Jnanayasas: Jatakastava Based on the ed. by D. R. Shackleton Bailey: "JÃtakastava of J¤ÃnayaÓas", in: Friedrich Weller: Asiatica: Festschrift Friedrich Weller, Leipzig 1954, pp. 22-29. Input by Klaus Wille [GRETIL-Version vom 9.7.2015] PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अन्तर्भिन्नतरङ्गद्योतरुचकज्योत्स्नानि गृह्णाति कः Js_2d ÃrƬha÷ स्फुटविस्फुलिङ्गम् अनलं तेनाधुनापि क्षिताव् Js_10c आलोक्याव्यतिवर्तिना प्रणिहिता बोधौ धियो यत् त्वया Js_4b आसील् लोकहितोदये जिन कृपाविष्यन्दिनी सन्ततिः Js_3b इत्य् आत्मार्थनिबन्धिनेदम् ऋषिवाक्यालंकृतं दर्शितं Js_19a इन्दोर् maï¬alalächanaæ शशमयं युष्मद्यशो लक्स्यते Js_10d उत्पाट्याक्षतलोचनद्वयम् अदाद् विप्राय निश्चक्षुषे Js_18c उद्दामद्विरदस्य रागवशिनो वृत्तिं पुरोन्मादिनीम् Js_4a kalmëÃntaÓikhaæ शिखामणिरुचा दत्तं द्विजायार्थिने Js_7b कान्तारान्तरवर्तिनां तनुभृताम् उच्छित्तये व्यापदाम् Js_6b कोशाकर्षणवान्तभूरिरुधिरक्षोदारुणैस् तेन वः Js_12c क्वेदं दाशबलं गुणैर् अशबलं चर्याविभुत्वं विभो Js_1a क्षुद्दुःखग्लपितोदरीं गिरिदरीरन्ध्रान्तरालस्थितां Js_5a खड्गोत्कृत्तदलैर् विपाटितशिरारन्ध्रस्रवल्लोहितैः Js_15b चक्रे मर्मभिदां रुजां स्वपिशितैः प्राबन्धकीनां शमं Js_17c चित्तालम्बनलङ्घिनः शमदृशाम् आवेणिकाः सद्गुणा Js_2a जन्मस्यन्दनिकाविवर्तनजडं चेतः क्व चेदं मम Js_1b ज्ञेयाभोगविसारिणो गतमलाः प्राग् एव बोधौ गुणाः Js_3d तत्कर्मातिशयेन तेन निखिला लोकाः कलत्रीक्र्ताः Js_13d तत्कालातिथये कृपापरिचयाद् आतिथ्यम् आवेदयन् Js_10b ताराब्धानवतां जलं जलपुराम् आकर्षता वारिधेर् Js_19c तेन क्लेशविषच्छिदां तव धियां अव्याहताः शक्तयः Js_17d तेन स्तुत्यनुबन्धिना मुखरताम् आलम्बते भारती Js_1d तेनाकम्पितकेशरान्तम् असृजन् पुष्पोपहारं दिवः Js_4d तेनाज्ञानरुजां किरीटकिरणच्छायास् पदं वो गताः Js_9d तेनात्यन्तपरोपकारनिरतः स्वार्थे ऽपि मन्दादरो Js_20c तेनान्धस्य तमस्वतो ऽस्य जगतस् तुङ्गैकदीपो भवान् Js_18d तेनैषां जगतां गतो ऽसि गुरुताम् usïÅ«avan मूर्धनि Js_7d त्राणं तेन भवान् भवाद्रिविवरव्यावर्तिनां देहिनाम् Js_5d त्वच्चर्यातिशयांशलेशरचनाद् यः श्रेयसाम् उद्भवः Js_20a त्वत्तस् तेन समुद्भवन्ति विदुषां सद्धर्मरत्नाङ्कुराः Js_14d त्वाम् आसीत् क्षणम् अप्य् अविक्षतधियं त्यक्तुक्षमा न क्षमा Js_11c दिग्धं रक्तकणैः स्फुरत्कुवलयच्छायाभिनीलायितम् Js_18b दृष्त्वा शावकघालनैकरभसां व्याघ्रीं दयाघ्रातधीः Js_5b नालाल् लूनम् इवारविन्दम् असिना व्युत्कृत्तमूलं शिरस् Js_7c पत्युर् यन् मकरच्छटाविलुलितात् पर्यस्तनौका नराः Js_13b पर्यस्ताक्षचलच्छिखण्डकभृतो दारांस् च भावनुगान् Js_8b पाताले ऽपि भुजंगमैः श्लथफणैर् अद्यापि दंष्त्रार्च्यते Js_12d प्रादास् त्वं जिन तेन नूनम् अह्हवन् माराङ्गनानां मुखं Js_8c प्रेम्णा कायमहाप्लवेन भवता तीरान्तम् आपादितास् Js_13c बालान् बालसरोजकोमलतनून् यत् पुत्रकान् अर्थिने Js_8a भिन्नाशेषकले जगत्य् अविकले ज्यायःपथाशंसिना Js_9b भूयात् सर्वविदां परार्थविदुषां यानैकतानो जनः Js_20d मन्ये तेन निरङ्कुशाः स्मरशराः पुङ्खेषु भङ्गं गताः Js_11d मन्ये मत्सरिणां नितान्तमलिनास् तेन क्षता वृत्तयः Js_6d मारस् तेन दुकूलपक्ष्मतरलं नीतस् तुलालाघवम् Js_16d यच् चिन्तामणिना नरेन्द्र बदरद्वीपान्तरालोदरात् Js_14b यत् कोपारुणदृष्टिना कलभुवा कृत्वा भ्रुवोर् भङ्गिनीं Js_11a यत् तिर्यक्प्रतिसन्धिबन्धम् अधमं कृत्वा bhavä जन्मनाम् Js_17b यत् त्वं वल्कलिनीं जटाजनवतीं मूर्तिं समुत्सृष्टवांस् Js_5c यत् पर्णाम्बुफलाशिनीं शशतनुं त्वं नाथ बिभ्रत् पुरा Js_10a यत् प्रालेयसितोपलाद्रिबहलां मातङ्गतां बिभ्रता Js_6a यत् सन्दोहम् इव श्रियाः फलम् इव प्रोच्छ्रायि पुण्यौजसां Js_18a यद् द्वेषी करिणा चिराततधनुर् दन्तैस् त्वयाभ्यर्चितः Js_12a यन् निःसङ्गरता शिवाय शिबिना राज्ञा सता पक्षिणः Js_16b यन् मांसैर् अकृथाः क्षुधाव्युपशमं स्वैर् अव्यपेतोष्मभिर् Js_15c यल् लोकाम्बरचन्द्रचन्द्रवपुषा चन्द्रप्रभत्वे त्वया Js_7a या वो बोधिपथानुयानमहताम् उत्साहिनी कर्मणाम् Js_3a येनावन्ध्यफलोदयास् त्वयि भवन्त्य् अभ्याहिताः पांसवस् Js_1c योगा जन्मरुधो भवोद्भवतृषाम् उच्छेदिनस् तेन वः Js_15d रक्तोद्गारकलङ्कितातुलतुलाम् आरोपिता ते तनुर् Js_16c रत्नान्य् अम्बुनिधेर् उपाम्बुपुलिनेष्व् आविर् भवन्त्य् अर्थिनाम् Js_2c लक्ष्मीम् अप्य् अवधूय vächitaphalÃm आखण्डम् आध्वंसिनीं Js_17a लब्ध्वा पूर्णफलास् त्वया प्रणयिनाम् आशावबन्धाः कृतास् Js_14c लेखाम् उल्लसितासिना विदलितप्रत्यङ्गम् आशङ्किना Js_11b लेशस्यापि न कीर्तनं जिन कृतं त्वद्वर्णराशेर् मम Js_19b वाचां गोचरतां तु यान्ति कलया स्थूला हि वो मादृशाम् Js_2b विन्यस्यन्त इवामरास् त्वयि चिरं धर्माभिषेकश्रियं Js_4c विस्तारं गमितं व्रतं व्रतभृतां यन् नाथ कापिञ्जलं Js_9c वेलान्तेष्व् इव रोधसां जललवच्छेदो हि संलक्ष्यते Js_19d शय्यास्वप्नविचारिणा वनभुवां भूत्वा पुरा पक्षिणा Js_9a शैलान् मण्डलिनो विलङ्घ्य विषयांस् तोयावलीमेखलान् Js_14a शैलेन्द्रं पृथुलोपलं चलयता मुक्तस् त्वयात्मा तटान् Js_6c श्येनोत्त्रासविशुष्ककम्पितगलस्योत्सङ्गसंसर्पिणो Js_16a षड्दन्तेन सता सितोन्नतबृहज्जीमूतपुञ्जत्विषा Js_12b सम्भारो विपुलप्रसादविकसद्भक्त्याचितांशस्य मे Js_20b saækocäcitapak«malocanadalaæ लज्जालसामन्थरम् Js_8d संरम्भात् फणिनां फणाहतिचलाद् भीमोर्मिमालाद् अपां Js_13a सानेकापचितः पुनाति भगवन् संकीर्त्यमानाधुना Js_3c सान्द्राभ्रान्तविताननीलवपुषाम् ओजोमुषां रक्षसां Js_15a