Jnanayasas: Jatakastava Based on the ed. by D. R. Shackleton Bailey: "JÃtakastava of J¤ÃnayaÓas", in: Friedrich Weller: Asiatica: Festschrift Friedrich Weller, Leipzig 1954, pp. 22-29. Input by Klaus Wille [GRETIL-Version vom 9.7.2015] TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // metre: ÁÃrdÆlavikrŬita क्वेदं दाशबलं गुणैर् अशबलं चर्याविभुत्वं विभो $ जन्मस्यन्दनिकाविवर्तनजडं चेतः क्व चेदं मम & येनावन्ध्यफलोदयास् त्वयि भवन्त्य् अभ्याहिताः पांसवस् % तेन स्तुत्यनुबन्धिना मुखरताम् आलम्बते भारती ॥ Js_1 ॥ चित्तालम्बनलङ्घिनः शमदृशाम् आवेणिकाः सद्गुणा $ वाचां गोचरतां तु यान्ति कलया स्थूला हि वो मादृशाम् & रत्नान्य् अम्बुनिधेर् उपाम्बुपुलिनेष्व् आविर् भवन्त्य् अर्थिनाम् % अन्तर्भिन्नतरङ्गद्योतरुचकज्योत्स्नानि गृह्णाति कः ॥ Js_2 ॥ या वो बोधिपथानुयानमहताम् उत्साहिनी कर्मणाम् $ आसील् लोकहितोदये जिन कृपाविष्यन्दिनी सन्ततिः & सानेकापचितः पुनाति भगवन् संकीर्त्यमानाधुना % ज्ञेयाभोगविसारिणो गतमलाः प्राग् एव बोधौ गुणाः ॥ Js_3 ॥ उद्दामद्विरदस्य रागवशिनो वृत्तिं पुरोन्मादिनीम् $ आलोक्याव्यतिवर्तिना प्रणिहिता बोधौ धियो यत् त्वया & विन्यस्यन्त इवामरास् त्वयि चिरं धर्माभिषेकश्रियं % तेनाकम्पितकेशरान्तम् असृजन् पुष्पोपहारं दिवः ॥ Js_4 ॥ क्षुद्दुःखग्लपितोदरीं गिरिदरीरन्ध्रान्तरालस्थितां $ दृष्त्वा शावकघालनैकरभसां व्याघ्रीं दयाघ्रातधीः & यत् त्वं वल्कलिनीं जटाजनवतीं मूर्तिं समुत्सृष्टवांस् % त्राणं तेन भवान् भवाद्रिविवरव्यावर्तिनां देहिनाम् ॥ Js_5 ॥ यत् प्रालेयसितोपलाद्रिबहलां मातङ्गतां बिभ्रता $ कान्तारान्तरवर्तिनां तनुभृताम् उच्छित्तये व्यापदाम् & शैलेन्द्रं पृथुलोपलं चलयता मुक्तस् त्वयात्मा तटान् % मन्ये मत्सरिणां नितान्तमलिनास् तेन क्षता वृत्तयः ॥ Js_6 ॥ यल् लोकाम्बरचन्द्रचन्द्रवपुषा चन्द्रप्रभत्वे त्वया $ kalmëÃntaÓikhaæ शिखामणिरुचा दत्तं द्विजायार्थिने & नालाल् लूनम् इवारविन्दम् असिना व्युत्कृत्तमूलं शिरस् % तेनैषां जगतां गतो ऽसि गुरुताम् usïÅ«avan मूर्धनि ॥ Js_7 ॥ बालान् बालसरोजकोमलतनून् यत् पुत्रकान् अर्थिने $ पर्यस्ताक्षचलच्छिखण्डकभृतो दारांस् च भावनुगान् & प्रादास् त्वं जिन तेन नूनम् अह्हवन् माराङ्गनानां मुखं % saækocäcitapak«malocanadalaæ लज्जालसामन्थरम् ॥ Js_8 ॥ शय्यास्वप्नविचारिणा वनभुवां भूत्वा पुरा पक्षिणा $ भिन्नाशेषकले जगत्य् अविकले ज्यायःपथाशंसिना & विस्तारं गमितं व्रतं व्रतभृतां यन् नाथ कापिञ्जलं % तेनाज्ञानरुजां किरीटकिरणच्छायास् पदं वो गताः ॥ Js_9 ॥ यत् पर्णाम्बुफलाशिनीं शशतनुं त्वं नाथ बिभ्रत् पुरा $ तत्कालातिथये कृपापरिचयाद् आतिथ्यम् आवेदयन् & ÃrƬha÷ स्फुटविस्फुलिङ्गम् अनलं तेनाधुनापि क्षिताव् % इन्दोर् maï¬alalächanaæ शशमयं युष्मद्यशो लक्स्यते ॥ Js_10 ॥ यत् कोपारुणदृष्टिना कलभुवा कृत्वा भ्रुवोर् भङ्गिनीं $ लेखाम् उल्लसितासिना विदलितप्रत्यङ्गम् आशङ्किना & त्वाम् आसीत् क्षणम् अप्य् अविक्षतधियं त्यक्तुक्षमा न क्षमा % मन्ये तेन निरङ्कुशाः स्मरशराः पुङ्खेषु भङ्गं गताः ॥ Js_11 ॥ यद् द्वेषी करिणा चिराततधनुर् दन्तैस् त्वयाभ्यर्चितः $ षड्दन्तेन सता सितोन्नतबृहज्जीमूतपुञ्जत्विषा & कोशाकर्षणवान्तभूरिरुधिरक्षोदारुणैस् तेन वः % पाताले ऽपि भुजंगमैः श्लथफणैर् अद्यापि दंष्त्रार्च्यते ॥ Js_12 ॥ संरम्भात् फणिनां फणाहतिचलाद् भीमोर्मिमालाद् अपां $ पत्युर् यन् मकरच्छटाविलुलितात् पर्यस्तनौका नराः & प्रेम्णा कायमहाप्लवेन भवता तीरान्तम् आपादितास् % तत्कर्मातिशयेन तेन निखिला लोकाः कलत्रीक्र्ताः ॥ Js_13 ॥ शैलान् मण्डलिनो विलङ्घ्य विषयांस् तोयावलीमेखलान् $ यच् चिन्तामणिना नरेन्द्र बदरद्वीपान्तरालोदरात् & लब्ध्वा पूर्णफलास् त्वया प्रणयिनाम् आशावबन्धाः कृतास् % त्वत्तस् तेन समुद्भवन्ति विदुषां सद्धर्मरत्नाङ्कुराः ॥ Js_14 ॥ सान्द्राभ्रान्तविताननीलवपुषाम् ओजोमुषां रक्षसां $ खड्गोत्कृत्तदलैर् विपाटितशिरारन्ध्रस्रवल्लोहितैः & यन् मांसैर् अकृथाः क्षुधाव्युपशमं स्वैर् अव्यपेतोष्मभिर् % योगा जन्मरुधो भवोद्भवतृषाम् उच्छेदिनस् तेन वः ॥ Js_15 ॥ श्येनोत्त्रासविशुष्ककम्पितगलस्योत्सङ्गसंसर्पिणो $ यन् निःसङ्गरता शिवाय शिबिना राज्ञा सता पक्षिणः & रक्तोद्गारकलङ्कितातुलतुलाम् आरोपिता ते तनुर् % मारस् तेन दुकूलपक्ष्मतरलं नीतस् तुलालाघवम् ॥ Js_16 ॥ लक्ष्मीम् अप्य् अवधूय vächitaphalÃm आखण्डम् आध्वंसिनीं $ यत् तिर्यक्प्रतिसन्धिबन्धम् अधमं कृत्वा bhavä जन्मनाम् & चक्रे मर्मभिदां रुजां स्वपिशितैः प्राबन्धकीनां शमं % तेन क्लेशविषच्छिदां तव धियां अव्याहताः शक्तयः ॥ Js_17 ॥ यत् सन्दोहम् इव श्रियाः फलम् इव प्रोच्छ्रायि पुण्यौजसां $ दिग्धं रक्तकणैः स्फुरत्कुवलयच्छायाभिनीलायितम् & उत्पाट्याक्षतलोचनद्वयम् अदाद् विप्राय निश्चक्षुषे % तेनान्धस्य तमस्वतो ऽस्य जगतस् तुङ्गैकदीपो भवान् ॥ Js_18 ॥ इत्य् आत्मार्थनिबन्धिनेदम् ऋषिवाक्यालंकृतं दर्शितं $ लेशस्यापि न कीर्तनं जिन कृतं त्वद्वर्णराशेर् मम & ताराब्धानवतां जलं जलपुराम् आकर्षता वारिधेर् % वेलान्तेष्व् इव रोधसां जललवच्छेदो हि संलक्ष्यते ॥ Js_19 ॥ त्वच्चर्यातिशयांशलेशरचनाद् यः श्रेयसाम् उद्भवः $ सम्भारो विपुलप्रसादविकसद्भक्त्याचितांशस्य मे & तेनात्यन्तपरोपकारनिरतः स्वार्थे ऽपि मन्दादरो % भूयात् सर्वविदां परार्थविदुषां यानैकतानो जनः ॥ Js_20 ॥ जातकस्तव आचार्यज्ञानयशसः