Grahamatrkanamadharani Based on the edition: आर्यग्रहमातृका नाम धारणी, धीः 39 (2005), pp. 169-176. = Gmdh Input by Klaus Wille (G”ttingen) #<...># = BOLD for references to printed edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ग्रहमातृकानामधारणी (##) आर्यग्रहमातृका नाम धारणी ओं नमो भगवत्यै आर्यग्रहमातृकायै । एवं मया श्रुतम् एकस्मिन् समये भगवान् अडकवत्यां महानगर्याम् अनेकदेवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगापस्मारादित्यसोमाङ्गारबुधबृहस्पतिशुक्रशनिश्चरराहुकेत्वादिभिश् चाष्टाविंशतिनक्षत्रादिभिः स्तूयमानो महावज्रसमयालङ्कारव्यूहाधिष्ठानाधिष्ठिते सिंहासने विहरति स्म । अनेकैर् बोधिसत्त्वसहस्रैः सार्धम्* / तद्यथा - वज्रपाणिना च नाम बोधिसत्त्वेन महासत्त्वेन । वज्रचण्डेन च नाम बोधिसत्त्वेन महासत्त्वेन । वज्रसेनेन च नाम बोधिसत्त्वेन महासत्त्वेन । वज्रविनायकेन च नाम बोधिसत्त्वेन महासत्त्वेन । वज्रचापहस्तेन च नाम बोधिसत्त्वेन महासत्त्वेन । वज्रविकुर्वितेन च नाम बोधिसत्त्वेन महासत्त्वेन । वज्राधिपतिना च नाम बोधिसत्त्वेन महासत्त्वेन । वज्रालङ्कारेण च नाम बोधिसत्त्वेन महासत्त्वेन । वज्रविक्रमेण च नाम बोधिसत्त्वेन महासत्त्वेन । ज्योतिवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन । अवलोकितेश्वरेण च नाम बोधिसत्त्वेन महासत्त्वेन । समन्तभद्रेण च नाम बोधिसत्त्वेन महासत्त्वेन । समन्तावलोकितेश्वरेण च नाम बोधिसत्त्वेन महासत्त्वेन । लोकश्रिया च नाम बोधिसत्त्वेन महासत्त्वेन । पद्मकेतुना च नाम बोधिसत्त्वेन महासत्त्वेन । रत्नकेतुना च नाम बोधिसत्त्वेन महासत्त्वेन । विकसितवक्त्रेण च नाम बोधिसत्त्वेन महासत्त्वेन । पद्मगर्भेण च नाम बोधिसत्त्वेन महासत्त्वेन । पद्मनेत्रेण च नाम बोधिसत्त्वेन महासत्त्वेन । मञ्जुश्रिया च नाम बोधिसत्त्वेन महासत्त्वेन । मैत्रेयेण च नाम बोधिसत्त्वेन महासत्त्वेन । एवं प्रमुखैर् बोधिसत्त्वैर् महासत्त्वैः शतसहस्रैः सार्धं परिवृतः पुरस्कृतो भगवान् धर्मं देशयति स्म । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं (##) सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धपर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म । चिन्तामणिमहाव्यूहालङ्कारं नाम धर्मपर्यायं देशयति स्म । अथ खलु वज्रपाणिर् बोधिसत्त्वो महासत्त्वस् तत् पर्षन्मण्डलम् अवलोक्यासनाद् उत्थाय स्वऋद्ध्याधिष्ठानेन भगवन्तम् अनेकशतसहस्रं प्रदक्षिणीकृत्य प्रणम्य पुरतो निषद्य सगर्वेण पर्यङ्कम् आभुज्य लीलया तत् पर्षन्मण्डलम् अवलोक्य वज्राञ्जली स्वहृदये प्रतिष्ठाप्य भगवन्तम् एतद् अवोचत्* / ग्रहाश् च भगवन्न् उग्रानुग्ररूपाश् च रौद्रारौद्ररूपास् च क्रूराक्रूररूपाश् च सत्त्वान् विहेठयन्ति । केषाञ्चित् प्राणम् अपहरन्ति केषाञ्चिद् उपद्रवाश् च कुर्वन्ति केषाञ्चिद् ओजोहारांश् च कुर्वन्ति केषाञ्चिद् द्रव्यम् अपहरन्ति केषाञ्चिद् दीर्घायुष्सत्त्वानाम् अल्पायुषं कुर्वन्ति । एवं सर्वसत्त्वानाम् उपद्रवेण वाहयन्ति । तद् देशयतु भगवन् धर्मपर्यायं येन सर्वसत्त्वानां सर्वोपद्रवेभ्यो रक्षा भविष्यति । भगवान् आह - साधु साधु वज्रपाणे यस् त्वं सर्वसत्त्वानाम् अर्थाय हिताय सुखाय कृपाचित्तम् उत्पाद्य महागुह्यातिगुह्यतरं तथागतं सम्यक्संबुद्धं परिपृच्छसि । तच् छृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये ऽहं ते । ग्रहाणाम् उग्ररूपाणां क्रूरातिभीषणमुखानां महागुह्यातिगुह्यतरं दिव्यपूजाम् अर्घं च जापञ् च धूपञ् च - यथानुवर्णभेदेन यथा तुष्यन्ति ते ग्रहाः । पूजिताः प्रतिपूज्यन्ते निर्दहन्ते यम् आनितः ॥ 1 ॥ देवाश् चाप्य् असुराश् चैव किन्नराश् च महोरगाः । यक्षाश् च राक्षसाश् चैव मनुषाश् चैवामानुषाः ॥ 2 ॥ शमयन्ति च क्रुद्धाश् च महानुग्राश् च तेजसा । पूजां तेषां प्रवक्षामि मन्त्रांश् चापि यथाक्रमम्* ॥ 3 ॥ अथ खलु भगव्ठछाक्यमुनिः सम्यक्संबुद्धः स्वहृदयात् करुणाविक्रीडितं नाम रश्मिज्वालं निश्चार्य ग्रहाणां मूर्ध्नि प्रवेशयति स्म । अथ तत्क्षणाद् एव ते सर्वे आदित्यादयो ग्रहा उत्थाय भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सर्वाभिर् दिव्यपूजाभिः पूजयित्वा प्रणम्य जानुभिर् निपत्य कृताञ्जलिपुटा भूत्वा भगवन्तम् एतद् अवोचन्* (##) अनुगृहीता वयं भगवता तथागतेनार्हतो सम्यक्संबुद्धेन तद् देशयतु भगवन् तादृशं धर्मपर्यायं येन वयं सामग्रीभूतस्य धर्मभाणकस्य रक्षां कुर्यामः । गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धनं धरणीबन्धं च कुर्यामः । अथ खलु भगव्ठछाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धो ग्रहाणां मन्त्रपूज्ठच भाषते स्म । ओं मेघोल्काय स्वाहा । ओं शीतांशवे स्वाहा । ओं रक्ताङ्गकुमाराय स्वाहा । ओं बुधाय स्वाहा । ओं बृहस्पतये स्वाहा । ओं असुरोत्तमाय स्वाहा । ओं कृष्णवर्णाय स्वाहा । ओं राहवे स्वाहा । ओं ज्योतिः केतवे स्वाहा । यथानुक्रमभेदेन दिशाश् चोपदिशाश् च गन्धमण्डलकं पद्ममध्ये द्वादशाङ्गुलप्रमाणं चतुरस्रं चतुर्द्वारं चतुस्तोरणशोभितं कूटागारं चक्रसमन्वितं कर्तव्यम्* / तन्मध्ये सितकमलोपरि कुङ्कुमगन्धमण्डलके चिन्तयेद् देवं भास्करं तापसरूपधरं भुजाभ्यां सितकमलधरं रक्तवर्णं सहस्रसूर्यकोटिसमतेजोमालिनं विग्रहम्* / अस्य देयं क्षीरभोजनं कुन्दुरुधूपम्* / ओं मेघोल्काय स्वाहा । पूर्वस्यां दिशि रक्तकमलोपरि प्रियङ्गुगन्धमण्डलके सोमो ब्राह्मण इति ज्ञेयं सितवर्णं जटामुकुटपुष्पावसक्तं भोजनघृतोदनं श्रीवासधूपः । ओं चन्द्रामृतविक्रमाय नमः । शीतांशवे स्वाहा । दक्षिणस्यां दिशि शुक्लकमलोपरि चन्दनगन्धमण्डलके भिक्षुरूपो मङ्गलो रक्तवर्णो रत्नमकुटो वामे शक्ति दक्षिणे वरदहस्तो भोजनम् अस्य क्षीरभोजनं भाषभक्तं वा गुग्गुलधूपः । ओं रक्ताङ्गारसोज्ज्वलकुमाराय नमः । अङ्गाराय स्वाहा । पश्चिमायाम् दिशि रक्तपद्मोपरि कृष्णागरुगन्धमण्डलके ब्रह्मचारी बुधः स्यात् पीतवर्णो रक्तश्मश्रुः अक्षसूत्रकमण्डलुधरः । भोजनं मुद्रभाषकृषरः । धूपो गन्धरसः । ओं राजपुत्रपीतवर्णाय नमः । बुधाय स्वाहा । उत्तरस्यां दिशि सितकमलोपरि देवदारुगन्धमण्डलके परिव्राजको गुरुस् तप्तकाञ्चनवर्णाभो रक्तश्मश्रुः अक्षसूत्रकमण्डलुधरः । अस्य देयं दधिभक्तोदनक्षीरं वा मधुधृतधूपः । ओं लोहितवर्णनिगमाय नमः भोगास्पदाय स्वाहा । (##) आग्नेयां दिशि रक्तपद्मोपरि चन्दनगन्धमण्डलके शुक्रपाशुपतधारि गोक्षीरवर्णधवलाम्भो जटामुकुताक्षसूत्रकमण्डलुधरः । अस्य देयं क्षीरभोजनं कर्पूरधूपः । ओं नमः शुक्राधिपतये असुरोत्तमाय शुद्धविग्रहे स्वाहा । नैरृत्यां दिशि सितपङ्कजोपरि नीलचन्दनगन्धमण्डलके शनिश्चरो कृष्णवर्णफणभृत्क्षपणको ज्ञेयः बीजजटामुकुटश्मश्रुः । अक्षसूत्रक्षिक्षिरिकाधरो भोजनम् अस्य भाषभक्तकृषरः । धूपो गन्धरसः । ओं नीलवर्णसन्निभाय नमः । कृष्णशनिश्चराय स्वाहा । वायव्यां दिशि रक्ताम्भोजोपरि तगरादिगन्धमण्डलके कापालिको राहु राजावर्तनिभो ऽर्धदेहो रविरथभयानकलोचनयुगो दंष्ट्राकरालो भृकुटीकृतललाटपञ्चवर्णः मेघमध्यगतो भुजाभ्यां चन्द्रसूर्यकमलाभिनयस्थितः । अस्य देयं भाषामिषभोजनं तिलकृषरो वा विल्वपत्रधूपः । ओं विकृतवदनरुधिराशिन् राहो भृङ्गाञ्जनसन्निभाय नमः । अमृतप्रियाय स्वाहा । ऐशान्यां दिशि रक्तसरोरुहोपरि स्पृक्कागन्धमण्डलके चाण्डालकेतुर् भवेत्* / धूम्रवर्णः कृताञ्जलिर् नागाकृतिः स्वपुच्छभृत्* / अस्य देयं भोजनं धृतपूरकं सज्जरसो धूपः । ओं धूम्रवर्णसन्निभाय ज्योतिष्केतवे नमः स्वाहा । मण्डलस्य पूर्वद्वारे बुद्धो भगवान् दक्षिणद्वारे वज्रपाणिः पश्चिमद्वारे लोकनाथः उत्तरद्वारे मञ्जुश्रीकुमारः । पूर्वोत्तरकोणे सर्वे ग्रहाः पूर्वदक्षिणकोणे सर्वे राशिनक्षत्राः दक्षिणपश्चिमकोणे सर्वोपद्रवाः पश्चिमोत्तरकोणे भट्टारिका महाविद्या । श्वेता नीलारुणत्रिमुखा हस्तद्वयेन व्याख्यानमुद्रा दक्षिणे रत्नछत्रा वामे पाशशक्तिधरा रत्नमुकुटीवज्रपर्यङ्कोपविष्टा चन्दासनसमासीना षोडशवर्षाकारा सर्वालङ्कारभूषिता । बाह्यपूर्वद्वारे धृतराष्ट्रस्य दधिभक्तं दक्षिणे विरूढकस्य दधिमाषभक्तं पश्चिमे विरूपाक्षस्य क्षीरभतम् उत्तरे कुबेरस्य दधिमाषभक्तं सिन्दूरमस्तकम्* / यथानुक्रमभेदेन पुष्पादिपूजा कर्तव्या । प्रत्येकम् दीपो देयः । धृतमधुभ्यां शंखं पूरयित्वा पञ्चरत्नं प्रक्षिप्यार्घो देयः । सर्वेषां मुखपटो देयम् इति । एवं वर्णभुजासनमुद्राचिह्नानि भवन्ति । (##) ओं नमः सर्वतथागतेभ्यः सर्वाशापरिपूरकेभ्यः सर्वथा भक्तिने स्वाहा । रत्नत्रयस्य मन्त्रं एवं प्रत्येकं जपेत् सप्तसप्ताष्टशतं मन्त्रम् एकैकशः । एवं पूजिताः सर्वे ग्रहा विविधरूपिणो ददति विपुलान् भोगान् सौभाग्यान्* जनयन्त्य् अपि । इमानि वज्रपाणे नवग्रहाणां हृदयानि पठितसिद्धानि तथानुक्रमभेदेन गन्धमण्डलकं कृत्वा द्वादशाङ्गुलिमध्ये पूजयितव्यानि ताम्रमृण्मयरूप्यादिभोजनेन अर्घं दत्वाष्टोत्तरशतवारान् मन्त्रं जपेत्* एकैकशः । पश्चात् पुनर् वज्रपाणे गृहमातृकानाम धारणीमन्त्रपदानि सप्तवारानुच्चारयितव्यानि । ततस् ते आदित्यादयो रक्षावरणगुप्तिं करिष्यन्ति । दारिद्र्यं दुःखं मोचयिष्यन्ति गतायुषं दीर्घायुषं करिष्यन्ति । यश् च खलु पुनर् वज्रपाणे भिक्षुभिक्षुण्युपासकोपासिकान् ये वा सत्त्वजातीया येषां कर्णपुटे शब्दं निपतिष्यन्ति न तेषाम् अकालमृत्युना कालं करिष्यन्ति । यश् च खलु पुनर् वज्रपाणे ग्रहान् मण्डलमध्ये पूजयित्वा दिने दिने सप्तवारानुच्चारयिष्यन्ति । तत्र तस्य धर्मभाणकस्य सर्वे ग्रहाः सर्वेण सर्वाशां परिपूरयिष्यन्ति । तत्कुलाद् अपि दारिद्र्यञ् च नाशायिष्यन्ति । अथ खलु भगव्ठछाक्यमुनि तथागतः पुनर् अपि गृहमातृकानाम धारणीमन्त्रपदानि भाषते स्म । ओं नमो रत्नत्रयाय । ओं नमो बुद्धाय । ओं नमो धर्माय । ओं नमः संघाय । ओं नमो वज्रधराय । ओं नमः पद्मधराय । ओं नमः कुमाराय । ओं नमः सर्वग्रहाणां सर्वाशापरिपूरकाणाम्* / ओं नमः नक्षत्राणाम्* / ओं नमो द्वादशराशीनाम्* / ओं नमः सर्वोपद्रवाणाम्* / तद्यथा - ओं बुद्धे 2 शुद्धे 2 वज्रे 2 पद्मे 2 सर 2 प्रसरे 2 स्मर 2 क्रीड 2 क्रीडय 2 मर 2 मारय 2 मर्दय 2 स्तम्भ 2 स्तम्भय 2 घट 2 घाटय 2 मम सर्वसत्त्वान्ठच विघ्नान्* छिन्द छिन्द भिन्द 2 सर्वविघ्नान् नाशनं कुरु 2 मम सपरिवारस्य सर्वसत्त्वान्ठच कार्यं क्षेपय 2 मम सर्वसत्त्वान्ठच सर्वनक्षत्रग्रहपीडान् निवारय 2 भगवति श्रियं कुरु महामाया प्रसाधय सर्वदुष्टान् नाशय सर्वपापानि मम सपरिवारस्य सर्वसत्त्वान्ठच रक्ष 2 वज्रे 2 चण्डे 2 चण्डिनि 2 नुरु 2 मुसु 2 मुमु 2 मुञ्च 2 हवा हवे उग्रे उग्रतरे पूरय भगवति मनोरथं मम सर्वपरिवारस्य सर्वसत्त्वान्ठच सर्वतथागतादिष्ठानाधिष्ठिते स्वाहा । ओं स्वाहा । हूं स्वाहा । ह्रीः स्वाहा । धूः स्वाहा । धीः स्वाहा । ओं आदित्याय स्वाहा । ओं सोमाय स्वाहा । ओं धरणीसुताय स्वाहा । ओं बुधाय स्वाहा । ओं बृहस्पतये स्वाहा । ओं शुक्राय स्वाहा । ओं शनिश्चराय स्वाहा । ओं राहवे स्वाहा । ओं केतवे स्वाहा । ओं बुद्धाय स्वाहा । ओं वज्रपाणये स्वाहा । ओं पद्मधराय स्वाहा । ओं कुमाराय स्वाहा । ओं सर्वग्रहाणां स्वाहा । ओं सर्वनक्षत्राणां स्वाहा । सर्वोपद्रवाणां स्वाहा । ओं द्वादशराशीनां स्वाहा । ओं सर्वविद्ये हूं 2 फट्* स्वाहा । इमानि वज्रपाणे ग्रहमातृकानाम धारणीमन्त्रपदानि सर्वसिद्धिकराणि च । यच् च खलु पुनर् वज्रपाणे इमानि ग्रहमातृकानाम धारणीमन्त्रपदानि कार्तिकमासशुक्लपक्षस्य सप्तमीम् आरभ्योपोषधिको भूत्वा यावच् चतुर्दशीग्रहनक्षत्रान् मध्ये पूजयित्वा दिने दिने सप्तवारानुच्चारयितव्यानि । ततः पूर्णमास्याम् अहोरात्रं वाचयेत्* / तस्य नवनवतिवर्षाणि मृत्युभयं न भविष्यति । उल्कापातग्रहनक्षत्रपीडाभयं न भविष्यति । जातौ जातौ जातिस्मरो भविष्यति । सर्वे ग्रहा ईप्सितं वरं दास्यन्ति । अथ ते सर्वे ग्रहाः साधु भगवन्न् इति कृत्वा प्रणम्यान्तर्हिताभूवन्न् इति । इदम् अवोचद् भगवान् आत्तमनास् ते च भिक्षवस् ते च बोधिसत्त्वा महासत्त्वाः सा च सर्वावतीपर्षत् सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति । आर्यग्रहमातृकानाम धारणी समाप्ता ॥