव विठपेति क्षेत्रान् बुद्धान नानाविध आशयतो । उपाय एवं हि जिनोरसानान् विठपन्ति धर्मान् सुगतो##-m-अग्रान्* ॥ 2  33 तद्यथापि नाम काश्यप मारस्य पापीमतश् चतुरंगं बलसैन्य सर्वदेवैर् न शक्यम् अभि##वितुं 3 पर्यादतुं वा । एवम् एव काश्यप शुद्धाशयो बोधिसत्व सर्वमारैर् न शक्यम् अभिभवितु%<ü>% पर्या##त्तुं वा । ॥ 4  34 तद्यथापि नाम काश्यप शुक्लपक्षे चन्द्रमण्डलं परिपूर्यते वर्धते च । एवम् एव का%<श्य>%## 5 आशयशुद्धो बोधिसत्वः सर्वशुक्लधर्मैर् वर्धते । तत्रेदम् उच्यते 6 ॥ शुक्लपक्षे यथ चन्द्रमण्डलं p%%##र्यते fol. 23r (KP-SI P/2) 1 वर्धति नो च हीयते । एम् एव शुद्धाशय बोधिसत्वो : शुद्धेहि धर्मेहि सदा विवर्धते । ॥  35 तद्यथापि n%<आम>% 2 काश्यप सूर्यमण्डलम् एकप्रमुक्ताभि सूर्यरश्मिभिः सत्वानाम् अवभासं करोति । एवम् एव काश्यप्%% 3 बोधिसत्व-m-एकप्रमुक्ताभिः प्रज्ञारश्मिभिः सत्वानाम् ज्ञानावभासं करोति । तत्रेदम् उच्यते 7 ॥ एकप्र##क्ताभि 4 यथ्' एव सूर्यो रश्मीभि सत्वान करोति भासम्* एवं जिनानां सुत ज्ञानरश्मिभि प्रज्ञाय स##न 5 'वभास कुर्वति । ॥  36 तद्यथापि नाम काश्यप सिङ्हो मृगराजा यतो यत एव प्रक्रमते सर्वत्रा##to fol. 23v (KP-SI P/2) 1 'nutrasta एवं प्रक्रमति । एवम् एव काश्यप शीलश्रुतगुणधर्मप्रतिष्ठितो बोधिसत्वो यतो यत एव प्रक्र##ते 2 सर्वत्राभीतो ऽनुत्रस्त एव प्रक्रमते । तत्रेदम् उच्यते 8 ॥ यथा हि सिङ्हो मृगराज केसरी 3 येनेच्छकं याति असंत्रसन्तो । एवम् एव शीलश्रुतज्ञानसुस्थितो येनेच्छकं गच्छति बोधिसत्वो । ॥  37 त##थापि 4 नाम काश्यप सुदान्तः कुंजरो नागस् सर्वभारवहनतया न परिखिद्यते । एवम् एव e%% 5 काश्यप सुदान्तचित्तो बोधिसत्व सर्वसत्वानां सर्वभारवहनता न परिखिद्यते : तत्रेदम् उच्यते %<9 //>% fol. 24r (KP-SI P/2) 1 यथापि नागो बलवान् सुदान्तो भारं वहन्तो न-d-उपेति खेदं । सुदान्तचित्तो तथा बोधिसत्वो सत्वान भारेण n%%##m 2 ऐति ॥  38 तद्यथापि नाम काश्यप पद्मम् उदके जातम् उदकेन न लिप्यते । एवम् एव काश्यप बोधिसत्वो 3 लोके जातो लोकधर्मे%% न लिप्यते । तत्रेदम् उच्यते 10 ॥ पद्मं यथा कोकनदं जलेरुहं जलेन नो लिप्यति 4 कर्दमेन वा । लोकेस्मि जातो तथा बोधिसत्वो न लोकधर्मेहि कदाचि लिप्यते । ॥  39 तद्यथापि नाम काश्यप 5 विटपच्छिन्नो वृक्षो मूले ऽनुपहते पुनर् एव विरोहति । एवम् एव काश्यप उपायकौशल्यक्लेशच्छिन्नो बोधि##त्वः fol. 24v (KP-SI P/2) 1 सर्वकुशलमूलसंयोजने ऽनुपहते पुनर् एव त्रैधातुके विरोहति । तत्रेदम् उच्यते 11 ॥ यथापि वृक्षो 2 विटपस्मि च्छिन्नो विरोहते मूल दृढे ऽनुपद्रुते । एवम् उपायो ऽपहतो विरोहते मूलस्मि संयोजन 3 सुप्रहीणे । ॥  40 तद्यथापि नाम काश्यप नानादिग्विदिक्षु महानदीष्व् आप्स्कन्धो महासमुद्रे प्रविष्टः सर्वम् e##रसो 4 भवति यदुत लवणरसः एवम् एव काश्यप नानामुखोपचितं कुशलमूलं बोधिसत्वस्य बो##य 5 परिणामितं सर्वम् एकरसं भवति यद् इद%<ü>% विमुक्तिरस%<ü>% / तत्रेदम् उच्यते 12 ॥ नानानदीनाम् उदकं प्रविष्टं महा%%## fol. 25r (KP-SI P/2) 1 एकरसं यथा स्यात्* कुशलानि नानामुखसंचितानि परिनामितान्य् एकरसानि बोधये ॥  41 तद्यथापि नाम्%%#<श्य>#प 2 सुमेरुप्रतिष्ठिता चतुर्महाराजकायिकास् त्रयस्त्रिंशाश् च देवाः एवम् एव काश्यप बोधिचित्ताकु%<श>%##मूलप्रतिष्ठिता 3 बोधिसत्वस्य सर्वज्ञता तत्रेदम् उच्यते 13 ॥ चतुर्महाराजिकस् त्रायस्त्रिंशा य%% 4 सुमेरुस्थित देवसंघा । तथ बोधिसत्वा कुशले प्रतिष्ठ्%%आः सर्वज्ञता प्राप्य वदन्ति धर्मान्* ॥  42 तद्यथापि 5 नाम काश्यप आमात्यसंगृहीता राजानः सर्वराजकार्याणि कुर्वन्ति । एवम् एव काश्यप उपायसंगृही## fol. 25v (KP-SI P/2) 1 बोधिसत्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति । तत्रेदम् उच्यते 14 ॥ यथा हि राजान आमात्यसंग्रहा सर्वाणि k%<à>%##णि 2 करो%%ति नित्यं । तथ बोधिसत्वस्य उपायसंग्रहो बुद्धार्थ प्रज्ञाय करोन्ति नित्य ॥  43 तद्यथापि नाम k%<à>%#<श्य>#प 3 व्यभ्रे देवे विगतवलाहके नास्ति वर्षस्यायद्वारम् एवम् एव काश्यप अल्पश्रुतस्य बोधिसत्वस्या%%## 4 नास्ति सद्धर्मवृष्टेर् आयद्वारं । तत्रेदम् उच्यते 15 ॥ व्यभ्रे यथा विगतवलाहके नभे वर्षस्य आयो 5 न कदाचि विद्यते । अल्पश्रुतस्यान्तिक धर्मदेशना न बोधिसत्वस्य कदाचि लभ्यते ॥  44 तद्यथापि नाम काश्यप %%##घनमेघसमुत्थिता fol. 26r (KP-SI P/2) 1 वर्षधारा सस्यान्य् अभिवर्षति । एवम् एव काश्यप महाकरुणाधर्ममेघसमुत्थ्%% 2 बोधिसत्वस्य सद्धर्मवृष्टिस् सत्वानाम् अभिवर्षति । तत्रेदम् उच्यते 16 %% यथापि मेघो विपुलो सविद्युतो %%##नु 3 वर्षेण करोति तृप्तिम्* / सद्धर्ममेघोत्थितवर्षधारा तर्पेति सत्वास् तथ बोधिसत्वः ॥  45 तद्यथा%

    %i 4 नाम काश्यप यत्र राजा चक्रवर्ति उत्पद्यते तत्र सप्त रत्नान्य् उत्पद्यन्ते एवम् एव काश्यप य%%r%% 5 बोधिसत्व उत्पद्यते तत्र सप्तात्रिंशद् बोधपक्ष्या धर्मा उत्पद्यन्ते । तत्रेदम् उच्यते 17 ॥ उत्पद्यते यत्र हि च%%r%%## fol. 26v (KP-SI P/2) 1 तत्रास्य रत्नानि भवन्ति सप्त उत्पद्यते यत्र च बोधिसत्वस् तत्रास्य बोध्यंग भवन्ति सप्त ॥  46 तद्यथापि नाम k%<आश्य>%## 2 यत्र मणिरत्नायद्वारं भवति बहूनां तत्र कर्षापणशतसहस्राणाम् आयद्वारं भवति । e%%## 3 एव काश्यप यत्र बोधिसत्वस्यायद्वारं भवति । बहूनाम् तत्र श्रावकप्रत्येकबुद्धहशतसहस्रा%<णा>%## 4 आयद्वारं भवति । तत्रेदम् उच्यते 18 ॥ यथापि यस्मिं मणिरत्न भोति । कर्षापणायो बहु %%## 5 भोति संबोधिचित्तस्य च यत्र आयो आयो बहू तत्र च श्रावकानाम् ॥  47 तद्यथापि नाम काश्यप मिश्रकावनप्र%%#<ष्ठ्%%>#ताना fol. 27r (KP-SI P/2) 1 त्रायस्त्रिंशानां देवानाम् उपभोगपरिभोगाः समाः संतिष्ठन्ते । एवम् एव काश्यप आशयशुद्धस्य बो##सत्वस्य 2 सर्वसत्वानाम् अन्तिके सम्यक्प्रयोगो भवति । तत्रेदम् उच्यते 19 ॥ यथापि देवान समा 3 प्रयोगा मिश्रावने संस्थिहते स्थिताना एवम् एव शुद्धाशय बोधिसत्वो सत्वेषु सम्यक् कुरुते प्रयो##m* ॥ 4  48 तद्यथापि नाम काश्यप मन्त्रौषधपरिगृहीतं विषं न विनिपातयति । एवम् एव काश्यप ज्ञानोपा##कौशल्यपरिगृहीतो 5 बोधिसत्वस्य क्लेशविषं न शक्नोति विनिपातयितुम्* / तत्रेदम् उच्यते 20 ॥ यथा विषम् मन्%<##प>%रिग्रहेण fol. 27v (KP-SI P/2) 1 जनस्य दोषं क्रिययासमर्थं एवं हि ज्ञानी इह बोधिसत्वो क्लेशैर् न शक्यं विनिपातनाय । ॥  49 त##थापि 2 नाम काश्यप यं महानगरेषु संकरकूटं भवति स इक्षुक्षेत्रेषु शालिक्षेत्रेषु मृद्वीकाक्षेत्रे#<षु># 3 चोपकारीभूतो भवति । एवम् एव काश्यप यो बोधिसत्वस्य क्लेशः स सर्वज्ञतायाम् उपकारीभू## 4 भवति । तत्रेदम् उच्यते । 21 ॥ नगरेषु संकारु यथा अचोक्षो सो इक्षुक्षेत्रेष्' उपकार कुर्वति । एवम् एव 5 k%%एशो उपकार कुर्वति यो बोधिसत्वस्य जिनान धर्मे । ॥  50 तद्यथापि नाम काश्यप इष्वस्त्रे अशिक्षितस्य शस्त्रग्रह#<ण>#ü fol. 28r (KP-SI P/2) 1 एवम् एव काश्यप अल्पश्रुतस्य बोधिसत्वस्य धर्मप्रविचयकौशल्यमीमांस-d-अर्थग्रहणज्ञानं द्रष्टव्यः 22 ॥ 2  51 तद्यथापि नाम काश्यप कुंभकारस्य बालभाजनेषूदाराग्निदानम् एवम् एव काश्यप बालप्रज्ञेषु बो%%##त्वस्योदारधर्मदेशना 3 वेदितव्यः 23 ॥  52 तस्मिन् तर्हि काश्यप इह महारत्नकूटे धर्मपर्याये शिक्षितु##मेन 4 बोधिसत्वेन योनिशोधर्मप्रयुक्तेन भवितव्यं । तत्र काश्यप कतमो योनिशधर्मप्रयोगः य##त 5 सर्वधर्माणां भूतप्रत्यवेक्षा । कतमा च काश्यप सर्वधर्माणां भूतप्रत्यवेक्षा । यत्र काश्यप नात्मप्रत्यवे## fol. 28v (KP-SI P/2) 1 नसत्वनजीवनपोषनपुद्गलनमनुजनमानवाप्रत्यवेक्षा । इयम् उच्यते काश्यप मध्यमा प्रतिपद् ध##णां 2 भूतप्रत्यवेक्षा ।  53 पुनर् अपरं काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा या रूपस्य न नि##m 3 इति प्रत्यवेक्षा नानित्यानीति प्रत्यवेक्षा । या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य न नित्यम् i## 4 प्रत्यवेक्षा । नानित्यम् इति प्रत्यवेक्षा इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा 5  54 या पृथिवीधातोर् न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा याब्धातोस् तेजोधातोर् वायुधातो न नित्यम् इति प्रत्य##क्षा fol. 29r (KP-SI P/2) 1 नानित्यम् इति प्रत्यवेक्षा । या आकाशधातोर् विज्ञानधातो न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा इय## 2 उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा ।  55 पुनर् अपरं काश्यप मध्यमा प्रतिपद् धर्माणां भूत##त्यवेक्षा । 3 या चक्षुरायतनस्य न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा इयम् उच्यते काश्यप मध्य## 4 प्रतिपद् धर्माणां भूतप्रत्यवेक्षा । एवं यावच् छ्रोत्रघ्राणजिह्वाकायमनायतनस्य न नित्यम् इत्%%इत्यम् इति । 5 प्रत्यवेक्षा इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा ।  56 नित्यम् इति काश्यप अयम् एको ऽन्तः अनि##m fol. 29v (KP-SI P/2) 1 इति काश्यप अयं द्वितीयो ऽन्तः यद् एतयोर् द्वयो नित्यानित्ययोर् मध्यं तद् अरूप्य् अनिदर्शनम् अनाभासम् अविज्ञप्तिकम् अप्र##ष्ठम् 2 अनिकेतम् इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा ।  57 आत्मेति काश्यप अयम् एको ऽन्तः 3 नैरात्म्यम् इत्य् अयं द्वितीयो ऽन्तः यद् आत्मनैरात्म्ययोर् मध्यं तद् अरूप्य् अनिदर्शनम् अनाभासम् अविज्ञप्तिकम् अप्र##ष्ठम् 4 अनिकेतम् इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा ।  58 भूतचित्तम् इति काश्यप अय## 5 एको ऽन्तः अभूतचित्तम् इति काश्यप अयं द्वितीयो ऽन्तः यत्र काश्यप न चेतना न मनो न विज्ञानम् इयम् उच्यते का#<श्य>#प fol. 30r (KP-SI P/2) 1 मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा  59 एवं सर्वधर्माणां कुशलाकुशलानां लोकिकलोकोत्तराणां सावद्यानव्%%##नां 2 सास्रवानास्रवानां संस्कृतासंस्कृतानां संक्लेश इति काश्यप अयम् एको ऽन्तः व्यवदानम् इत्य् अयं काश्य## 3 द्वितीयो ऽन्तः यो ऽस्यान्तद्वयस्यानुपगमो ऽनुदाहारो प्रव्याहार इयम् उच्यते काश्यप मध्यमा प्रतिपद् ध##णां 4 भूतप्रत्यवेक्षा ।  60 अस्तीति काश्यप अयम् एको ऽन्तः नास्तीत्य् अयं द्वितीयो ऽन्तः यद् एतयोर् द्वयोर् अन्तयोर् म##m 5 इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा  61 यद् अपि काश्यप युष्माकं मयाख्यात । यदु## fol. 30v (KP-SI P/2) 1 अविद्याप्रत्यया संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडाय##नं 2 षडायतनप्रत्यय स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादा##m 3 उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मन##पायासाः 4 संभवन्त्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।  62 अविद्यानिरोधा सं%%à##निरोधः 5 संस्कारनिरोधाद् विज्ञाननिरोधः विज्ञाननिरोधान् नामरूपनिरोधः नामरूपनिरोधात् षडायतननि fol. 31 (KP-SI P/2) is missing fol. 32r (KP-SI P/2) 1 cyate काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा । ॥  63 पुनर् अपरं काश्यप धर्माणां भूतप्रत्यवेक्षा यन् न शुन्य##या 2 धर्मा शून्या करोति धर्मा एव शून्या । यन् नानिमित्तेन धर्मान् अनिमित्तान् करोति धर्मा चैवानिमित्ताः यन् ना##णिहितेन 3 धर्मा 'प्रणिहितान् करोति धर्मा एवाप्रणिहिताः यन् नानभिसंस्कारेण धर्मानभिसं##तान्>% 4 करोति धर्मा चैवानभिसंस्कृताः एवं नानुत्पादेन धर्मान् अनुत्पादा करोति धर्मा चैवानुत्पन्नाः e## 5 n' अजाता धर्मान् अजातीकरोति धर्मा चैवाजाताः एव%<ü>% यन् न अग्राह्या धर्मान् अग्राह्या करोति धर्मा चैवाग्राह्या । fol. 32v (KP-SI P/2) 1 एवम् नानास्रवा धर्मान् अनास्रवा करोति धर्मा चैवानास्रवा । एवं यो n' अस्वभावेन धर्मान् अस्वभावीकरोति ध## 2 चैवास्वभावा । एवं यन् न 'स्वभावेन धर्मास्वभावता धर्माणां यत् स्वभावं नोपलभते या एवं प्र##वेक्षा 3 इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा : ॥  64 न खलु पुनः काश्यप पुद्ग##भावविनाशाय 4 शून्यता पुद्गलश् चैव शून्यता शून्यता चैव शून्यता । अत्यन्तशुन्यता । पूर्वान्तशुन्यता । a##रान्तशुन्यता 5 प्रत्युत्पन्नशुन्यता । शुन्यता काश्यप प्रतिसरथ मा पुद्गलम्* ये खलु पुन काश्यप शुन्यतोप##भेन fol. 33r (KP-SI P/2) 1 शुन्यता प्रतिसरन्ति । तान् अहं काश्यप नष्टप्रनष्टान् इति वदामि इतो प्रवचनात्* वरं खलु पुन काश्यप 2 सुमेरुमात्रा पुद्गलदृष्टिर् आश्रिता न त्व् एवाधिमानिकस्य शुन्यतादृष्टि-m-आलिना । तत् कस्माद् धेतो पुद्गलदृष्टि##तानां 3 काश्यप शुन्यता निःसरणं शुन्यतादृष्टि पुन काश्यप केन निःसरिष्यति : ॥  65 तद्यथापि नाम 4 काश्यप कश्चिद् एव पुरुषो ग्लानो भवेत्* तस्मै वैद्यो भैषज्यं दद्यात् तस्य तद् भैषज्यं सर्वदोषान् उचाल्य कोष्ठ##त 5 न निर्गच्छेत्* तत् किं मन्यसे काश्यप अपि नु स ग्लानपुरुषस् तस्माद् ग्लान्या परिमुक्तो भवेत्* यस्य तद् भैषज्यं fol. 33v (KP-SI P/2) 1 सर्वकोष्ठगता दोषान् उच्चाल्य कोष्ठगतो न निःसरेत्* आह नो भगवान्* गाढतरश् च तस्य पुरुषस्य तद् गेलान्यं भवेत्* 2 यस्य तद् भैषज्यं सर्वदोषान् उचाल्य स%%कोष्ठगतं न निःसरेत्* भगवान् आह । एवम् एव काश्यप सर्व##ष्टिगतानां 3 उन्यता निःसरणं यस्य खलु पुनः काश्यप शुन्यतादृष्टिस् तम् अहम् अचिकित्स्यम् इति वदा## / 4 तत्रेदम् उच्यते । ॥ यथा हि वैद्यो पुरुषस्य दद्याद् विरेचनं रोगविनिग्रहाय उच्चाल्य दोषाश् च न निः##रेत 5 ततोनिदानं च न चोपशान्ति । ॥ एम् एव दृष्टीगहनाशृतेषु या शुन्यता निःसरणं परं hi । sà ÷u foll. 34-36 (KP-SI P/2) are lost. However, in fact there are only two pages omitted; and the next folio onwards is mistakenly paginated. fol. 37r (KP-SI P/2) 1 ye pi शुन्यं । ॥  70 तद्यथापि नाम काश्यप तैलप्रदीपस्य्%%ऐवं भवत्य् अहम् अन्धकारं विधमामीति । अथा च पुनस् तैलप्र##ते 2 कृते आलोकं प्रतीत्य तमोन्धकारं विगच्छति । यश् च काश्यप तैलप्रद्योतो यश् च तमोन्धकारम् उभायम् e##च्छुन्यता । 3 अग्राह्या शून्य निश्चेष्टा : एवम् एव काश्यप यं च ज्ञानं चाज्ञानं च उभयम् एतच्छु##%%-d-अग्राह्या 4 शून्या निश्चेष्ट्या 7 / ॥  71 तद्यथापि नाम काश्यप गृहे वा लयने वा अववरके वा वर्षासहस्र##त्ययेन 5 न तत् कदाचित् तैलप्रद्योतः कृतो भवेत्* अथ च तत्र कश्चिद् एव पुरुषः तैलप्रदीपं कुर्यात्* तत् किं मन्यसे fol. 37v (KP-SI P/2) 1 काश्यप मैवं तस्य तमोन्धकारस्य भूद् वर्षासहस्रं संचितो ऽहं नाहम् इतो विगमिष्यामीति । आह नो हीदं भगवन् n%% h%% 2 तस्य तमोन्धकारस्य शक्तिर् अस्ति यस् तैलप्रद्योत्%% कृते न विगन्तुम् अवश्यं तेन विगतव्यं भगवान् आह एव## 3 एव काश्यप कल्पकोटीनयुतशतसहस्रसंचितो ऽपि कर्मक्लेश एकेन योनिशोमनसीकारप्रज्ञाप्र##वेक्षणेन 4 विगच्छति । तैलप्रद्योत इति काश्यप आर्यस्यैतत् प्रज्ञेन्द्रियस्याधिवचनं । तमोन्धकार इति का#<श्य>#प 5 कर्मक्लेशस्याधिवचनम्* तत्रेदम् उच्यते 8 ॥ यथापि दीपो लयने चिरस्य कृतो भवेत पुरुषेण kenacit* foll. 38-39 (KP-SI P/2) are missing fol. 40r (KP-SI P/2) 1  77 वालम् उद्धरेत्* कुशलान्वितं श्रावकम् एव पश्यथ कुशलेन युक्तम् अभिसंस्कृतेन । ॥  78 तद्यथापि नाम काश्यप घु#<ण>#खादितस्य 2 सर्षप-m-अभ्यन्तरे आकाशधातु एवम् एव काश्यप श्रावकस्याभिसंस्कृतं ज्ञानं द्रष्टव्य । त##दम् 3 उच्यते 14 ॥ घुणखादितस्यैव हि सर्षपस्य आकाशम् अभ्यन्तरितो परित्तं । अभिसंस्कृतं ज्ञा## 4 तथा विजानथ यं श्रावकस्य लघुकं परित्तकं ॥  79 तद्यथापि नाम काश्यप दशासु दिक्ष्व् आकाशधातुर् e## 5 बोधिसत्वस्याभिसंस्कृतं ज्ञानं द्रष्टव्यं । तत्रेदम् उच्यते 15 ॥ यथापि आकाश दशद्दिशासु अनावृतं तिष्ठति स##लोके । fol. 40v (KP-SI P/2) 1 अभिसंस्कृतं पश्यथ बोधिसत्वे ज्ञानं तथा सर्वजगत्प्रधान । ॥  80 तद्यथापि नाम काश्यप राज्ञः क्षत्रियस्य 2 मूर्ध्नाभिषिक्तस्याग्रमहिषी दरिद्रपुरुषेण सार्धं विप्रतिपद्येत तस्य ततः पुत्रो जायेत : तत् किं मन्य## 3 काश्यप अपि नु स राजपुत्र इति वक्तव्यः आह नो हीदं भगवन् भगवान् आह । एवम् एव काश्यप 4 किं चापि मम श्रावकार् धर्मधातुनिर्जाता न च पुनस् ते तथागतस्याभिषेक्यपुत्रा इति वक्तव्याः तत्रे##m 5 उच्यते 16 ॥ यथापि राज्ञो महिषी मनापी दरिद्रसत्वेन सहा वसेत । तस्या %%उतस् तेन च जायते यो fol. 41r (KP-SI P/2) 1 स राजपुत्रो न तु राजा भेष्यति । एवम् एव ये श्रावका वीतरागा न ते ऽभिषेक्या मम जातु पुत्राः तथा हि ते à##हिताय 2 युक्ता स्वपरोभयार्थेकर बुद्धपुत्राः ॥  81 / तद्यथापि नामा काश्यप राजा क्षत्रियो मूर्ध्ना##षिक्तः 3 प्रत्यवरया चेटिकया सह प्रतिपद्येत । तस्य तत पुत्र उत्पद्येत । किं चापि काश्यप स प्र##वरया 4 चेटिकया सान्तिकाद् उत्पन्नो ऽथ च पुन स राजपुत्र इति वक्तव्यः एवम् एव काश्यप किं चापि 5 प्रथमचित्तोत्पादिको बोधिसत्वः अप्रतिबलः संसारे संसरन्* सत्वान् विनयि%% कामम् अथा च पुन स तथाग##पुत्रो fol. 41v (KP-SI P/2) 1 इति वक्तव्यः तत्रेदम् उच्यते 17 ॥ चेटीय सार्धं यथ चक्रवर्ती संवासं गत्वा जनयेत पुत्रं । किं चापि c%%#<टी>#य 2 सकाश जातो तं राजपुत्रेति वदेति लोके । चित्ते तथा प्रथमे बोधिसत्वो बलेन हीनो त्रिभवे भ्रमन्तो । 3 दानेन सत्वा विनयन्न् उपायैर् जिनात्मजो वुच्चति शुद्धसत्वो : 3 ॥  82 तद्यथापि नाम काश्यप राज्ञा चक्रव##नः 4 पुत्रसहस्रं भवेत्* न चात्र कश्चि चक्रवर्तिलक्षणसमन्वागतो भवेत्* न तत्र राज्ञश् चक्रवर्ति##þ 5 पुत्रसंज्ञ मन्येत । एवम् एव काश्यप किं चापि तथागतो कोटीशतसहस्रपरिवारः श्रावकैर् न चात्र कश्चि## fol. 42r (KP-SI P/2) 1 बोधिसत्वो भवति न तत्र तथागतस्य पुत्रसंज्ञोत्पद्यते । तत्रेदम् उच्यते 18 ॥ यथा सहस्रं नृपते सुतानां न c' e## 2 पुत्रो पि सलक्षणः स्यात्* न तत्र सञ्ज्ञा नृवरस्य तेषु वोढू यतस् ते न धुरं समर्थाः तथा हि बुद्धो बहु##टिनिर्वृतः 3 स्यात् तेषु कश्चिन् न च बोधिसत्वः न पुत्रसंज्ञा सुगतस्य तेषु न बोधिसत्वो ऽस्ति यतो ऽत्र कश्चित्* 2 ॥ 4  83 तद्यथापि नाम काश्यप राज्ञश् चक्रवर्तिनो अग्रमहिष्या कुक्षे सप्तरात्रोपपन्नः कुमारश् चक्रवर्तिलक्षण##मन्वागतः 5 तस्य कुक्षिगतस्यापरिपक्वेन्द्रियस्य कललमहाभूतगतस्य बलवन्ततरा तत्र देवता स्पृह## fol. 42v (KP-SI P/2) 1 उत्पादयन्ति । न त्व् एव तेषु बलजवनवेगस्थामप्राप्तेषु कुमारेषु तत् कस्माद् धेतो स हि चक्रवर्तिवंशस्यानुपच्छेदा## 2 स्थास्यति । एवम् एव काश्यप प्रथमचित्तोत्पादिको बोधिसत्वः अपरिपक्वेन्द्रिय कललमहाभूतगत e## 3 समानो-d-अथ च पुनर् बलवन्ततरा तत्र पूर्व%%दर्शन्%<à>% देवा स्पृहाम् उत्पादयन्ति । न त्व् एवाष्टविमोक्षध्या##ष्व् 4 अर्हत्सु । तत् कस्माद् धेतोः स हि बुद्धवंशस्यानुपच्छेदाय स्थास्यति । तत्रेदम् उच्यते 19 ॥ यथाग्रदेवी## 5 तु चक्रवर्तिनो कुक्षिस्थितो लक्षणपुण्यसत्वो । बलवत्तरं देव स्पृहा करोन्ति न स्थामप्राप्तान कुमारकानां । e##ग्रचित्ते fol. 43r (KP-SI P/2) 1 स्थितबोधिसत्वे संसारसंस्थे घटमान बोधये । जनेन्ति तस्य स्पृह देवनागा न श्रावकेषु त्रिविमोक्ष##यिषु ॥ 2  84 तद्यथापि नाम काश्यप करविङ्कपोतक आण्डकोशप्रक्षिपतः अनिर्भिन्ने नयने सर्वपक्षिग#<ण>#m 3 अभिभवति । यदुत गंभीरमधुरनिर्घोषरुतरवितेन । एवम् एव काश्यप प्रथमचित्तोत्पादिको बो##सत्वो 4 अविद्याण्डकोशप्रक्षिप्त कर्मक्लेशतमस्तिमिरपटलपर्यवनद्धः नयनो ऽपि सर्वश्रावकप्रत्येक##द्धा-m- 5 अभिभवति । यदुत कुशलमूलपरिणामनाप्रयोगनिर्हाररुतरवितेन 20 ॥ तद्यथापि नाम काश्यप रा##÷ fol. 43v (KP-SI P/2) 1 चक्रवर्तिन अग्रमहिष्या तत्क्षणजातं कुमारं सर्वश्रेष्ठिनैगमजानपतयः कोट्टराजानश् च नमस्यन्त्य् एवम् एव 2 काश्यप प्रथमचित्तोत्पादिको बोधिसत्वः सदेवको लोको नमस्करोन्ति 21 ॥  85 तद्यथापि नाम काश्यप e## 3 वैडूर्यं मणिरत्नं सुमेरुमात्रं राशि काचमणिकान्' अभिभवति एवम् एव काश्यप प्रथमचित्तोत्पा##को 4 बोधिसत्वः सर्वश्रावकप्रत्येकबुद्धान् अभिभवति । तत्रेदम् उच्यते 22 ॥ यथापि वैडूर्यमणि प्रभा##रः 5 काचामणीन् अभिभवते प्रभूतान्* एम् एव चित्ते प्रथमे बोधिसत्वो अभीभवति पृथक्च्छ्रावकान् गणान्* ॥ fol. 44r (KP-SI P/2) 1  86 तद्यथापि नाम काश्यप राज्ञो ऽग्रमहिष्याः तत्क्षणजातं कुमार सर्वश्रेष्ठिनैगमजानपदा कोट्टराजानश् च नम##न्ति । 2 एवम् एव काश्यप प्रथमचित्तोत्पादिको बोधिसत्वः सदेवको लोको नमस्यन्ति । तत्रेदम् उच्यते 23 ॥ य##पि 3 राज्ञः पृथिवीश्वरस्य पुत्रो भवेल् लक्षणचित्रिताङ्गं दृष्त्व्' एव तं जातमात्रं कुमारं सकोट्टराजा प्रण##न्ति 4 पौराः उत्पन्नमात्रे तथ बोधिसत्वे सल्लक्षणं तं जिनराजपुत्रं लोकस् सदेवो पि नमस्करोन्ति प्रस##चित्तं 5 बहुमानपूर्वम्* ॥  87 तद्यथापि नाम काश्यप यानि हिमवन्तः पर्वतराजा भैषज्यानि विरोहन्ति सर्वान्य् a##मान्य् fol. 44v (KP-SI P/2) 1 अपरिग्रहान्य् अविकल्पानि । यत्र च पुनर् व्याध्या व्युपनाम्यन्ते तं व्याधिं प्रशमयन्ति । एवम् एव काश्यप प्रथ##चित्तोत्पादिको 2 बोधिसत्वो य ज्ञानभैषज्यं समुदानयति तत् सर्व निर्विकल्प समुदानयति समचि##ता 3 सर्वसत्वेषु चिकित्सा प्र%%यति । तत्रेदम् उच्यते 24 ॥ हिमवन्त ये पर्वतराज भेषजा रोहन्ति ते नि##म 4 निर्विकल्पा । यत्रोपनाम्यन्ति च तं शमेन्ति व्याधिं जरा चापनयन्ति केचित्* जिनात्मजा पि समुदानयन्## 5 यं ज्ञानभैषज्य विकल्प मुक्त्वा । हितार्थ सर्वं समुदानयन्ति समचित्त सत्वेषु चिकित्स कुर्वन्* ॥  88 तद्यथापि fol. 45r (KP-SI P/2) 1 नाम काश्यप नवचन्द्रो नमस्कृयते सो c' एव पूर्णचन्द्रो न तथा नमस्कृयते । एवम् एव काश्यप ये मम श्र##धन्ति 2 ते बलवन्ततरं बोधिसत्वं नमस्कर्तव्य । न तथागतः तत् कस्य हेतो बोधिसत्वनिर्जाता हि तथागताः 3 तत्रेदम् उच्यते 25 ॥ चन्द्रं नवं सर्व नमस्करोन्ति तम् एव पूर्णं न नमस्करोन्ति । एम् एव यः श्रद्दधते जिना##जो 4 स बोधिसत्वं नमता%<ü>% जिना न तु । ॥  89 तद्यथापि नाम काश्यप मात्रिका सर्वशास्त्रग्रहणज्ञाने पूर्वंग## / 5 एवम् एव काश्यप प्रथमचित्तोत्पादिको बोधिसत्वः सर्वबुद्धविकुर्विताधिष्ठाने ऽनुत्तरे पूर्वंगमः ॥  90 तद्यथापि fol. 45v (KP-SI P/2) 1 नाम काश्यप न जातु केनचिच् चन्द्रमण्डलम् उत्सृज्य तारकरूपं नमस्कृतपूर्वं । एवम् एव काश्यप न जातु पण्डितो म## 2 शिक्षाप्रतिपन्न बोधिसत्वं रिञ्चित्वा श्रावकं नमस्करोति । तत्रेदम् उच्यते 26 ॥ न केनचि%% चन्द्र विवर्जयि## 3 नमस्कृता तारगणा कदाचित्* न जातु शिक्षाप्रतिपन्न एवं ममात्मजं त्यज्%%a नमेत श्रावकः ॥  91 त##थापि 4 नाम काश्यप सदेवको लोको काचमणिकस्य परिकर्म कुर्यात्* न जातु स काचमणिको वैडूर्य##णिरत्नो 5 भविष्यति । एवम् एव काश्यप सर्वशीलशिक्षाधुतगुणसमाधिसमन्वागतो ऽपि श्रावको न जातु स fol. 46r (KP-SI P/2) 1 बोधिमण्डे निषद्यानुत्तरा सम्यक्संबोधिम् अभिसंभोत्स्यते । तत्रेदम् उच्यते 27 ॥ यथापि लोको परिकर्म कुर्यात् स##वकः 2 काचमणिस्य शुद्धये । न काच वैडूर्य कदाचि भेष्यते अन्यादृशी तस्य स-d-एव जातिः एवं हि शी##श्रुतध्यानयुक्तो 3 यः श्रावकः सर्वगुणान्वितो पि । न बोधिमण्डस्थित मार जित्वा बोधिं स्पृशित्वा सुग## 4 भविष्यति ॥  92 तद्यथापि नाम काश्यप वैडूर्यस्य महामणिरत्नस्य परिकर्म क्रियमाणैर् बहूणां तत्र 5 कर्षापणशतसहस्राणाम् आयद्वारं भवति । एवम् एव काश्यप यत्र बोधिसत्वस्य परिकर्म क्रियमाणे fol. 46v (KP-SI P/2) 1 बहूनां तत्र श्रावकप्रत्येकबुद्धशतसहस्राणाम् आयद्वारं भवति । तत्रेदम् उच्यते 28 ॥ वैडूर्यरत्ने परिक## 2 नीयते कर्षापणानां च बहु आयु भोति । बुद्धोरसानां परिकर्मणं तथा आयो बहूनां श्राव##नां तथ्' एव । 30 ॥ 3  93 अथ खलु भगवान् पुनर् एवायुष्मन्तं महाकाश्यपम् आमन्त्रयति स्म । यस्मिं काश्य## 4 देशे उष्ट्रधूमक कृष्णशिर उत्तानशायी भवति स देश सोपद्रवः सोपक्लेश सोपायासो भवति । स##t 5 पुन काश्यप यस्मिं देशे बोधिसत्वो भवति । स देश निरुपद्रव निरुपक्लेश निरुपायासो भवति । तस्मात् तर्हि fol. 47r (KP-SI P/2) 1 काश्यप सत्वार्थोद्युक्तेन बोधिसत्वेन भवितव्यं तेन सर्वकुशलमूलानि सर्वसत्वानाम् उत्स्रष्टव्यं । सर्वं च कुशलमू## 2 सम्यक् समुदानयितव्यं । यच् च ज्ञानभेषज्यं पर्येषते तेन चतुर्दिशं गत्वा सर्वसत्वानां भूतचिकित्सा 3 कर्तव्या : भूतचिकित्साया च सत्वा चिकित्सितव्याः  94 तत्र काश्यप कतमा भूतचिकित्सा : यदुत राग## 4 अशुभा चिकित्सा । द्वेषस्य मैत्री चिकित्सा : मोहस्य प्रतीत्यसमुत्पादप्रत्यवेक्षणा चिकित्सा : सर्वदृष्टी##तानां 5 शुन्यता चिकित्सा : सर्वकल्पविकल्पपरिकल्पारंभणवितर्कमनसीकाराणाम् आनिमित्त चिकित्सा : fol. 47v (KP-SI P/2) 1 सर्वकामधातुरूपधात्वारूप्यधातुप्रहाणाया-m-अप्रणिहित चिकित्सा : सर्वविपर्यासाना चत्वारो ऽविपर्यास चिकि## : 2 अनित्ये नित्यसंज्ञायाः अनित्याः सर्वसंस्कारा इति चिकित्सा : दुःखे सुखसंज्ञाया दुःखा सर्वसंस्का## 3 इति चिकित्सा : अनात्मीये आत्मीयसंज्ञाया अनात्मान सर्वधर्मा इति चिकित्सा : अशुभे शुभसं##याः 4 शान्तं निर्वाणम् इति चिकित्सा :  95 चत्वारि स्मृत्युपस्थानानि कायवेदनाचित्तधर्मसंनिश्रितानां चिकि## : 5 काये कायानुपस्यी विहरति न च काये कायानुपाश्यनायाम् आत्म्यदृष्ट्यां पतति । वेदनायां वेदनानुप#<श्यी># fol. 48r (KP-SI P/2) 1 विहरति न च वेदनानुपश्यनाया आत्मदृष्टीगते पतति । चित्ते चित्तानुपश्यी विहरति न च चित्तानुपश्य##यां 2 जीवदृष्टीये पतति । धर्मे धर्मानुपश्यी विहरति न च धर्मानुपश्यनायां पुद्गलदृष्टीये पतति । 3 चत्वारि सम्यक्प्रहाणानि सर्वाकुशलधर्मप्रहाणाय चिकित्सा । सर्वकुशलधर्मपारिपूर्यै संवर्तन्ते । 4 चत्वारो-d-ऋद्धिपादाः कायचित्तपिण्डग्राहोत्सर्गाय संव%%ते । चिकित्सा : पंचेन्द्रियाणि पंच बलानि 5 अश्राद्ध्यकौसीद्यमुषितस्मृतिचित्तविक्षेप-असंप्रजन्यतादुष्प्रज्ञाता%% चिकित्सा : सप्त बोध्यंगानि धर्मसमू##ज्ञानस्य fol. 48v (KP-SI P/2) 1 चिकित्सा : आर्याष्टांगो मार्ग दौष्प्रज्ञासर्वपरप्रवादिनां कुमार्गप्रतिपन्नानां चिकित्सा : इयम् उच्यते 2 काश्यप भूतचिकित्सा : तत्र काश्यप बोधिसत्वेन योगः करणीयः  96 यावन्त काश्यप जंबुद्वीपे वैद्या वा 3 वैद्यान्तेवासिनो वा सर्वेषां तेषाम् जीवको वैद्यराजा अग्रो-m-आख्यायते । यावन्तः काश्यप त्रिसाहस्रम##साहस्रायां 4 लोकधातौ सत्वाः ते सर्वे जीवकवैद्यराजसदृशा भवेयुः ते सर्वे परिपृच्छेरन्* दृष्टि##कृत्यप्रतिष्ठितस्य 5 प्रपतितस्य किं भैषज्यम् इति । ते न समर्था न च शक्नो%%ति तम् अर्थ आख्यातुं वा निर्देष्टुं वा fol. 49r (KP-SI P/2) 1 ज्ञानविज्ञाता वा । तत्र काश्यप बोधिसत्वेनैवम् उपपरीक्षितव्य न मया लोकिकभैषज्यसंतुष्टिर् वेदितव्या । लोको##र 2 मया ज्ञानभैषज्यं पर्येषितव्यं सर्वकुशलमूलं च सम्यक् समुदानयितव्यम्* इत्य् एवं चोपपरीक्षि##व्यः 3 यच् च ज्ञानभैषज्यं समुदानयित्वा तेन चतुर्दिशं गत्वा सर्वसत्वानां भूतचिकित्सा कर्तव्याः 4 भूतचिकित्सया च सत्वानि चिकित्सितव्याः  97 तत्र कतरं लोकोत्तरं ज्ञानभैषज्यं । यद् इदं हेतुप्रत्ययज्ञानः 5 नैरात्म्ये निःसत्वनिर्जीवनिष्पोषनिष्पुद्गलेषु धर्मेष्व् अधिमुक्तिज्ञानं । शुन्यतानुपलंभेषु धर्मेष्व् अनुत्रासः चित्त##रिगवेषताये fol. 49v (KP-SI P/2) 1 वीर्यं । स एवं चित्तं परिगवेषते । कतरं चित्तं रज्यति वा दुष्यति वा मुह्यति वा । a##तं 2 वा अनागतं वा प्रत्युत्पन्नं वा । यदि तावद् अतीतं चित्तं तत् क्षीणं । यद् अनागतं चित्तं तद् a##प्राप्तः 3 अथ प्रत्युत्पन्नस्य चित्तस्य स्थितिर् नास्ति ।  98 चित्तं हि काश्यप न बहिर्धा नोभययो-m-अन्त##ले 4 उपलभ्यते । चित्तं हि काश्यप अरूप्य् अनिदर्शनम् अप्रतिघम् अनाभासम् अविज्ञाप्तिकम् अप्र##ष्ठितम् 5 अनिकेत : चित्तं हि काश्यप सर्वबुद्धैर् न दृष्टं न पश्यन्ति न पश्यिष्यन्ति न द्रक्ष्यन्ति यत् सर्वबुद्धैर् न fol. 50r (KP-SI P/2) 1 दृष्तं न पश्यन्ति न द्रक्ष्यन्ति कीदृशस् तस्य प्रचारो द्रष्टव्यं नान्यत्र वितथविपर्यासपतिताया संतत्या धर्माः प्रव##न्ते 3 2 चित्तं हि काश्यप मायासदृशम् अभूतं विकल्प्य विविधोपपत्तिं परिगृह्णाति 4 चित्तं हि काश्यप वा%%सदृशं 3 दूरंगमम् अग्राह्यम् अप्रचार 5 चित्तं हि काश्यप नदीस्रोतसदृशम् अनवस्थितम् उत्प## 4 भग्नविलीन 6 चित्तं हि काश्यप प्रदीपार्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते । ज्वलति च 7 5  99 चित्तं हि काश्यप विद्युसदृश क्षणभंगाव्यवस्थितं 8 / चित्तं हि काश्यप आकाशसदृशम् आगन्तुकेर् उपक्लेशे सं##श्यते 9 fol. 50v (KP-SI P/2) 1 चित्तं हि काश्यप वानरसदृश विषयाभिलाषि विचित्रकर्मसंस्थानतया 10 चित्तं हि काश्यप चित्रकर##दृश 2 विचित्रकर्माभिसंस्करणतया । 11 चित्तं हि काश्यप अनवस्थितं नानाक्लेशप्रवर्तनतया 12 3 चित्तं हि काश्यप एकचरम् अद्वितीयचित्ताभिसन्धानतया 13 चित्तं हि काश्यप राजसदृशं सर्वधर्मा##पतेया 14 4 चित्तं हि काश्यप अमित्रसदृशं सर्वदुःखसंजननतया 15  100 चित्तं हि काश्यप पांस्वा##रसदृशम् 5 अनित्ये नित्यसंज्ञया 16 चित्तम् हि काश्यप नीलमक्षिकासदृशम् अशुचो शुचिसंज्ञाया 17 चित्तं हि का#<श्य>#pa fol. 52r (KP-SI P/2); no gap between fol. 50 and 52, mistake in pagination 1 मत्स्यबडीशसदृश दुःखे सुखसंज्ञाया 18 चित्तं हि काश्यप स्वप्नसदृशम् अनात्मीये आत्मीयसंज्ञाया 19 2 चित्तं हि काश्यप प्रत्यर्थिकसदृश विविधकारणाकरणतया 20 चित्तं हि काश्यप ओजाहारयक्षसदृश सदा##तारगवेषणतया 21 3 चित्तं हि काश्यप अरिसदृशं सदाच्छिद्रारामगवेषणतया 22  101 चित्तं हि का#<श्य>#प 4 सदा उन्नतावनतम् अनुनयप्रतिघोपहतं 23 चित्तं हि काश्यप चोरसदृश सर्वकुशलमूल##षणतया 24 5 चित्तं हि काश्यप रूपाराम पतंगनेत्रसदृशं 25 चित्तं हि काश्यप शब्दाराम संग्रामभे##सदृशं 26 fol. 52v (KP-SI P/2) 1 चित्तं हि काश्यप सदा गन्धाराम वराह इव मीडकुणपे 27 चित्तं हि काश्यप रसाराम रसभो##चेटीसदृशं 28 2 चित्तं हि काश्यप स्पर्शाराम मक्षिकेव तैलपात्रे 29  102 चित्तं हि काश्यप परिगवेषमा#<णं># 3 न लभ्यते 30 यन् न लभ्यते तन् नोपलभ्यते तन् नातीतं नानागतं न प्रत्युत्पन्नं । यन् नातीतं ना##गतं 4 न प्रत्युत्पन्नं त%% त्र्यध्वसमतिक्रान्तं य%% त्र्यध्वसमतिक्रान्तं । तन् नैवास्ति नेव नास्ति । यन् नैवास्ति 5 न नास्ति । तद् अजातं यद् अजातं । तस्य नास्ति स्वभावः यस्य नास्ति स्वभावः तस्य नास्त्य् उत्पाद । यस्य ना##त्पादः fol. 53r (KP-SI P/2) 1 तस्य नास्ति निरोधः यस्य नास्ति निरोधः तस्य नास्ति विगमः अविगमस् तस्य न गतिर् नागतिर् न च्युतिर् नोप##त्तिः 2 यत्र न गतिर् नागतिर् न च्युतिर् नोपपत्तिः तत्र न केचित् संस्काराः यत्र न केचित् संस्काराः तद् असंस्कृतं । 3  103 तद् आर्याणां गोत्र यद् आर्याणां गोत्र । तत्र न शिक्षा न निश्रयो नानिश्रयः यत्र न शिक्षा न निःश्रयो नानिश्र##þ 4 तत्र न शिक्षाव्यतिक्रमः यत्र न शिक्षाव्यतिक्रमः तत्र न संवरो नासंवरः यत्र न संवरो नासं##र । 5 तत्र न चारो नाचारः न प्रचारः यत्र न चारो नाचार न प्रचारः तत्र न चित्तं न चेतसिका धर्माः fol. 53v (KP-SI P/2) 1 यत्र न चित्तं न चेतसिका धर्माः तत्र न मनो न विज्ञानः यत्र न मनो न विज्ञान । तत्र न कर्मो न विपाकः यत्र न 2 कर्मो न विपाकः तत्र न सुखं न दुःखं यत्र न सुखं न दुःखं तद् आर्याणां गोत्रं यद् आर्याणां गोत्रं । तत्र न कर्मो 3 न कर्माभिसंस्कारो नापि तत्र गोत्रे कायेन कर्म कृयते न वाचा न मनसा । नापि तत्र गोत्रे हीनो##ष्टमध्यमव्यवस्थानं 4 समं तद् गोत्रम् आकाशसमतया । निर्विशेषं तद् गोत्रं सर्वधर्मैकरसतया ।  104 विवि## 5 तद् गोत्रं कायचित्तविवेकतया । अनुलोमं तद् गोत्रं निर्वाणस्य । विमलं तद् गोत्रं सर्वक्लेशमलविगत अममं fol. 54r (KP-SI P/2) 1 तद् गोत्रम् अहंकारममकारविगतं । अविषमं तद् गोत्रं भूताभूतसमतया निर्यातं सत्यं तद् गोत्रं परमार्थ##त्यया । 2 अक्षयं तद् गोत्र अत्यन्ततानुत्पन्नं । नित्यं तद् गोत्रं सदाधर्मतथतया । अशुभं तद् गोत्रं निर्वाण##रमतया । 3 शुभं तद् गोत्रं सर्वाकारमलविगतं । अनात्मा तद् गोत्रम् आत्मनः परिगवेष्यमाणनुप##भात् । 4 विशुद्धं तद् गोत्रम् अत्यन्तविशुद्धतया । ॥  105 अध्यात्मं काश्यप परिमर्गथ मा बहिर् विधावध्वं । तत् कस्मा## 5 धेतोः भविष्यन्ति काश्यप अनागते ऽध्वनि भिक्षवः श्वलोष्ट्वानुजवनसदृशाः कथं च काश्यप भिक्षवः श्वलोष्ट्%%आनुज##नसदृशा fol. 54v (KP-SI P/2) 1 भवति । तद्यथापि नाम काश्यप श्वानो लोष्टुना त्रासितः तम् एव लोष्टु-r-अनुधावति । न तम् अनुधा##ति । 2 येन स लोष्टुं क्षिप्तं भवति । एवम् एव काश्यप स%%त्य् एके श्रमणब्राह्मणा ये रूपशब्दगन्ध##सस्पर्शैर् 3 भयभीता अरण्यायतनेषु विहरन्ति । तेषा तत्र्' एकाकिनाम् अद्वितीयानां काय##विविक्तविहारिणां 4 रजनीयास् तज्जक्रिया {तर्जनीया?} रुपशब्दगन्धरसस्पर्शावभासम् आगच्छन्ति । ते तत्रा##क्षकाः 5 सुखलिकानुयोगम् अनुयुक्ता विहरन्ति ।  106 ते न जानन्ति न बुद्ध्यन्ति किं रूपशब्दगन्धरस##र्शानां fol. 55r (KP-SI P/2) 1 निःसरणम् इति । ते अजानन्ताः अबुद्ध्यन्तः तेषां रूपशब्दग%%रसस्पर्शानाम् आस्वादं चादीनवं 2 च निःसरणं च अवतीर्णा ग्रामनगरनिगमराष्ट्रराजधानीषु पुनर् एव रूपशब्दगन्धरस##र्शैर् 3 हन्यन्ते । सचेद् अरण्यगता कालं कुर्वन्ति । तेषां लोकिकसंवरस्थिताना स्वर्गलोक उपपत्ति## 4 भवति । ते तत्रापि दिव्यैः पंचभिः कामगुणैर् हन्यन्ते । ते ततश् च्युता अपरिमुक्ता समानाश् चतुर्भि%% 5 अपायैर् निरयतिर्यग्योनियमलोकासुरैः एवं हि काश्यप भिक्षवः श्वलोष्ट्वनुजवनसदृशा भवन्## / ॥ fol. 55v (KP-SI P/2) 1  107 कथम् च काश्यप भिक्षुर् न श्वलोष्ट्वनुजवनसदृशो {hereafter written always as øleùñø} bhavati यः काश्यप भिक्षु आक्रुष्टो न प्रत्याक्रोशति ताडितो न 2 प्रतिताडयति पंसितो न प्रतिपंसयति । भण्डितो न प्रतिभण्डयति । रोषितो न प्रतिरोषयति । à##त्मं 3 चित्तनिध्यप्तिं प्रत्यवेक्षते । को वाक्रुष्टो वा ताडितो वा । पंसितो वा भण्डितो वा रोषितो वा । एवं हि 4 काश्यप भिक्षुर् न श्वलेष्ट्वनुजवनसदृशो भवति । तत्रेदम् उच्यते ॥ श्वानो यथा लेष्टुन 5 त्रास्यमानो अनुधावते लेष्टु न येन क्षिप्तं एम् एव्' इः' एके श्रमणा द्विजा वा रूपादिभीता वनवासम् आश्रिता । ॥ fol. 56r (KP-SI P/2) 1 तेषां च तस्मिन् वसताम् अरण्ये रूपादयो दर्शनम् एत इष्टा । उपेक्षकाध्यात्मगते ऽनभिज्ञा आदीनवान् n%%ःसरणं k%%## एषा 2 अजानमाना पुन ग्रामम् आश्रिता । पुने पि रूपेहि विहन्यमाना च्युतश् च देवै मनुजैश् च केचित् तत्रा## 3 दिव्यान् उपभुज्य भोगा 3 अपायभूमिः प्रपतन्ति केचित्* च्युता च्युता दुःखम् उपैति मूढाः एवं हि 4 ते दुःखशतानुबद्धा श्वलेष्टतुल्या सुगतेन देशिता । 4 आक्रुष्ट नाक्रोशति ताडितस् तथा न पंसितः 5 पंसयते च केचित्* न भण्डितो भण्डयते तथान्या न रोषितो रोषयते च सूरतः 5 आध्यात्म चित्तं प्रति##क्षतश् fol. 56v (KP-SI P/2) 1 च गवेषते शान्ततवि स्मृतीमान्* एवंविधः शीलव्रतोपपण्नो : न श्वानतुल्य कथितो जिनेन । 6 ॥  108 तद्यथापि ना## 2 काश्यप कुशलो अश्वदमकसूतो । यत्र यत्र पृथिवीप्रदेशे अश्व स्खलति । उत्कुंभति वा खडुंकक्रिया वा करो## / 3 तत्र तत्र चैव पृथिवीप्रदेशे निगृह्णाति स तथा तथा निगृह्णाति यन् न पुनर् अपि प्रकुप्यते । एवम् एव 4 काश्यप योगाचारो भिक्षुर् यत्र यत्रैवं चित्तस्य विकारं पश्यति । तत्र तत्रैवास्य निग्रहाय प्रतिपद्यते । स त## 5 तथा चित्तं निगृह्णाति यथा न पुन प्रकुप्यते । तत्रेदम् उच्यते । ॥ यथाश्वसूत कुशलो भवेत स्खलितं च अश्व%<ü>% sa##bh%%gr%%h%%t%% / fol. (57)r (KP-SI P/2) 1 योगी तथा चित्तविकार दृष्ट्वा तथा निगृह्णाति यथा न कुप्यति । ॥  109 तद्यथापि नाम काश्यप गलग्रह सर्वे##याणां 2 ग्रहो भवति जीवितेन्द्रियस्योपरोधे वर्तते । एवम् एव काश्यप सर्वदृष्टिगतानाम् आत्मग्राहो धर्मजी##तेन्द्रियस्योपरोधेन 3 वर्तते । तत्रेदम् उच्यते ॥ गलग्रहो वे यथ जीवितेन्द्रिया निगृह्णते नास्य सुखं ददाति । 4 दृष्टीकृतानाम् अपि आत्मदृष्टि विनाशयेत इम धर्मजीवितं ॥  110 तद्यथापि नाम काश्यप पुरुषो यतो य##þ 5 बद्धो भवति ततस् तत एव मोचयितव्यो भवति । एवम् एव काश्यप यतो यत एव चित्तं सज्यति । ततस् %%a## fol. (57v) (KP-SI P/2) 1 एव मोचयितव्यं भवति । तत्रेदम् उच्यते ॥ यथापि बद्धः पुरुषः समन्तात् समन्ततो मोचयितव्य भोति । 2 एवं यहिं सज्जति मूढचित्तं ततस् ततो योगिन मोचनीयम्* ॥  111 द्वाव् इमौ काश्यप प्रव्रजितस्याकाशपलि##धौ । 3 कतमौ द्वौ । लोकायतमन्त्रपर्येष्टिता च । उत्सदपात्रचीवरधारणता च । इमौ द्वौ । तत्रेदम् u##ते 1 ॥ 4 लोकायतस्याभ्यसनाभियोगो ततोत्सदं चीवरपात्रधारणं । आकाशबोधे इमि द्वे ऽप्रतिष्ठिते तौ 5 बोधिसत्वेन विवर्जनीयौ ॥  112 द्वाव् इमौ काश्यप प्रव्रजितस्य गाढबन्धनो । कतमौ द्वौ । यदुतात्मदृष्टिकृतब##नं fol. 58r (KP-SI P/2) 1 च लाभसत्कारश्लोकबन्धनं चेतीमे काश्यप द्वौ प्रव्रजितस्य गाढबन्धनं । तत्रेदम् उच्यते 2 ॥ द्वे बन्ध## 2 प्रव्रजितस्य गाढे दृष्टीकृतं बन्धनम् उक्तम् आर्यैः सत्कारलाभयशबन्धनं च ते सर्वदा प्रव्र##तेन 3 त्यज्ये ॥  113 द्वाव् इमौ काश्यप प्रव्रजितस्यान्तारयकरौ धर्मौ । कतमौ द्वौ । गृहपतिपक्षसेव## 4 च आर्यपक्षविद्वेषणता चेतीमे काश्यप द्वौ प्रव्रजितस्यान्तरायकरौ धर्मौ । तत्रेदम् उच्यते 3 ॥ 5 गृहस्थपक्षस्य च सेवना या आचार्यपक्षस्य च या विगर्हणा । द्वाव् अन्तरायो परिपन्थभूतो तौ बोधि##त्वेन fol. 58v (KP-SI P/2) 1 विवर्यनीयौ ॥  114 द्वाव् इमौ काश्यप प्रव्रजितस्य मलौ कतमौ द्वौ । यदुत क्लेशाधिवासनता च मित्रकुलभे##ककुलाध्यवसनताग्रहणं 2 चेतीमे काश्यप द्वौ प्रव्रजितस्य मलौ । तत्रेदम् उच्यते 4 ॥ क्लेशश् च यो प्रव्र##तो 3 'धिवासयेत्* मित्रं सभेक्षाककुलं च सेवति । एतौ जिनेन्द्रेण हि देशितौ मलौ तौ बोधिसत्वेन वि##र्जनीयौ : ॥ 4  115 द्वाव् इमौ काश्यप प्रव्रजितस्याशनिप्रपातौ । कतमौ द्वौ । सद्धर्मप्रतिक्षेपश् च च्युतशीलस्य 5 च श्रद्धादेयपरिभोगं चेतीमे काश्यप द्वौ प्रव्रजितस्य अशनीप्रपातो धर्मः तत्रेदम् उच्यते ॥ 5 ॥ सद्धर्मस्य fol. 59r (KP-SI P/2) 1 प्रतिक्षेप च्युतशीलस्य भोजनं । अशनिप्रपातो द्वाव् एतौ वर्जनीयो कृपात्मकैः ॥  116 द्वाव् इमौ काश्यप प्रव्रजितस्य व्र#<णौ># 2 कतमौ द्वौ । परदोषप्रत्यवेक्षनता च स्वदोषप्रतिच्छादनता चेतीमे काश्यप द्वौ प्रव्रजितस्य व्रणौ 3 तत्रेदम् उच्यते  6 ॥ वृणुते च स्वका दोषा परि दोषाश् च वीक्षते । विषाग्नितुल्यो द्वाव् एतौ व्रणौ त्यज्यौ परीक्षकैः ॥ 4  117 द्वाव् इमौ काश्यप प्रव्रजितस्य परिदाघौ कतमौ द्वौ । यदुत सकषायस्य च काषायधारणं शीलवन्## गुणवन्ता 5 चान्तिकाद् उपस्थानपरिचर्यास्वीकरणं चेतीमे काश्यप द्वौ प्रव्रजितस्य परिदाघौ । तत्रेदम् u##ते 7 ॥ fol. 59v (KP-SI P/2) 1 सकषायचित्तस्य कषायधारणं शीलान्वितानां च सकाश सेवना परिचर्युपस्थानभिवादनं च धर्मा## 2 इमौ द्वौ परिवर्जणीयौ । ॥  118 द्वाव् इमौ काश्यप प्रव्रजितस्य दीर्घग्लान्यौ कतमौ द्वौ । यदुत अभिमानिकस्य च चि##निध्यप्तिर् 3 महायानसंप्रस्थितानां च सत्वाना विछन्दना इमौ काश्यप द्वौ प्रव्रजितस्य दीर्घगैला## / 4 तत्रेदम् उच्यते । 8 ॥ निध्यप्ति चित्तस्य्' अभिमानिकानां विच्छन्दना यापि च बुद्धयानं । इमे हि द्वे प्रव्र##तस्य 5 ग्लान्ये उक्ते जिनेनाप्रतिपुद्गलेन ॥  119 द्वाव् इमौ काश्यप प्रव्रजितस्य अचिकित्सउओ गैलान्यौ । कतमौ द्वौ । य##ताभीक्ष्णापत्ति-आपद्यनता । fol. 60r (KP-SI P/2) 1 अव्युत्थानता चेति इमे काश्यप द्वौ प्रव्रजितस्य अचिकित्सो ग्लान्यो 9 ॥  120 द्वाव् इमौ का#<श्य>#प 2 प्रव्रजितस्य शल्यौ कतमौ द्वौ । यदुत शिक्षापदसमतिक्रमं च अनादत्तसारस्य च कालक्रिया 3 इमे काश्यप द्वौ प्रव्रजितस्य शल्यौ 10 ॥  121 श्रमण श्रमण इति काश्यप उच्यते । कियन् नु तावत् काश्य## 4 श्रमणः श्रमण इत्य् उच्यते । चत्वार इमे काश्यप श्रमणाः कतमे चत्वारः यदुत वर्णरूपलिङ्गसं##नश्रमण । 5 आचारगुप्तिकुहकश्रमणः कीर्तिशब्दश्लोकश्रमणः भूतप्रतिपत्तिश्रमणः इमे काश्यप fol. 60v (KP-SI P/2) 1 चत्वारः श्रमणाः ।  122 तत्र काश्यप कतमो वर्णरूपलिङ्गसंस्थानश्रमणः इह काश्यप इः' एकत्य श्रमण वर्णरूपलि#<ङ्ग>#संस्थानसमन्वागतो 2 भवति । संघाटीपरिवेष्टितो मुण्डशिरः सुपात्रपाणैः परिगृहीतः स च 3 भवत्य् अपरिशुद्धकायकर्मसमुदाचार अपरिशुद्धवाक्कर्मसमुदाचारः अपरिशुद्धमनस्कर्म##मुदाचारः 4 भवति । अयुक्त अमुक्तः अदान्तः अशान्तः अगुप्तः अविनीतः लुब्धः अलसो : दुःशीलः पा##धर्मसमाचारः 5 अयम् उच्यते काश्यप वर्णरूपलिङ्गसंस्थानश्रमणः ॥  123 तत्र काश्यप कतमः आचारगुप्तिकु##कः fol. 61r (KP-SI P/2) 1 श्रमणः इह काश्यप इहैकत्य श्रमणः आचारचारित्रसंप%%नो भवति संप्रजानचारी चतुर्भि ईर्या##थैर् 2 लूहान्नपानभोजी संतुष्टः चतुर्भिर् आर्यवंशेर् असंसृष्टो गृहस्थप्रव्रजितैर् अल्पभाष्यो ऽल्पमन्त्रः ते 3 चास्येर्यापथाः कुहनलपनतया कल्पिता भवन्ति । न चित्तपरिशुद्धये । न शमाय नोपशमा## / 4 न दमाय । उपलंभदृष्टिकश् च भवति । शुन्यतानुपलंभाश् च धर्मेषु श्रुत्वा प्रपातसंज्ञी भवति । 5 शुन्यतावादिनां च भिक्षूणाम् अन्तिके अप्रसादसंज्ञीम् उत्पादयति इयम् उच्यते काश्यप आचारगुप्तिकुहक#<श्र>#मणः ॥ fol. 61v (KP-SI P/2) 1  124 तत्र काश्यप कतमः कीर्तिशब्दश्लोकः श्रमणः इह काश्यप इहैकत्य श्रमणः प्रतिसंख्याय शी## 2 रक्षति । कथ%<ü>% मां परे जानीयुः शीलवान् इति । प्रतिसंख्याय श्रुतम् उद्गृह्णीते कथ%<ü>% मां परे जानीयुर् बहु#<श्रु>#त 3 इति । प्रतिसंख्यायारण्ये प्रतिवसति । कथ%<ü>% मां परे जानीयुर् आरण्यक इति । प्रतिसंख्या## 4 अल्पेच्छः संतुष्टः प्रविविक्तो विहरति । यावद् एव परोपदर्शनाय न निर्वेदाय न विरागाय 5 न निरोधाय । नोपशमाय । ना संबोधये । न श्रामण्याय । न ब्राह्मण्याय । न निर्वाणाय । अयम् उच्य## fol. 62r (KP-SI P/2) 1 काश्यप कीर्तिशब्दश्लोकश्रमण ॥  125 तत्र काश्यप कतमो भूतप्रतिपत्तिः श्रमणः यः काश्यप भिक्षुर् अनर्थिको 2 भवति कायेन च जीवितेनापि । कः पुनर् वादो लाभसत्कारश्लोके । शुन्यता आनिमित्ता अप्रणिहिताश् च ध## 3 श्रुत्वा आप्तमनो भवति तथत्वतायां प्रतिपन्नो निर्वाणे चाप्य् अनर्थिको ब्रह्मचर्यं चरति । कः पुन## 4 वादस् त्रैधातुकाभिनन्दनतया शुन्यतादृष्ट्याप्य् अनर्थिको भवति । कः पुनर् वाद आत्मसत्वजीवपोषपु##लदृष्ट्या । 5 धर्मप्रतिसरणश् च भवति । क्लेषानां च अध्यात्म विमोक्ष मर्गति । न बहिर्धा धावति । अत्यन्तपरिशुद्धश् च fol. 62v (KP-SI P/2) 1 प्रकृत्या सर्वधर्मा असंक्लिष्टान् पश्यति । आत्मद्वीपश् च भवत्य् अनन्यद्वीपः धर्मतो ऽपि तथागतं न समनुपश्यति कः पु##r 2 वाद रूपकायेन । विरागतो ऽपि धर्मं नाभिनिविशते कः पुनर् वाद रुतवाक्पथोदाहरणेन । असं##तम् 3 अपि चार्यसंघं न विकल्पयति । कः पुनर् वादो गणसंनिपाततः नापि कस्यचिद् धर्मस्य प्र##णायाभियुक्तो 4 भवति न भावनायै न साक्षीक्रियाय । न संसारे विरोहति । न निर्वाणम् अभि##न्दति । 5 न मोक्षं पर्येषते । न बन्धं । प्रकृतिपरिनिर्वृता च सर्वधर्मान् विदित्वा न संसरति न परिणिर्वाय## / fol. 63r (KP-SI P/2) 1 अयम् उच्यते काश्यप भूतप्रतिपत्तिः श्रमणः ॥ भूतप्रतिपत्त्या श्रामण्या योगः करणीयो न नामहे##न 2 भवितव्यो इमे काश्यप चत्वार श्रमणा । तत्रेदम् उच्यते ॥  126 यो कायवाक्चित्तमनेर् अशुद्धो अदा## 3 अगुप्तो अविनीत लुब्धो मुण्डशिरश् चीवरपात्रपाणी संस्थानलिङ्गा श्रमणेषु वुक्तो 1 आचारचर्यापि 4 समन्वितो पि रूक्षान्नभोजी कुहनादिसेवी चतुरार्यवंशेहि समन्वितो पि संसर्ग दूरात् परिवर्जयन्## 2 5 ते चास्य सर्वे न दमाय भोन्ति न शान्तये नापि च निर्विदाय । शुन्यानिमित्तेषु प्रपातसंज्ञी à##रगुप्तिः fol. 63v (KP-SI P/2) 1 कुहको द्वितीयो : 3 धुतागुणा शील श्रुतं समाधिः परस्य विस्वापनहेतु कुर्वति । न शान्तये नापि च 2 निर्विदाय कीर्तीयश्लोकश्रमणो तृतीय । 4 कायेन यो '%%अर्थिक जीवितेन वा यो लाभसत्कारप##मुखश् च 3 विमोक्ष-उत्पादमुखं च श्रुत्वा अनर्थिका सर्वभवद्गतीषु । 5 ॥ अत्यन्तशुन्याश् च परीक्ष्%%a धर्मा## 4 न निर्वृतिं पश्यति नाप्य् अनिर्वृतिं । विरागतो धर्मम् अवेक्षते सदा असंस्कृतं धर्मम् अनित्य निर्वृतः 6 ॥  127 तद्य##पि 5 नाम काश्यप दरिद्रपुरुषस्य समृद्धकोश इति नामधेयं भवेत्* तत् किं मन्यसे काश्यप अनुरूपं fol. 64r (KP-SI P/2) 1 तस्य दरिद्रपुरुषस्य तन् नामधेयं भवेत्* आह नो हीदम् भदन्त भगवन्* भगवान् आह । एवम् एव काश्यप ये ते श्र##णब्राह्मणा 2 इत्य् उच्यन्ते । न च श्रामण्यब्राह्मण्यसमन्वागता भवन्ति । तान् अहं दरिद्रपुरुषान् इति वदामि । 3 तत्रेदम् उच्यते ॥ यथा दरिद्रस्य भवेत नामं समृद्धकोशं ति न तच् च शोभते । श्रामण्यहीन श्रमणो न 4 शोभते दरिद्र आढ्येति व उच्यमानः ॥  128 तद्यथापि नाम काश्यप कश्चिद् एव पुरुषो महता उदकार्णवेनो##मानः 5 तृषया कालं कुर्यात्* एवम् एव काश्यप इः' एकत्ये श्रमणब्राह्मणो बहून् धर्मान् पर्याप्नुवन्ति न रा##तृष्णान् fol. 64v (KP-SI P/2) 1 विनोदयन्ति । न द्वेषतृष्णा न मोहतृष्णा शक्नुवन्ति विनोदयितुं । ते महता धर्मार्णवेनोह्यमाना क्लेशतृष्णया 2 कालगता दुर्गतिगामिनो भवन्ति । तत्रेदम् उच्यते 2 ॥ यथा मनुष्यो उदकार्णवेन उह्याति तृष्णाय करेय 3 कालम्* तथा पठन्ता बहुधर्म तृष्णया धर्मार्णवस्था पि व्रजन्त्य् अपायं ॥  129 तद्यथापि नाम काश्यप वैद्यो o#<ष>#धभारं 4 गृहीत्वा अनुविचरेत्* तस्य कश्चिद् एव व्याधि उत्पद्येत न च तं व्याधि शक्नुया चिकित्सितुं । एवम् एव का#<श्य>#प 5 बहुश्रुतस्य क्लेशव्याधि द्रष्टव्या यस् तेन श्रुतेन न शक्नोति आत्मनः क्लेषव्याधि चिकित्सितुं । निरर्थकं तस्य तच् %%r%%## fol. 65r (KP-SI P/2) 1 भविष्यति । तत्रेदम् उच्यते 3 ॥ यथ्' एव वैद्य्' औषधभ्रस्त्रसंस्थे परिभ्रमेत निखिलंहि लोके । उत्पन्न व्याधिन् न निव%%तय्%% च n%%##र्थकं 2 तस्य भवेत तं हि । भिक्षुस् तथा शीलगुणेर् उपेतः श्रुतेन युक्तो पि न चश् चिकित्सेत्* अयोनिश क्लेशसमुत्थिता 3 रुजा वृथाश्रमस् तस्य श्रुताभियोगः ॥  130 तद्यथापि नाम काश्यप ग्लानः पुरुषो राजार्हन् भैषज्यम् उपयुज्या##वरेण 4 कालं कुर्यात्* एवम् एव काश्यप बहुश्रुतस्य क्लेशव्याधि द्रष्टव्यः यस् तेनासंवरेण कालं करोति । 5 यो राजार्हां भैषज्यां पर्यापुनित्वा असंवरेण अपायगामी भवति । तत्रेदम् उच्यते 4 ॥ यथापि राजार्हं पीत्व भे#<ष>#जं fol. 65v (KP-SI P/2) 1 व्रजेन् नरो 'संवरतो निपातं । बहुश्रुतस्य्' एष तु क्लेशव्याधिर् यो ऽसंवरेणेह करोति कालम्*  131 तद्यथापि नाम काश्यप अन## 2 वैडूर्यमहामणिरत्नम् उच्चारे पतितम् अकार्योपकं भवति । एवम् एव काश्यप बहुश्रुतस्य लाभसत्कार-##च्चारपतनं 3 द्रष्टव्य । निष्किंचनं देवमनुष्येषु । तत्रेदम् उच्यते 5 ॥ रत्नं यथोच्चारगतं जुगुस्पितं य## 4 स्यान् न तथा यथा पुर । बहुश्रुतस्यापि वदामि भिक्षोः सत्कारमीडे पतनं तथ्' एव । ॥ तद्यथापि नाम का#<श्य>#प 5 तद् एव वैडूर्यं महामणिरत्नम् अमेध्यावस्कराद् उद्धृतं भवेत् सुधौतं सुप्रक्षालितं सुपरिमार्जितं । तं मणिरत्%%अस्वभावम् fol. 66r (KP-SI P/2) 1 एव न विजहत्य् एवम् एव काश्यप बहुश्रुतो ऽल्पप्रयत्नेन सर्वक्लेशान् विशोधयति महाप्रज्ञारत्नस्वभावम् %%## 2 न विजहाति 6 / ॥  132 तद्यथापि नाम काश्यप मृतकस्य शिरसि सुवर्णमाला । एवम् एव काश्यप दुःशीलस्य %%षायधारणं द्रष्टव्यं । तत्रेदम् उच्यते । 7 ॥ सुवर्णमालेव मृतस्य शीर्षे न्यस्ता यथा स्याद् अथ पुष्पमाल्%<à />% 4 काषायवस्त्राणि तथा विशीले दृष्ट्वान कुर्यान् मनसः प्रदोषं ॥  133 तद्यथापि नाम काश्यप अवदातवस्%%r%#>%स्य 5 प्रवरचन्दनानुलिप्तस्य श्रेष्ठिपुत्रस्य वा राजपुत्रस्य वा शिरसि चण्पकमालाबद्धं भवेत्* एवम् e%#>%लवतो fol. 66v (KP-SI P/2) 1 बहुश्रुतस्य काषायधारणं द्रष्टव्य : तत्रेदम् उच्यते 8 ॥ सुस्नातस्यानुलिप्तस्य श्रेष्ठिपुत्रस्य शोभन्%%#<ण्प>#कमालेव 2 शुभगन्धा मनोरमा यथा तथ्' एव काषायं संवरस्थे बहुश्रुते द्रष्टव्यं शीलसंपन्नज्%% 3 गुणान्विते 2 ॥  134 चत्वार इमे काश्यप दुःशीला शीलवन्तप्रतिरूपकाः कतमे चत्वारः इह काश्यप e%%## 4 भिक्षुः प्रातिमोक्षसंवरसंवृतो विहरति । आचारगोचरसंपन्न अणुमात्रेष्व् अवद्येषु भयदर्शी समाद्%<à>%## 5 शिक्षते शिक्षापदेषु । परिशुद्धकायकर्मवाङ्मनस्कर्मणा समन्वागतो विहरति । परिशुद्धाजीवः स च भव्%%## fol. 67r (KP-SI P/2) 1 आत्मवादी अयं काश्यप प्रथमो दुःशीलः शीलवन्तप्रतिरूपको द्रष्टव्यः ॥ पुनर् अपरं काश्यप इः' एकत्यो भिक्षुर् विनय##रो भवति । 2 प्रवर्तितविनयो विनयगुप्तिप्रतिष्ठितः सत्कायदृष्टिर् अस्यानुचलिता भवति । अयं काश्यप %%##यो 3 दुःशीलः शीलवन्तप्रतिरूपकः ॥ पुनर् अपरं काश्यप इः' एकत्यो भिक्षुः मैत्राविहारि भवति सत्वारं%%#<ण>#या 4 समन्वागतः स च अजाति सर्वधर्माणां श्रुत्वा u%%त्रसति । संत्रसति । संत्रासम् आपद्यते । अयं का%<श्यप>% 5 तृतीयो दुःशीलः शीलवन्तप्रतिरूपकः ॥ पुनर् अपरं काश्यप इः' एकत्यो भिक्षुः द्वादशधुतगुणस%% fol. 67v (KP-SI P/2) 1 उपलंभदृष्टिकश् च भवत्य् अहंकारस्थितः अयं काश्यप चतुर्थो दुःशीलः शीलवन्तप्रतिरूपको द्र%<ष्टव्यः इमे काश्य>%## 2 चत्वारो दुः%<शी>%ला शीलवन्तप्रतिरूपका द्रष्टव्याः ॥  135 शीलं शीलम् इति काश्यप उच्यते । यत्र नात्मा + नैर्. + 3 नात्मीयं न सत्वो न सत्वप्रज्ञप्तिः न क्रिया नाक्रिया । न करणं नाकरणं । न चारो नाचारः न प्रचा%% 4 नाप्रचारः न नामं न रूप । न निमित्तं नानिमित्तं । न शमो न प्रशमः न ग्राहो नोत्सर्गः न ग्राह्यं ना%%r%<à>%## / 5 न सत्वो न सत्वप्रज्ञप्तिः न वाङ् न वाक्प्रज्ञप्ति न चित्तं न चित्तप्रज्ञप्तिः न लोको नालोकः न निश्रयो ना%%#<श्र>#यः fol. 68r (KP-SI P/2) 1 नात्मशीलोत्कर्षणा । न परदुःशीलपंसना । न शीलमन्यना । न शीलकल्पना । न विकल्पना । न संक##ना । 2 न परिकल्पना । इयम् उच्यते काश्यप आर्याणां शील । अनास्रवम् अपर्यापन्नं त्रैधातुकानु##तं 3 सर्वनिश्रयापगं ।  136 अथ भगवांस् तस्यां वेलायम् इमां गाथाम् अभाषतः ॥ न शीलवन्तस्य m%% 4 न किंचन न शीलवन्तस्य मदो न निश्रयः न शीलवन्तस्य तमो न बन्धनम्* न शीलवन्तस्य रजो न d%% 5 शान्तप्रशान्त-उपशान्तमानसो कल्पविकल्पापगतो निरंगणः सर्वेञ्जनामन्यनविप्रमुक्%%अः %% शी%%## fol. 68v (KP-SI P/2) 1 काश्यप बुद्धशासने : न कायसापेक्षि न जीवितार्थिको ह्य् अनर्थिकः सर्वभवोपपत्तिभिः सम्यग्गत्%%þ स्ः þ þ þ 2 प्रतिष्ठितः स शीलवान् काश्यप बुद्धशासने । 3 न लोकलिप्तो न च लोकनिश्रितो : आलोकप्राप्तो अममो %%#<ञ्च>#नः 3 न चात्मसंज्ञी न परेषु संज्ञी संज्ञा परिज्ञाय विशुद्धशीलः 4 यस्या न 'पारं न च पारमध्य्%%##रपारे 4 च न जातु सक्तः अवबद्ध्' असक्तो अकुहो अनास्रवः स शीलवान् काश्यप बुद्धशासने । 5  137 नामे च 5 रूपे च असक्तमानसः समाहितस् सो हि सुदान्तचित्तः यस्येह आत्मा न च आत्मनीया-m-एतावता शीलस्थि## fol. 69r (KP-SI P/2) 1 निरुच्यते । 6 न शिक्षया मन्यति प्रातिमोक्षे न चापि तेन भवतेह तन्मयो । अथोत्तरं मर्गति आर्यमार्गे विशुद्धशीलस्य्%% 2 इमे निमित्ता 7 न शीलपरमो न समाधितन्मयो : पर्येषते-d-उत्तरि प्रज्ञभावना । अनोपलंभम् आर्याण गोत्रं 3 विशुद्धशील%<ü>% सुगतप्रशस्तम्* सत्कायदृष्टे हि विमुक्तमानसो अहं ममेतीह न तस्य भोति । अधिमुच्यते 4 शुन्यत बुद्धगोचरम् इमस्य शीलस्य समो न विद्यते । 9 शीले प्रतिष्ठाय समाधि शुद्धः समाधिप्राप्तस्य च 5 प्रज्ञभावना । प्रज्ञाय ज्ञानं भवते विशुद्धं विशुद्धज्ञानस्य च शीलसंपदा । 10 ॥  138 अस्मिन् खलु पुनर् गाथाभिनिर्हारे fol. 69v (KP-SI P/2) 1 भाष्यमाणे अष्टानां भिक्षुशतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि । द्वात्रिंशतीनां च प्राणसहस्राणां विर## 2 विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं । पंच भिक्षुशतानि ध्यानलाभी%% उत्थायासनेभ्यः प्रक्रान्तानि i## 3 गंभीरा%<ü>% धर्मदेशनां नावतरन्तो नावगाहमानाः अनधिमुच्यमानाः  139 अथायुष्मान् महाकाश्यपो भग##न्तम् 4 एतद् अवोचत्* इमानि भगवां पंच भिक्षुषतानि ध्यानलाभीन्य् उत्थायासनेभ्यः प्रक्रान्तानि । इमा%<ü>% 5 गंभीरा%<ü>% धर्मदेशनाम् नावतरन्तो नावगाहन्तो-m-अनधिमुच्यमानाः भगवान् आह । तथा ह्य् एते काश्यप भिक्षवः fol. 70r (KP-SI P/2) 1 अधिमानिका ते-m-अनधिमुच्यमाना इमां गंभीरा%<ü>% गाथाभिनिर्हाराम् अनास्रवं शीलविशुद्धिनिर्देशं श्रुत्वा नाव##रन्ति 2 नाधिमुच्यन्ति नावगाहन्ति तत् कस्माद् धेतो गंभीरो ऽयं काश्यप गाथाभिनिर्हारं गंभीरा बुद्धाना भ##वन्तानां 3 बोधि सा न शक्यम् अनवरोपितकुशलमूले पापमित्रपरिगृहीतेर् अनधिमुक्तिबहुले सत्वै## 4 अधिमुच्यितुं वा पर्यापुनितुं वा अवतरितुं वा ।  140 अपि च काश्यप एतानि पंच भिक्षुशतानि काश्यप## 5 तथागतस्यार्हत सम्यक्संबुद्धस्य प्रवचने अन्यतीर्थिकश्रावका अभूवन्* ते काश्यपस्य तथाग##स्यान्तिकाद् fol. 70v (KP-SI P/2) 1 उपारंभाभिप्रायैर् एका धर्मदेशना श्रुता श्रुत्वा c' एव चित्तप्रसादो लब्ध आश्चार्यं यावन् मधुरप्रियभा#<णी># 2 खल्व् अयं काश्यपस् तथागतो ऽर्हां संयक्सम्बुद्ध इति । ते ततश् च्युत समाना एकचित्तप्रसादेन काल##ताः 3 त्रायस्त्रिंशेषु देवेषूपपन्नाः तेन्' एव हेतुना इह मम शासने प्रव्रजिताः तान्य् एतानि का#<श्य>#प 4 पंच भिक्षुशतानि दृष्टिगतप्रस्कन्दितानि इमां गंभीरा धर्मदेशना नावतरन्ति नावगाहन्## 5 नाधिमुच्यन्ते न श्रद्दधन्ति । कृतं पुनर् एषा 'm अयं धर्मदेशनाया परिकर्म न भूयो विनिपातगामिनो भवि#<ष्य>#न्ति । fol. 71r (KP-SI P/2) 1 एभिर् एव स्कन्धैः परिनिर्वास्यन्ति । ॥  141 तत्र भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयति स्म । गच्छ त्वं सुभूते 2 एतान् भिक्षु संज्ञपय सुभूतिर् आह । भगवत एव तावद् एते भिक्षवो भाषितं प्रतिविलोमयन्ति कः 3 पुनर् वादो मम । अथ खलु भगवांस् तस्यां वेलाया%<ü>% येन मार्गेण 'ते भिक्षवो गच्छन्ति स्म । तस्मिन् मा## 4 द्वौ भिक्षु निर्मिमीते स्म । अथ तानि पंच भिक्षुशतानि येन मार्गेण तौ द्वौ भिक्षु निर्मितौ तेनोपसंक्राम## 5 उपसंक्रम्य्' एवम् अवोचन्* कुत्र आयुष्मन्तो गमिष्यथ : ताव् अवोचता : गमिष्याम वयम् अरण्यायतनेष्%% fol. 71v (KP-SI P/2) 1 सुखं फाषं विहरिष्यामः तत् कस्माद् धेतोर् यं हि भगवान् धर्मं देशयति ताम् आवा%<ü>% धर्मदेशनां नाव%%रावो नावगाहाम्%%## / 2 n' अधिमुच्यावहे । u%%त्रसावः संत्रसावः संत्रासम् आपद्यामहे । ताव् आवाम् अरण्यायतनेषु सुखं 3 विहरिष्यामः  142 तान्य् अपि पंच भिक्षुशतान्य् एतद् अवोचन्* वयम् अप्य् आयुष्मन्तो भगवतो धर्मदेशना नावतरामो 4 नावगाहामहे नाधिमुच्यामहे । u%%त्रसामः संत्रसामः संत्रासम् आपद्यामहे । ते वयम् अरण्याय%%ने#<षु># 5 ध्यानसुखविहारैर् विहरिष्यामः निर्मितकाव् अवोचता संगायिष्याम वयम् आयुष्मन्तो न विवदिष्यामः अवि##दपरमो fol. 72r (KP-SI P/2) 1 हि श्रमणधर्मः यद् इह-m-आयुष्मन्त इत्य् उच्यते परिनिर्वाणम् इति । कतमः स धर्मो यः परि%%##ति 2 कश्चित् पुनर् अस्मिं कये आत्मा वा सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुद्गलो वा मनुजो वा मानवो %% 3 कर्ता वा कारको वा वेदको वा जानको वा संजानको वा उत्थापको वा समुत्थापको वा यः परिनिर्वास्यति ।  143 ते आहु%<þ />% 4 न क्वचिद् अस्ति । अस्मिं काये आत्मा वा सत्वो वा जीवो वा जन्तुर् वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो %% 5 कर्ता वा कारको वा वेदको वा जानको वा संजानको वा उत्थापको वा यः परिनिर्वास्यति । निर्मितका प्राहु%<þ>% / %% fol. 72v (KP-SI P/2) 1 पुन साक्षीकृयाया परिनिर्वास्यतीति । ते आहुः रागक्षयाय द्वेषक्षयाय मोहक्षयाय आयुष्मन्त पर्%%##र्वाणम् इति । 2 निर्मितका प्राहुः किं पुनर् आयुष्मता रागद्वेषमोहाः संविद्यन्ते यां क्षपयिष्यथ । ते 3 आहु । न ते आध्यात्मेन न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते । नापि ते अपरिकल्पिता उत्पद्यन्%%e 4 निर्मितकाव् अवोचता । तेन-m-आयुष्मन्तो मास्मान् कल्पयत : मास्मान् विकल्पयत : यदायुष्मन्तो %% 5 कल्पयिष्यथ : न विकल्पयिष्यथ : तदायुष्मन्तो न रंक्ष्यथ न विरंक्ष्यथ : यश् चायुष्मन्तो न रक्तो न विरक्तः %% fol. 73r (KP-SI P/2) 1 शान्त इत्य् उच्यते ।  144 शीलम् आयुष्मन्तो न संसरति न परिनिर्वाति समाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनम् आयुष्%% 2 न संसरति न परिनिर्वाति । एभिश् c' एवायुष्मन्तो धर्मै निर्वाणं सूच्यते । एते च धर्मा शून्या विविक्ता अग्रा%% 3 प्रजहीते ऽताम् आयुष्मन्तः संज्ञा यदुत परिनिर्वाणम् इति मा च संज्ञाया संज्ञा कार्ष्ट : मा असंज्ञाया %% 4 च संज्ञया संज्ञा परिज्ञासिष्ट । यः संज्ञया संज्ञा परिजानाति संज्ञाबन्धनम् एवास्य तद् भवति । सं%%##दयितनिरोधसमापत्तिम् 5 आयुष्मन्तः समापद्यध्वं मा च कल्पयथ मा विकल्पयथ : संज्ञावेदयित%%##समापत्तिसमापन्नस्य fol. 73v (KP-SI P/2) 1 भिक्षोर् नास्त्य् उत्तरे करणीयम् इति वदामः  145 अस्मिं खलु पुनर् धर्मपर्याये भाष्यमाणे %%#<षां># 2 पंचानां भिक्षुशतानाम् अनुपादायास्रवेभ्यः चित्तानि विमुक्तानि । ते विमुक्तचित्ता येन भगवांस् ते%%##संक्रमन्न् 3 उपसंक्रम्य भगवतः पादौ शिरोभिर् वन्दित्वा एकान्ते न्यषीदन्* अथायुष्मान् सुभुतिस् ता%%##n 4 एतद् अवोचत्* क्व नु खल्व् आयुष्मन्तो गता कुतो वा आगताः ते अवोच%<ü>% न क्वचिद् गमनाय । न कुतश्चिद् आग%%##य । 5 भदन्त सुभूते भगवता धर्मो देशितः सुभूतिर् आह । को नामायुष्मन्ता%<ü>% शास्ता । ते आहुः यो %%त्पन्नो %%##निर्वास्यति । fol. 74r (KP-SI P/2) 1  146 सुभूतिर् आह । कस्य युष्मे श्रावका कस्य सकाशाद् युष्मे विनीता ते आहुर् येन न प्राप्त नाभिसं%% 2 सुभूतिर् आह । कस्य सकाशाद् युष्माकं धर्मं श्रुतं । ते आहु%% यस्य न स्कन्धा न धातवो नायतनानि 3 सुभू%%## 3 आह । कथं पुनर् युष्मे धर्मं श्रुतं । ते आहुर् न बन्धनाय न मोक्षाय । 4 सुभूतिर् आह । कथं यूयं प्र%%## 4 ते आहु%<þ>% / न योगाय न प्रयोगाय । न प्रहाणाय । 5 सुभूतिर् आह केन यूयं विनीताः ते à##þ 5 यस्य न कायपारिनिष्पत्तिर् न चित्तप्रचारं । 6 सुभूतिर् आह । कथं युष्माभि प्रयुज्यमाना विमुक्ताः %% fol. 74v (KP-SI P/2) 1 आहुः नाविद्यप्रहाणाय न विद्योत्पादाय 7  147 सुभूतिर् आह । कस्य यूयं श्रावकाः ते आहुः यस्य न प्राप्तो नाभ्%%##बुद्धः 8 2 सुभूतिर् आह । केवचिरेन यूयं परिनिर्वास्यथ : ते आहुः यावच्चिरेण तथागतनिर्मि%%##þ 3 परिनिर्वास्यन्ति तावच्चिरेण वयं परिनिर्वास्यामः 9 सुभूतिर् आह । कृतं युष्माभि स्वकार्थ्%% 4 ते आहुः अर्थानुपलब्धत्वात् 10 सुभूतिर् आह । कृतं युष्माभिः करणीय । ते आहु । कारकानुप%%##त्वात्* 11 5 सुभूतिर् आह । के ऽव युष्माकं सब्रह्मचारिण । ते आहुः । ये त्रैधातुके नोपचरन्ति । न प्रचरन्%% fol. 75r (KP-SI P/2) 1  148 सुभूतिर् आह । क्षीणा यूष्माकं क्लेशाः ते आहुर् अत्यन्तक्षयत्वात् सर्वधर्माणां 13 सुभूतिर् आह । धर्षिता यु%<ष्मभि>%## 2 मारः ते आहुः स्कन्धमारानुपलब्धित्वात्* 14 सुभूतिर् आह । परिचीर्णो युष्माभिस् तथागतः ते आहु%% 3 कायेन %% न चित्तेन 15 सुभूतिर् आह । स्थिता युष्माकं दाक्षीणेयभूमौ : ते आहुः अग्राहतः a%%##ग्राहतः 16 4 सुभूतिर् आह । च्छिन्ना यूयं संसारं । ते आहुः अनुच्छेद-अशाश्वतत्वात्* 17 सु%%##r 5 आह । प्रतिपन्ना यूयं श्रमणभूमौ । ते पुनर् आहुः असंगाविमुक्तौ । 18 सुभूतिर् à%% fol. 75v (KP-SI P/2) 1 कि%<ü>%गामिनायुष्मन्तः ते आहुः यद्गमिनस् तथागतनिर्मिताः 19 ॥  149 इति ह्य् आयुष्मतः सुभूते%<þ>% परिपृच्छतः तेषा%<ü च>% 2 भिक्षूणां विसर्जयन्तानां । तस्या पर्षदि अष्टानां भिक्षुशतानां पंचानां च भिक्षुणीशतानाम् अनुपादाय%%##भ्यश् 3 चित्तानि विमुक्तानि । द्वात्रिंशतीनां च प्राणसहस्राणां सदेवमानुषिकायां प्रजायां विरजो विगत%% 4 धर्मेषु धर्मचक्षुर् विशुद्धम्* ॥  150 अथ खलु समन्तालोको नाम बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्* i%%##वन् 5 महारत्नकूटे धर्मपर्याये शिक्षितुकामेन बोधिसत्वेन कथं स्थातव्यं कथं प्रतिपत्तव्यं । कथं शिक्षितव्यम्* %%##n fol. 76v (KP-SI P/2) 1 आह । उद्गृह्य कुलपुत्र इह धर्मपर्याये शिक्षा आख्याता प्रतिपत्तिसाराणां सत्पुरुषाणाम् इयं धर्मप%%y%<à>%## 2 बह्वर्थकरो भविष्यति ।  151 तद्यथापि नाम कुलपुत्र कश्चिद् एव पुरुषः मृन्मयीनाव्' अभिरुह्य गंगान्%%## 3 उत्तर्तुकामो भवेत्* तत् किं मन्यसे कुलपुत्र कीदृशेन वीर्येण तेन पुरुषेण सा नोर् वाहयितव्या भवे%%## 4 बलवता भगवन् वीर्येण । तत् कस्माद् धेतोः मा मे असंप्राप्तपारस्य्' एवान्तरेण नौर् विपद्येत । महा-o%%##वप्राप्तो 5 'स्मिन् मा हैवान्तरेणायं नावा विकीर्येत । भगवान् आह । एवम् एव समन्तालोक अतो बहुतरे%<ण>% fol. 76v (KP-SI P/2) 1 बलवन्ततरेण वीर्येण बोधिसत्वेन बोधिः समुदानयितव्या : महाबलवीर्येण च बुद्धधर्मा समुदानयित%% 2  152 एव%<ü>% मनसीकारेण अनित्यो बतायं कायः चतुर्महाभूतिकः मातापितृकललसंभूत । अध्रुवो 3 'नाश्वासिकः विपरिणामधर्मः उच्छदस्नपनपरिमर्दनभेदनविकिरणविध्वंसनधर्मः ओदन्%%##षोपचितः {MS: ओदनकुल्मासोपचितः} 4 अचिरस्थायी अनाहारो न तिष्ठति । जर्जरगृहसदृशो दुर्बलः मा हैव अनादत्तसा%%##न्तरेण 5 कालक्रिया भविष्यति । महोघार्णवप्राप्तो ऽस्मि चतुरोत्तररोगशतप्राप्तानां सत्वानाम् उह्यमान्%<आना>%## fol. 77r (KP-SI P/2) 1 उत्तारणताया बोधिसत्वेन महाधर्मनावं समुदानयिष्यामि । यया धर्मनावा सर्वसत्वा संसार्%<आर्ण>%##प्राप्तान् 2 उह्यमानान् उत्तारयिष्यामि ।  153 तत्र समन्तालोक कीदृशे धर्मनौ बोधिसत्वस्य समुदानयि%% 3 इह समन्तालोक बोधिसत्वेन धर्मनावा समुदानयितव्या यदुत सर्वसमचित्तसंभाराः %%##न्ति 4 अनन्तपुण्योपचिता शीलफलनिर्जाता दानपरिवारालंकारालंकृता : आशयदृढसारब्%%##सुबद्धा : 5 क्षान्तिसौरत्यस्मृतिशल्यबद्धा सप्तबोध्यंगसंभारदृढवीर्यकुशलधर्मदारुसमुदानिता ध्यान्%%##क्रमनीयकर्मणीकृता : fol. 77v (KP-SI P/2) 1 दान्तशान्ताजानेयकुशलशिल्पसुनिष्ठिता अत्यन्ताकोप्यधर्ममहाकरुणासंगृही%% 2 चतुःसंग्रहवस्तुशूरतुरगवाहिनी प्रत्यर्थिकप्रज्ञाज्ञानसुप्रतिरक्षिता । उपायकौशल्यसुकृतविच्. + 3 चतुब्रह्मविहारसुशोधितां ।  154 चतुस्मृत्युपस्थानसुचिन्तितकायोपनीता । सम्यक्प्रहाणप्रसठा रि%%##जवजविता । 4 इन्द्रियसुनिरीक्षित दानवक्रविगत बलवेगसमुद्गता अन्तरेण 'शिथिला बोध्यंगविबोधन्. 5 अरिशत्रुमारपथजहनी मानोक्रमवाहिनी । कुतीर्थ्यतीर्थजहनी । शमथनिध्यप्तिनिर्दिष्टा । विपश्यनाप्र%%## / fol. 78r (KP-SI P/2) 1 उभयोर् अन्तयोर् असक्तवाहिनी । हेतुधर्मयुक्ता विपुलविस्तीर्णाक्षयप्रहाणाबन्धा विघुष्टशब्दा दश%%## 2 शब्दम् आदायत्य् आगच्छतागच्छताभिरु%%त महाधर्मनावं निर्वाणपुरगामिनी । क्षेममार्गगामिनी । म%%à%%##तीर 3 सत्कायदृष्टिं जहनीं । पारिमतीरगामिनी लघुसर्वदृष्टिगतविगता ।  155 ईदृशी कुलपुत्र धर्म%% 4 बोधिसत्वेन समुदानयितव्य : अपरिमाणकल्पकोटीनयुतशतसहस्रपरिखिन्नमानसेन । %%##सत्वानाम् 5 अर्थाय अनया सद्धर्मनावा सर्वसत्वा तारयितव्या : चतुर्भिर् ओघे उह्यमाना : ईदृ%<शी>% fol. 78v (KP-SI P/2) 1 नावा कुलपुत्र बोधिसत्वेन समुदानयितव्या : तत्र समन्तालोक कतामा बोधिसत्वस्य क्षिप्राभिज्ञता । यदुत अकृ%%##þ 2 प्रयोगः सर्वसत्वेषु । तीव्रच्छन्दिकता आशयशुद्ध्या । उतप्तवीर्यता सर्वकुशलमूलसमुदानय .. + 3 ये कुशलच्छन्दिकता योनिशमनसिकारेण श्रुतातृप्तता प्रज्ञापारिपूर्यै : निर्मानता प्रज्ञोप%%## / 4 प्रव्रज्यानिम्नताइ सर्वगुणपरिपूर्यै अरण्यवासः कायचित्तविवेकतया ।  156 असंसर्गो दुर्जन्. + 5 न विवर्जनतया । धर्मार्थिकता परमार्थार्थप्रतिसरणतया । ज्ञानार्थो ऽत्यन्ताकोपनार्थतया । धर्मा%%th%%##र्थतया । fol. 79r (KP-SI P/2) 1 सत्यार्थो अविसंवादनार्थतया । शुन्यतार्थो सम्यक्प्रयोगार्थतया । विवेकार्थो अत्यन्तोप%<शमा>%##तायेति ॥ इयम् उच्यते समन्तालोक बोधिसत्वस्य महासत्वस्य क्षिप्राभिज्ञता ॥  157 अथ खल्व् आयुष्मान् म%%#<श्य>#पो 3 भगवन्तम् एतद् अवोचत्* आश्चार्यं भगवन्* आश्चार्यं सुगत : यावच् चेयं महारत्नकूटो सूत्रान्तरा%%¤. 4 उपकारीभूतो महायानसंप्रस्थितानां कुलपुत्राणां च कुलदुहितॄणां च । कियद् भगवन् स कुलपुत्रो %% 5 कुलदुहिता वा पुण्यं प्रसवति । य इतो रत्नकूटं सूत्रान्तराज्ञा-d-एकगाथाम् अप्य् उपदिशेत्*  158 एवम् उक्ते भग%%##ष्मन्तं fol. 79v (KP-SI P/2) 1 महाकाश्यपम् एतद् अवोचत्* यो हि काश्यप कुलपुत्रो वा कुलदुहिता वा गंगानदीवालुकसमेषु लोकधा%% 2 परमाणुरजांसि भिन्देय भित्वा तात्तका चैव वारा वापेय । तात्तका चैव तं सर्वलोकधातवः सप्त्%%##रिपूर्णं कृत्वा तथागतेभ्यो ऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्यात्* गंगानदीवालुकसमानां च बुद्धा%% 4 भगवन्तानाम् एकैकस्य च तथागतस्य गंगानदीवालुकासमान् विहारान् करापयेत्*  159 गंगानदीवा%%मानां च बुद्धानां भगवताम् एकैकं च तथागतस्याप्रमेयश्रावकसंघं गंगानदीवालुकासमान् कल्पां %%##खोपधानैः fol. 80r (KP-SI P/2) 1 परिचरेत् । तेषां च बुद्धानां भगवतां यावज्जीव मनापेन कायकर्म्%%ण वाक्कर्मेण m%%##ण 2 उपस्थानपारिचर्याय तात्तका चैव गंगानदीवालुकासमां लोकधातवः परमाणुरजांसि %%##का 3 भिद्य भित्वा वा तात्तका चैव वारा वापेय । तान् सर्वं लोकधातुः सप्तरत्नपरिपूर्णं कृत्व्%<à दा>%## 4 दद्याद् बुद्धानां भगवतां यावज्जीवं च मनापेन कायकर्मणा वाक्कर्मणा मनस्कर्मणा उप%%##रिचर्याय 5 तात्तका चैव गंगानदीवालुकासमान् अपि तात्तका चैव बुद्धानां भगवतां सत्कुर्याद् g%%## fol. 80v (KP-SI P/2) 1 मानयेत् पूजयेत् तेषां च परिनिर्वृतानां सप्तरत्नमया स्तुपा कारापयेत्* यश् च कुलपुत्रो वा कुल%%## 2 वा इतो महारत्नकूटात् सूत्रान्तराज्ञा सर्वबुद्धभाषिताद् एकाम् अपि गाथा उद्गृह्णेय धार%% 3 अस्य पुण्यस्कन्धस्य स पूर्वकपुण्यस्कन्धः शतिमाम् अपि । कला%<ü>% नोपैति । सहस्रिमाम् अपि । कोटि%<श>%##सहस्रिमाम् 4 अपि । संख्याम् अपि । कलाम् अपि । गणनाम् अपि । उपमा%%पि । उपनिषाम् अपि । न क्ष%% 5 यश् च श्रुणेय श्रुत्वा च न परिक्षिपेय । अयं ततो बहुतरः पुण्यस्कन्धप्रसुतो भवेत्* यश् च मातृ%%r%<आम>% + fol. 81r (KP-SI P/2) 1 + .. .. शृणुयाद् वा लिखापयेद् वा पर्याप्नुयाद् वा तस्य न जातु v%%n%%पातो भविष्यति । स एव तस्य पश्च्%%m%%## 2 भविष्यति ।  160 यत्र च पृथिवीप्रदेशे अयं रत्नकूटो धर्मपर्यायो भाष्यते वा देश्यते वा लिख्यते वा %% 3 वा पुस्तगतं वा तिष्ठेत् स पृथिवीप्रदेशो चैत्यभूतो सदेवकस्य लोकस्य यस्य च धर्मभाणकस्यान्त्%%## 4 इमं धर्मपर्यायं शृणुयाद् वा उद्गृह्णीयाद् वा लिखेद् वा पर्याप्नुयाद् वा । तस्य धर्मभाणकस्यान्तिके %%##%%पा 5 गौरवा-m-उत्पादयितव्यः तद्यथापि नाम काश्यप %%थागतस्%%a । y%%l%%o %%l%%##णकं fol. 81v (KP-SI P/2) 1 सत्करि%<ù>%y%%t%% गुरुकरिष्यति %%नयि%<ù>%y%%t%% / पूज्%%y%%y%%t%% t. .. .y. .. .. .y. r. t. .. + + + + + + + + + 2 %%#<ण>#काले चास्य तथागतद%%शनं भविष्यति ।  161 तथागतदर्शनेन च दश च कायकर्मपार्%%शुद्धि प्र्%%तिल्%%p%% 3 %%तमे दश । यदुत वेदनाया अपर्यादत्तचित्त कालं करिष्यति । चक्षुविभ्रमश् चास्य न भविष्यति %<2 न ह##>%विक्षेपं 4 च करिष्यति 3 न पादविक्षेपं च करिष्यति । 4 नोच्चारं करिष्यति । 5 न प्रस्रावं करिष्यति । 6 न %#y>%à%% 5 %%gh%<आर्>%i%<ù>%यति । 7 न m%%ष्टिं करिष्यति । 8 न चाकाशं परा%%ति : 9 यथा निषण्%<à>% .àv%% .ày. + + + + ------------------------------------------------------------- (KP-VD), pp. 58f.: SI P/85A fol. 5 1  14 %%त्वारीमानि काश्यप्%% बोधिसत्वस्य कल्याण%%i%%à%<õ>%i कतमानि चत्वारि । याचनको बोधिसत्वस्य कल्याणमित्रं बोधिमार्गोपस्तंभ्%<à>%## (KP-VD) SI P/85A r2 धर्मभाणको बोधिस%%वस्य कल्याणमित्रं श्रुतप्रज्ञोपस्तंभाय । प्रव्रज्यासमादप%%o बोधि%%त्वस्य कल्याणमित्रं सर्वकुशल##लोपस्तंभाय । (KP-VD) SI P/85A r3 बुद्धो भगवां बोधिसत्वस्य कल्याणमित्रं सर्वबुद्धधर्मोपस्तंभाय %% इमानि काश्यप बोधिसत्वस्य कल्या#<ण>#मित्राणि ॥ 14 : (KP-VD) SI P/85A r4  15 चत्वार इमे काश्यप बोधिसत्वप्रतिरूपकाः कतमे चत्वारः लाभसत्कारार्थिको भवति न धर्मार्थिक्%<आः>% (KP-VD) SI P/85A r5 कीर्तिशब्दश्लोकार्थिको भवति न गुणार्थिकः आत्मसुखार्थिको भवति न सत्वदुःखाप%%नार्थि%% पर्षद्गणार्थिको {MS: पर्षद्गुणार्थिको} भवति न विवेक्%<आर्थि>%##þ (KP-VD) SI P/85A r6 इमे काश्यप चत्वारो बोधिसत्वप्रतिरूपकाः 15 ॥  16 चत्वार इमे काश्यप बोधिसत्वस्य bh%<ऊतगु>%णाः कतमे चत्वारः शुन्यतां %%à%#>%च्यति (KP-VD) SI P/85A r7 कर्मविपाकं चाभिश्रद्दधाति {MS: चाभिश्रद्धदाति} नैरात्म्यं चास्य क्षमते सर्वसत्वेषु च महाकरुणा निर्वा%<णगत>%÷ चास्याशयः संसारगतश् च प्रयोग%<þ>% (KP-VD) SI P/85A v1 %%त्वपरिपाकाय च दानं विपाकाप्रतिकांक्षनता च इमे काश्यप चत्वारो बोधिसत्वस्य भू%%णाः 16 ॥  17 चत्वार इमे काश्यप (KP-VD) SI P/85A v2 बोधिसत्वस्य महानिधानप्रतिलंभाः कतमे चत्वारः बुद्धोत्पादारागणता । षट्पारमिताश्रव%<णः अप्>%रतिहतचित्तस्य धर्मभाणकदर्%<श>%##m* (KP-VD) SI P/85A v3 अप्रमत्तस्यारण्यवासाभिरतः इमे काश्यप चत्वारो बोधिसत्वमहानिधानप्रतिलंभ्%<आः>% 17 ॥  18 चत्वार इमे काश्यप बोधि%%##स्य (KP-VD) SI P/85A v4 मारसमतिक्रमणा धर्माः कतमे चत्वारः बोधिचित्तस्यानुत्सर्गः {MS: बोधिसत्वस्यानुत्सर्गः} सर्वसत्वेष्व् अप्रतिहतचित्तता । सर्वदृष्टिकृता%%## (KP-VD) SI P/85A v5 अवबोधः अनतिमन्यता सर्वसत्वेषु इमे काश्यप चत्वारो बोधिसत्वस्य मारस%%इक्रमणा धर्माः 18 ॥  19 चत्वार i## (KP-VD) SI P/85A v6 काश्यप धर्मा बोधिसत्वस्य सर्वकुशलमूलसंग्रहाय संवर्तन्ते कतमे चत्वारः निष्कुहकस्यारण्यवासः प्रतिकाराप्रातिकांक्षिणश् च#<%%à>#रि (KP-VD) SI P/85A v7 स%<ü>%ग्रहवस्तू%% सर्वसत्वेष्%% कायजीव्%%t%%त्स्%%र्गः सद्धर्मपर्येष्टिम् आरभ्य श्रुतार्थातृप्तता सर्वकुशलमूलसमुदानयनता + ------------------------------------------ (KP-VD), pp. 60-62: Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 fol. 169? r1 %%## eva काश्यपैकत्या श्रमणब्राह्मणा बहून् धर्मां पर्याप्य न रा%%ç%<ष्णा>% + + + + + + + + + + + + मोहतृष्णा विनोदयन्ति । ते धर्मार्णवानोह्यमाने : क्लेशतृष्णया काल्. + + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r2 तिगामिनो भवन्ति 2 ॥  129 तद्यथा काश्यप वैद्य औषधभ्रस्त्रा गृहीत्व्. .. .. .. c. + + + + + + + + + + + उत्पद्येत । न च तं व्याधि । शक्नुया चिकित्सितु%<ü>% / एवम् एव काश्यप बहुश्रुतस्य vy. + + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r3 द्रष्टव्यः यस् तेन श्रुतेन na %<÷a>%knoty आत्मानं क्लेषव्याधिं चि%%त्सि%%इरर्थकं तस्य तं श्रुतं भवति %<3>% ॥  130 तद्यथापि का%<श्यप>% ग्लान%<þ>% पुरुषो राजार्हं भैषज्यम् उपयुज्यतासंवरेण कालं %% (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r4 evam eva काश्यप बहुश्रुतस्य क्लेशव्याधि द्रष्ट%% यस् तेनासंवरेण कालं करोति ॥  131 तद्यथापि काश्यप मणिरत्नम् उच्%%आरे पतित%% अकार्योपगं bhavaty evam ev%%## (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r5 बहुश्रुतस्य लाभसत्कारोच्चारप + .o %%ष्टव्यः निष्किंचन%<ü>% देवमन्. .e .यषु ॥  132 तद्यथापि काश्यप मृतस्य माला । एवम् एव काश्यप दु%<þ>%शीलस्य kàù. ya .r. + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r6 व्यः ॥  133 तद्यथापि काश्यप सुस्नातस्य सुविलि%%स्य्%%न्नकेशनखस्यावदात्%%वस्त्रप्रावृतस्य प्रवरचन्दनानुलिप्तस्य श्रेष्ठिपुत्रस्य शीर्षे चण्पकमाला एवम् एव काश्य%%##vato (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r7 %%हुश्रुतस्य काषायधार .. + + + + ॥  134 चत्वार इमे काश्यप दुःशीला शीलवप्रतिरूपकाः कतमे चत्वारः इह काश्य%%हैकत्यो भिक्ष्%%##k%<ष>%सं%%. rto (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 r8 bhavati / आचा .y. + + + + + + + अण्%%त्रेष्व् अपि 'वद्येषु भयदर्शी समादाय %<शि>%क्षति शिक्षापदे .. .. .. .i .. ddh. .. .. .. .. .. .. + + + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v1 .. .. .. + + %%gato %%iharati परिशु + + + + + + + + .. .. .. यं काश्यप प्रथमो दु%<þ>%शील%<þ>% शीलवप्रतिरूपकः ॥ पुनर् अपरं काश्य्%% इहैकत्यो भिक्षुर् vinay%#>%vati (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v2 प्रवृ%%नयो विनयगुप्तो + + + + y. दृष्टिं चास्यानुचलितं भवति : अयं काश्यप द्वितीयो दु%<þ>%शील%<þ>% शीलवप्रतिरूपकः ॥ पुन%%परं काश्यप ihaik%%##%<þ>% (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v3 मैत्राविहारी भवति । सत्वारंबणय्. + + + + %%मन्वागतो भवति । अजातिं सर्वसंकाराणां श्रुत्वा : u%%त्रसति संत्रसति । संत्रासम् आपद्यते । अयं काश्यप तृतीय्%%#<शी>#लः (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v4 शीलवप्रतिरूपकः ॥ पुनर् अपरं काश्यप इहैकत्यो भिक्षुः द्वादश धुतगुणान् समा%%य वर्तते । उपलंभदृष्टिकश् च भवति । अहंकारममंकार + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v5 अयं काश्यप चतुर्थो दु%<þ>%शीलः शीलवप्रतिरूपकाः ॥ इमे काश्यप चत्वारो दु%<þ>%शील%<þ>% शीलवप्रतिरूपका  135 शीलं शीलम् इति काश्यप उच्यते । यत्र नात्मा n. + + (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v6 3 यं : न क्रिया नाक्रिया । न करणं नाकरणं । न चारो नाचारो न प्रचारो नाप्रचार%<þ>% न नामरूपम् । न निमित्तं : न शमो न प्रशमः न ग्राहो नोत्सर्गः न ग्राह्यं : na satvo na %%##þ (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v7 na và%<ï>% na và%%प्रज्ञप्तिः न चि%%तं न चि%%तप्रज्ञप्तिः न लोको नालोकः न निश्रयो नानिश्रयः नात्मश्%<ईलो>%त्क%%ù%% पराकर्मशील्यपंसना : न शीलमन्यना । na ÷ã%%## : (KP-VD) Hoenrle 143 S.B. 38+39+Mannerheim Fragment No. 3 v8 na संकल्पना : इदम् उच्यते काश्यप आर्याणां शीलम्* अ + + + + + + + + + + + + .आपगतम्* ॥ सर्वनिश्रयविगतम्* /  136 अथ भगवां तस्या%<ü>% वेलाय्. --------------------------------------------------- (KP-VD), प्प्. 63f.: SHT I 374 r1  151 + + + %%ç%<शे>%न वीर्येण तेन सत्पुरुषेण सा नावा वाहयितव्या : आह  बलवता भगवा%% + + + + + + + + + + + + + + + 2 %%प्र्%<à>%प्तो ऽस्मिं : मा हेवान्तरेणायं नावा विकीर्येत : भगवान् आह : एवम् एव समन्ता%% + + + + + + + + + + + + + + + + 3 बोधिसत्वेन । बुद्धधर्मा समुदानयितव्याः :  152 एव%<ü>% मनसिकारेण अनित्यो । ब%% + + + + + + + + + + + + + + + 4 न्तसारस्य कालक्रिया भविष्यति महोघार्ण%%प्राप्तो ऽस्मिं : चतुरोगप्राप्तानां सत्वानां वुह्यम्%<आनां>% + + + + + + + + + + + + + + + + + + v1 वान् समुदानयिष्यामि : यया महाधर्मनावा यान् सत्वान् संसारार्णावप्राप्तान् वुह्यम्%<आनान्.>% + + + + + + + + + + + + + + + + + + + + 2  153 शि धर्मनावा । बोधिसत्वेन समुदानयित्वा : येयं सर्वसत्वसमचित्तता सं + + + + + + + + + + + + + + + + + + + + 3 %<शीलफ>%##%%निर्याता दानपरिवारालंकृता : आशयदृढसार%%ननिबद्धा : क्षान्तिसौ%%y%% + + + + + + + + + + + 4 %#बोध्यंगसं>%भारदृढवीर्यकुशलधर्मदारुसम्%%दानीता  ध्यानचित्तक्रमनीयकर्मण्याकृता : दान्तशान्त्. + + + + + + + + + + + + + + + + + +