Jnanayasas: Jatakastava
Based on the ed. by D. R. Shackleton Bailey: "Jātakastava of Jñānayaśas",
in: Friedrich Weller: Asiatica: Festschrift Friedrich Weller, Leipzig 1954, pp. 22-29.



Input by Klaus Wille
[GRETIL-Version vom 9.7.2015]





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA INDEX



antarbhinnataraṅgadyotarucakajyotsnāni gṛhṇāti kaḥ Js_2d
ārūḍhaḥ sphuṭavisphuliṅgam analaṃ tenādhunāpi kṣitāv Js_10c
ālokyāvyativartinā praṇihitā bodhau dhiyo yat tvayā Js_4b
āsīl lokahitodaye jina kṛpāviṣyandinī santatiḥ Js_3b
ity ātmārthanibandhinedam ṛṣivākyālaṃkṛtaṃ darśitaṃ Js_19a
indor maṇḍalalāñchanaṃ śaśamayaṃ yuṣmadyaśo laksyate Js_10d
utpāṭyākṣatalocanadvayam adād viprāya niścakṣuṣe Js_18c
uddāmadviradasya rāgavaśino vṛttiṃ puronmādinīm Js_4a
kalmāṣāntaśikhaṃ śikhāmaṇirucā dattaṃ dvijāyārthine Js_7b
kāntārāntaravartināṃ tanubhṛtām ucchittaye vyāpadām Js_6b
kośākarṣaṇavāntabhūrirudhirakṣodāruṇais tena vaḥ Js_12c
kvedaṃ dāśabalaṃ guṇair aśabalaṃ caryāvibhutvaṃ vibho Js_1a
kṣudduḥkhaglapitodarīṃ giridarīrandhrāntarālasthitāṃ Js_5a
khaḍgotkṛttadalair vipāṭitaśirārandhrasravallohitaiḥ Js_15b
cakre marmabhidāṃ rujāṃ svapiśitaiḥ prābandhakīnāṃ śamaṃ Js_17c
cittālambanalaṅghinaḥ śamadṛśām āveṇikāḥ sadguṇā Js_2a
janmasyandanikāvivartanajaḍaṃ cetaḥ kva cedaṃ mama Js_1b
jñeyābhogavisāriṇo gatamalāḥ prāg eva bodhau guṇāḥ Js_3d
tatkarmātiśayena tena nikhilā lokāḥ kalatrīkrtāḥ Js_13d
tatkālātithaye kṛpāparicayād ātithyam āvedayan Js_10b
tārābdhānavatāṃ jalaṃ jalapurām ākarṣatā vāridher Js_19c
tena kleśaviṣacchidāṃ tava dhiyāṃ avyāhatāḥ śaktayaḥ Js_17d
tena stutyanubandhinā mukharatām ālambate bhāratī Js_1d
tenākampitakeśarāntam asṛjan puṣpopahāraṃ divaḥ Js_4d
tenājñānarujāṃ kirīṭakiraṇacchāyās padaṃ vo gatāḥ Js_9d
tenātyantaparopakāranirataḥ svārthe 'pi mandādaro Js_20c
tenāndhasya tamasvato 'sya jagatas tuṅgaikadīpo bhavān Js_18d
tenaiṣāṃ jagatāṃ gato 'si gurutām usṇīṣavan mūrdhani Js_7d
trāṇaṃ tena bhavān bhavādrivivaravyāvartināṃ dehinām Js_5d
tvaccaryātiśayāṃśaleśaracanād yaḥ śreyasām udbhavaḥ Js_20a
tvattas tena samudbhavanti viduṣāṃ saddharmaratnāṅkurāḥ Js_14d
tvām āsīt kṣaṇam apy avikṣatadhiyaṃ tyaktukṣamā na kṣamā Js_11c
digdhaṃ raktakaṇaiḥ sphuratkuvalayacchāyābhinīlāyitam Js_18b
dṛṣtvā śāvakaghālanaikarabhasāṃ vyāghrīṃ dayāghrātadhīḥ Js_5b
nālāl lūnam ivāravindam asinā vyutkṛttamūlaṃ śiras Js_7c
patyur yan makaracchaṭāvilulitāt paryastanaukā narāḥ Js_13b
paryastākṣacalacchikhaṇḍakabhṛto dārāṃs ca bhāvanugān Js_8b
pātāle 'pi bhujaṃgamaiḥ ślathaphaṇair adyāpi daṃṣtrārcyate Js_12d
prādās tvaṃ jina tena nūnam ahhavan mārāṅganānāṃ mukhaṃ Js_8c
premṇā kāyamahāplavena bhavatā tīrāntam āpāditās Js_13c
bālān bālasarojakomalatanūn yat putrakān arthine Js_8a
bhinnāśeṣakale jagaty avikale jyāyaḥpathāśaṃsinā Js_9b
bhūyāt sarvavidāṃ parārthaviduṣāṃ yānaikatāno janaḥ Js_20d
manye tena niraṅkuśāḥ smaraśarāḥ puṅkheṣu bhaṅgaṃ gatāḥ Js_11d
manye matsariṇāṃ nitāntamalinās tena kṣatā vṛttayaḥ Js_6d
māras tena dukūlapakṣmataralaṃ nītas tulālāghavam Js_16d
yac cintāmaṇinā narendra badaradvīpāntarālodarāt Js_14b
yat kopāruṇadṛṣṭinā kalabhuvā kṛtvā bhruvor bhaṅginīṃ Js_11a
yat tiryakpratisandhibandham adhamaṃ kṛtvā bhavāñ janmanām Js_17b
yat tvaṃ valkalinīṃ jaṭājanavatīṃ mūrtiṃ samutsṛṣṭavāṃs Js_5c
yat parṇāmbuphalāśinīṃ śaśatanuṃ tvaṃ nātha bibhrat purā Js_10a
yat prāleyasitopalādribahalāṃ mātaṅgatāṃ bibhratā Js_6a
yat sandoham iva śriyāḥ phalam iva procchrāyi puṇyaujasāṃ Js_18a
yad dveṣī kariṇā cirātatadhanur dantais tvayābhyarcitaḥ Js_12a
yan niḥsaṅgaratā śivāya śibinā rājñā satā pakṣiṇaḥ Js_16b
yan māṃsair akṛthāḥ kṣudhāvyupaśamaṃ svair avyapetoṣmabhir Js_15c
yal lokāmbaracandracandravapuṣā candraprabhatve tvayā Js_7a
yā vo bodhipathānuyānamahatām utsāhinī karmaṇām Js_3a
yenāvandhyaphalodayās tvayi bhavanty abhyāhitāḥ pāṃsavas Js_1c
yogā janmarudho bhavodbhavatṛṣām ucchedinas tena vaḥ Js_15d
raktodgārakalaṅkitātulatulām āropitā te tanur Js_16c
ratnāny ambunidher upāmbupulineṣv āvir bhavanty arthinām Js_2c
lakṣmīm apy avadhūya vāñchitaphalām ākhaṇḍam ādhvaṃsinīṃ Js_17a
labdhvā pūrṇaphalās tvayā praṇayinām āśāvabandhāḥ kṛtās Js_14c
lekhām ullasitāsinā vidalitapratyaṅgam āśaṅkinā Js_11b
leśasyāpi na kīrtanaṃ jina kṛtaṃ tvadvarṇarāśer mama Js_19b
vācāṃ gocaratāṃ tu yānti kalayā sthūlā hi vo mādṛśām Js_2b
vinyasyanta ivāmarās tvayi ciraṃ dharmābhiṣekaśriyaṃ Js_4c
vistāraṃ gamitaṃ vrataṃ vratabhṛtāṃ yan nātha kāpiñjalaṃ Js_9c
velānteṣv iva rodhasāṃ jalalavacchedo hi saṃlakṣyate Js_19d
śayyāsvapnavicāriṇā vanabhuvāṃ bhūtvā purā pakṣiṇā Js_9a
śailān maṇḍalino vilaṅghya viṣayāṃs toyāvalīmekhalān Js_14a
śailendraṃ pṛthulopalaṃ calayatā muktas tvayātmā taṭān Js_6c
śyenottrāsaviśuṣkakampitagalasyotsaṅgasaṃsarpiṇo Js_16a
ṣaḍdantena satā sitonnatabṛhajjīmūtapuñjatviṣā Js_12b
sambhāro vipulaprasādavikasadbhaktyācitāṃśasya me Js_20b
saṃkocāñcitapakṣmalocanadalaṃ lajjālasāmantharam Js_8d
saṃrambhāt phaṇināṃ phaṇāhaticalād bhīmormimālād apāṃ Js_13a
sānekāpacitaḥ punāti bhagavan saṃkīrtyamānādhunā Js_3c
sāndrābhrāntavitānanīlavapuṣām ojomuṣāṃ rakṣasāṃ Js_15a