Jnanayasas: Jatakastava
Based on the ed. by D. R. Shackleton Bailey: "Jātakastava of Jñānayaśas",
in: Friedrich Weller: Asiatica: Festschrift Friedrich Weller, Leipzig 1954, pp. 22-29.



Input by Klaus Wille
[GRETIL-Version vom 9.7.2015]




PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







metre: Śārdūlavikrīḍita


kvedaṃ dāśabalaṃ guṇair aśabalaṃ caryāvibhutvaṃ vibho janmasyandanikāvivartanajaḍaṃ cetaḥ kva cedaṃ mama /
yenāvandhyaphalodayās tvayi bhavanty abhyāhitāḥ pāṃsavas tena stutyanubandhinā mukharatām ālambate bhāratī // Js_1 //
cittālambanalaṅghinaḥ śamadṛśām āveṇikāḥ sadguṇā vācāṃ gocaratāṃ tu yānti kalayā sthūlā hi vo mādṛśām /
ratnāny ambunidher upāmbupulineṣv āvir bhavanty arthinām antarbhinnataraṅgadyotarucakajyotsnāni gṛhṇāti kaḥ // Js_2 //
yā vo bodhipathānuyānamahatām utsāhinī karmaṇām āsīl lokahitodaye jina kṛpāviṣyandinī santatiḥ /
sānekāpacitaḥ punāti bhagavan saṃkīrtyamānādhunā jñeyābhogavisāriṇo gatamalāḥ prāg eva bodhau guṇāḥ // Js_3 //
uddāmadviradasya rāgavaśino vṛttiṃ puronmādinīm ālokyāvyativartinā praṇihitā bodhau dhiyo yat tvayā /
vinyasyanta ivāmarās tvayi ciraṃ dharmābhiṣekaśriyaṃ tenākampitakeśarāntam asṛjan puṣpopahāraṃ divaḥ // Js_4 //
kṣudduḥkhaglapitodarīṃ giridarīrandhrāntarālasthitāṃ dṛṣtvā śāvakaghālanaikarabhasāṃ vyāghrīṃ dayāghrātadhīḥ /
yat tvaṃ valkalinīṃ jaṭājanavatīṃ mūrtiṃ samutsṛṣṭavāṃs trāṇaṃ tena bhavān bhavādrivivaravyāvartināṃ dehinām // Js_5 //
yat prāleyasitopalādribahalāṃ mātaṅgatāṃ bibhratā kāntārāntaravartināṃ tanubhṛtām ucchittaye vyāpadām /
śailendraṃ pṛthulopalaṃ calayatā muktas tvayātmā taṭān manye matsariṇāṃ nitāntamalinās tena kṣatā vṛttayaḥ // Js_6 //
yal lokāmbaracandracandravapuṣā candraprabhatve tvayā kalmāṣāntaśikhaṃ śikhāmaṇirucā dattaṃ dvijāyārthine /
nālāl lūnam ivāravindam asinā vyutkṛttamūlaṃ śiras tenaiṣāṃ jagatāṃ gato 'si gurutām usṇīṣavan mūrdhani // Js_7 //
bālān bālasarojakomalatanūn yat putrakān arthine paryastākṣacalacchikhaṇḍakabhṛto dārāṃs ca bhāvanugān /
prādās tvaṃ jina tena nūnam ahhavan mārāṅganānāṃ mukhaṃ saṃkocāñcitapakṣmalocanadalaṃ lajjālasāmantharam // Js_8 //
śayyāsvapnavicāriṇā vanabhuvāṃ bhūtvā purā pakṣiṇā bhinnāśeṣakale jagaty avikale jyāyaḥpathāśaṃsinā /
vistāraṃ gamitaṃ vrataṃ vratabhṛtāṃ yan nātha kāpiñjalaṃ tenājñānarujāṃ kirīṭakiraṇacchāyās padaṃ vo gatāḥ // Js_9 //
yat parṇāmbuphalāśinīṃ śaśatanuṃ tvaṃ nātha bibhrat purā tatkālātithaye kṛpāparicayād ātithyam āvedayan /
ārūḍhaḥ sphuṭavisphuliṅgam analaṃ tenādhunāpi kṣitāv indor maṇḍalalāñchanaṃ śaśamayaṃ yuṣmadyaśo laksyate // Js_10 //
yat kopāruṇadṛṣṭinā kalabhuvā kṛtvā bhruvor bhaṅginīṃ lekhām ullasitāsinā vidalitapratyaṅgam āśaṅkinā /
tvām āsīt kṣaṇam apy avikṣatadhiyaṃ tyaktukṣamā na kṣamā manye tena niraṅkuśāḥ smaraśarāḥ puṅkheṣu bhaṅgaṃ gatāḥ // Js_11 //
yad dveṣī kariṇā cirātatadhanur dantais tvayābhyarcitaḥ ṣaḍdantena satā sitonnatabṛhajjīmūtapuñjatviṣā /
kośākarṣaṇavāntabhūrirudhirakṣodāruṇais tena vaḥ pātāle 'pi bhujaṃgamaiḥ ślathaphaṇair adyāpi daṃṣtrārcyate // Js_12 //
saṃrambhāt phaṇināṃ phaṇāhaticalād bhīmormimālād apāṃ patyur yan makaracchaṭāvilulitāt paryastanaukā narāḥ /
premṇā kāyamahāplavena bhavatā tīrāntam āpāditās tatkarmātiśayena tena nikhilā lokāḥ kalatrīkrtāḥ // Js_13 //
śailān maṇḍalino vilaṅghya viṣayāṃs toyāvalīmekhalān yac cintāmaṇinā narendra badaradvīpāntarālodarāt /
labdhvā pūrṇaphalās tvayā praṇayinām āśāvabandhāḥ kṛtās tvattas tena samudbhavanti viduṣāṃ saddharmaratnāṅkurāḥ // Js_14 //
sāndrābhrāntavitānanīlavapuṣām ojomuṣāṃ rakṣasāṃ khaḍgotkṛttadalair vipāṭitaśirārandhrasravallohitaiḥ /
yan māṃsair akṛthāḥ kṣudhāvyupaśamaṃ svair avyapetoṣmabhir yogā janmarudho bhavodbhavatṛṣām ucchedinas tena vaḥ // Js_15 //
śyenottrāsaviśuṣkakampitagalasyotsaṅgasaṃsarpiṇo yan niḥsaṅgaratā śivāya śibinā rājñā satā pakṣiṇaḥ /
raktodgārakalaṅkitātulatulām āropitā te tanur māras tena dukūlapakṣmataralaṃ nītas tulālāghavam // Js_16 //
lakṣmīm apy avadhūya vāñchitaphalām ākhaṇḍam ādhvaṃsinīṃ yat tiryakpratisandhibandham adhamaṃ kṛtvā bhavāñ janmanām /
cakre marmabhidāṃ rujāṃ svapiśitaiḥ prābandhakīnāṃ śamaṃ tena kleśaviṣacchidāṃ tava dhiyāṃ avyāhatāḥ śaktayaḥ // Js_17 //
yat sandoham iva śriyāḥ phalam iva procchrāyi puṇyaujasāṃ digdhaṃ raktakaṇaiḥ sphuratkuvalayacchāyābhinīlāyitam /
utpāṭyākṣatalocanadvayam adād viprāya niścakṣuṣe tenāndhasya tamasvato 'sya jagatas tuṅgaikadīpo bhavān // Js_18 //
ity ātmārthanibandhinedam ṛṣivākyālaṃkṛtaṃ darśitaṃ leśasyāpi na kīrtanaṃ jina kṛtaṃ tvadvarṇarāśer mama /
tārābdhānavatāṃ jalaṃ jalapurām ākarṣatā vāridher velānteṣv iva rodhasāṃ jalalavacchedo hi saṃlakṣyate // Js_19 //
tvaccaryātiśayāṃśaleśaracanād yaḥ śreyasām udbhavaḥ sambhāro vipulaprasādavikasadbhaktyācitāṃśasya me /
tenātyantaparopakāranirataḥ svārthe 'pi mandādaro bhūyāt sarvavidāṃ parārthaviduṣāṃ yānaikatāno janaḥ // Js_20 //

jātakastava ācāryajñānayaśasaḥ