Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35.
- Jataka 1 based on the ed. by Michael Hahn: "How it all began: I. Haribhaṭṭa's Prabhāsajātaka",
Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81.
- Jatakas 2, 4-6, 11, 12, 19, 20, 22, 32, 35 based on the ed. by Hahn, Michael: Haribhaṭṭa in Nepal. Ten Legends from His Jātakamālā and the Anonymous Śākyasiṃhajātaka.
Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22).
- Jatakas 3, 7, 8, 24, 26 based on the ed. Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta's Jatakamala,
New Delhi 2011.



Input by Michael Hahn and Klaus Wille (Jat. 1)



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akaṇṭakāṃ ciram anuśādhi medinīṃ HJm_11.46c
akampite vādivacaḥpataṅgakaiḥ HJm_22.58a
akaruṇaḥ karuṇāmṛducetasaḥ HJm_5.30b
akaruṇe katham atsyasi bālakaṃ HJm_6.12c
akalyāṇena sundari HJm_6.23b
akāraṇakrodhaka uṣṇabhāṣaṇaḥ HJm_32.67a
akāraṇakrauryavirūkṣamānasaḥ HJm_5.26a
akāraṇerṣyākupitām adhomukhīṃ HJm_8.34c
akāraṇe vā sati vāpi kāraṇe HJm_12.34a
akāri yenāṅkaniveśalālitā HJm_8.36a
akuśalajanasevyaṃ kāpathaṃ prāpya mohāt HJm_4.21a
akuśalam īdṛśam ujjhitāpramādaḥ HJm_32.42d
akṣāṇāṃ vaśam āgataḥ sukham iti vyāmohitaś cintayā HJm_12.68a
akhaṇḍitapativratām HJm_12.73b
agaman paridīnacakṣuṣāṃ HJm_6.4c
agastya evāmbu karoti nirviṣam HJm_11.38d
agādhaṃ duḥkhajaladhiṃ HJm_12.42c
agādhe mahati prajāḥ HJm_32.54d
agān mudaṃ ye dayito vilokayan HJm_7.25a
agnisaṃskāram akarot HJm_22.45c
agrayoḥ saṃbhṛtakṣīrau HJm_20.14c
aṅgādhiruhya matpṛṣṭhaṃ HJm_22.18a
aṅgulibhyāṃ tutudatuḥ HJm_32.22c
acintayitvātmagataṃ pariśramaṃ HJm_22.5c
acintayitvā mahatīṃ nijāṃ kṣudhaṃ HJm_26.16c
acintyamāhātmyaviśeṣasaṃśrayo HJm_4.34c
acchinnadānaparipūrṇamanorathena HJm_6.41a
acchinnam aśru mumuce vanadevatābhiḥ HJm_22.47d
ajñānāj jāyate snehaḥ HJm_32.37a
atas tvam asmadvyavasāyasiddhaye HJm_35.26c
ataḥ sadā viṣayaparāṅmukhīm imāṃ HJm_3.54c
ataḥ saṃropyantāṃ praṇayijanabhūmāv udayino HJm_6.48c
atikrāntām atha śrutvā HJm_32.90a
atidānaparāyaṇasya rājñaḥ HJm_1.45a
atipatati na kaścit karmaṇāṃ kovido 'pi HJm_11.12c
ativartate ka iva nāma pathaḥ HJm_1.23d
ativiśuddham ahāryam akṛtrimaṃ HJm_32.74a
ativismayakāriṇī janānāṃ HJm_6.2c
atṛṇāhāratayā śanairgatīnām HJm_6.8b
ato vipaścijjaladodaye sati HJm_32.71c
ato 'smy avajñātajanas tvadantikaṃ HJm_3.9c
atyadbhutāṃ giram imāṃ nijagāda śāntāṃ HJm_35.6c
atyantabhinnatimiraṃ sudhiyā parasmāt HJm_3.19c
atyantam bhīrucetasām HJm_32.18b
atyantavīryasaṃnāhaiḥ HJm_3.22c
atyantaṃ kṛtacetasām HJm_2.3b
atyantaṃ sukham icchubhiḥ HJm_32.101d
atyāyatena karuṇākavacena baddhaṃ HJm_11.30c
atraiva me yuvatitām apanīya yena HJm_6.43b
atha kesariṇo guhāntike HJm_32.50a
atha gajapatim ārāt taṃ sthitaṃ yūthamadhye surabhiviśadagandhāṃ śalla HJm_1.5/a
atha gatavati tasmin bhūbhuji brahmabhūyaṃ HJm_5.34a
atha gṛhītaphalaṃ phalalubdhakau HJm_32.87a
atha jālagavākṣavartinīnām HJm_12.35a
atha tatra gate suhṛdīva divaṃ HJm_22.46a
atha tu guṇavad etat sādhavaḥ cintayitvā HJm_3.55c
atha tenādhirūḍho 'sau HJm_22.20a
atha nipatitakārmukottarīyaṃ HJm_19.23a
atha punāradanodbhavavismitaḥ HJm_19.37a
atha bhītajanojjhitāntarālaṃ HJm_20.50a
atha bhūpatiḥ sa virarāja HJm_8.27a
atha madanavijetuḥ siddhamantrānilena HJm_35.48a
atha mandapadaṃ gatvā HJm_35.35a
atha yūthapatiṃ vilokya dūrān HJm_11.47a
atha vacanam idaṃ niśamya tasmān HJm_19.43a
athavā phalānurūpāḥ prāyo mahatāṃ samārambhāḥ HJm_5.1/b
athavā sukhāsukhaphalasya vidher HJm_1.23c
atha vilokya camūṃ dhṛtakārmukāṃ HJm_11.4a
atha vilokya manoharam ambare HJm_12.80a
athaveyam tanuḥ kṣīṇā HJm_35.29a
atha vyudasyābharaṇāni vigrahāt HJm_35.27a
atha śākhāmṛgaśāvayos tayoḥ HJm_32.82b
atha śikhini samete tatra bhūpālapārśvād HJm_12.83a
atha samucchritakāñcanatoraṇe HJm_8.16a
atha sarasi salīlaṃ toyam aṅge kṣipantīṃ HJm_1.14a
atha sarvāvate dhātau HJm_35.119a
atha sā janatālokya HJm_6.25a
athānvagāt tāṃ nabhasā sa devatām HJm_22.63a
athābhāṣata taṃ rājā HJm_11.26a
athābhinavagharmāṃśu- HJm_1.28a
athābhiṣicyānujam āhitakriyaṃ HJm_20.66a
athāvavādam ākarṇya HJm_22.16a
athāvocan mahābauddhaḥ HJm_35.110a
athāsau bhagavān buddhaḥ HJm_35.57a
atho vicitrābharaṇāmbarasrajaḥ HJm_2.34a
adainyam āpatsv api cittagauravād HJm_11.36c
adya kāśīṃ gato buddho HJm_35.104a
adya tvayi gate śāntim HJm_22.68a
adya prasavinī syān nu HJm_20.16a
adyārabhya kariṣyāmi HJm_32.55c
adravye tu bhavanty api sphuṭapadā vyarthopadeśā giraḥ HJm_11.44b
adrākṣīd dhīmatāṃ varaḥ HJm_3.33d
adhastād bodhivṛkṣasya HJm_35.35c
adhikaṃ bāhulatāsu tānavam HJm_6.4b
adhikaṃ śithilatvam āgateṣu HJm_6.8c
adhikaṃ sāśruvilocanāṃ cakāra HJm_6.7d
adhiṣṭhitaṃ tena bhṛśaṃ śaśena HJm_4.33a
adhyāsitaṃ vyādhibhujaṅgamaiś ca HJm_24.7d
adhyāsitaṃ sukṛtibhiḥ HJm_7.14a
adhyāsta khedavigamāya śilāṃ sa dhīraḥ HJm_24.3d
anantarakleśahutāśasambhavo HJm_24.10c
anandhakāreṇa vivekacakṣuṣā HJm_4.14b
anaparāddhaśarasya dhanuṣmataḥ HJm_32.73b
anayac ca sa yogabalād bahutāṃ HJm_24.20c
analāntaravartinaḥ HJm_3.26b
anavatīrya cirāya duruttaraṃ HJm_3.13a
anavācīnamatir na yāty amārgam HJm_32.61b
anavāptaphalā mattaḥ HJm_20.52c
anasy anicchann api gaur balīyasā HJm_26.24a
anāgatāś ca tatraiva HJm_35.101c
anātmavān kiṃ na karoty asāṃprataṃ HJm_12.62c
anādisaṃsāravivartanaśrama- HJm_32.56a
anāryajanasaṃgatam HJm_32.76b
aninditam aho karma HJm_32.10a
aninditāṅga ity etat HJm_32.10c
aniṣṭhitasukhāśānāṃ HJm_20.59a
anīkṣamāṇādya kapotapotakān HJm_26.19a
anubandhā iva śabdaśāstrabhājaḥ HJm_7.19d
anuśāsanaṃ plavam apāsya saugataṃ HJm_3.53c
anuśocya ciraṃ vasudhādhipatiḥ HJm_22.46c
anuṣṇāṃśuṃ dṛṣṭvā guṇinam iva saṃprāptam atithiṃ HJm_8.24a
anṛtāv api śākhinām abhūt HJm_5.8a
anekadhigvādaśarakṣatātmanā HJm_12.34c
anekarandhrotthitabhīmapannagaḥ HJm_32.67c
anena karmaṇā bauddhā HJm_35.92c
anena gṛdhreṇa viluptamāṃsake HJm_32.29a
antardadhe pṛthuni vakṣasi lajjayeva HJm_6.36d
antaḥpuramadhyagatasphuṭa- HJm_12.15a
antaḥprītiparamparā HJm_22.15d
antaḥsattvāsthisaṃdhisphuṭanataṭataṭāśabdahuṃkārabhīmāḥ HJm_32.43a
andhabhūtasya lokasya HJm_35.102c
andhabhūte jagaty evaṃ HJm_35.66c
anyad bhaviṣyati phalaṃ vipulaṃ paratra HJm_6.44b
anyasmai mānyamānāya HJm_3.8c
anyā śanaiḥ parijanena vilokyamānam HJm_8.45a
anyā surāmā mṛgaśāvakākṣī HJm_35.80a
anyenābhyudyato bāhuḥ HJm_35.47a
anyebhyaḥ kathayiṣyati HJm_20.57d
anyeṣāṃ paśudharmaṇāṃ parahitavyāpāradurmedhasāṃ HJm_11.40c
anyonyapratighātabhinnamukhayor udvṛttapiṅgākṣayor HJm_1.6a
apakāraphalaṃ janasya gāḍhaṃ HJm_32.63a
apakāriṇy api prema HJm_19.32a
apagatamadamānamohajālāḥ HJm_7.20c
apagataśirasaṃ nirīkṣituṃ HJm_5.21a
apatrapā cāryapathaprakāśinī HJm_11.36d
apatrapā śāntipathasya sūcakaṃ HJm_19.20a
aparasparaḍiṇḍimaiḥ svanadbhiḥ HJm_20.3a
aparasparadiṇḍimaiḥ svanadbhiḥ HJm_8.10a
aparādhīnavṛttitvād HJm_20.62a
aparikṣīṇayūthas tvaṃ HJm_11.26c
aparicite 'py anukampā duḥkhini sutarāṃ vivardhate sādhoḥ HJm_11.19/a
apaśyad anyāṃ stimitāyatākṣīṃ HJm_20.5a
apāstakekāś cyutacārucandrikāś HJm_2.14c
apāstabāndhavasnehā HJm_20.62c
api dharmaparāṅmukho janaḥ HJm_2.10c
api vipadi na mukto vīryasaṃnāhabandhaḥ HJm_22.76b
apṛcchad enaṃ vanadevatotsukā HJm_22.60a
apetakaulīnabhayaḥ sukhāśayā HJm_12.62a
apetamātsaryatamaḥ śarīriṇāṃ HJm_1.44a
apetarāgatimiro HJm_12.73c
apetasakhyaḥ sa gato mama priyo HJm_8.39a
apy akhaṇḍaphalade tapovane HJm_4.22c
abalānāṃ vadanair viśālanetraiḥ HJm_12.35b
abudhāḥ saṃpracakṣate HJm_35.53b
abhajatāmbaram ambudasaṃvṛtaṃ HJm_12.79c
abhavaj jalam āvilaṃ nadīnāṃ HJm_4.42c
abhavat sacarācarā dharā HJm_5.9a
abhavad api ca māraḥ pauṣpam ādhāyapārśve HJm_3.37c
abhavad iti devatānāṃ śaśa eva savismayaṃ cetaḥ HJm_4.6/b
abhavad bhavabandhabhaṅgahetuḥ HJm_1.48c
abhavan kakubhaḥ samantato HJm_5.7c
abhilaṣitaphalānām arthināṃ dātarīva HJm_12.39d
abhivardhitavedanākulākṣaṃ HJm_32.28a
abhiṣiṣeca sutaṃ sutavatsalaḥ HJm_8.16c
abhisasrur udīrṇatuṅgavṛddheḥ HJm_8.9c
abhisasrur udīrṇatuṅgavṛddheḥ HJm_20.2c
abhūd gṛhadvāram aśūnyam arthibhiḥ HJm_2.11d
abhūn muhus tasya gajādhipasya yaḥ HJm_19.41a
abhyutthānārham ālokya HJm_22.26a
amarā martum icchayā HJm_35.100d
amartyatejo'vayavān avāpya yā HJm_12.21a
amātyaḥ śāriputro 'bhūd HJm_5.40c
amātyebhyas tam ākulā HJm_8.31b
amī samīraṇāsaṅga- HJm_3.28a
amucad amarasaṃghas tatra nirvāṇavahnau HJm_7.43c
amucad utsukatāṃ samupāgataṃ HJm_12.80c
amunā śirasādyedaṃ HJm_5.27c
amūni te ratnamayāni sādho HJm_5.14a
amūni pṛṣṭhe tava vikṣatāni HJm_22.21a
amūn bhayabhrāntavilolalocanān HJm_22.6a
amedhasāṃ cittam upatyakā bhuvaḥ HJm_4.20d
amogharūpā bata puṇyasaṃcayāś HJm_35.64c
ambhojamadhyasthitam unnateccham HJm_3.36b
ayam akṣagaṇaḥ susaṃyato HJm_32.62a
ayam ayam iti barhī darśanapronnatābhiḥ HJm_12.38a
ayaṃ janaḥ katham iva tad grahīṣyati HJm_3.12d
ayaṃ parikṣīṇadhano 'pi nārthinaḥ HJm_2.17a
ayaṃ pradīptaḥ kva samīrasārathiḥ HJm_4.35a
ayaṃ mṛgāṇāṃ patir atra bhūdhare HJm_32.6a
ayaṃ sa dāntaḥ kṣitipāla vāraṇaḥ HJm_1.11a
araṇyānīṃ bahuvyālāṃ HJm_7.22a
arāḍasyāśramāt tasmān HJm_35.33a
arālabhrūlekhāḥ kuvalayadalaśyāmanayanāś HJm_2.25c
aruṃtudāḥ sādhujane 'pi niṣkṛpāḥ HJm_32.69c
arthitvāhavamadhyam etya vivaśāḥ sīmantinībhiḥ kṛtā HJm_12.24c
arthibhyo yācamānebhyo HJm_5.27a
arhatām arhatāṃ varaḥ HJm_5.39b
arhatphalaṃ samāsādya HJm_22.72a
arhan sa sugato loke HJm_35.77a
alaṃkurvāṇasya kṣitipacaritaṃ vyomavipulaṃ HJm_1.41a
alābhe lābhe vā suhṛdi hitavāci dviṣati vā HJm_32.46a
avagāhya ca tat saro mahad HJm_32.81a
avajñayākṛṣya mṛṇālakārmukaṃ HJm_12.22c
avajñayā yo yugapaj jigāya HJm_8.2c
avatīrya gajaṃ dīptān HJm_1.29c
avadyād vinivṛttiś ca HJm_22.39a
avanamitamukhīṃ hriyā sugātrāṃ HJm_12.59c
avanipatir apaśyad dānalekhopakaṇṭhabhramadalikulam īṣat karṇatālaiḥ k HJm_1.5/b
avanīśaṃ samupetya saṃbabhāṣe HJm_11.5d
avandhyabhūripraṇayaiḥ samāgatair HJm_2.11c
avalihya ca jihvayā HJm_11.15b
avalokya nṛpaṃ guṇānuraktaṃ HJm_1.46a
avalokya samantataḥ parītān HJm_11.5a
avaśyam asty eva janasya tādṛśī HJm_2.36a
avahasatīva manuṣyatāṃ mamaitām HJm_22.30d
avāpya bodhiṃ mama tena śāntau HJm_5.28c
avāhitaṃ vahanam aritradhāribhiś HJm_22.34c
avicintya saṃtatam anityatābhayam HJm_3.53b
avitatavirāvabhairavaiḥ HJm_7.35b
avitarkāvicāraṃ ca HJm_26.11a
avitarkitāṃ sa gamitaḥ kariṇā HJm_1.23a
avidyātimiracchidaḥ HJm_24.12b
avidyātimirāndhānāṃ HJm_1.36a
avidyābījadagdhena HJm_35.113c
avidyābījasaṃbhūtaḥ HJm_35.111a
avipaścitam indriyārthasaktiḥ HJm_32.65a
avirataniśvasitasphuratkapolām HJm_12.59b
aviratam asyati me vayasya sakhyāḥ HJm_12.57d
avetya tasyātha nisargabhadratāṃ HJm_32.2a
aśaniḥ śirasī bibheda bheda- HJm_20.48c
aśaraṇāḥ paribhinnakadambakā HJm_11.4c
aśāntena manobhuvā HJm_22.68b
aśokapuṣpāñjalibaddhalocanaḥ HJm_22.63b
aśokabhikṣau vinibaddhaśokā HJm_22.53b
aśokaḥ paricintyeti HJm_22.51c
asajjanam atas tyaktvā HJm_32.75c
asajjanasyāvilatīkṣṇacetasaḥ HJm_32.66c
asati praśame gatatrapo HJm_26.2c
asaty apahnave cetaḥ HJm_26.22a
asatsaṃkalpavardhitām HJm_11.34b
asatsukhāsvādalavānuṣaṅgiṇām HJm_4.20b
asatsv ādhiṣu niḥsaṅgaḥ HJm_26.22c
asadvikalpanāhutyā HJm_19.10a
asavaḥ śarīram atha tasya HJm_7.36a
asaṃkhyā bhavato guṇāḥ HJm_32.93b
asaṃprāpyānyataḥ pūjāṃ HJm_3.8a
asārāt sāram ādeyaṃ HJm_6.19a
asitagatisakhena preryamāṇaḥ samantād HJm_35.48c
asitam anasitānāṃ karmaṇām saṃnidhānaṃ HJm_35.8c
asiṃ katham anāgasaḥ HJm_5.25b
astaṃ vivasvati gate vivaśaḥ kathaṃcit HJm_12.50c
astināstipravādinaḥ HJm_35.54b
asmajjaṭālayagatāḥ pravirūḍhapakṣāḥ HJm_26.25b
asmadartham ayaṃ dhatte HJm_2.5a
asmābhir adrigahane kariṇāṃ samūhe HJm_1.4a
asminn abhuktavati sakṣudhi durbalāṅge HJm_4.30a
asminn abhūtaparikalpahato jano 'yaṃ HJm_7.29c
asmin pure bhadraśilābhidhāne HJm_5.29a
asya nāma jagadbandhos HJm_5.25c
asyām anena sudhiyā praṇidhānabījam HJm_2.6a
asyāṃ nadyāṃ mahākāyaḥ HJm_8.25a
asyāḥ sādhvyāḥ sarvadānātigena HJm_6.28c
aham api himavantam indugauraṃ HJm_12.77c
ahaṃ tāvan na pāpīyann HJm_35.70c
ahāri kāntiḥ paritaḥ sphurantyā HJm_7.2b
ahiviṣam iva daṃśaprāptam ekāntatīvraṃ HJm_20.30c
ahetukaṃ jagat syāc cet HJm_35.51c
aho janmaśatabhrānti- HJm_26.20a
aho tyāgakṣamāvīrya- HJm_32.11a
aho tvad enāṃ narakopavarṇanāṃ HJm_12.70a
aho dṛḍhasnehanibaddhacetasām HJm_4.20a
aho dhig īrṣyāṃ guṇapakṣaghātinīṃ HJm_19.38a
aho parārthapratipattidakṣiṇaṃ HJm_4.34a
aho batātyadbhutam etad īhitaṃ HJm_2.35a
aho bataudāryam aho subuddhitā HJm_35.63a
aho bhavarato lokaḥ HJm_35.56a
aho yaśobhis tava kundapāṇḍubhis HJm_2.35c
aho vidher duścaritena bhūyasā HJm_7.38c
aho vṛttena śuddhena HJm_32.12a
aho svasaukhyeṣu nisaṅgatā mater HJm_35.63c
aho hāsyajyotsnāparicayamanojño mukhaśaśī HJm_12.64a
ahnaś chedavaśāt sugandhi kumudaṃ mandaṃ samunmīlati HJm_3.11c
ahnāya vaidyutam iva jvalanaṃ patantam HJm_1.3d
ākāśam āgatam ivodakatāṃ samantāt HJm_2.8b
ākṛṣya netram aravindapalāśatulyaṃ HJm_7.32c
ākṛṣya hutabhuṅmadhyān HJm_1.28c
ākṣepeṇa vikalpitaśravaṇayoḥ śvetāsitābhratviṣoḥ HJm_1.6b
ākhyātaṃ khyātabuddhibhiḥ HJm_22.39d
āgacchet punar adya sā gurubhayāt tasyāḥ kuto 'bhyāgamaḥ HJm_12.66a
āgamato 'numānāc ca HJm_3.42a
āgamiṣyāmi nirvṛtim HJm_35.70d
āgamyatāṃ tad adhunā nanu tāvad eva HJm_22.12a
āgamya sātha hariṇī hariṇapradhānam HJm_11.49a
āghrāya mūrdhni ca niveśya sa jṛmbhamāṇaḥ HJm_12.50b
ācakṣva tāv iha śiśū kva gatau bhavetām HJm_32.31b
ācakhye surapataye 'tha sā yathāvad HJm_6.34a
ācakhyau bhagavāṃś cedam HJm_5.39a
ācacakṣe śaśas tasmai HJm_4.45a
ācāryam iva paśyāmi HJm_12.72c
ācchādya vastreṇa mukhārdhabhāgaṃ HJm_35.82a
ājagāma manoyonis HJm_35.36c
ājaghnire muhur urāṃsi karais taruṇyaḥ HJm_8.46d
ājāneya ivojjhitaśramabhayo bhāvī bhavān agrimaḥ HJm_22.36d
ājighrantī puras tasya HJm_35.37a
ātaṅkaduḥkhavicchittyai HJm_8.30a
āttauṣadhir malayaśailavanāntarālāl HJm_24.32c
ātmadāhāya vardhayet HJm_19.10d
ātmaduḥkhānapekṣiṇaḥ HJm_6.21b
ātmanaś cet sukhād duḥkhāt HJm_35.49a
ātmasaukhyānapekṣiṇaḥ HJm_32.17d
ātmasneho hi sattvānāṃ HJm_6.11c
ātmātmīyavinābhāvād HJm_32.38a
ātmānam ātmanaivāsau HJm_7.31c
ātmānam iva śocanti HJm_20.55c
ātmānam utsukatayeva latātaruṇyaḥ HJm_5.31d
ātmānaṃ bhavavicchittyai HJm_8.8a
ātmārthaṃ bhāsate nenduḥ HJm_24.27a
ādayainān ayoguḍān HJm_1.29d
ādaśya kiṃcid adharaṃ paridurbalena HJm_6.9a
ādāya tat kuvalayaṃ vikasatpalāśam HJm_12.50a
ādāya liṅgam apavṛttasukhābhilāṣaḥ HJm_35.31b
ādāv ante ca madhye ca HJm_35.115c
ādhūtaṃ bakulajyayā madhukaravyādhūtakiñjalkayā HJm_35.23a
ādhoraṇaḥ samupagamya sa nāma diṣṭyā HJm_1.25a
ānayitvā ca taṃ śīghraṃ HJm_35.76a
āpāṇḍumeghapaṭalāvṛtadiṅmukhānte HJm_12.7a
āpiṅgapakṣmapariveṣṭitavartmalekhe HJm_2.22c
āpupūre manas tasya HJm_12.29c
āpūrayan surapateḥ puramadhyavartī HJm_32.48b
ābadhya vyavasāyavarma purato vinyasya tṛṣṇācamūm HJm_12.24a
ābhānty āsām upavanalatākanyakānāṃ vijihmāḥ HJm_35.17c
āyasyāṃ kūṇitākṣaṃ jvalitahutavahasparśasaṃtāpitāyāṃ HJm_32.44a
āruhya nistarata sainyabhayād amuṣmāt HJm_22.12d
āruhya so `tha maṇicāru narendrasiṃhaḥ HJm_6.42a
ārūḍharogābhibhavapratanvyā HJm_24.6c
ārebhe punar api yogam ekacittaḥ HJm_26.28d
āropya prasabhaṃ nitāntakaṭhinaṃ nirvrīḍatākārmukam HJm_12.24b
āryajñānapravedinaḥ HJm_35.55b
āryajñānaprasaṃbodhā HJm_35.71c
āryam aṣṭāṅgamārgikam HJm_35.115b
ālagnabhūmirajasā śirasā vavande HJm_24.4d
ālasyāt sasahāyo 'pi HJm_22.33a
ālasyān na manorathaḥ sakṛd api prāpnoti puṃsaḥ phalaṃ HJm_22.35c
ālānam unmūlya sukhābhikāṅkṣī HJm_4.12a
ālikhya taṃ narapatiṃ vijitendukīrtim HJm_8.45b
āliṅgya yāṃ sukham aśeta nimīlitākṣīm HJm_7.28b
ālileha muhuḥ snehāj HJm_22.23c
ālokayann atha bhujaṅgamaveṣṭitāni HJm_24.2a
ālokitāḥ pramanasā jananījanena HJm_12.36c
ālokya ca mataṅgajam HJm_1.31b
ālokya taṃ tutuṣatuḥ samavāpya kāmam HJm_12.40b
ālokya śāntam atha taṃ vinayāvalambī HJm_24.4a
ālokyālekhyabhittau likhitam api naraṃ nārakaṃ pacyamānaṃ HJm_32.44c
ālolapallavamanoharayātha so 'pi HJm_32.84c
āvayor yac chubhaṃ tvayā HJm_32.95b
āvāpnuyān naiva janaḥ subhāṣitam HJm_24.17b
āvām api surakṣitau HJm_32.91d
āvirbhavantam avalokya tadānanendau HJm_6.36b
āviṣṭasya rujā gurvyā HJm_22.44c
āveṣṭitaṃ parividhūsaradīnalokam HJm_20.22b
āvrajāvo vanāntarāt HJm_32.15b
āśvāsayāmāsur iva drumās tam HJm_22.17d
āśvāsya tām iti mṛgīṃ sa jagāda dhīras HJm_11.23a
āsannaprasavā cāsmi HJm_11.14c
āsādayati kovidaḥ HJm_32.39b
āsāreṇa vibhinnacandrakamaṇiṃ tanvan kalāpaṃ mudā HJm_4.7a
āsīt sādhos tasya nidraiva duḥkham HJm_2.12d
āsīd iha gṛhaṃ sthāne HJm_20.57a
āsvāditaśamāmṛtaḥ HJm_26.10b
āhato 'si hatadveṣa HJm_19.33c
āhantavyaḥ śareṇāsau HJm_19.18c
āhārakāṅkṣiṇam udīritarūkṣaśabdam HJm_6.16b
āhāram udakaṃ ca sā HJm_12.61b
āhāreṇa vinā pratikṣaṇam ayaṃ dehaḥ klamaṃ gacchati HJm_4.10a
itaḥ purāt sāgaraśailadurgamān HJm_2.27c
iti karmagatiṃ jñātvā HJm_11.13a
iti kāruṇyam ālambya HJm_32.35a
iti kusumadhanuḥśarāhatāṅgīm HJm_12.59a
iti kṛtapraṇidher vasudhāpater HJm_5.30a
iti kṣatāṅgaṃ karuṇānutāpād HJm_22.25c
iti khedam agaṇayitvā vyāyacchante mahābhāgāḥ HJm_22.1/b
iti cintayatas tasya HJm_35.11a
iti jātakam etad adbhutaṃ HJm_22.75a
iti tathyam ahaṃ bruve bhavantaṃ HJm_2.18a
iti tam abhidadhānam indranīla- HJm_12.78a
iti tvam ālokitaśāstraniścayo 'py HJm_4.14a
iti duśceṣṭitaṃ tat tat HJm_32.26a
iti dhīrasvabhāvena HJm_32.13c
iti naravara pālaya tvam enāṃ HJm_12.77a
iti nigadya sukhātam akhānayaddahanavac ca nṛbhis tad akārayat HJm_3.15/a
iti nivartaya sūta rathaṃ laghu HJm_35.16a
iti niścitya sārajñas HJm_35.95a
iti paradārāsaṅgaṃ bahudoṣam avetya dhairyam ālambya HJm_12.69/a
iti parivigaṇayya prāptum atyantaniṣṭhāṃ HJm_22.76c
iti putralālasāṃ tāṃ hariṇīm abhidhāyinīṃ samālokya HJm_11.18/a
iti prakāśīkṛtaniścayo janair HJm_2.17c
iti pragalbhaṃ manasīva tasyāḥ HJm_35.83d
iti prajārthaṃ parivardhitodayāṃ HJm_8.26a
iti prajñāpradīpena HJm_22.41a
iti proktā yayur mudā HJm_35.120d
iti buddhaguṇānurūpavarṇāṃ HJm_1.48a
iti bruvan kāṃcid avāṅmukhīṃ sthitāṃ HJm_20.8c
iti bruvann unmukham īkṣamāṇaḥ HJm_22.55c
iti bruvāṇam udgrīvāḥ HJm_20.35a
iti bruvāṇaṃ parigadgadākṣaraṃ HJm_22.65a
iti bruvāṇaḥ pramadājanāgrahaḥ HJm_8.34b
iti bruvāṇeva samuttarantaṃ HJm_22.21c
iti bhramantyaś caṭulāḥ kapolayoḥ HJm_19.29c
iti manogṛhacitraṇayā kṣayaṃ HJm_3.50c
iti mannimittam ayam ārtamanā HJm_12.33a
iti munim iva taṃ sthitaṃ himādrau HJm_32.9c
iti vacanam ayuktanyāyam uktam mayā HJm_3.55a
iti vicārya vicārapaṭur bhavān HJm_24.11a
itiśabdam anityatā HJm_20.60d
itiśabdaḥ samāptyarthaḥ HJm_20.59c
iti śrutvā muner vākyaṃ HJm_35.93a
iti śrutvā vacas tasya HJm_19.34a
iti ṣaṭcaraṇāvalī muhūrtaṃ rudatīvānujagāma tasya mārgam HJm_1.17/b
iti sa paricaraṃs tam āryavṛttaṃ HJm_24.18a
iti samabhihitaḥ sa tena siṃhaḥ HJm_32.19a
iti strīsaṅgārthaṃ bahuvidhavikalpāndhamanasaḥ HJm_12.65c
iti sphuṭāvartataraṅganisvanā HJm_19.28c
iti sphuradbhiḥ paritaḥ payodharā HJm_20.51c
itīdam uktvā vinimīlitekṣaṇaś HJm_32.47c
itīva tasyopari jātasaṃbhramā HJm_32.6c
itthaṃ kṛpā śikhinam uktavatīva sādhvī HJm_12.31d
itthaṃ jagāda muditā calitāyatākṣī HJm_11.49b
itthaṃ tayoḥ pravagayoḥ paridīnadṛṣṭyoḥ HJm_32.31c
ity acchinnapunarbhavapratibhayaḥ saṃsāra ā nirvṛter HJm_11.45c
ity artheṣv arthinas tasya HJm_2.5c
ity asya suhṛdaḥ sādhor HJm_3.30c
ity ārūḍhavikalpanākuladhiyaḥ kiṃ tat sukhaṃ kāminaḥ HJm_12.66d
ity āścaryaṃ vismayākṣiptacittāḥ HJm_3.35c
ity ukte gṛhiṇā tena HJm_6.30a
ity ukte vacasi jagāma sā naratvaṃ HJm_6.35a
ity uktvā khaḍgam ākṛṣya HJm_5.19a
ity utsuko janaḥ śokād HJm_20.57c
ity ūrdhvam iva paśyantī HJm_20.61c
ity evam abudhāḥ kecid HJm_35.54a
ity evaṃ bhagavān buddhaḥ HJm_35.114a
idam adhyāsitaṃ vyoma HJm_24.25c
idam avanibhujā vinādhunā HJm_5.22a
idam avāptam avāpyam idaṃ punaḥ HJm_3.50a
idam manaḥsadmani me kṛtāśrayaṃ HJm_22.62a
idaṃ ca bhavanodyānaṃ HJm_20.58c
idaṃ ca valmīkasamaṃ śarīraṃ HJm_24.7a
idaṃ cābhidadhau lokas HJm_6.26a
idaṃ hasaccārupalāśasaṃcayaṃ HJm_19.8c
iddhaiḥ pataṅgaśaśinoḥ kiraṇair abhedyaṃ HJm_35.7c
indor iva śaratkāle HJm_2.4c
indranīlākṛtiṃ kāco HJm_20.20c
indrāyudhaiḥ śabaliteva mahī rarāja HJm_12.8d
indriyārthavaśagasya kāminīḥ HJm_4.22a
ibhyo 'pi pratiṣedhapāṃsumalināṃ yo vakti dainyāṃ giraṃ HJm_8.20a
imaṃ vihāyānugataṃ vināgasā HJm_8.33c
imaṃ samuttartumanā bhavārṇavaṃ HJm_35.26a
imān prakāśīkṛtatāmratālukān HJm_26.19b
imām ākarṇya kalyāṇīṃ HJm_32.55a
imām ālokya bhavataḥ HJm_24.24a
imā viṣamasaṃpāta- HJm_20.55a
imāṃ ca rājamahiṣīm HJm_12.73a
imāṃ daśāṃ nirghṛṇayādya vatsa HJm_22.25a
imais tribhir mṛtyujarāgadāribhiḥ HJm_24.10a
iyaṃ jarākeśariṇī yadā ca HJm_24.8a
iyaṃ tu ditsā bhavataḥ prathīyasī HJm_2.15c
iva virasavikīrṇaḥ kṣīṇarociḥśato 'bhūt HJm_35.48d
iha goṣṭhī kṛtānena HJm_3.30a
iha mānuṣadurlabham HJm_2.31b
ihādya tatraiva vilāsinīmukhe HJm_7.23c
ihādya śeṣe katham asthisaṃkule HJm_7.40c
ītiḥ kadācid api na vyasanaṃ cakāra HJm_6.39b
īdṛśo na bhaved arthī HJm_5.18a
īrṣyāvahniśikhām iddhām HJm_19.10c
īśvaraḥ kāraṇaṃ kecid HJm_35.53a
uktas turaṅgapatinātha sa dhīrasattvaḥ HJm_2.29a
uccakhāna viṣāṇāni HJm_19.34c
uccikṣipe katham api prakaṭāsthisaṃdhir HJm_6.9c
uccikṣipe parijanena sitātapatram HJm_6.37d
ujjhaty ambudharodarasthitam apāṃ patyuḥ payaḥ kṣāratām HJm_32.77d
uta vāsagṛhaṃ bhavet HJm_20.56b
uta vikaruṇair bhūṣāṃ hṛtvā hataḥ pratirodhakaiḥ HJm_7.37b
utkarṇaṃ mṛgakulam ākulaṃ babhūva HJm_19.13d
utkaḥ pradāsyasi kileti vicintito yaḥ HJm_7.42b
utkṣipya dīnavadanāḥ sahasaiva hastāṃs HJm_8.14c
uttitīrṣor udanvantaṃ HJm_5.16a
uttiṣṭhantaṃ yasya vairikṣayāya HJm_20.31a
utthāpayāmāsa sa gṛdhravaryaḥ HJm_32.51b
utpatya khaṃ stimitasāgaravārinīlaṃ HJm_2.30c
utpatyotpatya petatuḥ HJm_32.24d
utpaśyāmas tava guṇamahat saugataṃ bhāvi rūpaṃ HJm_7.21c
utpātajanitaṃ kṛcchraṃ HJm_5.11a
utpāditaṃ karmaparaṃparābhiḥ HJm_24.7b
utpāde sati loka eṣa maraṇavyādhiśramair bādhyate HJm_11.45a
utpādyāpatyasaṃjñāni HJm_26.23a
utpetuḥ pracalitacandrakā mayūrāḥ HJm_19.13a
utpedire kṣaṇād dantāḥ HJm_19.36c
utsaṅgasaṃstham abalā rudatī viṣādāt HJm_8.45c
utsāha eva kartavyo HJm_5.17c
udamīlayatāṃ vilocanāni HJm_32.83c
udayāḥ śuddhacetasām HJm_24.27d
udarasrutaśonitārdraroma HJm_32.28c
udarāṇi prabhayā payogurūṇi HJm_20.41b
udarciṣaṃ nārakajātavedasaṃ HJm_12.70c
udiyāya payoguruḥ payodaḥ HJm_20.38a
udiyāya śanaiḥ saviteva punaḥ HJm_24.20b
udīritastutibhir ahīśvarair api HJm_32.49c
udīritā harṣaparītamānasair HJm_35.62a
udumbarasudurlabhā HJm_35.103d
udgrīvaiś ca gṛhītaśaṣpakavalair dṛṣṭo muhūrtaṃ mṛgaiḥ HJm_1.19d
uddhartuṃ vīryam ārabdhaṃ HJm_22.19a
udbhāvitaṃ prathitajanmaphalaṃ trivargaṃ HJm_6.43c
udbhāsinībhir aciradyutibhāsitāṅgaḥ HJm_19.12c
udyatsimasimāśabdam HJm_3.26a
unmārṣṭi tat tad eṣā kruddhevānityatā capalā HJm_7.13/b
upagataguruśokaṃ pallavān ardhadaṣṭān HJm_19.25d
upagataṃ gatamānamadodayo HJm_32.88a
upagiri hāram aikṣata tataḥ sa narapatijanaḥ HJm_1.26c
upadiṣṭapathaḥ prasannaśāstrair HJm_32.61a
upadeṣṭari saty api pramādī HJm_32.60a
upanayati viṣādaṃ dhairyam apy āśritānāṃ HJm_20.30a
upari tvaritaṃ sa kesaraṃ HJm_32.82c
upari dviradasya vāyununnāṃ HJm_4.41c
upari patanti taveṣavo niśātāḥ HJm_11.32d
upari mamotpalam asitaṃ karṇād ādāya yat tvayā muktam HJm_12.60/a
upalabdhamanaḥśamāḥ HJm_20.62b
upalabhya ca vṛttāntam HJm_8.31a
upalabhya cirāt tayor abhāvaṃ HJm_32.32a
upalābhihataṃ papāta sadyaḥ HJm_20.50c
upalābhihatāś ca lolanetrā HJm_20.45c
upalābhihatāḥ parikvaṇanto HJm_20.44c
upalipya mṛdā gṛhāntarālaṃ HJm_6.6a
upaleṣu nṛpaḥ sakhaṇḍadhāro HJm_20.47c
upalais tvaritaṃ divaḥ patadbhiḥ HJm_20.42c
upavanam api cāru vīkṣamāṇā HJm_12.58c
upaśāntatayā paropakāra- HJm_6.2a
upahatayajamānasatkriyaṃ HJm_5.21c
upādāya phalaṃ yāvad HJm_32.15a
upāyakuśalo vaṇik HJm_24.15b
upāyena balena vā HJm_22.15b
upekṣāpariśuddhaṃ ca HJm_26.13a
upetya niḥśabdapadaṃ sa bhūpatiś HJm_20.6c
uptaṃ manobhuvi jinatvaphalāya nūnam HJm_2.6b
ubhe manuṣyasya manuṣyalakṣmaṇī HJm_11.36b
usrāḥ svayaṃ duduhire 'tanudugdhadhārāḥ HJm_6.40d
ūcatuś cedam ārdrārdraṃ HJm_32.91a
ūce viṭo gaṇikayā parihāsapūrvaṃ HJm_12.52a
ṛjutām upanītam apy abhīkṣṇaṃ HJm_32.60c
ṛtur eva sa tādṛśo hi kaś cit HJm_1.45c
ṛddhimāhātmyam adbhutam HJm_24.26b
ekaḥ prāha giraṃ muhuḥ stutimatīm ekas tu rūkṣākṣarām HJm_6.47a
ekaḥ sādaram īkṣate dhanamadāt sāvajñam evāparaḥ HJm_6.47b
ekaḥ sādhu dadāti puṇyayaśasī vastv ekam evāparo HJm_6.47c
ekātapatraṃ jagataḥ prabhutvaṃ HJm_35.79a
ekena nāma hariṇā bahavas tvayāmī HJm_22.29c
eṇyās tasyāḥ paraṃ prīto HJm_11.28c
etat(?)payodharayugaṃ rudhirābhitāmrais HJm_7.27c
etad vicārya bahudhārthivasundharāyāṃ HJm_6.44c
etaṃ sametya vimukho na gato 'rthivargaś HJm_2.9a
etāni sūkṣmamakarandanirantarāṇi HJm_35.22b
etān mayūravara pāhi narendradaṇḍāt HJm_12.31b
etā muner bhāvavidarśayantyo HJm_35.85a
etāṃś ca hitvā tapasā kimarthaṃ HJm_35.79c
etāṃ samudravasanāṃ vyasanāny apāsya HJm_12.41c
etena dvija mama sūnṛtena sadyaḥ HJm_6.34c
ete malayānilāḥ surabhayaḥ puṣpadrumākampinaś HJm_35.19a
etau capalagātrakau HJm_32.15d
etau strīpuṃsau jātarāgāndhabuddhī HJm_12.63a
edhante dharmasetavaḥ HJm_12.42b
eva kurute paraṃ yatnam HJm_11.20d
evam ukte 'tha māre 'smin HJm_35.70a
evam ukte 'tha śākyendre HJm_35.74a
evaṃ guṇān abhidadhad guṇalālasasya HJm_2.9c
evaṃ vicintya sa samādhibalena dhīmān HJm_5.23c
eṣa svapnaḥ syād iyaṃ kiṃ nu māyā HJm_3.35a
eṣā ca jvaraparitarjitātiduḥkhā HJm_3.38c
eṣā dātur dānavighnaṃ karotīty HJm_2.12c
aurabhrikaiḥ kathaya deva vilambase kim HJm_11.30b
kaccit te kuśalaṃ rājan HJm_12.44c
kaccid dṛṣṭamahādoṣair HJm_12.43c
kaṭhinatvam anandhasāṃ jahuḥ HJm_6.3c
kaṭhinamanasām api mano nayanti mṛdutāṃ mahātmānaḥ HJm_11.1/b
kaṇṭhacchedavisārisāndrarudhiravyādigdhavakṣaḥsthalaḥ HJm_5.36c
katham atra śubhāśubhau HJm_35.50d
katham adya pāsyati pipāsur apaḥ HJm_1.22d
katham api gamanāya yūthanāthaṃ HJm_12.78c
katham apy aṅkuśadhāriṇāṃ babhūvuḥ HJm_8.10d
katham apy aṅkuśadhāriṇāṃ babhūvuḥ HJm_20.3d
katham asmān na pāsyasi HJm_12.28d
katham āgamiṣyati vanāt sabhayāt HJm_1.21d
katham āpadaṃ parivṛto 'pi janaiḥ HJm_1.23b
katham idam viṣayaikaparāyaṇam HJm_35.15d
katham idaṃ skhalitākulasaṃkathaṃ HJm_6.14c
katham ekaṃ nadījalāt HJm_22.19d
katham vā so 'dhigamyate HJm_35.30b
kathaya katham anāgasāṃ mṛgāṇām HJm_11.32c
kathaṃcid anviṣya khurāṅkaśādvalāṃ HJm_22.24a
kathaṃ cid aṣṭābhir apoḍham akṣaṇair avāpya mānuṣyam idaṃ sudurlabham HJm_3.49/a
kathaṃ te nādheyāḥ prathamagaṇanāyāṃ guṇavatām HJm_8.23d
kathaṃ tvayā niṣkaruṇatvam īhitam HJm_7.39d
kathaṃ na bhadratā nityaṃ HJm_35.49c
kathaṃ na yāsyāmi sa cedam abravīt HJm_22.60d
kathaṃ na samatā loke HJm_35.53c
kathaṃ nu tan nāgakulaṃ bhaviṣyati HJm_19.39d
kathaṃ nv ayaṃ niṣkaruṇo 'sya dhakṣyati HJm_3.24d
kathaṃ prajvalitān pāpe HJm_6.17c
kathaṃ pramādyann iva nāma lakṣyase HJm_4.14d
kathaṃ muktir bhaviṣyati HJm_35.52d
kathaṃ sa suhṛd ucyatām HJm_5.16d
kadācid atha lumbinīm HJm_35.3b
kadācid apy eṣyati naiva vikriyām HJm_2.15d
kadācil labhyate pumbhiḥ HJm_3.21c
kanakapaṭahabherīdundubhīs tāḍayitvā HJm_7.43b
kanakastambhavibhaṅgajātanādam HJm_20.50d
kapimithunena sutābhirakṣaṇāya HJm_32.19b
kapiladhavalabhāsau merukailāsabāhū HJm_5.34d
kapiśāvakayoḥ sarvam HJm_32.89a
kapotakās te prabhavattanūruhā HJm_26.17a
kapotapotāḥ paribhidya niryayuḥ HJm_26.15d
kapolakāṣeṇa parisphurattvacaḥ HJm_19.41b
kapolayor asthyavaśeṣayos tayoḥ HJm_7.26c
kapolayos tasya madāmbudigdhayoḥ HJm_19.4c
kamanīyarūpahṛtacetasāṃ kathaṃ HJm_4.24c
kamalagahanamadhye tāṃ sa dṛṣṭvā kareṇuṃ HJm_1.15a
kamalapratimena kareṇa ravim HJm_24.21b
kamalavan mukhapaṅkajam acchinat HJm_5.30d
kamalāsanamadhyagataḥ sa vaśī HJm_24.19d
kamale nimīlati śilīmukhaḥ sthitaḥ HJm_4.26a
karadvayenāpanināya mūrdhnaḥ HJm_26.26d
kariṇam anupatantaṃ prasthitāṃ tāṃ kareṇuṃ HJm_1.16a
kariṇāṃ gurulohakośabaddhā HJm_20.44a
kariṇīkulaṃ girivane ramate HJm_1.24d
kariṇo (17a) yasya vitanyamānakopāḥ HJm_8.10b
kariṇo yasya vitanyamānakopāḥ HJm_20.3b
karipateḥ sitavāridharatviṣaḥ HJm_19.37b
kariṣyati karoti ca HJm_20.60b
kariṣyati yathāmatam HJm_35.88d
kariṣyāmi vaśaṃ tava HJm_35.76b
karuṇarodanamātravibhāvita- HJm_6.12a
karuṇāparigrahaviśuddhamedhasaḥ HJm_8.4b
karuṇāpātrabhūtayā HJm_6.24b
karuṇābhadracittatvāt HJm_32.26c
karuṇā mūrtimatīva sā babhāse HJm_6.2d
kareṇa kiṃcinnatapuṣkareṇa HJm_19.26b
kareṇādāya nirvyathaḥ HJm_19.34d
karoti dūre 'pi manoviṣādam HJm_20.25b
karoti parahiṃsayā HJm_32.36d
karoti yācñāśrayabhaṅgakātarān HJm_2.17b
karoti valmīka ivādhikaṃ bhayam HJm_32.67d
karṇāvataṃsatilakapravilokinīnām HJm_1.2b
karṇe jagāda kim api pramadāṃ hasantīṃ HJm_20.9c
karṇotpalaṃ surabhi tasya mumoca gātre HJm_12.49d
karpūracandanaturuṣkavatīṃ vidhāya HJm_5.37b
karmaṇāṃ hetukaṃ karma HJm_35.51a
karmāṇi kleśahānaye HJm_22.41d
karmāreṇa paṭīyasāpi vighanavyomendranīlacchaviḥ HJm_11.44c
kalatreṣu suteṣu ca HJm_12.44b
kalair alīnāṃ virutair visāribhiḥ HJm_11.24b
kalpatarur iva sumerutaṭāt HJm_8.27c
kalyāṇamitram āgamya HJm_3.41a
kalyāṇamitram iva kiṃ na hitaṃ karoti HJm_3.18d
kalyāṇaṃ brahmacaryakam HJm_35.115d
kalyāṇaṃ mitram āśrayet HJm_32.75d
kalyāṇaṃ hi sadāśrayaḥ HJm_20.19d
kavalavyāhṛtikampamānasāsnā HJm_6.7b
kaś cit subhāṣitamaṇiṃ cikrāya prāṇamūlyena HJm_3.1/b
kaś cid eva mahābhāgyo HJm_3.3a
kaṣāyaraktaṃ yadi dehabhūṣaṇaṃ HJm_19.20c
kasmāt subhāṣitam atīva subhāṣitajñaḥ HJm_3.17d
kasya śroṣyati loko 'yaṃ HJm_22.66c
kasyāpad apaneyādya HJm_8.7a
kasyāścid ādarśanibaddhadṛṣṭeḥ HJm_20.4c
kaḥ karmasvakatāṃ vadet HJm_35.51d
kākī kṣudhā parigatāpi satī kim u strī HJm_6.16d
kācin nyamīlayat kāṃcid HJm_35.37c
kāntaṃ vitanvati kalāpam anaṅgavadhvā HJm_12.6a
kāntāmukhasya tilako nabhasaḥ śaśāṅkaḥ HJm_12.47a
kāntena bhinnatamasā prathitāgamena HJm_3.6b
kānte viceruṣi śanair apulākapakṣe HJm_12.8a
kānto 'ṃsadeśagalitākulakeśapuṣpām HJm_7.28a
kāntyā ca rūpeṇa ca tejasā ca HJm_8.2a
kāpeyaṃ capalatvaṃ ca HJm_32.16a
kāmadveṣaparāṅmukhaiḥ HJm_7.14b
kāmārtaḥ parayoṣite spṛhayati vrīḍāvihīno janaḥ HJm_12.68b
kāme prasaktā munayo hy aṭante HJm_35.81d
kāmebhyo 'kuśalebhyaś ca HJm_26.9a
kāyaratnam idaṃ tadā HJm_22.10d
kāyavākcittasaṃyamāt HJm_35.55d
kā yoṣid icchati vilokayituṃ na putram HJm_6.15d
kārśyaṃ tadāprabhṛti pāṇḍuratāṃ ca dhatte HJm_12.56d
kālātītaṃ niṣphalaṃ karma kurvan HJm_6.18a
kāle jalaṃ jaladharāḥ pradaduḥ prakāmam HJm_6.39a
kāśayantī mukhaṃ yayau HJm_35.38d
kāśī puṇyavatī bhūmiḥ HJm_35.100a
kāś cid vibhinnavalayaiḥ kamalābhitāmrair HJm_8.46c
kāśyapo nāma buddho 'bhūj HJm_22.50a
kāśyapo nirvṛtau cetaḥ HJm_22.52c
kāṣāyavasanaḥ ko 'pi HJm_19.19a
kāṣāyāmbaradhāriṇam HJm_19.17b
kāṣāye vāsasī tvayā HJm_19.18b
kiñjalkareṇuparipiñjarakesarāṇi HJm_19.3b
kim akāle bhavato vanaṃ yiyāsā HJm_8.15d
kim ataḥ param āptum icchasi tvam HJm_35.41b
kim atha gamita[ḥ] stambhaṃ bhaṅktvā puraṃ samavartinaḥ HJm_7.37d
kim adya śakṣyāmy abhidhātum agrataḥ HJm_32.29d
kim api smitapūrvakam HJm_35.38b
kim iyam adayitā manoharāsv apīti HJm_35.42b
kim īdṛśā tasya janasya janmanā HJm_12.34d
kim uta svalpabalodayān vihaṅgān HJm_12.16d
kim utādhikasattvabale parārthakuśale manuṣyatve HJm_6.1/b
kim utānyonyaguṇakathāviśrambhanibaddhabhāvānām HJm_4.4/b
kim u tiryag madanāndhamandabuddhiḥ HJm_1.18d
kim u darbhāgrabhujāṃ vane mṛgāṇām HJm_11.10d
kim upāyavatām asādhyam asti HJm_12.17c
kim aindram amunā sthānaṃ HJm_6.33a
kim aindraṃ vijigīṣase HJm_4.44d
kisalayitam ivāsīd aṅgulībhiḥ puraṃ tat HJm_12.38d
kiṃkarasya mukhojjhitāḥ HJm_35.44b
kiṃciccalanmukharanūpurabhūṣaṇena HJm_20.9a
kiṃcitkarṇāvadhūtabhramadalinivahān naiva mattadvipendrān HJm_5.13b
kiṃcit kiṃcit kusumahasitavyaktiśobhāvatīnāṃ HJm_35.17a
kiṃcitkucodgamasamunnamitottarīyā HJm_12.37c
kiṃ cit pallavapāṭale gatavatī vyaktiṃ tayos tālunī HJm_1.6d
kiṃcid īdṛṅ mahībhuje HJm_12.75d
kiṃcid vihasyātha muniṃ babhāṣe HJm_35.80d
kiṃ tāṃ śmaśānavasudhāśayane śayānāṃ HJm_7.28c
kiṃ devate rodiṣi jātaśokā HJm_22.56b
kiṃ nu saṃgītaśāleyam HJm_20.56a
kiṃ nodanvata iddharatnanicayāc chambūka utpadyate HJm_20.18d
kīdṛśo bhavatām dharmaḥ HJm_35.30a
kīrtipuṇyapradāyinaḥ HJm_6.46b
kīrtim atra phalaṃ pretya HJm_7.9a
kīrtyā diśaḥ kumudapāṇḍurayāvabhāsya HJm_6.49c
kukṣiṃ viveśa sa jagadvyasanakṣayāya HJm_35.2d
kuñjaraṃ vānayāmahe HJm_35.75d
kuṭīrakaṃ dehamayaṃ bhanakti HJm_24.9b
kutaś cid ākarṇayato vipaścitaḥ HJm_3.5b
kutīrthamṛgabhītaye HJm_35.105d
kutūhalavaśād bhadre HJm_6.33c
kuto muktir bhaviṣyati HJm_35.32b
kudṛṣṭikarmato hīnā HJm_35.54c
kupitavyāladurāsadāḥ sadaiva HJm_7.19b
kupitair iva śātakumbhakumbhāḥ HJm_20.42a
kupito rākṣasavaj jagarja coccaiḥ HJm_20.38d
kumāraṃ draṣṭukāmānāṃ HJm_35.13a
kumārāḥ sukumārāṅgāḥ HJm_20.35c
kumbhyāṃ gāḍhaṃ nadantaṃ kvathitaparicalattailapūrṇāsyakaṇṭham HJm_32.44b
kurute sa eva dhīraḥ praharaty api vairiṇi kṣāntim HJm_19.1/b
kurvantam aśvagamanābhinayaṃ śiśutvād HJm_6.15a
kurvanti bhāvāni muniṃ vijetuṃ HJm_35.84a
kurvanty apy amale janaṅgamagṛhadvārodapānāmbhasi HJm_8.20d
kurvanty ādhiṃ janasya śravaṇam api gatāḥ kiṃ punaḥ saṃspṛśantaḥ HJm_32.43d
kurvvadbhir ādhiṃ jagatām anekair HJm_24.7c
kulāyake 'ṇḍāni vipāṭalāṅgakāḥ HJm_26.15c
kulālo daṇḍena bhramayati na cec cakram aniśaṃ HJm_20.21c
kuśalapūrvam abhāṣata lokavit HJm_32.88d
kuśalaphalopacayāya dhīrasattvaḥ HJm_24.18b
kuśalaṃ muktipathasya bījam āpsyam HJm_24.28d
kuśalākuśalakriyāḥ HJm_35.32d
kuśasūcibhinnamṛdupādatalaḥ HJm_1.22c
kusumaśayanam ūṣmaṇāṅgajena HJm_12.58a
kusumaṃ pāṇḍupalāśakesaram HJm_5.8b
kṛkavākur virasaṃ rarāsa bhītaḥ HJm_20.45b
kṛcchrād ity anumīyante HJm_20.56c
kṛcchrāl labdham api krameṇa bhavati prabhraṃśi bhūyaḥ sukhaṃ HJm_11.43a
kṛcchrāl labdham api krameṇa bhavati prabhraṃśi bhūyaḥ sukhaṃ HJm_20.64a
kṛtanamaskṛti tan mithunaṃ hariḥ HJm_32.88c
kṛtapuṇyasya dhīmataḥ HJm_7.18b
kṛtaprītisukhāsvādam HJm_26.10a
kṛtabhaṅgāḥ paricakvaṇuś calantaḥ HJm_20.42d
kṛtamantrarakṣam iva veśma pannagaḥ HJm_8.4d
kṛtam idaṃ karaṇīyam idaṃ nṛṇām HJm_3.50b
kṛtavati kṛtabuddhau buddhimanto nananduḥ HJm_1.39b
kṛtavān kṛtiṇāṃ varaḥ HJm_22.52d
kṛtaviśeṣakam āyatalocanam HJm_6.14b
kṛtaṃ kṛttapayodharam HJm_6.23d
kṛtātmā suciraṃ jīvañ HJm_5.5c
kṛtāntasya durātmanaḥ HJm_7.14d
kṛtārtham ātmānam amanyateva sā HJm_32.7c
kṛtārtham iva padmatvaṃ HJm_3.33a
kṛtinaḥ puṇyajanmanaḥ HJm_22.45d
kṛte khagais te hṛtamāṃsaśoṇite HJm_7.25c
kṛtvātha jānunī bhūmau HJm_22.22a
kṛtvā pratyekabuddhasya HJm_24.14c
kṛtvā bhaktyā vandanāṃ tasya sādhoḥ HJm_32.97b
kṛtvārthināṃ guṇavatāṃ ca sukhāny abhīkṣṇam HJm_6.49b
kṛtvā himādridhavalaṃ guruṣaḍviṣāṇaṃ HJm_35.2a
kṛpāṇadhārām iva pātayanti gām HJm_32.69d
kṛśānur anvakṣam ayaṃ śarīriṇāṃ HJm_3.43c
kṛśīkṛtāṅgās tapasā phalāśinaḥ HJm_1.33a
kṛṣyā vinā bahuphalaḥ kalamo babhūva HJm_6.40a
kekāḥ kalāḥ kalagiraḥ śikhinaḥ sṛjantaḥ HJm_12.82d
ke cit paśyanty anityatām HJm_7.17b
kenāpi bhaktipravaṇena nūnaṃ HJm_26.27c
kenedaṃ tava kalyāṇam HJm_6.23a
keśān vilucya surabhīn parilūnasūtraiḥ HJm_8.46a
ko nāma puruṣabhūtaḥ saktiṃ dhanamātrake kuryāt HJm_4.1/b
ko nāma samanā janaḥ HJm_19.10b
ko nidheyaḥ śive mārge HJm_8.7c
kopaṃ pateḥ kṣāntir iva sphurantam HJm_19.26d
kopād abhūtāṃ nayane kṣaṇena HJm_1.27c
ko 'pi kenāpi hetunā HJm_12.11b
ko vāñched āyuṣaḥ sthitim HJm_20.34d
ko vā necchaty anuplavān HJm_7.22d
ko vismayaṃ na nītaḥ śirasas tyāgena bodhisattvasya HJm_5.1/a
kautūhalād anilavellitakākapakṣā HJm_12.36a
kratubhūmau nihitāḥ pratāḍyamānāḥ HJm_20.42b
kratum iva puṇyajanair upaplutam HJm_5.21d
kramam etya cirāya śāntihetuṃ HJm_11.9c
kramāt svabhāvāntaram eti mānasam HJm_1.44b
krameṇa ko me tilakaṃ kariṣyati HJm_8.35d
krameṇācchinnecchāvibhavamahatā dānapayasā HJm_1.40c
kriyā na sarvasya paropakāriṇī HJm_11.38b
krīḍāṃ vihāya ca manoharakandukotthāṃ HJm_12.37a
krīṇāty āpadgataṃ param HJm_32.53d
krīṇāsi tair asubhir ātmasukhānapekṣī HJm_3.17c
krūrāṇām api mānasam HJm_32.12d
krūreṇākrūramānasa HJm_19.33b
krūro 'pi prakṛtiṃ vihāya malinām ālambate bhadratām HJm_32.77b
krūro veti spaṣṭam etat pṛthivyām HJm_32.40b
krodhavyālaṃ kṣāntividyā ruṇaddhi HJm_20.31b
krodhāt tiṣṭhaty anityatā HJm_20.61d
krodhād utkṣipatoḥ karau dviradayoḥ sthūlau calatpuṣkarau HJm_1.6c
klāntyā cetasi yoginaḥ pratihate sthairyaṃ samādheḥ kutaḥ HJm_4.10b
kleśacchedāya śāntaṃ padam abhilaṣatā prāṇināṃ bāndhavena HJm_4.32b
kleśasaṃghair vihanyate HJm_35.56b
kva ca karuṇāsya garīyasī mṛgeṣu HJm_32.9b
kva ca te tapase mano'bhilāṣaḥ HJm_35.40b
kva ca bhuvanabhayaṃkaraṃ haritvaṃ HJm_32.9a
kva ca yauvanam etad indukāntaṃ HJm_35.40a
kva cātra rājīvavanatvam īdṛśam HJm_4.35b
kvacit tarupalāśeṣu HJm_2.32a
kvacid ākṛtimaty api HJm_20.20b
kvacid āvartaparibhramacchilīndhram HJm_4.42b
kvacin mṛgaiḥ khaṇḍitavīraṇāṅkurāḥ HJm_4.19b
kva brāhmaṇaḥ kva hṛdayaṃ karuṇāparokṣaṃ HJm_5.20a
kva yātaḥ khaṇḍadhāreṇa HJm_20.53c
kva yātā jananī mama HJm_20.52d
kva ripur ayam aho kṛtāpakāro HJm_19.24a
kva viśramiṣyāma udīrṇamanyavaḥ HJm_22.69b
kva sā gatādyaiva madhūkapāṇḍutā HJm_7.26d
kva siṃhateyaṃ jagato bhayaṃkarī HJm_32.52b
kvāyaṃ tyāgaḥ saukumāryaṃ kva cedam HJm_6.28b
kṣaṇadā paridhūmratārakā HJm_5.9c
kṣaṇadābhaṅgaśaśāṅkadhūsarāṇi HJm_6.5b
kṣaṇam idam ākulatāṃ gataḥ pradadhyau HJm_32.19d
kṣaṇaviśarārava eva sarvabhāvāḥ HJm_11.11d
kṣaṇasaṃpat sudurlabhā HJm_35.103b
kṣaṇaṃ viśaśrāma sa saṃbhṛtaśramaḥ HJm_22.24d
kṣaṇād athāntaḥpurasundarījano HJm_8.40a
kṣaṇād anuttārya kathaṃ nu gacchasi HJm_22.64d
kṣaṇād gavāṃ kṣīram agāt parikṣayam HJm_5.10b
kṣaṇād vimokṣāya nivartya kāpathāt HJm_22.65c
kṣaṇān niścalatāṃ yayau HJm_35.47d
kṣaṇena cāgamya tathāgatāntikaṃ HJm_22.63c
kṣapayanti śarair asūn narendrāḥ HJm_11.10c
kṣapākṣaye kṣīṇaśaśāṅkaśobhe HJm_2.13c
kṣapitakleśa gadacchalena nūnam HJm_24.29d
kṣapitatimirajālā dīpakāryaṃ cakāra HJm_5.2d
kṣapitamohamahātimiraḥ kathaṃ HJm_3.13c
kṣayam āyātu me viṣam HJm_19.32d
kṣayam ūdhaḥsu gavāṃ payo jagāma HJm_6.8d
kṣayaṃ gatāyām iti kośasaṃpadi HJm_2.15a
kṣayaṃ prayāti dyutir āśuśukṣaṇeḥ HJm_2.16b
kṣarantam asraṃ kaluṣīkṛtekṣaṇam HJm_22.65b
kṣitidharagahanāntadevatānāṃ HJm_19.24c
kṣitipatir api vismayaṃ jagāma HJm_19.43c
kṣitipatir aśṛṇot khād āpatantaṃ janebhyaḥ HJm_35.8d
kṣitipatiḥ kṣitipālanamaskṛtaḥ HJm_8.16d
kṣitipālaṃ kṣitipālapūjitājñam HJm_20.49b
kṣitirajaḥparuṣekṣaṇapakṣmaṇi HJm_6.13b
kṣitiṃ dharmeṇa pālaya HJm_22.42b
kṣitīśa kṣapitājñāna HJm_22.42a
kṣitīśam ādhoraṇa ūcivān idam HJm_1.10d
kṣite vidāraṃ na dadāsi kiṃ nu me HJm_19.42d
kṣiptaś citābhuvi kaḍevarasaṃkulāyām HJm_20.22d
kṣiptāny ayoguḍoṣṇāni HJm_35.46c
kṣiptābhir ūrdhvam atha vāśitayā sa bhāsvāṃs HJm_19.12a
kṣīṇaḥ so 'pi suduṣkarāya tapase yātrāṃ kariṣye katham HJm_4.9d
kṣīṇānnapāno mṛtagodhano 'pi HJm_6.10a
kṣīyate pālyamānāpi HJm_7.15a
kṣīrodaphenadhavalena tanūdareṇa HJm_11.2a
kṣutpipāsāhate loke HJm_35.67a
kṣutpipāsāhate loke HJm_35.96c
kṣudham api mahatīṃ tato 'dhivāsya HJm_32.42a
kṣudhitaśyenavilupyamānamāṃsam HJm_32.28d
kṣeptā śaktiṃ yadākṣipat HJm_35.45b
khagamuktavibhagnapādapāni HJm_20.39a
khagavara nabhasi bhraman nirīkṣya HJm_32.41c
khaṇḍadhāraṃ vyalokayan HJm_20.35b
khadyotadīpataralāṃ svaguhāṃ praviśya HJm_32.85c
khalāḥ prakṛtyaiva malīmasāśayā HJm_11.37a
khalo bhṛkuṭyā viṣamīkṛtekṣaṇaḥ HJm_32.67b
khān nirmale ca vinipetatur ambudhāre HJm_35.5d
khinnaṃ pramodamudam udvahatīva cetaḥ HJm_12.40d
khurakṣatasamutthayā HJm_22.44b
khurapuṭaparibhinnāt tasya cakṣāra pṛṣṭhāt HJm_22.14b
khurān sthiratvaṃ prasabhaṃ nināya HJm_22.13d
khedacchedād bhūyasīṃ prītim āpa HJm_32.99d
khedam eti jano mūḍhaḥ HJm_26.23c
khedārto vā cittasaukhyāya nidrām HJm_2.12b
gaganād aśmabhir āhataḥ patadbhiḥ HJm_20.43d
gacchan narendratanayo 'tha pathi krameṇa HJm_35.14a
gacchāmy ahaṃ tava kṛte kusumāni yāvad HJm_35.22a
gajakumbhavibhedapaṇḍitānāṃ HJm_11.10a
gajapatir abhijaghne rāgaśalyena citte HJm_1.15b
gajapatir upagūḍhavān mṛgāriṃ HJm_19.23c
gajabandhakīm anusaran vanāt karī HJm_4.26c
gajam aṅkuśapātabhinnakumbhaṃ HJm_1.18a
gajasuptikām iva vidhāya tiṣṭhati HJm_3.52d
gajendram enaṃ tuhinācalopamaṃ HJm_1.13b
gajendraśikṣāṃ samupetya sāṃprataṃ HJm_1.11c
gajo 'yam adyāj jvalitān ayoguḍān HJm_1.12d
gatatrapo rāgaparāyaṇo janaḥ HJm_12.62d
gatatrapo vāgasidhārayā khalaḥ HJm_32.68d
gate kṣayaṃ dāruṇi cañcalārciṣaḥ HJm_2.16a
gate gatapunarbhavaḥ HJm_22.52b
gate mayi jvalanavatīm mahākhadām HJm_3.12c
gate munau śāntim anāśrayā vayaṃ HJm_22.69a
gater viśeṣo bhavati prasarpatāṃ HJm_3.46c
gateṣu mātrā saha kānanāntam HJm_26.27b
gato rohītamatsyatām HJm_8.30d
gato 'si kasmād anurāgiṇaṃ janam HJm_8.33d
gatyā jayantī gajarājahaṃsau HJm_35.80c
gatvā tataḥ sa gaṇikābhavanaṃ vilāsī HJm_12.51a
gatvā tāvad ahaṃ himādriśikharaprāntaṃ niveśyonmukhaḥ HJm_32.33c
gatvā vai yogināṃ purim HJm_35.102b
gantavyaṃ mṛtyugocaram HJm_20.34b
gantukāmaḥ śivaṃ sthānaṃ HJm_7.22c
gandhāmbusekasurabhīkṛtamārgarathyaṃ HJm_6.38c
gamanaṃ bhūdharanāgayakṣabhīmam HJm_2.19b
gamiṣyāmi kṛtārthāhaṃ HJm_11.17c
gamiṣyāmi tapovanam HJm_20.65d
gambhīradurgamajalaṃ jaladhiṃ jagāhe HJm_2.8d
gambhīre kṣitivivare parisphurantaṃ HJm_3.38a
gambhīrair adurāsadaiḥ sadasatāṃ vijñātṛbhiḥ karmaṇāṃ HJm_32.57a
gambhīro 'py avanipatiḥ savismayo 'bhūt HJm_1.8d
garjitena prayacchantaḥ HJm_12.13a
garbhiṇī hariṇī deva HJm_11.27a
galitaślathapāṇḍudhūmajālo HJm_20.43c
gāḍhaṃ kutūhalavaśān na tatarpa dṛṣṭiḥ HJm_12.6d
gāḍhaṃ vitānahṛdayaḥ śayane niviśya HJm_12.51b
gāmbhīryakaruṇādayaḥ HJm_32.11b
gāmbhīryād avadhīrayantam abalās tvām ājighāṃsuḥ smaraḥ HJm_35.23c
giram ākarṇya manoharāṃ niyantuḥ HJm_1.48b
girigahvare pṛthuśilāviṣame HJm_1.21b
guṇakusumagandhavāsitam HJm_7.36b
guṇamuktāgurukīrtikukṣibhājaḥ HJm_7.12d
guṇalabhyām asajjanaḥ HJm_3.8b
guṇavati suhṛdīva prāptasarvābhilāṣe HJm_12.83b
guṇavikalāṃ karuṇāviyogalaghvīm HJm_22.30b
guṇavibhūṣaṇam āryajanārcitam HJm_32.74b
guṇaśarair atidūranipātibhiḥ HJm_32.73c
guṇā eva prakāśakāḥ HJm_12.10b
guṇānāṃ vā samudbhavam HJm_32.75b
guṇāntaraṃ tatra sa paśyati dhruvam HJm_3.10d
guṇino vā guṇasya vā HJm_3.4b
guṇīyantaḥ śāntā jagadahitavicchedapaṭavo HJm_8.22a
guṇeṣv atṛptir guṇavatsu cādaro HJm_11.35c
guṇair iti jñeyapathānugāminā HJm_22.69c
guṇair dānādibhir yukto HJm_1.38c
gurudāhaduḥkham upagamya pañcatām HJm_4.24b
gurumūrcchāpagamād upetasaṃjñau HJm_32.83b
gurur āsīt savismayaḥ HJm_7.4d
guhājiropāntavane manohare HJm_32.21a
guhāntarān niṣpatato himātyaye HJm_32.5a
guhāntike mayā tatra HJm_32.58a
gṛdhrakṣatāni gātrāṇi HJm_32.90c
gṛdhrātibhītaparivepitakātarāṅgau HJm_32.84a
gṛdhrāpaharaṇaṃ tayoḥ HJm_32.89d
gṛdhrāya dattatanum ānamitaiḥ śirobhiḥ HJm_32.48c
gṛdhro 'yaṃ kapiśāvayor bhayavator antrāṇi nākarṣati HJm_32.33b
gṛhavare varatūryapaṭudhvanau HJm_8.16b
gṛhasaṃjñakam ity apāsya kaṣṭaṃ HJm_26.5a
gṛhasthatāyāṃ ramayanti yan mano- HJm_4.16c
gṛhāṇety avadan nāgaṃ HJm_1.30c
gṛhān nivāsopahataḥ śaśāka HJm_6.10d
gṛhiṇaṃ vīkṣya yathā kṣudhāvasannam HJm_6.6d
gṛhiṇām iti nityam ākulānāṃ HJm_26.4a
gṛhiṇī na tathātmanānutepe HJm_6.6c
gṛhiṇīṃ gṛham āgatā vanād gaur HJm_6.7c
gṛhidharmam abādhinaṃ mahāntaṃ HJm_35.41c
gṛhītabījām avalokya mātaram HJm_26.17b
gṛhītam atyalpam idaṃ pramādinā HJm_22.61b
gṛhītvā veṇum agrataḥ HJm_1.30b
gopālakena jaratī surabhiḥ kṛśāṅgī HJm_6.9d
goṣṭhīṣu sadguṇakathākusumārcitāsu HJm_7.41c
ghaṭamānaiḥ prayatnena HJm_1.37c
ghaṇṭāśabdakutūhalāt tarugataiḥ śākhāmṛgair vīkṣitaḥ HJm_1.19b
ghanajālaṃ ghanam aśmanāṃ samūham HJm_20.40b
ghanasamayanāṭakādāv āhūtā barhisūtradhāreṇa HJm_12.14/a
ghanair lalāṭaṃtapam uṣṇadīdhitiṃ HJm_19.30c
cakarta khaḍgena śanaiḥ śiroruhān HJm_35.27d
cakāra candraprabha eva nāma HJm_7.2d
cakāra ca samāptyartham HJm_20.60c
cakāra dhanuṣo guṇān HJm_22.16d
cakāra romodgamabinduvartanām HJm_3.5d
cakāra hastadvayasaṃvṛtekṣaṇām HJm_20.6d
cakṣuś ciraṃ vrajati dhūrtaviṭe babandha HJm_12.48d
cakṣuḥśaraṃ mayi vimuktavatī kṛśāṅgī HJm_12.54d
cakhāda pakvāni phalāni śākhinām HJm_32.3d
cacāla bhūś calitasuvarṇabhūdharā HJm_32.49a
caṇḍālasaṃgatam ivāham anena manye HJm_5.20b
catasraḥ kinnaryas tanudhavaladivyāṃśukabhṛtaḥ HJm_2.25d
catasraḥ saṃbhraman diśaḥ HJm_24.15d
caturthaṃ dhyānam āyayau HJm_26.13d
caturmukhatvaṃ gamitas trilocanaḥ HJm_12.21d
catuṣpathapradīpasya HJm_7.16c
candra ity eva bandhubhiḥ HJm_20.17d
candrakadhāriṇā mayūreṇa HJm_12.15b
candraprabhāṃ daśanaratnarucā harantī HJm_12.54b
candrasyopari duḥkhena HJm_20.33c
candrāṃśujālavimalaṃ salilaṃ pibantam HJm_11.22b
caraṇanyāsavibhugnaśādvalam HJm_32.81d
caritam abhajanīyaṃ duḥsahaṃ durjanasya HJm_20.30d
calakhalīnasamucchritanisvanām HJm_11.4b
calacakravākamudalaṅghayat taṭaṃ HJm_8.28d
calati jaladhivelā nisvanākrandavatyāḥ HJm_5.34b
calatpallavapāṇayaḥ HJm_3.28b
calapāṭhīnavikampitāntaram HJm_5.6d
calitamṛdusaṭāntaḥ svaṃ nivāsaṃ jagāma HJm_32.79d
cāpam ādāya kausumam HJm_35.36b
cāpāropaṇadīrghasūtrakam imaṃ svasthaṃ tvayā sthīyate HJm_35.19c
citādharitrīśayane sabhasmani HJm_7.40d
citāṃ candanadārubhiḥ HJm_22.45b
cittapadmaprakāśikāḥ HJm_35.93b
cittasaṃkalpavarjitaḥ HJm_35.69b
citrakarmaṇi vinyastā HJm_7.15c
citraṃ kim atra bahavo yadi bhūmipālaṃ HJm_22.29a
citre viśeṣaka ivālikhite dharitryām HJm_12.6b
ciram āyuś ca bhavādṛśāḥ parārtham HJm_24.30d
cirasya dharmeṇa khalūrjitaṃ jitam HJm_35.64d
ciraṃ mayūrā iva śāradāmbude HJm_2.14d
ciraṃ viniṣkampatanur babhūva saḥ HJm_32.47d
ciraṃ vilokyeva mama sphuracchikhaḥ HJm_3.43b
cirāt samutthāya ca paryadevata HJm_22.59d
cirād api vrajati na pāram ambudheḥ HJm_22.34d
cirād upaiṣyanti mṛṇālinīvanam HJm_19.40d
cirāya kenāpi viśeṣahetunā HJm_32.52c
cirāya taṃ tanmadaleśavāsitaṃ HJm_19.41c
cirāya yau pallavakomalacchavī HJm_7.26a
cirāya vā dhīmahiṣīvivardhanam HJm_32.71b
cirāya vismāpitasarvalokāt HJm_5.28b
cirāya vaidhavyavidhānaśaṃsinī HJm_8.39c
cirāya satsaṃgataśuddhamānaso HJm_32.72a
cirāya sā tena vinādya vallakī HJm_8.36c
cihnito guṇasānubhiḥ HJm_32.92b
cūtasya bhramaraḥ pradakṣiṇayati prodbhedinīṃ mañjarīm HJm_35.19b
ceto bhinatti na viṣādaśaro mamedam HJm_11.30d
ceto matsariṇām api HJm_6.26d
ceto 'sya vairiṇi sute ca samānavṛtti HJm_2.9b
cet sārādi na kalpayet HJm_35.51b
ced anubhavata yatheṣṭaṃ kāmasaukhyānubandham HJm_3.55b
ceṣṭā babhūva vividhā nagarāṅganānām HJm_35.12d
cchavigalam āyatacārubarhabhāram HJm_12.78b
cchidraṃ sūkṣmataraṃ sa jātatimiraḥ sūcyāḥ kathaṃ drakṣyati HJm_32.59d
cyutadhṛti sāṃpratam aṅgam udvahantyāḥ HJm_12.57b
cyutamastiṣkalavopadigdhakeśe HJm_20.48d
chatracchāyātiraskṛtam HJm_7.18d
chāyair daśanakuḍmalaiḥ HJm_11.16b
chittvā tataḥ stanayugaṃ niśitena tena HJm_6.20a
chinnakleśanibandhanaṃ guṇadhanair abhyarcitaṃ sūribhis HJm_22.37c
chinnāḥ pāśā gāḍhabandhā yatheme HJm_12.26b
chinne tataḥ śirasi bhūmipateḥ kṣaṇena HJm_5.31a
jagati bodhimaṇiḥ sulabho bhavet HJm_3.13d
jagattrayakleśaparaṃparāharaṃ HJm_22.61c
jagattrayavyāpi tamo bhaviṣyati HJm_22.58d
jagat samuddhartum idaṃ bhavodadhes HJm_32.56c
jagadarthapratibaddhacetasi HJm_2.10b
jagadartham īhamānaḥ sa eva sahate svaduḥkhāni HJm_2.1/b
jagadarthavicakṣaṇam HJm_3.41b
jagadarthasādhanasamudyatātmanaḥ HJm_8.4a
jagadavabhāsini te 'sti kācid icchā HJm_22.43b
jagad avabhāsya marīcibhiḥ śaśāṅkaḥ HJm_11.11b
jagad iti sacarācaraṃ viditvā HJm_7.20a
jagadduḥkhāpanodāya HJm_35.9c
jagan mohayituṃ nūnaṃ HJm_22.68c
jagāda bāṣpaṃ visṛjan muhur muhuḥ HJm_22.63d
jagāda bhaktyā stutim īdṛśīṃ ca HJm_32.51d
jagādeti jinarṣabham HJm_35.39b
jagāmānumate rājñaḥ HJm_35.3c
jagāhe karuṇālambī HJm_22.20c
jagṛhuḥ ṣaṭpadās tasmād HJm_19.6c
jagmatuḥ śyāmatāṃ stanau HJm_20.14d
jagrāha tvaritaṃ mātuḥ HJm_22.22c
jagrāha dūtīm api vepitāṅgīm HJm_20.7d
jaghnuḥ svapallavakarair anilāvadhūtair HJm_5.31c
jaṅgamas tvaṃ himācalaḥ HJm_32.92d
janacittāpahāriṇe HJm_12.71b
janam icchā vinipātayaty anarthe HJm_32.64b
janayati parimohaṃ tāpam antar vidhatte HJm_20.30b
janasya jajñe hradavan narādhipaḥ HJm_1.43d
janasya viśrambhanimittam ambaram HJm_19.20d
janasyāsya sa bhūpatiḥ HJm_8.30b
janāntam evecchati gantum ajñaḥ HJm_4.12d
janāya śokaṃ kṛpaṇeti rodimi HJm_22.57d
jano na kṛcchre 'pi jahāty udāratām HJm_2.17d
jano na tasmin viṣaye vimoktuṃ HJm_6.10c
janmāntaraṃ gurubalaḥ sa nṛpo jagāma HJm_6.49d
janmānyatve te na paśyanty apāyān HJm_8.19b
janmedam antyam iti me tamasām abhāvāt HJm_35.6d
japāc calacchmaśruniruddhakandharais HJm_4.19c
jambūphalaiḥ śabalitāni sarittaṭāni HJm_4.43a
jambūvanaṃ kvacid anena phalābhirāmaṃ HJm_4.29a
jarāvyādhivipannaś ca HJm_35.56c
jaladapaṭalacchannasyendoḥ prasarpati na dyutiḥ HJm_32.94b
jaladharasamaye 'pi vītanṛttaṃ HJm_12.76c
jaladhārāntaracāriṇāṃ giraḥ HJm_4.40d
jaladhitaṭagavahniḥ kiṃkarāṇāṃ samūhaḥ HJm_35.48b
jalam iva praviśāmi hutāśanam HJm_3.14b
jalasiktamūlajālā lateva vṛkṣaṃ samālambya HJm_11.19/b
jalaṃ payodher iva vṛddhim āyayau HJm_3.2d
jalāśayālīnaśarārisārasais HJm_4.17c
jahīhi mṛgayākrīḍām HJm_11.34a
jahīhi śaṅkāṃ na hi bodhisattvo HJm_22.17a
jātakaṃ jitasaṃsāra- HJm_5.39c
jātaś cirābhilaṣito 'sya mayūranātha HJm_12.47c
jātasyāpi kule viśuddhayaśasi prakhyātabhogodaye HJm_22.35a
jātaṃ kṣīṇaphalaṃ phaladrumavanaṃ śoṣaṃ gatā vīrudhaḥ HJm_4.9a
jātāni lohavalayāni pariślathāni HJm_1.7d
jānāti kṣāntiphalaṃ ya eva rāgādiśāntim anvicchan HJm_19.1/a
jānunor upari nyasya HJm_20.15a
jāyate saṃmataḥsatām HJm_3.3b
jāyante guṇabāndhavāḥ sumatayaḥ ślāghyaṃ garimṇāṃ padaṃ HJm_20.18a
jāyante narakeṣv api HJm_35.54d
jighatsor ānanāt tasya HJm_32.25c
jighāṃsu tat sainyam adhijyakārmukam HJm_22.4b
jighran samīracalitaṃ kusumādhivāsam HJm_24.3c
jijīviṣā māṃ na vihātum icchati HJm_8.32d
jitamāra jinarṣabha HJm_35.105b
jitam indriyavairibhiḥ pramādāj HJm_32.64a
jitvendriyāṇi balavanti balena buddher HJm_12.41a
jinasya nirvāṇam anirvṛtāyāḥ HJm_22.54b
jihvayā calitāgrayā HJm_22.23d
jihvā viniṣpatati cāsyapuṭāt sphurantī HJm_2.23c
jīmūtaśītena na mārutena HJm_19.14b
jīvayatv akhilaṃ janam HJm_5.5d
jīvitam iva tad dayitaṃ mlānam api na saṃtyajāmy etat HJm_12.60/b
jñātāv iva vyuparate viratakriyābhir HJm_22.47c
jñāteyena vināsmākaṃ HJm_3.31a
jñeyasāgarapāragaḥ HJm_22.50b
jyāyāṃ śaraṃ śitaphalaṃ tucisāramayyām HJm_19.21b
jyotsneva kumudākare HJm_7.5d
jvalanaśikhām iva deham uttapantīm HJm_32.42b
ta eva dantā vikṛtatvam āgatāḥ HJm_7.24d
tac cakrire vipaṇitoraṇabaddhamālaṃ HJm_6.38a
taṭajambūphalapātabhinnaphenam HJm_4.42d
taṭadrumacchāyaniruddhasindhavaḥ HJm_4.18c
taṭāntam āruhya yadā nanarta saḥ HJm_12.5b
taḍitaṃ vārimuci pravepitākṣyaḥ HJm_4.41b
taḍitpinaddhāś ca ghanāḥ samantataḥ HJm_35.117b
taḍiduddyotavibhāvite 'rdhamārge HJm_20.48b
tataś cakampe sadharādharā dharā HJm_35.59a
tataś caramam ācakhyau HJm_32.89c
tataḥ kadā cit sa bahir viniryayau HJm_8.13a
tataḥ kapotītanupiñchasaṃkule HJm_26.15a
tataḥ kumāreṣu bhṛśaṃ viṣādiṣu HJm_20.27a
tataḥ praharṣād iva sācalācalā HJm_35.116a
tataḥ samānīya mahāmataṅgajaṃ HJm_1.10a
tataḥ samāruhya parābhavanmadaṃ HJm_1.13a
tataḥ samālokya mahāntam adbhutaṃ HJm_3.44a
tataḥ sarve samutthāya HJm_35.120a
tataḥ siṃhamukhaḥ kaścit HJm_35.43a
tataḥ sthite 'śokataror adhastād HJm_22.53a
tatāna tasyāṅgasukhaṃ puraḥ śanair HJm_32.5c
tato 'tra kāmāvacarāḥ suvaktrāḥ HJm_35.68a
tato duhitṛbhiḥ sārdhaṃ HJm_35.36a
tato niryāsyanti stanakalaśabhāreṇa guruṇā HJm_2.25a
tato paro mṛtyur akāraṇāriḥ HJm_24.9a
tato yūthapates tasya HJm_22.44a
tato laghutaro nanu HJm_7.10d
tato vavuḥ pracalitavāriśīkarāḥ HJm_4.36a
tato vicitrā maṇayaḥ sphurattviṣaḥ HJm_2.33a
tato 'ham āśu bhūyāsaṃ HJm_1.38a
tato 'haṃ rājyam utsṛjya HJm_20.65a
tat kuru bhagavan nātha HJm_35.107a
tat tac cintāmaṇir ayaṃ HJm_2.31c
tat tad dūrāc cicchide pāśajālam HJm_12.25d
tattvajñas tad uvāca matsaraphalaṃ bandhuḥ prajānām jinaḥ HJm_8.21c
tattvaṃ prakāśayati kāpatham ucchinatti HJm_3.18b
tattvaṃ me draṣṭukāmāya HJm_35.30c
tattvādarśanabaddhamohatimiraḥ paścād vṛthā śrāmyati HJm_4.10d
tatpuṣṭaye karoty ajño HJm_32.37c
tatyāja citraphalakaṃ saha vartakābhiḥ HJm_8.45d
tatyāja bodhisattvas tṛṇam iva dehaṃ parārthasaṃsiddhyai HJm_8.1/a
tatra pravartitaṃ cakraṃ HJm_35.101a
tatra praśāsati nayena mahīṃ mahīśe HJm_6.39c
tatra līlāvatī rāmā HJm_35.38c
tatra sthitā śikhini siddhavilāsinīnāṃ HJm_12.6c
tatrerṣyayā parigatā na tṛṇaṃ jaghāsa HJm_19.9c
tat sārameyadaśanaiḥ paribhidyate 'dya HJm_7.27d
tathāgatatvāya mamāyam ādaraḥ HJm_32.56d
tathāgatasya cotpattir HJm_35.103c
tathāgatendor vacanāṃśubhis tamaḥ HJm_22.62d
tathā jagadvyasananirastikāriṇīṃ HJm_4.31c
tathā tathā tan mahatīm mahākulaṃ HJm_3.2c
tathā tathāsau mṛgayūthabhartā HJm_22.13c
tathā tathāsau stimitāyatākṣaḥ HJm_35.84d
tathā tenāśu satyena HJm_6.29c
tathā dānam adīyata HJm_7.7b
tathānenādya satyena HJm_19.32c
tathāpi ca prāṇimi karkaśāśayaḥ HJm_7.38d
tathāpi cāniṣṭhitiduḥkhabhāginīṃ HJm_8.32c
tathā bahukleśasamākulaṃ jagat HJm_22.32c
tathā buddho bhaviṣyati HJm_35.9d
tathā bhavodanvati karmaṇā janaḥ HJm_26.24d
tathā śākyamuneḥ śiṣyaḥ HJm_22.71c
tad aṅganābhiḥ kriyate śarīriṇām HJm_12.23d
tadaṅgasaṃpīḍanasaṃbhṛtoṣmaṇi HJm_26.15b
tad adya na bhaviṣyati HJm_11.29d
tad adyārabhya rāgāndha- HJm_12.71a
tadantevāsino so 'tha HJm_7.3a
tad amucad ibhayūthaṃ śallakīnāṃ sugandhīn HJm_19.25c
tad aham eṣa subhāṣitalālaso HJm_3.14a
tad ācakṣva mahābuddhe HJm_22.38a
tadā candraprabho nāma HJm_5.40a
tadā paravināśena HJm_20.34c
tadā bhavati mokṣāya HJm_32.39c
tadāmṛteneva manāṃsi siñcati HJm_11.39d
tadālayo me śiraso 'panītaḥ HJm_26.27d
tadā vibhāti sma kirīṭavān iva HJm_12.5d
tadā śubhadhvaṃsi vidhānam ādhvaraṃ HJm_20.28c
tadāsya cittadvirado jahāti HJm_24.8d
tadā syāṃ tava śiṣyo 'haṃ HJm_4.46c
tad imāv upagṛhya putrakau HJm_32.96a
tad enaṃ rakṣa śāvakam HJm_11.14d
tad evaṃ viṣaphalaṃ jñātvā HJm_35.112c
tad gacchataṃ tuhinaśailam imaṃ vigāhya HJm_32.20a
tad grāhyam ātmanimayenakathaṃ na sūktam HJm_3.19d
taddantaśayyā yadi me kriyeta HJm_19.16c
taddarśanaṃ prati samutsukamānasānāṃ HJm_35.12c
taddhetoḥ sādhanībhūtās HJm_5.15c
tad buddhaṃ tais tathāgataiḥ HJm_1.36d
tadbhraṃśe paritāpam eti puruṣaś cittānalaṃ jvālayan HJm_11.43b
tadbhraṃśe paritāpam eti puruṣaś cittānalaṃ jvālayan HJm_20.64b
tad yāvad asya nṛpater na śṛṇomi mṛtyuṃ HJm_5.23a
tadyūthaṃ punar adhigamya kuñjarendro HJm_1.8c
tad vo dharme matiḥ kāryā HJm_35.104c
tadvyasanabhaṅgahetuṃ sa HJm_11.20c
tanutaram amṛṇālapaṅkapāṇḍu HJm_12.57a
tanutvam āyāti gajendra vedanā HJm_19.29b
tanudhiyām virasāvasānāḥ HJm_35.18a
tanum etām atanuprabhāvagurvvīm HJm_24.29b
tanur apy asti na nirvṛtir gṛheṣu HJm_26.4d
tanuṃ mumoca sphuritākulāmbarāṃ HJm_8.26c
tanūni vāsāṃsi ca petur ambarāt HJm_2.33d
tan nīyate mlānasaroruhābhaṃ HJm_5.35c
tan mūrtiman niyatam ādhihutāśatāpād HJm_12.81c
tanvan dharmakathāgaṅgāṃ HJm_32.92a
tapane tapanīyakumbhavad HJm_32.86a
tapasā duṣkareṇaivaṃ HJm_35.52c
tapasām abhivṛddhaye vanāntaṃ HJm_26.5c
tapasā vijigīṣase HJm_6.33b
tapasvikanyoddhṛtakumbhavāriṇā HJm_4.18a
tapodhanair āśritaśailagahvarāḥ HJm_4.19d
taponidhiṃ gādhisutaṃ tapovane HJm_12.22a
tapo'parādhāj jarasā nipītaṃ HJm_35.85c
tapobhir duṣkarais tīvraiḥ HJm_35.33c
tapovanaṃ gantum ahaṃ samudyataḥ HJm_35.26b
tam ayoguḍam āditsum HJm_1.31a
tam arcayāmāsa kṛśāṃśukair iva HJm_35.118d
tamasā durnivāreṇa HJm_22.67c
tam ālokayato dīnaṃ HJm_12.29a
tam iti prasamīkṣya maharddhibalaṃ HJm_24.22a
tam ujjahārātha śaraṃ gṛhītvā HJm_19.26a
tam upādhyāyam ivānvaguḥ suśiṣyāḥ HJm_22.2d
tamo'bhāvād yadā tattvam HJm_32.39a
tamovinirbhedi pathāṃ prakāśakaṃ HJm_4.15a
tayoktaṃ prāhiṇod annaṃ HJm_6.24c
tayor vānaraśāvayoḥ HJm_32.26b
tayoḥ paspṛśatuḥ kapī HJm_32.90d
taraṅginaḥ kokilakaṇṭhamecakāṃś HJm_35.27c
taravo bhūriphalā bhavanti yatra HJm_1.45d
tarulateva vaṃśaśrīr HJm_3.3c
taruviṭapakulāyālīnacañcadvihaṅga- HJm_32.79c
tarūpagūḍhair uṭajair alaṃkṛtāḥ HJm_4.17d
tallohitasya śukatuṇḍavilohitasya HJm_20.26a
tava dharmamayāḥ kaccid HJm_12.42a
tava punar aghavyucchedinyāṃ sthitau sthitam anyatāṃ HJm_32.94c
tava vākkāyacetasām HJm_32.10b
tava stanaparityāga- HJm_6.32a
tavādya kaccid viśikhakṣatodbhavā HJm_19.29a
tavānukampāsukumāracetaso HJm_8.33a
tavāpy aśanyā sphuritasphuliṅgayā HJm_5.26c
tavaiva sūktaṃ kuśalāvalambinaḥ HJm_3.23b
tasthur utkaṇṭhitā iva HJm_2.7d
tasthau kulāyavati mūrdhni nilīyamānām HJm_26.18d
tasthau tadagre kim api pravaktuṃ HJm_35.82c
tasthau nirīhe nirahaṃkṛtau ca HJm_35.84c
tasmāc chocāmy ahaṃ bhṛśam HJm_35.77d
tasmāt kapotaśiśavo na bhavanti yāvad HJm_26.25a
tasmāt pramāpaya nareśvara mām idānīm HJm_11.30a
tasmāt prāk parinirvāyāṃ HJm_22.72c
tasmād ahaṃ dahanadāham acintayitvā HJm_3.20a
tasmād ābhyāṃ kṛtā bādhā HJm_32.16c
tasmād imau śiśū bhīma- HJm_32.14a
tasmād eva ca nirvṛtaḥ HJm_22.74d
tasmād dharmasahāyena HJm_5.17a
tasmān mām adhunā sādho HJm_32.58c
tasminn abhūd upavane nalinīvadhūnāṃ HJm_5.32c
tasmin niveśya nṛpatiṃ vyajanānilena HJm_5.37c
tasminn eva śikhī nirambhasi ghane cakṣuḥpradānālasaḥ HJm_4.7c
tasmin pure gurupayodharacakravākā HJm_6.31c
tasmin mahīdharavarasya mayūrarāja HJm_12.8c
tasmin mṛge mṛgavadhūsadṛśekṣaṇābhiḥ HJm_22.47a
tasmin sati pravartante HJm_35.32c
tasmin surājani pṛthāv iva pāti rājyam HJm_6.40c
tasya kartum upāsanām HJm_24.16b
tasya kṣobhayituṃ manaḥ HJm_35.36d
tasya cetasi paprathe HJm_2.4b
tasya nāthasya dantinām HJm_19.36b
tasya piśitam asakṛt kṣapitaṃ HJm_7.35c
tasya prabhātha muṣitāśiśirāṃśudīptiḥ HJm_35.7a
tasya phalaṃ mahat svādu HJm_35.112a
tasya buddha iti śrutvā HJm_1.35a
tasya bhadrā subhadrā ca HJm_19.7a
tasya medhāṃ samālokya HJm_7.4a
tasyākāri tato nāma HJm_20.17c
tasyā guṇanidhau vṛddhiṃ HJm_20.14a
tasyātha nṛpatiḥ kṛtvā- HJm_22.45a
tasyātha rājakariṇo radanāśrayāṇi HJm_1.7c
tasyābhiṣekam atha cakrur udīrṇaharṣāḥ HJm_6.37a
tasyābhiṣekaṃ saphalaṃ pracakruḥ HJm_35.68d
tasyābhūtavikalpotthaṃ HJm_32.38c
tasyāruhya punaḥ punaḥ HJm_32.24b
tasyālekhyamaṇer ivākṛtibhṛtaḥ sattāpy asattā nanu HJm_11.42d
tasyā vāre 'ham āgataḥ HJm_11.27d
tasyāsram uṣṇaṃ vanadevatāyāḥ HJm_22.54d
tasyāṃ nikṣipya putrakam HJm_11.17d
tasyāṃ sa nadyāṃ patitaḥ kṣaṇena HJm_8.29a
tasyāḥ krameṇa nayanānugataḥ pratasthe HJm_12.50d
tasyāḥ prakāmam udakaṇṭhata vītadhairyaḥ HJm_12.51d
tasyai dadau yuvataye kṣudupaplutāyai HJm_6.20c
tasyai durgatayoṣite HJm_6.24d
taṃ gatvā tvaritaṃ yūyaṃ HJm_35.88a
taṃ ghaṇṭādhvanim aśṛṇon na bhūmipālaḥ HJm_1.20d
taṃ chandakaḥ samavalokya nirastabhūṣaṃ HJm_35.28a
taṃ jātamātram atha kāñcanayūpagauraḥ HJm_35.5a
taṃ nikṣepaṃ sarvanikṣepasāraṃ HJm_32.99a
taṃ nṛpatiṃ madhukarā iva vāraṇendram HJm_1.42d
taṃ pakṣirājasamaraṅghasam āruroha HJm_2.29d
taṃ paśyantas te janā vācam ūcuḥ HJm_3.35d
taṃ prātihāryaramaṇīyataraprabhāvaṃ HJm_24.23a
taṃ vicitratanūruham HJm_12.2b
taṃ śākhinas tuhinaśailasitaṃ gajendraṃ HJm_19.3c
taṃ śīlapāramitayā janitaprasādam HJm_12.31c
taṃ saṃdadhānam ibharājavināśanāya HJm_19.21a
taṃ supriyaḥ priyaguṇo guṇināṃ pravekaḥ HJm_2.28a
tāta mā gā viṣādaṃ taṃ HJm_35.76c
tāthāgatīṃ gatim anupratipattum icchan HJm_3.20b
tādṛṅ nāsty anukampakaḥ HJm_7.8d
tābhir muniḥ kumudapaṅktibhir ābabhāse HJm_19.12b
tābhyām adhipatibhyāṃ te HJm_11.3a
tām apaśyat punaḥ punaḥ HJm_20.16d
tām ādāya mahābhujaṅgamaviṣacchedāya yāyās tataḥ HJm_2.21d
tām ūcivān atha mṛgīṃ mṛgayūthanātho HJm_11.21a
tām evānye kṛtadhiyaḥ HJm_7.17c
tāras tārādhipānana HJm_12.9b
tārāvilāsaśabalasphuritāgrapakṣmā HJm_11.2c
tāvat pāpiṣṭha yāsyāmi HJm_35.73c
tāvad vairāgyaṃ netum enau yatiṣye HJm_12.63d
tāv anyonyam apaśyantau HJm_4.2c
tāsām iti visarpaṇāt HJm_35.13b
tāṃ tavānena karmaṇā HJm_6.26b
tāṃ tāṃ jagrāha kuñjaraḥ HJm_1.9d
tigmajyotir yāvad astaṃ na yāti HJm_6.18d
tiraścām apy apatyeṣu HJm_26.20c
tiraskṛteyaṃ hasatīva medinī HJm_2.35d
tirodadhānāṃ cakitaṃ dvirepham HJm_20.5d
tiryagyonigatair api sadbhiḥ prāṇāḥ parārtham utsṛṣṭāḥ HJm_4.1/a
tilottameti prathitā surāṅganā HJm_12.21b
tiṣṭhatāṃ gacchatāṃ pathi HJm_35.91b
tiṣṭhan saha pramumude sa muniḥ śaśena HJm_4.43d
tiṣṭhāmi tāvad iha niścalamūrtir eva HJm_26.25d
tīkṣṇadaṇḍād bhūmipālān HJm_22.42c
tīrtvā ca plavamadhyago jalanidhīn puṇyena vīryeṇa ca HJm_2.21b
tīvrāgniṃ narakam imaṃ patiṣyato me HJm_3.39a
tīvreṇa tapasā mama HJm_35.29b
tīvre manodhṛtibhidi priyaviprayoge HJm_12.81a
tuṅgasyopari bhūbhṛto 'sti mahatī nāmnā mahaughauṣadhis HJm_2.21c
tuṅgecchāḥ parahitavedhaso mahāntas HJm_3.39c
tuṅgaiḥ snubhir gaganamadhyam ivollikhantam HJm_32.20b
tulyakālam idaṃ dvayam HJm_32.16b
tulye rātryahanī pramattamanasām ajñānanidrāvatām HJm_11.40d
tuhinagirir udagraṃ prītim āviścakāra HJm_12.83c
tūṇīre niyatam iṣūn nidhāya pauṣpān HJm_35.25c
tūṣṇībhāvaṃ yayau muniḥ HJm_35.95b
tūṣṇīṃ sthito mṛgapate kim adhomukhas tvam HJm_32.31a
tṛṇam api rakṣanti budhā yatnena mahīyasānyanikṣiptam HJm_32.1/a
tṛṇam iva jīvitam iṣṭaṃ karuṇānugatāḥ parārtham ujjhantaḥ HJm_11.1/a
tṛṇāstaraṇam āstīrya HJm_26.7a
tṛtīyaṃ dhyānam āpa saḥ HJm_26.12d
tṛptir ātyantikī nāsti HJm_32.35c
tṛṣṇātantunibandhanasya jagato bhūyas ta evādhayaḥ HJm_11.45b
tṛṣṇābaddhamanā nikāramalinaṃ badhnāti sevāñjalim HJm_20.63b
tṛṣṇāśoṣitatālavo 'pi pathikā na snānapānakriyāḥ HJm_8.20c
te kṛśānukaṇās tasya HJm_35.44a
te cen nanu kṛtārthatā HJm_5.15d
te tīkṣṇadurjananikāraśarair na viddhā HJm_7.30a
te 'tyantaṃ sukhino manaḥsu nihitā yaiḥ samyag alpecchatā HJm_11.43d
te 'tyantaṃ sukhino manaḥsu nihitā yaiḥ samyag alpecchatā HJm_20.64d
te dhīmantas te sujanmāna ' HJm_8.19a
tena no gṛhamahī bhavatu HJm_12.15d
tena proktau yātam ity utsukau tau HJm_32.97a
tena mā sma gamad vipro HJm_3.40c
tena hastidamakena kuñjare HJm_1.32a
tenātyarthaṃ barhiṇā dṛṣṭamātraṃ HJm_12.25c
tenālaṃkṛtagahvaraḥ HJm_12.12b
te nityam śaraṇaṃ yayuḥ HJm_35.93d
tenaiva satyavākyena HJm_19.36a
te 'mī bahir avasthitāḥ HJm_32.93d
teṣāṃ tam ālokayatāṃ janānām HJm_3.36a
teṣāṃ pāpāgniśāntaye HJm_35.99a
teṣāṃ vartmani vājinām iva pariśrāntyā śanair dhāvatām HJm_22.36c
te sukhaṃ śerate dhīrā HJm_19.11a
te hi svaparacetāṃsi HJm_1.34c
toyārdra iva kandukaḥ HJm_22.33d
tau tasthatur mṛgapateś caraṇāntam etya HJm_32.84b
tyaktavyaṃ dūrato budhaiḥ HJm_35.112d
tyakto 'smi yadi tātena HJm_20.32a
tyaktvā tato 'jinakamaṇḍaluvalkalāni HJm_4.11a
tyaktvādito bhavanibandhanam ādibījam HJm_35.31a
tyajati vyālamṛgo 'pi raudrabhāvam HJm_1.47d
tyajāmy asūn hutabhuji cañcalārciṣi HJm_4.31b
tyāgena sattvamahatā prathitena yasya HJm_8.5a
tyāgenānye hrepitās tyāgavantaḥ HJm_6.28d
tyāge protsāhitaṃ nūnaṃ HJm_6.26c
trapayā tyaktavibhramāḥ HJm_35.24d
trātā yathādya hariṇī maraṇān mayeyam HJm_11.23b
trāyasva no nṛpa gadād iti vācam ūcuḥ HJm_8.14d
trāyeya mārajayinīṃ samavāpya bodhim HJm_11.23d
trāsayann iva lakṣyate HJm_19.19d
trāsayet ko 'rthinaḥ prājño HJm_6.46c
trāsān niyantāram udīrṇakampam HJm_1.27b
tridaśeśvaradvipa[mahā]viṣāṇaghaṭṭitaḥ HJm_8.27d
tribhir imair anubaddham aho jagan HJm_35.15a
trilokanātho 'pi tayātmaśobhayā HJm_12.21c
trivalīvijihmatanuromarājayo HJm_20.10c
tvattaḥ prāk kṛtinaḥ kṛtapraṇidhayo bodhau ghaṭante janāḥ HJm_22.36b
tvadadhigamasamutsukāsu dhīman HJm_35.42a
tvadanumataḥ śikhipālanāya yāmi HJm_12.77d
tvadartham eveha bibharmi rājan HJm_35.81b
tvadguṇāḥ guṇināṃ śreṣṭha HJm_32.11c
tvannāmānuguṇaṃ smṛtam HJm_32.10d
tvam addhi māṃsaṃ piba śoṇitaṃ ca HJm_32.47a
tvam arthinaḥ prāpya śucaṃ gamiṣyasi HJm_2.15b
tvam eva me bhāvini jīvitaṃ paraṃ HJm_20.8a
tvam eva śaraṇaṃ hi naḥ HJm_12.27d
tvayi nātha paraṃ jyotiḥ HJm_22.67a
tvayi prayāsyanti tato gatodaye HJm_2.14a
tvayi sthite bhrātari lokavatsale HJm_20.36a
tvayy utsukīkṛtajane svasukhānapekṣe HJm_7.41b
tvarāvatīṃ kurutamatiṃ hitaṃ prati HJm_3.54d
tvaritataram adhāvat sāpi bhītā pratasthe HJm_1.15d
tvaritam anupatantaḥ saptibhir vāyununnaṃ HJm_1.16c
tvaritaṃ pratyudiyāya baddhapaṅkti HJm_11.47d
tvaritaṃ bandhanam etad ātmakāmaḥ HJm_26.5b
tvaṃ kaṇṭhe pātayiṣyasi HJm_5.25d
tvaṃ tiṣṭha nirvṛtim upetya vane carantī HJm_11.21c
tvaṃ bhūyāḥ śaraṇam ihādya dharmakāma HJm_3.39b
tvaṃ me nivāpasalilāñjalim aśrumiśram HJm_7.42a
tvādṛśā na bhaveyuś cet HJm_32.54a
tvādṛṣkāḥ suhṛdi ripau ca tulyabhāvāḥ HJm_3.39d
tvām avāpya śikhirāja mandiraṃ HJm_12.46c
tvāṃ buddhatvam upāgataṃ gatabhavaṃ drakṣyanti dhanyā janāḥ HJm_22.37d
dagdhvātmā(17b)naṃ matsarājyāśanena HJm_8.18b
daṇḍārpitapracalapāṇim apetakāntim HJm_35.14b
daṇḍāśvakasthamalinākulakākapakṣam HJm_6.15b
dattaṃ dhanam ihārthine HJm_3.30b
dattaṃ sugandhi vikacaṃ kamalaṃ sapatnyai HJm_19.9b
dattākliṣṭamahāphalaḥ HJm_2.37b
dattānāṃ śirasāṃ mayā HJm_5.27b
dattvā pṛṣṭhe kramaṃ mama HJm_22.8b
dadati dhanam udāre kṣipram āśāḥ samantād HJm_12.39c
dadāmi bhaktipravaṇaḥ śirāṃsi HJm_5.14b
dadāv asvavaśībhūtā HJm_12.61c
dadṛśuḥ pathikāṅganāḥ sphurantīṃ HJm_4.41a
dadhatīddharuco maṇiṃ samudrāḥ HJm_24.30a
dadhārātapaśāntaye HJm_24.14d
dadhāsi māṃ kiṃ patimukhyaghātinīṃ HJm_19.42c
dadhyau sa dhyāyinām agryo HJm_26.7c
dadhvāna dundubhir atha dhvaninā digantān HJm_32.48a
dantārthaṃ dantināṃ nātha HJm_19.33a
dantāṃśukesaramanoharavaktrapadmā HJm_6.31b
danteṣu santi kṣitipāla muktāḥ HJm_19.15d
dayā tiraścām uparīyam īdṛśī HJm_7.39a
dayālutā kveyam aho tavocchritā HJm_32.52a
dayāviśeṣānugatāṃ guṇātanum HJm_8.26b
dayitāvirahotsukotsukaiḥ HJm_4.40a
dayite dayitakṣānter HJm_19.7c
darśitaprātihāryeṇa HJm_24.25a
daśanāgragṛhītaśaṣpadarbhaṃ HJm_11.47c
daṃṣṭrādhareṇa cānyena HJm_35.46a
dātavyam iti sarvebhyaḥ HJm_2.2a
dātā dānaphalākāṅkṣī HJm_6.45c
dātuḥ kalpalatāyate HJm_7.11b
dātṛśreyovidhitsayā HJm_7.8b
dānadrumāt kusumamātram idaṃ prasūtam HJm_6.44a
dānapāramitā katham HJm_5.18d
dānapāramitām iti HJm_2.7b
dānapāramitā yāsau HJm_6.27a
dānapārādibhiḥ śaktā HJm_35.72c
dānabījaṃ kva ropayet HJm_6.45d
dānaśīlakṣamāvīrya- HJm_1.37a
dānasya paśyata vipākamahattvam etad HJm_6.43a
dānaṃ dānapater iva HJm_19.6d
dānātirāgāt tava kośasampat HJm_2.13b
dānādhivāsitamukhaṃ dviradasya rūpam HJm_35.2b
dānārthinaḥ praṇayinaḥ parivavrur etya HJm_1.42c
dāntāḥ prājñā viśāradāḥ HJm_35.71b
dāvānalaṃ kila siṣeca muhuḥ kapotī HJm_12.19c
dāhajvarasyāsya tataḥ śamaḥ syāt HJm_19.16d
divase divase mahānasaṃ te HJm_11.6c
divākaraḥ prābhṛtavan navātapam HJm_32.5d
divaukasas tatra sahāpsarogaṇaiḥ HJm_35.61b
divaukasāṃ dundubhayaḥ prasasvanuḥ HJm_35.59d
divyena cakṣuṣā dṛṣṭvā HJm_7.6a
diśam ākrāmati śātamanyavīm HJm_32.86b
diśaḥ kartavyāś ced guṇakusumamālāsurabhayaḥ HJm_6.48a
diśaḥ prasannābharaṇāś cakāśire HJm_35.60a
diśaḥ prasādābharaṇāś cakāśire HJm_35.116d
diṣṭāntam athavā tvayā HJm_20.23d
diṣṭāntaṃ gatavati rājñi rājadhānī HJm_5.33a
dīnāś citāṃ sumahatīṃ sacivā rudantaḥ HJm_5.37a
dīpaṃkaraprasādena HJm_35.108a
dīrghaiḥ śmaśrubhir andhakāravadanā dūrapraviṣṭekṣaṇāḥ HJm_8.21a
dukūlasūtrākṛtisāndrakesaraḥ HJm_2.27b
dunoti kaṃ nāma na gocaraṃ gataṃ HJm_32.68c
durāvarāś cendriyasainyamadhyagāḥ HJm_32.69b
durāsado vahnir ivābhavat purā HJm_1.43a
duruktam asmākam idaṃ tato nanu HJm_3.23d
durgṛhītair ivāhibhiḥ HJm_12.43b
durdṛṣṭivikalāśaye HJm_35.67b
durbhikṣadoṣam apavāhya punar vanānte HJm_4.11c
durmanāsi kathaṃ tāta HJm_35.75a
duṣkareṇa mayā bodhiḥ HJm_35.94a
duṣkareṇaiva tāpasā HJm_35.97b
duḥkhakṣayārtham amunā kuśalodayena HJm_3.32d
duḥkhamūlaprahāṇāya HJm_35.109c
duḥkhasyāntaṃ kariṣyāmi HJm_35.58c
duḥkhasyāsya bhavānubandhajananī hetuḥ śaṭhā jālinī HJm_11.43c
duḥkhasyāsya bhavānubandhajananī hetuḥ śaṭhā jālinī HJm_20.64c
duḥkhaṃ dahati mānasam HJm_3.31b
duḥkhaṃ duḥkhasya hetukam HJm_35.52b
duḥkhaṃ dravībhavati saṅgavato janasya HJm_12.81d
duḥkhāgnidīpitaṃ lokaṃ HJm_35.108c
duḥkhāt punarbhavakṛtāj janatāṃ tathaiva HJm_11.23c
duḥkhāni kleśamohitaḥ HJm_26.23b
duḥkhāny api garīyāṃsi HJm_32.17a
duḥkhena karuṇātmanaḥ HJm_12.29d
duḥkhodanvati majjeyur HJm_32.54c
dūtyāpy adya ciraṃ kṛtaṃ kim u manas tasyā nivṛttaṃ bhaved HJm_12.66c
dūratvān nayanapathātigasya tāraṃ HJm_1.20c
dūrapāraṃ duruttaram HJm_5.16b
dūraṃ māṃ prati yācitā vijayate dātāram ebhir guṇaiḥ HJm_6.47d
dūrāt kumāra vinivāraya tāvad eva HJm_35.22d
dūrāt taṃ janam arthinaḥ pariharanty āśāvisaṃvādakam HJm_8.20b
dūrān mayūravṛṣabhaṃ nabhasā vrajantam HJm_12.82b
dṛśyante hi narā mahaty api kule jātāḥ samānāḥ śunā HJm_20.18c
dṛṣṭaṃ bhavet kim athavā phalito 'tra cūtaḥ HJm_4.29b
dṛṣṭaḥ karī kumudarāśir ivāvadātaḥ HJm_1.4b
dṛṣṭaḥ sādaram unmukhaiḥ karivaraskandhasthito rājabhiḥ HJm_5.36b
dṛṣṭim ālolatārakām HJm_35.37d
dṛṣṭo yadānupamayāsi narendrapatnyā HJm_12.56b
dṛṣṭyā cchinnās tvayā pāśāḥ HJm_12.28a
dṛṣṭyānena śrīmatā puṇyadhāmnā HJm_12.26a
dṛṣṭvā gṛhītatṛṇavṛkṣaphalāṃ kapotīṃ HJm_26.18c
dṛṣṭvā ca tāṃ sunayanāṃ nayanābhirāmāṃ HJm_12.49a
dṛṣṭvā tataś calakalāpaśirodharaṃ taṃ HJm_12.82a
dṛṣṭvā tatas tasya narādhipasya HJm_1.27a
dṛṣṭvā pravrajitaṃ śāntaṃ HJm_19.17a
dṛṣṭvā bhartāram uttasthau HJm_20.15c
dṛṣṭvāmṛtaṃ pravarṣaya HJm_35.108d
devadattaś ca sa dvijaḥ HJm_5.40d
devi mā sma gamaḥ śaṅkāṃ HJm_12.75a
devī prasrutabāṣpākṣī HJm_8.31c
devyāḥ kukṣiṃ vibhidyāśu HJm_35.4c
deśayiṣyanti sāsravaḥ HJm_3.30d
deśayeyaṃ parebhyaś cen HJm_35.94c
deśāntaram aśoke 'tha HJm_22.52a
dehamātrakavinigrahe kṣamo HJm_1.32c
dehinaḥ śerate sukham HJm_5.11d
dehīti nigadann arthī HJm_7.10a
dehīti punar arthinām HJm_7.7d
dehīti lāghavakarāṇi punar vacāṃsi HJm_8.5d
dehe cātra yaśonidhau HJm_12.44d
dyutimantam anuṣṇamarīcim iva HJm_24.22b
dyūte jito 'ham iti tena vitānatā me HJm_12.52d
draviṇārjanakhinnamānasānāṃ HJm_26.3c
draṣṭuṃ ko 'syādya śakṣyati HJm_3.26d
draṣṭuṃ yasya na śaktir asti bhavanadvāraṃ prakāśe sati HJm_32.59c
drutagatipracaloccaśikhaṇḍake HJm_6.13a
drutagatir atsyasi tasya māṃsam etya HJm_32.41d
drutam astam iyāya pārthivasya HJm_20.41c
drutam uttīrya vilambikesaraḥ HJm_32.81b
drutaṃ śalākāṃ nayanāñjanotsukā HJm_8.41b
dvayam arthī prayacchati HJm_7.9b
dvayāniścayakāraṇāt HJm_3.42b
dvijamukhyatamaḥ sa jagāda mudam HJm_24.22d
dvijātibhir bhrātaram udyatāśiṣam HJm_20.66b
dvijena keśeṣu śiro gṛhītam HJm_5.35d
dvitīyaṃ dhyānam ādade HJm_26.11d
dvidheva kriyamāṇānāṃ HJm_3.27a
dviradagaṇena ruṣānugamyamānam HJm_19.23b
dviradapateḥ karuṇā kva cedṛśīyam HJm_19.24b
dviradapateḥ karuṇāṃ muhur vicintya HJm_19.43d
dvirephavīṇāsu kalasvanāsu ca HJm_12.4b
dvirephaśabdair iti puṣpavanta HJm_22.17c
dviṣatāṃ bhaṅgakare parākrame ca HJm_8.15b
dviṣaty api parāṅmukhe HJm_11.33b
dviṣantam iva paśyatām HJm_6.11b
dvisandhyam ājyāhutigandhavāsitair HJm_4.17a
dvisūryam iva lakṣyate HJm_24.25d
dve kareṇū babhūvatuḥ HJm_19.7d
dhanamātram adāt tasmāt HJm_7.9c
dhanāya yo gacchati ratnamedinīṃ HJm_24.17c
dhanur upahitaśokaḥpāṇivinyastavaktraḥ HJm_3.37d
dhanur etat kriyate tvayā sabāṇam HJm_11.6b
dhanyaḥ sa eva puruṣaḥ samavāpya saukhyaṃ HJm_5.24a
dhanyo 'yaṃ dhanyahimavān HJm_32.13a
dhariṇī yūthapatau gate vanāntāt HJm_11.48b
dharmacakraṃ pravartaya HJm_35.109d
dharmacakraṃ pravartyātha HJm_35.114c
dharmajño hariṇamuniḥ kṛpāsahāyo HJm_22.27c
dharmatattvam idaṃ samyag HJm_22.39c
dharmavighno na yujyate HJm_5.17d
dharmaṃ dideśa paramārthaphalaṃ janāya HJm_6.42d
dharmaṃ dharmakathābhilāṣiṇi muhuḥ prakhyāpayantaṃ jane HJm_22.37b
dharmaṃ dharmavidāṃ vara HJm_22.38b
dharmādharmau na paśyati HJm_6.11d
dharmābhāvāc ca phalgu me HJm_22.9b
dharmābhāve ca dehinām HJm_35.49d
dharmāmṛtaṃ pravarṣaya HJm_35.67d
dharmāmṛtaṃ pravarṣaya HJm_35.96d
dharmāmṛtaṃ pravarṣaya HJm_35.99b
dharmārthī dharmadeśanām HJm_22.66d
dharmebhyo 'vasthitaṃ pṛthak HJm_26.9b
dharmolkāṃ saṃprakāśaye HJm_35.102d
dharmyāṃ kurvāṇaḥ saṃkathāṃ kāpathaghnīṃ HJm_12.63c
dhavalacchattranivāritārkatāpe HJm_11.8b
dhavitradhūto 'pi niveśitāṅgatir HJm_5.10c
dhānyena mahatā bhūmir HJm_2.32c
dhārayiṣyanty asūn katham HJm_3.31d
dhig aho jīvitaṃ tasya HJm_32.36a
dhig aho tiraskṛtam avidyayā jagat HJm_3.52a
dhig ātmasneham īdṛśam HJm_32.36b
dhiyo yeṣāṃ svacchā ruca iva maṇīnāṃ vitamasaḥ HJm_8.23b
dhīcakṣuś ca viyogi yasya tamasā dvāv eva tau jāgrataḥ HJm_11.40b
dhītoyān sādhusāgarāt HJm_24.12d
dhīmān hemācaladyutiḥ HJm_35.35b
dhīracetās tapasvine HJm_4.45b
dhīraḥ kāyasukhāsvādī HJm_26.12c
dhīraḥ krameṇa bhuvi saptapadāni gatvā HJm_35.6b
dhīrās ta eva śamasaukhyabhujas ta eva HJm_7.30b
dhīrāḥ sattvahitaṃ prati HJm_2.24b
dhīro 'yaṃ vyasanād iti HJm_12.30b
dhurāṃ ye voḍhāraḥ sakalajagadādhiśramanudo HJm_8.23a
dhūmrālakākulamukhī paripāṇḍurāṅgī HJm_12.48b
dhūrtas tataḥ sa nijagāda nigūḍhabhāvo HJm_12.52c
dhūsarāś citrabhittayaḥ HJm_20.55d
'dhomukhaḥ kusumāyudhaḥ HJm_35.74b
dhyātā mārgasya labdhaye HJm_26.10d
dhyānapāramitā dhīraṃ HJm_26.8c
dhyānaprajñāsamanvitaiḥ HJm_1.37b
dhyānapradīpabhāsā labdhāloko 'pi naiti nirvāṇam HJm_26.1/a
dhyānasukheṣu līno 'si HJm_35.97c
dhyānāmṛtopacitacittaśarīratuṣṭiḥ HJm_26.25c
dhyānāvasānasamaye 'tha samitphalārthaṃ HJm_26.18a
dhyānaikatānamanasā vijitendriyeṇa HJm_26.6a
dhyāyatīva mahīpateḥ HJm_20.58d
dhyeyam ekāgramānasaḥ HJm_26.7d
dhruvam iti cetasi vismayo babhūva HJm_19.24d
dhruvaṃ mūrtimatī sthitā HJm_6.27d
dhruvaṃ subhadrā na jahāti śākhinam HJm_19.41d
dhvajabaddhām iva kauṅkumīṃ patākām HJm_4.41d
dhvajo munīnāṃ madabhaṅgakāraṇam HJm_19.20b
dhvanimanti pracalacchilātalāni HJm_20.39b
dhvāntabhedī mahodayaḥ HJm_2.4d
na kadācid abhūtāṃ tau HJm_5.4c
na kadā cid ahaṃ tvayā nirastā kim idaṃ niṣkaruṇatvam īdṛśaṃ te HJm_1.17/a
na kariṣyasi ced imāṃ vyavasthāṃ HJm_11.7c
na karṇatālair bhramarān avārayat HJm_19.5d
na kiṃ mayūraḥ sphurato 'tti pannagān HJm_32.70d
na keśapāśena punaḥ prayojanam HJm_8.39b
na kvacit khidyate manaḥ HJm_32.27d
na kṣudhaṃ nātapaṃ tīvraṃ HJm_24.16c
nakhabhinnatanū viniścalau HJm_32.50c
na gacchaty udayaṃ janaḥ HJm_22.33b
na gatās ta eva laghutāṃ jagattraye HJm_20.13a
nagaravarād anumanyate sma rājā HJm_12.78d
na ca khedam ajīgaṇat HJm_24.16d
na ca ramate hariṇīva yūthamuktā HJm_12.58d
na cāsau vāmatāṃ yayau HJm_1.30d
na cāhaṃ kathayiṣyāmi HJm_12.75c
na cāṃśujālena niśākarasya HJm_19.14d
na cintayati yaḥ khedam HJm_24.15a
naciraṃ dīpyate lakṣmīḥ HJm_7.16a
na ced amībhis tava kṛtyam asti HJm_5.14c
na ced bhaveyuḥ prakṛtiprabādhanā HJm_32.66a
na caiva ditsā mahatāṃ vipatsv api HJm_2.16d
na jātu prītaye sādhor HJm_32.76a
na jātu bhṛṅgaḥ kuṇape nilīyate HJm_32.72d
na jātu rūkṣaṃ hṛdayaṃ dviṣaty api HJm_8.33b
na tu gamayituṃ cetaḥ śuddhaṃ rajastamasī kṣame HJm_32.94d
na tu cittadhairyam abhavat parāṅmukham HJm_7.35d
na tu tena śaśākṛtinā kadācid api sa vratī suhṛdā HJm_4.3/b
na te jānanty alaṃ tataḥ HJm_35.94d
na trāsyate kathaṃ sattvān HJm_12.30a
na tv ayaṃ capalacittanigrahe HJm_1.32d
na dunoti mano mṛtyuḥ HJm_7.18a
na durjane viśvasanīyam aṇv api HJm_20.29b
nadyāḥ pragṛhya tanupakṣapuṭena toyam HJm_12.19b
na dhīmatā viśvasanīyam aṇv api HJm_3.47b
na nareśvarād akaruṇaprakṛter HJm_12.32c
nanarta khaṃ navajaladaṃ vilokayan HJm_4.37c
nanarta citraṃ sa mayūralāsakaḥ HJm_12.4d
na nāma paryutsukayanti rāgiṇām HJm_4.20c
nanu svayaṃ ratnaparīkṣaṇakṣamaḥ HJm_1.13c
na parārthād ṛte kaś cid HJm_8.8c
na pibati vāri phalaṃ na cāpi bhuṅkte HJm_12.76b
na prārthaye padam ahaṃ śubhalabhyam aindraṃ HJm_3.32a
na bhayaṃ vilokayati bāliśo janaḥ HJm_4.25d
na bhavatsamupāsanāsamutthaṃ HJm_24.28c
na bhaviṣyati vyasanam aṅgināṃ punaḥ HJm_4.24d
nabhaḥ samutpatya paribhramiṣyati HJm_26.19d
na manogṛham adhyāste HJm_19.11c
na mano haranti vada kasya yoṣitaḥ HJm_20.10d
na manoharaṃ kim iva nāma yoṣitām HJm_20.12d
na mama dharmakathāhṛtacetaso HJm_3.14c
na mokṣyaty ayam ahnāya HJm_2.7a
namo 'stu te 'tyadbhutadhairyavikrama HJm_35.63d
namo 'stu paradārāya HJm_12.71c
nayanavārikaṇān avarodhanam HJm_12.80d
nayane natapakṣmāgre HJm_35.11c
nayane prāṇanibandhanaṃ śiro vā HJm_5.3b
nayanotsavabhūto 'sau HJm_12.11c
na yāty asatsaṃgatam ātmavān naraḥ HJm_32.72b
nayāmi kaṃ tvāṃ viṣayaṃ vihāyasā HJm_2.27d
na yāvad āghnanti śitaiḥ śilīmukhaiḥ HJm_22.7b
na yujyate svaptum anāhitāṅkuśa- HJm_3.47c
nayena te bhūmibhujāṃ jito nayaḥ HJm_22.28d
narakanipatanāya mā sma kārṣīr HJm_32.42c
narakaṃ jvalitānalam HJm_3.40d
narakāgneḥ sphuraddīpter HJm_11.34c
narasyetthaṃ mohāt parayuvatirūpaṃ kalayataḥ HJm_12.64c
na rāgasya vaśaṃ vrajet HJm_35.77b
na rāgeṇa sa nīyate HJm_35.86b
na ruṇaddhi manas tamaḥ HJm_32.38d
na remāte suhṛttamau HJm_4.2d
nareṣu tulyodayapauruṣeṣv api HJm_11.38a
naro 'yaṃ kim ato bhayam HJm_35.76d
nartakītaḍidalaṃkṛtāntaram HJm_12.46b
navayauvanakarkaśe śarīre HJm_8.15a
na vardhante toyāny udayavati tatraiva sarasāṃ HJm_8.24c
navaṃ vayaḥ saumyavapuś ca kāntam HJm_35.79b
na vikāraṃ kurute vipaścitaḥ HJm_32.62b
na vikriyāṃ yāti vināpi sādinā HJm_1.12b
na vinā vīryāt tanv api phalam īpsitam āpyate jagadbhūtyai HJm_22.1/a
na virejatur indubhāskarau HJm_5.7a
na vilāsinīviṣalatāvanāni ye HJm_20.13d
na vihāya kim anyad asti puṇyam HJm_35.41d
na vetti dhandhaḥ sudhiyāṃ subhāṣitaṃ HJm_4.15c
navotpalāvasthitam utpalena HJm_20.5c
na vyāyacchata muktaye HJm_22.51d
na śakyate padam abhigantum ucchritam HJm_22.34b
na śakyate smānyagajaiḥ prabādhitum HJm_19.39b
na sthūlakṣīradhārāḥ sitajaladarucaḥ prārthaye gāḥ savatsāḥ HJm_5.13a
na syur guṇapayaḥsiktā HJm_6.45a
na svaduḥkhena te yataḥ HJm_6.21d
na haranti kaṃ nu lavalīsugandhayaḥ HJm_20.11c
na hi dātṛpayodhayo bhaveyur HJm_7.12c
na hi bālo mativāmatāṃ jahāti HJm_32.60b
na hi śaknoty aparāddhum aṇv api HJm_32.62d
na hlādyate supuruṣasya subhāṣitena HJm_3.6d
nācireṇaiva kālena HJm_7.3c
nāthavantam ivātmānaṃ HJm_12.12c
nāthodya jagatāṃ dhīra HJm_35.66a
nādarśadhāraṇapariśramaduḥkham ūhuḥ HJm_1.2d
nādākṣiṇyaṃ tad etan me HJm_22.26c
nānāguṇābharaṇabhūṣitavigraheṇa HJm_6.41c
nānyat kaṣṭataraṃ kiṃcit HJm_32.100a
nānyatra bodhisattvād ajñānatamonirastaye yogyaḥ HJm_3.1/a
nānyatra svacchagambhīra- HJm_24.12c
nānyad asti sukham nṛṇām HJm_32.100d
nāmāpi puṇyanirjātaṃ HJm_3.4c
nāmārgeṇa prayānti te HJm_19.11b
nāmnā tayānupamayotpalam utpalākṣyā HJm_12.53c
nāmnāśoko 'bhavad bhikṣuḥ HJm_22.50c
nāmbhaḥ papau glapitamūrtir udanyayāpi HJm_19.9d
nālaṃkārān prasannasphuṭakiraṇamaṇīn nāpi vāsoviśeṣān HJm_5.13c
nāśrūyanta yathā vāco HJm_7.7c
nāśliṣyati priyatamāṃ sahasā sametya HJm_7.28d
nāsāgrasthitanayanas taror adhastād HJm_26.28c
nāsāprāhitalocanaḥ HJm_26.7b
nāstīti nigadan dātā HJm_7.10c
nāstīty ante yācitāraṃ dahante HJm_8.18d
nāhaṃ paśyāmi taṃ loke HJm_35.87a
nikṣiptaḥ sādhu tāyinā HJm_32.101b
nikṣipya tvayi gacchāvo HJm_32.14c
nighno duḥkhaparamparāparibhavakleśair adhiṣṭhīyate HJm_20.63d
nicayam analabhāsām udvahantam jaṭānām HJm_35.8b
nijagāda mahīpatis tatas taṃ HJm_11.7a
nijagāda sametya bodhisattvo HJm_11.8c
nitambasrastam aṃśukam HJm_35.39d
nitāntam ānandathucitrakarmakṛc HJm_3.5c
nitāntam āviṣkṛtatuṅgatejasī HJm_11.36a
nityam ity abhidhīyate HJm_20.61b
nityam udvijate janaḥ HJm_22.42d
nidadhau vānaraśāvakau khagaḥ HJm_32.50b
nidrākṣaye mukulite iva cāprakampe HJm_2.22d
nidrānimīlite kiṃcit HJm_32.22a
nidhehi dṛṣṭiṃ mayi valguhāsini HJm_20.8b
nināya paśutāṃ prabhuḥ HJm_7.31d
nindāhetuḥ sadgatīnāṃ niroddhā HJm_8.17a
nipatantaḥ kṣaṇāj jagmuḥ HJm_35.44c
nipatituṃ kṛtaniścayamānasaḥ HJm_3.16b
nipatya bhūmāu nimimīlur aṅganāḥ HJm_8.44d
nipapāta śikhī nivāsayaṣṭeḥ HJm_20.45a
nipātitasphuṭabahuśīkareṣavaḥ HJm_4.38b
nipātya dṛṣṭiṃ vimukhatvam arthinaḥ HJm_2.14b
nipetur anyāḥ kuṭilākulālakāḥ HJm_8.43b
nipetur bāṣpabindavaḥ HJm_20.33d
nibaddharudhirasrutiḥ HJm_19.35b
nibadhya dṛṣṭiṃ munivaṃśaketau HJm_35.82b
nimagnam ajñānamahāpayonidhau HJm_22.64b
nimittakarma durgateḥ HJm_32.37d
nimimīlatur akṣiṇī HJm_22.44d
nimīlitam idaṃ jagat HJm_22.67d
niragamac ca bahirbhavanāntarāt sapadi tena saha dvijarakṣasā HJm_3.15/b
nirantaram pallavavidrumair drumaiḥ HJm_32.80b
nirantaraṃ pīnakapolaśobhitaṃ HJm_19.5a
nirantaraṃ yasya madaṃ pipāsavaḥ HJm_19.40a
nirabhram etad gaganaṃ kuto nu HJm_22.55a
nirīheṇa sthātuṃ kṣaṇam api na yuktaṃ matimatā HJm_20.21b
niruddham ambhastaṭasevibhir vibhir HJm_32.80a
nirundhānā hastaṃ mama rahasi nīvīśithilinaṃ HJm_12.65a
nirodhakaṃ muktipathasya dāruṇam HJm_22.62b
nirjagmur unnatamukhāḥ śiśavo gṛhebhyaḥ HJm_12.36d
nirbījo 'pahnavaḥ kutaḥ HJm_26.21d
nirbhinnaphenavalayaṃ pavanena vātā- HJm_5.32a
nirmuktaphullakusumāśrukaṇānubaddhāḥ HJm_5.31b
nirvāṇasamaye muneḥ HJm_22.72b
nirvāṇaṃ na kṣayāntakṛt HJm_35.73d
nirvāṇaṃ hi yayur vrataiḥ HJm_35.69d
nirvāsitamahāduḥkho HJm_2.37a
nirvṛttaṃ jagati tad adbhutaṃ viditvā HJm_6.35c
nirvrīḍaiḥ param upahantum udyatāstrair HJm_22.27a
nilīyante pumbhiḥ puruṣagaṇanādau supuruṣāḥ HJm_8.22d
nilīya vṛkṣeṣu śucā muhur muhur HJm_26.19c
nivartamāneva samudravelā HJm_2.13d
nivartayāmāsur ivācaladrumāḥ HJm_11.24d
niviśya mandaṃ rudhirokṣitaḥ kṣitau HJm_22.24c
niveśitāntarbadareṅgudīphalaiḥ HJm_4.17b
niveśya cārūn alakāṃs taraṅgiṇaḥ HJm_8.35b
niśamya kāś cit paricārikājanāt HJm_8.44a
niśamya cedaṃ vanadevatāvacaḥ HJm_22.59a
niśamya devyāḥ paridevanām iti HJm_8.40b
niśamya vacanaṃ striyaḥ HJm_35.24b
niśākaracchattram adhārayan niśā HJm_32.6d
niśātayā roṣaśilātale dṛḍhaṃ HJm_32.68a
niśi kim ahinā daṣṭaḥ syān me sutaḥ sa paribhramann HJm_7.37a
niśitaśaravibhinne tatra mātaṅganāthe HJm_19.25a
niśitaṃ vasudhābhartur HJm_5.25a
niśi manujapatīndos tasya dehaprabhaiva HJm_5.2c
niścakramuḥ pratanubāhulatāḥ kumāryaḥ HJm_12.37d
niśvāsasūcitamanobhavabāṇapātas HJm_12.51c
niṣasāda sa bodhaye HJm_35.35d
niṣkramya sa mahāmatiḥ HJm_35.33b
niṣpattaye katham abādhata bodhisattvam HJm_7.33d
nistitīrṣan prayatnavān HJm_7.22b
nistoyā viralībhavanti jaladā vicchinnam aindraṃ dhanuḥ HJm_4.8a
nihaṃsi bhayavitrastān HJm_11.33c
niḥśabdastimitaśarāricakravākā HJm_5.33c
niḥśeṣaṃ taṃ tam arthine HJm_7.6d
niḥśrīkapracurajanākulā na reje HJm_5.33b
niḥśrīkam upalāghāta- HJm_20.58a
niḥsaṅgāḥ sukham āsate HJm_20.62d
niḥsaṃdigdheva tasthuṣī HJm_12.30d
nīcebhyo 'pi sahanta eva puruṣā bhrūbhaṅgabāṇavraṇam HJm_12.24d
nīto nātmā yair ayaṃ duḥkhahetor HJm_8.19c
nīyate śaragocaram HJm_4.23b
nīrogāḥ paramāyuṣaḥ HJm_35.92b
nūnaṃ tavāpy apatyāni HJm_32.34a
nṛcandra candraḥ sa bhavaccharīrajo HJm_20.28a
nṛpa iva pararakṣaṇakṣamo 'pi HJm_32.19c
nṛpatinātha samutsukacetasā HJm_12.79a
nṛpamahiṣī pramanāḥ punar babhūva HJm_19.43b
nṛpasainyena mṛgān sa bodhisattvaḥ HJm_11.5b
nṛpātmajānāṃ nigaḍāni pusphuṭuḥ HJm_20.37d
necchāmy etāṃ prāṇihiṃsām adharmyām HJm_32.40d
neṣyāmy aham itas taṭāt HJm_22.18d
naiva hālāhalenāpi HJm_12.74c
naiṣa jvaro me haricandanena HJm_19.14a
no ced bhagavāṃś chāstā HJm_35.107c
nodyānabhūmau na gṛhe 'bhireme HJm_20.24d
nollāghinas tam atha bhṛtyajanānuyātaṃ HJm_8.14a
nyaveśayad ayoguḍān HJm_1.28d
nyastaṃ yad yat tena śākuntikena HJm_12.25b
pakvodumbararāgapāṭalamukhacchāyaiḥ kṣaṇaṃ niścalair HJm_1.19a
pañcadvīpaśatāny atītya saritas tās tāś ca bhīmāmbhasas HJm_2.21a
paṭaccaraprāvṛtapāṇḍugātraḥ HJm_6.10b
paṭutaratāṃ puruṣasya yāti vīryaṃ HJm_24.13b
paṭubhadramanāḥ parītadehaḥ HJm_32.61c
paṭubhir veṇudharair iva dvipendraḥ HJm_32.61d
paṭūnāṃ vyaktim archati HJm_24.26d
paṭvī yasya ca dhīs tamaḥprahataye dvāv eva tau prāṇitaḥ HJm_11.42b
paṇḍitāyābhyasūyati HJm_3.8d
patati vigatakāntir astaśailāt HJm_11.11c
patatriṇāṃ tārkṣa ivoruvikramaḥ HJm_32.6b
patanti yan mūrdhni nikārapāṃsavaḥ HJm_12.23b
patitam atha nabhastaḥ kīrṇakiñjalkagandhaṃ HJm_3.37a
patitastambhatoraṇam HJm_20.54b
patitaḥ kva cit kṣitirajaḥparuṣe HJm_1.21a
patite 'tha bhūbhuji samīra- HJm_8.28a
pathā viśuddhena nināya taṃ jinaḥ HJm_22.65d
pathikaiḥ śailapathadrumāśritaiḥ HJm_4.40b
padam aiśvaryam asajjane tanoti HJm_32.63b
padmānukārivadanaḥ pravivekadharmo HJm_6.42c
padmāsīnaḥ padmayoner dadhāra HJm_3.34d
papāta pārāśariṇaḥ śarīre HJm_22.54c
papāta puṣpaṃ nabhasaḥ sugandhimat HJm_35.60d
papāta bhūmau vinimīlitekṣaṇaś HJm_22.59c
papau sa yasyāṃ sariti kṣapākara- HJm_32.7a
papraccha caināṃ paridīnadīnāṃ HJm_22.56a
papraccha tam athānena HJm_4.44a
payasi nipatan svamandirāt HJm_8.27b
payasīva tatāna nabhasy amale HJm_24.19b
payodharāḥ kṣapitanidāghavidviṣaḥ HJm_4.38d
payovṛddhyā sindhuḥ prathayati muhuḥ saṃbhramam iva HJm_8.24b
paraduḥkhaṃ hi garīyo duḥkhayati dayāvatāṃ cetaḥ HJm_35.1/b
paraduḥkhena bādhyante HJm_6.21c
paradeśaṃ balino balāni yasya HJm_8.9b
paradeśaṃ balino balāni yasya HJm_20.2b
parapuṣṭakaṇṭharucayaḥ śiroruhāḥ HJm_20.12b
parasute 'pi śiśau mṛducetasāṃ HJm_6.13c
parasparaguṇālāpau HJm_5.4a
parasparaviyoginau HJm_5.4d
parasparahitonmukhau HJm_5.4b
parasparāśleṣavikīrṇareṇubhiḥ HJm_35.117c
parahitakaraṇārthaṃ khyāpitātipratijñair HJm_22.76a
paraṃ pramodaṃ janayet punaḥ punaḥ HJm_3.23a
paraṃ mārdavam ānītaṃ HJm_32.12c
parāṅmukhīṃ kāṃcid adhiṣṭhitāsanāṃ HJm_20.6a
parānugrahaniṣpatti- HJm_24.26c
parāmṛśat tam sarid ūrmihastaiḥ HJm_22.21d
parārthaniṣpattinibaddhacetasā HJm_2.26b
parārthaniṣpattinibaddhacetā HJm_11.31a
parārthaniṣpattipaṭīyasī kriyā HJm_11.35b
parārthapaṭunā yāvat HJm_12.45c
parārthapratipattaye HJm_32.17b
parārthā eva mahatām HJm_24.27c
paricoditaḥ kṣitibhujā maraṇāt HJm_12.33c
pariṇāmaṃ viṣāyate HJm_35.112b
pariṇāmitālaphalasaṃnibhāḥ stanā HJm_20.12c
paritaḥ kṣarantya iva kāntim aindavīm HJm_20.11b
paritaḥ puṇyapayaḥsṛjo 'rthimeghāḥ HJm_7.12b
paritaḥ prasphuritākulasphuliṅgaḥ HJm_20.43b
parityajya tvaṃ māṃ kim iti jananīṃ vatsala gataḥ HJm_22.70c
paridurbalatāṃ kramād gatānām HJm_6.8a
paridhāya tataḥ samyak HJm_19.18a
parinirvātu buddhaḥ saṃś HJm_35.69a
paripāṭalayan payodharāṇām HJm_20.41a
paripātum ahaṃ bhayāt samartho HJm_22.11a
paripālayāmi khalu tāvad imam HJm_12.33d
paripālitasattvānām HJm_22.15a
pariprakāśīkṛtasatpathāpathe HJm_22.58b
pariplutya taṭād asmād HJm_22.8a
paribhramac candanacūrṇarañjitaṃ HJm_35.60c
paribhramattāpasaputrakānugaiḥ HJm_4.19a
paribhramadbhṛṅgakulākulāntaraṃ HJm_19.8a
paribhramadbhramaranipātakopitaḥ HJm_4.39a
paribhraman gandhavatīḥ śilīmukho HJm_3.10a
paribhramanti sma muhuḥ kapolayoḥ HJm_19.40b
parimalapāṇḍumauktikaguṇasthagitamṛdutṛṇam HJm_1.26b
parirabhya candanam ivāhiveṣṭitam HJm_3.51b
parirūkṣaśiroruhākulāni HJm_6.5a
parivisphuradaṅśuparītatanuḥ HJm_24.19a
parivṛṇvanti nādhayaḥ HJm_26.22b
parivrāṭ ca subhadro 'yaṃ HJm_22.49c
pariśuśruvire 'lpayācināṃ HJm_4.40c
pariṣvaktā lakṣmyā na ca madakalaṅkena malinā HJm_8.22c
parisphuraccandrakaratnamaṇḍalas HJm_12.5a
parisphurajjyotiṣi nirghane nabhasy HJm_11.38c
parisphurantīṃ śapharīṃ na hanti kim HJm_20.29d
parisphurandantamarīcikesaram HJm_3.24b
parisphuran rāśir ivendurociṣāṃ HJm_2.26c
parisravacchoṇitasiktabhūtalān HJm_22.6b
parihāsakālacalitonnatabhruvaḥ HJm_20.10a
parihīnamṛjāsu bibhratīṣv HJm_6.4a
parihṛtya tu bodhisattvam ārāt HJm_20.47a
parīkṣatāṃ jātakutūhalo bhavān HJm_1.13d
parītadehaḥ paripāṭalāṅgayā HJm_35.34b
parīyamāṇaṃ parikūṇitekṣaṇam HJm_3.25b
paretaśukakokilam HJm_20.58b
paropakāravimukho HJm_22.10a
paropakārāya gṛhītajanmanaḥ HJm_2.35b
paropaghātāya nibaddhayatnā HJm_11.31c
paropaghātāya mudābhyudīrṇayā HJm_32.68b
parṇoṭaje kvaṇati vārikaṇābhighātāt HJm_4.43c
paryanteṣu bhramadalikulaśreṇiveṇyaḥ kvaṇantyaḥ HJm_35.17d
paryākulaṃ na hi mano viṣayā haranti HJm_35.18d
parṣadaṃ ca samālokya HJm_35.110c
paśutām upakalpaya HJm_20.32d
paśūn ivāsmān katham eṣa nirghṛṇo HJm_20.36c
paścāttāpena tāpitaḥ HJm_26.23d
paścimaḥ syām ahaṃ tadā HJm_22.71d
paśyataḥ smitavilāsabhūṣaṇāḥ HJm_4.22b
paśyantīnāṃ taṃ mayūrādhirājam HJm_12.3b
paśyan navāni maricāni darīmukheṣu HJm_24.3b
paśyan bhuvaś ca mṛduśādvalaramyaśobhāḥ HJm_4.43b
paśyāmi jvalanam ivāgrato mahāntam HJm_3.38b
paśyāmi śūnyam iva sāṃpratam āryaputram HJm_12.52b
paśyāmy ahaṃ glānaśarīram āryam HJm_24.6b
paśyema nāma nṛpatiṃ śriyam udvahantam HJm_1.25d
pākābhitāmrasukumāraphalādhivāso HJm_4.29c
pāṇī pallavakomalau HJm_20.15b
pātuṃ gatau capalakau saraso jalaṃ nu HJm_32.30a
pātrīkṛtya ya ātmānaṃ HJm_7.8a
pādena kuṭṭimatalaṃ likhatīṃ salīlam HJm_20.9b
pādopāntabhrāntamattadvirephaḥ HJm_3.34a
pāpaṃ pāpakṛtām api HJm_3.41d
pāpānāṃ samatikramāt HJm_35.89d
pāpe ma bhūt kadā cana HJm_35.91d
pārśvāni vīkṣya cakitā ca punaḥ punaḥ sā HJm_12.49c
pālanīyaḥ sa yuṣmābhir HJm_32.101c
pālayan pālitendriyaḥ HJm_5.5b
pālayitvā pitā mama HJm_20.53b
pālayitvā sutāv etāv HJm_32.95a
pālite tṛṇam aśnatī HJm_11.3b
pāṣāṇahṛdayo 'pi vā HJm_32.45d
pāsyāmi śītavimalaṃ salilaṃ kathaṃ vā HJm_4.30d
pidadhad dyāṃ śitikaṇṭhakaṇṭhanīlaḥ HJm_20.38b
piṣṭābhir ambhaḥkaṇanirmalābhiḥ HJm_19.16b
pujāṃ kṛtvā jagadguroḥ HJm_35.120b
puñjīkṛtaḥ paśupater iva nṛttakāle HJm_19.2c
puṇḍarīkasrajaḥ śriyam HJm_19.35d
puṇyapāparasaṃ pītvā HJm_35.111c
puṇyaṃ pāpaṃ prasūyate HJm_35.49b
putrakaṃ draṣṭum icchantyāḥ HJm_11.28a
putradarśanakāṅkṣiṇyās HJm_11.27c
putrād apīṣṭaphaladād dayitāj janāc ca HJm_3.17b
putrārthī bhūpatiḥ snigdhaṃ HJm_20.16c
punar āgacchati vakratāṃ śvapuccham HJm_32.60d
punar āropitaṃ dhanuḥ HJm_22.68d
punar ihāgamanaṃ śamam icchataḥ HJm_4.28d
punar unmīlitalocaneva jātā HJm_11.48d
punar dharmaṃ dideśa saḥ HJm_35.114d
punarbhavanivṛttaye HJm_1.36b
punar bhoktuṃ hṛdyaṃ phalam atanu vāñchāsti yadi vā HJm_6.48b
punarvibuddhekṣaṇapaṅkajaśriyā HJm_35.64b
punas tasya vilocane HJm_32.22b
punaḥ punaḥ phaṇam atanod bhujaṅgamaḥ HJm_4.39d
pumnāṃ matiḥ kamalinīva vibodham eti HJm_3.19b
purajanena ca tena vilokitaḥ HJm_12.79b
puram atidīnajanaṃ na bhāsyati HJm_5.22b
puram āgamad āśu vitānamanāḥ HJm_22.46d
puraskṛtaṃ tuṣṭuvur ittham arthinaḥ HJm_2.34d
puruṣadamyasārathiḥ HJm_35.114b
puruṣaṃ pātayati svadharmamārgāt HJm_32.65b
puruṣaṃ sacarācare HJm_35.87b
puruṣāṇāṃ tiraścāṃ vā HJm_12.10a
puruṣāḥ paṭuvīryabuddhyupāyāḥ HJm_12.16c
puruṣo 'pi na śakyate niyantuṃ HJm_1.18c
puṣṇāti śāvam anugāminam ādareṇa HJm_6.16c
puṣpabhārāvalambinīm HJm_35.4b
puṣpāṇi keśararajaḥkapiśodarāṇi HJm_24.23d
puṣpāṇi babhūvuḥ kṣaṇāt HJm_35.46d
puṣpāyudhapratinidhe bhavanāntagāmī HJm_12.56a
puṃbhāvo jagati guṇāśrayas tathāstu HJm_6.34d
puṃsā dharmānuvartinaḥ HJm_5.17b
puṃsām acchinnakṛtyānāṃ HJm_20.60a
pūtena lokam avabhāsayatā samantāt HJm_3.6a
pūraya dharmaśaṅkhāṃ ca HJm_35.105c
pūrayitvā manoratham HJm_11.28b
pūrṇāṃ vitānabhuvi puṣkariṇīṃ viśālām HJm_20.26b
pūrvabuddhais tathāgataiḥ HJm_35.101b
pūrvaṃ nīcāḥ svāpateyaprasaktā HJm_8.18a
pṛcchāmi bhavatīm aham HJm_6.33d
pṛthivīṃ pṛthivīpālaḥ HJm_20.53a
pṛthuromā nayanādhvanaś cyuto 'pi HJm_12.17b
pṛthuvalmīkavinirgatārdhabhogaḥ HJm_20.46b
pṛṣṭhaṃ mamācalasarijjalasetubhūtam HJm_22.12c
pṛṣṭhaṃ mamedam adhiruhya bhava sthirāṅgaḥ HJm_2.29b
pṛṣṭhena ca bhramarasaṃhatimecakena HJm_11.2b
pṛṣṭhe mṛgās trāsavilolanetrāḥ HJm_22.13b
paurāḥ kuberabhavanena puraṃ samānam HJm_6.38d
paurāḥ paropakṛtitatparamānasasya HJm_6.37b
pauṣpaṃ bāṇam ṛjūkaroti niyataṃ saṃmīlitaikekṣaṇaḥ HJm_35.23d
prakartum anyena kathaṃ kariṣyate HJm_1.33d
prakāmam anyakṣitipālavāraṇaḥ HJm_1.11b
prakāmam abhyāsavivardhitodayā HJm_2.16c
prakāmam asmin kapiśāvakadvaye HJm_32.29b
prakāmam ākarṇya muhur bhayaṃkarīm HJm_12.70b
prakāmaṃ klāmyantyaḥ sphuṭadaśanabhāsaḥ smitavaśāt HJm_2.25b
prakāśatālor atimātrajṛmbhaṇāt HJm_32.5b
prakāśalakṣmeva śaśāṅkabimbam HJm_4.33d
prakāśitapathāpathā HJm_7.5b
prakāśitaphalaślāghyā HJm_7.11c
prakāśitaśubhāśubhe HJm_22.40b
prakīrṇakabhrāntivikampitāṃśukaḥ HJm_8.13d
prakīryatāṃ sadguṇabījam ātmani HJm_32.71d
prakṛtīnām api jāyate guṇecchā HJm_1.46b
prakṛtyā bhadracetasaḥ HJm_19.7b
prakhyātabuddhimahimā mahatāṃ sadaḥsu HJm_3.7c
pracakṣva bhikṣo kim iti prarudyate HJm_22.60b
pracaṇḍamattadviradādhirohiṇaḥ HJm_3.47d
prajām anutpannabhayāṃ śubhāśrayāt HJm_22.5b
prajñāguravaḥ kiṃ punar aśrāntāḥ prāṇinikṣepam HJm_32.1/b
prajñāguruṃ gurum ivālaghusūktahetoḥ HJm_3.20c
prajñādīpaṃ prakāśaya HJm_35.66d
prajñādīpaṃ pradīpaya HJm_35.96b
prajñālokaprakāśakaḥ HJm_35.57b
prajñāvalambi yasyaiva HJm_32.53a
prajñāśastraṃ chetsyati kleśapāśān HJm_12.26d
prajñāspadaṃ daśabalatvam avāpya tena HJm_24.31c
praṇamyārcayati dvipaḥ HJm_19.17d
praṇayacchedam ahaṃ na tasya kuryām HJm_5.3d
praṇayasaukhyavivardhitasaṃpadaḥ HJm_8.12b
praṇidhānavaśād eṣa HJm_22.74a
praṇidhim iti mahāntaṃ bodhisattve viśuddhe HJm_1.39a
praṇidhiṃ kṛtavān iti HJm_35.106b
praṇidhiḥ prāktana eṣa śākyasūnoḥ HJm_1.48d
pratanumanasāṃ tiraścāṃ dharmārambhe kutaḥ saṃjñā HJm_4.5/b
pratārayeyaṃ bhavaduḥkhatoyadheḥ HJm_22.32d
pratāritā bhīmarayān nadījalāt HJm_22.32b
pratikṣaṇaṃ kṣayam upayātijīvitaṃ HJm_3.54a
pratijñāyāś ca pūraṇam HJm_35.107b
pratijñā sattvamahatī HJm_2.3c
pratijñeyam abhūt tasya HJm_2.2c
pratidivasam upācitaprasādaḥ HJm_24.18c
pratidivasaṃ vitapaty anaṅgatanvī HJm_12.58b
pratidiśam atha meroḥ kuñjavistīrṇaśabdāḥ HJm_7.43a
pratipattyā manasaś ca pāṭavena HJm_6.2b
pratipadya gate 'tha bhūmipāle HJm_11.8a
pratibhayān bhujagapratimān bhavān HJm_24.11b
pratīkṣyate smātithivan mahīruhaiḥ HJm_32.4d
pratodasaṃcodanayā hi vājinām HJm_3.46d
pratyakṣaṃ balavattaram HJm_3.42d
pratyarpaṇāc ca tasyaiva HJm_32.100c
pratyudyayuś calitapakṣapuṭāḥ pratītāḥ HJm_12.82c
pratyekabuddhapadapāṃsum asau niveśya HJm_24.32a
pratyekabuddham avalokya dṛḍhaprasādaiḥ HJm_24.23b
pratyekabuddhas tam uvāca vācā HJm_24.6d
prathanīyaṃ madhurābhidhāyinā HJm_22.75d
prathamaṃ mama nirvāṇāt HJm_22.74c
prathitagurubalo 'pi prāktanānāṃ vipākam HJm_11.12d
prathitatejasi yatra parasparaṃ HJm_8.12a
pradagdhadārupratimaṃ malīmasam HJm_3.25d
pradadau bhṛtyajano 'pi tasya dānam HJm_1.45b
pradātuḥ sa viśiṣyate HJm_7.9d
pradānapaṭubhir nityaṃ HJm_3.22a
pradāya tubhyaṃ pariṇāmi jāmbavam HJm_8.38b
pradāya nirvāsyati kāśyapo 'dhunā HJm_22.57c
pradigdhahārāmbaramekhalāguṇā HJm_6.22b
pradoṣapadminya ivānilākulā HJm_8.44c
prapātitās tadupari puṣpavṛṣṭayaḥ HJm_32.49d
praphullanānākusumādhivāsitaḥ HJm_19.31b
praphullapadmākaratām upāgataḥ HJm_3.43d
praphullapuṣpatām muneḥ HJm_35.44d
prabādhanāduḥkhaparaṃparāhatam HJm_32.56b
prabādhyate karmasamīritair janaḥ HJm_24.10b
prabhavaty anaṅgadahanas tāpas tato jāyate HJm_12.67a
prabhātacandrākṛtir esa darpaṇaḥ HJm_8.37d
prabhāvam enaṃ vipulasya karmaṇaḥ HJm_3.44b
prabhuṅkṣva kāmaṃ tapasaḥ phalaṃ tat HJm_35.81c
prabhūteṣu phaleṣu tau HJm_32.25b
pramadājanasya madamaṇḍanā giraḥ HJm_20.11d
pramadānāṃ guravaḥ payodharāḥ HJm_6.3d
pramādanidrāvinimīlitātmanāṃ HJm_3.45a
pramādinaṃ bālam apetadhīplavaṃ HJm_22.64a
pramumoca tato ghanāghanaṃ tad HJm_20.40a
pramodāvirbhāvo mahati mahatām eva bhavati HJm_8.24d
pramlānapāṇḍukusumās taravo bhavanti HJm_2.23b
pramlānāni śanair bisāni bisinīpaṅke kharatvaṃ gate HJm_4.9b
prayacchato dānam udāracetasaḥ HJm_2.11b
prayacchanti sma suśriye HJm_35.65d
prayatnam eṣāṃ karavāṇi rakṣaṇe HJm_22.7d
prayāti ramaṇīyatām HJm_3.4d
prayāti vilayaṃ sadyaḥ HJm_3.41c
prayāti śāntiṃ sphaṭikāmalena HJm_19.14c
prayāte tvayy evaṃ ruditam iva dīnaṃ karuṇayā HJm_22.70d
prayāty anighno 'pi hi nighnatāṃ janaḥ HJm_12.20d
prayāsyatīyaṃ tanutāṃ krameṇa HJm_2.13a
prarūḍhapakṣeṣu kapotakeṣu HJm_26.27a
pravagayor mithunaṃ drutam āgamat HJm_32.87d
pravartite karmaṇi sāptatantave HJm_20.27b
pravavau vahnisakhaḥ pracaṇḍavegaḥ HJm_20.39d
pravilīnasuvarṇadarśanīyā HJm_32.64c
praviveśa muhuḥ paribhidya mahīm HJm_24.20a
praviveśa yasya hṛdayaṃ na matsaraḥ HJm_8.4c
praviveśāśmabhir āhato bhujaṅgaḥ HJm_20.46d
pravisṛtahimahāsaḥ śaṣparomodgamena HJm_12.83d
pravṛttanānotsavatūryanisvanāḥ HJm_2.34b
pravṛttiś ca śubhāśraye HJm_22.39b
pravepitāṅgī jaghanacyutāmbarā HJm_12.55b
praveṣṭukāmo viṣayārigocaraṃ HJm_4.14c
praśamasthānam ahaṃ tataḥ śrayiṣye HJm_26.5d
praśaśāma bhayād ivādhvarāgniḥ HJm_20.43a
praśāntaveṣe 'pi virūkṣamānase HJm_20.29a
praśāmyato vapur iva kṛṣṇavartmanaḥ HJm_3.54b
prasaktamandastanitāḥ prahāsinas HJm_35.117a
prasaktam enaṃ kusumair avākiran HJm_35.117d
prasaṅgināṃ sarvam amedhasām idaṃ HJm_3.48c
prasannam ambhaḥ śiśiraṃ taṭasthitaḥ HJm_32.7b
prasannarevājalasaṅgaśītalaḥ HJm_19.31a
prasaṃkhyānābhāvāt kusumadhanur antaḥ praviśati HJm_12.64d
prasādayāmāsa kathaṃcid aṅganām HJm_20.8d
prasādayiṣyaty upagamya ko 'dya mām HJm_8.34d
prasādaḥ pulakodgamaiḥ HJm_1.35d
prasādi jātyandha ivendumaṇḍalam HJm_4.15d
prasārayām āsur udīritasvarāḥ HJm_26.17d
prasicyamānodgatabālapādapāḥ HJm_4.18b
prasūtamātram ālīnam HJm_11.15a
prahatadoṣaripoḥ sudhiyas tathā HJm_32.73d
prahariṣyāmi tato mṛgeṣu bhūyaḥ HJm_11.7d
prahāṇāt sukhaduḥkhayoḥ HJm_26.13b
prahṛtaṃ na tvayā yuddhe HJm_11.33a
prahlādayan mama manaḥ śiśur eṣa dāve HJm_11.49c
prahlādasaṃmohanatāpahetūn HJm_8.2b
prahlāditajanas tyāgas HJm_2.4a
prāg dānapāramitayeti sa puṇyakarmā HJm_2.6c
prācīmukhaviśeṣakaḥ HJm_24.27b
prājñasyāpi samādhihīnamanasas tattvābhimukhyaṃ kutas HJm_4.10c
prājyaṃ yācanakā iva HJm_19.6b
prāṇabhayād yena purā kas tatra na ropayed bhaktim HJm_12.1/b
prāṇavicchedabhītānāṃ HJm_12.27a
prāṇātyaye 'pi nāyānti HJm_11.13c
prāṇān ahaṃ prathamam eva jahāmi tāvat HJm_5.23b
prāṇinām āyuṣaḥ sthitiḥ HJm_7.15b
prāṇināṃ duḥkhaśāntaye HJm_4.45d
prāṇinikṣepadhāraṇāt HJm_32.100b
prātihāryavatīṃ tanum HJm_24.24b
prānte lāṅgūlam ādāya HJm_32.23c
prāptasyāpi sabhāsu paṇḍitadhurām agryāṃ vipaścittayā HJm_22.35b
prāptaṃ tenātimahatā HJm_32.95c
prāptām avekṣya suhṛdāṃ mahatīṃ vipattiṃ HJm_5.24c
prāpteyaṃ paramārthataḥ HJm_35.94b
prāpte 'stam iva bhāskare HJm_22.67b
prāpto gantuṃ nṛpālayam HJm_11.14b
prāpnoti yaḥ prathamam eva śarīrabhaṅgam HJm_5.24d
prāpya krūrām anityatām HJm_7.16b
prāpyate padam akṣayam HJm_3.22d
prāpyate sukṛtāśrayāt HJm_3.21b
prāpyendoḥ kiraṇān apāstatamasaḥ śobhāṃ parāṃ puṣyati HJm_3.11d
prāyacchat prāptakalyāṇo HJm_7.6c
prāyeṇa prāṇino loke HJm_3.4a
prāyeṇodayavantam eva bhajate svārthapravīṇo janaḥ HJm_4.7d
prārthayadhvaṃ guṇāmbudhim HJm_35.88b
prāleyaśailaśikharasya sarūpamūrtiḥ HJm_1.4d
prāleyādres tuṅgasānor upaghne HJm_12.25a
prāvepatātha vasudhā calitādriśṛṅgā HJm_22.48a
priyaṅgunīvāraphalaiḥ pupoṣa sā HJm_26.16d
priyam api dehaṃ santas tiryagbhyo pi prayacchanti HJm_7.1/b
priyaṃ kartuṃ vāñchanty asubhir api ye ca praṇayināṃ HJm_8.23c
priyeṇa sindūraviśeṣakaḥ kṛtaḥ HJm_7.23b
priyeva yā rāgavatī priyeṇa me HJm_8.36b
prīṇanīyo dhanena kaḥ HJm_8.7b
prītaḥ paraṃ śatasahasram adāt sa tasmai HJm_3.7d
prītaḥ śarīragurudakṣiṇayārcayāmi HJm_3.20d
prītaḥ sahasranayanaḥ śanakair agṛhṇāt HJm_35.5b
preṅkhattoyormilekhaṃ pracaladalikulaṃ prāpa padmākaratvam HJm_4.32d
premṇā muhuḥ svatanayāv iva sāntvayitvā HJm_32.85b
premṇā śiśudvayam idaṃ paripālayāmi HJm_32.20d
preryamāṇāḥ karuṇayā HJm_2.24a
proktavān iti cāvyathaḥ HJm_5.19d
procyatāṃ yady asau naraḥ HJm_35.75b
provāca vājivaram indumarīciśubhram HJm_2.28b
phaṇam āśu saphūtkṛtaṃ vitanya HJm_20.46c
phalam agrād iva pādapasya paktiḥ HJm_32.65d
phalam abhimatam āptukāmatā vā HJm_22.43c
phalaṃ taṭataror iva HJm_6.19d
phalāny upādāya tayor upetayoḥ HJm_32.29c
phalārthī bhūpālaḥ pratidinam asiñcat tarum iva HJm_1.40d
phalopayogāya vanāntare caran HJm_32.4a
phullātasīkusumasaṃstarasaṃnikāśam HJm_2.8a
phullaiḥ kva cit praviralaiḥ kusumaiḥ parītān HJm_8.46b
phūtkāreṇa punaḥ punaḥ HJm_35.43b
bako hi tiṣṭhann api niścalas taṭe HJm_20.29c
baḍiśottāritamīnavepanāni HJm_32.32d
badaradvīpam upehi lokabhūtyai HJm_2.18d
baddhanṛttaṃ tam īkṣante HJm_12.13c
baddhvā nipīḍitatanuḥ kunayena cāhaṃ HJm_20.22c
baddhvotsāhamayaṃ varma HJm_2.24c
bandhubhyo ye 'tiricyante HJm_6.46a
bandhūnām asya dīnānāṃ HJm_3.29c
babhāra sa karas tasya HJm_19.35a
babhāṣa śakyendram aninditādharā HJm_35.78a
babhāṣe ca mahāmātraṃ HJm_1.29a
babhūva ca nirantarā HJm_2.32d
babhūvatur udaśruṇī HJm_35.11d
babhūva mṛgaśāvakaḥ HJm_22.49d
babhūva yasmin suhṛdīva nirvṛtiḥ HJm_8.3d
babhūva vanadevatā HJm_22.73b
babhūva hemapratimeva sāṅganā HJm_6.22d
babhūvāhaṃ mahīpatiḥ HJm_5.40b
babhūvur brahmacāriṇaḥ HJm_35.119b
babhūvuḥ karmaśilpinaḥ HJm_12.2d
babhūvotpalaśekharaḥ HJm_35.45d
babhrāma siddhanilayaṃ malayaṃ kadā cit HJm_24.2d
balāt subhadrā kariṇaḥ kareṇuḥ HJm_19.26c
balāvalipto yadi nāgamiṣyati HJm_20.28b
balināṃ kesariṇām api dviṣantaḥ HJm_11.10b
balino 'pi dviradān vaśaṃ nayanti HJm_12.16b
balena tāvad bhayalolacakṣuṣāṃ HJm_22.7c
bahavaḥ santi vipaścitaḥ sahāyāḥ HJm_12.18b
bahiraṅgam api dravyaṃ kṛcchrād guṇine 'pi dīyate nīcaiḥ HJm_7.1/a
bahuguṇakaruṇānvitā taveyaṃ HJm_22.30a
bahucandreva bhṛśaṃ purī rarāja HJm_12.35d
bahucchalaṃ pālayatā gṛhāśramaṃ HJm_3.47a
bahutām agamad gatajanmabhayas HJm_24.21c
bahutvam iva saṃprāptaḥ HJm_1.35c
bahuduḥkhajālam adhiśerate janāḥ HJm_3.51d
bahudoṣasarpanicitāni saṃśritā HJm_20.13c
bahubandhuparītagahvarāṃ HJm_32.96c
bahubhiś ca payodhibhir niruddhaṃ HJm_2.19c
bahumataṃ mahatām iti ratnavad HJm_7.34c
bahuvyasanakaṇṭakam HJm_20.65b
bāṇaviśleṣiṇaḥ sadyaś HJm_22.16c
bāṇavraṇaṃ śoṇitaleśadigdham HJm_19.27b
bāndhavāḥ katham asyāsthnāṃ HJm_3.27c
bālaṃ śirīṣaharitaṃ tṛṇam ādaśantaṃ HJm_11.22a
bālye śaśena rahitaḥ kaṃcit kālaṃ bhavaty anuṣṇāṃśuḥ HJm_4.3/a
bāṣpatoyāvilākṣāṇāṃ HJm_3.29a
bibharti bhṛtyān nṛpa ātmarakṣaṇaṃ HJm_22.28a
bibhitsor durbhedaṃ pihitajagadajñānatimiram HJm_1.41b
bibhṛhi guṇābharaṇaṃ tato viśuddham HJm_22.43d
bibhrāṇaṃ pariveṣiṇīṃ vitamasāṃ dehatviṣāṃ saṃhatiṃ HJm_22.37a
bījam eva pradahyatām HJm_35.113b
buddhatvam adhigantuṃ me HJm_22.31a
buddhatvam aham icchāmi HJm_4.45c
buddhatvaṃ prāpyate nṛbhiḥ HJm_1.37d
buddhatvāya viśālo na bhavaty amahātmanāṃ praṇidhiḥ HJm_1.1/b
buddhadharmaparāyaṇāḥ HJm_35.119d
buddhasya dharmātiśayastavāśrayāḥ HJm_35.62c
buddhasya yo hy adhiṣṭhānaṃ HJm_35.87c
buddhasya vacanaṃ śrutvā HJm_35.119c
buddhā nāma jagannāthā HJm_1.34a
buddhe dharme ca saṃghe ca HJm_35.93c
buddho boddhavyakovidaḥ HJm_1.38d
buddho bhavasi sāṃpratam HJm_35.108b
buddho bhaveyaṃ lokeṣu HJm_35.106c
budhān upāsīta na cej jagadgurūn HJm_24.17a
budhāḥ punas teṣu bhṛśaṃ dayālavaḥ HJm_11.37d
budho na viśvāsam iyād asajjane HJm_32.70a
bodhicaryāṃ carāmy aham HJm_3.40b
bodhiprāptā jitārayaḥ HJm_35.73b
bodhisattvasya trāsārthaṃ HJm_35.43c
bodhisattvasya pūryeta HJm_5.18c
bodhisattvā jitārthinaḥ HJm_35.72d
bodhisattvo vicintyeti HJm_24.16a
bodhisattvo viniryayau HJm_35.4d
bodhyaṃ bandhugirā sphuṭīkṛtam api sthūlaṃ na gṛhṇāti yaḥ HJm_32.59a
brahmādyā lokapālāś ca HJm_35.109a
brahmāpi vismayaṃ yāyān HJm_24.24c
brāhmaṇasyārpayan nṛpaḥ HJm_5.19b
bruvāṇasya mahīpateḥ HJm_20.33b
bhaktiprasādabharam udgirateva dūrād HJm_24.4c
bhaktyābhituṣṭuvur iva bhramarasvareṇa HJm_19.3d
bhakṣayitvemam arbhakam HJm_6.17b
bhakṣayiṣyasy ayoguḍān HJm_6.17d
bhagavan magadhe deśe HJm_35.98a
bhagavan muniśārdūla HJm_35.105a
bhagavāṃs tam uvāca saḥ HJm_35.70b
bhaginīsaṃjñāṃ kṛtvā tasmāt prājño nivarteta HJm_12.69/b
bhaginya iti tat tasya HJm_35.24a
bhaginy asti kanīyasī HJm_11.17b
bhagnas tvayā kim iti vatsa manoratho me HJm_7.42d
bhagne ca kṣitipagaje gajena tena HJm_1.8a
bhagne hi yasmin bhavati kṣaṇena HJm_24.9c
bhaja kāmam ato nivartayasva HJm_35.40c
bhajasva bhajamānāni HJm_22.41c
bhadracetā mahāmatiḥ HJm_22.73d
bhadrāśayā vyālamṛgāś ca te te HJm_26.14b
bhadre parityaja śucaṃ manasi sphurantīm HJm_11.21b
bhayam āgamiṣyad iti śākunikān HJm_12.32d
bhayam icchati yo hartum HJm_32.18a
bhayamūrcchāvinimīlitekṣaṇau HJm_32.50d
bhayavaśād upaśāntamadodayāḥ HJm_8.11a
bhayavaśena mṛgāḥ paridudruvuḥ HJm_11.4d
bhavata eva guṇā nanu tādṛśāḥ HJm_4.28b
bhavataḥ śuddhacetasaḥ HJm_32.12b
bhavatā dīptatejasā HJm_24.25b
bhavatā yatnavatābhipālitau HJm_32.96b
bhavatā rakṣatā putrāv HJm_32.91c
bhavatā snehaparāṅmukho 'si nūnam HJm_12.18d
bhavati tanudhanād apīṣṭalābho HJm_5.12a
bhavati vatsalatā khalu yoṣitām HJm_6.13d
bhavati śamābhiratānāṃ puṃsāṃ dharmāya pāṭavaṃ buddheḥ HJm_4.5/a
bhavato dharmadeśanām HJm_32.55b
bhavato 'sti matir viśeṣapaṭvī HJm_12.18a
bhavaty akuśalaṃ tāvan HJm_12.45a
bhavaduḥkhākulaṃ jagat HJm_35.107d
bhavanaṃ bhītajanākulaṃ pratasthe HJm_20.47d
bhavanaṃ bhūmipateḥ sphuṭatkapāṭam HJm_20.50b
bhavaneṣu vyatanyata HJm_35.13d
bhavantam anuśāsakam HJm_12.72d
bhavantam utsrakṣyati bālam ekam HJm_22.17b
bhavantaṃ bodhāya praṇidhim avalambya tribhuvane HJm_22.70a
bhavantaṃ saritaḥ pāraṃ HJm_22.18c
bhavanti vikalā lokā HJm_35.98c
bhavantu sugatātmajāḥ HJm_35.92d
bhavanty eva vipattayaḥ HJm_4.23d
bhavabhaṅgakaraṃ padaṃ yiyāsuḥ HJm_5.3c
bhavavicchedi padaṃ gaveṣayantam HJm_2.18b
bhavavṛkṣo mahān bhavet HJm_35.111d
bhavāgram api nāgamyaṃ HJm_7.14c
bhavādṛśānāṃ jagadarthakāriṇāṃ HJm_2.36c
bhavān kila jñānaviśeṣavittagaḥ HJm_3.9b
bhavān muktir bhaved dhruvam HJm_35.113d
bhavān muniḥ ko 'pi mṛgādhipāyate HJm_32.52d
bhavitā nāma kadācid anyad eva HJm_11.9d
bhavitrī yeyam āhutiḥ HJm_11.34d
bhaviṣyati dhyānavatīva kukkuhā HJm_8.36d
bhaviṣyati vyāghrabhayān mṛgīva sā HJm_12.55d
bhaviṣyatīty adya vicintayantyā HJm_22.54a
bhaviṣyatīdaṃ na phalāya bhūyase HJm_20.28d
bhaviṣyaty evaṃ sā prathamataralajjānatamukhī HJm_12.65b
bhaviṣyanti na me yāvad HJm_35.73a
bhaviṣyanti bahuśrutāḥ HJm_35.71d
bhaveyur asthīni tilāṇukāni HJm_5.28d
bhavo yam āryair ata eva neṣyate HJm_24.10d
bhāgā bhagnasya veśmanaḥ HJm_20.56d
bhāsvadbhujaṅgamaṇidīpasahasram antar HJm_2.8c
bhikṣuṇāsāditaṃ phalam HJm_22.71b
bhikṣūn ālabhya pañcakān HJm_35.110d
bhikṣoḥ kathaṃcit kathayāṃ babhūva HJm_22.56d
bhitteḥ samīpam agamad viṭapuṅgavo 'sau HJm_12.49b
bhindan khuraiḥ praviralān kvacid ambuvāhān HJm_2.30a
bhinnāndhakāranivahā HJm_12.10c
bhinnāndhakārapaṭalā HJm_7.5a
bhiyāsvanām asphuritābhidhānām HJm_20.7b
bhīmāndhakāranarakeṣu tamo bibheda HJm_35.7d
bhuktvāpy enau tavāturau HJm_32.35d
bhujagavad bahudoṣam ato 'nyathā HJm_7.34d
bhujaṅganīlāni savismayātmanāṃ HJm_20.37c
bhujavīryaparājitaṃ jitāreḥ HJm_8.9a
bhujavīryaparājitaṃ jitāreḥ HJm_20.2a
bhujyante svagṛhasthitā iva sukhaṃ yasyārthibhiḥ saṃpadaḥ HJm_11.42a
bhujyamānaṃ pipīlikaiḥ HJm_7.31b
bhupāla pālaya ciraṃ pṛthivīṃ nayena HJm_12.41d
bhuvanahitavidhāne mā sma gātālasatvam HJm_22.76d
bhuvam akhilāṃ vijitendriyārivargaḥ HJm_12.77b
bhūtapūrvāṇi santi vā HJm_32.34b
bhūtayakṣair upadrutāḥ HJm_35.98d
bhūtā bhāvina eva ca HJm_1.34b
bhūpāla yady avatariṣyasi tan na rājyād HJm_20.26c
bhūpālaḥ pṛthivīm enāṃ HJm_5.5a
bhūyāsam asya jagataḥ sugatatvam āpya HJm_3.32c
bhūyāsam asya jagato bhavabhaṅgahetuḥ HJm_24.31d
bhūyo 'pi taṃ smitamanoharavaktracandraṃ HJm_1.25c
bhūyobhiḥ sattvaśāntaye HJm_1.38b
bhūyo bhūyo dṛṣṭavantau mṛgendram HJm_32.98d
bhūyo mumoca rudhirākulapakṣmalekham HJm_7.32d
bhūr indranīlaśakalair iva sā babhāse HJm_12.7d
bhūṣaṇair iva bhūṣitaḥ HJm_35.9b
bhṛtyasya sthiracetasaḥ HJm_5.15b
bhṛtyān bhṛśaṃ ca kalabhān iva pālayantaṃ HJm_1.42a
bhṛtyā raṇāntaragataṃ paripālayanti HJm_22.29b
bhṛtyeṣu ca vinīteṣu HJm_12.44a
bhṛśam ākulacetasāṃ dvijānāṃ HJm_20.40c
bhṛśaṃ dānajyotsnā praṇayikumudānandajananī HJm_1.41d
bhṛśaṃ prabodhaṃ janayanti sādhavaḥ HJm_3.46b
bhṛśaṃ rurodeva tam īkṣamāṇā HJm_22.25d
bhṛśaṃ vicukrośa śuceva narmadā HJm_19.28d
bhedaḥ katham iheṣyate HJm_35.50b
bhokṣye tṛṇaṃ katham ahaṃ haritaṃ vanānte HJm_4.30c
bhogān puṇyabalārjitān HJm_2.5b
bhogecchātimiraniruddhabuddhinetraiḥ HJm_22.27b
bhramadalikulasaṃkulaṃ gajaiḥ HJm_5.22c
bhramaddvirephāḥ pralayānilāhatā HJm_8.43c
bhramantaṃ sattvārthaṃ sthiradhiyam ahaṃ nojjhitavatī HJm_22.70b
bhramaravareṇa bhramatā kṣaṇam iva parihīyate tanvī HJm_35.20/b
bhraṃśaṃ gamiṣyasi paretapater vaśaṃ vā HJm_20.26d
bhrāntadvirephaśabalaś ca vikīrṇagandho HJm_22.48c
bhrūkārmukeṇa savilāsam udīritena HJm_12.54c
bhrūbhaṅgabhujagena tān HJm_6.46d
bhrūbhaṅgārcirjvālarūkṣair vacobhir HJm_8.18c
bhrūmadhyasthaṃ sphuritakiraṇaṃ bibhrad ūrṇāśaśāṅkaṃ HJm_7.21a
makhamadhye praṇavadhvaniḥ śaśāma HJm_20.40d
makheṣu jajvāla na yajvanāṃ śikhī HJm_5.10d
magnaṃ bandhum ivāpadi HJm_12.29b
maṇīnām iva raśmayaḥ HJm_12.10d
mataṅgajaskandhagataḥ kṣitīśvaraḥ HJm_8.13b
mataṅgajānāṃ madadarpahāriṇam HJm_1.10b
matir dharme sadā bhūyāt HJm_35.91c
mattadvirephaśabalopavanāntarālāṃ HJm_2.28c
madanugrahakāmyayā dadhānas HJm_24.29a
madapāyakṛtām iti HJm_12.75b
madamānatamonimittam ete HJm_7.19a
madamukulitanetraṃ karṇavinyastahastaṃ HJm_19.22a
madaṃ pipāsuḥ samupaiti dantino HJm_3.10c
madaṃ viṣādād vigatendriyārthas HJm_24.8c
madīyam adyaiva śiro gṛhāṇa HJm_5.14d
madena ko me surabhīkariṣyati HJm_19.28b
mado 'pi nainaṃ gamayaty asāṃpratam HJm_1.11d
maddṛṣṭibādhinam aśāntagatidvirephaṃ HJm_35.22c
madveśmanaś ca mahatas tvam alaṃkariṣṇuḥ HJm_12.47d
madhurasvaraḥ surucirāṅgaruho HJm_12.32a
manasi manasijaḥ śarān aśeṣān HJm_12.57c
manaḥkṣetre rūḍhaṃ praṇidhitarum ānanditajanaṃ HJm_1.40a
manaḥprasādaṃ janayac charīriṇām HJm_4.15b
manaḥsaṃtāpinīṃ pīḍāṃ HJm_32.18c
manaḥsu harṣo jagatāṃ vyajṛmbhata HJm_35.61d
manujapatiṃ bata ko 'dya śakṣyati HJm_5.21b
mano 'tha hartuṃ na ca śaknuvantyaḥ HJm_35.85b
manodamas tair api cen na śakyate HJm_1.33c
mano haranti sma janasya rāgiṇaḥ HJm_7.24b
manoharam avicchinnaṃ HJm_19.6a
manoharam maṇḍanabhūmikāsthitaḥ HJm_8.35c
manoharaṃ dhanur avatatya vajriṇo HJm_4.38a
manoharaṃ pañjaramadhyavartine HJm_8.38a
manoharaṃ vākkusumaṃ jinadrumād HJm_22.61a
manoharālekhyapaṭāvalokinīm HJm_20.6b
manoharāv ārdramadhūkapāṇḍū HJm_20.4a
manoharāṃ maṇḍana(18b)rasikāṃ jahau HJm_8.40d
manoharāḥ kalpalatā iva striyaḥ HJm_8.43d
manoharendīvarapuṣpagocaro HJm_32.72c
manohare yatra viniścalekṣaṇe HJm_7.23a
mantribhiś cakitair vṛtaḥ HJm_1.29b
mantrair hutaṃ hutavahaṃ jvalayāṃ babhūvuḥ HJm_5.37d
mandaṃ dattavilepanā śaśabhṛtaḥ kāntiṃ harantī purā HJm_5.38a
mandaṃ mandaṃ jagmatuḥ kānanāntam HJm_32.97d
mandaṃ mandaṃ malayamarutā sarpatā nartitānām HJm_35.17b
mandārapuṣpanikaro nabhasaḥ papāta HJm_22.48d
mandā vidyullāsikānāṃ vilāsāḥ HJm_12.3d
manyate tuhinācalaḥ HJm_12.12d
manyamāne kuśeśaye HJm_3.33b
manye kesaratāṃ prāpya HJm_32.93c
manye 'haṃ bhaginīm iva HJm_12.73d
manye 'haṃ mṛtyum utsavam HJm_11.28d
mama cchindhi śiro vipra HJm_5.19c
mamatām ālalambire HJm_2.5d
mama deham imaṃ yajña- HJm_20.32c
mama prahlāditaṃ manaḥ HJm_12.9d
mama bhaviṣyati nopavane ratiḥ HJm_35.16d
mama bhaviṣyati yair hṛtacetasaḥ HJm_4.28c
mama yūthapate yūthe HJm_11.17a
mama yūthapate vāraḥ HJm_11.14a
mama yūthādhipatitvaśabda eṣaḥ HJm_22.11d
mama virahaviṣādadīnacittaṃ HJm_12.76a
mama śrāvakatāṃ gataḥ HJm_22.74b
mamākṣiṇī coddhara niścalasya HJm_32.47b
mamādya veṇī kim iyaṃ na badhyate HJm_8.39d
mamedam ambhaḥ patitaṃ śarīre HJm_22.55b
mayā gṛhāṇeti punaḥ pracodito HJm_1.12c
mayā tyakto 'si putreti HJm_20.33a
mayā na labdhaṃ phalam alpabuddhinā HJm_22.61d
mayāpātreṇa pattriṇā HJm_19.33d
mayā vā tat padaṃ labdhaṃ HJm_35.29c
mayā vinā nṛvara viṣaṇṇamānasaṃ HJm_11.46a
mayūravaram utpādya HJm_12.2a
mayūrākṛtim āsthāya HJm_12.11a
mayūrādhipa dehinām HJm_12.45b
maraṇarogajarāpariśaṅkino HJm_35.16c
maraṇarogajarāribhir anvaham HJm_35.15b
martavyam ity āgatasādhvasatvān HJm_20.24c
malayaṃ candanapādapāndhakāram HJm_24.28b
malayācalarohiṇī sudheti HJm_2.20a
malayādrivanāntare sthito 'si HJm_24.29c
malinakṣāmajanākulākulā HJm_5.9b
malinaṃ karma samīhate janaḥ HJm_26.2d
malināḥ proṣitabhartṛkā iva HJm_5.7d
mahatām eva jāyate HJm_2.3d
mahati nāma bhaye sati dāruṇe HJm_35.15c
mahatīṃ phalasampadaṃ ca vṛkṣāś HJm_24.30c
mahad ātapavāraṇam HJm_24.14b
mahadbhir bhūtagaṇaiḥ savismayaiḥ HJm_35.62b
maharṣeḥ śuddhacetasaḥ HJm_35.11b
mahākīrticchāyāḥ pratidivasam evārthataravaḥ HJm_6.48d
mahāgṛhasthair atithipriyair iva HJm_32.4c
mahājavaṃ kanthakam aśvam ānaya HJm_35.26d
mahātmanas tasya parārthasaṃpadaḥ HJm_2.11a
mahātmanā kesariṇā samāśritaḥ HJm_32.8b
mahātmanā yena cirāya pālitaṃ HJm_19.39a
mahātmanāṃ puṇyabalair adhiṣṭhito HJm_4.35c
mahātmani jyāyasi tuṅgacetasi HJm_20.36b
mahāduḥkhaparaṃparaḥ HJm_5.39d
mahādhiyaṃ menakayā hṛtendriyam HJm_12.22b
mahāntam ātmānam atīva bhāsato HJm_32.8c
mahānto munayaḥ prājñā HJm_35.69c
mahāparityāgam imaṃ savismayaś HJm_3.43a
mahāmatiḥ ko 'pi śaśāyate bhavān HJm_4.34d
mahāmuniḥ kāruṇiko jagaddhitaṃ HJm_22.57a
mahī cakampe nibhṛtārṇavāṃśukā HJm_35.116b
mahīpatiḥ pāti sukhaṃ sukhārthinīṃ HJm_22.5a
mahībhujo jyeṣṭhasutād vinākulaḥ HJm_20.27c
mahīruhāt phalam iva saṃcinomy ahaṃ HJm_3.12b
mahīruhe tatra kṛtādhivāsā HJm_22.53c
mahotpātasamākulāḥ HJm_35.98b
mātaṅgaḥ patitāṅkuśaḥ kuśacayaśyāmāṃ vihāya sthalīm HJm_1.19c
mātule sugate sati HJm_22.51b
mādṛk kim u pṛthagjanaḥ HJm_24.24d
mādṛkṣair narapaśubhis tvam arcanīyaḥ HJm_22.27d
mā dhākṣīrenam ity agniṃ HJm_3.28c
mānuṣaṃ durlabhaṃ prāpya HJm_35.103a
mānuṣyaṃ devabhūyaṃ vā HJm_3.21a
māndārapuṣpanikaraiḥ saha tasya mūrdhni HJm_35.5c
mā bhūd asya mahībhujaḥ HJm_5.11b
mām āgamya yathānena HJm_22.71a
mārahantar jinarṣabha HJm_35.66b
mārtaṇḍacandrau śaradīva rejatuḥ HJm_35.60b
mālatīkusumaṃ navam HJm_35.37b
māleva śirasi sthitā HJm_35.90d
mā vadhīḥ kapiśāvakau HJm_32.35b
māsadvayena gantavyaṃ HJm_20.23c
māṃ cen na saṃtyajasi bodhim avāptukāma HJm_12.31a
māṃ putravṛkṣaṃ saṃvṛddhyai HJm_20.52a
mitraṃ vā bandhur eva vā HJm_26.21b
muktaḥ svātmā parārthe pramuditamanasā cintayitveti tena HJm_4.32a
muktānibhān nayanavārikaṇān mumoca HJm_35.28d
muktāmalāmbhasi śaratsamaye 'bhyupete HJm_12.7b
muktāvipāṇḍuradanaḥ pṛthupīnakumbhaḥ HJm_19.2b
muktvātmānaṃ nadītoye HJm_8.30c
mukhalavadantī kāminī kāmukāṃ HJm_35.42c
mukhāni namayāmāsus HJm_35.24c
mukhāmbujaṃ śrīmad idaṃ hutāśanaḥ HJm_3.24c
mukhena candraṃ kamalaṃ ca hāsinī HJm_35.78d
mudā pradāsyāmi mahākuśeśayam HJm_19.8d
mudā pravṛttair avibhaktabhaktibhis HJm_35.118c
mudā mṛgā bandhum ivainam anvayuḥ HJm_32.2d
muditaṃ tan mṛgayūtham utsukākṣam HJm_11.47b
mudeva mene kanakācalād api HJm_32.8d
munigocaram etya mandabuddhis HJm_1.47c
munipradīpe parinirvṛtiṃ gate HJm_22.58c
munīn apy atiśerate HJm_32.11d
munīndra māṃ duḥkhamahormipīḍitaṃ HJm_22.64c
munīndra vikruṣṭam iva tvayā vinā HJm_22.69d
munīṃs tvam anyān abhibhūya vartase HJm_4.13c
muner iva prāṇiṣu bhadracetasaḥ HJm_32.2b
mumucuḥ prasphuritatviṣaḥ sphuliṅgān HJm_20.44d
mumoca muktādyuti devatāśru HJm_22.53d
muhur aṅgulipallavān HJm_6.25d
muhur apriyasaṃprayogaduḥkhaṃ HJm_26.3a
muhurāghūrṇitasāgarā dharā HJm_5.6b
muhur ādhiḥ priyaviprayogakāle HJm_26.3b
muhur jighatsāvivṛtāgratuṇḍakān HJm_26.16b
muhur mukhāni praca(2)lāgrapakṣakāḥ HJm_26.17c
muhur muhus tarjayatīva padminī HJm_35.21d
muhuḥ śṛgālena padaṃ nidhīyate HJm_7.23d
muhūrtanidrāsukham asya jaghnatuḥ HJm_32.21d
mūḍhāḥ siṃhīm ivodvignāḥ HJm_7.17a
mūrkhānāṃ maṇḍale saṃstho HJm_35.95c
mūrdhni prasādasamudīritaromakūpaḥ HJm_24.32b
mūle navāmbudharavṛndatiraskṛtasya HJm_1.4c
mṛga iva śaraviddho vivyathe puṣpaketuḥ HJm_1.39d
mṛgakulam acalāntaṃ gacchad ālokya cārāt HJm_22.14c
mṛgapatir api bhānau kiṃśukottaṃsarāge HJm_32.79a
mṛgapater iva darpam arātayo HJm_8.11c
mṛgapater vasatiṃ drutam utsukaṃ HJm_32.87c
mṛgam iha gahane mṛgendrajuṣṭe HJm_32.41a
mṛgam ekaikam ahaṃ visarjayiṣye HJm_11.6d
mṛgayūthādhipas tatra HJm_22.49a
mṛgayūthe viceratuḥ HJm_11.3d
mṛgaripavo 'pi mṛgādhipaṃ praṇemuḥ HJm_32.9d
mṛgaripuṇābhihataṃ svayaṃ mṛtaṃ vā HJm_32.41b
mṛgaripur upakaṇṭhaṃ vāyukumbhe jaghāna HJm_19.22d
mṛgaripuḥ kṣitipālagṛhaṃ yayau HJm_19.37d
mṛgaśāvam iva vyāghrī HJm_6.17a
mṛgaśāvaḥ pipāsitaḥ HJm_22.22b
mṛgaśāvena vīryavān HJm_22.20b
mṛgākṛtis tvaṃ puruṣapradhānaḥ HJm_11.31b
mṛgānuyāto mṛgarājatāpasaḥ HJm_32.3b
mṛgān ninīṣuṃ śaragocaraṃ nṛpaṃ HJm_22.3c
mṛgān purastāt patataḥ sphurattanūn HJm_22.6c
mṛgāṃs tad enān mṛgayāvinodino HJm_22.7a
mṛgāḥ kapotāḥ śikhinaś cakorāḥ HJm_26.14a
mṛgeṇa vātāhatalolapallavam HJm_11.25b
mṛgaiḥ parīto bhayaloladṛṣṭibhiḥ HJm_22.4c
mṛgo mṛgayugītena HJm_4.23a
mṛṇālaśukleṣu mahatsu tasya HJm_19.15c
mṛtam aśrumatī janān niśamya HJm_20.49a
mṛtavatsatayā nirastacārī HJm_6.7a
mṛtaḥ punaḥ prajāyate HJm_35.56d
mṛtau bhavetām atha kiṃ nu jīvitau HJm_20.51a
mṛdaṅgavad dhvanati ca vārinirjhare HJm_4.37b
mṛdaṅgavad dhvānini vārinirjhare HJm_12.4a
mṛducittatayātiduḥkhabhārāt HJm_20.49c
mṛdupadaṃ mṛduvāk karuṇānvitam HJm_32.88b
mṛdūpadhāne śayane manohare HJm_7.40a
mekhalānūpuradhvāno HJm_35.13c
meghārambhe jātanṛtyānurāgaṃ HJm_12.3a
medinyāṃ mama vinimajjatīva mūrtiḥ HJm_3.38d
medhayā ca śrutena ca HJm_7.3b
mene mudeva sa tarus tarutāṃ kṛtārthām HJm_26.6d
maitrīmantreṇa me nityaṃ HJm_12.74a
mohacchedi bhave bhave bhavatu no yuṣmadvidhaiḥ saṃgatam HJm_32.57d
mohacchedi subhāṣitaṃ vinayati dravyaṃ vinaiva śramād HJm_11.44a
mohāndhe bhagavāṃl loke HJm_35.96a
mohāl lokaḥ kevalaṃ khedam eti HJm_6.18b
maunatvād vipraśobhate HJm_35.95d
ya ūḍhavāṃs tasya mukhenduśobhayā HJm_8.37a
ya eva dhūmo nayanaprabādhanaḥ HJm_1.44c
ya eva saṃrambhavijihmitekṣaṇaḥ HJm_1.43b
yajñopavītam iti tasya ciraṃ vicintya HJm_5.20c
yatas tato 'sya svajano 'nurūpaṃ HJm_7.2c
yato bodhiṃ samāsādya HJm_35.97a
yat tadbodhyaṃ padaṃ śāntaṃ HJm_1.36c
yat tṛṣṇāglapito 'pi necchati janaḥ pātuṃ tad eva kṣaṇād HJm_32.77c
yat tvāṃ nāhaṃ samutthitaḥ HJm_22.26b
yat pālitāḥ khalu tad adbhutam etad atra HJm_22.29d
yatra devāḥ sadā santy apy HJm_35.100c
yatra projjhya gṛhaṃ tapovanam abhiprasthīyate śreyase HJm_11.41c
yatrodite vimaladhāmni vivasvatīva HJm_3.19a
yathā nānyasya puṃso 'pi HJm_6.29a
yathāpūrvaṃ pratijñātaṃ HJm_35.99c
yathā balāc chākaṭikena yojyate HJm_26.24b
yathā mayāmī hariṇā bhayākulāḥ HJm_22.32a
yathā yathā tasya bhṛśaṃ nipetuḥ HJm_22.13a
yathā yathā tāḥ sma vilāsavatyaḥ HJm_35.84b
yathā yathā saṃvavṛdhe jagatpriyaḥ HJm_3.2a
yathāyaṃ lakṣaṇaiḥ spaṣṭair HJm_35.9a
yathārthinaḥ kṣudupaśamāya nirvyathas HJm_4.31a
yathāvṛttam anukramāt HJm_32.89b
yathāśakti mṛgatve 'pi HJm_22.31c
yathāsmin mṛgalubdhake HJm_19.32b
yad arajasi na tiṣṭhaty etad aprāptam atra HJm_4.21d
yad alaṃ sādhayituṃ tvam eva śaktaḥ HJm_2.19d
yadā kāyaḥ kalis tadā HJm_22.10b
yadā ciram api sthitvā HJm_20.34a
yadā tu cakṣuḥpatham eti dehināṃ HJm_11.39c
yadā tv anyaddhitālambī HJm_22.10c
yadā buddho bhaviṣyasi HJm_4.46b
yadāyaṃ bhavitā buddho HJm_35.10a
yadi gajapadamātrakhātatoyaṃ HJm_5.12c
yadi cetayitāsty eva HJm_35.32a
yadi tasya kiṃ cid aśivaṃ nṛpater HJm_1.24a
yad idaṃ sametya maraṇārigocaraṃ HJm_3.52c
yadi na syur apatyāni HJm_26.21a
yadi na syur amī jagadvibhūtyai HJm_7.12a
yadi nādadīta baḍiśastham āmiṣaṃ HJm_4.25a
yadi nābhaviṣyam aham atra vane HJm_12.32b
yadi nāham upāgamiṣyam enaṃ HJm_24.28a
yadi puruṣāt kim ato mahādhanena HJm_5.12b
yadi pūrvakṛtaṃ nāsti HJm_35.50c
yadi māṃ mṛgayeta kaścid arthī HJm_5.3a
yadi mokṣasya kāraṇam HJm_5.18b
yadi yaśasi mṛṇālabhaṅgaśukle HJm_22.43a
yadi yuṣmān nṛpasainikānubaddhān HJm_22.11b
yadi labhyeta punaḥ kramaḥ sa sādhuḥ HJm_11.9b
yadi vaḥ sanātanasukhaspṛhāsty ato HJm_4.27c
yadi vāñchā viphalā tato viṣādaḥ HJm_26.3d
yadi śarīram idaṃ vyasanāspadaṃ HJm_7.34a
yadi satyaṃ mṛga tat tathā kariṣye HJm_11.7b
yadīṣyate cittakuṭumbapoṣaṇaṃ HJm_32.71a
yad unmukhair dṛṣṭam udīrṇaharṣaiḥ HJm_5.35b
yad edhate lāghavahetur arthitā HJm_12.23a
yad evam utpattir avandhyajanmanām HJm_2.36d
yad dṛṣṭaṃ tattvadarśibhiḥ HJm_35.29d
yad bodhiṃ prāptumanās tat sattvahitānubandhāya HJm_26.1/b
yad yad icchati yo dravyam HJm_2.31a
yad yad bhavapaṭamadhye rūpaṃ saṃskāraśilpibhiḥ kriyate HJm_7.13/a
yady arthikṣetrabhūmayaḥ HJm_6.45b
yan me samabhavad duḥkhaṃ HJm_11.29c
yamakṣayaṃ neṣyati khaṇdadhārakaḥ HJm_20.36d
yam ālambya vivardhate HJm_3.3d
yayā mayā mohitamandacittayā HJm_19.38b
yaśasālaṃkṛtaṃ jagat HJm_6.32d
yaśastuhinasaṃchanno HJm_32.92c
yaśonidheḥ karma tavedam adbhutam HJm_4.34b
yas tena dharmanikṣepo HJm_32.101a
yas tena saṃśrita udāradhiyā dvijena HJm_26.6c
yas tvayā samupāśritaḥ HJm_32.13d
yas tvaṃ pūrvādibhiḥ pūrvaṃ HJm_35.106a
yas tv ātmaṃbharir unnate 'pi vibhave hīnaś ca vidvattayā HJm_11.42c
yasmāt subhāṣitam atīva subhāṣitajñaḥ HJm_3.7b
yasmin vā kriyate vivekapaṭubhiḥ sākaṃ kathā sūribhiḥ HJm_11.41d
yasyākṣiṇī tapanamaṇḍalatulyatāre HJm_2.22b
yasyābhūd īdṛśī sthitiḥ HJm_8.7d
yasyāmalasphaṭikabhittiṣu mandirāntaḥ HJm_1.2a
yasyāyāmi paropakārasalilasroto na vicchidyate HJm_11.40a
yasyāśritya bhujacchāyāṃ HJm_5.11c
yasyāsahanta balino 'py arayo na kopam HJm_1.3c
yasyāṃ sa candrakamaṇīn asṛjat kalāpī HJm_12.7c
yasyaivāsty anukampā dīnaṃ HJm_11.20a
yaṃ bāndhavā dadṛśur ambudharāyamāṇam HJm_1.3b
yaṃ yaṃ nidhim avāpa saḥ HJm_7.6b
yaḥ paraduḥkhair duḥkhī tadvicchittyai kṛtapratijñaś ca HJm_2.1/a
yaḥ pūrvācalasaṃsthitasya śaśinaḥ śobhāṃ vahan bhūyasīṃ HJm_5.36a
yaḥ śarīrakaleḥ puṣṭiṃ HJm_32.36c
yaḥ śūnyaṃ sarvam īkṣate HJm_32.38b
yāce mūrdhānam asmād aham avanibhujaḥ sarvado 'yaṃ kileti HJm_5.13d
yāta yātabhayāḥ śīghraṃ HJm_22.8c
yātasya dviradapater anokahānāṃ HJm_1.20a
yātaḥ kathaṃcid dvirado vanāntam HJm_4.12b
yātum ālokya mṛtyave HJm_11.29b
yāte garbhe dine dine HJm_20.14b
yāte 'tra putraka divaṃ karuṇāsahāye HJm_7.41a
yāte 'staṃ divasakare mṛṇālinīva HJm_5.33d
yātoḥ pitroḥ pṛṣṭhamadhyādhirūḍhau HJm_32.98a
yātyantam upakārāya HJm_7.11a
yādṛśo bhavatas teṣu HJm_32.34c
yān ālambyottariṣyasi HJm_12.42d
yāvad vādhūkyaṃ sāṃprataṃ nopayātaḥ HJm_12.63b
yāvad vyāghranakhāṅkurākṛtibhṛtā cañcvā vibhidyodare HJm_32.33a
yāvan na trīṇi ratnāni HJm_35.72a
yāvan na bhikṣavo dhīrā HJm_35.71a
yāsāv aśokanilayā HJm_22.73a
yā spṛṣṭā pramadāṅgulīkisalayair gorocanādhāribhiḥ HJm_5.38b
yāsyāmi maraṇaṃ tadā HJm_35.10b
yāsyāmy ahaṃ narapateḥ svayam eva veśma HJm_11.21d
yugapat samupāgate vināśe HJm_11.9a
yugapad atha janānāṃ vidrumākāratuṇḍe HJm_12.39a
yugapad bhujayoḥ salilajvalanau HJm_24.20d
yugapan mṛgasaṃkṣayāya kasmād HJm_11.6a
yuñjan muhuḥ praṇayināṃ praṇayaṃ phalena HJm_12.41b
yudhi gajā iva yasya na sehire HJm_8.11d
yuṣmatsaṃgamahetur ity avamato nāyaṃ sadoṣo 'pi naḥ HJm_11.45d
yuṣmannirvāhaṇāt sāraṃ HJm_22.9c
yuṣmāsu yāvad iṣavo na patanti śātāḥ HJm_22.12b
yūthapater ārūḍhaṃ sutarām anukampayā hṛdayam HJm_11.18/b
yūthānuyātagamane kuśalaikapakṣe HJm_12.8b
yūno 'pi manmathaparasya jagatsapatnāḥ HJm_35.18c
ye te dhanyāḥ śarīriṇaḥ HJm_35.10d
yena pratāryamāṇena HJm_12.9c
ye na mānti tanor antar HJm_32.93a
yena yāyāṃ na durgatim HJm_22.38d
yena lokaṃ bhavārṇavāt HJm_22.19b
yena satyena sattvārthaṃ HJm_3.40a
ye nāma vallabhatarās satataṃ janasya HJm_3.17a
ye 'vasthitāḥ śamaphaleṣu tapovaneṣu HJm_7.30d
ye śāntaṃ padam ārurukṣava iha kleśair abhinnāśayās HJm_22.36a
yeṣām īrṣyābhujaṅgamī HJm_19.11d
yo gacchati vimārgeṇa HJm_22.40c
yogināṃ tvādṛśām etad HJm_24.26a
yo 'py āsīd badareṅgudīphalacayaḥ svalpo mamātroṭaje HJm_4.9c
yo bhinatti plavaṃ baddhaṃ HJm_5.16c
rakṣaṇīyau tvayā tāvad HJm_32.15c
rajasā dhūsaradarpaṇākṛtī HJm_5.7b
raṇagatasya yathā ratir udbhavaty HJm_32.73a
ratnaṃ svavāsasi nibadhya ca śuddharaśmi HJm_2.29c
radanaparighakṣuṇṇoraskaḥ kṣitīśvaradantinā HJm_7.37c
radanāḥ śliṣṭamṛdas taṭābhighātāt HJm_20.44b
randhrāvalokibhiḥ krūrair HJm_12.43a
ramaya sakhīṃ vacasāpi tāvad adya HJm_12.59d
ramasva kāmaṃ mama kāmyadehe HJm_35.79d
rarāja tad vāriṇi puṇḍarīkam HJm_4.33b
raviḥ pradīpān iva dūram aṃśubhiḥ HJm_4.13d
raṃhasvino hariṇaśāvamanoharākṣāḥ HJm_12.36b
rāgapāśena taṃ baddhvā HJm_35.75c
rāgikasya hṛdayaṃ nivekṣyate HJm_4.22d
rāgeṇa ca bhayena ca HJm_12.61d
rājanvatī kṣitir abhūt kṣitipena tena HJm_6.41d
rājā ca rājamahiṣī ca mayūrarājam HJm_12.40a
rājyād vā mahato bhraṃśaṃ HJm_20.23a
rāmāyāḥ ślathakāñcīkaṃ HJm_35.39c
ripum api nopekṣante karuṇāmṛducetaso gadagrastam HJm_24.1/a
ripum api pāsi kila vyudasya kopam HJm_11.32b
rujaṃ na gāḍhāṃ janayanti kaccit HJm_22.21b
ruṇaddhi mahatāṃ duḥkhaṃ HJm_22.15c
rutena tau vānaraśāvakau muhur HJm_32.21c
ruditam iva pṛthivyā dūram utkṣipya tuṅgau HJm_5.34c
rudhiram atha mṛgāṇāṃ patyur utkhātamāṃsāt HJm_22.14a
ruṣeva vidyunnayanair vyalokayan HJm_20.51d
ruṣeva śokāśrujalaṃ nirastam HJm_3.36d
rūḍhaṃ yad aśru matilocanasaṃnirodhe HJm_12.81b
rūḍhaṃ lāghavadoṣa eva mahatāṃ keṣāṃcid ā janmanaḥ HJm_20.18b
rūpasaubhāgyabhāgyādi- HJm_35.50a
rūpeṇa cānupamayopari me vimuktam HJm_12.53d
rūpyāvatīkamalinī punar ābabhāse HJm_6.31d
rūpyāvatī svatanuduḥkham acintayantī HJm_6.20d
rūpyāvatyās tad adbhutam HJm_6.25b
reje kaṭākṣa iva yo gahanāntabhūmeḥ HJm_11.2d
reje sa yūthapatir indumarīcigauro HJm_19.2a
rohītamatsyaḥ samabhūn narendraḥ HJm_8.29d
rohītaḥ syām ahaṃ matsyo HJm_8.25c
lakṣmīṃ cirāya kariṇīm iva rañjayantam HJm_1.42b
lakṣyaṃ naiti guṇārpito 'pi viśikhaḥ kṣeptuḥ prayatnād vinā HJm_22.35d
lakṣyīkṛto 'nyavanitānayaneṣupātaiḥ HJm_20.9d
lagnau gāḍhaṃ skandharomṇāṃ samūhe HJm_32.98b
laghīyaḥ prājyaṃ vā phalam abhimataṃ prāptumanasā HJm_20.21a
laghur ity abhidhīyate HJm_7.10b
latāvanāntargṛhake manohare HJm_12.4c
lapsyate sucirād idam HJm_22.9d
labdhārthāḥ satataṃ yūyaṃ HJm_35.92a
labdhālokaḥ so 'graṇīḥ kṣāntibhājām HJm_20.31d
labhate vipulaṃ lābhaṃ HJm_24.15c
labhasva prārthitaṃ phalam HJm_32.95d
lāṅgūlamūlam avalambya samākulena HJm_6.9b
lāsyaṃ lāsakavat purā viracayan stautīva yaṃ kekayā HJm_4.7b
lipyeta tābhir yadi me śarīraṃ HJm_19.16a
lulitadhavalākulāmbare HJm_8.28b
lulitavilūnasūtranicayacyutagurutaralaṃ HJm_1.26a
lokavyasanam ucchettum HJm_2.3a
lokaś ca sthirataraniścayo babhūva HJm_6.35d
lokasya dānasalilena tṛṣaṃ harantī HJm_6.31a
lokasya durlabham avāpya hi vastu kiṃcit HJm_12.40c
lokasya bandhubhūtāḥ kiṃ punar acchinnajanmānam HJm_24.1/b
lokasya rogam apanetum agāj janāntam HJm_24.32d
lokasya vyādhiśāntaye HJm_8.25d
lokādhipatyaramaṇīyam idaṃ naratvam HJm_6.43d
lokānāṃ duḥkhaśāntaye HJm_35.104b
lokānukampā tava cen mataṃ syād HJm_35.83a
loke saṃprathitāni ca HJm_35.72b
loko 'yam pralayaṃ vrajet HJm_35.97d
lobhāndhānāṃ matsaro vairibhūtaḥ HJm_8.17d
lolajvālākalāpā narakahutabhujaḥ sūribhiḥ kathyamānāḥ HJm_32.43c
lolābhiḥ parimṛśyate hutavahajvālāṅgulībhis tanuḥ HJm_5.38d
lohastambhavapuḥ sattvāṃs HJm_19.19c
lohastambhasamucchrāyaḥ HJm_35.47c
vaktum arhati sattamaḥ HJm_35.30d
vakṣaḥ punar ajāyata HJm_6.30d
vatsyāmi vatsala ciraṃ bhavatā sahātra HJm_4.11d
vada kasya dhvanir ayaṃ HJm_12.9a
vada kiṃ tapasaḥ phalaṃ tvayāptum HJm_35.40d
vada kiṃ svayam āgataḥ HJm_11.26d
vadanakamalāni nakhena khaṇḍayantī HJm_35.42d
vadanāni babhūvur aṅganānāṃ HJm_6.5c
vadane tīvrataraṃ viṣaṃ karoti HJm_32.63d
vadanendavaḥ śravaṇaruddhadṛṣṭayaḥ HJm_20.12a
vadantaḥ sādhu sādhv iti HJm_35.65b
vanam āvāṃ phalārthinau HJm_32.14d
vanaṃ rurodeva samutsukotsukam HJm_11.25d
vanānte śaṅkhaśakalac- HJm_11.16a
vanāya vavrāja sa dhīramānasaḥ HJm_20.66d
vanīpakānāṃ jagadekabāndhave HJm_8.3c
vane 'bhūvam ahaṃ tadā HJm_22.49b
vane vasaṃs tāpasaśāntamānasaḥ HJm_19.38c
vane vasaṃs tvaṃ kam ivoddhariṣyer HJm_35.83c
vane 'śnatīnām api komalaṃ tṛṇaṃ HJm_5.10a
vapur virūpaṃ tamasābhijagmuḥ HJm_35.85d
vapuṣmatī lohitacandanārcitā HJm_6.22c
vayam apy abhīṣṭamaraṇā niyatam HJm_1.24b
vayaṃ khalu vyālamṛgaiḥ samānāḥ HJm_11.31d
vayaṃ śocāmahe 'pi tat HJm_35.86d
varāṇasāyāṃ sariti kṣitīśvaraḥ HJm_8.26d
vartayiṣyanti dharmakam HJm_35.101d
vartikeva kṣaṇe kṣaṇe HJm_7.15d
varṣāṇi ṣaṣṭim atha lokam anupraviśya HJm_6.49a
valmīkatvaṃ matsarāśīviṣasya HJm_8.19d
vavur uddhatapāṃsusaṃcayāḥ HJm_5.8c
vavau manojñātmaguṇaḥ samīraṇo HJm_35.61c
vaśagāḥ paritaḥ prayāṇakāle HJm_8.10c
vaśagāḥ paritaḥ prayāṇakāle HJm_20.3c
vasatiṃ yāva vanāntare nijām HJm_32.96d
vahanam iva taṭasthāḥ kiṃ cid aikṣyanta bhṛtyāḥ HJm_1.16d
vahanam iva samīraṇapraṇunnaṃ HJm_24.13c
vahann api na tadguṇaḥ HJm_20.20d
vahniḥ kvāyaṃ kvedamambhoruhatvam HJm_3.35b
vahneḥ kaṇān vyasarjayat HJm_35.43d
vāktantubhis tava guṇastutipuṣpamālāṃ HJm_24.31a
vākpuṣpāni vimuñcataḥ HJm_22.66b
vākyaṃ tasmān niṣādinaḥ HJm_1.35b
vāñchāmi tribhuvanaśāntaye jinatvam HJm_6.34b
vātānilena parivardhitasāgarormiḥ HJm_22.48b
vātāyanaprasṛtam āyatapakṣmalekhaṃ HJm_12.48c
vātāyanaṃ samavalambya vilāsavatyā HJm_12.53a
vātāhatāni kusumāni samutsṛjantaḥ HJm_19.3a
vārayantīva pādapāḥ HJm_3.28d
vārāṇasīm avatatāra sa vājirājaḥ HJm_2.30d
vārāṇasīṃ gamiṣyāmi HJm_35.102a
vārāṇasīṃ nayatu māṃ drutam aśvarājaḥ HJm_2.28d
vārāhaṃ palam upayujya baddhamedaḥ HJm_32.78c
vāri calitaśapharīnivahaṃ (18a) HJm_8.28c
vārite 'tha punar ūcivān nṛpaḥ HJm_1.32b
vārivāhasamayāyate mama HJm_12.46d
vāryatām iti kuñjaraḥ HJm_1.31d
vāryante puruṣair upāttalaguḍaiḥ pretā yad ambho'rthinaḥ HJm_8.21b
vāsatarum iva khagāḥ patitaṃ HJm_7.36c
vāsanaiṣānuvartate HJm_26.20b
vāhanopacitaśramam HJm_26.8b
vikampitāny āpatatā nabhasvatā HJm_2.33c
vikasatkesaravyūho HJm_35.45c
vikāraṃ yo nāyāty upaśamaviśuddhena manasā HJm_32.46c
vikāśayantī kamalaṃ salīlā HJm_35.82d
vikāsinīṃ kesarapuṣpamālikāṃ HJm_8.42a
vikīrṇam antaḥ kva cid aṇḍakhaṇḍaiḥ HJm_26.26a
vikośapuṣpās tam athākulākulāḥ HJm_11.24a
vikośaraktotpalaraktarāge HJm_1.27d
vigatabhrūlalitasmitodayāni HJm_6.5d
vigāhamānaḥ salilaṃ pipāsayā HJm_19.28a
vicacāla tataḥ sabhūdharā HJm_5.6a
vicārakuśalas tataḥ HJm_26.11b
vicintitaṃ tena ca puṇyakarmaṇā HJm_2.26a
vicintya cedaṃ vijahīta kāpatham HJm_3.44d
vicintyamānaṃ maraṇaṃ prakṛtyā HJm_20.25a
vicintyamāno 'pi karoti vismayaṃ HJm_11.39a
vicchinnamuktāguṇasaṃnibhena HJm_19.27c
vicyutāḥ śālabhañjikāḥ HJm_20.54d
vijahati divyam api sukhaṃ tribhuvanahitakāmyayā mahātmānaḥ HJm_35.1/a
vijahuḥ kathaṃ cid uditavyathākulāḥ HJm_7.36d
vijigye vijitendriyaḥ HJm_7.3d
vijñānapaṭavo budhāḥ HJm_11.13b
vijñānam ujjvalayati pratibhāṃ tanoti HJm_3.18a
viṭapini nikaṣantaṃ dānadigdhaṃ kapolam HJm_19.22b
viṭapinīva khagāḥ phalade prajāḥ HJm_8.12c
vitapaty adhvagaṃ nārkaś HJm_7.18c
vitastanuḥ khe suradundubhisvanā HJm_35.116c
vitenire sphuradaciraprabhāsayaḥ HJm_4.38c
vitene rājendoḥ praṇidhiśaradārambhavimalā HJm_1.41c
vidadhatam iva lekhāṃ pāṇḍarāṃ vigraheṇa HJm_1.16b
vidārayati no manaḥ HJm_3.29b
viditakuśalamārgaṃ mārgaṇena dvipendraṃ HJm_19.22c
viduṣāṃ manasaḥ praśāntaye HJm_22.75c
vidyante na guṇāḥ puṃsi HJm_20.20a
vidyamāneṣv api puraḥ HJm_32.25a
vidyā tatrādhikaṃ reje HJm_7.5c
vidyādharādhipatitāṃ na ca nāpi rājyam HJm_3.32b
vidyādharair mumucire nabhasā vrajadbhiḥ HJm_24.23c
vidyudāpiṅgalatviṣā HJm_35.46b
vidyullatā jaladharād iva bhīmanādāt HJm_2.23d
vidyullāsikayā vilāsamadhuraṃ lāsyaṃ parityajyate HJm_4.8d
vidhāya karṇe vikacam navotpalaṃ HJm_8.35a
vidhitsur āyodhanakālanirbhayān HJm_22.28b
vidhivac chākyamuniprakāśitam HJm_22.75b
vidhunvatīṃ pāṇim alaṃ mayeti HJm_20.7a
vidhūtaśākhāgrakarā nabhasvatā HJm_11.24c
vinamramūrdhā vinayāt kṛtāñjaliḥ HJm_1.10c
vināṅkuśenāpi vināpi veṇunā HJm_1.12a
vinādya kas tvāṃ śuka pāṭhayiṣyati HJm_8.38d
vinipātabhagnaśithilāṃsabhujaḥ HJm_1.22a
vinimagnamanojñacūcukāḥ HJm_6.3a
vinimajjati vyasanasāgare jagat HJm_3.53d
vinimīlitalocaneva yāsīd HJm_11.48a
vinītanidrākulalocanotpalā HJm_12.55a
vinītaveṣe 'pi manojñavācy api HJm_32.70b
vindhyācale 'sti dviradādhirājaḥ HJm_19.15a
vindhyo nyavārayad iva śvasanāvadhūtaiḥ HJm_19.21d
vinyasyorasi śaṅkhabhaṅgadhavalacchāyaṃ dhanuḥ kausumam HJm_35.23b
vipattiṃ pratipālayan HJm_20.59b
vipadāṃ padaṃ tanudhiyāṃ vimohanaṃ HJm_4.27a
vipaścitāpy alasadhiyā sukhāśrayaṃ HJm_22.34a
vipaścitāṃ tu sphuṭabuddhicakṣuṣāṃ HJm_3.45c
vipāka iva dharmasya HJm_2.37c
viprasya vakṣasi salajjam ivāvatasthe HJm_5.20d
viprasya viproṣitakāntiśobhaḥ HJm_20.24b
vibhavāḥ kṣaṇavartinaḥ prajānām HJm_7.19c
vibhave sati jāyate madaḥ HJm_26.2a
vibhidya kasmān na gato 'si nirvṛtiṃ HJm_22.62c
vimalaṃ vāri dadāti candrakāntaḥ HJm_1.46d
vimucyamānaṃ suhṛdeva tena tan HJm_11.25a
vimuñca maraṇavyathām HJm_22.18b
vimuñca he caṇḍi ruṣaṃ mahīyasīm HJm_8.34a
vimohitaḥ puṇyasapatnabhūtayā HJm_12.62b
virajasko nirāsravaḥ HJm_35.58b
virajya ca śanaiḥ prīteḥ HJm_26.12a
viramaty aśubhān na yaḥ HJm_32.45b
virasavyāhṛtilakṣyatālurandhram HJm_32.28b
virāgāc ca tataḥ prīteś HJm_26.13c
virūḍhapremāṇo guṇiṣu sudhiyaḥ sūnṛtagiraḥ HJm_8.22b
virūḍham etac caritaṃ mahātmanām HJm_11.35d
virejire samuditapaṅktibhiḥ phalaiḥ HJm_4.36c
vilāsapāśena nibaddhamānasaḥ HJm_12.20b
vilāsalāvaṇyavibhūṣitāḥ striyaḥ HJm_3.48b
vilāsinī taṃ madhurapralāpinī HJm_35.78b
vilāsinīnāṃ madanānukarṣiṇā HJm_12.20a
vilupyamānaṃ śithilāsthibandhanam HJm_7.38b
vilokayāmāsa camūpuraḥsaram HJm_22.3d
vilokayāmīva samutthitadhvanim HJm_12.70d
vilokayiṣyāmi kathaṃ śarāhatān HJm_22.6d
vilokitamahāpathaḥ HJm_22.41b
vilokya gṛdhrair imam ittham ātmajaṃ HJm_7.38a
vilokya ca puraḥsthitam HJm_11.16d
vilokya tatpuṣparajovidhūsaram HJm_35.21b
vilokya śāvān atha tān kapotikā HJm_26.16a
vilokya saṃbhūtakhalīnanisvanaṃ HJm_22.4a
vilocane vyālabilānukāriṇī HJm_7.25d
vilolamālābharaṇākulāṃśukā HJm_8.43a
vilolavidyudvalayāṅkitodaraiḥ HJm_19.30b
vividhakleśabhujaṅgāj jagad uddhartuṃ bhavaughapātālāt HJm_1.1/a
vividhamaṇikarṇapūreva HJm_12.15c
viviśuś chekamṛgā gṛhodarāṇi HJm_20.45d
viśadanigaḍabhaṅgaṃ khaṇḍayantīṃ mṛṇālam HJm_1.14b
viśaśramus tasya samīpam etya HJm_26.14d
viśuddhacāmīkaragauram agninā HJm_3.25a
viśuddhasattvās tad asāṃprataṃ mahat HJm_4.16d
viśuddhātmā vivekajam HJm_26.9d
viśuddhitām paśya yathāsya cetasaḥ HJm_35.63b
viśeṣaniścayotpatteḥ HJm_3.42c
viśrāṇanāmbuparivardhitapuṇyabījaṃ HJm_1.3a
viṣadigdhena marmaṇi HJm_19.18d
viṣadrumāśīviṣaśastravahnayaḥ HJm_32.66b
viṣadrumo 'py oṣadhivṛkṣatām iyāt HJm_4.35d
viṣayaṃ no vyatikrāntaṃ HJm_35.86c
viṣayaṃ me vyatikrāntaṃ HJm_35.77c
viṣayāsvādalubdhānāṃ HJm_4.23c
viṣayair nātibādhyase HJm_12.43d
viṣayopabhogam avasānadāruṇaṃ HJm_3.51a
viṣavaj jahīta viṣayāhigocaram HJm_4.27d
viṣavṛkṣāṅkuraṃ dagdhuṃ HJm_35.113a
viṣasāda mahīṃ likhan HJm_35.74d
viṣādavaty ardhasamāptam aṅganā HJm_8.41c
viṣādahetutvam upāgataṃ yato HJm_3.23c
viṣādaṃ dhīracetasaḥ HJm_11.13d
viṣādinī tasya gajādhipasya HJm_19.27a
viṣenāyāti vikriyām HJm_12.74d
visarjayitum arhasi HJm_32.58d
visarjitādarśavilokanādaro HJm_8.40c
visārikālāgurudhūmadhūsarair HJm_19.30a
visāricīrīvirutaṃ samantato HJm_11.25c
visāriṇā saccaritena sajjanaḥ HJm_11.39b
visismiye tridaśagaṇaḥ savāsavaḥ HJm_32.49b
vismayāc cālayāmāsa HJm_6.25c
vismitā iva paśyanto HJm_12.2c
vismṛtya bhūyo 'ṅkuśapātaduḥkhaṃ HJm_4.12c
vihaṅgamānāṃ phalinīva pādape HJm_8.3a
vihāya kā cin nayanāntasaṅginīṃ HJm_8.41a
vihāya dagdhānuśayendhano vaśī HJm_22.57b
vihāya dūrāt kusumāni śākhināṃ HJm_19.4a
vihāya phullāḥ sahakāramañjarīḥ HJm_3.10b
vihāya mātāpitarau ca mitrān HJm_35.83b
vihāya romanthanam unmukhasthiraḥ HJm_22.3a
vihāya lakṣmīṃ tapaso vivṛddhaye HJm_20.66c
vihṛtya śiṣyā iva kānanānte HJm_26.14c
vīryapāramitāmārga- HJm_26.8a
vīryaṃ vīryavatāṃ vara HJm_22.31b
vṛkṣaṃ phalārtham abhiruhya nu kiṃ niviṣṭau HJm_32.30b
vṛkṣāḥ sadā kusumabhūriphalā babhūvuḥ HJm_6.40b
vṛttaṃ prakāśya jagatīndumarīciśubhram HJm_5.24b
vṛthā pareṣām ayaśaḥsu jāgrati HJm_11.37b
vṛddhaṃ vyalokayad atīva sitottamāṅgaṃ HJm_35.14c
vṛntacyutaṃ pariṇataṃ phalam ādayitvā HJm_32.85a
vṛndaṃ saśokam iva ṣaṭpadakūjitena HJm_5.32d
veṇūnāṃ parvaniḥsvanam HJm_3.27b
velām vyatītya prasasāra sāgaraḥ HJm_35.59b
vairāgyavastuni vṛthā khalu rāgam eti HJm_7.29d
vairiṣv api dayām aham HJm_32.55d
vaihāyasaṃ samudgamya HJm_35.57c
voḍhuṃ yuktaṃ tāvad evātapatraṃ HJm_6.18c
vyaktīkṛtaviniścayaḥ HJm_12.72b
vyagāhatāpiñjarakesaraḥ saraḥ HJm_32.80d
vyatham imaṃ kuṭilākulakeśakam HJm_6.12b
vyanīnijad bāṣpavatī viśeṣakam HJm_8.41d
vyayukta kā cit sahakāramañjarīm HJm_8.42d
vyalapat tasya bhūpateḥ HJm_8.31d
vyavasāyatanutram āśu baddhvā HJm_2.18c
vyavasāyena bhūyasā HJm_4.44b
vyavasāye hi sati kriyāḥ phalanti HJm_12.17d
vyaśiśramad ivātha tam HJm_26.8d
vyasanaṃ draṣṭum aśaknuvann ivārkaḥ HJm_20.41d
vyasanaṃ na yāvad upayāti janaḥ HJm_12.33b
vyākośatuṇḍakam udānanavīkṣamāṇam HJm_6.16a
vyādhasya dviradādhipaḥ HJm_19.34b
vyāpaṅkaṃ phalam upayujya baddhagandham HJm_26.28b
vyāpadaṃ putrayoḥ śucā HJm_32.90b
vyāpāro 'nyo mahātmanām HJm_8.8d
vyāptāsu dikṣu vinivāritamatsareṇa HJm_8.5b
vyāladarśanabhīrukau HJm_32.14b
vyālena kenacid utātra vipāditau tau HJm_32.30d
vyālolavīcibhujakampitapadmavaktram HJm_5.32b
vyāvartyeṣal locanāny utsukau tau HJm_32.98c
vraja gṛhāya punaḥ kim ihāsyate HJm_35.16b
vrajati naiva manorathavartikā HJm_3.50d
vrajati sādhanatāṃ muhur aṅginām HJm_7.34b
vrajāmy ahaṃ tvaritapadaṃ tadantikam HJm_11.46d
vrīḍāvān abhavad adhomukhaḥ sa yantā HJm_1.8b
śakalī ka enam udakāt samuddharet HJm_4.25b
śaktā damayituṃ nanu HJm_1.34d
śaktitrayodayavatā vijitendriyeṇa HJm_6.41b
śaknuyāt kartum anyathā HJm_35.87d
śakro 'pi svapuram agāt pratītacetāḥ HJm_6.35b
śaṅkāviyogaviśrabdhaṃ HJm_11.3c
śaṅke codayatīti puṣpadhanuṣaṃ tāradhvaniḥ kokilaḥ HJm_35.19d
śaṅkhacchedasitāntayā HJm_12.28b
śaṅkhacchedārjunāḥ punaḥ HJm_19.36d
śaṅkhacchedāvadātena HJm_6.32c
śaṭhatvasaṃnāhabhṛtaḥ khalāś ciraṃ HJm_32.69a
śaṭhāśayau pārthivakhaṇḍadhārakau HJm_20.51b
śatavaktreṇa tīkṣṇāgrāṃ HJm_35.45a
śanakaiḥ kapiśāvakānvitaḥ HJm_32.86c
śanair apṛcchann iva bhṛṅgapaṅktayaḥ HJm_19.29d
śanair alīyanta mudā śilīmukhāḥ HJm_19.4d
śanair upāgamya ca bodhisattvam HJm_32.51a
śanair upetāli kuśeśayāśayā HJm_32.80c
śanair mṛgāṇāṃ padavīṃ samākulaḥ HJm_22.24b
śanaiḥ śanais taṃ madavihvalāṅgī HJm_35.80b
śanaiḥ śanaiḥ pallavakomalena HJm_26.26c
śanaiḥ sa niṣkramya guhoṭajāntarāc HJm_32.3c
śabalahariṇakṛtticchāditaskandhadeśaṃ HJm_35.8a
śamapathe viniveśya manorathaṃ HJm_24.11c
śamānukūlasya nirodhakaṃ pathaḥ HJm_3.48d
śamānvitaḥ kesaravalkalākulo HJm_32.3a
śamāya yo na tvarate pramādabhāg niyojanīyo 'naḍuhām asau dhuri HJm_3.49/b
śamena medhāvitayā tapoguṇaiḥ HJm_4.13a
śaraṇam upagataṃ kṛtāparādhaṃ HJm_11.32a
śaraṇaṃ mām upāgatā HJm_11.27b
śaraṇāgataṃ samālokya HJm_11.20b
śaraṇya śaraṇārthinām HJm_12.27b
śaratprasanne nabhasi prasannaṃ HJm_4.33c
śaradheḥ śaram uddharantam ārād HJm_11.5c
śarāvaḥ kumbho vā na hi bhavati satyām api mṛdi HJm_20.21d
śarīraprabhayā cāndrīṃ HJm_20.17a
śarīram abhimantritam HJm_12.74b
śarīram asyedam aho bhaviṣyati HJm_3.25c
śarīram ākrāmati mānakasya HJm_24.8b
śarīraṃ randhrekṣī pratidinam anaṅgaḥ kraśayati HJm_12.65d
śarīraṃ rākṣaseneva HJm_6.23c
śarīraṃ viśarārutvād HJm_22.9a
śarīrāt pātukād itaḥ HJm_6.19b
śarīriṇāṃ kiṃ punar atyupoḍham HJm_20.25d
śarīriṇāṃ saupāyikī prabodhanā HJm_3.45b
śareṇa viddhaṃ vyajati sma mārutaḥ HJm_19.31d
śareṇa vivyādha hasan manobhavaḥ HJm_12.22d
śarvaryām athavāham eva cakitaṃ gacchāmi supte jane HJm_12.66b
śalabhaṃ dīptir iva sphurantam agnau HJm_32.64d
śalabhaḥ prayāti patito vibhāvasau HJm_4.24a
śaśajātir aho kveyaṃ kvedaṃ vāksauṣṭhavaṃ kva ca śamo 'yam HJm_4.6/a
śaśa suhṛttama śīlayaśonidher HJm_4.28a
śaśāṅkapuṣpāyudhagharmaraśmīn HJm_8.2d
śaśikiraṇaviśuddhāṃ kīrtigaṅgāṃ jagāha HJm_8.6d
śaśinaḥ prabhayānuvidhyamāno HJm_1.46c
śaśinīvāstasamīpam āgate HJm_5.9d
śaśīva bhindaṃs timiraṃ marīcibhiḥ HJm_3.2b
śastreṇa hemakalaśākṛti vāntaraktam HJm_6.20b
śākyasiṃho dayodadhiḥ HJm_35.110b
śākhākaraiḥ kisalayāṅgulibhis tarūṇāṃ HJm_19.21c
śākhāgrair vilulitakarṇacāmarasya HJm_1.20b
śākhām ālambamānāyāḥ HJm_35.4a
śāntajvālākalāpaḥ sa ca vanadahanas tasya puṇyānubhāvāt HJm_4.32c
śāntasthānāt putrakārūḍhapṛṣṭhau HJm_32.97c
śāntātmano vasumatīm avabhāsayantī HJm_35.7b
śāntātmabhiḥ parihṛtā bhujagā ivogrāḥ HJm_35.18b
śāntendriyo jigamiṣuḥ sa munir vanāntam HJm_26.18b
śānte munau samasukhavyasane susakhyau HJm_4.30b
śānto dharmaṃ dharmakāmo bruvāṇaḥ HJm_3.34b
śāntau samānadharmāṇau HJm_4.2a
śāntyai śāntipathasthānaṃ HJm_20.65c
śārdūlam apy abhimukhaṃ prayāti HJm_7.33b
śārdūlaṃ hariṇā iva HJm_20.35d
śārdūle pramanasi tatra labdhatṛptau HJm_32.78a
śārdūlo dṛśam udamīlayat prasuptaḥ HJm_19.13b
śāvaṃ cañcalanetrakam HJm_11.15d
śāvān kulāyakagatān paripātukāmā HJm_12.19a
śāstrāviṣkṛtabuddhibhiḥ parahitavyāpārasaktātmabhiḥ HJm_32.57b
śikṣāṃ samupadiṣṭavān HJm_1.9b
śikharāṇi nipātayan girīṇāṃ HJm_20.39c
śikhikulam ākulatāṃ dhruvaṃ prayātam HJm_12.76d
śikhicandrakamiśrakāśavaṃśaṃ HJm_4.42a
śikhicandrendranīlayoḥ HJm_20.19b
śikhidarśanajātasaṃbhramāṇāṃ HJm_12.35c
śikhinam āyatabarhabharālasam HJm_12.80b
śikhini gurukalāpe dṛṣṭayas tatra petuḥ HJm_12.39b
śikhine viṣasaṃpṛktam HJm_12.61a
śikhiyūthādhipatinā HJm_12.12a
śikhileśānugatā ivānilāḥ HJm_5.8d
śikhivaraḥ śikhināṃ hitakāmyayā HJm_12.79d
śikheva pavanāhatā HJm_7.16d
śitagṛdhranakhakṣatāṅgayor HJm_32.82a
śithilatvaṃ valayāni yoṣitām HJm_6.4d
śithilitāsiśarāsanamuṣṭayaḥ HJm_8.11b
śiraḥ kariṣyāma idaṃ vijarjaram HJm_5.26d
śiraḥpradānāt kuśalaṃ yad asmāc HJm_5.28a
śirāṃsi dattāni mayā ca yasmin HJm_5.29b
śirīṣaniryūhanibhaṃ priyeṇa me HJm_8.38c
śiro yadi cchetsyati bhūpater bhavān HJm_5.26b
śiroruhebhyaḥ parimucya viklavā HJm_8.42b
śilīmukhaṃ bhuktalatāvadhūjanaṃ HJm_35.21a
śilīmukhānām iva padminīvane HJm_8.3b
śiśave paryuṣitaṃ pradāya bhojyam HJm_6.6b
śiśiraṃ jaladānilaṃ pipāsuḥ HJm_20.46a
śīlapāramitā tasmin HJm_12.30c
śīlaṃ paripālayatā trātāḥ sattvā mayūrabhūtena HJm_12.1/a
śīlaṃ viśuddham upagṛhya vased vanānte HJm_35.31d
śīlāmalān akhiladānanidhīn nidhatta HJm_6.44d
śīle ca vimale sthitaiḥ HJm_3.22b
śukāśritā girisahakārapādapāḥ HJm_4.36d
śukletaram ivāmbaram HJm_32.76d
śucicāmīkarakumbhasaṃnibhāḥ HJm_6.3b
śucidyutīny ābharaṇāni cāsakṛt HJm_2.33b
śuciśīlavibhūṣaṇe jane HJm_2.10a
śuddhādhivāsaparinirmitam ānatāṅgam HJm_35.14d
śuddhena kasya hṛdayaṃ śaśalakṣmaṇeva HJm_3.6c
śuddhodanasya vasudhādhipater mahiṣyāḥ HJm_35.2c
śubhāśubhapathākhyāna- HJm_12.72a
śubhāśubhaparāṅmukhaḥ HJm_32.39d
śubhāśubhasyāsti phalaṃ sukhāsukhaṃ HJm_3.44c
śubhāśubhānveṣaṇasuptacetanaḥ HJm_12.20c
śubhāśubhenaiṣa kubuddhir asyate HJm_26.24c
śuśubhe ca suvarṇagiripratimaḥ HJm_24.19c
śuśrāva duḥkham iti naiva janaḥ kadācit HJm_6.39d
śuśrāva bhinnatimiraṃ timirāntakārī HJm_3.7a
śuśrāva yācakajanasya na jātu loko HJm_8.5c
śūnyāgāraṃ jālinīyātudhānyāḥ HJm_8.17b
śṛṅgāgraviskhalanajarjaritāgrajālaṃ HJm_24.2c
śṛṇu tatra mayopadiśyamānaṃ HJm_2.19a
śeṣāḥ pāramitās tasya HJm_2.7c
śailāntare kvacid udumbarapādapo vā HJm_4.29d
śailālinām abhinayena mano'bhirāmam HJm_6.38b
śocantīva guroḥ sadma HJm_20.54c
śobhāṃ gāḍhaṃ padmapattrāyatākṣaḥ HJm_3.34c
śoṣayāmāsa vigraham HJm_35.33d
śmaśrūdgamaṃ praviralāñjanacūrṇanīlam HJm_6.36a
śyāmībhavad idaṃ gātraṃ HJm_3.26c
śyenaiḥ so 'yam adhomukhaiḥ kṣitipatir bhrāmyadbhir ālokyate HJm_5.36d
śyeno 'pi svanilayam ājagāma tūrṇam HJm_32.78d
śramatṛṣṇābhibhavakṣudhākṣayāya HJm_2.20d
śrameṇāsmy avasāditaḥ HJm_22.26d
śrayata viṣayatṛṣṇāṃ rodhinīṃśāntim agryām HJm_3.55d
śrāvakāṇāṃ catuḥsatyam HJm_35.115a
śriyam aripuranārīpadminīnāṃ harantī HJm_5.2a
śrīgarbhaḥ kriyate kalaṅkaparuṣād ghaṇṭīkṛtān nāyasaḥ HJm_11.44d
śrīmat tasya mahīpateḥ HJm_20.57b
śrīr vo vāmakare sthitā HJm_35.90b
śrīr vo 'stu dakṣiṇe haste HJm_35.90a
śrīr vo 'stu sarvalokeṣu HJm_35.90c
śrutaṃ mayātīva subhāṣitapriyo HJm_3.9a
śrutena ca jñeyapathānugāminā HJm_4.13b
śrute 'pi nāma tvayi lokabāndhave HJm_8.32a
śrutvātha taṃ parijanān nayanābhirāmaṃ HJm_35.12a
śrutvā durgatiduḥkhāni HJm_32.45a
śrutvā yāsyati sāśru locanayugaṃ prītyā śriyaṃ kām api HJm_3.11b
śrutvā vacas tasya sa bhūmipālo HJm_20.24a
śrūyate dānam īdṛśam HJm_6.29b
śrūyate bodhim icchatām HJm_6.27b
śrūyante na kalāpināṃ giriguhāsaṃsargadīrghā giraḥ HJm_4.8b
śreyaḥprāpto baddhaśuddhāśayānāṃ HJm_20.31c
śreyaḥsetudhvaṃsano 'mbhaḥpravāho HJm_8.17c
śreṣṭhyātmajasya prabhayā himāṃśor HJm_7.2a
śrotukāmāḥ samāgatāḥ HJm_35.109b
śroṣyanti sphuṭatāṃ dhvanim HJm_3.27d
śroṣyanty asmāt kathāṃ dharmyāṃ HJm_35.10c
śroṣyāmi kasya vacanāni manoharāṇi HJm_7.41d
śroṣyāmi vihvalapadāni kathaṃ vacāṃsi HJm_32.31d
śroṣyāmīti subhāṣitāni bhavato jātaṃ mukhaṃ sasmitaṃ HJm_3.11a
ślathabandhanaruddhanābhimūlaṃ HJm_32.65c
śliṣyantīṃ striyam āyasīṃ hutavahajvālāsphuliṅgākulāṃ HJm_12.68c
śvavāyasāluptavijarjarādharās HJm_7.24c
śvasann ayovalayasarūpavigrahaḥ HJm_4.39c
śvetadvipādhipaviṣāṇavighaṭṭanena HJm_1.7a
śvetāpāṅgapate bhūyās HJm_12.27c
śvetāmbudābho guruṣaḍviṣāṇaḥ HJm_19.15b
śvo veti sakutūhalaḥ HJm_20.16b
sa eva prāṇamūlyena HJm_32.53c
sa eva bodhau vinibaddhaniścayo HJm_1.43c
sa eva meghatvam upaiti saṃcitaḥ HJm_1.44d
sa eva śokād iva hā bhaviṣyati HJm_8.37c
sa kathaṃ na sahiṣyate HJm_32.18d
sakalabhuvanavandyo yaḥ parārthaikakāryaḥ HJm_8.6c
sakalaṃ kalaṅkitam anaṅgajair malaiḥ HJm_3.52b
sakāmā darśayanty anyā HJm_35.39a
sakumāraṃ nipatatsu vegavatsu HJm_20.47b
sa kṛṣṇasāraḥ śarapātaśaṅkitān HJm_22.3b
saktabandhūkamālāyāḥ HJm_19.35c
sakhaḍgaḥ piṅgacakṣuṣā HJm_35.47b
sakhijanakumudānāṃ hlādam utpādayantī HJm_5.2b
sakhibhir aśruparītavilocanaiḥ HJm_3.16c
sakhīkarṇe 'bhidhāyānyā HJm_35.38a
sa khelagāmī calacārukesaraḥ HJm_32.4b
saguṇena janena yujyamānaḥ HJm_1.47a
sa guhāntikam āgaman muhuś HJm_32.81c
sa cāśvarājas tvaritaṃ samāyayau HJm_2.26d
sa cāṣapaṅktyātatanīlapakṣayā HJm_35.34a
sa cāsmai pratyapadyata HJm_4.46d
sacivasya mahīpateś ca yātos HJm_20.48a
sa janas tasya bhūpateḥ HJm_22.16b
sa jahāra yataḥ prabhām HJm_20.17b
saṭāṃ vyālambya pṛṣṭhaṃ ca HJm_32.24a
satatam eva sukhāya viśaśramuḥ HJm_8.12d
sa tatheti pratiśrutya HJm_1.30a
satāṃ sarvadhurīṇānāṃ HJm_32.27c
sati cābhyudaye parārthahetau HJm_8.15c
sati tasmin praśamaḥ kuto bhavet HJm_26.2b
sati prabodhe kim iva prabodhyate HJm_3.45d
satīdaṃ nāvasīdati HJm_22.31d
sa tṛṣāthavā prabalayā glapitaḥ HJm_1.22b
sattvaduḥkhapraśāntaye HJm_35.106d
sattvānāṃ nirahaṃkṛtiḥ HJm_35.58d
sattvopakārakuśale kuśalānvitābhiḥ HJm_22.47b
satyaṃ vadasi nas tāta HJm_35.86a
satyā jananyāpi mayāsi nītaḥ HJm_22.25b
satyādhiṣṭhānakāriṇā HJm_6.30b
sa tvam īdṛkprabhāvaḥ san HJm_12.28c
sa tvāṃ nottārayiṣyāmi HJm_22.19c
sadasatpathavedinaṃ mṛgās te HJm_22.2c
sadā śāntau sthitasya ca HJm_35.89b
sa devatāṃ tāṃ rudatīm apaśyat HJm_22.55d
sadoṣe 'pi śarīrake HJm_32.37b
sadyaḥ payodharayugaṃ gajakumbhapīnam HJm_6.36c
sanāthatāṃ sādhu jagad gataṃ tvayā HJm_35.64a
sanāthaṃ syāj jagac cādya HJm_35.120c
sa niyantā na śaśāka taṃ niroddhum HJm_1.18b
sa nirāyudho 'dya vasudhādhipatiḥ HJm_1.21c
sapattralekhāv akarot kapolau HJm_20.4d
sapattralekhāv akarot sakhījanaḥ HJm_7.26b
sapadi ghaṭadhvam ajanmane pumāṃsaḥ HJm_7.20d
sa parivrāṭ subhadro 'yaṃ HJm_22.73c
sa palāśaiḥ palāśasya HJm_24.14a
sa prāṇitīti kathayed vasudhātalendraḥ HJm_1.25b
saphalam amanyata sādhv ajanmalābham HJm_24.18d
saphalīkriyate na cen mamecchā HJm_12.18c
saphalo 'dya bhavet tataḥ pṛthivyāṃ HJm_22.11c
sabāṣpanetrāḥ kṣitipasya pañcatām HJm_8.44b
sa brāhmaṇaś cainam apṛcchad evaṃ HJm_24.6a
sa bhāsitāni sphuṭaratnatejasā HJm_35.27b
sa bhujagadyutinā sahasāsinā HJm_5.30c
samaduḥkhasukhaṃ manaḥ HJm_32.53b
samaduḥkhasukhodayau HJm_4.2b
samadhirohatu vīryamayaṃ rathaṃ HJm_24.11d
samanugatam alīnāṃ paṅktibhiḥ puṣpavarṣam HJm_3.37b
samantataḥ kuṭajabhidaḥ samīraṇāḥ HJm_4.36b
samantataḥ śuśruvire giraḥ śubhāḥ HJm_35.62d
samantato vāsitadiṅmukhāntaram HJm_19.5b
sa mantridhūrto nijagāda pārthivam HJm_20.27d
sa marmaṇīvābhihataḥ śiteṣuṇā HJm_22.59b
samavartīśvaro hi saḥ HJm_35.53d
samākulaṃ tena vinādya dantinā HJm_19.39c
samākulaṃ hariṇakulaṃ bhaviṣyati HJm_11.46b
samākulās tena vinādya ṣaṭpadāś HJm_19.40c
samāgato bandhur iva dvipādhipaṃ HJm_19.31c
samācakṛṣatur muhuḥ HJm_32.23d
samācikṣipatuḥ phalam HJm_32.25d
sa mātulo me bhagavān iti vyathāṃ HJm_22.60c
samādhinā tasya viśuddhacetasaḥ HJm_20.37a
samānā nīlatā satyaṃ HJm_20.19a
samā bhavet kena punaḥ sahopamā HJm_32.66d
samāyayur vismayaphullalocanā HJm_35.61a
samāyātātra satvaram HJm_35.104d
samāvṛṇot tasya sukhāya vāsavaḥ HJm_19.30d
samāhatānām ca samāhitātmanaḥ HJm_20.37b
samīraṇākampitabālapaṅkajā HJm_35.21c
samīraṇādhūtavano himācalas HJm_12.5c
samucchvasatkomalaśādvalāṃśuke HJm_19.42b
samucchvasatpuṣpasugandhivāyavaḥ HJm_4.18d
samucchvasatprataruṇaketakāśritaḥ HJm_4.39b
samujjhatā māṃ pitaraṃ nirāgasaṃ HJm_7.39c
samutthitāmbudhvanibhīṣaṇāyām HJm_8.29b
samutphaṇāśīviṣadurnirīkṣyaṃ HJm_20.25c
samudgate madhukaraveṇunisvane HJm_4.37a
samudgirantāv iva kāntim indoḥ HJm_20.4b
samudbhūtaprāyaprathamakaruṇāpuṣpasamayam HJm_1.40b
samudravelāraśanāvibhūṣite HJm_19.42a
samudvahan dhīragatiḥ samīraṇaḥ HJm_35.118a
sa munis tam uvācātha HJm_4.46a
samupalabhya narasya na jāyate HJm_32.74c
samupahatarajaskāṃ snāpitāśeṣalokām HJm_8.6b
samupāgatair atha vayobhir HJm_7.35a
samupetya śucā kariṣyatas tau HJm_32.32c
samupeyuṣi saiva tatra dhīre HJm_11.48c
samupaiti kṛcchram atigandhalālasaḥ HJm_4.26b
sa mṛdugatir apaśyad dantinīṃ dantirājaḥ HJm_1.14c
sametya covāca sa mānuṣīṃ giraṃ HJm_2.27a
sametya yan nāma paro vinaśyati HJm_12.34b
samyak tasmai prayacchatu HJm_2.31d
sa yujyate ratnaviśeṣasampadā HJm_24.17d
sa yūthabhartā gamito yamakṣayam HJm_19.38d
sa yūthabhartā pibataḥ śanair madaṃ HJm_19.5c
sa yūthabhartedam acintayad dhruvam HJm_22.4d
sa rakṣitā yo vyasane 'pi rakṣati HJm_22.5d
sa radanān upagṛhya vanāntarān HJm_19.37c
saritaṃ vīcimālinīm HJm_22.20d
sarito jalam uddhurāvilaṃ HJm_5.6c
sa rujam agaṇayitvā prītim evālalambe HJm_22.14d
sa rurudhe parirabhya suhṛttayā HJm_3.16d
saroruhāṇāṃ pracalatpalāśayā HJm_35.34c
sarvakriyāṇāṃ viratir janasya HJm_24.9d
sarvatra samacittānāṃ HJm_32.27a
sarvadā sarvam eva ca HJm_2.2b
sarvapāramitāmeghair HJm_35.67c
sarvabuddhāś ca buddhāya HJm_35.65a
sarvaśiṣyātiśāyinīm HJm_7.4b
sarvasattvānukampinaḥ HJm_2.2d
sarvaṃ vastu nisargabhaṅguram iti dhyātveva śokāc ciraṃ HJm_4.8c
sarvo jantuḥ kāṅkṣati glānikāle HJm_2.12a
salilanidhau sthitadakṣakarṇadhāraṃ HJm_24.13d
salilam ivoddhṛtaphullapuṣkaram HJm_5.22d
salilam urutaraṅgaṃ raṃhasā kṣobhayitvā HJm_11.12a
salilarayāhataphenarāśikaṃ tu HJm_7.20b
salilasrāvi dudhāva kesarī HJm_32.82d
salilānīva taṭāntam amburāśeḥ HJm_8.9d
salilānīva taṭāntam amburāśeḥ HJm_20.2d
salileṣv iva śuddhavapus tapanaḥ HJm_24.21d
salīlaprasthānaṃ stanayugalam ucchrāyi subhagam HJm_12.64b
sa lebhe prathamaṃ dhyānaṃ HJm_26.10c
sa vaḥ paurāṇakaṃ kāyaṃ HJm_35.88c
savitarkavicāraṃ ca HJm_26.9c
savismayās taṃ janatānukampinaṃ HJm_2.34c
savrīḍaṃ dhanur avatāritaṃ smareṇa HJm_35.25d
saṣaṭpadāmbhojapalāśacāruṇī HJm_7.25b
sasādhvasā ko 'yam iti prabhāṣiṇī HJm_12.55c
sa sehe putrayor iva HJm_32.26d
saha khaṇḍitadharmaṇā HJm_20.53d
sahajāc cāpalād dūram HJm_32.24c
sahate pratodaniśitāṅkuśavyathām HJm_4.26d
sahate prārthanāduḥkhaṃ HJm_7.8c
sahanta eva dhīmanta HJm_32.17c
sahasā jīvitam utsasarja devī HJm_20.49d
sahasā taḍid ātmānaṃ darśayati naṭīva savilāsam HJm_12.14/b
sa hastidamako yāṃ yāṃ HJm_1.9a
sahasraṃ paripūryate HJm_5.27d
saṃkalpād viṣayābhilāṣiṇi jane tṛṣṇā karoty āspadaṃ HJm_20.63a
saṃkrīḍate hariṇanātha tava prasādāt HJm_11.49d
saṃkrīḍamānam iha putrakam eṇaśāvaiḥ HJm_11.22c
saṃgatyā svavasatim āgate salīlam HJm_32.78b
saṃgamo na bhavādṛśā HJm_12.45d
saṃgranthya yat kuśalamūlaphalaṃ mayāptam HJm_24.31b
saṃcaranmurajameghanisvanaṃ HJm_12.46a
saṃcintyeti paropakāravimukhī puṃsā na k' matiḥ HJm_8.21d
saṃjātaromapiṭakaṃ yad abhūt taruṇyāḥ HJm_7.27b
saṃtanvantaḥ sphuliṅgānikaram uruśikhālohitadhyāmabhīmāḥ HJm_32.43b
saṃtanvānaṃ vijitatamasām maṇḍalaṃ dīdhitīnām HJm_7.21b
saṃtāpād aratiḥ smṛteḥ pramathanī smṛtyā vinā hrīḥ kutaḥ HJm_12.67b
saṃtāpitaḥ prabalaśokahutāśanena HJm_35.28c
saṃtoṣalābhasukhinā karuṇānvitena HJm_26.6b
saṃtoṣavān padam anuttamam āptukāmaḥ HJm_35.31c
saṃtrāsāt tṛṇakavalaṃ vihāya dūrād HJm_19.13c
saṃdhyāpayodhara ivopari tārakābhiḥ HJm_19.12d
saṃnibhād dantinaḥ puraḥ HJm_1.28b
saṃparkeṇa tamobhidām jagadaghapradhvaṃsināṃ dhīmatāṃ HJm_32.77a
saṃbhūtaprasrutī stanau HJm_22.22d
saṃbhūtavahnikaṇikāśabalīkṛtāni HJm_1.7b
saṃbhūtena visāriṇā HJm_6.32b
saṃbhūtottamadohadā HJm_35.3d
saṃyātam abravīd rājā HJm_1.31c
saṃrūḍho yad apahnavaḥ HJm_26.20d
saṃvignaṃ nṛpatanayaṃ ca śuddhabuddhim HJm_35.25b
saṃsaktamandrāśayasaumyanisvanāḥ HJm_35.59c
saṃsāre bhramato mahāndhatamase saṃtiṣṭhamānasya vā HJm_11.41a
saṃsthāpito balabhidā jagadekanātho HJm_35.6a
sā kathaṃcid ivāsanāt HJm_20.15d
sākṣān manobhavam iva śravaṇāyatākṣam HJm_35.12b
sā cāsya kaṇṭhaskhalitābhidhānā HJm_22.56c
sā cainaṃ parivṛttāsyā HJm_22.23a
sā taṃ kulāyaṃ munisattamasya HJm_26.26b
sā tu ratnagatā ślāghyā HJm_20.19c
sā tvaṃ lokopakārāya HJm_6.27c
sātha kṣitīśamahiṣī mahiṣīviṣāṇa- HJm_12.48a
sādhayanti samīpsitam HJm_2.24d
sādhuvādaparaḥ praśne HJm_7.4c
sādhuvādam ivāmbudāḥ HJm_12.13b
sādhor asya prāptabodhes tathaiva HJm_12.26c
sādhoḥ sādhuphale nitāntamahatī dve eva te māṃ prati HJm_11.41b
sādhoḥ subhāṣitam aho paricīyamānaṃ HJm_3.18c
sādhvīnām avagantṛbhir bhavabhidāṃ tāthāgatīnāṃ girāṃ HJm_32.57c
sāntaḥpurajanā devī HJm_35.3a
sāntvenainam upāyapūrvakam ahaṃ neṣyāmi dharmyāṃ sthitim HJm_32.33d
sāndrāṇi candanavanāni nidāghakāle HJm_24.2b
sāptapadīnaṃ sakhyaṃ bhavati satāṃ prakṛtiśuddhacittānām HJm_4.4/a
sāphalyaṃ kuru sāṃpratam HJm_35.99d
sā me sakhī karatalārpitavaktrapadmā HJm_12.56c
sā yatra dṛṣṭam ahani dviradena tena HJm_19.9a
sāraprajñāgocaraḥ so 'rpayitvā HJm_32.99b
sārthaṃ na taskaragaṇo 'pi mumoṣa tasya HJm_2.9d
sārdhaṃ ca cāmarayugena mano'bhirāmam HJm_6.37c
sārdhaṃ ciraṃ samavalokaya cañcalākṣam HJm_11.22d
sā laghvī katham arthitā HJm_7.11d
sā vātayānamukhasaṃgatacandravaktrā HJm_12.54a
sā siktvā snehavāriṇā HJm_20.52b
sitamaṇiśucibhis tamo vibhindañ HJm_11.11a
sitaratnāmalāmbhasi HJm_8.25b
sitātapatraprativāritātapaḥ HJm_8.13c
siṣeca sā puṣkaraśīkareṇa HJm_19.27d
siṃhanādaṃ nanāda ca HJm_35.57d
siṃhaṃ sthitā nabhasi tuṣṭuvire ca siddhāḥ HJm_32.48d
siṃhān nānyo māṃsabhuk kaścid asti HJm_32.40a
siṃhāsanasthasya nṛpasya bhṛtyair HJm_5.35a
siṃhāsanaṃ nṛpanamaskṛtapādapadmaḥ HJm_6.42b
siṃhāsanopaviṣṭasya HJm_22.66a
siṃho 'haṃ vādijantūnāṃ HJm_35.58a
sīmantinīviṣalatāgahanaṃ vyudasya HJm_7.30c
sukṛtibhir anuyāte saṃvidāno 'pi mārge HJm_4.21c
sukhaduḥkhānapekṣiṇām HJm_32.27b
sukham atyantam anvicchan HJm_32.75a
sukham āste śamānvitaḥ HJm_26.22d
sukham ity aphalābhimānabhājāṃ HJm_26.4c
sukham ity abhūtaparikalpanānugā HJm_3.51c
sukhalubdhabuddhir anubaddham agrato HJm_4.25c
sukhahetus tvam arthinām HJm_2.37d
sukhahetuḥ sukham syāc ced HJm_35.52a
sukhaṃ tasyopaviṣṭasya HJm_32.23a
sukhaṃ virāgato loke HJm_35.89c
sukhaṃ vivekatuṣṭasya HJm_35.89a
sukhaṃ śayitvā dhavalottaracchade HJm_7.40b
sukhānuṣaktiṃ tyajatīti kā kathā HJm_4.16b
sukhinas ta eva sudhiyas ta eva ca HJm_20.13b
sugatidvārarodhine HJm_12.71d
sugandhapuṣpākṣatalājatoyaiḥ HJm_35.68b
sugandhikiñjalkavikīrṇakesaram HJm_19.8b
sugandhi nānādrumapuṣpajaṃ rajaḥ HJm_35.118b
sugandhinā vāṅmadhunādhivāsitaṃ HJm_3.24a
sugandhim anyā kaṇabhedapiñjarāṃ HJm_8.42c
sugṛhītaphaṇo bhujaṅgamo HJm_32.62c
suciraṃ stimitīkṛtanetrayugo HJm_24.22c
sutapralāpā bhavanaṃ samṛddhimad HJm_3.48a
sutam apy aurasaṃ nāma HJm_6.11a
sutam iva taṃ parisāntvayan bhayārtam HJm_19.23d
sutamukhaṃ na nirīkṣitum icchasi HJm_6.14d
sutayoḥ kundavipāṇḍudantapaṅktyoḥ HJm_32.32b
sudurlabhāṃ daśabalatām avāpnuyām HJm_4.31d
sudṛṣṭikarmato bhadrā HJm_35.55a
supuruṣaparicoditasya dharme HJm_24.13a
suptasya jāgrata iva jvalitāgnidīpter HJm_2.22a
suptasya tasya ghananiśvasitānilena HJm_2.23a
subhāṣitaprābhṛtavān upāgataḥ HJm_3.9d
subhāṣitaprītir anunnatiḥ śriyā HJm_11.35a
subhāṣitamaṇeḥ prāptir HJm_24.12a
subhāṣitarasāyanam HJm_3.21d
subhāṣitaṃ jagadudayāya sajjanān HJm_3.12a
subhāṣitaṃ tasya subhāṣitārthinaḥ HJm_3.5a
subhikṣā sujanāśrayā HJm_35.100b
sumanāḥ ko na bhaved guṇānurāgī HJm_1.47b
surabhikusumavarṣaṃ bodhisattvāsthirāśau HJm_7.43d
suravarābharaṇeṣv api vismayaḥ HJm_32.74d
surūpadeho 'pi kalasvano 'pi san HJm_32.70c
sulabhaṃ me paraṃ jyotir HJm_22.51a
suvartmani nidhitsatām HJm_8.8b
suvipulaṃ vyavasāyamahodadhim HJm_3.13b
suśiṣya iva medhāvī HJm_19.17c
suṣvāpa tau sa parirabhya sukhaṃ niśāyām HJm_32.85d
susvādu sarvapātrīṇaṃ HJm_6.24a
suhṛdīvābhyupayāti bhadratām HJm_2.10d
suhṛdo jñātayo vāsya HJm_3.31c
sūkṣme vastuni tasya śāstraviṣaye vyarthaṃ matiḥ khidyate HJm_32.59b
sṛgālīm iva nirbhayāḥ HJm_7.17d
sṛjataḥ surabhīn madāmbubindūn HJm_12.16a
seyaṃ pātitavāsavadhvajanibhā rājñaḥ śamālambinī HJm_5.38c
sevārtaḥ param ārirādhayiṣayā nighno bhavaty andhavan HJm_20.63c
sevyamānena śuddhena HJm_22.38c
saiṃhīṃ kaṣṭāṃ yonim apy āśrito 'haṃ HJm_32.40c
soḍhavyā bhavatā kṣaṇam HJm_32.16d
soḍhuṃ śakṣyati tāṃ kathaṃ nu narake prādurbhavadvepathuḥ HJm_12.68d
soḍhuṃ śokam aśaknuvan HJm_22.72d
sotkaṇṭha iva tiṣṭhati HJm_20.59d
sotkaṇṭhayeva sahasā ghanam āliliṅge HJm_2.6d
so 'dhyātmasaṃprasādāc ca HJm_26.11c
so 'naddhāpuruṣākāraḥ HJm_32.45c
so 'ndhaḥ saty api cakṣuṣi HJm_22.40d
so 'pi ca sthitam ātmānam HJm_3.33c
saudāmanīsamavabhāsapiśaṅgitāṅgaḥ HJm_2.30b
sauvarṇakumbhaiś ca sagītavādyais HJm_35.68c
sauvarṇamuktābharaṇāṅgabhūṣaṃ HJm_35.81a
sauvarṇaratnacchattrāṇi HJm_35.65c
skandhasthitaṃ gajapateḥ kṣitipaṃ vilokya HJm_8.14b
skandhaṃ sa tasya vihagaḥ sahasādhiruhya HJm_7.32a
skandhāṅkuraḥ prarohati HJm_35.111b
skandhād bhāraṃ sthāpayitveva bhūmau HJm_32.99c
skandhān mahāntam avatārya sa mūlabhāram HJm_24.4b
skhalatā vyomapātinā HJm_2.32b
skhalati niyatam ajñaḥ snehapāśān amuktvā HJm_4.21b
skhalitaparuṣavācā vāryamāṇo 'pi yantrā HJm_1.15c
stanadvayacchedavisāriśoṇita- HJm_6.22a
stanabhārālasaṃ tasyā HJm_6.30c
stanaṃ ca pāyayitvāhaṃ HJm_11.15c
stanau dukūlena tirodadhānāṃ HJm_20.7c
stanau prakāśya dvipakumbhanirjitau HJm_35.78c
stanyapānacalānanam HJm_22.23b
stāṃ me patnyāḥ payodharau HJm_6.29d
stimitam udadheḥ kṣubhṇāty ambhaḥ patatripatiḥ patañ HJm_32.94a
stutiyuktaṃ mṛgādhipam HJm_32.91b
stutau nindāyāṃ vā mahati vibhave vā vipadi vā HJm_32.46b
stūpo mahān dehabhṛtāṃ hitāya HJm_5.29d
stokoddyotā hrīmatīnām ivāsan HJm_12.3c
strītvaṃ kvedaṃ buddhir eṣā kva tīkṣṇā HJm_6.28a
strītve 'pi bodhisattvaś chittvā māṃsaṃ dadau nijād dehāt HJm_6.1/a
strīsaṃjñake pracuradoṣabhujaṅgakīrṇe HJm_7.29b
sthāṇor ivācalasamucchritavigrahasya HJm_7.32b
sthānaṃ divyasukhākāṅkṣī HJm_4.44c
sthāne bhavet tatra mano'bhirāme HJm_5.29c
sthāpitau kapiśāvakau HJm_32.58b
sthāsyāmi bāndhavajanena saha svagehe HJm_4.11b
sthitacakitātiśuklabhujagadyutimuṣam abhitaḥ HJm_1.26d
sthitavati kanakādrer mūrdhni bhāsvanmayūkhe HJm_32.79b
sthitaḥ sa prājñānām upari saviteva dyutimatām HJm_32.46d
sthitāyāṃ mayy api vyoma HJm_20.61a
sthitaikapadmasya jalasya tulyatām HJm_8.37b
sthito girer upari mayūralāsakaḥ HJm_4.37d
sthito gaurīguror vane HJm_12.11d
sthito 'gratas tasya vinītabhāvo HJm_32.51c
sthitvācakitam antike HJm_32.23b
sthirabuddhibhiḥ parihṛtaṃ mahātmabhiḥ HJm_4.27b
sthiravīryauṣadhir asti puṇyagandhā HJm_2.20b
sthirāḥ sajjanasetavaḥ HJm_32.54b
snātasya tīrthasalilaiḥ HJm_32.76c
snāyvasthimāṃsarudhirāntramaye kupiṇḍe (?) HJm_7.29a
snigdhāpi nāma karuṇājananī parārtha- HJm_7.33c
snigdho jano na khalu cintayati svapīḍām HJm_12.19d
snehārdraśuddhamanasāpi sa nāma bhūtvā HJm_7.42c
snehena tau rasanayā muhur ālileha HJm_32.84d
snehena śāvam anupālayituṃ kṛtāsthā HJm_7.33a
sneho 'nyasyāpi tādṛśaḥ HJm_32.34d
spṛśati sma vilolanakhadyutinā HJm_24.21a
spṛśantaṃ śādvalaśikhāṃ HJm_11.16c
spṛśanty adhikṣepaśarāś ca yan manas HJm_12.23c
spṛṣṭaṃ priyeṇa sukhakuñcitalocanāyāḥ HJm_7.27a
sphaṭikacchedasitaṃ payaḥ payodāḥ HJm_24.30b
sphuṭanakhamaṇibhābhiḥ padmapattrāruṇābhiḥ HJm_12.38b
sphuṭaṃ jahāseva ca phenapaṅktibhiḥ HJm_32.7d
sphuṭitaṃ abhimṛśantīṃ puṣkaraṃ puṣkareṇa HJm_1.14d
sphuṭitā galiteṣṭakāḥ HJm_20.55b
sphuṭīkṛte 'pi tattve 'smin HJm_22.40a
sphuradbhis taḍidīkṣaṇaiḥ HJm_12.13d
sphuritaprakāśadaśanāvalīrucaḥ HJm_20.11a
sphuritaprabhayā taḍidbhṛkuṭyā HJm_20.38c
sphuritālambisaṭo viniryayau HJm_32.86d
sphuritottānamukhau pravaṅgaśāvau HJm_32.83d
sphuliṅgakapilekṣaṇaḥ HJm_19.19b
sphuliṅgāpiṅgatārake HJm_32.22d
smaraṇīyavibhūtīdaṃ HJm_20.54a
smareṇa nītā munayo 'pi vikriyām HJm_1.33b
smitacandrikāparigatānanendavaḥ HJm_20.10b
smitaruciramukhīnāṃ rājasīmantinīnāṃ HJm_12.38c
smitena kiṃciccalitādharāgrām HJm_20.5b
smitena ye kiṃ cid udīritatviṣo HJm_7.24a
smṛtimān samupekṣakaḥ HJm_26.12b
syātām ādhimatoḥ kadā nu sukhinī strīpuṃsayoś cetasī HJm_12.67d
syātām imāṃ kim atha vādriguhāṃ praviṣṭau HJm_32.30c
srajeva nīlotpalapattramiśrayā HJm_35.34d
sravatkīlāladhārārdraṃ HJm_7.31a
srutarudhiralavāṅkaṃ dhūnayaty āsyam īṣat HJm_19.25b
srotobhinnacalanmūlāt HJm_6.19c
svacittaśuddhau viniviṣṭabuddhayo HJm_11.37c
svacchaprabhasya maṇir ābharaṇasya śuddhaḥ HJm_12.47b
svacchaṃ jalāśayam ivāpahṛtāravindam HJm_35.28b
svajanasnehanibaddhamānasānām HJm_26.4b
svajīvitagaveṣiṇā HJm_20.32b
svatanayāv avalokayituṃ mudā HJm_32.87b
svatākṣaḥ syāt svatābhāvān HJm_26.21c
svadehadānena yadi prakāśitā HJm_7.39b
svapnas tat sūcayaty ayam HJm_20.23b
svapne kilādya puram etad aśeṣam antrair HJm_20.22a
svabalavilayacintāvāgurāmadhyavartī HJm_1.39c
svabuddhidīpena vinā tamasvinīṃ HJm_4.16a
svabhāgyasaṃpat kuśalāvalambinaḥ HJm_2.36b
svabhāvabhadrāḥ kamanīyalocanā HJm_32.2c
svayaṃ gato 'sāv iti bhūpatir divam HJm_8.32b
svayūtharakṣāpaṭunā tu sarvathā HJm_22.28c
svayūthyāḥ saṃkaṭād itaḥ HJm_22.8d
svarajaḥkṛtāṅgarāgā bālā sahakāramañjarīkanyā HJm_35.20/a
svargalokaṃ gatāḥ kecit HJm_35.55c
svaśiṣya iva medhāvī HJm_1.9c
svasattvasadṛśaṃ tena HJm_7.7a
svasukhan nāpekṣante parasukhasaṃpādino dhīrāḥ HJm_8.1/b
svasti kurvantu vo devās HJm_35.91a
svasrīyas tasya tāyinaḥ HJm_22.50d
svādūni śīghrataram ānayataṃ phalāni HJm_32.20c
svāmyarthaṃ bibhrataḥ prāṇān HJm_5.15a
svāyaṃbhuvīṃ gatim agāt svatanuṃ vihāya HJm_5.23d
svedāvabaddhakaṇacārulalāṭadeśāḥ HJm_12.37b
hatayūthapaṃ na khalu kesariṇā HJm_1.24c
hato 'ham iti kāṣṭhena HJm_35.74c
harati jaladhimadhyāt pannagaṃ vainateyaḥ HJm_11.12b
harati tṛṣaṃ vada sāgareṇa ko 'rthaḥ HJm_5.12d
haranti prāṇināṃ duḥkham HJm_6.21a
harikesaravārisicyamānau HJm_32.83a
hariṇaśāvamanoharanetrakam HJm_6.12d
hariṇa hariṇatā viśeṣalābhād HJm_22.30c
hariṇaṃ harakaṇṭhanīlapṛṣṭhaṃ HJm_22.2a
hariṇaṃ hariṇekṣaṇaḥ HJm_11.26b
hariṇān naśyataḥ katham HJm_11.33d
hariṇāṃs tān punar ekatām upetān HJm_11.8d
hariṇīṃ hariṇaṃ cātra HJm_11.29a
hariṇe karuṇāvimalaprakṛtau HJm_22.46b
haritālam aher niṣiktam antar HJm_32.63c
harisattvaṃ haritaṃ tṛṇaṃ daśantam HJm_22.2b
hareḥ suṣupsoḥ sukhaśītamārute HJm_32.21b
harṣāśruṇāsaṃbhavatā kṣaṇena HJm_3.36c
haviṣā paripacya tām aśāna HJm_2.20c
hasatpalāśāni kuśeśayāni ca HJm_19.4b
hasitavisphuritādharapallavaṃ HJm_6.14a
hastāgrāt skhalito bhūmau HJm_22.33c
hastāḥ prasādhanavidhau mṛdavo 'ṅganānāṃ HJm_1.2c
hārītatuṇḍaparikhaṇḍitavidyutāni HJm_24.3a
hāsasphuraddaśanakuḍmalapaṅktiśobhaṃ HJm_6.15c
hāsasphuraddaśanaratnamayūkhabhāsā HJm_12.53b
hāso mahān apahṛtakṣaṇadāndhakāraḥ HJm_19.2d
hā hety ekākṣaraṃ vacaḥ HJm_3.29d
hitakāmyatayā bruve bhavantaṃ HJm_35.41a
hitonmukhānām api dharmyayā girā HJm_3.46a
himacchannaśilātalaḥ HJm_32.13b
himācalas tena viśuddhacetasā HJm_32.8a
himādrisānor anurūpakāyo HJm_8.29c
hiṃsro 'pi krūrabhāvāt ka iva na viramed durgatiprāptihetoḥ HJm_32.44d
hutabhuji jvalite ca mahāmatir HJm_3.16a
hutavaho 'pi kariṣyati vedanām HJm_3.14d
hutvāgniṃ sphuraduditārciṣaṃ dinārdhe HJm_26.28a
hṛtasatpathaṃ nivaraṇāribhiḥ śaṭhair HJm_3.53a
hṛdayatuhinaśailāt tyāgasānoḥ pravṛttāṃ HJm_8.6a
hemacchedadyuti tanubhṛtāṃ muktimārgaprakāśi HJm_7.21d
hriyate baḍiśena vārimadhyāt HJm_12.17a
hrītaṃ tad yuvatikadambakaṃ viditvā HJm_35.25a
hrībhaṅgād vacanīyatāparibhavaḥ kleśeṣuviddhātmanoḥ HJm_12.67c