Haribhatta: Jatakamala, Jatakas 1-8, 11-12, 19-20, 22, 24, 26, 32, 35. - Jataka 1 based on the ed. by Michael Hahn: "How it all began: I. Haribhañña's Prabhàsajàtaka", Journal of the Centre of Buddhist Studies, Sri Lanka 4 (2006), pp. 1-81. - Jatakas 2, 4-6, 11, 12, 19, 20, 22, 32, 35 based on the ed. by Hahn, Michael: Haribhañña in Nepal. Ten Legends from His Jàtakamàlà and the Anonymous øàkyasiühajàtaka. Tokyo 2007 (Studia Philologica Buddhica, Monograph Series 22). - Jatakas 3, 7, 8, 24, 26 based on the ed. Hahn, Michael: Poetical Visions of the Buddha's Former Lives : Seventeen Legends from Haribhatta's Jatakamala, New Delhi 2011. Input by Michael Hahn and Klaus Wille (Jat. 1) PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अकण्टकां चिरम् अनुशाधि मेदिनीं HJm_11.46c अकम्पिते वादिवचःपतङ्गकैः HJm_22.58a अकरुणः करुणामृदुचेतसः HJm_5.30b अकरुणे कथम् अत्स्यसि बालकं HJm_6.12c अकल्याणेन सुन्दरि HJm_6.23b अकारणक्रोधक उष्णभाषणः HJm_32.67a अकारणक्रौर्यविरूक्षमानसः HJm_5.26a अकारणेर्ष्याकुपिताम् अधोमुखीं HJm_8.34c अकारणे वा सति वापि कारणे HJm_12.34a अकारि येनाङ्कनिवेशलालिता HJm_8.36a अकुशलजनसेव्यं कापथं प्राप्य मोहात् HJm_4.21a अकुशलम् ईदृशम् उज्झिताप्रमादः HJm_32.42d अक्षाणां वशम् आगतः सुखम् इति व्यामोहितश् चिन्तया HJm_12.68a अखण्डितपतिव्रताम् HJm_12.73b अगमन् परिदीनचक्षुषां HJm_6.4c अगस्त्य एवाम्बु करोति निर्विषम् HJm_11.38d अगाधं दुःखजलधिं HJm_12.42c अगाधे महति प्रजाः HJm_32.54d अगान् मुदं ये दयितो विलोकयन् HJm_7.25a अग्निसंस्कारम् अकरोत् HJm_22.45c अग्रयोः संभृतक्षीरौ HJm_20.14c अङ्गाधिरुह्य मत्पृष्ठं HJm_22.18a अङ्गुलिभ्यां तुतुदतुः HJm_32.22c अचिन्तयित्वात्मगतं परिश्रमं HJm_22.5c अचिन्तयित्वा महतीं निजां क्षुधं HJm_26.16c अचिन्त्यमाहात्म्यविशेषसंश्रयो HJm_4.34c अच्छिन्नदानपरिपूर्णमनोरथेन HJm_6.41a अच्छिन्नम् अश्रु मुमुचे वनदेवताभिः HJm_22.47d अज्ञानाज् जायते स्नेहः HJm_32.37a अतस् त्वम् अस्मद्व्यवसायसिद्धये HJm_35.26c अतः सदा विषयपराङ्मुखीम् इमां HJm_3.54c अतः संरोप्यन्तां प्रणयिजनभूमाव् उदयिनो HJm_6.48c अतिक्रान्ताम् अथ श्रुत्वा HJm_32.90a अतिदानपरायणस्य राज्ञः HJm_1.45a अतिपतति न कश्चित् कर्मणां कोविदो ऽपि HJm_11.12c अतिवर्तते क इव नाम पथः HJm_1.23d अतिविशुद्धम् अहार्यम् अकृत्रिमं HJm_32.74a अतिविस्मयकारिणी जनानां HJm_6.2c अतृणाहारतया शनैर्गतीनाम् HJm_6.8b अतो विपश्चिज्जलदोदये सति HJm_32.71c अतो ऽस्म्य् अवज्ञातजनस् त्वदन्तिकं HJm_3.9c अत्यद्भुतां गिरम् इमां निजगाद शान्तां HJm_35.6c अत्यन्तभिन्नतिमिरं सुधिया परस्मात् HJm_3.19c अत्यन्तम् भीरुचेतसाम् HJm_32.18b अत्यन्तवीर्यसंनाहैः HJm_3.22c अत्यन्तं कृतचेतसाम् HJm_2.3b अत्यन्तं सुखम् इच्छुभिः HJm_32.101d अत्यायतेन करुणाकवचेन बद्धं HJm_11.30c अत्रैव मे युवतिताम् अपनीय येन HJm_6.43b अथ केसरिणो गुहान्तिके HJm_32.50a अथ गजपतिम् आरात् तं स्थितं यूथमध्ये सुरभिविशदगन्धां शल्ल HJm_1.5/a अथ गतवति तस्मिन् भूभुजि ब्रह्मभूयं HJm_5.34a अथ गृहीतफलं फललुब्धकौ HJm_32.87a अथ जालगवाक्षवर्तिनीनाम् HJm_12.35a अथ तत्र गते सुहृदीव दिवं HJm_22.46a अथ तु गुणवद् एतत् साधवः चिन्तयित्वा HJm_3.55c अथ तेनाधिरूढो ऽसौ HJm_22.20a अथ निपतितकार्मुकोत्तरीयं HJm_19.23a अथ पुनारदनोद्भवविस्मितः HJm_19.37a अथ भीतजनोज्झितान्तरालं HJm_20.50a अथ भूपतिः स विरराज HJm_8.27a अथ मदनविजेतुः सिद्धमन्त्रानिलेन HJm_35.48a अथ मन्दपदं गत्वा HJm_35.35a अथ यूथपतिं विलोक्य दूरान् HJm_11.47a अथ वचनम् इदं निशम्य तस्मान् HJm_19.43a अथवा फलानुरूपाः प्रायो महतां समारम्भाः HJm_5.1/b अथवा सुखासुखफलस्य विधेर् HJm_1.23c अथ विलोक्य चमूं धृतकार्मुकां HJm_11.4a अथ विलोक्य मनोहरम् अम्बरे HJm_12.80a अथवेयम् तनुः क्षीणा HJm_35.29a अथ व्युदस्याभरणानि विग्रहात् HJm_35.27a अथ शाखामृगशावयोस् तयोः HJm_32.82b अथ शिखिनि समेते तत्र भूपालपार्श्वाद् HJm_12.83a अथ समुच्छ्रितकाञ्चनतोरणे HJm_8.16a अथ सरसि सलीलं तोयम् अङ्गे क्षिपन्तीं HJm_1.14a अथ सर्वावते धातौ HJm_35.119a अथ सा जनतालोक्य HJm_6.25a अथान्वगात् तां नभसा स देवताम् HJm_22.63a अथाभाषत तं राजा HJm_11.26a अथाभिनवघर्मांशु- HJm_1.28a अथाभिषिच्यानुजम् आहितक्रियं HJm_20.66a अथाववादम् आकर्ण्य HJm_22.16a अथावोचन् महाबौद्धः HJm_35.110a अथासौ भगवान् बुद्धः HJm_35.57a अथो विचित्राभरणाम्बरस्रजः HJm_2.34a अदैन्यम् आपत्स्व् अपि चित्तगौरवाद् HJm_11.36c अद्य काशीं गतो बुद्धो HJm_35.104a अद्य त्वयि गते शान्तिम् HJm_22.68a अद्य प्रसविनी स्यान् नु HJm_20.16a अद्यारभ्य करिष्यामि HJm_32.55c अद्रव्ये तु भवन्त्य् अपि स्फुटपदा व्यर्थोपदेशा गिरः HJm_11.44b अद्राक्षीद् धीमतां वरः HJm_3.33d अधस्ताद् बोधिवृक्षस्य HJm_35.35c अधिकं बाहुलतासु तानवम् HJm_6.4b अधिकं शिथिलत्वम् आगतेषु HJm_6.8c अधिकं साश्रुविलोचनां चकार HJm_6.7d अधिष्ठितं तेन भृशं शशेन HJm_4.33a अध्यासितं व्याधिभुजङ्गमैश् च HJm_24.7d अध्यासितं सुकृतिभिः HJm_7.14a अध्यास्त खेदविगमाय शिलां स धीरः HJm_24.3d अनन्तरक्लेशहुताशसम्भवो HJm_24.10c अनन्धकारेण विवेकचक्षुषा HJm_4.14b अनपराद्धशरस्य धनुष्मतः HJm_32.73b अनयच् च स योगबलाद् बहुतां HJm_24.20c अनलान्तरवर्तिनः HJm_3.26b अनवतीर्य चिराय दुरुत्तरं HJm_3.13a अनवाचीनमतिर् न यात्य् अमार्गम् HJm_32.61b अनवाप्तफला मत्तः HJm_20.52c अनस्य् अनिच्छन्न् अपि गौर् बलीयसा HJm_26.24a अनागताश् च तत्रैव HJm_35.101c अनात्मवान् किं न करोत्य् असांप्रतं HJm_12.62c अनादिसंसारविवर्तनश्रम- HJm_32.56a अनार्यजनसंगतम् HJm_32.76b अनिन्दितम् अहो कर्म HJm_32.10a अनिन्दिताङ्ग इत्य् एतत् HJm_32.10c अनिष्ठितसुखाशानां HJm_20.59a अनीक्षमाणाद्य कपोतपोतकान् HJm_26.19a अनुबन्धा इव शब्दशास्त्रभाजः HJm_7.19d अनुशासनं प्लवम् अपास्य सौगतं HJm_3.53c अनुशोच्य चिरं वसुधाधिपतिः HJm_22.46c अनुष्णांशुं दृष्ट्वा गुणिनम् इव संप्राप्तम् अतिथिं HJm_8.24a अनृताव् अपि शाखिनाम् अभूत् HJm_5.8a अनेकधिग्वादशरक्षतात्मना HJm_12.34c अनेकरन्ध्रोत्थितभीमपन्नगः HJm_32.67c अनेन कर्मणा बौद्धा HJm_35.92c अनेन गृध्रेण विलुप्तमांसके HJm_32.29a अन्तर्दधे पृथुनि वक्षसि लज्जयेव HJm_6.36d अन्तःपुरमध्यगतस्फुट- HJm_12.15a अन्तःप्रीतिपरम्परा HJm_22.15d अन्तःसत्त्वास्थिसंधिस्फुटनतटतटाशब्दहुंकारभीमाः HJm_32.43a अन्धभूतस्य लोकस्य HJm_35.102c अन्धभूते जगत्य् एवं HJm_35.66c अन्यद् भविष्यति फलं विपुलं परत्र HJm_6.44b अन्यस्मै मान्यमानाय HJm_3.8c अन्या शनैः परिजनेन विलोक्यमानम् HJm_8.45a अन्या सुरामा मृगशावकाक्षी HJm_35.80a अन्येनाभ्युद्यतो बाहुः HJm_35.47a अन्येभ्यः कथयिष्यति HJm_20.57d अन्येषां पशुधर्मणां परहितव्यापारदुर्मेधसां HJm_11.40c अन्योन्यप्रतिघातभिन्नमुखयोर् उद्वृत्तपिङ्गाक्षयोर् HJm_1.6a अपकारफलं जनस्य गाढं HJm_32.63a अपकारिण्य् अपि प्रेम HJm_19.32a अपगतमदमानमोहजालाः HJm_7.20c अपगतशिरसं निरीक्षितुं HJm_5.21a अपत्रपा चार्यपथप्रकाशिनी HJm_11.36d अपत्रपा शान्तिपथस्य सूचकं HJm_19.20a अपरस्परडिण्डिमैः स्वनद्भिः HJm_20.3a अपरस्परदिण्डिमैः स्वनद्भिः HJm_8.10a अपराधीनवृत्तित्वाद् HJm_20.62a अपरिक्षीणयूथस् त्वं HJm_11.26c अपरिचिते ऽप्य् अनुकम्पा दुःखिनि सुतरां विवर्धते साधोः HJm_11.19/a अपश्यद् अन्यां स्तिमितायताक्षीं HJm_20.5a अपास्तकेकाश् च्युतचारुचन्द्रिकाश् HJm_2.14c अपास्तबान्धवस्नेहा HJm_20.62c अपि धर्मपराङ्मुखो जनः HJm_2.10c अपि विपदि न मुक्तो वीर्यसंनाहबन्धः HJm_22.76b अपृच्छद् एनं वनदेवतोत्सुका HJm_22.60a अपेतकौलीनभयः सुखाशया HJm_12.62a अपेतमात्सर्यतमः शरीरिणां HJm_1.44a अपेतरागतिमिरो HJm_12.73c अपेतसख्यः स गतो मम प्रियो HJm_8.39a अप्य् अखण्डफलदे तपोवने HJm_4.22c अबलानां वदनैर् विशालनेत्रैः HJm_12.35b अबुधाः संप्रचक्षते HJm_35.53b अभजताम्बरम् अम्बुदसंवृतं HJm_12.79c अभवज् जलम् आविलं नदीनां HJm_4.42c अभवत् सचराचरा धरा HJm_5.9a अभवद् अपि च मारः पौष्पम् आधायपार्श्वे HJm_3.37c अभवद् इति देवतानां शश एव सविस्मयं चेतः HJm_4.6/b अभवद् भवबन्धभङ्गहेतुः HJm_1.48c अभवन् ककुभः समन्ततो HJm_5.7c अभिलषितफलानाम् अर्थिनां दातरीव HJm_12.39d अभिवर्धितवेदनाकुलाक्षं HJm_32.28a अभिषिषेच सुतं सुतवत्सलः HJm_8.16c अभिसस्रुर् उदीर्णतुङ्गवृद्धेः HJm_8.9c अभिसस्रुर् उदीर्णतुङ्गवृद्धेः HJm_20.2c अभूद् गृहद्वारम् अशून्यम् अर्थिभिः HJm_2.11d अभून् मुहुस् तस्य गजाधिपस्य यः HJm_19.41a अभ्युत्थानार्हम् आलोक्य HJm_22.26a अमरा मर्तुम् इच्छया HJm_35.100d अमर्त्यतेजोऽवयवान् अवाप्य या HJm_12.21a अमात्यः शारिपुत्रो ऽभूद् HJm_5.40c अमात्येभ्यस् तम् आकुला HJm_8.31b अमी समीरणासङ्ग- HJm_3.28a अमुचद् अमरसंघस् तत्र निर्वाणवह्नौ HJm_7.43c अमुचद् उत्सुकतां समुपागतं HJm_12.80c अमुना शिरसाद्येदं HJm_5.27c अमूनि ते रत्नमयानि साधो HJm_5.14a अमूनि पृष्ठे तव विक्षतानि HJm_22.21a अमून् भयभ्रान्तविलोललोचनान् HJm_22.6a अमेधसां चित्तम् उपत्यका भुवः HJm_4.20d अमोघरूपा बत पुण्यसंचयाश् HJm_35.64c अम्भोजमध्यस्थितम् उन्नतेच्छम् HJm_3.36b अयम् अक्षगणः सुसंयतो HJm_32.62a अयम् अयम् इति बर्ही दर्शनप्रोन्नताभिः HJm_12.38a अयं जनः कथम् इव तद् ग्रहीष्यति HJm_3.12d अयं परिक्षीणधनो ऽपि नार्थिनः HJm_2.17a अयं प्रदीप्तः क्व समीरसारथिः HJm_4.35a अयं मृगाणां पतिर् अत्र भूधरे HJm_32.6a अयं स दान्तः क्षितिपाल वारणः HJm_1.11a अरण्यानीं बहुव्यालां HJm_7.22a अराडस्याश्रमात् तस्मान् HJm_35.33a अरालभ्रूलेखाः कुवलयदलश्यामनयनाश् HJm_2.25c अरुंतुदाः साधुजने ऽपि निष्कृपाः HJm_32.69c अर्थित्वाहवमध्यम् एत्य विवशाः सीमन्तिनीभिः कृता HJm_12.24c अर्थिभ्यो याचमानेभ्यो HJm_5.27a अर्हताम् अर्हतां वरः HJm_5.39b अर्हत्फलं समासाद्य HJm_22.72a अर्हन् स सुगतो लोके HJm_35.77a अलंकुर्वाणस्य क्षितिपचरितं व्योमविपुलं HJm_1.41a अलाभे लाभे वा सुहृदि हितवाचि द्विषति वा HJm_32.46a अवगाह्य च तत् सरो महद् HJm_32.81a अवज्ञयाकृष्य मृणालकार्मुकं HJm_12.22c अवज्ञया यो युगपज् जिगाय HJm_8.2c अवतीर्य गजं दीप्तान् HJm_1.29c अवद्याद् विनिवृत्तिश् च HJm_22.39a अवनमितमुखीं ह्रिया सुगात्रां HJm_12.59c अवनिपतिर् अपश्यद् दानलेखोपकण्ठभ्रमदलिकुलम् ईषत् कर्णतालैः k HJm_1.5/b अवनीशं समुपेत्य संबभाषे HJm_11.5d अवन्ध्यभूरिप्रणयैः समागतैर् HJm_2.11c अवलिह्य च जिह्वया HJm_11.15b अवलोक्य नृपं गुणानुरक्तं HJm_1.46a अवलोक्य समन्ततः परीतान् HJm_11.5a अवश्यम् अस्त्य् एव जनस्य तादृशी HJm_2.36a अवहसतीव मनुष्यतां ममैताम् HJm_22.30d अवाप्य बोधिं मम तेन शान्तौ HJm_5.28c अवाहितं वहनम् अरित्रधारिभिश् HJm_22.34c अविचिन्त्य संततम् अनित्यताभयम् HJm_3.53b अविततविरावभैरवैः HJm_7.35b अवितर्काविचारं च HJm_26.11a अवितर्कितां स गमितः करिणा HJm_1.23a अविद्यातिमिरच्छिदः HJm_24.12b अविद्यातिमिरान्धानां HJm_1.36a अविद्याबीजदग्धेन HJm_35.113c अविद्याबीजसंभूतः HJm_35.111a अविपश्चितम् इन्द्रियार्थसक्तिः HJm_32.65a अविरतनिश्वसितस्फुरत्कपोलाम् HJm_12.59b अविरतम् अस्यति मे वयस्य सख्याः HJm_12.57d अवेत्य तस्याथ निसर्गभद्रतां HJm_32.2a अशनिः शिरसी बिभेद भेद- HJm_20.48c अशरणाः परिभिन्नकदम्बका HJm_11.4c अशान्तेन मनोभुवा HJm_22.68b अशोकपुष्पाञ्जलिबद्धलोचनः HJm_22.63b अशोकभिक्षौ विनिबद्धशोका HJm_22.53b अशोकः परिचिन्त्येति HJm_22.51c असज्जनम् अतस् त्यक्त्वा HJm_32.75c असज्जनस्याविलतीक्ष्णचेतसः HJm_32.66c असति प्रशमे गतत्रपो HJm_26.2c असत्य् अपह्नवे चेतः HJm_26.22a असत्संकल्पवर्धिताम् HJm_11.34b असत्सुखास्वादलवानुषङ्गिणाम् HJm_4.20b असत्स्व् आधिषु निःसङ्गः HJm_26.22c असद्विकल्पनाहुत्या HJm_19.10a असवः शरीरम् अथ तस्य HJm_7.36a असंख्या भवतो गुणाः HJm_32.93b असंप्राप्यान्यतः पूजां HJm_3.8a असारात् सारम् आदेयं HJm_6.19a असितगतिसखेन प्रेर्यमाणः समन्ताद् HJm_35.48c असितम् अनसितानां कर्मणाम् संनिधानं HJm_35.8c असिं कथम् अनागसः HJm_5.25b अस्तं विवस्वति गते विवशः कथंचित् HJm_12.50c अस्तिनास्तिप्रवादिनः HJm_35.54b अस्मज्जटालयगताः प्रविरूढपक्षाः HJm_26.25b अस्मदर्थम् अयं धत्ते HJm_2.5a अस्माभिर् अद्रिगहने करिणां समूहे HJm_1.4a अस्मिन्न् अभुक्तवति सक्षुधि दुर्बलाङ्गे HJm_4.30a अस्मिन्न् अभूतपरिकल्पहतो जनो ऽयं HJm_7.29c अस्मिन् पुरे भद्रशिलाभिधाने HJm_5.29a अस्य नाम जगद्बन्धोस् HJm_5.25c अस्याम् अनेन सुधिया प्रणिधानबीजम् HJm_2.6a अस्यां नद्यां महाकायः HJm_8.25a अस्याः साध्व्याः सर्वदानातिगेन HJm_6.28c अहम् अपि हिमवन्तम् इन्दुगौरं HJm_12.77c अहं तावन् न पापीयन्न् HJm_35.70c अहारि कान्तिः परितः स्फुरन्त्या HJm_7.2b अहिविषम् इव दंशप्राप्तम् एकान्ततीव्रं HJm_20.30c अहेतुकं जगत् स्याच् चेत् HJm_35.51c अहो जन्मशतभ्रान्ति- HJm_26.20a अहो त्यागक्षमावीर्य- HJm_32.11a अहो त्वद् एनां नरकोपवर्णनां HJm_12.70a अहो दृढस्नेहनिबद्धचेतसाम् HJm_4.20a अहो धिग् ईर्ष्यां गुणपक्षघातिनीं HJm_19.38a अहो परार्थप्रतिपत्तिदक्षिणं HJm_4.34a अहो बतात्यद्भुतम् एतद् ईहितं HJm_2.35a अहो बतौदार्यम् अहो सुबुद्धिता HJm_35.63a अहो भवरतो लोकः HJm_35.56a अहो यशोभिस् तव कुन्दपाण्डुभिस् HJm_2.35c अहो विधेर् दुश्चरितेन भूयसा HJm_7.38c अहो वृत्तेन शुद्धेन HJm_32.12a अहो स्वसौख्येषु निसङ्गता मतेर् HJm_35.63c अहो हास्यज्योत्स्नापरिचयमनोज्ञो मुखशशी HJm_12.64a अह्नश् छेदवशात् सुगन्धि कुमुदं मन्दं समुन्मीलति HJm_3.11c अह्नाय वैद्युतम् इव ज्वलनं पतन्तम् HJm_1.3d आकाशम् आगतम् इवोदकतां समन्तात् HJm_2.8b आकृष्य नेत्रम् अरविन्दपलाशतुल्यं HJm_7.32c आकृष्य हुतभुङ्मध्यान् HJm_1.28c आक्षेपेण विकल्पितश्रवणयोः श्वेतासिताभ्रत्विषोः HJm_1.6b आख्यातं ख्यातबुद्धिभिः HJm_22.39d आगच्छेत् पुनर् अद्य सा गुरुभयात् तस्याः कुतो ऽभ्यागमः HJm_12.66a आगमतो ऽनुमानाच् च HJm_3.42a आगमिष्यामि निर्वृतिम् HJm_35.70d आगम्यतां तद् अधुना ननु तावद् एव HJm_22.12a आगम्य साथ हरिणी हरिणप्रधानम् HJm_11.49a आघ्राय मूर्ध्नि च निवेश्य स जृम्भमाणः HJm_12.50b आचक्ष्व ताव् इह शिशू क्व गतौ भवेताम् HJm_32.31b आचख्ये सुरपतये ऽथ सा यथावद् HJm_6.34a आचख्यौ भगवांश् चेदम् HJm_5.39a आचचक्षे शशस् तस्मै HJm_4.45a आचार्यम् इव पश्यामि HJm_12.72c आच्छाद्य वस्त्रेण मुखार्धभागं HJm_35.82a आजगाम मनोयोनिस् HJm_35.36c आजघ्निरे मुहुर् उरांसि करैस् तरुण्यः HJm_8.46d आजानेय इवोज्झितश्रमभयो भावी भवान् अग्रिमः HJm_22.36d आजिघ्रन्ती पुरस् तस्य HJm_35.37a आतङ्कदुःखविच्छित्त्यै HJm_8.30a आत्तौषधिर् मलयशैलवनान्तरालाल् HJm_24.32c आत्मदाहाय वर्धयेत् HJm_19.10d आत्मदुःखानपेक्षिणः HJm_6.21b आत्मनश् चेत् सुखाद् दुःखात् HJm_35.49a आत्मसौख्यानपेक्षिणः HJm_32.17d आत्मस्नेहो हि सत्त्वानां HJm_6.11c आत्मात्मीयविनाभावाद् HJm_32.38a आत्मानम् आत्मनैवासौ HJm_7.31c आत्मानम् इव शोचन्ति HJm_20.55c आत्मानम् उत्सुकतयेव लतातरुण्यः HJm_5.31d आत्मानं भवविच्छित्त्यै HJm_8.8a आत्मार्थं भासते नेन्दुः HJm_24.27a आदयैनान् अयोगुडान् HJm_1.29d आदश्य किंचिद् अधरं परिदुर्बलेन HJm_6.9a आदाय तत् कुवलयं विकसत्पलाशम् HJm_12.50a आदाय लिङ्गम् अपवृत्तसुखाभिलाषः HJm_35.31b आदाव् अन्ते च मध्ये च HJm_35.115c आधूतं बकुलज्यया मधुकरव्याधूतकिञ्जल्कया HJm_35.23a आधोरणः समुपगम्य स नाम दिष्ट्या HJm_1.25a आनयित्वा च तं शीघ्रं HJm_35.76a आपाण्डुमेघपटलावृतदिङ्मुखान्ते HJm_12.7a आपिङ्गपक्ष्मपरिवेष्टितवर्त्मलेखे HJm_2.22c आपुपूरे मनस् तस्य HJm_12.29c आपूरयन् सुरपतेः पुरमध्यवर्ती HJm_32.48b आबध्य व्यवसायवर्म पुरतो विन्यस्य तृष्णाचमूम् HJm_12.24a आभान्त्य् आसाम् उपवनलताकन्यकानां विजिह्माः HJm_35.17c आयस्यां कूणिताक्षं ज्वलितहुतवहस्पर्शसंतापितायां HJm_32.44a आरुह्य निस्तरत सैन्यभयाद् अमुष्मात् HJm_22.12d आरुह्य सो `थ मणिचारु नरेन्द्रसिंहः HJm_6.42a आरूढरोगाभिभवप्रतन्व्या HJm_24.6c आरेभे पुनर् अपि योगम् एकचित्तः HJm_26.28d आरोप्य प्रसभं नितान्तकठिनं निर्व्रीडताकार्मुकम् HJm_12.24b आर्यज्ञानप्रवेदिनः HJm_35.55b आर्यज्ञानप्रसंबोधा HJm_35.71c आर्यम् अष्टाङ्गमार्गिकम् HJm_35.115b आलग्नभूमिरजसा शिरसा ववन्दे HJm_24.4d आलस्यात् ससहायो ऽपि HJm_22.33a आलस्यान् न मनोरथः सकृद् अपि प्राप्नोति पुंसः फलं HJm_22.35c आलानम् उन्मूल्य सुखाभिकाङ्क्षी HJm_4.12a आलिख्य तं नरपतिं विजितेन्दुकीर्तिम् HJm_8.45b आलिङ्ग्य यां सुखम् अशेत निमीलिताक्षीम् HJm_7.28b आलिलेह मुहुः स्नेहाज् HJm_22.23c आलोकयन्न् अथ भुजङ्गमवेष्टितानि HJm_24.2a आलोकिताः प्रमनसा जननीजनेन HJm_12.36c आलोक्य च मतङ्गजम् HJm_1.31b आलोक्य तं तुतुषतुः समवाप्य कामम् HJm_12.40b आलोक्य शान्तम् अथ तं विनयावलम्बी HJm_24.4a आलोक्यालेख्यभित्तौ लिखितम् अपि नरं नारकं पच्यमानं HJm_32.44c आलोलपल्लवमनोहरयाथ सो ऽपि HJm_32.84c आवयोर् यच् छुभं त्वया HJm_32.95b आवाप्नुयान् नैव जनः सुभाषितम् HJm_24.17b आवाम् अपि सुरक्षितौ HJm_32.91d आविर्भवन्तम् अवलोक्य तदाननेन्दौ HJm_6.36b आविष्टस्य रुजा गुर्व्या HJm_22.44c आवेष्टितं परिविधूसरदीनलोकम् HJm_20.22b आव्रजावो वनान्तरात् HJm_32.15b आश्वासयामासुर् इव द्रुमास् तम् HJm_22.17d आश्वास्य ताम् इति मृगीं स जगाद धीरस् HJm_11.23a आसन्नप्रसवा चास्मि HJm_11.14c आसादयति कोविदः HJm_32.39b आसारेण विभिन्नचन्द्रकमणिं तन्वन् कलापं मुदा HJm_4.7a आसीत् साधोस् तस्य निद्रैव दुःखम् HJm_2.12d आसीद् इह गृहं स्थाने HJm_20.57a आस्वादितशमामृतः HJm_26.10b आहतो ऽसि हतद्वेष HJm_19.33c आहन्तव्यः शरेणासौ HJm_19.18c आहारकाङ्क्षिणम् उदीरितरूक्षशब्दम् HJm_6.16b आहारम् उदकं च सा HJm_12.61b आहारेण विना प्रतिक्षणम् अयं देहः क्लमं गच्छति HJm_4.10a इतः पुरात् सागरशैलदुर्गमान् HJm_2.27c इति कर्मगतिं ज्ञात्वा HJm_11.13a इति कारुण्यम् आलम्ब्य HJm_32.35a इति कुसुमधनुःशराहताङ्गीम् HJm_12.59a इति कृतप्रणिधेर् वसुधापतेर् HJm_5.30a इति क्षताङ्गं करुणानुतापाद् HJm_22.25c इति खेदम् अगणयित्वा व्यायच्छन्ते महाभागाः HJm_22.1/b इति चिन्तयतस् तस्य HJm_35.11a इति जातकम् एतद् अद्भुतं HJm_22.75a इति तथ्यम् अहं ब्रुवे भवन्तं HJm_2.18a इति तम् अभिदधानम् इन्द्रनील- HJm_12.78a इति त्वम् आलोकितशास्त्रनिश्चयो ऽप्य् HJm_4.14a इति दुश्चेष्टितं तत् तत् HJm_32.26a इति धीरस्वभावेन HJm_32.13c इति नरवर पालय त्वम् एनां HJm_12.77a इति निगद्य सुखातम् अखानयद्दहनवच् च नृभिस् तद् अकारयत् HJm_3.15/a इति निवर्तय सूत रथं लघु HJm_35.16a इति निश्चित्य सारज्ञस् HJm_35.95a इति परदारासङ्गं बहुदोषम् अवेत्य धैर्यम् आलम्ब्य HJm_12.69/a इति परिविगणय्य प्राप्तुम् अत्यन्तनिष्ठां HJm_22.76c इति पुत्रलालसां तां हरिणीम् अभिधायिनीं समालोक्य HJm_11.18/a इति प्रकाशीकृतनिश्चयो जनैर् HJm_2.17c इति प्रगल्भं मनसीव तस्याः HJm_35.83d इति प्रजार्थं परिवर्धितोदयां HJm_8.26a इति प्रज्ञाप्रदीपेन HJm_22.41a इति प्रोक्ता ययुर् मुदा HJm_35.120d इति बुद्धगुणानुरूपवर्णां HJm_1.48a इति ब्रुवन् कांचिद् अवाङ्मुखीं स्थितां HJm_20.8c इति ब्रुवन्न् उन्मुखम् ईक्षमाणः HJm_22.55c इति ब्रुवाणम् उद्ग्रीवाः HJm_20.35a इति ब्रुवाणं परिगद्गदाक्षरं HJm_22.65a इति ब्रुवाणः प्रमदाजनाग्रहः HJm_8.34b इति ब्रुवाणेव समुत्तरन्तं HJm_22.21c इति भ्रमन्त्यश् चटुलाः कपोलयोः HJm_19.29c इति मनोगृहचित्रणया क्षयं HJm_3.50c इति मन्निमित्तम् अयम् आर्तमना HJm_12.33a इति मुनिम् इव तं स्थितं हिमाद्रौ HJm_32.9c इति वचनम् अयुक्तन्यायम् उक्तम् मया HJm_3.55a इति विचार्य विचारपटुर् भवान् HJm_24.11a इतिशब्दम् अनित्यता HJm_20.60d इतिशब्दः समाप्त्यर्थः HJm_20.59c इति श्रुत्वा मुनेर् वाक्यं HJm_35.93a इति श्रुत्वा वचस् तस्य HJm_19.34a इति षट्चरणावली मुहूर्तं रुदतीवानुजगाम तस्य मार्गम् HJm_1.17/b इति स परिचरंस् तम् आर्यवृत्तं HJm_24.18a इति समभिहितः स तेन सिंहः HJm_32.19a इति स्त्रीसङ्गार्थं बहुविधविकल्पान्धमनसः HJm_12.65c इति स्फुटावर्ततरङ्गनिस्वना HJm_19.28c इति स्फुरद्भिः परितः पयोधरा HJm_20.51c इतीदम् उक्त्वा विनिमीलितेक्षणश् HJm_32.47c इतीव तस्योपरि जातसंभ्रमा HJm_32.6c इत्थं कृपा शिखिनम् उक्तवतीव साध्वी HJm_12.31d इत्थं जगाद मुदिता चलितायताक्षी HJm_11.49b इत्थं तयोः प्रवगयोः परिदीनदृष्ट्योः HJm_32.31c इत्य् अच्छिन्नपुनर्भवप्रतिभयः संसार आ निर्वृतेर् HJm_11.45c इत्य् अर्थेष्व् अर्थिनस् तस्य HJm_2.5c इत्य् अस्य सुहृदः साधोर् HJm_3.30c इत्य् आरूढविकल्पनाकुलधियः किं तत् सुखं कामिनः HJm_12.66d इत्य् आश्चर्यं विस्मयाक्षिप्तचित्ताः HJm_3.35c इत्य् उक्ते गृहिणा तेन HJm_6.30a इत्य् उक्ते वचसि जगाम सा नरत्वं HJm_6.35a इत्य् उक्त्वा खड्गम् आकृष्य HJm_5.19a इत्य् उत्सुको जनः शोकाद् HJm_20.57c इत्य् ऊर्ध्वम् इव पश्यन्ती HJm_20.61c इत्य् एवम् अबुधाः केचिद् HJm_35.54a इत्य् एवं भगवान् बुद्धः HJm_35.114a इदम् अध्यासितं व्योम HJm_24.25c इदम् अवनिभुजा विनाधुना HJm_5.22a इदम् अवाप्तम् अवाप्यम् इदं पुनः HJm_3.50a इदम् मनःसद्मनि मे कृताश्रयं HJm_22.62a इदं च भवनोद्यानं HJm_20.58c इदं च वल्मीकसमं शरीरं HJm_24.7a इदं चाभिदधौ लोकस् HJm_6.26a इदं हसच्चारुपलाशसंचयं HJm_19.8c इद्धैः पतङ्गशशिनोः किरणैर् अभेद्यं HJm_35.7c इन्दोर् इव शरत्काले HJm_2.4c इन्द्रनीलाकृतिं काचो HJm_20.20c इन्द्रायुधैः शबलितेव मही रराज HJm_12.8d इन्द्रियार्थवशगस्य कामिनीः HJm_4.22a इभ्यो ऽपि प्रतिषेधपांसुमलिनां यो वक्ति दैन्यां गिरं HJm_8.20a इमं विहायानुगतं विनागसा HJm_8.33c इमं समुत्तर्तुमना भवार्णवं HJm_35.26a इमान् प्रकाशीकृतताम्रतालुकान् HJm_26.19b इमाम् आकर्ण्य कल्याणीं HJm_32.55a इमाम् आलोक्य भवतः HJm_24.24a इमा विषमसंपात- HJm_20.55a इमां च राजमहिषीम् HJm_12.73a इमां दशां निर्घृणयाद्य वत्स HJm_22.25a इमैस् त्रिभिर् मृत्युजरागदारिभिः HJm_24.10a इयं जराकेशरिणी यदा च HJm_24.8a इयं तु दित्सा भवतः प्रथीयसी HJm_2.15c इव विरसविकीर्णः क्षीणरोचिःशतो ऽभूत् HJm_35.48d इह गोष्ठी कृतानेन HJm_3.30a इह मानुषदुर्लभम् HJm_2.31b इहाद्य तत्रैव विलासिनीमुखे HJm_7.23c इहाद्य शेषे कथम् अस्थिसंकुले HJm_7.40c ईतिः कदाचिद् अपि न व्यसनं चकार HJm_6.39b ईदृशो न भवेद् अर्थी HJm_5.18a ईर्ष्यावह्निशिखाम् इद्धाम् HJm_19.10c ईश्वरः कारणं केचिद् HJm_35.53a उक्तस् तुरङ्गपतिनाथ स धीरसत्त्वः HJm_2.29a उच्चखान विषाणानि HJm_19.34c उच्चिक्षिपे कथम् अपि प्रकटास्थिसंधिर् HJm_6.9c उच्चिक्षिपे परिजनेन सितातपत्रम् HJm_6.37d उज्झत्य् अम्बुधरोदरस्थितम् अपां पत्युः पयः क्षारताम् HJm_32.77d उत वासगृहं भवेत् HJm_20.56b उत विकरुणैर् भूषां हृत्वा हतः प्रतिरोधकैः HJm_7.37b उत्कर्णं मृगकुलम् आकुलं बभूव HJm_19.13d उत्कः प्रदास्यसि किलेति विचिन्तितो यः HJm_7.42b उत्क्षिप्य दीनवदनाः सहसैव हस्तांस् HJm_8.14c उत्तितीर्षोर् उदन्वन्तं HJm_5.16a उत्तिष्ठन्तं यस्य वैरिक्षयाय HJm_20.31a उत्थापयामास स गृध्रवर्यः HJm_32.51b उत्पत्य खं स्तिमितसागरवारिनीलं HJm_2.30c उत्पत्योत्पत्य पेततुः HJm_32.24d उत्पश्यामस् तव गुणमहत् सौगतं भावि रूपं HJm_7.21c उत्पातजनितं कृच्छ्रं HJm_5.11a उत्पादितं कर्मपरंपराभिः HJm_24.7b उत्पादे सति लोक एष मरणव्याधिश्रमैर् बाध्यते HJm_11.45a उत्पाद्यापत्यसंज्ञानि HJm_26.23a उत्पेतुः प्रचलितचन्द्रका मयूराः HJm_19.13a उत्पेदिरे क्षणाद् दन्ताः HJm_19.36c उत्सङ्गसंस्थम् अबला रुदती विषादात् HJm_8.45c उत्साह एव कर्तव्यो HJm_5.17c उदमीलयतां विलोचनानि HJm_32.83c उदयाः शुद्धचेतसाम् HJm_24.27d उदरस्रुतशोनितार्द्ररोम HJm_32.28c उदराणि प्रभया पयोगुरूणि HJm_20.41b उदर्चिषं नारकजातवेदसं HJm_12.70c उदियाय पयोगुरुः पयोदः HJm_20.38a उदियाय शनैः सवितेव पुनः HJm_24.20b उदीरितस्तुतिभिर् अहीश्वरैर् अपि HJm_32.49c उदीरिता हर्षपरीतमानसैर् HJm_35.62a उदुम्बरसुदुर्लभा HJm_35.103d उद्ग्रीवैश् च गृहीतशष्पकवलैर् दृष्टो मुहूर्तं मृगैः HJm_1.19d उद्धर्तुं वीर्यम् आरब्धं HJm_22.19a उद्भावितं प्रथितजन्मफलं त्रिवर्गं HJm_6.43c उद्भासिनीभिर् अचिरद्युतिभासिताङ्गः HJm_19.12c उद्यत्सिमसिमाशब्दम् HJm_3.26a उन्मार्ष्टि तत् तद् एषा क्रुद्धेवानित्यता चपला HJm_7.13/b उपगतगुरुशोकं पल्लवान् अर्धदष्टान् HJm_19.25d उपगतं गतमानमदोदयो HJm_32.88a उपगिरि हारम् ऐक्षत ततः स नरपतिजनः HJm_1.26c उपदिष्टपथः प्रसन्नशास्त्रैर् HJm_32.61a उपदेष्टरि सत्य् अपि प्रमादी HJm_32.60a उपनयति विषादं धैर्यम् अप्य् आश्रितानां HJm_20.30a उपरि त्वरितं स केसरं HJm_32.82c उपरि द्विरदस्य वायुनुन्नां HJm_4.41c उपरि पतन्ति तवेषवो निशाताः HJm_11.32d उपरि ममोत्पलम् असितं कर्णाद् आदाय यत् त्वया मुक्तम् HJm_12.60/a उपलब्धमनःशमाः HJm_20.62b उपलभ्य च वृत्तान्तम् HJm_8.31a उपलभ्य चिरात् तयोर् अभावं HJm_32.32a उपलाभिहतं पपात सद्यः HJm_20.50c उपलाभिहताश् च लोलनेत्रा HJm_20.45c उपलाभिहताः परिक्वणन्तो HJm_20.44c उपलिप्य मृदा गृहान्तरालं HJm_6.6a उपलेषु नृपः सखण्डधारो HJm_20.47c उपलैस् त्वरितं दिवः पतद्भिः HJm_20.42c उपवनम् अपि चारु वीक्षमाणा HJm_12.58c उपशान्ततया परोपकार- HJm_6.2a उपहतयजमानसत्क्रियं HJm_5.21c उपादाय फलं यावद् HJm_32.15a उपायकुशलो वणिक् HJm_24.15b उपायेन बलेन वा HJm_22.15b उपेक्षापरिशुद्धं च HJm_26.13a उपेत्य निःशब्दपदं स भूपतिश् HJm_20.6c उप्तं मनोभुवि जिनत्वफलाय नूनम् HJm_2.6b उभे मनुष्यस्य मनुष्यलक्ष्मणी HJm_11.36b उस्राः स्वयं दुदुहिरे ऽतनुदुग्धधाराः HJm_6.40d ऊचतुश् चेदम् आर्द्रार्द्रं HJm_32.91a ऊचे विटो गणिकया परिहासपूर्वं HJm_12.52a ऋजुताम् उपनीतम् अप्य् अभीक्ष्णं HJm_32.60c ऋतुर् एव स तादृशो हि कश् चित् HJm_1.45c ऋद्धिमाहात्म्यम् अद्भुतम् HJm_24.26b एकः प्राह गिरं मुहुः स्तुतिमतीम् एकस् तु रूक्षाक्षराम् HJm_6.47a एकः सादरम् ईक्षते धनमदात् सावज्ञम् एवापरः HJm_6.47b एकः साधु ददाति पुण्ययशसी वस्त्व् एकम् एवापरो HJm_6.47c एकातपत्रं जगतः प्रभुत्वं HJm_35.79a एकेन नाम हरिणा बहवस् त्वयामी HJm_22.29c एण्यास् तस्याः परं प्रीतो HJm_11.28c एतत्(?)पयोधरयुगं रुधिराभिताम्रैस् HJm_7.27c एतद् विचार्य बहुधार्थिवसुन्धरायां HJm_6.44c एतं समेत्य विमुखो न गतो ऽर्थिवर्गश् HJm_2.9a एतानि सूक्ष्ममकरन्दनिरन्तराणि HJm_35.22b एतान् मयूरवर पाहि नरेन्द्रदण्डात् HJm_12.31b एता मुनेर् भावविदर्शयन्त्यो HJm_35.85a एतांश् च हित्वा तपसा किमर्थं HJm_35.79c एतां समुद्रवसनां व्यसनान्य् अपास्य HJm_12.41c एतेन द्विज मम सूनृतेन सद्यः HJm_6.34c एते मलयानिलाः सुरभयः पुष्पद्रुमाकम्पिनश् HJm_35.19a एतौ चपलगात्रकौ HJm_32.15d एतौ स्त्रीपुंसौ जातरागान्धबुद्धी HJm_12.63a एधन्ते धर्मसेतवः HJm_12.42b एव कुरुते परं यत्नम् HJm_11.20d एवम् उक्ते ऽथ मारे ऽस्मिन् HJm_35.70a एवम् उक्ते ऽथ शाक्येन्द्रे HJm_35.74a एवं गुणान् अभिदधद् गुणलालसस्य HJm_2.9c एवं विचिन्त्य स समाधिबलेन धीमान् HJm_5.23c एष स्वप्नः स्याद् इयं किं नु माया HJm_3.35a एषा च ज्वरपरितर्जितातिदुःखा HJm_3.38c एषा दातुर् दानविघ्नं करोतीत्य् HJm_2.12c औरभ्रिकैः कथय देव विलम्बसे किम् HJm_11.30b कच्चित् ते कुशलं राजन् HJm_12.44c कच्चिद् दृष्टमहादोषैर् HJm_12.43c कठिनत्वम् अनन्धसां जहुः HJm_6.3c कठिनमनसाम् अपि मनो नयन्ति मृदुतां महात्मानः HJm_11.1/b कण्ठच्छेदविसारिसान्द्ररुधिरव्यादिग्धवक्षःस्थलः HJm_5.36c कथम् अत्र शुभाशुभौ HJm_35.50d कथम् अद्य पास्यति पिपासुर् अपः HJm_1.22d कथम् अपि गमनाय यूथनाथं HJm_12.78c कथम् अप्य् अङ्कुशधारिणां बभूवुः HJm_8.10d कथम् अप्य् अङ्कुशधारिणां बभूवुः HJm_20.3d कथम् अस्मान् न पास्यसि HJm_12.28d कथम् आगमिष्यति वनात् सभयात् HJm_1.21d कथम् आपदं परिवृतो ऽपि जनैः HJm_1.23b कथम् इदम् विषयैकपरायणम् HJm_35.15d कथम् इदं स्खलिताकुलसंकथं HJm_6.14c कथम् एकं नदीजलात् HJm_22.19d कथम् वा सो ऽधिगम्यते HJm_35.30b कथय कथम् अनागसां मृगाणाम् HJm_11.32c कथंचिद् अन्विष्य खुराङ्कशाद्वलां HJm_22.24a कथं चिद् अष्टाभिर् अपोढम् अक्षणैर् अवाप्य मानुष्यम् इदं सुदुर्लभम् HJm_3.49/a कथं ते नाधेयाः प्रथमगणनायां गुणवताम् HJm_8.23d कथं त्वया निष्करुणत्वम् ईहितम् HJm_7.39d कथं न भद्रता नित्यं HJm_35.49c कथं न यास्यामि स चेदम् अब्रवीत् HJm_22.60d कथं न समता लोके HJm_35.53c कथं नु तन् नागकुलं भविष्यति HJm_19.39d कथं न्व् अयं निष्करुणो ऽस्य धक्ष्यति HJm_3.24d कथं प्रज्वलितान् पापे HJm_6.17c कथं प्रमाद्यन्न् इव नाम लक्ष्यसे HJm_4.14d कथं मुक्तिर् भविष्यति HJm_35.52d कथं स सुहृद् उच्यताम् HJm_5.16d कदाचिद् अथ लुम्बिनीम् HJm_35.3b कदाचिद् अप्य् एष्यति नैव विक्रियाम् HJm_2.15d कदाचिल् लभ्यते पुम्भिः HJm_3.21c कनकपटहभेरीदुन्दुभीस् ताडयित्वा HJm_7.43b कनकस्तम्भविभङ्गजातनादम् HJm_20.50d कपिमिथुनेन सुताभिरक्षणाय HJm_32.19b कपिलधवलभासौ मेरुकैलासबाहू HJm_5.34d कपिशावकयोः सर्वम् HJm_32.89a कपोतकास् ते प्रभवत्तनूरुहा HJm_26.17a कपोतपोताः परिभिद्य निर्ययुः HJm_26.15d कपोलकाषेण परिस्फुरत्त्वचः HJm_19.41b कपोलयोर् अस्थ्यवशेषयोस् तयोः HJm_7.26c कपोलयोस् तस्य मदाम्बुदिग्धयोः HJm_19.4c कमनीयरूपहृतचेतसां कथं HJm_4.24c कमलगहनमध्ये तां स दृष्ट्वा करेणुं HJm_1.15a कमलप्रतिमेन करेण रविम् HJm_24.21b कमलवन् मुखपङ्कजम् अच्छिनत् HJm_5.30d कमलासनमध्यगतः स वशी HJm_24.19d कमले निमीलति शिलीमुखः स्थितः HJm_4.26a करद्वयेनापनिनाय मूर्ध्नः HJm_26.26d करिणम् अनुपतन्तं प्रस्थितां तां करेणुं HJm_1.16a करिणां गुरुलोहकोशबद्धा HJm_20.44a करिणीकुलं गिरिवने रमते HJm_1.24d करिणो (17a) यस्य वितन्यमानकोपाः HJm_8.10b करिणो यस्य वितन्यमानकोपाः HJm_20.3b करिपतेः सितवारिधरत्विषः HJm_19.37b करिष्यति करोति च HJm_20.60b करिष्यति यथामतम् HJm_35.88d करिष्यामि वशं तव HJm_35.76b करुणरोदनमात्रविभावित- HJm_6.12a करुणापरिग्रहविशुद्धमेधसः HJm_8.4b करुणापात्रभूतया HJm_6.24b करुणाभद्रचित्तत्वात् HJm_32.26c करुणा मूर्तिमतीव सा बभासे HJm_6.2d करेण किंचिन्नतपुष्करेण HJm_19.26b करेणादाय निर्व्यथः HJm_19.34d करोति दूरे ऽपि मनोविषादम् HJm_20.25b करोति परहिंसया HJm_32.36d करोति याच्ञाश्रयभङ्गकातरान् HJm_2.17b करोति वल्मीक इवाधिकं भयम् HJm_32.67d कर्णावतंसतिलकप्रविलोकिनीनाम् HJm_1.2b कर्णे जगाद किम् अपि प्रमदां हसन्तीं HJm_20.9c कर्णोत्पलं सुरभि तस्य मुमोच गात्रे HJm_12.49d कर्पूरचन्दनतुरुष्कवतीं विधाय HJm_5.37b कर्मणां हेतुकं कर्म HJm_35.51a कर्माणि क्लेशहानये HJm_22.41d कर्मारेण पटीयसापि विघनव्योमेन्द्रनीलच्छविः HJm_11.44c कलत्रेषु सुतेषु च HJm_12.44b कलैर् अलीनां विरुतैर् विसारिभिः HJm_11.24b कल्पतरुर् इव सुमेरुतटात् HJm_8.27c कल्याणमित्रम् आगम्य HJm_3.41a कल्याणमित्रम् इव किं न हितं करोति HJm_3.18d कल्याणं ब्रह्मचर्यकम् HJm_35.115d कल्याणं मित्रम् आश्रयेत् HJm_32.75d कल्याणं हि सदाश्रयः HJm_20.19d कवलव्याहृतिकम्पमानसास्ना HJm_6.7b कश् चित् सुभाषितमणिं चिक्राय प्राणमूल्येन HJm_3.1/b कश् चिद् एव महाभाग्यो HJm_3.3a कषायरक्तं यदि देहभूषणं HJm_19.20c कस्मात् सुभाषितम् अतीव सुभाषितज्ञः HJm_3.17d कस्य श्रोष्यति लोको ऽयं HJm_22.66c कस्यापद् अपनेयाद्य HJm_8.7a कस्याश्चिद् आदर्शनिबद्धदृष्टेः HJm_20.4c कः कर्मस्वकतां वदेत् HJm_35.51d काकी क्षुधा परिगतापि सती किम् उ स्त्री HJm_6.16d काचिन् न्यमीलयत् कांचिद् HJm_35.37c कान्तं वितन्वति कलापम् अनङ्गवध्वा HJm_12.6a कान्तामुखस्य तिलको नभसः शशाङ्कः HJm_12.47a कान्तेन भिन्नतमसा प्रथितागमेन HJm_3.6b कान्ते विचेरुषि शनैर् अपुलाकपक्षे HJm_12.8a कान्तो ऽंसदेशगलिताकुलकेशपुष्पाम् HJm_7.28a कान्त्या च रूपेण च तेजसा च HJm_8.2a कापेयं चपलत्वं च HJm_32.16a कामद्वेषपराङ्मुखैः HJm_7.14b कामार्तः परयोषिते स्पृहयति व्रीडाविहीनो जनः HJm_12.68b कामे प्रसक्ता मुनयो ह्य् अटन्ते HJm_35.81d कामेभ्यो ऽकुशलेभ्यश् च HJm_26.9a कायरत्नम् इदं तदा HJm_22.10d कायवाक्चित्तसंयमात् HJm_35.55d का योषिद् इच्छति विलोकयितुं न पुत्रम् HJm_6.15d कार्श्यं तदाप्रभृति पाण्डुरतां च धत्ते HJm_12.56d कालातीतं निष्फलं कर्म कुर्वन् HJm_6.18a काले जलं जलधराः प्रददुः प्रकामम् HJm_6.39a काशयन्ती मुखं ययौ HJm_35.38d काशी पुण्यवती भूमिः HJm_35.100a काश् चिद् विभिन्नवलयैः कमलाभिताम्रैर् HJm_8.46c काश्यपो नाम बुद्धो ऽभूज् HJm_22.50a काश्यपो निर्वृतौ चेतः HJm_22.52c काषायवसनः को ऽपि HJm_19.19a काषायाम्बरधारिणम् HJm_19.17b काषाये वाससी त्वया HJm_19.18b किञ्जल्करेणुपरिपिञ्जरकेसराणि HJm_19.3b किम् अकाले भवतो वनं यियासा HJm_8.15d किम् अतः परम् आप्तुम् इच्छसि त्वम् HJm_35.41b किम् अथ गमित[þ] स्तम्भं भङ्क्त्वा पुरं समवर्तिनः HJm_7.37d किम् अद्य शक्ष्याम्य् अभिधातुम् अग्रतः HJm_32.29d किम् अपि स्मितपूर्वकम् HJm_35.38b किम् इयम् अदयिता मनोहरास्व् अपीति HJm_35.42b किम् ईदृशा तस्य जनस्य जन्मना HJm_12.34d किम् उत स्वल्पबलोदयान् विहङ्गान् HJm_12.16d किम् उताधिकसत्त्वबले परार्थकुशले मनुष्यत्वे HJm_6.1/b किम् उतान्योन्यगुणकथाविश्रम्भनिबद्धभावानाम् HJm_4.4/b किम् उ तिर्यग् मदनान्धमन्दबुद्धिः HJm_1.18d किम् उ दर्भाग्रभुजां वने मृगाणाम् HJm_11.10d किम् उपायवताम् असाध्यम् अस्ति HJm_12.17c किम् ऐन्द्रम् अमुना स्थानं HJm_6.33a किम् ऐन्द्रं विजिगीषसे HJm_4.44d किसलयितम् इवासीद् अङ्गुलीभिः पुरं तत् HJm_12.38d किंकरस्य मुखोज्झिताः HJm_35.44b किंचिच्चलन्मुखरनूपुरभूषणेन HJm_20.9a किंचित्कर्णावधूतभ्रमदलिनिवहान् नैव मत्तद्विपेन्द्रान् HJm_5.13b किंचित् किंचित् कुसुमहसितव्यक्तिशोभावतीनां HJm_35.17a किंचित्कुचोद्गमसमुन्नमितोत्तरीया HJm_12.37c किं चित् पल्लवपाटले गतवती व्यक्तिं तयोस् तालुनी HJm_1.6d किंचिद् ईदृङ् महीभुजे HJm_12.75d किंचिद् विहस्याथ मुनिं बभाषे HJm_35.80d किं तां श्मशानवसुधाशयने शयानां HJm_7.28c किं देवते रोदिषि जातशोका HJm_22.56b किं नु संगीतशालेयम् HJm_20.56a किं नोदन्वत इद्धरत्ननिचयाच् छम्बूक उत्पद्यते HJm_20.18d कीदृशो भवताम् धर्मः HJm_35.30a कीर्तिपुण्यप्रदायिनः HJm_6.46b कीर्तिम् अत्र फलं प्रेत्य HJm_7.9a कीर्त्या दिशः कुमुदपाण्डुरयावभास्य HJm_6.49c कुक्षिं विवेश स जगद्व्यसनक्षयाय HJm_35.2d कुञ्जरं वानयामहे HJm_35.75d कुटीरकं देहमयं भनक्ति HJm_24.9b कुतश् चिद् आकर्णयतो विपश्चितः HJm_3.5b कुतीर्थमृगभीतये HJm_35.105d कुतूहलवशाद् भद्रे HJm_6.33c कुतो मुक्तिर् भविष्यति HJm_35.32b कुदृष्टिकर्मतो हीना HJm_35.54c कुपितव्यालदुरासदाः सदैव HJm_7.19b कुपितैर् इव शातकुम्भकुम्भाः HJm_20.42a कुपितो राक्षसवज् जगर्ज चोच्चैः HJm_20.38d कुमारं द्रष्टुकामानां HJm_35.13a कुमाराः सुकुमाराङ्गाः HJm_20.35c कुम्भ्यां गाढं नदन्तं क्वथितपरिचलत्तैलपूर्णास्यकण्ठम् HJm_32.44b कुरुते स एव धीरः प्रहरत्य् अपि वैरिणि क्षान्तिम् HJm_19.1/b कुर्वन्तम् अश्वगमनाभिनयं शिशुत्वाद् HJm_6.15a कुर्वन्ति भावानि मुनिं विजेतुं HJm_35.84a कुर्वन्त्य् अप्य् अमले जनङ्गमगृहद्वारोदपानाम्भसि HJm_8.20d कुर्वन्त्य् आधिं जनस्य श्रवणम् अपि गताः किं पुनः संस्पृशन्तः HJm_32.43d कुर्व्वद्भिर् आधिं जगताम् अनेकैर् HJm_24.7c कुलायके ऽण्डानि विपाटलाङ्गकाः HJm_26.15c कुलालो दण्डेन भ्रमयति न चेच् चक्रम् अनिशं HJm_20.21c कुशलपूर्वम् अभाषत लोकवित् HJm_32.88d कुशलफलोपचयाय धीरसत्त्वः HJm_24.18b कुशलं मुक्तिपथस्य बीजम् आप्स्यम् HJm_24.28d कुशलाकुशलक्रियाः HJm_35.32d कुशसूचिभिन्नमृदुपादतलः HJm_1.22c कुसुमशयनम् ऊष्मणाङ्गजेन HJm_12.58a कुसुमं पाण्डुपलाशकेसरम् HJm_5.8b कृकवाकुर् विरसं ररास भीतः HJm_20.45b कृच्छ्राद् इत्य् अनुमीयन्ते HJm_20.56c कृच्छ्राल् लब्धम् अपि क्रमेण भवति प्रभ्रंशि भूयः सुखं HJm_11.43a कृच्छ्राल् लब्धम् अपि क्रमेण भवति प्रभ्रंशि भूयः सुखं HJm_20.64a कृतनमस्कृति तन् मिथुनं हरिः HJm_32.88c कृतपुण्यस्य धीमतः HJm_7.18b कृतप्रीतिसुखास्वादम् HJm_26.10a कृतभङ्गाः परिचक्वणुश् चलन्तः HJm_20.42d कृतमन्त्ररक्षम् इव वेश्म पन्नगः HJm_8.4d कृतम् इदं करणीयम् इदं नृणाम् HJm_3.50b कृतवति कृतबुद्धौ बुद्धिमन्तो ननन्दुः HJm_1.39b कृतवान् कृतिणां वरः HJm_22.52d कृतविशेषकम् आयतलोचनम् HJm_6.14b कृतं कृत्तपयोधरम् HJm_6.23d कृतात्मा सुचिरं जीवञ् HJm_5.5c कृतान्तस्य दुरात्मनः HJm_7.14d कृतार्थम् आत्मानम् अमन्यतेव सा HJm_32.7c कृतार्थम् इव पद्मत्वं HJm_3.33a कृतिनः पुण्यजन्मनः HJm_22.45d कृते खगैस् ते हृतमांसशोणिते HJm_7.25c कृत्वाथ जानुनी भूमौ HJm_22.22a कृत्वा प्रत्येकबुद्धस्य HJm_24.14c कृत्वा भक्त्या वन्दनां तस्य साधोः HJm_32.97b कृत्वार्थिनां गुणवतां च सुखान्य् अभीक्ष्णम् HJm_6.49b कृत्वा हिमाद्रिधवलं गुरुषड्विषाणं HJm_35.2a कृपाणधाराम् इव पातयन्ति गाम् HJm_32.69d कृशानुर् अन्वक्षम् अयं शरीरिणां HJm_3.43c कृशीकृताङ्गास् तपसा फलाशिनः HJm_1.33a कृष्या विना बहुफलः कलमो बभूव HJm_6.40a केकाः कलाः कलगिरः शिखिनः सृजन्तः HJm_12.82d के चित् पश्यन्त्य् अनित्यताम् HJm_7.17b केनापि भक्तिप्रवणेन नूनं HJm_26.27c केनेदं तव कल्याणम् HJm_6.23a केशान् विलुच्य सुरभीन् परिलूनसूत्रैः HJm_8.46a को नाम पुरुषभूतः सक्तिं धनमात्रके कुर्यात् HJm_4.1/b को नाम समना जनः HJm_19.10b को निधेयः शिवे मार्गे HJm_8.7c कोपं पतेः क्षान्तिर् इव स्फुरन्तम् HJm_19.26d कोपाद् अभूतां नयने क्षणेन HJm_1.27c को ऽपि केनापि हेतुना HJm_12.11b को वाञ्छेद् आयुषः स्थितिम् HJm_20.34d को वा नेच्छत्य् अनुप्लवान् HJm_7.22d को विस्मयं न नीतः शिरसस् त्यागेन बोधिसत्त्वस्य HJm_5.1/a कौतूहलाद् अनिलवेल्लितकाकपक्षा HJm_12.36a क्रतुभूमौ निहिताः प्रताड्यमानाः HJm_20.42b क्रतुम् इव पुण्यजनैर् उपप्लुतम् HJm_5.21d क्रमम् एत्य चिराय शान्तिहेतुं HJm_11.9c क्रमात् स्वभावान्तरम् एति मानसम् HJm_1.44b क्रमेण को मे तिलकं करिष्यति HJm_8.35d क्रमेणाच्छिन्नेच्छाविभवमहता दानपयसा HJm_1.40c क्रिया न सर्वस्य परोपकारिणी HJm_11.38b क्रीडां विहाय च मनोहरकन्दुकोत्थां HJm_12.37a क्रीणात्य् आपद्गतं परम् HJm_32.53d क्रीणासि तैर् असुभिर् आत्मसुखानपेक्षी HJm_3.17c क्रूराणाम् अपि मानसम् HJm_32.12d क्रूरेणाक्रूरमानस HJm_19.33b क्रूरो ऽपि प्रकृतिं विहाय मलिनाम् आलम्बते भद्रताम् HJm_32.77b क्रूरो वेति स्पष्टम् एतत् पृथिव्याम् HJm_32.40b क्रोधव्यालं क्षान्तिविद्या रुणद्धि HJm_20.31b क्रोधात् तिष्ठत्य् अनित्यता HJm_20.61d क्रोधाद् उत्क्षिपतोः करौ द्विरदयोः स्थूलौ चलत्पुष्करौ HJm_1.6c क्लान्त्या चेतसि योगिनः प्रतिहते स्थैर्यं समाधेः कुतः HJm_4.10b क्लेशच्छेदाय शान्तं पदम् अभिलषता प्राणिनां बान्धवेन HJm_4.32b क्लेशसंघैर् विहन्यते HJm_35.56b क्व च करुणास्य गरीयसी मृगेषु HJm_32.9b क्व च ते तपसे मनोऽभिलाषः HJm_35.40b क्व च भुवनभयंकरं हरित्वं HJm_32.9a क्व च यौवनम् एतद् इन्दुकान्तं HJm_35.40a क्व चात्र राजीववनत्वम् ईदृशम् HJm_4.35b क्वचित् तरुपलाशेषु HJm_2.32a क्वचिद् आकृतिमत्य् अपि HJm_20.20b क्वचिद् आवर्तपरिभ्रमच्छिलीन्ध्रम् HJm_4.42b क्वचिन् मृगैः खण्डितवीरणाङ्कुराः HJm_4.19b क्व ब्राह्मणः क्व हृदयं करुणापरोक्षं HJm_5.20a क्व यातः खण्डधारेण HJm_20.53c क्व याता जननी मम HJm_20.52d क्व रिपुर् अयम् अहो कृतापकारो HJm_19.24a क्व विश्रमिष्याम उदीर्णमन्यवः HJm_22.69b क्व सा गताद्यैव मधूकपाण्डुता HJm_7.26d क्व सिंहतेयं जगतो भयंकरी HJm_32.52b क्वायं त्यागः सौकुमार्यं क्व चेदम् HJm_6.28b क्षणदा परिधूम्रतारका HJm_5.9c क्षणदाभङ्गशशाङ्कधूसराणि HJm_6.5b क्षणम् इदम् आकुलतां गतः प्रदध्यौ HJm_32.19d क्षणविशरारव एव सर्वभावाः HJm_11.11d क्षणसंपत् सुदुर्लभा HJm_35.103b क्षणं विशश्राम स संभृतश्रमः HJm_22.24d क्षणाद् अथान्तःपुरसुन्दरीजनो HJm_8.40a क्षणाद् अनुत्तार्य कथं नु गच्छसि HJm_22.64d क्षणाद् गवां क्षीरम् अगात् परिक्षयम् HJm_5.10b क्षणाद् विमोक्षाय निवर्त्य कापथात् HJm_22.65c क्षणान् निश्चलतां ययौ HJm_35.47d क्षणेन चागम्य तथागतान्तिकं HJm_22.63c क्षपयन्ति शरैर् असून् नरेन्द्राः HJm_11.10c क्षपाक्षये क्षीणशशाङ्कशोभे HJm_2.13c क्षपितक्लेश गदच्छलेन नूनम् HJm_24.29d क्षपिततिमिरजाला दीपकार्यं चकार HJm_5.2d क्षपितमोहमहातिमिरः कथं HJm_3.13c क्षयम् आयातु मे विषम् HJm_19.32d क्षयम् ऊधःसु गवां पयो जगाम HJm_6.8d क्षयं गतायाम् इति कोशसंपदि HJm_2.15a क्षयं प्रयाति द्युतिर् आशुशुक्षणेः HJm_2.16b क्षरन्तम् अस्रं कलुषीकृतेक्षणम् HJm_22.65b क्षितिधरगहनान्तदेवतानां HJm_19.24c क्षितिपतिर् अपि विस्मयं जगाम HJm_19.43c क्षितिपतिर् अशृणोत् खाद् आपतन्तं जनेभ्यः HJm_35.8d क्षितिपतिः क्षितिपालनमस्कृतः HJm_8.16d क्षितिपालं क्षितिपालपूजिताज्ञम् HJm_20.49b क्षितिरजःपरुषेक्षणपक्ष्मणि HJm_6.13b क्षितिं धर्मेण पालय HJm_22.42b क्षितीश क्षपिताज्ञान HJm_22.42a क्षितीशम् आधोरण ऊचिवान् इदम् HJm_1.10d क्षिते विदारं न ददासि किं नु मे HJm_19.42d क्षिप्तश् चिताभुवि कडेवरसंकुलायाम् HJm_20.22d क्षिप्तान्य् अयोगुडोष्णानि HJm_35.46c क्षिप्ताभिर् ऊर्ध्वम् अथ वाशितया स भास्वांस् HJm_19.12a क्षीणः सो ऽपि सुदुष्कराय तपसे यात्रां करिष्ये कथम् HJm_4.9d क्षीणान्नपानो मृतगोधनो ऽपि HJm_6.10a क्षीयते पाल्यमानापि HJm_7.15a क्षीरोदफेनधवलेन तनूदरेण HJm_11.2a क्षुत्पिपासाहते लोके HJm_35.67a क्षुत्पिपासाहते लोके HJm_35.96c क्षुधम् अपि महतीं ततो ऽधिवास्य HJm_32.42a क्षुधितश्येनविलुप्यमानमांसम् HJm_32.28d क्षेप्ता शक्तिं यदाक्षिपत् HJm_35.45b खगमुक्तविभग्नपादपानि HJm_20.39a खगवर नभसि भ्रमन् निरीक्ष्य HJm_32.41c खण्डधारं व्यलोकयन् HJm_20.35b खद्योतदीपतरलां स्वगुहां प्रविश्य HJm_32.85c खलाः प्रकृत्यैव मलीमसाशया HJm_11.37a खलो भृकुट्या विषमीकृतेक्षणः HJm_32.67b खान् निर्मले च विनिपेततुर् अम्बुधारे HJm_35.5d खिन्नं प्रमोदमुदम् उद्वहतीव चेतः HJm_12.40d खुरक्षतसमुत्थया HJm_22.44b खुरपुटपरिभिन्नात् तस्य चक्षार पृष्ठात् HJm_22.14b खुरान् स्थिरत्वं प्रसभं निनाय HJm_22.13d खेदच्छेदाद् भूयसीं प्रीतिम् आप HJm_32.99d खेदम् एति जनो मूढः HJm_26.23c खेदार्तो वा चित्तसौख्याय निद्राम् HJm_2.12b गगनाद् अश्मभिर् आहतः पतद्भिः HJm_20.43d गच्छन् नरेन्द्रतनयो ऽथ पथि क्रमेण HJm_35.14a गच्छाम्य् अहं तव कृते कुसुमानि यावद् HJm_35.22a गजकुम्भविभेदपण्डितानां HJm_11.10a गजपतिर् अभिजघ्ने रागशल्येन चित्ते HJm_1.15b गजपतिर् उपगूढवान् मृगारिं HJm_19.23c गजबन्धकीम् अनुसरन् वनात् करी HJm_4.26c गजम् अङ्कुशपातभिन्नकुम्भं HJm_1.18a गजसुप्तिकाम् इव विधाय तिष्ठति HJm_3.52d गजेन्द्रम् एनं तुहिनाचलोपमं HJm_1.13b गजेन्द्रशिक्षां समुपेत्य सांप्रतं HJm_1.11c गजो ऽयम् अद्याज् ज्वलितान् अयोगुडान् HJm_1.12d गतत्रपो रागपरायणो जनः HJm_12.62d गतत्रपो वागसिधारया खलः HJm_32.68d गते क्षयं दारुणि चञ्चलार्चिषः HJm_2.16a गते गतपुनर्भवः HJm_22.52b गते मयि ज्वलनवतीम् महाखदाम् HJm_3.12c गते मुनौ शान्तिम् अनाश्रया वयं HJm_22.69a गतेर् विशेषो भवति प्रसर्पतां HJm_3.46c गतेषु मात्रा सह काननान्तम् HJm_26.27b गतो रोहीतमत्स्यताम् HJm_8.30d गतो ऽसि कस्माद् अनुरागिणं जनम् HJm_8.33d गत्या जयन्ती गजराजहंसौ HJm_35.80c गत्वा ततः स गणिकाभवनं विलासी HJm_12.51a गत्वा तावद् अहं हिमाद्रिशिखरप्रान्तं निवेश्योन्मुखः HJm_32.33c गत्वा वै योगिनां पुरिम् HJm_35.102b गन्तव्यं मृत्युगोचरम् HJm_20.34b गन्तुकामः शिवं स्थानं HJm_7.22c गन्धाम्बुसेकसुरभीकृतमार्गरथ्यं HJm_6.38c गमनं भूधरनागयक्षभीमम् HJm_2.19b गमिष्यामि कृतार्थाहं HJm_11.17c गमिष्यामि तपोवनम् HJm_20.65d गम्भीरदुर्गमजलं जलधिं जगाहे HJm_2.8d गम्भीरे क्षितिविवरे परिस्फुरन्तं HJm_3.38a गम्भीरैर् अदुरासदैः सदसतां विज्ञातृभिः कर्मणां HJm_32.57a गम्भीरो ऽप्य् अवनिपतिः सविस्मयो ऽभूत् HJm_1.8d गर्जितेन प्रयच्छन्तः HJm_12.13a गर्भिणी हरिणी देव HJm_11.27a गलितश्लथपाण्डुधूमजालो HJm_20.43c गाढं कुतूहलवशान् न ततर्प दृष्टिः HJm_12.6d गाढं वितानहृदयः शयने निविश्य HJm_12.51b गाम्भीर्यकरुणादयः HJm_32.11b गाम्भीर्याद् अवधीरयन्तम् अबलास् त्वाम् आजिघांसुः स्मरः HJm_35.23c गिरम् आकर्ण्य मनोहरां नियन्तुः HJm_1.48b गिरिगह्वरे पृथुशिलाविषमे HJm_1.21b गुणकुसुमगन्धवासितम् HJm_7.36b गुणमुक्तागुरुकीर्तिकुक्षिभाजः HJm_7.12d गुणलभ्याम् असज्जनः HJm_3.8b गुणवति सुहृदीव प्राप्तसर्वाभिलाषे HJm_12.83b गुणविकलां करुणावियोगलघ्वीम् HJm_22.30b गुणविभूषणम् आर्यजनार्चितम् HJm_32.74b गुणशरैर् अतिदूरनिपातिभिः HJm_32.73c गुणा एव प्रकाशकाः HJm_12.10b गुणानां वा समुद्भवम् HJm_32.75b गुणान्तरं तत्र स पश्यति ध्रुवम् HJm_3.10d गुणिनो वा गुणस्य वा HJm_3.4b गुणीयन्तः शान्ता जगदहितविच्छेदपटवो HJm_8.22a गुणेष्व् अतृप्तिर् गुणवत्सु चादरो HJm_11.35c गुणैर् इति ज्ञेयपथानुगामिना HJm_22.69c गुणैर् दानादिभिर् युक्तो HJm_1.38c गुरुदाहदुःखम् उपगम्य पञ्चताम् HJm_4.24b गुरुमूर्च्छापगमाद् उपेतसंज्ञौ HJm_32.83b गुरुर् आसीत् सविस्मयः HJm_7.4d गुहाजिरोपान्तवने मनोहरे HJm_32.21a गुहान्तरान् निष्पततो हिमात्यये HJm_32.5a गुहान्तिके मया तत्र HJm_32.58a गृध्रक्षतानि गात्राणि HJm_32.90c गृध्रातिभीतपरिवेपितकातराङ्गौ HJm_32.84a गृध्रापहरणं तयोः HJm_32.89d गृध्राय दत्ततनुम् आनमितैः शिरोभिः HJm_32.48c गृध्रो ऽयं कपिशावयोर् भयवतोर् अन्त्राणि नाकर्षति HJm_32.33b गृहवरे वरतूर्यपटुध्वनौ HJm_8.16b गृहसंज्ञकम् इत्य् अपास्य कष्टं HJm_26.5a गृहस्थतायां रमयन्ति यन् मनो- HJm_4.16c गृहाणेत्य् अवदन् नागं HJm_1.30c गृहान् निवासोपहतः शशाक HJm_6.10d गृहिणं वीक्ष्य यथा क्षुधावसन्नम् HJm_6.6d गृहिणाम् इति नित्यम् आकुलानां HJm_26.4a गृहिणी न तथात्मनानुतेपे HJm_6.6c गृहिणीं गृहम् आगता वनाद् गौर् HJm_6.7c गृहिधर्मम् अबाधिनं महान्तं HJm_35.41c गृहीतबीजाम् अवलोक्य मातरम् HJm_26.17b गृहीतम् अत्यल्पम् इदं प्रमादिना HJm_22.61b गृहीत्वा वेणुम् अग्रतः HJm_1.30b गोपालकेन जरती सुरभिः कृशाङ्गी HJm_6.9d गोष्ठीषु सद्गुणकथाकुसुमार्चितासु HJm_7.41c घटमानैः प्रयत्नेन HJm_1.37c घण्टाशब्दकुतूहलात् तरुगतैः शाखामृगैर् वीक्षितः HJm_1.19b घनजालं घनम् अश्मनां समूहम् HJm_20.40b घनसमयनाटकादाव् आहूता बर्हिसूत्रधारेण HJm_12.14/a घनैर् ललाटंतपम् उष्णदीधितिं HJm_19.30c चकर्त खड्गेन शनैः शिरोरुहान् HJm_35.27d चकार चन्द्रप्रभ एव नाम HJm_7.2d चकार च समाप्त्यर्थम् HJm_20.60c चकार धनुषो गुणान् HJm_22.16d चकार रोमोद्गमबिन्दुवर्तनाम् HJm_3.5d चकार हस्तद्वयसंवृतेक्षणाम् HJm_20.6d चक्षुश् चिरं व्रजति धूर्तविटे बबन्ध HJm_12.48d चक्षुःशरं मयि विमुक्तवती कृशाङ्गी HJm_12.54d चखाद पक्वानि फलानि शाखिनाम् HJm_32.3d चचाल भूश् चलितसुवर्णभूधरा HJm_32.49a चण्डालसंगतम् इवाहम् अनेन मन्ये HJm_5.20b चतस्रः किन्नर्यस् तनुधवलदिव्यांशुकभृतः HJm_2.25d चतस्रः संभ्रमन् दिशः HJm_24.15d चतुर्थं ध्यानम् आययौ HJm_26.13d चतुर्मुखत्वं गमितस् त्रिलोचनः HJm_12.21d चतुष्पथप्रदीपस्य HJm_7.16c चन्द्र इत्य् एव बन्धुभिः HJm_20.17d चन्द्रकधारिणा मयूरेण HJm_12.15b चन्द्रप्रभां दशनरत्नरुचा हरन्ती HJm_12.54b चन्द्रस्योपरि दुःखेन HJm_20.33c चन्द्रांशुजालविमलं सलिलं पिबन्तम् HJm_11.22b चरणन्यासविभुग्नशाद्वलम् HJm_32.81d चरितम् अभजनीयं दुःसहं दुर्जनस्य HJm_20.30d चलखलीनसमुच्छ्रितनिस्वनाम् HJm_11.4b चलचक्रवाकमुदलङ्घयत् तटं HJm_8.28d चलति जलधिवेला निस्वनाक्रन्दवत्याः HJm_5.34b चलत्पल्लवपाणयः HJm_3.28b चलपाठीनविकम्पितान्तरम् HJm_5.6d चलितमृदुसटान्तः स्वं निवासं जगाम HJm_32.79d चापम् आदाय कौसुमम् HJm_35.36b चापारोपणदीर्घसूत्रकम् इमं स्वस्थं त्वया स्थीयते HJm_35.19c चिताधरित्रीशयने सभस्मनि HJm_7.40d चितां चन्दनदारुभिः HJm_22.45b चित्तपद्मप्रकाशिकाः HJm_35.93b चित्तसंकल्पवर्जितः HJm_35.69b चित्रकर्मणि विन्यस्ता HJm_7.15c चित्रं किम् अत्र बहवो यदि भूमिपालं HJm_22.29a चित्रे विशेषक इवालिखिते धरित्र्याम् HJm_12.6b चिरम् आयुश् च भवादृशाः परार्थम् HJm_24.30d चिरस्य धर्मेण खलूर्जितं जितम् HJm_35.64d चिरं मयूरा इव शारदाम्बुदे HJm_2.14d चिरं विनिष्कम्पतनुर् बभूव सः HJm_32.47d चिरं विलोक्येव मम स्फुरच्छिखः HJm_3.43b चिरात् समुत्थाय च पर्यदेवत HJm_22.59d चिराद् अपि व्रजति न पारम् अम्बुधेः HJm_22.34d चिराद् उपैष्यन्ति मृणालिनीवनम् HJm_19.40d चिराय केनापि विशेषहेतुना HJm_32.52c चिराय तं तन्मदलेशवासितं HJm_19.41c चिराय यौ पल्लवकोमलच्छवी HJm_7.26a चिराय वा धीमहिषीविवर्धनम् HJm_32.71b चिराय विस्मापितसर्वलोकात् HJm_5.28b चिराय वैधव्यविधानशंसिनी HJm_8.39c चिराय सत्संगतशुद्धमानसो HJm_32.72a चिराय सा तेन विनाद्य वल्लकी HJm_8.36c चिह्नितो गुणसानुभिः HJm_32.92b चूतस्य भ्रमरः प्रदक्षिणयति प्रोद्भेदिनीं मञ्जरीम् HJm_35.19b चेतो भिनत्ति न विषादशरो ममेदम् HJm_11.30d चेतो मत्सरिणाम् अपि HJm_6.26d चेतो ऽस्य वैरिणि सुते च समानवृत्ति HJm_2.9b चेत् सारादि न कल्पयेत् HJm_35.51b चेद् अनुभवत यथेष्टं कामसौख्यानुबन्धम् HJm_3.55b चेष्टा बभूव विविधा नगराङ्गनानाम् HJm_35.12d च्छविगलम् आयतचारुबर्हभारम् HJm_12.78b च्छिद्रं सूक्ष्मतरं स जाततिमिरः सूच्याः कथं द्रक्ष्यति HJm_32.59d च्युतधृति सांप्रतम् अङ्गम् उद्वहन्त्याः HJm_12.57b च्युतमस्तिष्कलवोपदिग्धकेशे HJm_20.48d छत्रच्छायातिरस्कृतम् HJm_7.18d छायैर् दशनकुड्मलैः HJm_11.16b छित्त्वा ततः स्तनयुगं निशितेन तेन HJm_6.20a छिन्नक्लेशनिबन्धनं गुणधनैर् अभ्यर्चितं सूरिभिस् HJm_22.37c छिन्नाः पाशा गाढबन्धा यथेमे HJm_12.26b छिन्ने ततः शिरसि भूमिपतेः क्षणेन HJm_5.31a जगति बोधिमणिः सुलभो भवेत् HJm_3.13d जगत्त्रयक्लेशपरंपराहरं HJm_22.61c जगत्त्रयव्यापि तमो भविष्यति HJm_22.58d जगत् समुद्धर्तुम् इदं भवोदधेस् HJm_32.56c जगदर्थप्रतिबद्धचेतसि HJm_2.10b जगदर्थम् ईहमानः स एव सहते स्वदुःखानि HJm_2.1/b जगदर्थविचक्षणम् HJm_3.41b जगदर्थसाधनसमुद्यतात्मनः HJm_8.4a जगदवभासिनि ते ऽस्ति काचिद् इच्छा HJm_22.43b जगद् अवभास्य मरीचिभिः शशाङ्कः HJm_11.11b जगद् इति सचराचरं विदित्वा HJm_7.20a जगद्दुःखापनोदाय HJm_35.9c जगन् मोहयितुं नूनं HJm_22.68c जगाद बाष्पं विसृजन् मुहुर् मुहुः HJm_22.63d जगाद भक्त्या स्तुतिम् ईदृशीं च HJm_32.51d जगादेति जिनर्षभम् HJm_35.39b जगामानुमते राज्ञः HJm_35.3c जगाहे करुणालम्बी HJm_22.20c जगृहुः षट्पदास् तस्माद् HJm_19.6c जग्मतुः श्यामतां स्तनौ HJm_20.14d जग्राह त्वरितं मातुः HJm_22.22c जग्राह दूतीम् अपि वेपिताङ्गीम् HJm_20.7d जघ्नुः स्वपल्लवकरैर् अनिलावधूतैर् HJm_5.31c जङ्गमस् त्वं हिमाचलः HJm_32.92d जनचित्तापहारिणे HJm_12.71b जनम् इच्छा विनिपातयत्य् अनर्थे HJm_32.64b जनयति परिमोहं तापम् अन्तर् विधत्ते HJm_20.30b जनस्य जज्ञे ह्रदवन् नराधिपः HJm_1.43d जनस्य विश्रम्भनिमित्तम् अम्बरम् HJm_19.20d जनस्यास्य स भूपतिः HJm_8.30b जनान्तम् एवेच्छति गन्तुम् अज्ञः HJm_4.12d जनाय शोकं कृपणेति रोदिमि HJm_22.57d जनो न कृच्छ्रे ऽपि जहात्य् उदारताम् HJm_2.17d जनो न तस्मिन् विषये विमोक्तुं HJm_6.10c जन्मान्तरं गुरुबलः स नृपो जगाम HJm_6.49d जन्मान्यत्वे ते न पश्यन्त्य् अपायान् HJm_8.19b जन्मेदम् अन्त्यम् इति मे तमसाम् अभावात् HJm_35.6d जपाच् चलच्छ्मश्रुनिरुद्धकन्धरैस् HJm_4.19c जम्बूफलैः शबलितानि सरित्तटानि HJm_4.43a जम्बूवनं क्वचिद् अनेन फलाभिरामं HJm_4.29a जराव्याधिविपन्नश् च HJm_35.56c जलदपटलच्छन्नस्येन्दोः प्रसर्पति न द्युतिः HJm_32.94b जलधरसमये ऽपि वीतनृत्तं HJm_12.76c जलधारान्तरचारिणां गिरः HJm_4.40d जलधितटगवह्निः किंकराणां समूहः HJm_35.48b जलम् इव प्रविशामि हुताशनम् HJm_3.14b जलसिक्तमूलजाला लतेव वृक्षं समालम्ब्य HJm_11.19/b जलं पयोधेर् इव वृद्धिम् आययौ HJm_3.2d जलाशयालीनशरारिसारसैस् HJm_4.17c जहीहि मृगयाक्रीडाम् HJm_11.34a जहीहि शङ्कां न हि बोधिसत्त्वो HJm_22.17a जातकं जितसंसार- HJm_5.39c जातश् चिराभिलषितो ऽस्य मयूरनाथ HJm_12.47c जातस्यापि कुले विशुद्धयशसि प्रख्यातभोगोदये HJm_22.35a जातं क्षीणफलं फलद्रुमवनं शोषं गता वीरुधः HJm_4.9a जातानि लोहवलयानि परिश्लथानि HJm_1.7d जानाति क्षान्तिफलं य एव रागादिशान्तिम् अन्विच्छन् HJm_19.1/a जानुनोर् उपरि न्यस्य HJm_20.15a जायते संमतःसताम् HJm_3.3b जायन्ते गुणबान्धवाः सुमतयः श्लाघ्यं गरिम्णां पदं HJm_20.18a जायन्ते नरकेष्व् अपि HJm_35.54d जिघत्सोर् आननात् तस्य HJm_32.25c जिघांसु तत् सैन्यम् अधिज्यकार्मुकम् HJm_22.4b जिघ्रन् समीरचलितं कुसुमाधिवासम् HJm_24.3c जिजीविषा मां न विहातुम् इच्छति HJm_8.32d जितमार जिनर्षभ HJm_35.105b जितम् इन्द्रियवैरिभिः प्रमादाज् HJm_32.64a जित्वेन्द्रियाणि बलवन्ति बलेन बुद्धेर् HJm_12.41a जिनस्य निर्वाणम् अनिर्वृतायाः HJm_22.54b जिह्वया चलिताग्रया HJm_22.23d जिह्वा विनिष्पतति चास्यपुटात् स्फुरन्ती HJm_2.23c जीमूतशीतेन न मारुतेन HJm_19.14b जीवयत्व् अखिलं जनम् HJm_5.5d जीवितम् इव तद् दयितं म्लानम् अपि न संत्यजाम्य् एतत् HJm_12.60/b ज्ञाताव् इव व्युपरते विरतक्रियाभिर् HJm_22.47c ज्ञातेयेन विनास्माकं HJm_3.31a ज्ञेयसागरपारगः HJm_22.50b ज्यायां शरं शितफलं तुचिसारमय्याम् HJm_19.21b ज्योत्स्नेव कुमुदाकरे HJm_7.5d ज्वलनशिखाम् इव देहम् उत्तपन्तीम् HJm_32.42b त एव दन्ता विकृतत्वम् आगताः HJm_7.24d तच् चक्रिरे विपणितोरणबद्धमालं HJm_6.38a तटजम्बूफलपातभिन्नफेनम् HJm_4.42d तटद्रुमच्छायनिरुद्धसिन्धवः HJm_4.18c तटान्तम् आरुह्य यदा ननर्त सः HJm_12.5b तडितं वारिमुचि प्रवेपिताक्ष्यः HJm_4.41b तडित्पिनद्धाश् च घनाः समन्ततः HJm_35.117b तडिदुद्द्योतविभाविते ऽर्धमार्गे HJm_20.48b ततश् चकम्पे सधराधरा धरा HJm_35.59a ततश् चरमम् आचख्यौ HJm_32.89c ततः कदा चित् स बहिर् विनिर्ययौ HJm_8.13a ततः कपोतीतनुपिञ्छसंकुले HJm_26.15a ततः कुमारेषु भृशं विषादिषु HJm_20.27a ततः प्रहर्षाद् इव साचलाचला HJm_35.116a ततः समानीय महामतङ्गजं HJm_1.10a ततः समारुह्य पराभवन्मदं HJm_1.13a ततः समालोक्य महान्तम् अद्भुतं HJm_3.44a ततः सर्वे समुत्थाय HJm_35.120a ततः सिंहमुखः कश्चित् HJm_35.43a ततः स्थिते ऽशोकतरोर् अधस्ताद् HJm_22.53a ततान तस्याङ्गसुखं पुरः शनैर् HJm_32.5c ततो ऽत्र कामावचराः सुवक्त्राः HJm_35.68a ततो दुहितृभिः सार्धं HJm_35.36a ततो निर्यास्यन्ति स्तनकलशभारेण गुरुणा HJm_2.25a ततो परो मृत्युर् अकारणारिः HJm_24.9a ततो यूथपतेस् तस्य HJm_22.44a ततो लघुतरो ननु HJm_7.10d ततो ववुः प्रचलितवारिशीकराः HJm_4.36a ततो विचित्रा मणयः स्फुरत्त्विषः HJm_2.33a ततो ऽहम् आशु भूयासं HJm_1.38a ततो ऽहं राज्यम् उत्सृज्य HJm_20.65a तत् कुरु भगवन् नाथ HJm_35.107a तत् तच् चिन्तामणिर् अयं HJm_2.31c तत् तद् दूराच् चिच्छिदे पाशजालम् HJm_12.25d तत्त्वज्ञस् तद् उवाच मत्सरफलं बन्धुः प्रजानाम् जिनः HJm_8.21c तत्त्वं प्रकाशयति कापथम् उच्छिनत्ति HJm_3.18b तत्त्वं मे द्रष्टुकामाय HJm_35.30c तत्त्वादर्शनबद्धमोहतिमिरः पश्चाद् वृथा श्राम्यति HJm_4.10d तत्पुष्टये करोत्य् अज्ञो HJm_32.37c तत्याज चित्रफलकं सह वर्तकाभिः HJm_8.45d तत्याज बोधिसत्त्वस् तृणम् इव देहं परार्थसंसिद्ध्यै HJm_8.1/a तत्र प्रवर्तितं चक्रं HJm_35.101a तत्र प्रशासति नयेन महीं महीशे HJm_6.39c तत्र लीलावती रामा HJm_35.38c तत्र स्थिता शिखिनि सिद्धविलासिनीनां HJm_12.6c तत्रेर्ष्यया परिगता न तृणं जघास HJm_19.9c तत् सारमेयदशनैः परिभिद्यते ऽद्य HJm_7.27d तथागतत्वाय ममायम् आदरः HJm_32.56d तथागतस्य चोत्पत्तिर् HJm_35.103c तथागतेन्दोर् वचनांशुभिस् तमः HJm_22.62d तथा जगद्व्यसननिरस्तिकारिणीं HJm_4.31c तथा तथा तन् महतीम् महाकुलं HJm_3.2c तथा तथासौ मृगयूथभर्ता HJm_22.13c तथा तथासौ स्तिमितायताक्षः HJm_35.84d तथा तेनाशु सत्येन HJm_6.29c तथा दानम् अदीयत HJm_7.7b तथानेनाद्य सत्येन HJm_19.32c तथापि च प्राणिमि कर्कशाशयः HJm_7.38d तथापि चानिष्ठितिदुःखभागिनीं HJm_8.32c तथा बहुक्लेशसमाकुलं जगत् HJm_22.32c तथा बुद्धो भविष्यति HJm_35.9d तथा भवोदन्वति कर्मणा जनः HJm_26.24d तथा शाक्यमुनेः शिष्यः HJm_22.71c तद् अङ्गनाभिः क्रियते शरीरिणाम् HJm_12.23d तदङ्गसंपीडनसंभृतोष्मणि HJm_26.15b तद् अद्य न भविष्यति HJm_11.29d तद् अद्यारभ्य रागान्ध- HJm_12.71a तदन्तेवासिनो सो ऽथ HJm_7.3a तद् अमुचद् इभयूथं शल्लकीनां सुगन्धीन् HJm_19.25c तद् अहम् एष सुभाषितलालसो HJm_3.14a तद् आचक्ष्व महाबुद्धे HJm_22.38a तदा चन्द्रप्रभो नाम HJm_5.40a तदा परविनाशेन HJm_20.34c तदा भवति मोक्षाय HJm_32.39c तदामृतेनेव मनांसि सिञ्चति HJm_11.39d तदालयो मे शिरसो ऽपनीतः HJm_26.27d तदा विभाति स्म किरीटवान् इव HJm_12.5d तदा शुभध्वंसि विधानम् आध्वरं HJm_20.28c तदास्य चित्तद्विरदो जहाति HJm_24.8d तदा स्यां तव शिष्यो ऽहं HJm_4.46c तद् इमाव् उपगृह्य पुत्रकौ HJm_32.96a तद् एनं रक्ष शावकम् HJm_11.14d तद् एवं विषफलं ज्ञात्वा HJm_35.112c तद् गच्छतं तुहिनशैलम् इमं विगाह्य HJm_32.20a तद् ग्राह्यम् आत्मनिमयेनकथं न सूक्तम् HJm_3.19d तद्दन्तशय्या यदि मे क्रियेत HJm_19.16c तद्दर्शनं प्रति समुत्सुकमानसानां HJm_35.12c तद्धेतोः साधनीभूतास् HJm_5.15c तद् बुद्धं तैस् तथागतैः HJm_1.36d तद्भ्रंशे परितापम् एति पुरुषश् चित्तानलं ज्वालयन् HJm_11.43b तद्भ्रंशे परितापम् एति पुरुषश् चित्तानलं ज्वालयन् HJm_20.64b तद् यावद् अस्य नृपतेर् न शृणोमि मृत्युं HJm_5.23a तद्यूथं पुनर् अधिगम्य कुञ्जरेन्द्रो HJm_1.8c तद् वो धर्मे मतिः कार्या HJm_35.104c तद्व्यसनभङ्गहेतुं स HJm_11.20c तनुतरम् अमृणालपङ्कपाण्डु HJm_12.57a तनुत्वम् आयाति गजेन्द्र वेदना HJm_19.29b तनुधियाम् विरसावसानाः HJm_35.18a तनुम् एताम् अतनुप्रभावगुर्व्वीम् HJm_24.29b तनुर् अप्य् अस्ति न निर्वृतिर् गृहेषु HJm_26.4d तनुं मुमोच स्फुरिताकुलाम्बरां HJm_8.26c तनूनि वासांसि च पेतुर् अम्बरात् HJm_2.33d तन् नीयते म्लानसरोरुहाभं HJm_5.35c तन् मूर्तिमन् नियतम् आधिहुताशतापाद् HJm_12.81c तन्वन् धर्मकथागङ्गां HJm_32.92a तपने तपनीयकुम्भवद् HJm_32.86a तपसा दुष्करेणैवं HJm_35.52c तपसाम् अभिवृद्धये वनान्तं HJm_26.5c तपसा विजिगीषसे HJm_6.33b तपस्विकन्योद्धृतकुम्भवारिणा HJm_4.18a तपोधनैर् आश्रितशैलगह्वराः HJm_4.19d तपोनिधिं गाधिसुतं तपोवने HJm_12.22a तपोऽपराधाज् जरसा निपीतं HJm_35.85c तपोभिर् दुष्करैस् तीव्रैः HJm_35.33c तपोवनं गन्तुम् अहं समुद्यतः HJm_35.26b तम् अयोगुडम् आदित्सुम् HJm_1.31a तम् अर्चयामास कृशांशुकैर् इव HJm_35.118d तमसा दुर्निवारेण HJm_22.67c तम् आलोकयतो दीनं HJm_12.29a तम् इति प्रसमीक्ष्य महर्द्धिबलं HJm_24.22a तम् उज्जहाराथ शरं गृहीत्वा HJm_19.26a तम् उपाध्यायम् इवान्वगुः सुशिष्याः HJm_22.2d तमोऽभावाद् यदा तत्त्वम् HJm_32.39a तमोविनिर्भेदि पथां प्रकाशकं HJm_4.15a तयोक्तं प्राहिणोद् अन्नं HJm_6.24c तयोर् वानरशावयोः HJm_32.26b तयोः पस्पृशतुः कपी HJm_32.90d तरङ्गिनः कोकिलकण्ठमेचकांश् HJm_35.27c तरवो भूरिफला भवन्ति यत्र HJm_1.45d तरुलतेव वंशश्रीर् HJm_3.3c तरुविटपकुलायालीनचञ्चद्विहङ्ग- HJm_32.79c तरूपगूढैर् उटजैर् अलंकृताः HJm_4.17d तल्लोहितस्य शुकतुण्डविलोहितस्य HJm_20.26a तव धर्ममयाः कच्चिद् HJm_12.42a तव पुनर् अघव्युच्छेदिन्यां स्थितौ स्थितम् अन्यतां HJm_32.94c तव वाक्कायचेतसाम् HJm_32.10b तव स्तनपरित्याग- HJm_6.32a तवाद्य कच्चिद् विशिखक्षतोद्भवा HJm_19.29a तवानुकम्पासुकुमारचेतसो HJm_8.33a तवाप्य् अशन्या स्फुरितस्फुलिङ्गया HJm_5.26c तवैव सूक्तं कुशलावलम्बिनः HJm_3.23b तस्थुर् उत्कण्ठिता इव HJm_2.7d तस्थौ कुलायवति मूर्ध्नि निलीयमानाम् HJm_26.18d तस्थौ तदग्रे किम् अपि प्रवक्तुं HJm_35.82c तस्थौ निरीहे निरहंकृतौ च HJm_35.84c तस्माच् छोचाम्य् अहं भृशम् HJm_35.77d तस्मात् कपोतशिशवो न भवन्ति यावद् HJm_26.25a तस्मात् प्रमापय नरेश्वर माम् इदानीम् HJm_11.30a तस्मात् प्राक् परिनिर्वायां HJm_22.72c तस्माद् अहं दहनदाहम् अचिन्तयित्वा HJm_3.20a तस्माद् आभ्यां कृता बाधा HJm_32.16c तस्माद् इमौ शिशू भीम- HJm_32.14a तस्माद् एव च निर्वृतः HJm_22.74d तस्माद् धर्मसहायेन HJm_5.17a तस्मान् माम् अधुना साधो HJm_32.58c तस्मिन्न् अभूद् उपवने नलिनीवधूनां HJm_5.32c तस्मिन् निवेश्य नृपतिं व्यजनानिलेन HJm_5.37c तस्मिन्न् एव शिखी निरम्भसि घने चक्षुःप्रदानालसः HJm_4.7c तस्मिन् पुरे गुरुपयोधरचक्रवाका HJm_6.31c तस्मिन् महीधरवरस्य मयूरराज HJm_12.8c तस्मिन् मृगे मृगवधूसदृशेक्षणाभिः HJm_22.47a तस्मिन् सति प्रवर्तन्ते HJm_35.32c तस्मिन् सुराजनि पृथाव् इव पाति राज्यम् HJm_6.40c तस्य कर्तुम् उपासनाम् HJm_24.16b तस्य क्षोभयितुं मनः HJm_35.36d तस्य चेतसि पप्रथे HJm_2.4b तस्य नाथस्य दन्तिनाम् HJm_19.36b तस्य पिशितम् असकृत् क्षपितं HJm_7.35c तस्य प्रभाथ मुषिताशिशिरांशुदीप्तिः HJm_35.7a तस्य फलं महत् स्वादु HJm_35.112a तस्य बुद्ध इति श्रुत्वा HJm_1.35a तस्य भद्रा सुभद्रा च HJm_19.7a तस्य मेधां समालोक्य HJm_7.4a तस्याकारि ततो नाम HJm_20.17c तस्या गुणनिधौ वृद्धिं HJm_20.14a तस्याथ नृपतिः कृत्वा- HJm_22.45a तस्याथ राजकरिणो रदनाश्रयाणि HJm_1.7c तस्याभिषेकम् अथ चक्रुर् उदीर्णहर्षाः HJm_6.37a तस्याभिषेकं सफलं प्रचक्रुः HJm_35.68d तस्याभूतविकल्पोत्थं HJm_32.38c तस्यारुह्य पुनः पुनः HJm_32.24b तस्यालेख्यमणेर् इवाकृतिभृतः सत्ताप्य् असत्ता ननु HJm_11.42d तस्या वारे ऽहम् आगतः HJm_11.27d तस्यास्रम् उष्णं वनदेवतायाः HJm_22.54d तस्यां निक्षिप्य पुत्रकम् HJm_11.17d तस्यां स नद्यां पतितः क्षणेन HJm_8.29a तस्याः क्रमेण नयनानुगतः प्रतस्थे HJm_12.50d तस्याः प्रकामम् उदकण्ठत वीतधैर्यः HJm_12.51d तस्यै ददौ युवतये क्षुदुपप्लुतायै HJm_6.20c तस्यै दुर्गतयोषिते HJm_6.24d तं गत्वा त्वरितं यूयं HJm_35.88a तं घण्टाध्वनिम् अशृणोन् न भूमिपालः HJm_1.20d तं छन्दकः समवलोक्य निरस्तभूषं HJm_35.28a तं जातमात्रम् अथ काञ्चनयूपगौरः HJm_35.5a तं निक्षेपं सर्वनिक्षेपसारं HJm_32.99a तं नृपतिं मधुकरा इव वारणेन्द्रम् HJm_1.42d तं पक्षिराजसमरङ्घसम् आरुरोह HJm_2.29d तं पश्यन्तस् ते जना वाचम् ऊचुः HJm_3.35d तं प्रातिहार्यरमणीयतरप्रभावं HJm_24.23a तं विचित्रतनूरुहम् HJm_12.2b तं शाखिनस् तुहिनशैलसितं गजेन्द्रं HJm_19.3c तं शीलपारमितया जनितप्रसादम् HJm_12.31c तं संदधानम् इभराजविनाशनाय HJm_19.21a तं सुप्रियः प्रियगुणो गुणिनां प्रवेकः HJm_2.28a तात मा गा विषादं तं HJm_35.76c ताथागतीं गतिम् अनुप्रतिपत्तुम् इच्छन् HJm_3.20b तादृङ् नास्त्य् अनुकम्पकः HJm_7.8d ताभिर् मुनिः कुमुदपङ्क्तिभिर् आबभासे HJm_19.12b ताभ्याम् अधिपतिभ्यां ते HJm_11.3a ताम् अपश्यत् पुनः पुनः HJm_20.16d ताम् आदाय महाभुजङ्गमविषच्छेदाय यायास् ततः HJm_2.21d ताम् ऊचिवान् अथ मृगीं मृगयूथनाथो HJm_11.21a ताम् एवान्ये कृतधियः HJm_7.17c तारस् ताराधिपानन HJm_12.9b ताराविलासशबलस्फुरिताग्रपक्ष्मा HJm_11.2c तावत् पापिष्ठ यास्यामि HJm_35.73c तावद् वैराग्यं नेतुम् एनौ यतिष्ये HJm_12.63d ताव् अन्योन्यम् अपश्यन्तौ HJm_4.2c तासाम् इति विसर्पणात् HJm_35.13b तां तवानेन कर्मणा HJm_6.26b तां तां जग्राह कुञ्जरः HJm_1.9d तिग्मज्योतिर् यावद् अस्तं न याति HJm_6.18d तिरश्चाम् अप्य् अपत्येषु HJm_26.20c तिरस्कृतेयं हसतीव मेदिनी HJm_2.35d तिरोदधानां चकितं द्विरेफम् HJm_20.5d तिर्यग्योनिगतैर् अपि सद्भिः प्राणाः परार्थम् उत्सृष्टाः HJm_4.1/a तिलोत्तमेति प्रथिता सुराङ्गना HJm_12.21b तिष्ठतां गच्छतां पथि HJm_35.91b तिष्ठन् सह प्रमुमुदे स मुनिः शशेन HJm_4.43d तिष्ठामि तावद् इह निश्चलमूर्तिर् एव HJm_26.25d तीक्ष्णदण्डाद् भूमिपालान् HJm_22.42c तीर्त्वा च प्लवमध्यगो जलनिधीन् पुण्येन वीर्येण च HJm_2.21b तीव्राग्निं नरकम् इमं पतिष्यतो मे HJm_3.39a तीव्रेण तपसा मम HJm_35.29b तीव्रे मनोधृतिभिदि प्रियविप्रयोगे HJm_12.81a तुङ्गस्योपरि भूभृतो ऽस्ति महती नाम्ना महौघौषधिस् HJm_2.21c तुङ्गेच्छाः परहितवेधसो महान्तस् HJm_3.39c तुङ्गैः स्नुभिर् गगनमध्यम् इवोल्लिखन्तम् HJm_32.20b तुल्यकालम् इदं द्वयम् HJm_32.16b तुल्ये रात्र्यहनी प्रमत्तमनसाम् अज्ञाननिद्रावताम् HJm_11.40d तुहिनगिरिर् उदग्रं प्रीतिम् आविश्चकार HJm_12.83c तूणीरे नियतम् इषून् निधाय पौष्पान् HJm_35.25c तूष्णीभावं ययौ मुनिः HJm_35.95b तूष्णीं स्थितो मृगपते किम् अधोमुखस् त्वम् HJm_32.31a तृणम् अपि रक्षन्ति बुधा यत्नेन महीयसान्यनिक्षिप्तम् HJm_32.1/a तृणम् इव जीवितम् इष्टं करुणानुगताः परार्थम् उज्झन्तः HJm_11.1/a तृणास्तरणम् आस्तीर्य HJm_26.7a तृतीयं ध्यानम् आप सः HJm_26.12d तृप्तिर् आत्यन्तिकी नास्ति HJm_32.35c तृष्णातन्तुनिबन्धनस्य जगतो भूयस् त एवाधयः HJm_11.45b तृष्णाबद्धमना निकारमलिनं बध्नाति सेवाञ्जलिम् HJm_20.63b तृष्णाशोषिततालवो ऽपि पथिका न स्नानपानक्रियाः HJm_8.20c ते कृशानुकणास् तस्य HJm_35.44a ते चेन् ननु कृतार्थता HJm_5.15d ते तीक्ष्णदुर्जननिकारशरैर् न विद्धा HJm_7.30a ते ऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यग् अल्पेच्छता HJm_11.43d ते ऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यग् अल्पेच्छता HJm_20.64d ते धीमन्तस् ते सुजन्मान ' HJm_8.19a तेन नो गृहमही भवतु HJm_12.15d तेन प्रोक्तौ यातम् इत्य् उत्सुकौ तौ HJm_32.97a तेन मा स्म गमद् विप्रो HJm_3.40c तेन हस्तिदमकेन कुञ्जरे HJm_1.32a तेनात्यर्थं बर्हिणा दृष्टमात्रं HJm_12.25c तेनालंकृतगह्वरः HJm_12.12b ते नित्यम् शरणं ययुः HJm_35.93d तेनैव सत्यवाक्येन HJm_19.36a ते ऽमी बहिर् अवस्थिताः HJm_32.93d तेषां तम् आलोकयतां जनानाम् HJm_3.36a तेषां पापाग्निशान्तये HJm_35.99a तेषां वर्त्मनि वाजिनाम् इव परिश्रान्त्या शनैर् धावताम् HJm_22.36c ते सुखं शेरते धीरा HJm_19.11a ते हि स्वपरचेतांसि HJm_1.34c तोयार्द्र इव कन्दुकः HJm_22.33d तौ तस्थतुर् मृगपतेश् चरणान्तम् एत्य HJm_32.84b त्यक्तव्यं दूरतो बुधैः HJm_35.112d त्यक्तो ऽस्मि यदि तातेन HJm_20.32a त्यक्त्वा ततो ऽजिनकमण्डलुवल्कलानि HJm_4.11a त्यक्त्वादितो भवनिबन्धनम् आदिबीजम् HJm_35.31a त्यजति व्यालमृगो ऽपि रौद्रभावम् HJm_1.47d त्यजाम्य् असून् हुतभुजि चञ्चलार्चिषि HJm_4.31b त्यागेन सत्त्वमहता प्रथितेन यस्य HJm_8.5a त्यागेनान्ये ह्रेपितास् त्यागवन्तः HJm_6.28d त्यागे प्रोत्साहितं नूनं HJm_6.26c त्रपया त्यक्तविभ्रमाः HJm_35.24d त्राता यथाद्य हरिणी मरणान् मयेयम् HJm_11.23b त्रायस्व नो नृप गदाद् इति वाचम् ऊचुः HJm_8.14d त्रायेय मारजयिनीं समवाप्य बोधिम् HJm_11.23d त्रासयन्न् इव लक्ष्यते HJm_19.19d त्रासयेत् को ऽर्थिनः प्राज्ञो HJm_6.46c त्रासान् नियन्तारम् उदीर्णकम्पम् HJm_1.27b त्रिदशेश्वरद्विप[महा]विषाणघट्टितः HJm_8.27d त्रिभिर् इमैर् अनुबद्धम् अहो जगन् HJm_35.15a त्रिलोकनाथो ऽपि तयात्मशोभया HJm_12.21c त्रिवलीविजिह्मतनुरोमराजयो HJm_20.10c त्वत्तः प्राक् कृतिनः कृतप्रणिधयो बोधौ घटन्ते जनाः HJm_22.36b त्वदधिगमसमुत्सुकासु धीमन् HJm_35.42a त्वदनुमतः शिखिपालनाय यामि HJm_12.77d त्वदर्थम् एवेह बिभर्मि राजन् HJm_35.81b त्वद्गुणाः गुणिनां श्रेष्ठ HJm_32.11c त्वन्नामानुगुणं स्मृतम् HJm_32.10d त्वम् अद्धि मांसं पिब शोणितं च HJm_32.47a त्वम् अर्थिनः प्राप्य शुचं गमिष्यसि HJm_2.15b त्वम् एव मे भाविनि जीवितं परं HJm_20.8a त्वम् एव शरणं हि नः HJm_12.27d त्वयि नाथ परं ज्योतिः HJm_22.67a त्वयि प्रयास्यन्ति ततो गतोदये HJm_2.14a त्वयि स्थिते भ्रातरि लोकवत्सले HJm_20.36a त्वय्य् उत्सुकीकृतजने स्वसुखानपेक्षे HJm_7.41b त्वरावतीं कुरुतमतिं हितं प्रति HJm_3.54d त्वरिततरम् अधावत् सापि भीता प्रतस्थे HJm_1.15d त्वरितम् अनुपतन्तः सप्तिभिर् वायुनुन्नं HJm_1.16c त्वरितं प्रत्युदियाय बद्धपङ्क्ति HJm_11.47d त्वरितं बन्धनम् एतद् आत्मकामः HJm_26.5b त्वं कण्ठे पातयिष्यसि HJm_5.25d त्वं तिष्ठ निर्वृतिम् उपेत्य वने चरन्ती HJm_11.21c त्वं भूयाः शरणम् इहाद्य धर्मकाम HJm_3.39b त्वं मे निवापसलिलाञ्जलिम् अश्रुमिश्रम् HJm_7.42a त्वादृशा न भवेयुश् चेत् HJm_32.54a त्वादृष्काः सुहृदि रिपौ च तुल्यभावाः HJm_3.39d त्वाम् अवाप्य शिखिराज मन्दिरं HJm_12.46c त्वां बुद्धत्वम् उपागतं गतभवं द्रक्ष्यन्ति धन्या जनाः HJm_22.37d दग्ध्वात्मा(17b)नं मत्सराज्याशनेन HJm_8.18b दण्डार्पितप्रचलपाणिम् अपेतकान्तिम् HJm_35.14b दण्डाश्वकस्थमलिनाकुलकाकपक्षम् HJm_6.15b दत्तं धनम् इहार्थिने HJm_3.30b दत्तं सुगन्धि विकचं कमलं सपत्न्यै HJm_19.9b दत्ताक्लिष्टमहाफलः HJm_2.37b दत्तानां शिरसां मया HJm_5.27b दत्त्वा पृष्ठे क्रमं मम HJm_22.8b ददति धनम् उदारे क्षिप्रम् आशाः समन्ताद् HJm_12.39c ददामि भक्तिप्रवणः शिरांसि HJm_5.14b ददाव् अस्ववशीभूता HJm_12.61c ददृशुः पथिकाङ्गनाः स्फुरन्तीं HJm_4.41a दधतीद्धरुचो मणिं समुद्राः HJm_24.30a दधारातपशान्तये HJm_24.14d दधासि मां किं पतिमुख्यघातिनीं HJm_19.42c दध्यौ स ध्यायिनाम् अग्र्यो HJm_26.7c दध्वान दुन्दुभिर् अथ ध्वनिना दिगन्तान् HJm_32.48a दन्तार्थं दन्तिनां नाथ HJm_19.33a दन्तांशुकेसरमनोहरवक्त्रपद्मा HJm_6.31b दन्तेषु सन्ति क्षितिपाल मुक्ताः HJm_19.15d दया तिरश्चाम् उपरीयम् ईदृशी HJm_7.39a दयालुता क्वेयम् अहो तवोच्छ्रिता HJm_32.52a दयाविशेषानुगतां गुणातनुम् HJm_8.26b दयिताविरहोत्सुकोत्सुकैः HJm_4.40a दयिते दयितक्षान्तेर् HJm_19.7c दर्शितप्रातिहार्येण HJm_24.25a दशनाग्रगृहीतशष्पदर्भं HJm_11.47c दंष्ट्राधरेण चान्येन HJm_35.46a दातव्यम् इति सर्वेभ्यः HJm_2.2a दाता दानफलाकाङ्क्षी HJm_6.45c दातुः कल्पलतायते HJm_7.11b दातृश्रेयोविधित्सया HJm_7.8b दानद्रुमात् कुसुममात्रम् इदं प्रसूतम् HJm_6.44a दानपारमिता कथम् HJm_5.18d दानपारमिताम् इति HJm_2.7b दानपारमिता यासौ HJm_6.27a दानपारादिभिः शक्ता HJm_35.72c दानबीजं क्व रोपयेत् HJm_6.45d दानशीलक्षमावीर्य- HJm_1.37a दानस्य पश्यत विपाकमहत्त्वम् एतद् HJm_6.43a दानं दानपतेर् इव HJm_19.6d दानातिरागात् तव कोशसम्पत् HJm_2.13b दानाधिवासितमुखं द्विरदस्य रूपम् HJm_35.2b दानार्थिनः प्रणयिनः परिवव्रुर् एत्य HJm_1.42c दान्ताः प्राज्ञा विशारदाः HJm_35.71b दावानलं किल सिषेच मुहुः कपोती HJm_12.19c दाहज्वरस्यास्य ततः शमः स्यात् HJm_19.16d दिवसे दिवसे महानसं ते HJm_11.6c दिवाकरः प्राभृतवन् नवातपम् HJm_32.5d दिवौकसस् तत्र सहाप्सरोगणैः HJm_35.61b दिवौकसां दुन्दुभयः प्रसस्वनुः HJm_35.59d दिव्येन चक्षुषा दृष्ट्वा HJm_7.6a दिशम् आक्रामति शातमन्यवीम् HJm_32.86b दिशः कर्तव्याश् चेद् गुणकुसुममालासुरभयः HJm_6.48a दिशः प्रसन्नाभरणाश् चकाशिरे HJm_35.60a दिशः प्रसादाभरणाश् चकाशिरे HJm_35.116d दिष्टान्तम् अथवा त्वया HJm_20.23d दिष्टान्तं गतवति राज्ञि राजधानी HJm_5.33a दीनाश् चितां सुमहतीं सचिवा रुदन्तः HJm_5.37a दीपंकरप्रसादेन HJm_35.108a दीर्घैः श्मश्रुभिर् अन्धकारवदना दूरप्रविष्टेक्षणाः HJm_8.21a दुकूलसूत्राकृतिसान्द्रकेसरः HJm_2.27b दुनोति कं नाम न गोचरं गतं HJm_32.68c दुरावराश् चेन्द्रियसैन्यमध्यगाः HJm_32.69b दुरासदो वह्निर् इवाभवत् पुरा HJm_1.43a दुरुक्तम् अस्माकम् इदं ततो ननु HJm_3.23d दुर्गृहीतैर् इवाहिभिः HJm_12.43b दुर्दृष्टिविकलाशये HJm_35.67b दुर्भिक्षदोषम् अपवाह्य पुनर् वनान्ते HJm_4.11c दुर्मनासि कथं तात HJm_35.75a दुष्करेण मया बोधिः HJm_35.94a दुष्करेणैव तापसा HJm_35.97b दुःखक्षयार्थम् अमुना कुशलोदयेन HJm_3.32d दुःखमूलप्रहाणाय HJm_35.109c दुःखस्यान्तं करिष्यामि HJm_35.58c दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी HJm_11.43c दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी HJm_20.64c दुःखं दहति मानसम् HJm_3.31b दुःखं दुःखस्य हेतुकम् HJm_35.52b दुःखं द्रवीभवति सङ्गवतो जनस्य HJm_12.81d दुःखाग्निदीपितं लोकं HJm_35.108c दुःखात् पुनर्भवकृताज् जनतां तथैव HJm_11.23c दुःखानि क्लेशमोहितः HJm_26.23b दुःखान्य् अपि गरीयांसि HJm_32.17a दुःखेन करुणात्मनः HJm_12.29d दुःखोदन्वति मज्जेयुर् HJm_32.54c दूत्याप्य् अद्य चिरं कृतं किम् उ मनस् तस्या निवृत्तं भवेद् HJm_12.66c दूरत्वान् नयनपथातिगस्य तारं HJm_1.20c दूरपारं दुरुत्तरम् HJm_5.16b दूरं मां प्रति याचिता विजयते दातारम् एभिर् गुणैः HJm_6.47d दूरात् कुमार विनिवारय तावद् एव HJm_35.22d दूरात् तं जनम् अर्थिनः परिहरन्त्य् आशाविसंवादकम् HJm_8.20b दूरान् मयूरवृषभं नभसा व्रजन्तम् HJm_12.82b दृश्यन्ते हि नरा महत्य् अपि कुले जाताः समानाः शुना HJm_20.18c दृष्टं भवेत् किम् अथवा फलितो ऽत्र चूतः HJm_4.29b दृष्टः करी कुमुदराशिर् इवावदातः HJm_1.4b दृष्टः सादरम् उन्मुखैः करिवरस्कन्धस्थितो राजभिः HJm_5.36b दृष्टिम् आलोलतारकाम् HJm_35.37d दृष्टो यदानुपमयासि नरेन्द्रपत्न्या HJm_12.56b दृष्ट्या च्छिन्नास् त्वया पाशाः HJm_12.28a दृष्ट्यानेन श्रीमता पुण्यधाम्ना HJm_12.26a दृष्ट्वा गृहीततृणवृक्षफलां कपोतीं HJm_26.18c दृष्ट्वा च तां सुनयनां नयनाभिरामां HJm_12.49a दृष्ट्वा ततश् चलकलापशिरोधरं तं HJm_12.82a दृष्ट्वा ततस् तस्य नराधिपस्य HJm_1.27a दृष्ट्वा प्रव्रजितं शान्तं HJm_19.17a दृष्ट्वा भर्तारम् उत्तस्थौ HJm_20.15c दृष्ट्वामृतं प्रवर्षय HJm_35.108d देवदत्तश् च स द्विजः HJm_5.40d देवि मा स्म गमः शङ्कां HJm_12.75a देवी प्रस्रुतबाष्पाक्षी HJm_8.31c देव्याः कुक्षिं विभिद्याशु HJm_35.4c देशयिष्यन्ति सास्रवः HJm_3.30d देशयेयं परेभ्यश् चेन् HJm_35.94c देशान्तरम् अशोके ऽथ HJm_22.52a देहमात्रकविनिग्रहे क्षमो HJm_1.32c देहिनः शेरते सुखम् HJm_5.11d देहीति निगदन्न् अर्थी HJm_7.10a देहीति पुनर् अर्थिनाम् HJm_7.7d देहीति लाघवकराणि पुनर् वचांसि HJm_8.5d देहे चात्र यशोनिधौ HJm_12.44d द्युतिमन्तम् अनुष्णमरीचिम् इव HJm_24.22b द्यूते जितो ऽहम् इति तेन वितानता मे HJm_12.52d द्रविणार्जनखिन्नमानसानां HJm_26.3c द्रष्टुं को ऽस्याद्य शक्ष्यति HJm_3.26d द्रष्टुं यस्य न शक्तिर् अस्ति भवनद्वारं प्रकाशे सति HJm_32.59c द्रुतगतिप्रचलोच्चशिखण्डके HJm_6.13a द्रुतगतिर् अत्स्यसि तस्य मांसम् एत्य HJm_32.41d द्रुतम् अस्तम् इयाय पार्थिवस्य HJm_20.41c द्रुतम् उत्तीर्य विलम्बिकेसरः HJm_32.81b द्रुतं शलाकां नयनाञ्जनोत्सुका HJm_8.41b द्वयम् अर्थी प्रयच्छति HJm_7.9b द्वयानिश्चयकारणात् HJm_3.42b द्विजमुख्यतमः स जगाद मुदम् HJm_24.22d द्विजातिभिर् भ्रातरम् उद्यताशिषम् HJm_20.66b द्विजेन केशेषु शिरो गृहीतम् HJm_5.35d द्वितीयं ध्यानम् आददे HJm_26.11d द्विधेव क्रियमाणानां HJm_3.27a द्विरदगणेन रुषानुगम्यमानम् HJm_19.23b द्विरदपतेः करुणा क्व चेदृशीयम् HJm_19.24b द्विरदपतेः करुणां मुहुर् विचिन्त्य HJm_19.43d द्विरेफवीणासु कलस्वनासु च HJm_12.4b द्विरेफशब्दैर् इति पुष्पवन्त HJm_22.17c द्विषतां भङ्गकरे पराक्रमे च HJm_8.15b द्विषत्य् अपि पराङ्मुखे HJm_11.33b द्विषन्तम् इव पश्यताम् HJm_6.11b द्विसन्ध्यम् आज्याहुतिगन्धवासितैर् HJm_4.17a द्विसूर्यम् इव लक्ष्यते HJm_24.25d द्वे करेणू बभूवतुः HJm_19.7d धनमात्रम् अदात् तस्मात् HJm_7.9c धनाय यो गच्छति रत्नमेदिनीं HJm_24.17c धनुर् उपहितशोकःपाणिविन्यस्तवक्त्रः HJm_3.37d धनुर् एतत् क्रियते त्वया सबाणम् HJm_11.6b धन्यः स एव पुरुषः समवाप्य सौख्यं HJm_5.24a धन्यो ऽयं धन्यहिमवान् HJm_32.13a धरिणी यूथपतौ गते वनान्तात् HJm_11.48b धर्मचक्रं प्रवर्तय HJm_35.109d धर्मचक्रं प्रवर्त्याथ HJm_35.114c धर्मज्ञो हरिणमुनिः कृपासहायो HJm_22.27c धर्मतत्त्वम् इदं सम्यग् HJm_22.39c धर्मविघ्नो न युज्यते HJm_5.17d धर्मं दिदेश परमार्थफलं जनाय HJm_6.42d धर्मं धर्मकथाभिलाषिणि मुहुः प्रख्यापयन्तं जने HJm_22.37b धर्मं धर्मविदां वर HJm_22.38b धर्माधर्मौ न पश्यति HJm_6.11d धर्माभावाच् च फल्गु मे HJm_22.9b धर्माभावे च देहिनाम् HJm_35.49d धर्मामृतं प्रवर्षय HJm_35.67d धर्मामृतं प्रवर्षय HJm_35.96d धर्मामृतं प्रवर्षय HJm_35.99b धर्मार्थी धर्मदेशनाम् HJm_22.66d धर्मेभ्यो ऽवस्थितं पृथक् HJm_26.9b धर्मोल्कां संप्रकाशये HJm_35.102d धर्म्यां कुर्वाणः संकथां कापथघ्नीं HJm_12.63c धवलच्छत्त्रनिवारितार्कतापे HJm_11.8b धवित्रधूतो ऽपि निवेशिताङ्गतिर् HJm_5.10c धान्येन महता भूमिर् HJm_2.32c धारयिष्यन्त्य् असून् कथम् HJm_3.31d धिग् अहो जीवितं तस्य HJm_32.36a धिग् अहो तिरस्कृतम् अविद्यया जगत् HJm_3.52a धिग् आत्मस्नेहम् ईदृशम् HJm_32.36b धियो येषां स्वच्छा रुच इव मणीनां वितमसः HJm_8.23b धीचक्षुश् च वियोगि यस्य तमसा द्वाव् एव तौ जाग्रतः HJm_11.40b धीतोयान् साधुसागरात् HJm_24.12d धीमान् हेमाचलद्युतिः HJm_35.35b धीरचेतास् तपस्विने HJm_4.45b धीरः कायसुखास्वादी HJm_26.12c धीरः क्रमेण भुवि सप्तपदानि गत्वा HJm_35.6b धीरास् त एव शमसौख्यभुजस् त एव HJm_7.30b धीराः सत्त्वहितं प्रति HJm_2.24b धीरो ऽयं व्यसनाद् इति HJm_12.30b धुरां ये वोढारः सकलजगदाधिश्रमनुदो HJm_8.23a धूम्रालकाकुलमुखी परिपाण्डुराङ्गी HJm_12.48b धूर्तस् ततः स निजगाद निगूढभावो HJm_12.52c धूसराश् चित्रभित्तयः HJm_20.55d 'धोमुखः कुसुमायुधः HJm_35.74b ध्याता मार्गस्य लब्धये HJm_26.10d ध्यानपारमिता धीरं HJm_26.8c ध्यानप्रज्ञासमन्वितैः HJm_1.37b ध्यानप्रदीपभासा लब्धालोको ऽपि नैति निर्वाणम् HJm_26.1/a ध्यानसुखेषु लीनो ऽसि HJm_35.97c ध्यानामृतोपचितचित्तशरीरतुष्टिः HJm_26.25c ध्यानावसानसमये ऽथ समित्फलार्थं HJm_26.18a ध्यानैकतानमनसा विजितेन्द्रियेण HJm_26.6a ध्यायतीव महीपतेः HJm_20.58d ध्येयम् एकाग्रमानसः HJm_26.7d ध्रुवम् इति चेतसि विस्मयो बभूव HJm_19.24d ध्रुवं मूर्तिमती स्थिता HJm_6.27d ध्रुवं सुभद्रा न जहाति शाखिनम् HJm_19.41d ध्वजबद्धाम् इव कौङ्कुमीं पताकाम् HJm_4.41d ध्वजो मुनीनां मदभङ्गकारणम् HJm_19.20b ध्वनिमन्ति प्रचलच्छिलातलानि HJm_20.39b ध्वान्तभेदी महोदयः HJm_2.4d न कदाचिद् अभूतां तौ HJm_5.4c न कदा चिद् अहं त्वया निरस्ता किम् इदं निष्करुणत्वम् ईदृशं ते HJm_1.17/a न करिष्यसि चेद् इमां व्यवस्थां HJm_11.7c न कर्णतालैर् भ्रमरान् अवारयत् HJm_19.5d न किं मयूरः स्फुरतो ऽत्ति पन्नगान् HJm_32.70d न केशपाशेन पुनः प्रयोजनम् HJm_8.39b न क्वचित् खिद्यते मनः HJm_32.27d न क्षुधं नातपं तीव्रं HJm_24.16c नखभिन्नतनू विनिश्चलौ HJm_32.50c न गच्छत्य् उदयं जनः HJm_22.33b न गतास् त एव लघुतां जगत्त्रये HJm_20.13a नगरवराद् अनुमन्यते स्म राजा HJm_12.78d न च खेदम् अजीगणत् HJm_24.16d न च रमते हरिणीव यूथमुक्ता HJm_12.58d न चासौ वामतां ययौ HJm_1.30d न चाहं कथयिष्यामि HJm_12.75c न चांशुजालेन निशाकरस्य HJm_19.14d न चिन्तयति यः खेदम् HJm_24.15a नचिरं दीप्यते लक्ष्मीः HJm_7.16a न चेद् अमीभिस् तव कृत्यम् अस्ति HJm_5.14c न चेद् भवेयुः प्रकृतिप्रबाधना HJm_32.66a न चैव दित्सा महतां विपत्स्व् अपि HJm_2.16d न जातु प्रीतये साधोर् HJm_32.76a न जातु भृङ्गः कुणपे निलीयते HJm_32.72d न जातु रूक्षं हृदयं द्विषत्य् अपि HJm_8.33b न तु गमयितुं चेतः शुद्धं रजस्तमसी क्षमे HJm_32.94d न तु चित्तधैर्यम् अभवत् पराङ्मुखम् HJm_7.35d न तु तेन शशाकृतिना कदाचिद् अपि स व्रती सुहृदा HJm_4.3/b न ते जानन्त्य् अलं ततः HJm_35.94d न त्रास्यते कथं सत्त्वान् HJm_12.30a न त्व् अयं चपलचित्तनिग्रहे HJm_1.32d न दुनोति मनो मृत्युः HJm_7.18a न दुर्जने विश्वसनीयम् अण्व् अपि HJm_20.29b नद्याः प्रगृह्य तनुपक्षपुटेन तोयम् HJm_12.19b न धीमता विश्वसनीयम् अण्व् अपि HJm_3.47b न नरेश्वराद् अकरुणप्रकृतेर् HJm_12.32c ननर्त खं नवजलदं विलोकयन् HJm_4.37c ननर्त चित्रं स मयूरलासकः HJm_12.4d न नाम पर्युत्सुकयन्ति रागिणाम् HJm_4.20c ननु स्वयं रत्नपरीक्षणक्षमः HJm_1.13c न परार्थाद् ऋते कश् चिद् HJm_8.8c न पिबति वारि फलं न चापि भुङ्क्ते HJm_12.76b न प्रार्थये पदम् अहं शुभलभ्यम् ऐन्द्रं HJm_3.32a न भयं विलोकयति बालिशो जनः HJm_4.25d न भवत्समुपासनासमुत्थं HJm_24.28c न भविष्यति व्यसनम् अङ्गिनां पुनः HJm_4.24d नभः समुत्पत्य परिभ्रमिष्यति HJm_26.19d न मनोगृहम् अध्यास्ते HJm_19.11c न मनो हरन्ति वद कस्य योषितः HJm_20.10d न मनोहरं किम् इव नाम योषिताम् HJm_20.12d न मम धर्मकथाहृतचेतसो HJm_3.14c न मोक्ष्यत्य् अयम् अह्नाय HJm_2.7a नमो ऽस्तु ते ऽत्यद्भुतधैर्यविक्रम HJm_35.63d नमो ऽस्तु परदाराय HJm_12.71c नयनवारिकणान् अवरोधनम् HJm_12.80d नयने नतपक्ष्माग्रे HJm_35.11c नयने प्राणनिबन्धनं शिरो वा HJm_5.3b नयनोत्सवभूतो ऽसौ HJm_12.11c न यात्य् असत्संगतम् आत्मवान् नरः HJm_32.72b नयामि कं त्वां विषयं विहायसा HJm_2.27d न यावद् आघ्नन्ति शितैः शिलीमुखैः HJm_22.7b न युज्यते स्वप्तुम् अनाहिताङ्कुश- HJm_3.47c नयेन ते भूमिभुजां जितो नयः HJm_22.28d नरकनिपतनाय मा स्म कार्षीर् HJm_32.42c नरकं ज्वलितानलम् HJm_3.40d नरकाग्नेः स्फुरद्दीप्तेर् HJm_11.34c नरस्येत्थं मोहात् परयुवतिरूपं कलयतः HJm_12.64c न रागस्य वशं व्रजेत् HJm_35.77b न रागेण स नीयते HJm_35.86b न रुणद्धि मनस् तमः HJm_32.38d न रेमाते सुहृत्तमौ HJm_4.2d नरेषु तुल्योदयपौरुषेष्व् अपि HJm_11.38a नरो ऽयं किम् अतो भयम् HJm_35.76d नर्तकीतडिदलंकृतान्तरम् HJm_12.46b नवयौवनकर्कशे शरीरे HJm_8.15a न वर्धन्ते तोयान्य् उदयवति तत्रैव सरसां HJm_8.24c नवं वयः सौम्यवपुश् च कान्तम् HJm_35.79b न विकारं कुरुते विपश्चितः HJm_32.62b न विक्रियां याति विनापि सादिना HJm_1.12b न विना वीर्यात् तन्व् अपि फलम् ईप्सितम् आप्यते जगद्भूत्यै HJm_22.1/a न विरेजतुर् इन्दुभास्करौ HJm_5.7a न विलासिनीविषलतावनानि ये HJm_20.13d न विहाय किम् अन्यद् अस्ति पुण्यम् HJm_35.41d न वेत्ति धन्धः सुधियां सुभाषितं HJm_4.15c नवोत्पलावस्थितम् उत्पलेन HJm_20.5c न व्यायच्छत मुक्तये HJm_22.51d न शक्यते पदम् अभिगन्तुम् उच्छ्रितम् HJm_22.34b न शक्यते स्मान्यगजैः प्रबाधितुम् HJm_19.39b न स्थूलक्षीरधाराः सितजलदरुचः प्रार्थये गाः सवत्साः HJm_5.13a न स्युर् गुणपयःसिक्ता HJm_6.45a न स्वदुःखेन ते यतः HJm_6.21d न हरन्ति कं नु लवलीसुगन्धयः HJm_20.11c न हि दातृपयोधयो भवेयुर् HJm_7.12c न हि बालो मतिवामतां जहाति HJm_32.60b न हि शक्नोत्य् अपराद्धुम् अण्व् अपि HJm_32.62d न ह्लाद्यते सुपुरुषस्य सुभाषितेन HJm_3.6d नाचिरेणैव कालेन HJm_7.3c नाथवन्तम् इवात्मानं HJm_12.12c नाथोद्य जगतां धीर HJm_35.66a नादर्शधारणपरिश्रमदुःखम् ऊहुः HJm_1.2d नादाक्षिण्यं तद् एतन् मे HJm_22.26c नानागुणाभरणभूषितविग्रहेण HJm_6.41c नान्यत् कष्टतरं किंचित् HJm_32.100a नान्यत्र बोधिसत्त्वाद् अज्ञानतमोनिरस्तये योग्यः HJm_3.1/a नान्यत्र स्वच्छगम्भीर- HJm_24.12c नान्यद् अस्ति सुखम् नृणाम् HJm_32.100d नामापि पुण्यनिर्जातं HJm_3.4c नामार्गेण प्रयान्ति ते HJm_19.11b नाम्ना तयानुपमयोत्पलम् उत्पलाक्ष्या HJm_12.53c नाम्नाशोको ऽभवद् भिक्षुः HJm_22.50c नाम्भः पपौ ग्लपितमूर्तिर् उदन्ययापि HJm_19.9d नालंकारान् प्रसन्नस्फुटकिरणमणीन् नापि वासोविशेषान् HJm_5.13c नाश्रूयन्त यथा वाचो HJm_7.7c नाश्लिष्यति प्रियतमां सहसा समेत्य HJm_7.28d नासाग्रस्थितनयनस् तरोर् अधस्ताद् HJm_26.28c नासाप्राहितलोचनः HJm_26.7b नास्तीति निगदन् दाता HJm_7.10c नास्तीत्य् अन्ते याचितारं दहन्ते HJm_8.18d नाहं पश्यामि तं लोके HJm_35.87a निक्षिप्तः साधु तायिना HJm_32.101b निक्षिप्य त्वयि गच्छावो HJm_32.14c निघ्नो दुःखपरम्परापरिभवक्लेशैर् अधिष्ठीयते HJm_20.63d निचयम् अनलभासाम् उद्वहन्तम् जटानाम् HJm_35.8b निजगाद महीपतिस् ततस् तं HJm_11.7a निजगाद समेत्य बोधिसत्त्वो HJm_11.8c नितम्बस्रस्तम् अंशुकम् HJm_35.39d नितान्तम् आनन्दथुचित्रकर्मकृच् HJm_3.5c नितान्तम् आविष्कृततुङ्गतेजसी HJm_11.36a नित्यम् इत्य् अभिधीयते HJm_20.61b नित्यम् उद्विजते जनः HJm_22.42d निदधौ वानरशावकौ खगः HJm_32.50b निद्राक्षये मुकुलिते इव चाप्रकम्पे HJm_2.22d निद्रानिमीलिते किंचित् HJm_32.22a निधेहि दृष्टिं मयि वल्गुहासिनि HJm_20.8b निनाय पशुतां प्रभुः HJm_7.31d निन्दाहेतुः सद्गतीनां निरोद्धा HJm_8.17a निपतन्तः क्षणाज् जग्मुः HJm_35.44c निपतितुं कृतनिश्चयमानसः HJm_3.16b निपत्य भूमाउ निमिमीलुर् अङ्गनाः HJm_8.44d निपपात शिखी निवासयष्टेः HJm_20.45a निपातितस्फुटबहुशीकरेषवः HJm_4.38b निपात्य दृष्टिं विमुखत्वम् अर्थिनः HJm_2.14b निपेतुर् अन्याः कुटिलाकुलालकाः HJm_8.43b निपेतुर् बाष्पबिन्दवः HJm_20.33d निबद्धरुधिरस्रुतिः HJm_19.35b निबध्य दृष्टिं मुनिवंशकेतौ HJm_35.82b निमग्नम् अज्ञानमहापयोनिधौ HJm_22.64b निमित्तकर्म दुर्गतेः HJm_32.37d निमिमीलतुर् अक्षिणी HJm_22.44d निमीलितम् इदं जगत् HJm_22.67d निरगमच् च बहिर्भवनान्तरात् सपदि तेन सह द्विजरक्षसा HJm_3.15/b निरन्तरम् पल्लवविद्रुमैर् द्रुमैः HJm_32.80b निरन्तरं पीनकपोलशोभितं HJm_19.5a निरन्तरं यस्य मदं पिपासवः HJm_19.40a निरभ्रम् एतद् गगनं कुतो नु HJm_22.55a निरीहेण स्थातुं क्षणम् अपि न युक्तं मतिमता HJm_20.21b निरुद्धम् अम्भस्तटसेविभिर् विभिर् HJm_32.80a निरुन्धाना हस्तं मम रहसि नीवीशिथिलिनं HJm_12.65a निरोधकं मुक्तिपथस्य दारुणम् HJm_22.62b निर्जग्मुर् उन्नतमुखाः शिशवो गृहेभ्यः HJm_12.36d निर्बीजो ऽपह्नवः कुतः HJm_26.21d निर्भिन्नफेनवलयं पवनेन वाता- HJm_5.32a निर्मुक्तफुल्लकुसुमाश्रुकणानुबद्धाः HJm_5.31b निर्वाणसमये मुनेः HJm_22.72b निर्वाणं न क्षयान्तकृत् HJm_35.73d निर्वाणं हि ययुर् व्रतैः HJm_35.69d निर्वासितमहादुःखो HJm_2.37a निर्वृत्तं जगति तद् अद्भुतं विदित्वा HJm_6.35c निर्व्रीडैः परम् उपहन्तुम् उद्यतास्त्रैर् HJm_22.27a निलीयन्ते पुम्भिः पुरुषगणनादौ सुपुरुषाः HJm_8.22d निलीय वृक्षेषु शुचा मुहुर् मुहुर् HJm_26.19c निवर्तमानेव समुद्रवेला HJm_2.13d निवर्तयामासुर् इवाचलद्रुमाः HJm_11.24d निविश्य मन्दं रुधिरोक्षितः क्षितौ HJm_22.24c निवेशितान्तर्बदरेङ्गुदीफलैः HJm_4.17b निवेश्य चारून् अलकांस् तरङ्गिणः HJm_8.35b निशम्य काश् चित् परिचारिकाजनात् HJm_8.44a निशम्य चेदं वनदेवतावचः HJm_22.59a निशम्य देव्याः परिदेवनाम् इति HJm_8.40b निशम्य वचनं स्त्रियः HJm_35.24b निशाकरच्छत्त्रम् अधारयन् निशा HJm_32.6d निशातया रोषशिलातले दृढं HJm_32.68a निशि किम् अहिना दष्टः स्यान् मे सुतः स परिभ्रमन्न् HJm_7.37a निशितशरविभिन्ने तत्र मातङ्गनाथे HJm_19.25a निशितं वसुधाभर्तुर् HJm_5.25a निशि मनुजपतीन्दोस् तस्य देहप्रभैव HJm_5.2c निश्चक्रमुः प्रतनुबाहुलताः कुमार्यः HJm_12.37d निश्वाससूचितमनोभवबाणपातस् HJm_12.51c निषसाद स बोधये HJm_35.35d निष्क्रम्य स महामतिः HJm_35.33b निष्पत्तये कथम् अबाधत बोधिसत्त्वम् HJm_7.33d निस्तितीर्षन् प्रयत्नवान् HJm_7.22b निस्तोया विरलीभवन्ति जलदा विच्छिन्नम् ऐन्द्रं धनुः HJm_4.8a निहंसि भयवित्रस्तान् HJm_11.33c निःशब्दस्तिमितशरारिचक्रवाका HJm_5.33c निःशेषं तं तम् अर्थिने HJm_7.6d निःश्रीकप्रचुरजनाकुला न रेजे HJm_5.33b निःश्रीकम् उपलाघात- HJm_20.58a निःसङ्गाः सुखम् आसते HJm_20.62d निःसंदिग्धेव तस्थुषी HJm_12.30d नीचेभ्यो ऽपि सहन्त एव पुरुषा भ्रूभङ्गबाणव्रणम् HJm_12.24d नीतो नात्मा यैर् अयं दुःखहेतोर् HJm_8.19c नीयते शरगोचरम् HJm_4.23b नीरोगाः परमायुषः HJm_35.92b नूनं तवाप्य् अपत्यानि HJm_32.34a नृचन्द्र चन्द्रः स भवच्छरीरजो HJm_20.28a नृप इव पररक्षणक्षमो ऽपि HJm_32.19c नृपतिनाथ समुत्सुकचेतसा HJm_12.79a नृपमहिषी प्रमनाः पुनर् बभूव HJm_19.43b नृपसैन्येन मृगान् स बोधिसत्त्वः HJm_11.5b नृपात्मजानां निगडानि पुस्फुटुः HJm_20.37d नेच्छाम्य् एतां प्राणिहिंसाम् अधर्म्याम् HJm_32.40d नेष्याम्य् अहम् इतस् तटात् HJm_22.18d नैव हालाहलेनापि HJm_12.74c नैष ज्वरो मे हरिचन्दनेन HJm_19.14a नो चेद् भगवांश् छास्ता HJm_35.107c नोद्यानभूमौ न गृहे ऽभिरेमे HJm_20.24d नोल्लाघिनस् तम् अथ भृत्यजनानुयातं HJm_8.14a न्यवेशयद् अयोगुडान् HJm_1.28d न्यस्तं यद् यत् तेन शाकुन्तिकेन HJm_12.25b पक्वोदुम्बररागपाटलमुखच्छायैः क्षणं निश्चलैर् HJm_1.19a पञ्चद्वीपशतान्य् अतीत्य सरितस् तास् ताश् च भीमाम्भसस् HJm_2.21a पटच्चरप्रावृतपाण्डुगात्रः HJm_6.10b पटुतरतां पुरुषस्य याति वीर्यं HJm_24.13b पटुभद्रमनाः परीतदेहः HJm_32.61c पटुभिर् वेणुधरैर् इव द्विपेन्द्रः HJm_32.61d पटूनां व्यक्तिम् अर्छति HJm_24.26d पट्वी यस्य च धीस् तमःप्रहतये द्वाव् एव तौ प्राणितः HJm_11.42b पण्डितायाभ्यसूयति HJm_3.8d पतति विगतकान्तिर् अस्तशैलात् HJm_11.11c पतत्रिणां तार्क्ष इवोरुविक्रमः HJm_32.6b पतन्ति यन् मूर्ध्नि निकारपांसवः HJm_12.23b पतितम् अथ नभस्तः कीर्णकिञ्जल्कगन्धं HJm_3.37a पतितस्तम्भतोरणम् HJm_20.54b पतितः क्व चित् क्षितिरजःपरुषे HJm_1.21a पतिते ऽथ भूभुजि समीर- HJm_8.28a पथा विशुद्धेन निनाय तं जिनः HJm_22.65d पथिकैः शैलपथद्रुमाश्रितैः HJm_4.40b पदम् ऐश्वर्यम् असज्जने तनोति HJm_32.63b पद्मानुकारिवदनः प्रविवेकधर्मो HJm_6.42c पद्मासीनः पद्मयोनेर् दधार HJm_3.34d पपात पाराशरिणः शरीरे HJm_22.54c पपात पुष्पं नभसः सुगन्धिमत् HJm_35.60d पपात भूमौ विनिमीलितेक्षणश् HJm_22.59c पपौ स यस्यां सरिति क्षपाकर- HJm_32.7a पप्रच्छ चैनां परिदीनदीनां HJm_22.56a पप्रच्छ तम् अथानेन HJm_4.44a पयसि निपतन् स्वमन्दिरात् HJm_8.27b पयसीव ततान नभस्य् अमले HJm_24.19b पयोधराः क्षपितनिदाघविद्विषः HJm_4.38d पयोवृद्ध्या सिन्धुः प्रथयति मुहुः संभ्रमम् इव HJm_8.24b परदुःखं हि गरीयो दुःखयति दयावतां चेतः HJm_35.1/b परदुःखेन बाध्यन्ते HJm_6.21c परदेशं बलिनो बलानि यस्य HJm_8.9b परदेशं बलिनो बलानि यस्य HJm_20.2b परपुष्टकण्ठरुचयः शिरोरुहाः HJm_20.12b परसुते ऽपि शिशौ मृदुचेतसां HJm_6.13c परस्परगुणालापौ HJm_5.4a परस्परवियोगिनौ HJm_5.4d परस्परहितोन्मुखौ HJm_5.4b परस्पराश्लेषविकीर्णरेणुभिः HJm_35.117c परहितकरणार्थं ख्यापितातिप्रतिज्ञैर् HJm_22.76a परं प्रमोदं जनयेत् पुनः पुनः HJm_3.23a परं मार्दवम् आनीतं HJm_32.12c पराङ्मुखीं कांचिद् अधिष्ठितासनां HJm_20.6a परानुग्रहनिष्पत्ति- HJm_24.26c परामृशत् तम् सरिद् ऊर्मिहस्तैः HJm_22.21d परार्थनिष्पत्तिनिबद्धचेतसा HJm_2.26b परार्थनिष्पत्तिनिबद्धचेता HJm_11.31a परार्थनिष्पत्तिपटीयसी क्रिया HJm_11.35b परार्थपटुना यावत् HJm_12.45c परार्थप्रतिपत्तये HJm_32.17b परार्था एव महताम् HJm_24.27c परिचोदितः क्षितिभुजा मरणात् HJm_12.33c परिणामं विषायते HJm_35.112b परिणामितालफलसंनिभाः स्तना HJm_20.12c परितः क्षरन्त्य इव कान्तिम् ऐन्दवीम् HJm_20.11b परितः पुण्यपयःसृजो ऽर्थिमेघाः HJm_7.12b परितः प्रस्फुरिताकुलस्फुलिङ्गः HJm_20.43b परित्यज्य त्वं मां किम् इति जननीं वत्सल गतः HJm_22.70c परिदुर्बलतां क्रमाद् गतानाम् HJm_6.8a परिधाय ततः सम्यक् HJm_19.18a परिनिर्वातु बुद्धः संश् HJm_35.69a परिपाटलयन् पयोधराणाम् HJm_20.41a परिपातुम् अहं भयात् समर्थो HJm_22.11a परिपालयामि खलु तावद् इमम् HJm_12.33d परिपालितसत्त्वानाम् HJm_22.15a परिप्रकाशीकृतसत्पथापथे HJm_22.58b परिप्लुत्य तटाद् अस्माद् HJm_22.8a परिभ्रमच् चन्दनचूर्णरञ्जितं HJm_35.60c परिभ्रमत्तापसपुत्रकानुगैः HJm_4.19a परिभ्रमद्भृङ्गकुलाकुलान्तरं HJm_19.8a परिभ्रमद्भ्रमरनिपातकोपितः HJm_4.39a परिभ्रमन् गन्धवतीः शिलीमुखो HJm_3.10a परिभ्रमन्ति स्म मुहुः कपोलयोः HJm_19.40b परिमलपाण्डुमौक्तिकगुणस्थगितमृदुतृणम् HJm_1.26b परिरभ्य चन्दनम् इवाहिवेष्टितम् HJm_3.51b परिरूक्षशिरोरुहाकुलानि HJm_6.5a परिविस्फुरदङ्शुपरीततनुः HJm_24.19a परिवृण्वन्ति नाधयः HJm_26.22b परिव्राट् च सुभद्रो ऽयं HJm_22.49c परिशुश्रुविरे ऽल्पयाचिनां HJm_4.40c परिष्वक्ता लक्ष्म्या न च मदकलङ्केन मलिना HJm_8.22c परिस्फुरच्चन्द्रकरत्नमण्डलस् HJm_12.5a परिस्फुरज्ज्योतिषि निर्घने नभस्य् HJm_11.38c परिस्फुरन्तीं शफरीं न हन्ति किम् HJm_20.29d परिस्फुरन्दन्तमरीचिकेसरम् HJm_3.24b परिस्फुरन् राशिर् इवेन्दुरोचिषां HJm_2.26c परिस्रवच्छोणितसिक्तभूतलान् HJm_22.6b परिहासकालचलितोन्नतभ्रुवः HJm_20.10a परिहीनमृजासु बिभ्रतीष्व् HJm_6.4a परिहृत्य तु बोधिसत्त्वम् आरात् HJm_20.47a परीक्षतां जातकुतूहलो भवान् HJm_1.13d परीतदेहः परिपाटलाङ्गया HJm_35.34b परीयमाणं परिकूणितेक्षणम् HJm_3.25b परेतशुककोकिलम् HJm_20.58b परोपकारविमुखो HJm_22.10a परोपकाराय गृहीतजन्मनः HJm_2.35b परोपघाताय निबद्धयत्ना HJm_11.31c परोपघाताय मुदाभ्युदीर्णया HJm_32.68b पर्णोटजे क्वणति वारिकणाभिघातात् HJm_4.43c पर्यन्तेषु भ्रमदलिकुलश्रेणिवेण्यः क्वणन्त्यः HJm_35.17d पर्याकुलं न हि मनो विषया हरन्ति HJm_35.18d पर्षदं च समालोक्य HJm_35.110c पशुताम् उपकल्पय HJm_20.32d पशून् इवास्मान् कथम् एष निर्घृणो HJm_20.36c पश्चात्तापेन तापितः HJm_26.23d पश्चिमः स्याम् अहं तदा HJm_22.71d पश्यतः स्मितविलासभूषणाः HJm_4.22b पश्यन्तीनां तं मयूराधिराजम् HJm_12.3b पश्यन् नवानि मरिचानि दरीमुखेषु HJm_24.3b पश्यन् भुवश् च मृदुशाद्वलरम्यशोभाः HJm_4.43b पश्यामि ज्वलनम् इवाग्रतो महान्तम् HJm_3.38b पश्यामि शून्यम् इव सांप्रतम् आर्यपुत्रम् HJm_12.52b पश्याम्य् अहं ग्लानशरीरम् आर्यम् HJm_24.6b पश्येम नाम नृपतिं श्रियम् उद्वहन्तम् HJm_1.25d पाकाभिताम्रसुकुमारफलाधिवासो HJm_4.29c पाणी पल्लवकोमलौ HJm_20.15b पातुं गतौ चपलकौ सरसो जलं नु HJm_32.30a पात्रीकृत्य य आत्मानं HJm_7.8a पादेन कुट्टिमतलं लिखतीं सलीलम् HJm_20.9b पादोपान्तभ्रान्तमत्तद्विरेफः HJm_3.34a पापं पापकृताम् अपि HJm_3.41d पापानां समतिक्रमात् HJm_35.89d पापे म भूत् कदा चन HJm_35.91d पार्श्वानि वीक्ष्य चकिता च पुनः पुनः सा HJm_12.49c पालनीयः स युष्माभिर् HJm_32.101c पालयन् पालितेन्द्रियः HJm_5.5b पालयित्वा पिता मम HJm_20.53b पालयित्वा सुताव् एताव् HJm_32.95a पालिते तृणम् अश्नती HJm_11.3b पाषाणहृदयो ऽपि वा HJm_32.45d पास्यामि शीतविमलं सलिलं कथं वा HJm_4.30d पिदधद् द्यां शितिकण्ठकण्ठनीलः HJm_20.38b पिष्टाभिर् अम्भःकणनिर्मलाभिः HJm_19.16b पुजां कृत्वा जगद्गुरोः HJm_35.120b पुञ्जीकृतः पशुपतेर् इव नृत्तकाले HJm_19.2c पुण्डरीकस्रजः श्रियम् HJm_19.35d पुण्यपापरसं पीत्वा HJm_35.111c पुण्यं पापं प्रसूयते HJm_35.49b पुत्रकं द्रष्टुम् इच्छन्त्याः HJm_11.28a पुत्रदर्शनकाङ्क्षिण्यास् HJm_11.27c पुत्राद् अपीष्टफलदाद् दयिताज् जनाच् च HJm_3.17b पुत्रार्थी भूपतिः स्निग्धं HJm_20.16c पुनर् आगच्छति वक्रतां श्वपुच्छम् HJm_32.60d पुनर् आरोपितं धनुः HJm_22.68d पुनर् इहागमनं शमम् इच्छतः HJm_4.28d पुनर् उन्मीलितलोचनेव जाता HJm_11.48d पुनर् धर्मं दिदेश सः HJm_35.114d पुनर्भवनिवृत्तये HJm_1.36b पुनर् भोक्तुं हृद्यं फलम् अतनु वाञ्छास्ति यदि वा HJm_6.48b पुनर्विबुद्धेक्षणपङ्कजश्रिया HJm_35.64b पुनस् तस्य विलोचने HJm_32.22b पुनः पुनः फणम् अतनोद् भुजङ्गमः HJm_4.39d पुम्नां मतिः कमलिनीव विबोधम् एति HJm_3.19b पुरजनेन च तेन विलोकितः HJm_12.79b पुरम् अतिदीनजनं न भास्यति HJm_5.22b पुरम् आगमद् आशु वितानमनाः HJm_22.46d पुरस्कृतं तुष्टुवुर् इत्थम् अर्थिनः HJm_2.34d पुरुषदम्यसारथिः HJm_35.114b पुरुषं पातयति स्वधर्ममार्गात् HJm_32.65b पुरुषं सचराचरे HJm_35.87b पुरुषाणां तिरश्चां वा HJm_12.10a पुरुषाः पटुवीर्यबुद्ध्युपायाः HJm_12.16c पुरुषो ऽपि न शक्यते नियन्तुं HJm_1.18c पुष्णाति शावम् अनुगामिनम् आदरेण HJm_6.16c पुष्पभारावलम्बिनीम् HJm_35.4b पुष्पाणि केशररजःकपिशोदराणि HJm_24.23d पुष्पाणि बभूवुः क्षणात् HJm_35.46d पुष्पायुधप्रतिनिधे भवनान्तगामी HJm_12.56a पुंभावो जगति गुणाश्रयस् तथास्तु HJm_6.34d पुंसा धर्मानुवर्तिनः HJm_5.17b पुंसाम् अच्छिन्नकृत्यानां HJm_20.60a पूतेन लोकम् अवभासयता समन्तात् HJm_3.6a पूरय धर्मशङ्खां च HJm_35.105c पूरयित्वा मनोरथम् HJm_11.28b पूर्णां वितानभुवि पुष्करिणीं विशालाम् HJm_20.26b पूर्वबुद्धैस् तथागतैः HJm_35.101b पूर्वं नीचाः स्वापतेयप्रसक्ता HJm_8.18a पृच्छामि भवतीम् अहम् HJm_6.33d पृथिवीं पृथिवीपालः HJm_20.53a पृथुरोमा नयनाध्वनश् च्युतो ऽपि HJm_12.17b पृथुवल्मीकविनिर्गतार्धभोगः HJm_20.46b पृष्ठं ममाचलसरिज्जलसेतुभूतम् HJm_22.12c पृष्ठं ममेदम् अधिरुह्य भव स्थिराङ्गः HJm_2.29b पृष्ठेन च भ्रमरसंहतिमेचकेन HJm_11.2b पृष्ठे मृगास् त्रासविलोलनेत्राः HJm_22.13b पौराः कुबेरभवनेन पुरं समानम् HJm_6.38d पौराः परोपकृतितत्परमानसस्य HJm_6.37b पौष्पं बाणम् ऋजूकरोति नियतं संमीलितैकेक्षणः HJm_35.23d प्रकर्तुम् अन्येन कथं करिष्यते HJm_1.33d प्रकामम् अन्यक्षितिपालवारणः HJm_1.11b प्रकामम् अभ्यासविवर्धितोदया HJm_2.16c प्रकामम् अस्मिन् कपिशावकद्वये HJm_32.29b प्रकामम् आकर्ण्य मुहुर् भयंकरीम् HJm_12.70b प्रकामं क्लाम्यन्त्यः स्फुटदशनभासः स्मितवशात् HJm_2.25b प्रकाशतालोर् अतिमात्रजृम्भणात् HJm_32.5b प्रकाशलक्ष्मेव शशाङ्कबिम्बम् HJm_4.33d प्रकाशितपथापथा HJm_7.5b प्रकाशितफलश्लाघ्या HJm_7.11c प्रकाशितशुभाशुभे HJm_22.40b प्रकीर्णकभ्रान्तिविकम्पितांशुकः HJm_8.13d प्रकीर्यतां सद्गुणबीजम् आत्मनि HJm_32.71d प्रकृतीनाम् अपि जायते गुणेच्छा HJm_1.46b प्रकृत्या भद्रचेतसः HJm_19.7b प्रख्यातबुद्धिमहिमा महतां सदःसु HJm_3.7c प्रचक्ष्व भिक्षो किम् इति प्ररुद्यते HJm_22.60b प्रचण्डमत्तद्विरदाधिरोहिणः HJm_3.47d प्रजाम् अनुत्पन्नभयां शुभाश्रयात् HJm_22.5b प्रज्ञागुरवः किं पुनर् अश्रान्ताः प्राणिनिक्षेपम् HJm_32.1/b प्रज्ञागुरुं गुरुम् इवालघुसूक्तहेतोः HJm_3.20c प्रज्ञादीपं प्रकाशय HJm_35.66d प्रज्ञादीपं प्रदीपय HJm_35.96b प्रज्ञालोकप्रकाशकः HJm_35.57b प्रज्ञावलम्बि यस्यैव HJm_32.53a प्रज्ञाशस्त्रं छेत्स्यति क्लेशपाशान् HJm_12.26d प्रज्ञास्पदं दशबलत्वम् अवाप्य तेन HJm_24.31c प्रणम्यार्चयति द्विपः HJm_19.17d प्रणयच्छेदम् अहं न तस्य कुर्याम् HJm_5.3d प्रणयसौख्यविवर्धितसंपदः HJm_8.12b प्रणिधानवशाद् एष HJm_22.74a प्रणिधिम् इति महान्तं बोधिसत्त्वे विशुद्धे HJm_1.39a प्रणिधिं कृतवान् इति HJm_35.106b प्रणिधिः प्राक्तन एष शाक्यसूनोः HJm_1.48d प्रतनुमनसां तिरश्चां धर्मारम्भे कुतः संज्ञा HJm_4.5/b प्रतारयेयं भवदुःखतोयधेः HJm_22.32d प्रतारिता भीमरयान् नदीजलात् HJm_22.32b प्रतिक्षणं क्षयम् उपयातिजीवितं HJm_3.54a प्रतिज्ञायाश् च पूरणम् HJm_35.107b प्रतिज्ञा सत्त्वमहती HJm_2.3c प्रतिज्ञेयम् अभूत् तस्य HJm_2.2c प्रतिदिवसम् उपाचितप्रसादः HJm_24.18c प्रतिदिवसं वितपत्य् अनङ्गतन्वी HJm_12.58b प्रतिदिशम् अथ मेरोः कुञ्जविस्तीर्णशब्दाः HJm_7.43a प्रतिपत्त्या मनसश् च पाटवेन HJm_6.2b प्रतिपद्य गते ऽथ भूमिपाले HJm_11.8a प्रतिभयान् भुजगप्रतिमान् भवान् HJm_24.11b प्रतीक्ष्यते स्मातिथिवन् महीरुहैः HJm_32.4d प्रतोदसंचोदनया हि वाजिनाम् HJm_3.46d प्रत्यक्षं बलवत्तरम् HJm_3.42d प्रत्यर्पणाच् च तस्यैव HJm_32.100c प्रत्युद्ययुश् चलितपक्षपुटाः प्रतीताः HJm_12.82c प्रत्येकबुद्धपदपांसुम् असौ निवेश्य HJm_24.32a प्रत्येकबुद्धम् अवलोक्य दृढप्रसादैः HJm_24.23b प्रत्येकबुद्धस् तम् उवाच वाचा HJm_24.6d प्रथनीयं मधुराभिधायिना HJm_22.75d प्रथमं मम निर्वाणात् HJm_22.74c प्रथितगुरुबलो ऽपि प्राक्तनानां विपाकम् HJm_11.12d प्रथिततेजसि यत्र परस्परं HJm_8.12a प्रदग्धदारुप्रतिमं मलीमसम् HJm_3.25d प्रददौ भृत्यजनो ऽपि तस्य दानम् HJm_1.45b प्रदातुः स विशिष्यते HJm_7.9d प्रदानपटुभिर् नित्यं HJm_3.22a प्रदाय तुभ्यं परिणामि जाम्बवम् HJm_8.38b प्रदाय निर्वास्यति काश्यपो ऽधुना HJm_22.57c प्रदिग्धहाराम्बरमेखलागुणा HJm_6.22b प्रदोषपद्मिन्य इवानिलाकुला HJm_8.44c प्रपातितास् तदुपरि पुष्पवृष्टयः HJm_32.49d प्रफुल्लनानाकुसुमाधिवासितः HJm_19.31b प्रफुल्लपद्माकरताम् उपागतः HJm_3.43d प्रफुल्लपुष्पताम् मुनेः HJm_35.44d प्रबाधनादुःखपरंपराहतम् HJm_32.56b प्रबाध्यते कर्मसमीरितैर् जनः HJm_24.10b प्रभवत्य् अनङ्गदहनस् तापस् ततो जायते HJm_12.67a प्रभातचन्द्राकृतिर् एस दर्पणः HJm_8.37d प्रभावम् एनं विपुलस्य कर्मणः HJm_3.44b प्रभुङ्क्ष्व कामं तपसः फलं तत् HJm_35.81c प्रभूतेषु फलेषु तौ HJm_32.25b प्रमदाजनस्य मदमण्डना गिरः HJm_20.11d प्रमदानां गुरवः पयोधराः HJm_6.3d प्रमादनिद्राविनिमीलितात्मनां HJm_3.45a प्रमादिनं बालम् अपेतधीप्लवं HJm_22.64a प्रमुमोच ततो घनाघनं तद् HJm_20.40a प्रमोदाविर्भावो महति महताम् एव भवति HJm_8.24d प्रम्लानपाण्डुकुसुमास् तरवो भवन्ति HJm_2.23b प्रम्लानानि शनैर् बिसानि बिसिनीपङ्के खरत्वं गते HJm_4.9b प्रयच्छतो दानम् उदारचेतसः HJm_2.11b प्रयच्छन्ति स्म सुश्रिये HJm_35.65d प्रयत्नम् एषां करवाणि रक्षणे HJm_22.7d प्रयाति रमणीयताम् HJm_3.4d प्रयाति विलयं सद्यः HJm_3.41c प्रयाति शान्तिं स्फटिकामलेन HJm_19.14c प्रयाते त्वय्य् एवं रुदितम् इव दीनं करुणया HJm_22.70d प्रयात्य् अनिघ्नो ऽपि हि निघ्नतां जनः HJm_12.20d प्रयास्यतीयं तनुतां क्रमेण HJm_2.13a प्ररूढपक्षेषु कपोतकेषु HJm_26.27a प्रवगयोर् मिथुनं द्रुतम् आगमत् HJm_32.87d प्रवर्तिते कर्मणि साप्ततन्तवे HJm_20.27b प्रववौ वह्निसखः प्रचण्डवेगः HJm_20.39d प्रविलीनसुवर्णदर्शनीया HJm_32.64c प्रविवेश मुहुः परिभिद्य महीम् HJm_24.20a प्रविवेश यस्य हृदयं न मत्सरः HJm_8.4c प्रविवेशाश्मभिर् आहतो भुजङ्गः HJm_20.46d प्रविसृतहिमहासः शष्परोमोद्गमेन HJm_12.83d प्रवृत्तनानोत्सवतूर्यनिस्वनाः HJm_2.34b प्रवृत्तिश् च शुभाश्रये HJm_22.39b प्रवेपिताङ्गी जघनच्युताम्बरा HJm_12.55b प्रवेष्टुकामो विषयारिगोचरं HJm_4.14c प्रशमस्थानम् अहं ततः श्रयिष्ये HJm_26.5d प्रशशाम भयाद् इवाध्वराग्निः HJm_20.43a प्रशान्तवेषे ऽपि विरूक्षमानसे HJm_20.29a प्रशाम्यतो वपुर् इव कृष्णवर्त्मनः HJm_3.54b प्रसक्तमन्दस्तनिताः प्रहासिनस् HJm_35.117a प्रसक्तम् एनं कुसुमैर् अवाकिरन् HJm_35.117d प्रसङ्गिनां सर्वम् अमेधसाम् इदं HJm_3.48c प्रसन्नम् अम्भः शिशिरं तटस्थितः HJm_32.7b प्रसन्नरेवाजलसङ्गशीतलः HJm_19.31a प्रसंख्यानाभावात् कुसुमधनुर् अन्तः प्रविशति HJm_12.64d प्रसादयामास कथंचिद् अङ्गनाम् HJm_20.8d प्रसादयिष्यत्य् उपगम्य को ऽद्य माम् HJm_8.34d प्रसादः पुलकोद्गमैः HJm_1.35d प्रसादि जात्यन्ध इवेन्दुमण्डलम् HJm_4.15d प्रसारयाम् आसुर् उदीरितस्वराः HJm_26.17d प्रसिच्यमानोद्गतबालपादपाः HJm_4.18b प्रसूतमात्रम् आलीनम् HJm_11.15a प्रहतदोषरिपोः सुधियस् तथा HJm_32.73d प्रहरिष्यामि ततो मृगेषु भूयः HJm_11.7d प्रहाणात् सुखदुःखयोः HJm_26.13b प्रहृतं न त्वया युद्धे HJm_11.33a प्रह्लादयन् मम मनः शिशुर् एष दावे HJm_11.49c प्रह्लादसंमोहनतापहेतून् HJm_8.2b प्रह्लादितजनस् त्यागस् HJm_2.4a प्राग् दानपारमितयेति स पुण्यकर्मा HJm_2.6c प्राचीमुखविशेषकः HJm_24.27b प्राज्ञस्यापि समाधिहीनमनसस् तत्त्वाभिमुख्यं कुतस् HJm_4.10c प्राज्यं याचनका इव HJm_19.6b प्राणभयाद् येन पुरा कस् तत्र न रोपयेद् भक्तिम् HJm_12.1/b प्राणविच्छेदभीतानां HJm_12.27a प्राणात्यये ऽपि नायान्ति HJm_11.13c प्राणान् अहं प्रथमम् एव जहामि तावत् HJm_5.23b प्राणिनाम् आयुषः स्थितिः HJm_7.15b प्राणिनां दुःखशान्तये HJm_4.45d प्राणिनिक्षेपधारणात् HJm_32.100b प्रातिहार्यवतीं तनुम् HJm_24.24b प्रान्ते लाङ्गूलम् आदाय HJm_32.23c प्राप्तस्यापि सभासु पण्डितधुराम् अग्र्यां विपश्चित्तया HJm_22.35b प्राप्तं तेनातिमहता HJm_32.95c प्राप्ताम् अवेक्ष्य सुहृदां महतीं विपत्तिं HJm_5.24c प्राप्तेयं परमार्थतः HJm_35.94b प्राप्ते ऽस्तम् इव भास्करे HJm_22.67b प्राप्तो गन्तुं नृपालयम् HJm_11.14b प्राप्नोति यः प्रथमम् एव शरीरभङ्गम् HJm_5.24d प्राप्य क्रूराम् अनित्यताम् HJm_7.16b प्राप्यते पदम् अक्षयम् HJm_3.22d प्राप्यते सुकृताश्रयात् HJm_3.21b प्राप्येन्दोः किरणान् अपास्ततमसः शोभां परां पुष्यति HJm_3.11d प्रायच्छत् प्राप्तकल्याणो HJm_7.6c प्रायेण प्राणिनो लोके HJm_3.4a प्रायेणोदयवन्तम् एव भजते स्वार्थप्रवीणो जनः HJm_4.7d प्रार्थयध्वं गुणाम्बुधिम् HJm_35.88b प्रालेयशैलशिखरस्य सरूपमूर्तिः HJm_1.4d प्रालेयाद्रेस् तुङ्गसानोर् उपघ्ने HJm_12.25a प्रावेपताथ वसुधा चलिताद्रिशृङ्गा HJm_22.48a प्रियङ्गुनीवारफलैः पुपोष सा HJm_26.16d प्रियम् अपि देहं सन्तस् तिर्यग्भ्यो पि प्रयच्छन्ति HJm_7.1/b प्रियं कर्तुं वाञ्छन्त्य् असुभिर् अपि ये च प्रणयिनां HJm_8.23c प्रियेण सिन्दूरविशेषकः कृतः HJm_7.23b प्रियेव या रागवती प्रियेण मे HJm_8.36b प्रीणनीयो धनेन कः HJm_8.7b प्रीतः परं शतसहस्रम् अदात् स तस्मै HJm_3.7d प्रीतः शरीरगुरुदक्षिणयार्चयामि HJm_3.20d प्रीतः सहस्रनयनः शनकैर् अगृह्णात् HJm_35.5b प्रेङ्खत्तोयोर्मिलेखं प्रचलदलिकुलं प्राप पद्माकरत्वम् HJm_4.32d प्रेम्णा मुहुः स्वतनयाव् इव सान्त्वयित्वा HJm_32.85b प्रेम्णा शिशुद्वयम् इदं परिपालयामि HJm_32.20d प्रेर्यमाणाः करुणया HJm_2.24a प्रोक्तवान् इति चाव्यथः HJm_5.19d प्रोच्यतां यद्य् असौ नरः HJm_35.75b प्रोवाच वाजिवरम् इन्दुमरीचिशुभ्रम् HJm_2.28b फणम् आशु सफूत्कृतं वितन्य HJm_20.46c फलम् अग्राद् इव पादपस्य पक्तिः HJm_32.65d फलम् अभिमतम् आप्तुकामता वा HJm_22.43c फलं तटतरोर् इव HJm_6.19d फलान्य् उपादाय तयोर् उपेतयोः HJm_32.29c फलार्थी भूपालः प्रतिदिनम् असिञ्चत् तरुम् इव HJm_1.40d फलोपयोगाय वनान्तरे चरन् HJm_32.4a फुल्लातसीकुसुमसंस्तरसंनिकाशम् HJm_2.8a फुल्लैः क्व चित् प्रविरलैः कुसुमैः परीतान् HJm_8.46b फूत्कारेण पुनः पुनः HJm_35.43b बको हि तिष्ठन्न् अपि निश्चलस् तटे HJm_20.29c बडिशोत्तारितमीनवेपनानि HJm_32.32d बदरद्वीपम् उपेहि लोकभूत्यै HJm_2.18d बद्धनृत्तं तम् ईक्षन्ते HJm_12.13c बद्ध्वा निपीडिततनुः कुनयेन चाहं HJm_20.22c बद्ध्वोत्साहमयं वर्म HJm_2.24c बन्धुभ्यो ये ऽतिरिच्यन्ते HJm_6.46a बन्धूनाम् अस्य दीनानां HJm_3.29c बभार स करस् तस्य HJm_19.35a बभाष शक्येन्द्रम् अनिन्दिताधरा HJm_35.78a बभाषे च महामात्रं HJm_1.29a बभूव च निरन्तरा HJm_2.32d बभूवतुर् उदश्रुणी HJm_35.11d बभूव मृगशावकः HJm_22.49d बभूव यस्मिन् सुहृदीव निर्वृतिः HJm_8.3d बभूव वनदेवता HJm_22.73b बभूव हेमप्रतिमेव साङ्गना HJm_6.22d बभूवाहं महीपतिः HJm_5.40b बभूवुर् ब्रह्मचारिणः HJm_35.119b बभूवुः कर्मशिल्पिनः HJm_12.2d बभूवोत्पलशेखरः HJm_35.45d बभ्राम सिद्धनिलयं मलयं कदा चित् HJm_24.2d बलात् सुभद्रा करिणः करेणुः HJm_19.26c बलावलिप्तो यदि नागमिष्यति HJm_20.28b बलिनां केसरिणाम् अपि द्विषन्तः HJm_11.10b बलिनो ऽपि द्विरदान् वशं नयन्ति HJm_12.16b बलेन तावद् भयलोलचक्षुषां HJm_22.7c बहवः सन्ति विपश्चितः सहायाः HJm_12.18b बहिरङ्गम् अपि द्रव्यं कृच्छ्राद् गुणिने ऽपि दीयते नीचैः HJm_7.1/a बहुगुणकरुणान्विता तवेयं HJm_22.30a बहुचन्द्रेव भृशं पुरी रराज HJm_12.35d बहुच्छलं पालयता गृहाश्रमं HJm_3.47a बहुताम् अगमद् गतजन्मभयस् HJm_24.21c बहुत्वम् इव संप्राप्तः HJm_1.35c बहुदुःखजालम् अधिशेरते जनाः HJm_3.51d बहुदोषसर्पनिचितानि संश्रिता HJm_20.13c बहुबन्धुपरीतगह्वरां HJm_32.96c बहुभिश् च पयोधिभिर् निरुद्धं HJm_2.19c बहुमतं महताम् इति रत्नवद् HJm_7.34c बहुव्यसनकण्टकम् HJm_20.65b बाणविश्लेषिणः सद्यश् HJm_22.16c बाणव्रणं शोणितलेशदिग्धम् HJm_19.27b बान्धवाः कथम् अस्यास्थ्नां HJm_3.27c बालं शिरीषहरितं तृणम् आदशन्तं HJm_11.22a बाल्ये शशेन रहितः कंचित् कालं भवत्य् अनुष्णांशुः HJm_4.3/a बाष्पतोयाविलाक्षाणां HJm_3.29a बिभर्ति भृत्यान् नृप आत्मरक्षणं HJm_22.28a बिभित्सोर् दुर्भेदं पिहितजगदज्ञानतिमिरम् HJm_1.41b बिभृहि गुणाभरणं ततो विशुद्धम् HJm_22.43d बिभ्राणं परिवेषिणीं वितमसां देहत्विषां संहतिं HJm_22.37a बीजम् एव प्रदह्यताम् HJm_35.113b बुद्धत्वम् अधिगन्तुं मे HJm_22.31a बुद्धत्वम् अहम् इच्छामि HJm_4.45c बुद्धत्वं प्राप्यते नृभिः HJm_1.37d बुद्धत्वाय विशालो न भवत्य् अमहात्मनां प्रणिधिः HJm_1.1/b बुद्धधर्मपरायणाः HJm_35.119d बुद्धस्य धर्मातिशयस्तवाश्रयाः HJm_35.62c बुद्धस्य यो ह्य् अधिष्ठानं HJm_35.87c बुद्धस्य वचनं श्रुत्वा HJm_35.119c बुद्धा नाम जगन्नाथा HJm_1.34a बुद्धे धर्मे च संघे च HJm_35.93c बुद्धो बोद्धव्यकोविदः HJm_1.38d बुद्धो भवसि सांप्रतम् HJm_35.108b बुद्धो भवेयं लोकेषु HJm_35.106c बुधान् उपासीत न चेज् जगद्गुरून् HJm_24.17a बुधाः पुनस् तेषु भृशं दयालवः HJm_11.37d बुधो न विश्वासम् इयाद् असज्जने HJm_32.70a बोधिचर्यां चराम्य् अहम् HJm_3.40b बोधिप्राप्ता जितारयः HJm_35.73b बोधिसत्त्वस्य त्रासार्थं HJm_35.43c बोधिसत्त्वस्य पूर्येत HJm_5.18c बोधिसत्त्वा जितार्थिनः HJm_35.72d बोधिसत्त्वो विचिन्त्येति HJm_24.16a बोधिसत्त्वो विनिर्ययौ HJm_35.4d बोध्यं बन्धुगिरा स्फुटीकृतम् अपि स्थूलं न गृह्णाति यः HJm_32.59a ब्रह्माद्या लोकपालाश् च HJm_35.109a ब्रह्मापि विस्मयं यायान् HJm_24.24c ब्राह्मणस्यार्पयन् नृपः HJm_5.19b ब्रुवाणस्य महीपतेः HJm_20.33b भक्तिप्रसादभरम् उद्गिरतेव दूराद् HJm_24.4c भक्त्याभितुष्टुवुर् इव भ्रमरस्वरेण HJm_19.3d भक्षयित्वेमम् अर्भकम् HJm_6.17b भक्षयिष्यस्य् अयोगुडान् HJm_6.17d भगवन् मगधे देशे HJm_35.98a भगवन् मुनिशार्दूल HJm_35.105a भगवांस् तम् उवाच सः HJm_35.70b भगिनीसंज्ञां कृत्वा तस्मात् प्राज्ञो निवर्तेत HJm_12.69/b भगिन्य इति तत् तस्य HJm_35.24a भगिन्य् अस्ति कनीयसी HJm_11.17b भग्नस् त्वया किम् इति वत्स मनोरथो मे HJm_7.42d भग्ने च क्षितिपगजे गजेन तेन HJm_1.8a भग्ने हि यस्मिन् भवति क्षणेन HJm_24.9c भज कामम् अतो निवर्तयस्व HJm_35.40c भजस्व भजमानानि HJm_22.41c भद्रचेता महामतिः HJm_22.73d भद्राशया व्यालमृगाश् च ते ते HJm_26.14b भद्रे परित्यज शुचं मनसि स्फुरन्तीम् HJm_11.21b भयम् आगमिष्यद् इति शाकुनिकान् HJm_12.32d भयम् इच्छति यो हर्तुम् HJm_32.18a भयमूर्च्छाविनिमीलितेक्षणौ HJm_32.50d भयवशाद् उपशान्तमदोदयाः HJm_8.11a भयवशेन मृगाः परिदुद्रुवुः HJm_11.4d भवत एव गुणा ननु तादृशाः HJm_4.28b भवतः शुद्धचेतसः HJm_32.12b भवता दीप्ततेजसा HJm_24.25b भवता यत्नवताभिपालितौ HJm_32.96b भवता रक्षता पुत्राव् HJm_32.91c भवता स्नेहपराङ्मुखो ऽसि नूनम् HJm_12.18d भवति तनुधनाद् अपीष्टलाभो HJm_5.12a भवति वत्सलता खलु योषिताम् HJm_6.13d भवति शमाभिरतानां पुंसां धर्माय पाटवं बुद्धेः HJm_4.5/a भवतो धर्मदेशनाम् HJm_32.55b भवतो ऽस्ति मतिर् विशेषपट्वी HJm_12.18a भवत्य् अकुशलं तावन् HJm_12.45a भवदुःखाकुलं जगत् HJm_35.107d भवनं भीतजनाकुलं प्रतस्थे HJm_20.47d भवनं भूमिपतेः स्फुटत्कपाटम् HJm_20.50b भवनेषु व्यतन्यत HJm_35.13d भवन्तम् अनुशासकम् HJm_12.72d भवन्तम् उत्स्रक्ष्यति बालम् एकम् HJm_22.17b भवन्तं बोधाय प्रणिधिम् अवलम्ब्य त्रिभुवने HJm_22.70a भवन्तं सरितः पारं HJm_22.18c भवन्ति विकला लोका HJm_35.98c भवन्तु सुगतात्मजाः HJm_35.92d भवन्त्य् एव विपत्तयः HJm_4.23d भवभङ्गकरं पदं यियासुः HJm_5.3c भवविच्छेदि पदं गवेषयन्तम् HJm_2.18b भववृक्षो महान् भवेत् HJm_35.111d भवाग्रम् अपि नागम्यं HJm_7.14c भवादृशानां जगदर्थकारिणां HJm_2.36c भवान् किल ज्ञानविशेषवित्तगः HJm_3.9b भवान् मुक्तिर् भवेद् ध्रुवम् HJm_35.113d भवान् मुनिः को ऽपि मृगाधिपायते HJm_32.52d भविता नाम कदाचिद् अन्यद् एव HJm_11.9d भवित्री येयम् आहुतिः HJm_11.34d भविष्यति ध्यानवतीव कुक्कुहा HJm_8.36d भविष्यति व्याघ्रभयान् मृगीव सा HJm_12.55d भविष्यतीत्य् अद्य विचिन्तयन्त्या HJm_22.54a भविष्यतीदं न फलाय भूयसे HJm_20.28d भविष्यत्य् एवं सा प्रथमतरलज्जानतमुखी HJm_12.65b भविष्यन्ति न मे यावद् HJm_35.73a भविष्यन्ति बहुश्रुताः HJm_35.71d भवेयुर् अस्थीनि तिलाणुकानि HJm_5.28d भवो यम् आर्यैर् अत एव नेष्यते HJm_24.10d भागा भग्नस्य वेश्मनः HJm_20.56d भास्वद्भुजङ्गमणिदीपसहस्रम् अन्तर् HJm_2.8c भिक्षुणासादितं फलम् HJm_22.71b भिक्षून् आलभ्य पञ्चकान् HJm_35.110d भिक्षोः कथंचित् कथयां बभूव HJm_22.56d भित्तेः समीपम् अगमद् विटपुङ्गवो ऽसौ HJm_12.49b भिन्दन् खुरैः प्रविरलान् क्वचिद् अम्बुवाहान् HJm_2.30a भिन्नान्धकारनिवहा HJm_12.10c भिन्नान्धकारपटला HJm_7.5a भियास्वनाम् अस्फुरिताभिधानाम् HJm_20.7b भीमान्धकारनरकेषु तमो बिभेद HJm_35.7d भुक्त्वाप्य् एनौ तवातुरौ HJm_32.35d भुजगवद् बहुदोषम् अतो ऽन्यथा HJm_7.34d भुजङ्गनीलानि सविस्मयात्मनां HJm_20.37c भुजवीर्यपराजितं जितारेः HJm_8.9a भुजवीर्यपराजितं जितारेः HJm_20.2a भुज्यन्ते स्वगृहस्थिता इव सुखं यस्यार्थिभिः संपदः HJm_11.42a भुज्यमानं पिपीलिकैः HJm_7.31b भुपाल पालय चिरं पृथिवीं नयेन HJm_12.41d भुवनहितविधाने मा स्म गातालसत्वम् HJm_22.76d भुवम् अखिलां विजितेन्द्रियारिवर्गः HJm_12.77b भूतपूर्वाणि सन्ति वा HJm_32.34b भूतयक्षैर् उपद्रुताः HJm_35.98d भूता भाविन एव च HJm_1.34b भूपाल यद्य् अवतरिष्यसि तन् न राज्याद् HJm_20.26c भूपालः पृथिवीम् एनां HJm_5.5a भूयासम् अस्य जगतः सुगतत्वम् आप्य HJm_3.32c भूयासम् अस्य जगतो भवभङ्गहेतुः HJm_24.31d भूयो ऽपि तं स्मितमनोहरवक्त्रचन्द्रं HJm_1.25c भूयोभिः सत्त्वशान्तये HJm_1.38b भूयो भूयो दृष्टवन्तौ मृगेन्द्रम् HJm_32.98d भूयो मुमोच रुधिराकुलपक्ष्मलेखम् HJm_7.32d भूर् इन्द्रनीलशकलैर् इव सा बभासे HJm_12.7d भूषणैर् इव भूषितः HJm_35.9b भृत्यस्य स्थिरचेतसः HJm_5.15b भृत्यान् भृशं च कलभान् इव पालयन्तं HJm_1.42a भृत्या रणान्तरगतं परिपालयन्ति HJm_22.29b भृत्येषु च विनीतेषु HJm_12.44a भृशम् आकुलचेतसां द्विजानां HJm_20.40c भृशं दानज्योत्स्ना प्रणयिकुमुदानन्दजननी HJm_1.41d भृशं प्रबोधं जनयन्ति साधवः HJm_3.46b भृशं रुरोदेव तम् ईक्षमाणा HJm_22.25d भृशं विचुक्रोश शुचेव नर्मदा HJm_19.28d भेदः कथम् इहेष्यते HJm_35.50b भोक्ष्ये तृणं कथम् अहं हरितं वनान्ते HJm_4.30c भोगान् पुण्यबलार्जितान् HJm_2.5b भोगेच्छातिमिरनिरुद्धबुद्धिनेत्रैः HJm_22.27b भ्रमदलिकुलसंकुलं गजैः HJm_5.22c भ्रमद्द्विरेफाः प्रलयानिलाहता HJm_8.43c भ्रमन्तं सत्त्वार्थं स्थिरधियम् अहं नोज्झितवती HJm_22.70b भ्रमरवरेण भ्रमता क्षणम् इव परिहीयते तन्वी HJm_35.20/b भ्रंशं गमिष्यसि परेतपतेर् वशं वा HJm_20.26d भ्रान्तद्विरेफशबलश् च विकीर्णगन्धो HJm_22.48c भ्रूकार्मुकेण सविलासम् उदीरितेन HJm_12.54c भ्रूभङ्गभुजगेन तान् HJm_6.46d भ्रूभङ्गार्चिर्ज्वालरूक्षैर् वचोभिर् HJm_8.18c भ्रूमध्यस्थं स्फुरितकिरणं बिभ्रद् ऊर्णाशशाङ्कं HJm_7.21a मखमध्ये प्रणवध्वनिः शशाम HJm_20.40d मखेषु जज्वाल न यज्वनां शिखी HJm_5.10d मग्नं बन्धुम् इवापदि HJm_12.29b मणीनाम् इव रश्मयः HJm_12.10d मतङ्गजस्कन्धगतः क्षितीश्वरः HJm_8.13b मतङ्गजानां मददर्पहारिणम् HJm_1.10b मतिर् धर्मे सदा भूयात् HJm_35.91c मत्तद्विरेफशबलोपवनान्तरालां HJm_2.28c मदनुग्रहकाम्यया दधानस् HJm_24.29a मदपायकृताम् इति HJm_12.75b मदमानतमोनिमित्तम् एते HJm_7.19a मदमुकुलितनेत्रं कर्णविन्यस्तहस्तं HJm_19.22a मदं पिपासुः समुपैति दन्तिनो HJm_3.10c मदं विषादाद् विगतेन्द्रियार्थस् HJm_24.8c मदीयम् अद्यैव शिरो गृहाण HJm_5.14d मदेन को मे सुरभीकरिष्यति HJm_19.28b मदो ऽपि नैनं गमयत्य् असांप्रतम् HJm_1.11d मद्दृष्टिबाधिनम् अशान्तगतिद्विरेफं HJm_35.22c मद्वेश्मनश् च महतस् त्वम् अलंकरिष्णुः HJm_12.47d मधुरस्वरः सुरुचिराङ्गरुहो HJm_12.32a मनसि मनसिजः शरान् अशेषान् HJm_12.57c मनःक्षेत्रे रूढं प्रणिधितरुम् आनन्दितजनं HJm_1.40a मनःप्रसादं जनयच् छरीरिणाम् HJm_4.15b मनःसंतापिनीं पीडां HJm_32.18c मनःसु हर्षो जगतां व्यजृम्भत HJm_35.61d मनुजपतिं बत को ऽद्य शक्ष्यति HJm_5.21b मनो ऽथ हर्तुं न च शक्नुवन्त्यः HJm_35.85b मनोदमस् तैर् अपि चेन् न शक्यते HJm_1.33c मनो हरन्ति स्म जनस्य रागिणः HJm_7.24b मनोहरम् अविच्छिन्नं HJm_19.6a मनोहरम् मण्डनभूमिकास्थितः HJm_8.35c मनोहरं धनुर् अवतत्य वज्रिणो HJm_4.38a मनोहरं पञ्जरमध्यवर्तिने HJm_8.38a मनोहरं वाक्कुसुमं जिनद्रुमाद् HJm_22.61a मनोहरालेख्यपटावलोकिनीम् HJm_20.6b मनोहराव् आर्द्रमधूकपाण्डू HJm_20.4a मनोहरां मण्डन(18b)रसिकां जहौ HJm_8.40d मनोहराः कल्पलता इव स्त्रियः HJm_8.43d मनोहरेन्दीवरपुष्पगोचरो HJm_32.72c मनोहरे यत्र विनिश्चलेक्षणे HJm_7.23a मन्त्रिभिश् चकितैर् वृतः HJm_1.29b मन्त्रैर् हुतं हुतवहं ज्वलयां बभूवुः HJm_5.37d मन्दं दत्तविलेपना शशभृतः कान्तिं हरन्ती पुरा HJm_5.38a मन्दं मन्दं जग्मतुः काननान्तम् HJm_32.97d मन्दं मन्दं मलयमरुता सर्पता नर्तितानाम् HJm_35.17b मन्दारपुष्पनिकरो नभसः पपात HJm_22.48d मन्दा विद्युल्लासिकानां विलासाः HJm_12.3d मन्यते तुहिनाचलः HJm_12.12d मन्यमाने कुशेशये HJm_3.33b मन्ये केसरतां प्राप्य HJm_32.93c मन्ये ऽहं भगिनीम् इव HJm_12.73d मन्ये ऽहं मृत्युम् उत्सवम् HJm_11.28d मम च्छिन्धि शिरो विप्र HJm_5.19c ममताम् आललम्बिरे HJm_2.5d मम देहम् इमं यज्ञ- HJm_20.32c मम प्रह्लादितं मनः HJm_12.9d मम भविष्यति नोपवने रतिः HJm_35.16d मम भविष्यति यैर् हृतचेतसः HJm_4.28c मम यूथपते यूथे HJm_11.17a मम यूथपते वारः HJm_11.14a मम यूथाधिपतित्वशब्द एषः HJm_22.11d मम विरहविषाददीनचित्तं HJm_12.76a मम श्रावकतां गतः HJm_22.74b ममाक्षिणी चोद्धर निश्चलस्य HJm_32.47b ममाद्य वेणी किम् इयं न बध्यते HJm_8.39d ममेदम् अम्भः पतितं शरीरे HJm_22.55b मया गृहाणेति पुनः प्रचोदितो HJm_1.12c मया त्यक्तो ऽसि पुत्रेति HJm_20.33a मया न लब्धं फलम् अल्पबुद्धिना HJm_22.61d मयापात्रेण पत्त्रिणा HJm_19.33d मया वा तत् पदं लब्धं HJm_35.29c मया विना नृवर विषण्णमानसं HJm_11.46a मयूरवरम् उत्पाद्य HJm_12.2a मयूराकृतिम् आस्थाय HJm_12.11a मयूराधिप देहिनाम् HJm_12.45b मरणरोगजरापरिशङ्किनो HJm_35.16c मरणरोगजरारिभिर् अन्वहम् HJm_35.15b मर्तव्यम् इत्य् आगतसाध्वसत्वान् HJm_20.24c मलयं चन्दनपादपान्धकारम् HJm_24.28b मलयाचलरोहिणी सुधेति HJm_2.20a मलयाद्रिवनान्तरे स्थितो ऽसि HJm_24.29c मलिनक्षामजनाकुलाकुला HJm_5.9b मलिनं कर्म समीहते जनः HJm_26.2d मलिनाः प्रोषितभर्तृका इव HJm_5.7d महताम् एव जायते HJm_2.3d महति नाम भये सति दारुणे HJm_35.15c महतीं फलसम्पदं च वृक्षाश् HJm_24.30c महद् आतपवारणम् HJm_24.14b महद्भिर् भूतगणैः सविस्मयैः HJm_35.62b महर्षेः शुद्धचेतसः HJm_35.11b महाकीर्तिच्छायाः प्रतिदिवसम् एवार्थतरवः HJm_6.48d महागृहस्थैर् अतिथिप्रियैर् इव HJm_32.4c महाजवं कन्थकम् अश्वम् आनय HJm_35.26d महात्मनस् तस्य परार्थसंपदः HJm_2.11a महात्मना केसरिणा समाश्रितः HJm_32.8b महात्मना येन चिराय पालितं HJm_19.39a महात्मनां पुण्यबलैर् अधिष्ठितो HJm_4.35c महात्मनि ज्यायसि तुङ्गचेतसि HJm_20.36b महादुःखपरंपरः HJm_5.39d महाधियं मेनकया हृतेन्द्रियम् HJm_12.22b महान्तम् आत्मानम् अतीव भासतो HJm_32.8c महान्तो मुनयः प्राज्ञा HJm_35.69c महापरित्यागम् इमं सविस्मयश् HJm_3.43a महामतिः को ऽपि शशायते भवान् HJm_4.34d महामुनिः कारुणिको जगद्धितं HJm_22.57a मही चकम्पे निभृतार्णवांशुका HJm_35.116b महीपतिः पाति सुखं सुखार्थिनीं HJm_22.5a महीभुजो ज्येष्ठसुताद् विनाकुलः HJm_20.27c महीरुहात् फलम् इव संचिनोम्य् अहं HJm_3.12b महीरुहे तत्र कृताधिवासा HJm_22.53c महोत्पातसमाकुलाः HJm_35.98b मातङ्गः पतिताङ्कुशः कुशचयश्यामां विहाय स्थलीम् HJm_1.19c मातुले सुगते सति HJm_22.51b मादृक् किम् उ पृथग्जनः HJm_24.24d मादृक्षैर् नरपशुभिस् त्वम् अर्चनीयः HJm_22.27d मा धाक्षीरेनम् इत्य् अग्निं HJm_3.28c मानुषं दुर्लभं प्राप्य HJm_35.103a मानुष्यं देवभूयं वा HJm_3.21a मान्दारपुष्पनिकरैः सह तस्य मूर्ध्नि HJm_35.5c मा भूद् अस्य महीभुजः HJm_5.11b माम् आगम्य यथानेन HJm_22.71a मारहन्तर् जिनर्षभ HJm_35.66b मार्तण्डचन्द्रौ शरदीव रेजतुः HJm_35.60b मालतीकुसुमं नवम् HJm_35.37b मालेव शिरसि स्थिता HJm_35.90d मा वधीः कपिशावकौ HJm_32.35b मासद्वयेन गन्तव्यं HJm_20.23c मां चेन् न संत्यजसि बोधिम् अवाप्तुकाम HJm_12.31a मां पुत्रवृक्षं संवृद्ध्यै HJm_20.52a मित्रं वा बन्धुर् एव वा HJm_26.21b मुक्तः स्वात्मा परार्थे प्रमुदितमनसा चिन्तयित्वेति तेन HJm_4.32a मुक्तानिभान् नयनवारिकणान् मुमोच HJm_35.28d मुक्तामलाम्भसि शरत्समये ऽभ्युपेते HJm_12.7b मुक्ताविपाण्डुरदनः पृथुपीनकुम्भः HJm_19.2b मुक्त्वात्मानं नदीतोये HJm_8.30c मुखलवदन्ती कामिनी कामुकां HJm_35.42c मुखानि नमयामासुस् HJm_35.24c मुखाम्बुजं श्रीमद् इदं हुताशनः HJm_3.24c मुखेन चन्द्रं कमलं च हासिनी HJm_35.78d मुदा प्रदास्यामि महाकुशेशयम् HJm_19.8d मुदा प्रवृत्तैर् अविभक्तभक्तिभिस् HJm_35.118c मुदा मृगा बन्धुम् इवैनम् अन्वयुः HJm_32.2d मुदितं तन् मृगयूथम् उत्सुकाक्षम् HJm_11.47b मुदेव मेने कनकाचलाद् अपि HJm_32.8d मुनिगोचरम् एत्य मन्दबुद्धिस् HJm_1.47c मुनिप्रदीपे परिनिर्वृतिं गते HJm_22.58c मुनीन् अप्य् अतिशेरते HJm_32.11d मुनीन्द्र मां दुःखमहोर्मिपीडितं HJm_22.64c मुनीन्द्र विक्रुष्टम् इव त्वया विना HJm_22.69d मुनींस् त्वम् अन्यान् अभिभूय वर्तसे HJm_4.13c मुनेर् इव प्राणिषु भद्रचेतसः HJm_32.2b मुमुचुः प्रस्फुरितत्विषः स्फुलिङ्गान् HJm_20.44d मुमोच मुक्ताद्युति देवताश्रु HJm_22.53d मुहुर् अङ्गुलिपल्लवान् HJm_6.25d मुहुर् अप्रियसंप्रयोगदुःखं HJm_26.3a मुहुराघूर्णितसागरा धरा HJm_5.6b मुहुर् आधिः प्रियविप्रयोगकाले HJm_26.3b मुहुर् जिघत्साविवृताग्रतुण्डकान् HJm_26.16b मुहुर् मुखानि प्रच(2)लाग्रपक्षकाः HJm_26.17c मुहुर् मुहुस् तर्जयतीव पद्मिनी HJm_35.21d मुहुः शृगालेन पदं निधीयते HJm_7.23d मुहूर्तनिद्रासुखम् अस्य जघ्नतुः HJm_32.21d मूढाः सिंहीम् इवोद्विग्नाः HJm_7.17a मूर्खानां मण्डले संस्थो HJm_35.95c मूर्ध्नि प्रसादसमुदीरितरोमकूपः HJm_24.32b मूले नवाम्बुधरवृन्दतिरस्कृतस्य HJm_1.4c मृग इव शरविद्धो विव्यथे पुष्पकेतुः HJm_1.39d मृगकुलम् अचलान्तं गच्छद् आलोक्य चारात् HJm_22.14c मृगपतिर् अपि भानौ किंशुकोत्तंसरागे HJm_32.79a मृगपतेर् इव दर्पम् अरातयो HJm_8.11c मृगपतेर् वसतिं द्रुतम् उत्सुकं HJm_32.87c मृगम् इह गहने मृगेन्द्रजुष्टे HJm_32.41a मृगम् एकैकम् अहं विसर्जयिष्ये HJm_11.6d मृगयूथाधिपस् तत्र HJm_22.49a मृगयूथे विचेरतुः HJm_11.3d मृगरिपवो ऽपि मृगाधिपं प्रणेमुः HJm_32.9d मृगरिपुणाभिहतं स्वयं मृतं वा HJm_32.41b मृगरिपुर् उपकण्ठं वायुकुम्भे जघान HJm_19.22d मृगरिपुः क्षितिपालगृहं ययौ HJm_19.37d मृगशावम् इव व्याघ्री HJm_6.17a मृगशावः पिपासितः HJm_22.22b मृगशावेन वीर्यवान् HJm_22.20b मृगाकृतिस् त्वं पुरुषप्रधानः HJm_11.31b मृगानुयातो मृगराजतापसः HJm_32.3b मृगान् निनीषुं शरगोचरं नृपं HJm_22.3c मृगान् पुरस्तात् पततः स्फुरत्तनून् HJm_22.6c मृगांस् तद् एनान् मृगयाविनोदिनो HJm_22.7a मृगाः कपोताः शिखिनश् चकोराः HJm_26.14a मृगेण वाताहतलोलपल्लवम् HJm_11.25b मृगैः परीतो भयलोलदृष्टिभिः HJm_22.4c मृगो मृगयुगीतेन HJm_4.23a मृणालशुक्लेषु महत्सु तस्य HJm_19.15c मृतम् अश्रुमती जनान् निशम्य HJm_20.49a मृतवत्सतया निरस्तचारी HJm_6.7a मृतः पुनः प्रजायते HJm_35.56d मृतौ भवेताम् अथ किं नु जीवितौ HJm_20.51a मृदङ्गवद् ध्वनति च वारिनिर्झरे HJm_4.37b मृदङ्गवद् ध्वानिनि वारिनिर्झरे HJm_12.4a मृदुचित्ततयातिदुःखभारात् HJm_20.49c मृदुपदं मृदुवाक् करुणान्वितम् HJm_32.88b मृदूपधाने शयने मनोहरे HJm_7.40a मेखलानूपुरध्वानो HJm_35.13c मेघारम्भे जातनृत्यानुरागं HJm_12.3a मेदिन्यां मम विनिमज्जतीव मूर्तिः HJm_3.38d मेधया च श्रुतेन च HJm_7.3b मेने मुदेव स तरुस् तरुतां कृतार्थाम् HJm_26.6d मैत्रीमन्त्रेण मे नित्यं HJm_12.74a मोहच्छेदि भवे भवे भवतु नो युष्मद्विधैः संगतम् HJm_32.57d मोहच्छेदि सुभाषितं विनयति द्रव्यं विनैव श्रमाद् HJm_11.44a मोहान्धे भगवांल् लोके HJm_35.96a मोहाल् लोकः केवलं खेदम् एति HJm_6.18b मौनत्वाद् विप्रशोभते HJm_35.95d य ऊढवांस् तस्य मुखेन्दुशोभया HJm_8.37a य एव धूमो नयनप्रबाधनः HJm_1.44c य एव संरम्भविजिह्मितेक्षणः HJm_1.43b यज्ञोपवीतम् इति तस्य चिरं विचिन्त्य HJm_5.20c यतस् ततो ऽस्य स्वजनो ऽनुरूपं HJm_7.2c यतो बोधिं समासाद्य HJm_35.97a यत् तद्बोध्यं पदं शान्तं HJm_1.36c यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् HJm_32.77c यत् त्वां नाहं समुत्थितः HJm_22.26b यत् पालिताः खलु तद् अद्भुतम् एतद् अत्र HJm_22.29d यत्र देवाः सदा सन्त्य् अप्य् HJm_35.100c यत्र प्रोज्झ्य गृहं तपोवनम् अभिप्रस्थीयते श्रेयसे HJm_11.41c यत्रोदिते विमलधाम्नि विवस्वतीव HJm_3.19a यथा नान्यस्य पुंसो ऽपि HJm_6.29a यथापूर्वं प्रतिज्ञातं HJm_35.99c यथा बलाच् छाकटिकेन योज्यते HJm_26.24b यथा मयामी हरिणा भयाकुलाः HJm_22.32a यथा यथा तस्य भृशं निपेतुः HJm_22.13a यथा यथा ताः स्म विलासवत्यः HJm_35.84b यथा यथा संववृधे जगत्प्रियः HJm_3.2a यथायं लक्षणैः स्पष्टैर् HJm_35.9a यथार्थिनः क्षुदुपशमाय निर्व्यथस् HJm_4.31a यथावृत्तम् अनुक्रमात् HJm_32.89b यथाशक्ति मृगत्वे ऽपि HJm_22.31c यथास्मिन् मृगलुब्धके HJm_19.32b यद् अरजसि न तिष्ठत्य् एतद् अप्राप्तम् अत्र HJm_4.21d यद् अलं साधयितुं त्वम् एव शक्तः HJm_2.19d यदा कायः कलिस् तदा HJm_22.10b यदा चिरम् अपि स्थित्वा HJm_20.34a यदा तु चक्षुःपथम् एति देहिनां HJm_11.39c यदा त्व् अन्यद्धितालम्बी HJm_22.10c यदा बुद्धो भविष्यसि HJm_4.46b यदायं भविता बुद्धो HJm_35.10a यदि गजपदमात्रखाततोयं HJm_5.12c यदि चेतयितास्त्य् एव HJm_35.32a यदि तस्य किं चिद् अशिवं नृपतेर् HJm_1.24a यद् इदं समेत्य मरणारिगोचरं HJm_3.52c यदि न स्युर् अपत्यानि HJm_26.21a यदि न स्युर् अमी जगद्विभूत्यै HJm_7.12a यदि नाददीत बडिशस्थम् आमिषं HJm_4.25a यदि नाभविष्यम् अहम् अत्र वने HJm_12.32b यदि नाहम् उपागमिष्यम् एनं HJm_24.28a यदि पुरुषात् किम् अतो महाधनेन HJm_5.12b यदि पूर्वकृतं नास्ति HJm_35.50c यदि मां मृगयेत कश्चिद् अर्थी HJm_5.3a यदि मोक्षस्य कारणम् HJm_5.18b यदि यशसि मृणालभङ्गशुक्ले HJm_22.43a यदि युष्मान् नृपसैनिकानुबद्धान् HJm_22.11b यदि लभ्येत पुनः क्रमः स साधुः HJm_11.9b यदि वः सनातनसुखस्पृहास्त्य् अतो HJm_4.27c यदि वाञ्छा विफला ततो विषादः HJm_26.3d यदि शरीरम् इदं व्यसनास्पदं HJm_7.34a यदि सत्यं मृग तत् तथा करिष्ये HJm_11.7b यदीष्यते चित्तकुटुम्बपोषणं HJm_32.71a यद् उन्मुखैर् दृष्टम् उदीर्णहर्षैः HJm_5.35b यद् एधते लाघवहेतुर् अर्थिता HJm_12.23a यद् एवम् उत्पत्तिर् अवन्ध्यजन्मनाम् HJm_2.36d यद् दृष्टं तत्त्वदर्शिभिः HJm_35.29d यद् बोधिं प्राप्तुमनास् तत् सत्त्वहितानुबन्धाय HJm_26.1/b यद् यद् इच्छति यो द्रव्यम् HJm_2.31a यद् यद् भवपटमध्ये रूपं संस्कारशिल्पिभिः क्रियते HJm_7.13/a यद्य् अर्थिक्षेत्रभूमयः HJm_6.45b यन् मे समभवद् दुःखं HJm_11.29c यमक्षयं नेष्यति खण्दधारकः HJm_20.36d यम् आलम्ब्य विवर्धते HJm_3.3d यया मया मोहितमन्दचित्तया HJm_19.38b यशसालंकृतं जगत् HJm_6.32d यशस्तुहिनसंछन्नो HJm_32.92c यशोनिधेः कर्म तवेदम् अद्भुतम् HJm_4.34b यस् तेन धर्मनिक्षेपो HJm_32.101a यस् तेन संश्रित उदारधिया द्विजेन HJm_26.6c यस् त्वया समुपाश्रितः HJm_32.13d यस् त्वं पूर्वादिभिः पूर्वं HJm_35.106a यस् त्व् आत्मंभरिर् उन्नते ऽपि विभवे हीनश् च विद्वत्तया HJm_11.42c यस्मात् सुभाषितम् अतीव सुभाषितज्ञः HJm_3.7b यस्मिन् वा क्रियते विवेकपटुभिः साकं कथा सूरिभिः HJm_11.41d यस्याक्षिणी तपनमण्डलतुल्यतारे HJm_2.22b यस्याभूद् ईदृशी स्थितिः HJm_8.7d यस्यामलस्फटिकभित्तिषु मन्दिरान्तः HJm_1.2a यस्यायामि परोपकारसलिलस्रोतो न विच्छिद्यते HJm_11.40a यस्याश्रित्य भुजच्छायां HJm_5.11c यस्यासहन्त बलिनो ऽप्य् अरयो न कोपम् HJm_1.3c यस्यां स चन्द्रकमणीन् असृजत् कलापी HJm_12.7c यस्यैवास्त्य् अनुकम्पा दीनं HJm_11.20a यं बान्धवा ददृशुर् अम्बुधरायमाणम् HJm_1.3b यं यं निधिम् अवाप सः HJm_7.6b यः परदुःखैर् दुःखी तद्विच्छित्त्यै कृतप्रतिज्ञश् च HJm_2.1/a यः पूर्वाचलसंस्थितस्य शशिनः शोभां वहन् भूयसीं HJm_5.36a यः शरीरकलेः पुष्टिं HJm_32.36c यः शून्यं सर्वम् ईक्षते HJm_32.38b याचे मूर्धानम् अस्माद् अहम् अवनिभुजः सर्वदो ऽयं किलेति HJm_5.13d यात यातभयाः शीघ्रं HJm_22.8c यातस्य द्विरदपतेर् अनोकहानां HJm_1.20a यातः कथंचिद् द्विरदो वनान्तम् HJm_4.12b यातुम् आलोक्य मृत्यवे HJm_11.29b याते गर्भे दिने दिने HJm_20.14b याते ऽत्र पुत्रक दिवं करुणासहाये HJm_7.41a याते ऽस्तं दिवसकरे मृणालिनीव HJm_5.33d यातोः पित्रोः पृष्ठमध्याधिरूढौ HJm_32.98a यात्यन्तम् उपकाराय HJm_7.11a यादृशो भवतस् तेषु HJm_32.34c यान् आलम्ब्योत्तरिष्यसि HJm_12.42d यावद् वाधूक्यं सांप्रतं नोपयातः HJm_12.63b यावद् व्याघ्रनखाङ्कुराकृतिभृता चञ्च्वा विभिद्योदरे HJm_32.33a यावन् न त्रीणि रत्नानि HJm_35.72a यावन् न भिक्षवो धीरा HJm_35.71a यासाव् अशोकनिलया HJm_22.73a या स्पृष्टा प्रमदाङ्गुलीकिसलयैर् गोरोचनाधारिभिः HJm_5.38b यास्यामि मरणं तदा HJm_35.10b यास्याम्य् अहं नरपतेः स्वयम् एव वेश्म HJm_11.21d युगपत् समुपागते विनाशे HJm_11.9a युगपद् अथ जनानां विद्रुमाकारतुण्डे HJm_12.39a युगपद् भुजयोः सलिलज्वलनौ HJm_24.20d युगपन् मृगसंक्षयाय कस्माद् HJm_11.6a युञ्जन् मुहुः प्रणयिनां प्रणयं फलेन HJm_12.41b युधि गजा इव यस्य न सेहिरे HJm_8.11d युष्मत्संगमहेतुर् इत्य् अवमतो नायं सदोषो ऽपि नः HJm_11.45d युष्मन्निर्वाहणात् सारं HJm_22.9c युष्मासु यावद् इषवो न पतन्ति शाताः HJm_22.12b यूथपतेर् आरूढं सुतराम् अनुकम्पया हृदयम् HJm_11.18/b यूथानुयातगमने कुशलैकपक्षे HJm_12.8b यूनो ऽपि मन्मथपरस्य जगत्सपत्नाः HJm_35.18c ये ते धन्याः शरीरिणः HJm_35.10d येन प्रतार्यमाणेन HJm_12.9c ये न मान्ति तनोर् अन्तर् HJm_32.93a येन यायां न दुर्गतिम् HJm_22.38d येन लोकं भवार्णवात् HJm_22.19b येन सत्येन सत्त्वार्थं HJm_3.40a ये नाम वल्लभतरास् सततं जनस्य HJm_3.17a ये ऽवस्थिताः शमफलेषु तपोवनेषु HJm_7.30d ये शान्तं पदम् आरुरुक्षव इह क्लेशैर् अभिन्नाशयास् HJm_22.36a येषाम् ईर्ष्याभुजङ्गमी HJm_19.11d यो गच्छति विमार्गेण HJm_22.40c योगिनां त्वादृशाम् एतद् HJm_24.26a यो ऽप्य् आसीद् बदरेङ्गुदीफलचयः स्वल्पो ममात्रोटजे HJm_4.9c यो भिनत्ति प्लवं बद्धं HJm_5.16c रक्षणीयौ त्वया तावद् HJm_32.15c रजसा धूसरदर्पणाकृती HJm_5.7b रणगतस्य यथा रतिर् उद्भवत्य् HJm_32.73a रत्नं स्ववाससि निबध्य च शुद्धरश्मि HJm_2.29c रदनपरिघक्षुण्णोरस्कः क्षितीश्वरदन्तिना HJm_7.37c रदनाः श्लिष्टमृदस् तटाभिघातात् HJm_20.44b रन्ध्रावलोकिभिः क्रूरैर् HJm_12.43a रमय सखीं वचसापि तावद् अद्य HJm_12.59d रमस्व कामं मम काम्यदेहे HJm_35.79d रराज तद् वारिणि पुण्डरीकम् HJm_4.33b रविः प्रदीपान् इव दूरम् अंशुभिः HJm_4.13d रंहस्विनो हरिणशावमनोहराक्षाः HJm_12.36b रागपाशेन तं बद्ध्वा HJm_35.75c रागिकस्य हृदयं निवेक्ष्यते HJm_4.22d रागेण च भयेन च HJm_12.61d राजन्वती क्षितिर् अभूत् क्षितिपेन तेन HJm_6.41d राजा च राजमहिषी च मयूरराजम् HJm_12.40a राज्याद् वा महतो भ्रंशं HJm_20.23a रामायाः श्लथकाञ्चीकं HJm_35.39c रिपुम् अपि नोपेक्षन्ते करुणामृदुचेतसो गदग्रस्तम् HJm_24.1/a रिपुम् अपि पासि किल व्युदस्य कोपम् HJm_11.32b रुजं न गाढां जनयन्ति कच्चित् HJm_22.21b रुणद्धि महतां दुःखं HJm_22.15c रुतेन तौ वानरशावकौ मुहुर् HJm_32.21c रुदितम् इव पृथिव्या दूरम् उत्क्षिप्य तुङ्गौ HJm_5.34c रुधिरम् अथ मृगाणां पत्युर् उत्खातमांसात् HJm_22.14a रुषेव विद्युन्नयनैर् व्यलोकयन् HJm_20.51d रुषेव शोकाश्रुजलं निरस्तम् HJm_3.36d रूढं यद् अश्रु मतिलोचनसंनिरोधे HJm_12.81b रूढं लाघवदोष एव महतां केषांचिद् आ जन्मनः HJm_20.18b रूपसौभाग्यभाग्यादि- HJm_35.50a रूपेण चानुपमयोपरि मे विमुक्तम् HJm_12.53d रूप्यावतीकमलिनी पुनर् आबभासे HJm_6.31d रूप्यावती स्वतनुदुःखम् अचिन्तयन्ती HJm_6.20d रूप्यावत्यास् तद् अद्भुतम् HJm_6.25b रेजे कटाक्ष इव यो गहनान्तभूमेः HJm_11.2d रेजे स यूथपतिर् इन्दुमरीचिगौरो HJm_19.2a रोहीतमत्स्यः समभून् नरेन्द्रः HJm_8.29d रोहीतः स्याम् अहं मत्स्यो HJm_8.25c लक्ष्मीं चिराय करिणीम् इव रञ्जयन्तम् HJm_1.42b लक्ष्यं नैति गुणार्पितो ऽपि विशिखः क्षेप्तुः प्रयत्नाद् विना HJm_22.35d लक्ष्यीकृतो ऽन्यवनितानयनेषुपातैः HJm_20.9d लग्नौ गाढं स्कन्धरोम्णां समूहे HJm_32.98b लघीयः प्राज्यं वा फलम् अभिमतं प्राप्तुमनसा HJm_20.21a लघुर् इत्य् अभिधीयते HJm_7.10b लतावनान्तर्गृहके मनोहरे HJm_12.4c लप्स्यते सुचिराद् इदम् HJm_22.9d लब्धार्थाः सततं यूयं HJm_35.92a लब्धालोकः सो ऽग्रणीः क्षान्तिभाजाम् HJm_20.31d लभते विपुलं लाभं HJm_24.15c लभस्व प्रार्थितं फलम् HJm_32.95d लाङ्गूलमूलम् अवलम्ब्य समाकुलेन HJm_6.9b लास्यं लासकवत् पुरा विरचयन् स्तौतीव यं केकया HJm_4.7b लिप्येत ताभिर् यदि मे शरीरं HJm_19.16a लुलितधवलाकुलाम्बरे HJm_8.28b लुलितविलूनसूत्रनिचयच्युतगुरुतरलं HJm_1.26a लोकव्यसनम् उच्छेत्तुम् HJm_2.3a लोकश् च स्थिरतरनिश्चयो बभूव HJm_6.35d लोकस्य दानसलिलेन तृषं हरन्ती HJm_6.31a लोकस्य दुर्लभम् अवाप्य हि वस्तु किंचित् HJm_12.40c लोकस्य बन्धुभूताः किं पुनर् अच्छिन्नजन्मानम् HJm_24.1/b लोकस्य रोगम् अपनेतुम् अगाज् जनान्तम् HJm_24.32d लोकस्य व्याधिशान्तये HJm_8.25d लोकाधिपत्यरमणीयम् इदं नरत्वम् HJm_6.43d लोकानां दुःखशान्तये HJm_35.104b लोकानुकम्पा तव चेन् मतं स्याद् HJm_35.83a लोके संप्रथितानि च HJm_35.72b लोको ऽयम् प्रलयं व्रजेत् HJm_35.97d लोभान्धानां मत्सरो वैरिभूतः HJm_8.17d लोलज्वालाकलापा नरकहुतभुजः सूरिभिः कथ्यमानाः HJm_32.43c लोलाभिः परिमृश्यते हुतवहज्वालाङ्गुलीभिस् तनुः HJm_5.38d लोहस्तम्भवपुः सत्त्वांस् HJm_19.19c लोहस्तम्भसमुच्छ्रायः HJm_35.47c वक्तुम् अर्हति सत्तमः HJm_35.30d वक्षः पुनर् अजायत HJm_6.30d वत्स्यामि वत्सल चिरं भवता सहात्र HJm_4.11d वद कस्य ध्वनिर् अयं HJm_12.9a वद किं तपसः फलं त्वयाप्तुम् HJm_35.40d वद किं स्वयम् आगतः HJm_11.26d वदनकमलानि नखेन खण्डयन्ती HJm_35.42d वदनानि बभूवुर् अङ्गनानां HJm_6.5c वदने तीव्रतरं विषं करोति HJm_32.63d वदनेन्दवः श्रवणरुद्धदृष्टयः HJm_20.12a वदन्तः साधु साध्व् इति HJm_35.65b वनम् आवां फलार्थिनौ HJm_32.14d वनं रुरोदेव समुत्सुकोत्सुकम् HJm_11.25d वनान्ते शङ्खशकलच्- HJm_11.16a वनाय वव्राज स धीरमानसः HJm_20.66d वनीपकानां जगदेकबान्धवे HJm_8.3c वने ऽभूवम् अहं तदा HJm_22.49b वने वसंस् तापसशान्तमानसः HJm_19.38c वने वसंस् त्वं कम् इवोद्धरिष्येर् HJm_35.83c वने ऽश्नतीनाम् अपि कोमलं तृणं HJm_5.10a वपुर् विरूपं तमसाभिजग्मुः HJm_35.85d वपुष्मती लोहितचन्दनार्चिता HJm_6.22c वयम् अप्य् अभीष्टमरणा नियतम् HJm_1.24b वयं खलु व्यालमृगैः समानाः HJm_11.31d वयं शोचामहे ऽपि तत् HJm_35.86d वराणसायां सरिति क्षितीश्वरः HJm_8.26d वर्तयिष्यन्ति धर्मकम् HJm_35.101d वर्तिकेव क्षणे क्षणे HJm_7.15d वर्षाणि षष्टिम् अथ लोकम् अनुप्रविश्य HJm_6.49a वल्मीकत्वं मत्सराशीविषस्य HJm_8.19d ववुर् उद्धतपांसुसंचयाः HJm_5.8c ववौ मनोज्ञात्मगुणः समीरणो HJm_35.61c वशगाः परितः प्रयाणकाले HJm_8.10c वशगाः परितः प्रयाणकाले HJm_20.3c वसतिं याव वनान्तरे निजाम् HJm_32.96d वहनम् इव तटस्थाः किं चिद् ऐक्ष्यन्त भृत्याः HJm_1.16d वहनम् इव समीरणप्रणुन्नं HJm_24.13c वहन्न् अपि न तद्गुणः HJm_20.20d वह्निः क्वायं क्वेदमम्भोरुहत्वम् HJm_3.35b वह्नेः कणान् व्यसर्जयत् HJm_35.43d वाक्तन्तुभिस् तव गुणस्तुतिपुष्पमालां HJm_24.31a वाक्पुष्पानि विमुञ्चतः HJm_22.66b वाक्यं तस्मान् निषादिनः HJm_1.35b वाञ्छामि त्रिभुवनशान्तये जिनत्वम् HJm_6.34b वातानिलेन परिवर्धितसागरोर्मिः HJm_22.48b वातायनप्रसृतम् आयतपक्ष्मलेखं HJm_12.48c वातायनं समवलम्ब्य विलासवत्या HJm_12.53a वाताहतानि कुसुमानि समुत्सृजन्तः HJm_19.3a वारयन्तीव पादपाः HJm_3.28d वाराणसीम् अवततार स वाजिराजः HJm_2.30d वाराणसीं गमिष्यामि HJm_35.102a वाराणसीं नयतु मां द्रुतम् अश्वराजः HJm_2.28d वाराहं पलम् उपयुज्य बद्धमेदः HJm_32.78c वारि चलितशफरीनिवहं (18a) HJm_8.28c वारिते ऽथ पुनर् ऊचिवान् नृपः HJm_1.32b वारिवाहसमयायते मम HJm_12.46d वार्यताम् इति कुञ्जरः HJm_1.31d वार्यन्ते पुरुषैर् उपात्तलगुडैः प्रेता यद् अम्भोऽर्थिनः HJm_8.21b वासतरुम् इव खगाः पतितं HJm_7.36c वासनैषानुवर्तते HJm_26.20b वाहनोपचितश्रमम् HJm_26.8b विकम्पितान्य् आपतता नभस्वता HJm_2.33c विकसत्केसरव्यूहो HJm_35.45c विकारं यो नायात्य् उपशमविशुद्धेन मनसा HJm_32.46c विकाशयन्ती कमलं सलीला HJm_35.82d विकासिनीं केसरपुष्पमालिकां HJm_8.42a विकीर्णम् अन्तः क्व चिद् अण्डखण्डैः HJm_26.26a विकोशपुष्पास् तम् अथाकुलाकुलाः HJm_11.24a विकोशरक्तोत्पलरक्तरागे HJm_1.27d विगतभ्रूललितस्मितोदयानि HJm_6.5d विगाहमानः सलिलं पिपासया HJm_19.28a विचचाल ततः सभूधरा HJm_5.6a विचारकुशलस् ततः HJm_26.11b विचिन्तितं तेन च पुण्यकर्मणा HJm_2.26a विचिन्त्य चेदं विजहीत कापथम् HJm_3.44d विचिन्त्यमानं मरणं प्रकृत्या HJm_20.25a विचिन्त्यमानो ऽपि करोति विस्मयं HJm_11.39a विच्छिन्नमुक्तागुणसंनिभेन HJm_19.27c विच्युताः शालभञ्जिकाः HJm_20.54d विजहति दिव्यम् अपि सुखं त्रिभुवनहितकाम्यया महात्मानः HJm_35.1/a विजहुः कथं चिद् उदितव्यथाकुलाः HJm_7.36d विजिग्ये विजितेन्द्रियः HJm_7.3d विज्ञानपटवो बुधाः HJm_11.13b विज्ञानम् उज्ज्वलयति प्रतिभां तनोति HJm_3.18a विटपिनि निकषन्तं दानदिग्धं कपोलम् HJm_19.22b विटपिनीव खगाः फलदे प्रजाः HJm_8.12c वितपत्य् अध्वगं नार्कश् HJm_7.18c वितस्तनुः खे सुरदुन्दुभिस्वना HJm_35.116c वितेनिरे स्फुरदचिरप्रभासयः HJm_4.38c वितेने राजेन्दोः प्रणिधिशरदारम्भविमला HJm_1.41c विदधतम् इव लेखां पाण्डरां विग्रहेण HJm_1.16b विदारयति नो मनः HJm_3.29b विदितकुशलमार्गं मार्गणेन द्विपेन्द्रं HJm_19.22c विदुषां मनसः प्रशान्तये HJm_22.75c विद्यन्ते न गुणाः पुंसि HJm_20.20a विद्यमानेष्व् अपि पुरः HJm_32.25a विद्या तत्राधिकं रेजे HJm_7.5c विद्याधराधिपतितां न च नापि राज्यम् HJm_3.32b विद्याधरैर् मुमुचिरे नभसा व्रजद्भिः HJm_24.23c विद्युदापिङ्गलत्विषा HJm_35.46b विद्युल्लता जलधराद् इव भीमनादात् HJm_2.23d विद्युल्लासिकया विलासमधुरं लास्यं परित्यज्यते HJm_4.8d विधाय कर्णे विकचम् नवोत्पलं HJm_8.35a विधित्सुर् आयोधनकालनिर्भयान् HJm_22.28b विधिवच् छाक्यमुनिप्रकाशितम् HJm_22.75b विधुन्वतीं पाणिम् अलं मयेति HJm_20.7a विधूतशाखाग्रकरा नभस्वता HJm_11.24c विनम्रमूर्धा विनयात् कृताञ्जलिः HJm_1.10c विनाङ्कुशेनापि विनापि वेणुना HJm_1.12a विनाद्य कस् त्वां शुक पाठयिष्यति HJm_8.38d विनिपातभग्नशिथिलांसभुजः HJm_1.22a विनिमग्नमनोज्ञचूचुकाः HJm_6.3a विनिमज्जति व्यसनसागरे जगत् HJm_3.53d विनिमीलितलोचनेव यासीद् HJm_11.48a विनीतनिद्राकुललोचनोत्पला HJm_12.55a विनीतवेषे ऽपि मनोज्ञवाच्य् अपि HJm_32.70b विन्ध्याचले ऽस्ति द्विरदाधिराजः HJm_19.15a विन्ध्यो न्यवारयद् इव श्वसनावधूतैः HJm_19.21d विन्यस्योरसि शङ्खभङ्गधवलच्छायं धनुः कौसुमम् HJm_35.23b विपत्तिं प्रतिपालयन् HJm_20.59b विपदां पदं तनुधियां विमोहनं HJm_4.27a विपश्चिताप्य् अलसधिया सुखाश्रयं HJm_22.34a विपश्चितां तु स्फुटबुद्धिचक्षुषां HJm_3.45c विपाक इव धर्मस्य HJm_2.37c विप्रस्य वक्षसि सलज्जम् इवावतस्थे HJm_5.20d विप्रस्य विप्रोषितकान्तिशोभः HJm_20.24b विभवाः क्षणवर्तिनः प्रजानाम् HJm_7.19c विभवे सति जायते मदः HJm_26.2a विभिद्य कस्मान् न गतो ऽसि निर्वृतिं HJm_22.62c विमलं वारि ददाति चन्द्रकान्तः HJm_1.46d विमुच्यमानं सुहृदेव तेन तन् HJm_11.25a विमुञ्च मरणव्यथाम् HJm_22.18b विमुञ्च हे चण्डि रुषं महीयसीम् HJm_8.34a विमोहितः पुण्यसपत्नभूतया HJm_12.62b विरजस्को निरास्रवः HJm_35.58b विरज्य च शनैः प्रीतेः HJm_26.12a विरमत्य् अशुभान् न यः HJm_32.45b विरसव्याहृतिलक्ष्यतालुरन्ध्रम् HJm_32.28b विरागाच् च ततः प्रीतेश् HJm_26.13c विरूढप्रेमाणो गुणिषु सुधियः सूनृतगिरः HJm_8.22b विरूढम् एतच् चरितं महात्मनाम् HJm_11.35d विरेजिरे समुदितपङ्क्तिभिः फलैः HJm_4.36c विलासपाशेन निबद्धमानसः HJm_12.20b विलासलावण्यविभूषिताः स्त्रियः HJm_3.48b विलासिनी तं मधुरप्रलापिनी HJm_35.78b विलासिनीनां मदनानुकर्षिणा HJm_12.20a विलुप्यमानं शिथिलास्थिबन्धनम् HJm_7.38b विलोकयामास चमूपुरःसरम् HJm_22.3d विलोकयामीव समुत्थितध्वनिम् HJm_12.70d विलोकयिष्यामि कथं शराहतान् HJm_22.6d विलोकितमहापथः HJm_22.41b विलोक्य गृध्रैर् इमम् इत्थम् आत्मजं HJm_7.38a विलोक्य च पुरःस्थितम् HJm_11.16d विलोक्य तत्पुष्परजोविधूसरम् HJm_35.21b विलोक्य शावान् अथ तान् कपोतिका HJm_26.16a विलोक्य संभूतखलीननिस्वनं HJm_22.4a विलोचने व्यालबिलानुकारिणी HJm_7.25d विलोलमालाभरणाकुलांशुका HJm_8.43a विलोलविद्युद्वलयाङ्कितोदरैः HJm_19.30b विविधक्लेशभुजङ्गाज् जगद् उद्धर्तुं भवौघपातालात् HJm_1.1/a विविधमणिकर्णपूरेव HJm_12.15c विविशुश् छेकमृगा गृहोदराणि HJm_20.45d विशदनिगडभङ्गं खण्डयन्तीं मृणालम् HJm_1.14b विशश्रमुस् तस्य समीपम् एत्य HJm_26.14d विशुद्धचामीकरगौरम् अग्निना HJm_3.25a विशुद्धसत्त्वास् तद् असांप्रतं महत् HJm_4.16d विशुद्धात्मा विवेकजम् HJm_26.9d विशुद्धिताम् पश्य यथास्य चेतसः HJm_35.63b विशेषनिश्चयोत्पत्तेः HJm_3.42c विश्राणनाम्बुपरिवर्धितपुण्यबीजं HJm_1.3a विषदिग्धेन मर्मणि HJm_19.18d विषद्रुमाशीविषशस्त्रवह्नयः HJm_32.66b विषद्रुमो ऽप्य् ओषधिवृक्षताम् इयात् HJm_4.35d विषयं नो व्यतिक्रान्तं HJm_35.86c विषयं मे व्यतिक्रान्तं HJm_35.77c विषयास्वादलुब्धानां HJm_4.23c विषयैर् नातिबाध्यसे HJm_12.43d विषयोपभोगम् अवसानदारुणं HJm_3.51a विषवज् जहीत विषयाहिगोचरम् HJm_4.27d विषवृक्षाङ्कुरं दग्धुं HJm_35.113a विषसाद महीं लिखन् HJm_35.74d विषादवत्य् अर्धसमाप्तम् अङ्गना HJm_8.41c विषादहेतुत्वम् उपागतं यतो HJm_3.23c विषादं धीरचेतसः HJm_11.13d विषादिनी तस्य गजाधिपस्य HJm_19.27a विषेनायाति विक्रियाम् HJm_12.74d विसर्जयितुम् अर्हसि HJm_32.58d विसर्जितादर्शविलोकनादरो HJm_8.40c विसारिकालागुरुधूमधूसरैर् HJm_19.30a विसारिचीरीविरुतं समन्ततो HJm_11.25c विसारिणा सच्चरितेन सज्जनः HJm_11.39b विसिस्मिये त्रिदशगणः सवासवः HJm_32.49b विस्मयाच् चालयामास HJm_6.25c विस्मिता इव पश्यन्तो HJm_12.2c विस्मृत्य भूयो ऽङ्कुशपातदुःखं HJm_4.12c विहङ्गमानां फलिनीव पादपे HJm_8.3a विहाय का चिन् नयनान्तसङ्गिनीं HJm_8.41a विहाय दग्धानुशयेन्धनो वशी HJm_22.57b विहाय दूरात् कुसुमानि शाखिनां HJm_19.4a विहाय फुल्लाः सहकारमञ्जरीः HJm_3.10b विहाय मातापितरौ च मित्रान् HJm_35.83b विहाय रोमन्थनम् उन्मुखस्थिरः HJm_22.3a विहाय लक्ष्मीं तपसो विवृद्धये HJm_20.66c विहृत्य शिष्या इव काननान्ते HJm_26.14c वीर्यपारमितामार्ग- HJm_26.8a वीर्यं वीर्यवतां वर HJm_22.31b वृक्षं फलार्थम् अभिरुह्य नु किं निविष्टौ HJm_32.30b वृक्षाः सदा कुसुमभूरिफला बभूवुः HJm_6.40b वृत्तं प्रकाश्य जगतीन्दुमरीचिशुभ्रम् HJm_5.24b वृथा परेषाम् अयशःसु जाग्रति HJm_11.37b वृद्धं व्यलोकयद् अतीव सितोत्तमाङ्गं HJm_35.14c वृन्तच्युतं परिणतं फलम् आदयित्वा HJm_32.85a वृन्दं सशोकम् इव षट्पदकूजितेन HJm_5.32d वेणूनां पर्वनिःस्वनम् HJm_3.27b वेलाम् व्यतीत्य प्रससार सागरः HJm_35.59b वैराग्यवस्तुनि वृथा खलु रागम् एति HJm_7.29d वैरिष्व् अपि दयाम् अहम् HJm_32.55d वैहायसं समुद्गम्य HJm_35.57c वोढुं युक्तं तावद् एवातपत्रं HJm_6.18c व्यक्तीकृतविनिश्चयः HJm_12.72b व्यगाहतापिञ्जरकेसरः सरः HJm_32.80d व्यथम् इमं कुटिलाकुलकेशकम् HJm_6.12b व्यनीनिजद् बाष्पवती विशेषकम् HJm_8.41d व्ययुक्त का चित् सहकारमञ्जरीम् HJm_8.42d व्यलपत् तस्य भूपतेः HJm_8.31d व्यवसायतनुत्रम् आशु बद्ध्वा HJm_2.18c व्यवसायेन भूयसा HJm_4.44b व्यवसाये हि सति क्रियाः फलन्ति HJm_12.17d व्यशिश्रमद् इवाथ तम् HJm_26.8d व्यसनं द्रष्टुम् अशक्नुवन्न् इवार्कः HJm_20.41d व्यसनं न यावद् उपयाति जनः HJm_12.33b व्याकोशतुण्डकम् उदाननवीक्षमाणम् HJm_6.16a व्याधस्य द्विरदाधिपः HJm_19.34b व्यापङ्कं फलम् उपयुज्य बद्धगन्धम् HJm_26.28b व्यापदं पुत्रयोः शुचा HJm_32.90b व्यापारो ऽन्यो महात्मनाम् HJm_8.8d व्याप्तासु दिक्षु विनिवारितमत्सरेण HJm_8.5b व्यालदर्शनभीरुकौ HJm_32.14b व्यालेन केनचिद् उतात्र विपादितौ तौ HJm_32.30d व्यालोलवीचिभुजकम्पितपद्मवक्त्रम् HJm_5.32b व्यावर्त्येषल् लोचनान्य् उत्सुकौ तौ HJm_32.98c व्रज गृहाय पुनः किम् इहास्यते HJm_35.16b व्रजति नैव मनोरथवर्तिका HJm_3.50d व्रजति साधनतां मुहुर् अङ्गिनाम् HJm_7.34b व्रजाम्य् अहं त्वरितपदं तदन्तिकम् HJm_11.46d व्रीडावान् अभवद् अधोमुखः स यन्ता HJm_1.8b शकली क एनम् उदकात् समुद्धरेत् HJm_4.25b शक्ता दमयितुं ननु HJm_1.34d शक्तित्रयोदयवता विजितेन्द्रियेण HJm_6.41b शक्नुयात् कर्तुम् अन्यथा HJm_35.87d शक्रो ऽपि स्वपुरम् अगात् प्रतीतचेताः HJm_6.35b शङ्कावियोगविश्रब्धं HJm_11.3c शङ्के चोदयतीति पुष्पधनुषं तारध्वनिः कोकिलः HJm_35.19d शङ्खच्छेदसितान्तया HJm_12.28b शङ्खच्छेदार्जुनाः पुनः HJm_19.36d शङ्खच्छेदावदातेन HJm_6.32c शठत्वसंनाहभृतः खलाश् चिरं HJm_32.69a शठाशयौ पार्थिवखण्डधारकौ HJm_20.51b शतवक्त्रेण तीक्ष्णाग्रां HJm_35.45a शनकैः कपिशावकान्वितः HJm_32.86c शनैर् अपृच्छन्न् इव भृङ्गपङ्क्तयः HJm_19.29d शनैर् अलीयन्त मुदा शिलीमुखाः HJm_19.4d शनैर् उपागम्य च बोधिसत्त्वम् HJm_32.51a शनैर् उपेतालि कुशेशयाशया HJm_32.80c शनैर् मृगाणां पदवीं समाकुलः HJm_22.24b शनैः शनैस् तं मदविह्वलाङ्गी HJm_35.80b शनैः शनैः पल्लवकोमलेन HJm_26.26c शनैः स निष्क्रम्य गुहोटजान्तराच् HJm_32.3c शबलहरिणकृत्तिच्छादितस्कन्धदेशं HJm_35.8a शमपथे विनिवेश्य मनोरथं HJm_24.11c शमानुकूलस्य निरोधकं पथः HJm_3.48d शमान्वितः केसरवल्कलाकुलो HJm_32.3a शमाय यो न त्वरते प्रमादभाग् नियोजनीयो ऽनडुहाम् असौ धुरि HJm_3.49/b शमेन मेधावितया तपोगुणैः HJm_4.13a शरणम् उपगतं कृतापराधं HJm_11.32a शरणं माम् उपागता HJm_11.27b शरणागतं समालोक्य HJm_11.20b शरण्य शरणार्थिनाम् HJm_12.27b शरत्प्रसन्ने नभसि प्रसन्नं HJm_4.33c शरधेः शरम् उद्धरन्तम् आराद् HJm_11.5c शरावः कुम्भो वा न हि भवति सत्याम् अपि मृदि HJm_20.21d शरीरप्रभया चान्द्रीं HJm_20.17a शरीरम् अभिमन्त्रितम् HJm_12.74b शरीरम् अस्येदम् अहो भविष्यति HJm_3.25c शरीरम् आक्रामति मानकस्य HJm_24.8b शरीरं रन्ध्रेक्षी प्रतिदिनम् अनङ्गः क्रशयति HJm_12.65d शरीरं राक्षसेनेव HJm_6.23c शरीरं विशरारुत्वाद् HJm_22.9a शरीरात् पातुकाद् इतः HJm_6.19b शरीरिणां किं पुनर् अत्युपोढम् HJm_20.25d शरीरिणां सौपायिकी प्रबोधना HJm_3.45b शरेण विद्धं व्यजति स्म मारुतः HJm_19.31d शरेण विव्याध हसन् मनोभवः HJm_12.22d शर्वर्याम् अथवाहम् एव चकितं गच्छामि सुप्ते जने HJm_12.66b शलभं दीप्तिर् इव स्फुरन्तम् अग्नौ HJm_32.64d शलभः प्रयाति पतितो विभावसौ HJm_4.24a शशजातिर् अहो क्वेयं क्वेदं वाक्सौष्ठवं क्व च शमो ऽयम् HJm_4.6/a शश सुहृत्तम शीलयशोनिधेर् HJm_4.28a शशाङ्कपुष्पायुधघर्मरश्मीन् HJm_8.2d शशिकिरणविशुद्धां कीर्तिगङ्गां जगाह HJm_8.6d शशिनः प्रभयानुविध्यमानो HJm_1.46c शशिनीवास्तसमीपम् आगते HJm_5.9d शशीव भिन्दंस् तिमिरं मरीचिभिः HJm_3.2b शस्त्रेण हेमकलशाकृति वान्तरक्तम् HJm_6.20b शाक्यसिंहो दयोदधिः HJm_35.110b शाखाकरैः किसलयाङ्गुलिभिस् तरूणां HJm_19.21c शाखाग्रैर् विलुलितकर्णचामरस्य HJm_1.20b शाखाम् आलम्बमानायाः HJm_35.4a शान्तज्वालाकलापः स च वनदहनस् तस्य पुण्यानुभावात् HJm_4.32c शान्तस्थानात् पुत्रकारूढपृष्ठौ HJm_32.97c शान्तात्मनो वसुमतीम् अवभासयन्ती HJm_35.7b शान्तात्मभिः परिहृता भुजगा इवोग्राः HJm_35.18b शान्तेन्द्रियो जिगमिषुः स मुनिर् वनान्तम् HJm_26.18b शान्ते मुनौ समसुखव्यसने सुसख्यौ HJm_4.30b शान्तो धर्मं धर्मकामो ब्रुवाणः HJm_3.34b शान्तौ समानधर्माणौ HJm_4.2a शान्त्यै शान्तिपथस्थानं HJm_20.65c शार्दूलम् अप्य् अभिमुखं प्रयाति HJm_7.33b शार्दूलं हरिणा इव HJm_20.35d शार्दूले प्रमनसि तत्र लब्धतृप्तौ HJm_32.78a शार्दूलो दृशम् उदमीलयत् प्रसुप्तः HJm_19.13b शावं चञ्चलनेत्रकम् HJm_11.15d शावान् कुलायकगतान् परिपातुकामा HJm_12.19a शास्त्राविष्कृतबुद्धिभिः परहितव्यापारसक्तात्मभिः HJm_32.57b शिक्षां समुपदिष्टवान् HJm_1.9b शिखराणि निपातयन् गिरीणां HJm_20.39c शिखिकुलम् आकुलतां ध्रुवं प्रयातम् HJm_12.76d शिखिचन्द्रकमिश्रकाशवंशं HJm_4.42a शिखिचन्द्रेन्द्रनीलयोः HJm_20.19b शिखिदर्शनजातसंभ्रमाणां HJm_12.35c शिखिनम् आयतबर्हभरालसम् HJm_12.80b शिखिनि गुरुकलापे दृष्टयस् तत्र पेतुः HJm_12.39b शिखिने विषसंपृक्तम् HJm_12.61a शिखियूथाधिपतिना HJm_12.12a शिखिलेशानुगता इवानिलाः HJm_5.8d शिखिवरः शिखिनां हितकाम्यया HJm_12.79d शिखेव पवनाहता HJm_7.16d शितगृध्रनखक्षताङ्गयोर् HJm_32.82a शिथिलत्वं वलयानि योषिताम् HJm_6.4d शिथिलितासिशरासनमुष्टयः HJm_8.11b शिरः करिष्याम इदं विजर्जरम् HJm_5.26d शिरःप्रदानात् कुशलं यद् अस्माच् HJm_5.28a शिरांसि दत्तानि मया च यस्मिन् HJm_5.29b शिरीषनिर्यूहनिभं प्रियेण मे HJm_8.38c शिरो यदि च्छेत्स्यति भूपतेर् भवान् HJm_5.26b शिरोरुहेभ्यः परिमुच्य विक्लवा HJm_8.42b शिलीमुखं भुक्तलतावधूजनं HJm_35.21a शिलीमुखानाम् इव पद्मिनीवने HJm_8.3b शिशवे पर्युषितं प्रदाय भोज्यम् HJm_6.6b शिशिरं जलदानिलं पिपासुः HJm_20.46a शीलपारमिता तस्मिन् HJm_12.30c शीलं परिपालयता त्राताः सत्त्वा मयूरभूतेन HJm_12.1/a शीलं विशुद्धम् उपगृह्य वसेद् वनान्ते HJm_35.31d शीलामलान् अखिलदाननिधीन् निधत्त HJm_6.44d शीले च विमले स्थितैः HJm_3.22b शुकाश्रिता गिरिसहकारपादपाः HJm_4.36d शुक्लेतरम् इवाम्बरम् HJm_32.76d शुचिचामीकरकुम्भसंनिभाः HJm_6.3b शुचिद्युतीन्य् आभरणानि चासकृत् HJm_2.33b शुचिशीलविभूषणे जने HJm_2.10a शुद्धाधिवासपरिनिर्मितम् आनताङ्गम् HJm_35.14d शुद्धेन कस्य हृदयं शशलक्ष्मणेव HJm_3.6c शुद्धोदनस्य वसुधाधिपतेर् महिष्याः HJm_35.2c शुभाशुभपथाख्यान- HJm_12.72a शुभाशुभपराङ्मुखः HJm_32.39d शुभाशुभस्यास्ति फलं सुखासुखं HJm_3.44c शुभाशुभान्वेषणसुप्तचेतनः HJm_12.20c शुभाशुभेनैष कुबुद्धिर् अस्यते HJm_26.24c शुशुभे च सुवर्णगिरिप्रतिमः HJm_24.19c शुश्राव दुःखम् इति नैव जनः कदाचित् HJm_6.39d शुश्राव भिन्नतिमिरं तिमिरान्तकारी HJm_3.7a शुश्राव याचकजनस्य न जातु लोको HJm_8.5c शून्यागारं जालिनीयातुधान्याः HJm_8.17b शृङ्गाग्रविस्खलनजर्जरिताग्रजालं HJm_24.2c शृणु तत्र मयोपदिश्यमानं HJm_2.19a शेषाः पारमितास् तस्य HJm_2.7c शैलान्तरे क्वचिद् उदुम्बरपादपो वा HJm_4.29d शैलालिनाम् अभिनयेन मनोऽभिरामम् HJm_6.38b शोचन्तीव गुरोः सद्म HJm_20.54c शोभां गाढं पद्मपत्त्रायताक्षः HJm_3.34c शोषयामास विग्रहम् HJm_35.33d श्मश्रूद्गमं प्रविरलाञ्जनचूर्णनीलम् HJm_6.36a श्यामीभवद् इदं गात्रं HJm_3.26c श्येनैः सो ऽयम् अधोमुखैः क्षितिपतिर् भ्राम्यद्भिर् आलोक्यते HJm_5.36d श्येनो ऽपि स्वनिलयम् आजगाम तूर्णम् HJm_32.78d श्रमतृष्णाभिभवक्षुधाक्षयाय HJm_2.20d श्रमेणास्म्य् अवसादितः HJm_22.26d श्रयत विषयतृष्णां रोधिनींशान्तिम् अग्र्याम् HJm_3.55d श्रावकाणां चतुःसत्यम् HJm_35.115a श्रियम् अरिपुरनारीपद्मिनीनां हरन्ती HJm_5.2a श्रीगर्भः क्रियते कलङ्कपरुषाद् घण्टीकृतान् नायसः HJm_11.44d श्रीमत् तस्य महीपतेः HJm_20.57b श्रीर् वो वामकरे स्थिता HJm_35.90b श्रीर् वो ऽस्तु दक्षिणे हस्ते HJm_35.90a श्रीर् वो ऽस्तु सर्वलोकेषु HJm_35.90c श्रुतं मयातीव सुभाषितप्रियो HJm_3.9a श्रुतेन च ज्ञेयपथानुगामिना HJm_4.13b श्रुते ऽपि नाम त्वयि लोकबान्धवे HJm_8.32a श्रुत्वाथ तं परिजनान् नयनाभिरामं HJm_35.12a श्रुत्वा दुर्गतिदुःखानि HJm_32.45a श्रुत्वा यास्यति साश्रु लोचनयुगं प्रीत्या श्रियं काम् अपि HJm_3.11b श्रुत्वा वचस् तस्य स भूमिपालो HJm_20.24a श्रूयते दानम् ईदृशम् HJm_6.29b श्रूयते बोधिम् इच्छताम् HJm_6.27b श्रूयन्ते न कलापिनां गिरिगुहासंसर्गदीर्घा गिरः HJm_4.8b श्रेयःप्राप्तो बद्धशुद्धाशयानां HJm_20.31c श्रेयःसेतुध्वंसनो ऽम्भःप्रवाहो HJm_8.17c श्रेष्ठ्यात्मजस्य प्रभया हिमांशोर् HJm_7.2a श्रोतुकामाः समागताः HJm_35.109b श्रोष्यन्ति स्फुटतां ध्वनिम् HJm_3.27d श्रोष्यन्त्य् अस्मात् कथां धर्म्यां HJm_35.10c श्रोष्यामि कस्य वचनानि मनोहराणि HJm_7.41d श्रोष्यामि विह्वलपदानि कथं वचांसि HJm_32.31d श्रोष्यामीति सुभाषितानि भवतो जातं मुखं सस्मितं HJm_3.11a श्लथबन्धनरुद्धनाभिमूलं HJm_32.65c श्लिष्यन्तीं स्त्रियम् आयसीं हुतवहज्वालास्फुलिङ्गाकुलां HJm_12.68c श्ववायसालुप्तविजर्जराधरास् HJm_7.24c श्वसन्न् अयोवलयसरूपविग्रहः HJm_4.39c श्वेतद्विपाधिपविषाणविघट्टनेन HJm_1.7a श्वेतापाङ्गपते भूयास् HJm_12.27c श्वेताम्बुदाभो गुरुषड्विषाणः HJm_19.15b श्वो वेति सकुतूहलः HJm_20.16b स एव प्राणमूल्येन HJm_32.53c स एव बोधौ विनिबद्धनिश्चयो HJm_1.43c स एव मेघत्वम् उपैति संचितः HJm_1.44d स एव शोकाद् इव हा भविष्यति HJm_8.37c स कथं न सहिष्यते HJm_32.18d सकलभुवनवन्द्यो यः परार्थैककार्यः HJm_8.6c सकलं कलङ्कितम् अनङ्गजैर् मलैः HJm_3.52b सकामा दर्शयन्त्य् अन्या HJm_35.39a सकुमारं निपतत्सु वेगवत्सु HJm_20.47b स कृष्णसारः शरपातशङ्कितान् HJm_22.3b सक्तबन्धूकमालायाः HJm_19.35c सखड्गः पिङ्गचक्षुषा HJm_35.47b सखिजनकुमुदानां ह्लादम् उत्पादयन्ती HJm_5.2b सखिभिर् अश्रुपरीतविलोचनैः HJm_3.16c सखीकर्णे ऽभिधायान्या HJm_35.38a स खेलगामी चलचारुकेसरः HJm_32.4b सगुणेन जनेन युज्यमानः HJm_1.47a स गुहान्तिकम् आगमन् मुहुश् HJm_32.81c स चाश्वराजस् त्वरितं समाययौ HJm_2.26d स चाषपङ्क्त्याततनीलपक्षया HJm_35.34a स चास्मै प्रत्यपद्यत HJm_4.46d सचिवस्य महीपतेश् च यातोस् HJm_20.48a स जनस् तस्य भूपतेः HJm_22.16b स जहार यतः प्रभाम् HJm_20.17b सटां व्यालम्ब्य पृष्ठं च HJm_32.24a सततम् एव सुखाय विशश्रमुः HJm_8.12d स तथेति प्रतिश्रुत्य HJm_1.30a सतां सर्वधुरीणानां HJm_32.27c सति चाभ्युदये परार्थहेतौ HJm_8.15c सति तस्मिन् प्रशमः कुतो भवेत् HJm_26.2b सति प्रबोधे किम् इव प्रबोध्यते HJm_3.45d सतीदं नावसीदति HJm_22.31d स तृषाथवा प्रबलया ग्लपितः HJm_1.22b सत्त्वदुःखप्रशान्तये HJm_35.106d सत्त्वानां निरहंकृतिः HJm_35.58d सत्त्वोपकारकुशले कुशलान्विताभिः HJm_22.47b सत्यं वदसि नस् तात HJm_35.86a सत्या जनन्यापि मयासि नीतः HJm_22.25b सत्याधिष्ठानकारिणा HJm_6.30b स त्वम् ईदृक्प्रभावः सन् HJm_12.28c स त्वां नोत्तारयिष्यामि HJm_22.19c सदसत्पथवेदिनं मृगास् ते HJm_22.2c सदा शान्तौ स्थितस्य च HJm_35.89b स देवतां तां रुदतीम् अपश्यत् HJm_22.55d सदोषे ऽपि शरीरके HJm_32.37b सद्यः पयोधरयुगं गजकुम्भपीनम् HJm_6.36c सनाथतां साधु जगद् गतं त्वया HJm_35.64a सनाथं स्याज् जगच् चाद्य HJm_35.120c स नियन्ता न शशाक तं निरोद्धुम् HJm_1.18b स निरायुधो ऽद्य वसुधाधिपतिः HJm_1.21c सपत्त्रलेखाव् अकरोत् कपोलौ HJm_20.4d सपत्त्रलेखाव् अकरोत् सखीजनः HJm_7.26b सपदि घटध्वम् अजन्मने पुमांसः HJm_7.20d स परिव्राट् सुभद्रो ऽयं HJm_22.73c स पलाशैः पलाशस्य HJm_24.14a स प्राणितीति कथयेद् वसुधातलेन्द्रः HJm_1.25b सफलम् अमन्यत साध्व् अजन्मलाभम् HJm_24.18d सफलीक्रियते न चेन् ममेच्छा HJm_12.18c सफलो ऽद्य भवेत् ततः पृथिव्यां HJm_22.11c सबाष्पनेत्राः क्षितिपस्य पञ्चताम् HJm_8.44b स ब्राह्मणश् चैनम् अपृच्छद् एवं HJm_24.6a स भासितानि स्फुटरत्नतेजसा HJm_35.27b स भुजगद्युतिना सहसासिना HJm_5.30c समदुःखसुखं मनः HJm_32.53b समदुःखसुखोदयौ HJm_4.2b समधिरोहतु वीर्यमयं रथं HJm_24.11d समनुगतम् अलीनां पङ्क्तिभिः पुष्पवर्षम् HJm_3.37b समन्ततः कुटजभिदः समीरणाः HJm_4.36b समन्ततः शुश्रुविरे गिरः शुभाः HJm_35.62d समन्ततो वासितदिङ्मुखान्तरम् HJm_19.5b स मन्त्रिधूर्तो निजगाद पार्थिवम् HJm_20.27d स मर्मणीवाभिहतः शितेषुणा HJm_22.59b समवर्तीश्वरो हि सः HJm_35.53d समाकुलं तेन विनाद्य दन्तिना HJm_19.39c समाकुलं हरिणकुलं भविष्यति HJm_11.46b समाकुलास् तेन विनाद्य षट्पदाश् HJm_19.40c समागतो बन्धुर् इव द्विपाधिपं HJm_19.31c समाचकृषतुर् मुहुः HJm_32.23d समाचिक्षिपतुः फलम् HJm_32.25d स मातुलो मे भगवान् इति व्यथां HJm_22.60c समाधिना तस्य विशुद्धचेतसः HJm_20.37a समाना नीलता सत्यं HJm_20.19a समा भवेत् केन पुनः सहोपमा HJm_32.66d समाययुर् विस्मयफुल्ललोचना HJm_35.61a समायातात्र सत्वरम् HJm_35.104d समावृणोत् तस्य सुखाय वासवः HJm_19.30d समाहतानाम् च समाहितात्मनः HJm_20.37b समीरणाकम्पितबालपङ्कजा HJm_35.21c समीरणाधूतवनो हिमाचलस् HJm_12.5c समुच्छ्वसत्कोमलशाद्वलांशुके HJm_19.42b समुच्छ्वसत्पुष्पसुगन्धिवायवः HJm_4.18d समुच्छ्वसत्प्रतरुणकेतकाश्रितः HJm_4.39b समुज्झता मां पितरं निरागसं HJm_7.39c समुत्थिताम्बुध्वनिभीषणायाम् HJm_8.29b समुत्फणाशीविषदुर्निरीक्ष्यं HJm_20.25c समुद्गते मधुकरवेणुनिस्वने HJm_4.37a समुद्गिरन्ताव् इव कान्तिम् इन्दोः HJm_20.4b समुद्भूतप्रायप्रथमकरुणापुष्पसमयम् HJm_1.40b समुद्रवेलारशनाविभूषिते HJm_19.42a समुद्वहन् धीरगतिः समीरणः HJm_35.118a स मुनिस् तम् उवाचाथ HJm_4.46a समुपलभ्य नरस्य न जायते HJm_32.74c समुपहतरजस्कां स्नापिताशेषलोकाम् HJm_8.6b समुपागतैर् अथ वयोभिर् HJm_7.35a समुपेत्य शुचा करिष्यतस् तौ HJm_32.32c समुपेयुषि सैव तत्र धीरे HJm_11.48c समुपैति कृच्छ्रम् अतिगन्धलालसः HJm_4.26b स मृदुगतिर् अपश्यद् दन्तिनीं दन्तिराजः HJm_1.14c समेत्य चोवाच स मानुषीं गिरं HJm_2.27a समेत्य यन् नाम परो विनश्यति HJm_12.34b सम्यक् तस्मै प्रयच्छतु HJm_2.31d स युज्यते रत्नविशेषसम्पदा HJm_24.17d स यूथभर्ता गमितो यमक्षयम् HJm_19.38d स यूथभर्ता पिबतः शनैर् मदं HJm_19.5c स यूथभर्तेदम् अचिन्तयद् ध्रुवम् HJm_22.4d स रक्षिता यो व्यसने ऽपि रक्षति HJm_22.5d स रदनान् उपगृह्य वनान्तरान् HJm_19.37c सरितं वीचिमालिनीम् HJm_22.20d सरितो जलम् उद्धुराविलं HJm_5.6c स रुजम् अगणयित्वा प्रीतिम् एवाललम्बे HJm_22.14d स रुरुधे परिरभ्य सुहृत्तया HJm_3.16d सरोरुहाणां प्रचलत्पलाशया HJm_35.34c सर्वक्रियाणां विरतिर् जनस्य HJm_24.9d सर्वत्र समचित्तानां HJm_32.27a सर्वदा सर्वम् एव च HJm_2.2b सर्वपारमितामेघैर् HJm_35.67c सर्वबुद्धाश् च बुद्धाय HJm_35.65a सर्वशिष्यातिशायिनीम् HJm_7.4b सर्वसत्त्वानुकम्पिनः HJm_2.2d सर्वं वस्तु निसर्गभङ्गुरम् इति ध्यात्वेव शोकाच् चिरं HJm_4.8c सर्वो जन्तुः काङ्क्षति ग्लानिकाले HJm_2.12a सलिलनिधौ स्थितदक्षकर्णधारं HJm_24.13d सलिलम् इवोद्धृतफुल्लपुष्करम् HJm_5.22d सलिलम् उरुतरङ्गं रंहसा क्षोभयित्वा HJm_11.12a सलिलरयाहतफेनराशिकं तु HJm_7.20b सलिलस्रावि दुधाव केसरी HJm_32.82d सलिलानीव तटान्तम् अम्बुराशेः HJm_8.9d सलिलानीव तटान्तम् अम्बुराशेः HJm_20.2d सलिलेष्व् इव शुद्धवपुस् तपनः HJm_24.21d सलीलप्रस्थानं स्तनयुगलम् उच्छ्रायि सुभगम् HJm_12.64b स लेभे प्रथमं ध्यानं HJm_26.10c स वः पौराणकं कायं HJm_35.88c सवितर्कविचारं च HJm_26.9c सविस्मयास् तं जनतानुकम्पिनं HJm_2.34c सव्रीडं धनुर् अवतारितं स्मरेण HJm_35.25d सषट्पदाम्भोजपलाशचारुणी HJm_7.25b ससाध्वसा को ऽयम् इति प्रभाषिणी HJm_12.55c स सेहे पुत्रयोर् इव HJm_32.26d सह खण्डितधर्मणा HJm_20.53d सहजाच् चापलाद् दूरम् HJm_32.24c सहते प्रतोदनिशिताङ्कुशव्यथाम् HJm_4.26d सहते प्रार्थनादुःखं HJm_7.8c सहन्त एव धीमन्त HJm_32.17c सहसा जीवितम् उत्ससर्ज देवी HJm_20.49d सहसा तडिद् आत्मानं दर्शयति नटीव सविलासम् HJm_12.14/b स हस्तिदमको यां यां HJm_1.9a सहस्रं परिपूर्यते HJm_5.27d संकल्पाद् विषयाभिलाषिणि जने तृष्णा करोत्य् आस्पदं HJm_20.63a संक्रीडते हरिणनाथ तव प्रसादात् HJm_11.49d संक्रीडमानम् इह पुत्रकम् एणशावैः HJm_11.22c संगत्या स्ववसतिम् आगते सलीलम् HJm_32.78b संगमो न भवादृशा HJm_12.45d संग्रन्थ्य यत् कुशलमूलफलं मयाप्तम् HJm_24.31b संचरन्मुरजमेघनिस्वनं HJm_12.46a संचिन्त्येति परोपकारविमुखी पुंसा न k' मतिः HJm_8.21d संजातरोमपिटकं यद् अभूत् तरुण्याः HJm_7.27b संतन्वन्तः स्फुलिङ्गानिकरम् उरुशिखालोहितध्यामभीमाः HJm_32.43b संतन्वानं विजिततमसाम् मण्डलं दीधितीनाम् HJm_7.21b संतापाद् अरतिः स्मृतेः प्रमथनी स्मृत्या विना ह्रीः कुतः HJm_12.67b संतापितः प्रबलशोकहुताशनेन HJm_35.28c संतोषलाभसुखिना करुणान्वितेन HJm_26.6b संतोषवान् पदम् अनुत्तमम् आप्तुकामः HJm_35.31c संत्रासात् तृणकवलं विहाय दूराद् HJm_19.13c संध्यापयोधर इवोपरि तारकाभिः HJm_19.12d संनिभाद् दन्तिनः पुरः HJm_1.28b संपर्केण तमोभिदाम् जगदघप्रध्वंसिनां धीमतां HJm_32.77a संभूतप्रस्रुती स्तनौ HJm_22.22d संभूतवह्निकणिकाशबलीकृतानि HJm_1.7b संभूतेन विसारिणा HJm_6.32b संभूतोत्तमदोहदा HJm_35.3d संयातम् अब्रवीद् राजा HJm_1.31c संरूढो यद् अपह्नवः HJm_26.20d संविग्नं नृपतनयं च शुद्धबुद्धिम् HJm_35.25b संसक्तमन्द्राशयसौम्यनिस्वनाः HJm_35.59c संसारे भ्रमतो महान्धतमसे संतिष्ठमानस्य वा HJm_11.41a संस्थापितो बलभिदा जगदेकनाथो HJm_35.6a सा कथंचिद् इवासनात् HJm_20.15d साक्षान् मनोभवम् इव श्रवणायताक्षम् HJm_35.12b सा चास्य कण्ठस्खलिताभिधाना HJm_22.56c सा चैनं परिवृत्तास्या HJm_22.23a सा तं कुलायं मुनिसत्तमस्य HJm_26.26b सा तु रत्नगता श्लाघ्या HJm_20.19c सा त्वं लोकोपकाराय HJm_6.27c साथ क्षितीशमहिषी महिषीविषाण- HJm_12.48a साधयन्ति समीप्सितम् HJm_2.24d साधुवादपरः प्रश्ने HJm_7.4c साधुवादम् इवाम्बुदाः HJm_12.13b साधोर् अस्य प्राप्तबोधेस् तथैव HJm_12.26c साधोः साधुफले नितान्तमहती द्वे एव ते मां प्रति HJm_11.41b साधोः सुभाषितम् अहो परिचीयमानं HJm_3.18c साध्वीनाम् अवगन्तृभिर् भवभिदां ताथागतीनां गिरां HJm_32.57c सान्तःपुरजना देवी HJm_35.3a सान्त्वेनैनम् उपायपूर्वकम् अहं नेष्यामि धर्म्यां स्थितिम् HJm_32.33d सान्द्राणि चन्दनवनानि निदाघकाले HJm_24.2b साप्तपदीनं सख्यं भवति सतां प्रकृतिशुद्धचित्तानाम् HJm_4.4/a साफल्यं कुरु सांप्रतम् HJm_35.99d सा मे सखी करतलार्पितवक्त्रपद्मा HJm_12.56c सा यत्र दृष्टम् अहनि द्विरदेन तेन HJm_19.9a सारप्रज्ञागोचरः सो ऽर्पयित्वा HJm_32.99b सार्थं न तस्करगणो ऽपि मुमोष तस्य HJm_2.9d सार्धं च चामरयुगेन मनोऽभिरामम् HJm_6.37c सार्धं चिरं समवलोकय चञ्चलाक्षम् HJm_11.22d सा लघ्वी कथम् अर्थिता HJm_7.11d सा वातयानमुखसंगतचन्द्रवक्त्रा HJm_12.54a सा सिक्त्वा स्नेहवारिणा HJm_20.52b सितमणिशुचिभिस् तमो विभिन्दञ् HJm_11.11a सितरत्नामलाम्भसि HJm_8.25b सितातपत्रप्रतिवारितातपः HJm_8.13c सिषेच सा पुष्करशीकरेण HJm_19.27d सिंहनादं ननाद च HJm_35.57d सिंहं स्थिता नभसि तुष्टुविरे च सिद्धाः HJm_32.48d सिंहान् नान्यो मांसभुक् कश्चिद् अस्ति HJm_32.40a सिंहासनस्थस्य नृपस्य भृत्यैर् HJm_5.35a सिंहासनं नृपनमस्कृतपादपद्मः HJm_6.42b सिंहासनोपविष्टस्य HJm_22.66a सिंहो ऽहं वादिजन्तूनां HJm_35.58a सीमन्तिनीविषलतागहनं व्युदस्य HJm_7.30c सुकृतिभिर् अनुयाते संविदानो ऽपि मार्गे HJm_4.21c सुखदुःखानपेक्षिणाम् HJm_32.27b सुखम् अत्यन्तम् अन्विच्छन् HJm_32.75a सुखम् आस्ते शमान्वितः HJm_26.22d सुखम् इत्य् अफलाभिमानभाजां HJm_26.4c सुखम् इत्य् अभूतपरिकल्पनानुगा HJm_3.51c सुखलुब्धबुद्धिर् अनुबद्धम् अग्रतो HJm_4.25c सुखहेतुस् त्वम् अर्थिनाम् HJm_2.37d सुखहेतुः सुखम् स्याच् चेद् HJm_35.52a सुखं तस्योपविष्टस्य HJm_32.23a सुखं विरागतो लोके HJm_35.89c सुखं विवेकतुष्टस्य HJm_35.89a सुखं शयित्वा धवलोत्तरच्छदे HJm_7.40b सुखानुषक्तिं त्यजतीति का कथा HJm_4.16b सुखिनस् त एव सुधियस् त एव च HJm_20.13b सुगतिद्वाररोधिने HJm_12.71d सुगन्धपुष्पाक्षतलाजतोयैः HJm_35.68b सुगन्धिकिञ्जल्कविकीर्णकेसरम् HJm_19.8b सुगन्धि नानाद्रुमपुष्पजं रजः HJm_35.118b सुगन्धिना वाङ्मधुनाधिवासितं HJm_3.24a सुगन्धिम् अन्या कणभेदपिञ्जरां HJm_8.42c सुगृहीतफणो भुजङ्गमो HJm_32.62c सुचिरं स्तिमितीकृतनेत्रयुगो HJm_24.22c सुतप्रलापा भवनं समृद्धिमद् HJm_3.48a सुतम् अप्य् औरसं नाम HJm_6.11a सुतम् इव तं परिसान्त्वयन् भयार्तम् HJm_19.23d सुतमुखं न निरीक्षितुम् इच्छसि HJm_6.14d सुतयोः कुन्दविपाण्डुदन्तपङ्क्त्योः HJm_32.32b सुदुर्लभां दशबलताम् अवाप्नुयाम् HJm_4.31d सुदृष्टिकर्मतो भद्रा HJm_35.55a सुपुरुषपरिचोदितस्य धर्मे HJm_24.13a सुप्तस्य जाग्रत इव ज्वलिताग्निदीप्तेर् HJm_2.22a सुप्तस्य तस्य घननिश्वसितानिलेन HJm_2.23a सुभाषितप्राभृतवान् उपागतः HJm_3.9d सुभाषितप्रीतिर् अनुन्नतिः श्रिया HJm_11.35a सुभाषितमणेः प्राप्तिर् HJm_24.12a सुभाषितरसायनम् HJm_3.21d सुभाषितं जगदुदयाय सज्जनान् HJm_3.12a सुभाषितं तस्य सुभाषितार्थिनः HJm_3.5a सुभिक्षा सुजनाश्रया HJm_35.100b सुमनाः को न भवेद् गुणानुरागी HJm_1.47b सुरभिकुसुमवर्षं बोधिसत्त्वास्थिराशौ HJm_7.43d सुरवराभरणेष्व् अपि विस्मयः HJm_32.74d सुरूपदेहो ऽपि कलस्वनो ऽपि सन् HJm_32.70c सुलभं मे परं ज्योतिर् HJm_22.51a सुवर्त्मनि निधित्सताम् HJm_8.8b सुविपुलं व्यवसायमहोदधिम् HJm_3.13b सुशिष्य इव मेधावी HJm_19.17c सुष्वाप तौ स परिरभ्य सुखं निशायाम् HJm_32.85d सुस्वादु सर्वपात्रीणं HJm_6.24a सुहृदीवाभ्युपयाति भद्रताम् HJm_2.10d सुहृदो ज्ञातयो वास्य HJm_3.31c सूक्ष्मे वस्तुनि तस्य शास्त्रविषये व्यर्थं मतिः खिद्यते HJm_32.59b सृगालीम् इव निर्भयाः HJm_7.17d सृजतः सुरभीन् मदाम्बुबिन्दून् HJm_12.16a सेयं पातितवासवध्वजनिभा राज्ञः शमालम्बिनी HJm_5.38c सेवार्तः परम् आरिराधयिषया निघ्नो भवत्य् अन्धवन् HJm_20.63c सेव्यमानेन शुद्धेन HJm_22.38c सइंहीं कष्टां योनिम् अप्य् आश्रितो ऽहं HJm_32.40c सोढव्या भवता क्षणम् HJm_32.16d सोढुं शक्ष्यति तां कथं नु नरके प्रादुर्भवद्वेपथुः HJm_12.68d सोढुं शोकम् अशक्नुवन् HJm_22.72d सोत्कण्ठ इव तिष्ठति HJm_20.59d सोत्कण्ठयेव सहसा घनम् आलिलिङ्गे HJm_2.6d सो ऽध्यात्मसंप्रसादाच् च HJm_26.11c सो ऽनद्धापुरुषाकारः HJm_32.45c सो ऽन्धः सत्य् अपि चक्षुषि HJm_22.40d सो ऽपि च स्थितम् आत्मानम् HJm_3.33c सौदामनीसमवभासपिशङ्गिताङ्गः HJm_2.30b सौवर्णकुम्भैश् च सगीतवाद्यैस् HJm_35.68c सौवर्णमुक्ताभरणाङ्गभूषं HJm_35.81a सौवर्णरत्नच्छत्त्राणि HJm_35.65c स्कन्धस्थितं गजपतेः क्षितिपं विलोक्य HJm_8.14b स्कन्धं स तस्य विहगः सहसाधिरुह्य HJm_7.32a स्कन्धाङ्कुरः प्ररोहति HJm_35.111b स्कन्धाद् भारं स्थापयित्वेव भूमौ HJm_32.99c स्कन्धान् महान्तम् अवतार्य स मूलभारम् HJm_24.4b स्खलता व्योमपातिना HJm_2.32b स्खलति नियतम् अज्ञः स्नेहपाशान् अमुक्त्वा HJm_4.21b स्खलितपरुषवाचा वार्यमाणो ऽपि यन्त्रा HJm_1.15c स्तनद्वयच्छेदविसारिशोणित- HJm_6.22a स्तनभारालसं तस्या HJm_6.30c स्तनं च पाययित्वाहं HJm_11.15c स्तनौ दुकूलेन तिरोदधानां HJm_20.7c स्तनौ प्रकाश्य द्विपकुम्भनिर्जितौ HJm_35.78c स्तन्यपानचलाननम् HJm_22.23b स्तां मे पत्न्याः पयोधरौ HJm_6.29d स्तिमितम् उदधेः क्षुभ्णात्य् अम्भः पतत्रिपतिः पतञ् HJm_32.94a स्तुतियुक्तं मृगाधिपम् HJm_32.91b स्तुतौ निन्दायां वा महति विभवे वा विपदि वा HJm_32.46b स्तूपो महान् देहभृतां हिताय HJm_5.29d स्तोकोद्द्योता ह्रीमतीनाम् इवासन् HJm_12.3c स्त्रीत्वं क्वेदं बुद्धिर् एषा क्व तीक्ष्णा HJm_6.28a स्त्रीत्वे ऽपि बोधिसत्त्वश् छित्त्वा मांसं ददौ निजाद् देहात् HJm_6.1/a स्त्रीसंज्ञके प्रचुरदोषभुजङ्गकीर्णे HJm_7.29b स्थाणोर् इवाचलसमुच्छ्रितविग्रहस्य HJm_7.32b स्थानं दिव्यसुखाकाङ्क्षी HJm_4.44c स्थाने भवेत् तत्र मनोऽभिरामे HJm_5.29c स्थापितौ कपिशावकौ HJm_32.58b स्थास्यामि बान्धवजनेन सह स्वगेहे HJm_4.11b स्थितचकितातिशुक्लभुजगद्युतिमुषम् अभितः HJm_1.26d स्थितवति कनकाद्रेर् मूर्ध्नि भास्वन्मयूखे HJm_32.79b स्थितः स प्राज्ञानाम् उपरि सवितेव द्युतिमताम् HJm_32.46d स्थितायां मय्य् अपि व्योम HJm_20.61a स्थितैकपद्मस्य जलस्य तुल्यताम् HJm_8.37b स्थितो गिरेर् उपरि मयूरलासकः HJm_4.37d स्थितो गौरीगुरोर् वने HJm_12.11d स्थितो ऽग्रतस् तस्य विनीतभावो HJm_32.51c स्थित्वाचकितम् अन्तिके HJm_32.23b स्थिरबुद्धिभिः परिहृतं महात्मभिः HJm_4.27b स्थिरवीर्यौषधिर् अस्ति पुण्यगन्धा HJm_2.20b स्थिराः सज्जनसेतवः HJm_32.54b स्नातस्य तीर्थसलिलैः HJm_32.76c स्नाय्वस्थिमांसरुधिरान्त्रमये कुपिण्डे (?) HJm_7.29a स्निग्धापि नाम करुणाजननी परार्थ- HJm_7.33c स्निग्धो जनो न खलु चिन्तयति स्वपीडाम् HJm_12.19d स्नेहार्द्रशुद्धमनसापि स नाम भूत्वा HJm_7.42c स्नेहेन तौ रसनया मुहुर् आलिलेह HJm_32.84d स्नेहेन शावम् अनुपालयितुं कृतास्था HJm_7.33a स्नेहो ऽन्यस्यापि तादृशः HJm_32.34d स्पृशति स्म विलोलनखद्युतिना HJm_24.21a स्पृशन्तं शाद्वलशिखां HJm_11.16c स्पृशन्त्य् अधिक्षेपशराश् च यन् मनस् HJm_12.23c स्पृष्टं प्रियेण सुखकुञ्चितलोचनायाः HJm_7.27a स्फटिकच्छेदसितं पयः पयोदाः HJm_24.30b स्फुटनखमणिभाभिः पद्मपत्त्रारुणाभिः HJm_12.38b स्फुटं जहासेव च फेनपङ्क्तिभिः HJm_32.7d स्फुटितं अभिमृशन्तीं पुष्करं पुष्करेण HJm_1.14d स्फुटिता गलितेष्टकाः HJm_20.55b स्फुटीकृते ऽपि तत्त्वे ऽस्मिन् HJm_22.40a स्फुरद्भिस् तडिदीक्षणैः HJm_12.13d स्फुरितप्रकाशदशनावलीरुचः HJm_20.11a स्फुरितप्रभया तडिद्भृकुट्या HJm_20.38c स्फुरितालम्बिसटो विनिर्ययौ HJm_32.86d स्फुरितोत्तानमुखौ प्रवङ्गशावौ HJm_32.83d स्फुलिङ्गकपिलेक्षणः HJm_19.19b स्फुलिङ्गापिङ्गतारके HJm_32.22d स्मरणीयविभूतीदं HJm_20.54a स्मरेण नीता मुनयो ऽपि विक्रियाम् HJm_1.33b स्मितचन्द्रिकापरिगताननेन्दवः HJm_20.10b स्मितरुचिरमुखीनां राजसीमन्तिनीनां HJm_12.38c स्मितेन किंचिच्चलिताधराग्राम् HJm_20.5b स्मितेन ये किं चिद् उदीरितत्विषो HJm_7.24a स्मृतिमान् समुपेक्षकः HJm_26.12b स्याताम् आधिमतोः कदा नु सुखिनी स्त्रीपुंसयोश् चेतसी HJm_12.67d स्याताम् इमां किम् अथ वाद्रिगुहां प्रविष्टौ HJm_32.30c स्रजेव नीलोत्पलपत्त्रमिश्रया HJm_35.34d स्रवत्कीलालधारार्द्रं HJm_7.31a स्रुतरुधिरलवाङ्कं धूनयत्य् आस्यम् ईषत् HJm_19.25b स्रोतोभिन्नचलन्मूलात् HJm_6.19c स्वचित्तशुद्धौ विनिविष्टबुद्धयो HJm_11.37c स्वच्छप्रभस्य मणिर् आभरणस्य शुद्धः HJm_12.47b स्वच्छं जलाशयम् इवापहृतारविन्दम् HJm_35.28b स्वजनस्नेहनिबद्धमानसानाम् HJm_26.4b स्वजीवितगवेषिणा HJm_20.32b स्वतनयाव् अवलोकयितुं मुदा HJm_32.87b स्वताक्षः स्यात् स्वताभावान् HJm_26.21c स्वदेहदानेन यदि प्रकाशिता HJm_7.39b स्वप्नस् तत् सूचयत्य् अयम् HJm_20.23b स्वप्ने किलाद्य पुरम् एतद् अशेषम् अन्त्रैर् HJm_20.22a स्वबलविलयचिन्तावागुरामध्यवर्ती HJm_1.39c स्वबुद्धिदीपेन विना तमस्विनीं HJm_4.16a स्वभाग्यसंपत् कुशलावलम्बिनः HJm_2.36b स्वभावभद्राः कमनीयलोचना HJm_32.2c स्वयं गतो ऽसाव् इति भूपतिर् दिवम् HJm_8.32b स्वयूथरक्षापटुना तु सर्वथा HJm_22.28c स्वयूथ्याः संकटाद् इतः HJm_22.8d स्वरजःकृताङ्गरागा बाला सहकारमञ्जरीकन्या HJm_35.20/a स्वर्गलोकं गताः केचित् HJm_35.55c स्वशिष्य इव मेधावी HJm_1.9c स्वसत्त्वसदृशं तेन HJm_7.7a स्वसुखन् नापेक्षन्ते परसुखसंपादिनो धीराः HJm_8.1/b स्वस्ति कुर्वन्तु वो देवास् HJm_35.91a स्वस्रीयस् तस्य तायिनः HJm_22.50d स्वादूनि शीघ्रतरम् आनयतं फलानि HJm_32.20c स्वाम्यर्थं बिभ्रतः प्राणान् HJm_5.15a स्वायंभुवीं गतिम् अगात् स्वतनुं विहाय HJm_5.23d स्वेदावबद्धकणचारुललाटदेशाः HJm_12.37b हतयूथपं न खलु केसरिणा HJm_1.24c हतो ऽहम् इति काष्ठेन HJm_35.74c हरति जलधिमध्यात् पन्नगं वैनतेयः HJm_11.12b हरति तृषं वद सागरेण को ऽर्थः HJm_5.12d हरन्ति प्राणिनां दुःखम् HJm_6.21a हरिकेसरवारिसिच्यमानौ HJm_32.83a हरिणशावमनोहरनेत्रकम् HJm_6.12d हरिण हरिणता विशेषलाभाद् HJm_22.30c हरिणं हरकण्ठनीलपृष्ठं HJm_22.2a हरिणं हरिणेक्षणः HJm_11.26b हरिणान् नश्यतः कथम् HJm_11.33d हरिणांस् तान् पुनर् एकताम् उपेतान् HJm_11.8d हरिणीं हरिणं चात्र HJm_11.29a हरिणे करुणाविमलप्रकृतौ HJm_22.46b हरितालम् अहेर् निषिक्तम् अन्तर् HJm_32.63c हरिसत्त्वं हरितं तृणं दशन्तम् HJm_22.2b हरेः सुषुप्सोः सुखशीतमारुते HJm_32.21b हर्षाश्रुणासंभवता क्षणेन HJm_3.36c हविषा परिपच्य ताम् अशान HJm_2.20c हसत्पलाशानि कुशेशयानि च HJm_19.4b हसितविस्फुरिताधरपल्लवं HJm_6.14a हस्ताग्रात् स्खलितो भूमौ HJm_22.33c हस्ताः प्रसाधनविधौ मृदवो ऽङ्गनानां HJm_1.2c हारीततुण्डपरिखण्डितविद्युतानि HJm_24.3a हासस्फुरद्दशनकुड्मलपङ्क्तिशोभं HJm_6.15c हासस्फुरद्दशनरत्नमयूखभासा HJm_12.53b हासो महान् अपहृतक्षणदान्धकारः HJm_19.2d हा हेत्य् एकाक्षरं वचः HJm_3.29d हितकाम्यतया ब्रुवे भवन्तं HJm_35.41a हितोन्मुखानाम् अपि धर्म्यया गिरा HJm_3.46a हिमच्छन्नशिलातलः HJm_32.13b हिमाचलस् तेन विशुद्धचेतसा HJm_32.8a हिमाद्रिसानोर् अनुरूपकायो HJm_8.29c हिंस्रो ऽपि क्रूरभावात् क इव न विरमेद् दुर्गतिप्राप्तिहेतोः HJm_32.44d हुतभुजि ज्वलिते च महामतिर् HJm_3.16a हुतवहो ऽपि करिष्यति वेदनाम् HJm_3.14d हुत्वाग्निं स्फुरदुदितार्चिषं दिनार्धे HJm_26.28a हृतसत्पथं निवरणारिभिः शठैर् HJm_3.53a हृदयतुहिनशैलात् त्यागसानोः प्रवृत्तां HJm_8.6a हेमच्छेदद्युति तनुभृतां मुक्तिमार्गप्रकाशि HJm_7.21d ह्रियते बडिशेन वारिमध्यात् HJm_12.17a ह्रीतं तद् युवतिकदम्बकं विदित्वा HJm_35.25a ह्रीभङ्गाद् वचनीयतापरिभवः क्लेशेषुविद्धात्मनोः HJm_12.67c