Ganapatihrdaya-Dharani
Based on the edition by Yutaka Iwamoto: Kleinere Dhāraṇī Texte, Kyoto 1937
(Beiträge zur Indologie, 2), pp. 10-12.

[Note the translation by R. Duquenne, "Gaṇapati Rituals in Chinese", BEFEO 77 (1988), pp. 344f.]


Input by Klaus Wille (Göttingen)


STRUCTURE OF REFERENCES
Gph_n = pagination of Iwamoto's edition





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(Gph_10)

namo bhagavate āryamahāgaṇapatihṛdayāya / namo ratnatrayāya //

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ saṃbahulaiś ca bodhisatvair mahāsatvaiḥ / tena khalu punaḥ samayena bhagavān āyuṣmantam ānandam āmantrayate sma //

yaḥ kaścit kulaputra ānanda imāni gaṇapatihṛdayāni dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati tasya sarvāṇi kāryasiddhāni bhaviṣyanti //

oṃ namo 'stu te mahāgaṇapataye svāhā /
oṃ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ /
oṃ namo gaṇapataye svāhā /
oṃ gaṇādhipataye svāhā /
oṃ gaṇeśvarāya svāhā /
oṃ gaṇapatipūjitāya svāhā /
oṃ kaṭa kaṭa maṭa maṭa dara dara vidara vidara hana hana gṛhṇa gṛhṇa dhāva dhāva bhañja bhañja jambha jambha tambha (Gph_11) tambha stambha stambha moha moha deha deha dadāpaya dadāpaya dhanasiddhi me prayaccha /
oṃ rudrāvatārāya svāhā /
oṃ adbhutavindukṣubhitacittamahāhāsam āgacchati /
mahābhayamahābalaparākramāya mahāhastidakṣiṇāya dadāpaya svāhā /
oṃ namo 'stu te mahāgaṇapataye svāhā /
oṃ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ /
oṃ namo gaṇapataye svāhā /
oṃ gaṇeśvarāya svāhā /
oṃ gaṇādhipataye svāhā /
oṃ gaṇapatipūjitāya svāha /
oṃ suru suru svāhā / oṃ turu turu svāhā / oṃ muru muru svāhā /

idam ānanda gaṇapatihṛdayāni //

yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā / yaḥ kaścit kāryam ālabhate mantrasādhanaṃ vā triratnapūjaṃ vā deśāntaragamanaṃ vā rājakulagamanaṃ vā antardhānaṃ vā tena buddhabhagavatāṃ pūjāṃ kṛtvā āryagaṇapatihṛdayaṃ saptavārānucārayitavyaṃ sarvakāryāṇi tasya sidhyante nātra śaṃsayaḥ / sarvakalikalahamardamātsareṣu nityaṃ śamatavyaṃ sarvapraśamaṃ gacchati / dinedine kalpam utthāya sarvasaptavārānucārayitavyaṃ mahāsaubhāge bhaviṣyati / (Gph_12) rājakulagamanakāle mahāprāsādo bhaviṣyanti / śrutidharo bhaviṣyati / na cāsya kāye mahāvyādhayo bhaviṣyanti / na kaścid eva tārapradakṣiṇo 'vatāraṃ lapsyate bhṛṅgo 'vatāraṃ lapsyati na cāsya bodhicittottarāyā bhaviṣyanti / jātau jātau jātismaro bhaviṣyati //

idam avocat bhagavān āttamanās te ca bhikṣavas te bodhisatvā mahāsatvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti //

āryamahāgaṇapatihṛdayaṃ samāptam //