Ekottaragama (fragments). Based on the ed. by Chandra Bhal Tripathi: EkottarÃgama-Fragmente der Gilgit-Handschrift, Reinbek 1995 (Studien zur Indologie und Iranistik, Monographie 2). Input by Klaus Wille #<...># = BOLD %<...>% = ITALICS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) %% (##) %%वः सुभावितं मृदु भवति कर्मण्यम् । तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुभावितं मृदु भविष्यति कर्मण्यम् एवं वो भिक्षवः शि%%तव्यम् ॥ (##) %%पश्यामि यद् एवम् सुभावितं मृदु भवति कर्मण्यं यथेदं चित्तम् । चित्तं हि भिक्षवः सुभावितं मृदु भवति कर्मण्यं । तद्य्%%चिद् दारुजातानि स्य्%%ण्यतायां । एवम् एव नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् सुभावितं मृदु भवति कर्मण्%%त्तं हि भिक्षवः सुभावितं मृ%% यच् चित्तं नः सुभावितं मृदु भविष्यति कर्मण्यम् एवं वो भिक्षवः शिक्षितव्यम् ॥ ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अदा%%m आयत्यां दुःखविपाकं भवति यथेदं चित्तम् । चित्तं हि भिक्षवः अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितम् आयत्यां दुःखविपाकं %% %% यन् न नश् चित्तम् अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितम् आयत्यां दुःखविपाकं भविष्यति एवं वो भिक्षवः शिक्षितव्यं ॥ (##) नाहम् एक%%दान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुखविपाकं भवति यथेदं चित्तम् । चित्तं हि भिक्षवः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुख%% यच् चित्तं नः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुखविपाकं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ (##) यथा दुःखविपाकं सुखवि%% अहिताय हिताय दुःखाय सुखाय व्यसनाय संपदे विपत्तये संपत्तये असमृद्धये समृद्धये अपारिपूरये पारिपूरये %% (##) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितं संरागाय संवर्त्%%ते यथेदं चित्तम् । चित्तं हि भिक्षवः a%%ऋत्%%m %%भावितं संरागाय संवर्तते । तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अदान्तम् अगुप्तम् अरक्षितम् असंवृत%%य संवर्त्स्यति एवं वो भिक्षवः %<शिक्षितव्यं //>% (##) %%कधर्मम् अपि समनुपश्यामि यद् एवम् सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् असंरागाय संवर्तते यथे%%व%<÷ सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं>% सुभावितम् असंरागाय संवर्तते । तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभा%% (##) %%गाय असंरागाय एवं सद्वेषाय असद्वेषाय संमोहाय असंमोहाय संयोगाय विसंयोगाय्%%æ%%णनाय विश्रेणनाय संधूपनाय विधूपनाय बाहुल्याय संलेखाय सं%%पशमाय ॥ ॥ (##) तद्यथा शालिशूको वा यवशूको वा मिथ्यादुष्प्रणि%%y%<आत् । तं शूकं स्त्री वा पुरुषो वा सुकुमारः सुखैषी पद्भ्याम् अन्वाक्रमेत । स तस्य अभव्यस् त्व>%चं भित्वा रुधिरम् उत्पादयितुं । तत् कस्य हेतोर् । मिथ्यादुष्प्रणिहितत्वाच् छूकस्य । (##) एवम् एव स बत %%त्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्य%%i %% (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नः चित्त%<æ मिथ्>%y%<आदु>%ष्प्रणिहितं भविष्यत्य् एवं वो भिक्षवः शिक्षित्%%व्य्%% ॥ (##) तद्यथा Ó%<आलिशूको वा यवशूको वा सम्यक्सुप्रणिहितः स्यात् । तं शूकं स्त्री वा p>%उरुषो वा सुकुमारः सुखैषी पद्भ्याम् अन्वाक्रमेत । स तस्य भव्यस् त्वचं भित्वा रुधिरम् उत्पादयितुं । तत् कस्य हे%% (##) %%णिहितेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् a%%y%%ति वा स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । ऋजु सम्यक्सुप्रणिहितत्वाच् चित्तस्य । (##) तस्मा%% e%%æ %<शिक्ष्>%i%% Ó%%क्षितव्यं ॥ ॥ (##) तद्यथा उदकपात्री हरिद्रया वा मषिणा वा संसृष्टा स्याद् आविलीकृता । तत्र चक्षुष्म्%<आन्>% पु%%इलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभया%%th%%æ %% दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते । तत् कस्य हेतोर् । आविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एव्%%æ %<शिक्षितव्यं यन् न नः चित्तं मिथ्यादुष्प्रणिहितं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //>% (##) तद्यथा उदकपात्री हरिद्रया वा मषिणा वा असंसृष्टा स्याद् अनाविलीकृता । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं %%णः पश्येत् । तत् कस्य हेतोर् । a%% (##) %% स बत अनाविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यध्%%m%%y%%v%%शेषाधिगमं ज्ञानं वा दर्शनं वा %%i वा स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । अनाविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) %% अग्निना तप्ता संतप्ता क्वथिता उत्सदकजाता स्यात् । तत्र चक्षुष्मान् पुरुषः स्वकं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । आविलत्वाद् u%% (##) %% आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहा%%नं विद्यते । तत् कस्य हेतोर् । आविलत्वाच् चित्तस्य । (##) त%%मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् आविलं भविष्यत्य् एवं वो bh%%क्षवः शिक्ष्%%तव्यं ॥ (##) तद्यथा उदकपात्री अग्निना a%%जाता स्यात् । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । अनाविलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत अनाविलेन चित्तेन आत्मा%%त्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । अनावि%% (##) %%व्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा उदकपात्री शेवालपणवपर्यवनद्धा स्यात् । तत्र चक्षुष्मान् पुरुषः %%णो न पश्येत् । तत् कस्य हेतोर् । आविलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं %% उत्तरं वा मनुष्यधर्मम् अलमार्यवि%<शेषाधिगमं ज्ञानं v>%à दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते । तत् कस्य हेतोर् । आविलत्वाच् चित्तस्य । (##) तस्मात् त%%इत्तम् आविलं bh%%वि%<ष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //>% (##) तद्यथा उदकपात्री न शेवालपणवपर्यवनद्धा स्यात् । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो पश्येत् । %% (##) %%इत्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्प्%%¤%<आस्>%y%% वा द्रक्ष्यति वा स्थ्%<आनम् एतद् विद्यते । तत् कस्य हेतोर् । अनावि>%लत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा उदकपात्री वायुना ईरिता प्रे%% /// स्यात् । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । आविलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत आविलेन %% उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते । तत् कस्य %% (##) %%t तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् आविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ (##) तद्यथा उदकपात्री वायुना अनीरिता स्याद् अप्%%e%%इता अभ्रामिता a%%Ã%% /// %% पुरुषः स्व%<æ>% मुखनिमित्तं प्रत्यवेक्षमां%%y%%t । तत् कस्य हेतोर् । अनाविलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत आविलेन चित्तेन आत्मार्थ%<æ>% वा ज्ञास्यति पर्%<आर्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते । तत् कस्य>% %%r । अनाविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा उदकपात्री अन्धकारे प्रदेशे उपनि%% /// %%थे । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । अन्धकारोपनिक्षिप्तत्वाद् उदकपात्र्याः । (##) एवम् एव स बत Ã%% परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं %%न्धकारायितत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अन्धकारं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ (##) तद्यथा उदकपात्री अनन्धकारे प्रदेशे उप%% /// दमे स चक्षुष्पथे । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् । तत् कस्य हेतोर् । अनन्धक्%<आरोपनिक्षिप्तत्वाद् उदक>%पात्%%आः । (##) %%र्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्श%%i%%¤%<आस्>%y%%r%%ष्य्%%ति v%<à स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । अनन्धकारयितत्वाच् चित्तस्य />% (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनन्धकारं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा Ã%%÷ अपरिशुद्ध%<÷>% स्याद् अपर्यवदातः %%मित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । अपरिशुद्धत्वाद् आदर्शस्य । (##) एवम् एव स बत अपरिशुद्धेन चित्तेन अपर्यवदातेन %%r । अपरिशुद्धत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अपरिशुद्धं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ (##) तद्यथा Ã%%तः सुपरिकर्मीकृतः । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् । तत् कस्य हेतोर् । सुपरिशुद्धत्वाद् आदर्शस्य । (##) एवम् एव स बत परिशु%% आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् e%%रिशुद्धत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्य%<æ>% यच् चित्तं नः सुपरिशुद्धं भविष्यति पर्यवदातं एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा उदकह्रदः क्षुभितो लुठित्%%r%%षः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । आविलत्वाद् उदकह्रदस्य । (##) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं %%र्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते । तत् कस्य हेतोर् । आविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षित%% भिक्षवः शिक्षितव्यं ॥ (##) तद्यथा उदकह्रदः अच्छो विप्रसन्नः अनाविलः स्यात् । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमा%<णः पश्येत् । तत् कस्य हेतोर् । अनाविलत्वाद् उद>%k%%ह्रदस्य । (##) एवम् एव स बत अनाविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिग%% d%%क्ष्यति वा स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । अनाविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षि%%æ %%c %%इत्तं नो ऽनाविलं भविष्य%%v%%æ %%o %% + + + गप् (##) %% (##) %%ख्याते धर्मविनय (b) यः समादापयति बहुशः पापं प्रसवति, एवम् एतद् भवति यथापि तद् दुराख्यातो धर्मवि%%वम् एतद् भवति यथापि तद् स्वाख्यातो धर्मविनयः ॥ (##) दुराख्याते धर्मविनय (a) यः समादापयति (b) यश् च सम्%<आदाप्यते उभाव् अपि बहुशः पापं प्रसवतः, एवम् एत>%d भवति यथापि तद् दुराख्यातो धर्मविनयः । स्वाख्याते धर्मविनये (a) यः समादापयति (b) यश् च समादाप्यते उभाव् %% तद् स्वाख्यातो धर्मविनयः ॥ (##) दुराख्याते धर्मविनय (a) यश् च समादापयति (b) यश् च समादाप्यते (c) यश् च समा%%सवन्ति, एवम् एतद् भवति यथापि तद् दुराख्यातो धर्मविनयः । स्वाख्याते धर्मविनये (a) यश् च समादापयति (b) यश् च समादाप्यते (c) y%% p%%ï%%अं प्रसवन्ति, एवम् एतद् भवति यथापि तद् स्वाख्यातो धर्मविनयः ॥ (##) यथा समादापनेन चत्वारि सूत्राणि %% (##) %%t%% धर्मविनये यथायथा आरब्धवीर्यस् तथातथा पापं । स्वाख्याते धर्मविनये यथायथा कुसीदस् तथा%%था पापं । %%मविनये यथायथा आरब्धवीर्यस् तथातथा श्रेयः ॥ (##) यथा पापं श्रेय एवं दुःखं सुखं, न स्पर्शं स्पर्शो दुःख /// (##) %%र्यस् तथातथा अनर्थः । स्वाख्याते धर्मविनये यथायथा कुसीदस् तथातथा अनर्थः । दुराख्याते धर्मविनये यथा%%था आरब्धवीर्यस् तथातथा अर्थः ॥ (##) यथा अनर्थो ऽर्थः एवम् (##) अहितं हितं दुःखं सुखं व्यसनं संपद् विपत्तिः %%÷ ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि य एवम् अनर्थाय संवर्तते यथा दुराख्यातो धर्मविनयः । दुरा%% समनुपश्यामि य एवम् अर्थाय संवर्तते यथा स्वाख्यातो धर्मविनयः । स्वाख्यातो धर्मविनयः अर्थाय %% (##) यथा अनर्थायार्थाय पूर्ववत् ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो बालो mƬha अव्यक्त असत्पुरुषो वेदितव्यः यथा दुराख्यात्%%n%% dh%%m%% धर्मविनयेन समन्वागतो बालो mƬha अव्यक्तो असत्पुरुषो वेदितव्यः ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो पण्डितो व्यक्तः सत्पुरुषो v%%दित्%%y%%था स्वाख्यातेन धर्मविनयेन । स्वाख्यातेन धर्मविनयेन समन्वागतो पण्डितो व्यक्तः सत्पुरुषो वेदितव्यः । बालः क्षतो भल्ल उपपद्यते पूर्ववत् ॥ ॥ पूर्ववत् = अपायदुर्गतिविनिपातेषु गच्छति पतति उपपद्यते दीर्घम् अध्वानं सन्धावति संसरति: s.  15.61 (##) उद्दान्%%पका अकुशला अष्टौ अष्ट्%% संयोजनैस् तथा । सत्वसंशब्दिता अष्टौ पुद्गलैर् अपि cëÂikà ॥ (##) श्रावस्त्यां निदानं । (##) (a) ये केचिद् अनेकविधाः पापका अकुशला धर्मा%<÷>% स%<ंभवन्ति>% सर्वे ते अविद्यानिवरणेन । (b) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय ॥ (##) (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन । (b) a%%द्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय । (c) अविद्यानिवरणे समवहते एवं तेषां समुद्घातो भवति ॥ (##) (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः सं%% सर्वे ते अविद्यानिवरणेन । (b) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय । (##) तद्यथा (a) याः काश्चित् कूटागारे सोपानस्य सर्वास् ताः कूटंगमाः कूटनिश्रिताः कूटप्रतिबद्धाः कूटावसरणाः । (b) कूटास् तासाम् अग्र आख्यातो यदुत संग्रहाय ॥ (##) एवम् एव (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन । (b) अविद्यानिवरणं %%m अग्रम् आख्यातं यदुत संग्रहाय ॥ (##) (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन । (b) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहा%%(c) %%विद्यानिवरणे समवहते एवं तेषां समुद्घातो भवति ॥ (##) तद्यथा (a) याः काश्चित् कूटागारे सोपानस्य सर्वास् ताः कूटंगमाः कूटनिश्रिताः कूटप्रतिबद्धाः कूटावसरणाः । (b) कूटास् तासाम् अग्र आख्यातो यदुत संग्रहाय । (c) कूटे समवहते एवं तासां समुद्घातो भवति ॥ (##) एवम् एव (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति स%% अविद्यानिवरणेन । (b) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय । (c) अविद्यानिवरणे समवहते एवं तासां समुद्घातो भवति ॥ (##) नान्यत्र एकधर्मेण %% प्रजा । सन्धावति अहोरात्रं सदा मोहेन आवृता ॥ (##) तां त्व् अविद्यां प्रहायेह तम%<÷>%स्क%%dh%%æ प्रदाल्य च । नासौ पुनः स%<æ>%स%% h%%तुर् y%%y%% न विद्%% (##) %%संयोजनेन चत्वारि %% ॥ अत्र त्व् इमे गाथे वक्तव्ये । (##) तृष्णया ग्रथिताः सत्वा रक्तचित्ता भवाभवे । ते योगयुक्ता मारस्य अयोगक्षेमिनो जनाः । जरामर%<णम् आयान्ति वत्सः क्षीर>%पक इव मातरं ॥ (##) तां तु तृष्णां प्रहायेह वीततृष्णो भवाभवे । तृष्णयाभिभवद् भिक्षुर् अनिच्छुः परिनिर्वृतः ॥ (##) यथा ये केचिद् अनेकविधाः पापका अकुशला धर्मा इति अष्टौ सूत्रां%% ये केचिद् अनेकविधाः संयोजनीया धर्मा इति अष्टौ सूत्राणि ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति यदुत %%द्यानिवरणेन । अविद्यानिवरणेन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति । एतद् एव सूत्रम् उक्त्वा गाथा अतिरिक्ता । (##) नान्यत्र एकधर्मेण येनेयं निवृता प्र्%% / सन्धावति अहोरात्रं सदा मोहतमोवृता ॥ (##) तां त्व् अविद्यां प्रहायेह तम%<÷>%स्कन्धं प्रदाल्य च । नासौ पुनः संसरते हेतुर् यस्य न विद्यते ॥ (##) नाहम् एकधर्मम् अपि समनुपश्य्%<आमि>% येन समन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य यदुत अविद्यानिवरणेन । अविद्यानिवरणेन समन्वागतानां सत्वानां दीर्घम् अध्वानं स%%तां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य । एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या । (##) नान्यत्र एकधर्मेण येनेयं निवृता प्रजा । सन्धावति अहोरात्रं सदा मोहतमोवृ%% ॥ (##) तां त्व् अविद्यां प्रहायेह तम%<÷>%स्कन्धं प्रदाल्य च । नासौ पुनः संसरते हेतुर् यस्य न विद्यते ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागताः सत्वा दीर्घम् अध्वानं %%वन्ति संसरन्ति यदुत तृष्णासंयोजनेन । तृष्णासंयोजनेन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति । एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या । (##) तृष्णाद्विती%% पुरुषः सुदीर्घे ऽध्वनि संसरन् । पुनःपुनर् उपादत्ते गर्भम् एति पुनःपुनः । इत्थंभावान्यथीभावं सत्वानाम् आगतिं गतिं ॥ (##) तां तु तृष्णां प्रहायेह च्छित्वा स्रोतो दुरत्ययं । नासौ पुनः संसर%%i %%स्य न विद्यते ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न %%यते दुःख%%मन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य । एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या । (##) तृष्णाद्वितीयः पुरुषः सुदीर्घे ऽध्वनि संसरन् । %%नःपुनर् उपादत्ते गर्भम् एति पुनःपुनः । इत्थंभावान्यथीभावं सत्वानाम् आगतिं गतिं ॥ (##) तां तु तृष्णां प्रहायेह च्छित्वा स्रोतो दुरत्ययं । नासौ पुनः संसरति तृष्णा ह्य् अस्य न विद्यते ॥ (##) यथ्%<Ã>% सत्वैर् अष्टौ सूत्राणि एवं पुद्गलैर् अष्टौ सूत्राणि ॥ ॥ (##) उद्दानं । हेतुः पूर्वंगमश् चैव मूलं तच् च सगीयकं । द्वे अष्टिके द्वे क्षतिके कृष्णपक्षेण योजयेत् ॥ (##) अविद्या भिक्षव्%% हेतुः संरागाय हेतुः सद्वेषाय हेतुः संमोहाय । विद्या हेतुर् असंरागाय हेतुर् असद्वेषाय हेतुर् असंमोहाय । इति हि भिक्षवः कर्म हेतुर् उपपत्तेस् तृष्णा हे%%r अभिनिवृत्तेः इह क्ष्त्स्नस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य । तत्रोपपन्ना%<÷>% सत्वा विपाकं प्रतिसंवेदयन्ते । तस्माद् अहं सत्वान् यथाकर्मोपगान् वदामि ॥ (##) %%विद्या पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां पापकानाम् अकुशलानां धर्माणां समुत्पत्तये अन्वाचयः आह्रीक्यम् अनपत्राप्यं च । तत् कस्य हेतोर् । अह्रीमान् हि भिक्ष्%%r %% अविद्यागतो भवति । (##) विद्या पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां कुशलानां धर्माणां समुत्पत्तये अन्वाचयः ह्रीश् च व्यपत्राप्यं च । तत् कस्य हेतोर् । ह्रीमान् हि भिक्षुर् अपत्राप्%<Å>% विद्यागतो bh%%v%% (##) %% केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यामूलका अविद्यासमुदया अविद्याजातीया अविद्याप्रभवा%<÷>% / अविद्यामूलका हि भिक्षवो ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति । तत् कस्य हेतोर् । अविद्यागतो हि भिक्षुर् अजानन् कुशलाकुशलान् धर्मान् यथाभूतं न प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं न प्रजानाति । स कुशला%%शलान् धर्मान् यथाभूतं अप्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं अप्रजानन्न् अवि%%गतो भवति । (##) ये केचिद् अनेकविधाः कुशला धर्माः संभवन्ति सर्वे ते विद्यामूलका विद्यासमुदया विद्याजातीया विद्याप्रभवा%<÷>% / विद्यामूलका हि भिक्षवो ये केचिद् a%%कविधाः कुशला धर्माः संभवन्ति । तत् कस्य हेतोर् । विद्यागतो हि भिक्षुर् जानन् कुशलाकुशलान् धर्मान् यथाभूतं प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्र%<णीतक्>%ऋष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रजानाति । स कुशलाकुशलान् धर्मान् यथाभूतं प्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्र्%%तिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रजानन् विद्यागतो भवति । (##) एवम् एव सूत्रम् उक्त्वा गाथा वाच्याः । (##) याः काश्चन दुर्गतयः अस्मिन् लोके परत्र च । अविद्यामूलकाः स%% इच्छालोभसमर्पिताः ॥ (##) यतश् च भवति पापेच्छुः पापैर् आचारगोचरे । अथासौ प्रसवते पापं अपायान् येन गच्छति ॥ (##) तस्माल् लोभम् अथो द्वेषम् अविद्यां च विरागयन् । विद्याम् उत्पादयन् भिक्षुर् दुःखक्षयम् अवाप्नुयात् ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अनर्थाय संवर्तते यदुत अविद्यानिवरणम् । अविद्यानिवरणम् अनर्थाय संवर्तते । यथा अनर्थाय एवम् अहिताय दुःखाय व्यसनाय विपत्तये असमृद्धये अपरिपूरये परिहाणाय ॥ (##) यथा अविद्यानिवरणेन कृष्णपक्ष एवं तृष्णासंयोजनेन क्षृणपक्षः । (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो बालो mƬho ऽव्यक्त असत्पुरुषो वेदितव्यः यथा अविद्यानिवरणेन । अवि%% समन्वागतो बालो mƬha अव्यक्त असत्पुरुषो वेदितव्यः । बालः क्षतो भल्ल उपपद्यते अपायदुर्गतिविनिपातेषु गच्छति पतति उपपद्यते दीर्घम् अध्वान%<æ>% सन्धावति s%%ति । (##) यथा अविद्यानिवरणेन कृष्णपक्ष एवं तृष्णासंयोजनेन क्षृणपक्षः ॥ ॥ (##) उद्दानं । पंच निवरणोत्पादाः पुरुषस्त्रीविपर्ययः । तथोभयेन कृत्वेह वर्गो भवति समुद्दितः ॥ (##) ना%%m एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च कामच्छन्दनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति यथा अशुभया अनासेवितया अभावितया अबहुलीकृतया । अशुभया अनासेवितया अभ्%<Ã>%वितया अबहुलीकृतया अनुत्पन्नं च कामच्छन्दनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति । (##) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च व्यापादनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति यथा मैत्र्या अनासेवितया अभावितया अबहुलीकृतया । मैत्र्या अनासेवितया अभावितया अबहुलीकृतया अनुत्पन्नं च वापादनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति । (##) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च स्त्यानमिद्धनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धि%%i%%लतां gacchati %% (##) %% (##) %% (##) %% (##) %% (##) %% (##) %% (##) %% (##) %% (##) nicht erhalten (##) %% (##) %%y%%nte उत्पन्नाश् च प्रहीयन्ते अनुत्पन्नाः कुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यथा कल्%%त्र्%%या कल्याणसहायतया कल्याणसंपर्कतया । तत् क%% हेतोः । कल्याणमित्रस्य हि भिक्षोर् विहरतः कल्याणसहायस्य कल्याणसंपर्कस्य अनुत्पन्नाश् च पापका अकुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते अनुत्पन्नाः कुशला धर्मा उत्प%%ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति ॥ (##) यथा %% अयोनिशो मनसीकारेण योनिशो मनसीकारेण एवं कौशीद्येन वीर्यारंबेन प्रमादेन अप्रमादेन मिथ्यादृष्ट्या सम्यग्दृष्ट्या ॥ (##) मिथ्यादृष्टिः परम् अवद्यानां । तत् कस्य हेतोर् । मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा अनिष्टत्वाय संवर्तन्ते अकान्तत्वाय अप्रियत्वाय अमनापत्वाय अमनोज्ञत्वाय अनभिप्रेतत्वाय संवर्तन्ते । तत् कस्य हेतोर् । दृष्टिर् हि पापिका यदुत मिथ्यादृष्टिः । (##) तद्यथा भिक्षवस् तिक्ता%%लाबुबीजानि वा निम्बबीजानि वा काशातकीबीजानि वा सुक्षेत्रे रोपितानि स्युः सुस्निग्धे वा पृथिवीप्रदेशे उपनिक्षिप्तानि तानि यं यम् एव पृथिव्याः पृ%%i%%ईरसम् आददते अद्भ्य अब्रसं तेज%%s तेजोरसं वायोर् वायुरसं s%%v%%y%% %% रसास् तिक्तत्वाय संवर्तन्ते कटुकत्वाय अस्वादुत्वाय । तत् कस्य हेतोर् । बीजानि हि तिक्तानि कटून्य् अस्वादूनि । (##) एवम् एव्%% मिथ्यादृष्टिर् भिक्षवः परम् अवद्यानां । मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा अनिष्टत्वाय संवर्तन्ते अकान्तत्वाय अप्रियत्वाय अमनापत्वाय अमनोज्ञत्वाय अनभिप्रेतत्वाय संवर्तन्ते । तत् कस्य हेतोर् । दृष्टिर् हि भिक्षवः पापिका यदुत मिथ्यादृष्टिः । (##) सम्यग्दृष्टिः भिक्षवः परम् अनवद्या%%t कस्य हेतोः । सम्यग्दृष्टे%<÷>% पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा इष्टत्वाय संवर्तन्ते कान्त%% प्रियत्वाय मनापत्वाय मनोज्ञत्वाय अभिप्रेतत्वाय संवर्तन्ते । तत् कस्य हेतोर् । दृष्टिर् हि भि%%षवो भद्रिका यदुत सम्यग्दृष्टिः । (##) तद्यथा इक्षुबीजानि वा शालिबीजानि वा मृद्विकाब्जानि वा सुक्षे%%पितानि स्युः सुस्निग्धे वा पृथिवीप्रदेशे उपनिक्षिप्तानि तानि यं यम् एव पृथिव्याः पृथिवीरसम् आददते अद्भ्यः अब्रसं तेज%%s तेजोरसं वायोर् वायुरसं सर्वे ऽस्य ते रसा अति%% संवर्तन्ते अकटुकत्वाय स्वादुत्वाय । तत् कस्य हेतोर् । बीजानि हि अतिक्तान्य् अकटूनि स्वादूनि । (##) एवम् एव सम्यग्दृष्टिः परम् अनवद्याना%<æ । तत् कस्य हेतोः />% सम्यग्दृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वा%%र्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा इष्टत्वाय संवर्तन्ते कान्तत्वाय प्रियत्वाय मनापत्वाय मनोज्ञत्वाय अभिप्रेतत्वाय संवर्तन्ते । तत् कस्य हेतोर् । दृष्टिर् हि भिक्षवो भद्रिक्%<Ã>% यदुत सम्यग्दृष्टिः । (##) हीनान् धर्मान् न सेवेत प्रमादेन न संवसेत् । मिथ्यादृष्टिन् न रोचेत न भवेल् लोकवर्धनः ॥ (##) सम्यग्दृष्टिर् अधीमात्रा लौकिकी यस्य विद्यते । ॥अधिमात्रा अपि जातिसहस्राणि नासौ गच्छति दुर्गतिं ॥ ॥ (##) उद्दानं । अहितं दानदौःशील्यं शीलं मनोमयद्वयं । पुण्यं tathëÂikÃæ कृत्वा क्षतिकाभिश् चतुर्दश ॥ (##) एको धर्मो लोक उत्पद्यते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां यदुत मात्सर्यं । मात्सर्यं लोक उत्पद्यते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां । (##) एको धर्मो लोक उत्पद्यते बहुजनहिताय बहुजनसुखाय लोकानुकंपायै अर्थाय हिताय सुखाय देवमनुष्याणां यदुत विगतमलमात्सर्यं । विगतमलमात्सर्यं लोक उत्%%द्यते बहुजनहिताय बहुजनसुखाय लोकानुकंपायै अर्थाय हिताय सुखाय देवमनुष्याणां । (##) दानसूत्र (##) एवं हि सत्वा जानीयुर् दानस्य फलं दानसंविभागस्य च फलविपाकं यथाः%% j%<Ã>%n%<आमि>% दानस्य फलं दानसंविभागस्य च फलविपकाम् । अपीदानीं यो ऽसौ भवत्य् अपश्चिमकः कवटश् ॥कवडश्॥ चरम आलोपस् ततो ऽपि नादत्वा नासंविभज्य परिभुंजीरन् सचेल् लभेरन् दक्षिणीयं प्रतिग्राहकं न चैषाम् उत्पन्नो मात्सर्यमलश् च चित्तं पर्यादाय तिष्ठेद् । (##) यस्मात् तर्हि सत्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकं, तस्माद् अदत्वा असंविभज्य परिभुंजते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति । (##) एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा । विपाकः %%विभागस्य यथा भवति महार्थिकः ॥ (##) नादत्वा परिभुंजीरन् न स्युर् मत्सरिणस् तथा । न चैषाम् आग्रहे चित्तम् उत्पद्येत कथंचन ॥ (##) यस्मात् त्व् एते न जानन्ति बाला मोहतमोवृताः । अदत्वा भुंजते तस्मा%%गृहीतेन चेतसा । उत्पन्नं चैषां मात्सर्यं चित्तम् आदाय तिष्ठति ॥ ॥ (##) एवं हि सत्वा जानीयुर् दुःशीला पापधर्माण आत्मनो गतिं चोपपत्तिं चाभिसंपरायं च यथाहं जानामि सत्वानां %%Ó%<Å>%ला%%æ पापधर्माणां गतिं चोपपत्तिं चाभिसंपरायं च । अपीदानीं म्लायेयुः शुष्येयुर् लूता वा हरिता नडा आम्. + + + + + + च्छन्न । (##) यस्मात् तर्हि सत्वा न जानन्ति दुःशीलाः पाप%%t%%æ चोपपत्तिं चाभिसंपरायं च य्तस्मात् कायेन दुश्चरितं चरन्ति वाचा मनसा दुश्चरितं चरन्ति । ते कायेन दुश्चरितं चरित्वा वाचा मनसा दुश्चरितं चरित्वा तद्धेतु%% तत्प्रत्ययं कायस्य भेदात् पर%<ंम>%रणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते ॥ (##) एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा । या गतिः पापकर्माणां दुःशीलानाम् इतश् च्युते ॥ (##) म्लायेयुर् अथ शुष्येयुर् लूता वा हरिता नडा%<÷>% / यस्मात् तु न प्रजानन्ति बाला मोहतमोवृताः ॥ (##) तस्मात् कायेन वाचा च मनसा चाप्य् असंवृताः । कुर्वन्ति पापकं कर्म यद् भवति कटुकोदयं ॥ (##) न तत् कर्म कृतं साधु कृत्वा यद् अनुतप्यते । %%उदन्न् अश्रुमुखो यस्य विपाकं प्रतिसेवते ॥ (##) तत्र कर्म कृतं साधु कृत्वा यन् नानुतप्यते । यस्य प्रतीतः सुमना विपाकं प्रतिसेवते ॥ ॥ (##) एवं हि सत्वा जानीयुः शीलवन्तो गुणवन्तः पेशला%<÷>% कल्याणधर्माणः आत्मनो गतिं चोपपत्तिं चाभिसंपरायं च यथाहं जानामि सत्वानां शीलवतां गुणवतां पेशलानां कल्याणधर्माणां गतिं चोपपत्तिं चाभिसंपरायं च । (##) अपीदानीं अनेन पूतिकायेन जातीय%%o जिह्रीयन्तो वितरन्तो विजुगुप्समानाः शस्त्रम् अप्य् आधारयेयुर् विषम् अपि भक्षयेयुर् रज्वावनद्धा म्रियेरन् प्रपाताद् वा प्रपतेयु%<÷>% ॥ (##) एवं हि सत्वा जानीयुर् यथा प्र्%%क्त्%%«%% / या गतिः शीलयुक्तानां या गतिर् धर्मजीविनः ॥ (##) अनेन पूतिकायेन जातीयन्तः पुनःपुनः । शस्त्रम् आधारयेयुस् ते देवलोकाभिनन्दिनः ॥ (##) यो ऽसौ भवति स्त्री वा पुरुषो वा दुःशीलः पापधर्माः कायदुश्चरितेन समन्वागतो वाङ्मनोदुश्चरितेन समन्वागतस् तस्य कायस्य भेदाद् अयम् एवंरूपो मनोमयः कायो ऽभिनिर्वर्तते तद्यथा कृष्णस्य कुतपस्य निर्भासः %%न्धकारतमिस्रया वा रात्र्या येषां दिव्यं चक्षुः सुविशुद्धं त एनं पश्यन्ति ॥ (##) यो ऽसौ भवति स्त्री वा पुरुषो वा शीलवान् kalyÃïaadharmÃ%<÷>% कायदुश्चरितेन समन्वागतो वाङ्मनः%%चरितेन समन्वागतस् तस्य कायस्य भेदाद् अयम् एवंरूपो मनोमयः कायो ऽभिनिर्वर्तते तद्यथा शुक्लस्य पटस्य निर्भासः ज्योत्स्नाया वा रात्र्या येषां दिव्यं चक्षुः सुविशुद्धं त एनं पश्%%अन्ति ॥ (##) मा यूयं भिक्षवः पुण्येभ्यो भैष्ट । तत् कस्य हेतोः । सुखस्यैतद् अधिवचनम् इष्टस्य कान्तस्य प्रियस्य मनापस्य यदुत पुण्यानीति । अपुण्यात् तु यूयं भिक्षवः वि%%t कस्य हेतोर् । दुःखस्यैतद् अधिवचनम् अनिष्टस्याकान्तस्याप्रियस्यामनआपस्य यदुतापुण्यानीति ॥ (##) अभिजानाम्य् अह%<æ>% भिक्षव्%% d%<Å>%र्गरात्रकृतानां पुण्यानां दीर्घरात्रम् इष्तं प्रियं मनआपं विपाकं प्रत्यनुभवितुं । (##) सप्ताहं वर्षाणि मैत्रं चित्तं भावयित्वा सप्त संवर्तविवर्तकल्पान् नेमं लोकम् उपागमम् । (##) संवर्तमाने ऽहं लोके आभास्वरे देवनिकाये उपपद्ये । विवर्तमाने लोके शून्ये ब्राह्मे विमाने उपपद्ये । तत्राहं भवामि ब्रह्मा महाब्रह्मा अभिभूर् अनभिभूतो ऽन्यतरदशशतवशवर्ती महाब्रह्मा तेषां सत्वानाम् अग्र आख्यातः । (##) षड्विंशत्कृत्वश् चाहं शक्रो ऽभूवन् देवानाम् इन्द्रो (##) 'नेकशतकृत्वश् च राजाभूवं चक्रवर्ती चतुरन्तो विजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः तस्य मम इमान्य् एवंरूपाणि सप्त रत्नानि अभूवंस् तद्यथा चक्ररत्नं हस्तिरत्नम् अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् एव सप्तमं पूर्णं च मे ऽभूत् सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां । सो ऽहम् इमाम् एव समुद्रपर्यन्तां महापृथिवीम् अखिलाम् अकण्टकाम् anutpŬÃm अदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यवसितवान् । (##) तस्य ममैतद् a%% / कस्यैतत् कर्मणः फलं कस्यैष कर्मणः फलविपाको येनास्म्य् एतर्ह्य् एवं महर्द्धिक एवं महानुभाव इति । (##) तस्य ममैतद् अभवत् । त्रयाणाम् एतत् कर्मणां फलं त्रयाणाम् एष कर्म%<णां>% फलविपाको येनास्म्य् एतर्ह्य् एवंमहर्द्धिक एवं महानुभावः । (##) कतमेषां त्रयाणां । यदुत दानस्य दमस्य संयमस्य ॥ (##) विपाकं पश्य p%%ण्यानां कुशलानां सुखैषिणां । मैत्रं चित्तं भावयित्वा सप्त वर्षाणि भिक्षवः ॥ %<1>% (##) सप्त संवर्तवैवर्तान् नेमं लोकम् उपागमम् । ॥उपगमत् संवर्तमाने लोके ऽस्मिन् भवाम्य् आभास्वरोपगः ॥ %<2>% (##) विवर्तमाने च भवाम्य् एष ब्रह्मोपगो ह्य् अहं । सप्तकृत्वो महाब्रह्मा वशवर्त्य् अभवत् पुरा ॥ %<3>% (##) षट्त्रिंशद्गुणकृत्वश् च देवराज्यम् अकारयत् । अनेकशतकृत्वश् च राजाभूवन् प्रतापवान् ॥ %<4>% (##) मूर्ध्नाभिषिक्तः क्षत्रियो जाम्बूषण्डेश्वरस् तदा । a%%ण्डेनाशस्त्रेण विजित्य पृथिवीम् इमां ॥ %<5>% (##) असाहसेन धर्मेण सम्यग् एवानुशिष्टवान् । धर्मचक्रं वर्तयित्वा अस्मिन् पृथिवीमण्डले ॥ %<6>% (##) महाधनो महाभोगे जातो ऽहं तादृशे %%ले । सर्वद्रव्योपसंपन्नो रत्नैः सप्तभिर् एव च ॥ %<7>% (##) प्रभूतवित्तोपकरणो राजाभूवन् प्रतापवान् । एष हेतुर् हि माहात्म्ये प्रभूत्वं येन जायते ॥ %<8>% (##) बुद्धाः संग्राहका लोके %% (##) %% + + + ..... + + + गप् (##) %% (##) %% %% (##) %% %% (##) %%य प्रतिपन्ना । रागविनयपर्यवसानाय प्रतिपन्ना द्वेषविनयपर्यवसानाय मोहविनयपर्यवसान्य प्रतिपन्ना ॥ (##) न शीलसं%%पन्ना समाधिसंपन्ना प्रज्ञासंपन्ना ॥ (##) अनत्रोद्दानं । रागक्षयप्रहाणेन विनयपर्यवसानेन च । तथोभयेन कृत्वेह वर्गो भवति %% (##) %% /// च्छन्दश् चाप्य् अनुयुंजाना । द्वौ व्यवहारौ द्वे मार्गाङ्गे नवमा शीलसंपदा ॥ (##) अधार्मिकीं च वो भिषवः पर्षदं देशयिष्यामि धा%%i%% (##) अधार्मिकी पर्षत् कतमा । येयं पर्षत् प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका सुरामैरेयमद्य%% (##) %% / येयं पर्षत् प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानात् प्रति%% (##) %%शयिष्यामि धार्मिकीं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) एवं (##) मृषावादिका पिशुनवाचिका p%% संभिन्नप्रलापिनी । मृषावादात् प्रतिविरता %

%i%%p%%मादस्थानान् मृषावादात् पैशून्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरता ॥ (##) अद्र्ष्टे दृष्टवा%% अविज्ञाते विज्ञातवादिनी । दृष्टे अदृष्टवादि%%Å %<श्रुते मते विज्ञाते अविज्ञातवादिनी । अद्र्ष्टे अदृष्टवादिनी अश्रुते अमते अविज्ञाते अवि>%ज्ञातवादिनी । द्र्ष्टे दृष्टवादिनी श्रुते मते विज्ञाते विज्ञातवादिनी ॥ (##) मिथ्यादृष्टि%%ता । सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्वाक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायाम्%<à सम्यक्स्मृता सम्यक्समाहिता //>% (##) %%y%%ऋषावादिका पिशुनवाचिका परुषवाचिका संभिन्नप्रलापिका अभिध्यालुर् व्यापन्नचित्ता मि%%y%<आदृष्टिका । प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानान्>% मृषावादात् पैशून्यात् पारुष्यात् संभिन्नप्रलापाद् अनभिध्यालुका अव्यापन्नचित्ता सम्यग्दृष्टिका ॥ (##) मिथ्यादृ%<ष्टिका मिथ्यासंकल्पा मिथ्यावाग् मिथ्याकर्मान्ता मिथ्याजीवा>% m%%थ्याव्यायामा मिथ्यास्मृता मिथ्यासमाहिता मिथ्याविमुक्तिका मिथ्याज्ञानिका । सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्व्%<आक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायामा सम्यक्स्>%मृता सम्यक्समाहिता सम्यग्विमुक्तिका सम्यग्ज्ञानिका ॥ (##) अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः अविनयं विनयतो विन%% आपत्तितः गुर्वीं लघुतः लघ्वीं गुरुतः सावशेषां निरवशेषतः निरवशेषां सावशेषतः आचीर्णाम् अनाचीर्णतः अनाचीर्णाम् आचीर्णतः %%ततः अप्रणिहितां प्रणिहिततः प्रणिहिताम् अप्रणिहिततः अप्रज्ञप्तां प्रज्ञप्ततः प्रज्ञप्ताम् अप्रज्ञप्ततः असमवहतां समवहततः %%m अधर्मतो दीपयति धर्मं च धर्मतः अविनयम् अविनयतो विनयं च विनयतः आपत्तिम् आपत्तितः अनापत्तिम् अनापत्तितः गुर्वीं गुरुतः %% निरवशेषां निरवशेषतः आचीर्णाम् आचीर्णतः अनाचीर्णाम् अनाचीर्णतः abhëitÃm abhëitata÷ bhëitÃæ च bhëitata÷ %%तां प्रणिहिततः अप्रज्ञप्ताम् अप्रज्ञप्ततः प्रज्ञप्ता%<æ>% प्रज्ञप्ततः असमवहताम् असमवहततः समवहतां च समव%%ततः ॥ ॥ (##) %% %%तान आमिषगुरुका च । विषमानार्या सप्तैता धर्माधर्मेण योजयेत् ॥ (##) पर्षत् कषायं च वो भिक्षवो देशयिष्यामि पर्षन्मण्डं च %%ष्ये । (##) पर्षत्कषायः कतमः । यस्यां पर्षदि अधर्मो दीप्यते धर्मः प्रत्युह्यते अविनयो दीप्यते विनयः प्रत्युह्यते अधर्मे खलु दी%

%y%%y%% प्रत्युह्यमाने अधर्मवादिनः अविनयवादिनः पुद्गला बलवन्तो भवन्ति धर्मवादिनो विनयवादिनः पुद्गलाः दुर्बला भवन्ति a%%त्सु धर्मवादिनो विनयवादिनः पुद्गलास् तूष्णीं वासं वसन्ति उत्थाय वा विप्रक्रामन्ति । अयम् उच्यते पर्षत् कषायः । (##) पर्षन्मण्डः कतमः । %%त्युह्यते विनयो दीप्यते अविनयः प्रत्युह्यते धर्मे खलु दीप्यमाने अधर्मे प्रत्युह्यमाने विनये दीप्यमाने अविनये %%दिनः पुद्गला बलवन्तो भवन्ति अधर्मवादिन अविनयवादिनः पुद्गला दुर्बला भवन्ति धर्मवादिषु विनयवादिषु पुद्गलेषु %%यवादिनः पुद्गलाः प्रत्यन्तान् वा भजन्ते सर्वेण वा सर्वं न भवन्ति । अयम् उच्यते पर्षन्मण्डः । (##) पर्षत्कषायं च वो देशयिष्यामि पर्षन्मण्डं चेति %% (##) अनग्रवतीं च वः पर्षदं देशयिष्यामि अग्रवतीं च । तच् छृणुत साधु च सुष्ठु च मनसिकुरुत bhëi«ye । (##) अनग्रवती पर्षत् कतमा । यस्यां पर्षदि नव%% विहरन्त्य् अप्रतीशा अभयवशवर्तिनः स्थविराश् च भिक्षवः शैथिलिका भवन्ति बाहुलिका अवक्रमणीये पूर्वंगमा%<÷>% प्रविवेके निक्षिप्तधुराः %<शिक्षायां मन्दगौरवाः । इयम् उच्यते>% अनग्रवती पर्षत् । (##) अग्रवती पर्षत् कतमा । यस्यां पर्षदि नवका भिक्षवः स्थविरेषु भिक्षुषु सगौरवा विहरन्ति सप्रतीशाः सभयवशवर्तिनः %%ति अबाहुलिकाः अवक्रमणीये निक्षिप्तधुराः प्रविवेके पूर्वंगमाः शिक्षायां तीव्रगौरवाः । इयम् उच्यते अग्रवती पर्षत् । (##) %%ति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) व्यग्रां च वः पर्षदं देशयिष्यामि समग्रां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत bhëi«ye । (##) व्य%%रति भण्डनजाता विगृहिता विवादमापन्ना । इयम् उच्यते व्यग्रा पर्षत् । (##) समग्रा पर्षत् कतमा । येयं पर्षत् कलहजाता वि%%वादमापन्ना । इयम् उच्यते समग्रा पर्षत् । (##) व्यग्रां च वः पर्षदं देशयिष्यामि समग्रां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) %%ऋणुत साधु च सुष्ठु च मनसिकुरुत bhëi«ye । (##) उत्ताना पर्षत् कतमा । येयं पर्षत् उद्धता उन्नता चपला मुखरा प्रगल्भा घर्षितस्मृतिर् a%%च्यते उत्ताना पर्षत् । (##) गंभीरा पर्षत् कतमा । येयं पर्षद् अनुद्धता अनुन्नता अचपला अमुखरा अप्रगल्भा उपस्थितस्मृतिः समा%% गंभीरा पर्षत् । (##) उत्तानां च वः पर्षदं देशयिष्यामि गंभीरां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) आमिषगुरुकां च वः पर्षदं देशयि%<ष्यामि धर्मगुरुकां च, तच् छृणुत साधु>% च सुष्ठु च मनसिकुरुत bhëi«ye । (##) आमिषगुरुका पर्षत् कतमा । यथापीहैकत्या आमिषहेतोर् अन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति %%वान्तराकृत्वा अन्योन्यं तक्षन्ति संतक्षन्ति संपरितक्षन्ति अपीदानीं कुलान्य् उद्दायादानि कुर्वन्ति । इयम् उच्यते आमिषगुरुका पर्षत् । (##) धर्म%% धर्महेतोर् अन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति ते धर्मम् एवान्तराकृत्वा नान्योन्यं तक्षन्ति संतक्षन्ति संपरितक्षन्ति न च %% (##) अमिषगुरुकां च वः पर्षदं देशयिष्यामि धर्मगुरुकां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) %% समां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत bhëi«ye । (##) विषमा पर्षत् कतमा । यथापीहैकत्यः अधार्मिको भवत्य् अधर्मवादी । तस्य पर्षद् अप्य् a%%स्याः पर्षदः पुरस्तात् स्वं वादम् अभूतेनातत्वेनानर्थोपसंहितेनाचष्टे प्रज्ञपयति प्रस्थापयति विभजति विवृणोत्य् उत्तनीकरोति दे%<शयति संप्रकाशयत्य् अनुसन्धिम् अपि>% bhëate । परवादानां रन्ध्राणि च्छिद्राणि शवलानि kalmëÃïy अभूतेनातत्वेनानर्थोपसंहितेनाचष्टे प्रज्ञपयति प्रस्थापय%% देशयति संप्रकाशयत्य् अनुसन्धिम् अपि bhëate । इयम् उच्यते विषमा पर्षत् । (##) समा पर्षत् कतमा । यथापीहैकत्यो धा%%इकी धर्मवादिनी । स स्वस्याः पर्षदः पुरस्तात् स्वं वादम् भूतेन तत्वेनार्थोपसंहितेनाचष्टे प्रज्ञपयति प्र%%ति देशयति संप्रकाशयत्य् अनुसन्धिम् अपि bhëate । परवादानां रन्ध्राणि च्छिद्राणि शवलानि kalmëÃïi भूतेन तत्वेनार्थोप%%यति विभजति विवृणोत्य् उत्तनीकरोति देशयति संप्रकाशयत्य् अनुसन्धिम् अपि bhëate । इयम् उच्यते समा पर्षत् । (##) विषमां %%क्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) अनार्यां च वः पर्षदं देशयिष्यामि आर्यां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत bhëi«ye । (##) अनार्या पर्षत् कतमा । %%तं न प्रजानात्य् अयं दुःखसमुदयो ऽयं दुःखनिरोध इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतं न प्रजानाति । i%% (##) %<आर्या पर्षत् कत>%मा । येयं पर्षद् इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानात्य् अयं दुःखसमुदयो ऽयं दुःखनिरोध इयं दुःखनिरोधगामिनी प्र%%यम् उच्यते आर्या पर्षत् । (##) अनार्यां च वः पर्षदं देशयिष्यामि आर्यां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) एतान्य् एव सप्त सूत्रा%<णि ///>% (##) %%द्दानं धर्मो विनय आपत्तिर् गुरुका सावशेषा आचीर्णा abhëità अप्रणिहिता अप्रज्ञप्ता असमवहता ॥ (##) पिण्डोद्दानं सप्ताविंशत्* /// यः %% शिक्षा व्याख्यानतः का%%या धर्माधर्मेण पश्चिमं ॥ (##) उद्दानं सप्तविंशद् धर्मेभिर् नव ज्ञानेन कारयेत् । दृष्टिः संवृतिर् आरक्षा किंपुरुषः पो%<षधेन च //>% /// त्त्रं पिण्डपात आयाचनवस्तुना ॥ (##) एवं मया श्रुतम् एकस्मिन् समये भगवां च्छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्या%% स्म ॥ (##) द्वौ धर्मौ नाम च रूपं च । अविद्या च भवतृष्णा च । भवदृष्टिर् विभवदृष्टिश् च । आह्रीक्यम् अनपत्राप्यं च । ह्रीश् चापत्र्%<Ã>%प%<æ>% च । दुर्वचत्व%<æ>% p%<Ã>%p%%m%%r%% आपत्तिकौशलम् आपत्तिव्युत्थानकौशलं च । समापत्तिकौशलम् समापत्तिव्युत्थानकौशलं च । धातुकौशलं मनसिकारकौशलं च । आर्जवता %%खिल्यं च प्रतिसंस्तरश् च । स्मृतिश् च संप्रजन्यं च । प्रतिसंख्यानबलं भावनाबलं च । इन्द्रियैर् अगुप्तद्वारता भोजने अमात्रज्ञता च । इन्द्रियै%%लविपत्तिर् दृष्टिविपत्तिश् च । शीलव्यसनं दृष्टिव्यसनं च । शीलसंपद् दृष्टिसंपच् च । शीलविशुद्धिर् दृष्टिविशु%%येषु धर्मेषु संवेगः तथासंविग्नस्य च योनिशः प्रधानं । असंतुष्टिः कुशलेषु धर्मेषु अप्रतिवाणिश् च प्रहाणे । शमथश् च विपश्यना च । विद्या %% (##) %% अविद्या द्वितीयं पदं । भवदृष्टिश् चाह्रीक्यं ह्रीश् चापि दुर्वचत्वं च ॥ (##) सुवचत्वं तथापत्तिः समापत्तिश् च धातवः । आर्जवक्षान्तिसाखिल्यं %% (##) %%द्ध्%% चापरद्वयं । संवेगश् चाप्य् असंतुष्टिः शमथो विद्य जानता ॥ (##) द्व्%% ज्ञाने (##) धर्मज्ञानम् अन्वयज्ञानं च । एवं (##) %% (##) %% च । (##) निरोधज्ञानं मार्गज्ञानं च । (##) दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं च । (##) समुदये धर्मज्ञानं समुदय 'न्वयज्ञानं च । (##) निरोधे धर्मज्ञानं %% (##) %%यज्ञानं च । (##) क्षयज्ञानम् अनुत्पादज्ञानं च ॥ (##) द्वे हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेर् उत्पादाय । परतश् च घोष अध्यात्मं च योनिशो मनसिकारः ॥ (##) %% (##) द्वयोर् धर्मयोस् तीव्रश् चेतसः आरक्षास्मृत्यप्रमादे योगः करणीयः सत्ये चाकोप्ये च ॥ (##) द्वाव् अर्थवशौ संपश्यन् किंपुरुषः किं%%रिष्यामि मा च परेषाम् असतां दुःखदौर्मनस्यम् उत्पादयिष्यामि । (##) एताव् एव द्वाव् अर्थवशौ संपश्यन् सत्पुरुषः किंपुरुषीं वाचं न bhëate । %%रेषाम् असतां दुःखदौर्मनस्यम् उत्पादयिष्यामि । (##) द्वौ पोषथौ । चातुर्मासिकः पंचदशिकश् च ॥ (##) द्वे वर्षोपनायिके । पूर्विका च पश्चिमिका ca ॥ ॥ + + + 1 Blatt fehlt (##) %% p%%ण्डकौ समसमौ विपाकतो यं च पिण्डकं परिभुज्य बोधिसत्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो यं च पिण्डकं परिभुज्य तथागतो निरुपधिशे%<षे निर्वाणधातौ परिनिर्वृत>%Ó च ॥ (##) द्वे भिक्षोर् आयाचनवस्तुनी । भिक्षुर् एवं सम्यगायाचमान आयाचेद् अहो बताहम् एवंरूपः स्यां तद्यथा शारिपुत्रमौद्गल्यायनौ भिक्षू । तत् कस्य हेतो%%णां मम श्रावकाणां यदुत शारिपुत्रमौद्गल्यायनौ भिक्षू । (##) द्वे भिक्षुण्या आयाचनवस्तुनि । भिक्षुणी एवं सम्यगायाचमान आयाचेद् अहो %%ती गौतमी उत्पलवर्णा वा भिक्षुणी । तत् कस्य हेतोर् । एषा हि भिक्षवस् तुला एतत् प्रमाणं भिक्षुणीनां मम श्राविकाणां यदुत महाप्रजाप%% (##) %%आस्%%कस्यायाचनवस्तुनी । उपासक एवं सम्यगायाचमान आयाचेद् अहो बताहम् एवंरूपः स्यां तद्यथा अनाथपिण्डदो गृहपतिः श्रा%%तोर् । एषा हि भिक्षवस् तुला एतत् प्रमाणं उपासकानां मम श्रावकाणां यदुत अनाथपिण्डदो गृहपतिः श्रावस्त्यां हस्तको वा Ã%% (##) %% आयाचनवस्तुनी । उपासिका एवं सम्यगायाचमान आयाचेद् अहो बताहम् एवंरूपः स्यां तद्यथा विशाका मृगारमाता श्रावस्%%Ã%<æ कुब्जोत्तरा वा कौशाम्ब्यां । तत् कस्य हेतोर् । एषा हि भिक्षव>%s तुला एतत् प्रमाणं उपासिकानां मम श्राविकाणां यदुत विशाका मृगारमाता श्रावस्त्यां कुब्जोत्तरा वा कौशाम्ब्यां ॥ ॥ (##) %% /// मुखानि पंच लाभेन । चत्वारि शमथो लोभः प्रज्ञा शैक्षवर्गो ऽयं ॥ (##) द्वौ धर्मौ शैक्षस्य बहुकरौ %%वतः । (##) ह्रीर् व्यपत्राप्यं च । e%%शल्यम् आपत्तिव्युत्थानकौशल्यं च । समापत्तिकौशल्यम् समापत्तिव्युत्थानकौशल्यं च । धातुकौशल्यं मनसिकारकौशल्यं च । आर्ज%%ल्य%<æ>% च प्रतिसंस्तरश् च । स्मृतिश् च संप्रजन्यं च । प्रतिसंख्यानबलं भावनाबलं च । इन्द्रियैर् गुप्तद्वारता भोजने मात्रज्ञता च । शील%%r दृष्टिविशुद्धिश् च । दृष्टिविशुद्धिस् तथादृष्टेश् च योनिशः प्रधानम् । संवेजनीयेषु धर्मेषु संवेगः तथासंविग्नस्य च योनिशः प्रधानं । असंतुष्टि%<÷ कुशलेषु धर्मेषु अप्रतिवाणिश् च प्र>%हाणे । शमथश् च विपश्यना च । विद्या च विमुक्तिश् च ॥ (##) द्वे ज्ञाने शैक्षस्य बहुकरे भवतः । धर्मज्ञानम् अन्वयज्ञानं च । एवं परचित्तज्ञानं संवृतिज्ञानं च । दुःखज्ञानं समुदयज्ञानं च । निरोधज्ञानं मार्गज्ञानं च । दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं च । निरोधे धर्मज्ञानं निरोधे ऽन्वयज्ञानं च । मार्गे धर्मज्ञानं मार्गे ऽन्वयज्ञानं च ॥ (##) द्वौ हेतू द्वौ प्रत्ययौ शैक्षस्य सम्यग्दृष्टेर् उत्पादाय । परत%<Ó च घोष अध्यात्मं च योनिशो मनसिकार>%÷ ॥ (##) द्वे सत्ये शैक्षस्य बहुकरे भवतः । संवृतिसत्यं परमार्थसत्यं च ॥ (##) द्वयोर् धर्मयोः शैक्षेण तीव्रश् चेतसः आरक्षास्मृत्यप्र%% च ॥ (##) द्वौ धर्मौ शैक्षस्य बहुकरौ भवतः । उपस्थितस्मृतिता च काये नोत्क्षिप्तचक्षुष्कता च अन्तर्गृहे । (##) द्वौ धर्मौ शैक्षस्य बहुकरौ भवतः । /// %%गारे चाभिरति%<÷>% ॥ (##) द्वौ धर्मौ शैक्षस्य परिहाणाय संवर्तते । लभेनानुनीयते अलाभेन प्रतिहन्यते । (##) द्वौ धर्मौ शैक्ष%%उनीयते अलाभेन न प्रतिहन्यते । यथा लाभ अलाभ एवं यश अयशो निन्दा प्रशंसा सुखं दुःखं ॥ (##) द्वौ धर्मौ शैक्षस्य %% (##) %% धर्मौ शैक्षस्य लोभपरिहाणाय संवर्तते । शमथश् च विपश्यना च । यथा लोभ एवं द्वेषो मोहः पूर्ववद् यथा लिखितं । (##) %%मथश् च विपश्यना च । (##) यथा प्रज्ञाप्रतिलंभाय एवं पूर्ववद् यथोक्तः प्रज्ञामार्गः ॥ ॥ (##) उद्दानं ॥ अहितं मूलम् अनर्थाय /// %%न्द्र्%%यबलबोध्यङ्गा दश अङ्गिकैश् च कारयेत् ॥ (##) द्वौ धर्म्%% लोक उत्पद्येते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःख्%<आय देवमनुष्याणां यदुत अधर्मचर्या विषमचर्या च />% अधर्मचर्या विषमचर्या च लोक उत्पद्येते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां । (##) द्वौ धर्मौ लोक उत्प%%य अर्थाय हिताय सुखाय देवमनुष्याणां यदुत धर्मचर्या समचर्या च । धर्मचर्या समचर्या च लोक उत्पद्येते बहुजनहिता%%ताय सुखाय देवमनुष्याणां ॥ (##) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अधर्मचर्याविषमचर्या%%या अधर्मचर्याविषमचर्याजातीया अधर्मचर्याविषमचर्याप्रभवा%<÷>% / अधर्मचर्याविषमचर्यामूलका हि ये केचिद् अनेकविधाः %% (##) y%% केचिद् अनेकविधाः कुशला धर्माः संभवन्ति सर्वे ते धर्मचर्यासमचर्यामूलकाधर्मचर्यासमचर्यासमुदयाधर्मचर्यासमचर्याजातीय्%<आधर्मचर्यासमचर्याप्रभवाः । धर्मचर्यासमचर्या>%मूलका हि भिक्षवो ये केचिद् अनेकविधाः कुशला धर्माः संभवन्ति ॥ (##) द्वौ धर्माव् अनर्थाय संवर्तेते अधर्मचर्या विषमचर्या च । द्वौ %% यथा अनर्थाय अर्थाय एवम् अहिताय हिताय दुःखाय सुखाय व्यसनाय संपदे विपत्तये संपत्तये असमृद्धये समृद्धये %%पारिहाणाय ॥ह्स्. परिहाणाय॥ दृष्टधार्मिकस्यार्थस्यानर्थाय दृष्टधार्मिकस्यार्थस्यार्थाय साम्परायिकस्यार्थस्यानर्थाय साम्परायिकस्यार्थस्यार्था%% (##) %%पापका अकुशला धर्माः उत्पद्यन्ते यदुत अधर्मचर्यया विषमचर्यया च । अधर्मचर्यया विषमचर्यया च %% (##) %%आभ्यां धर्माभ्याम् अनुत्पन्नाः पापका अकुशला धर्मा नोत्पद्यन्ते यदुत धर्मचर्यया समचर्यया च । धर्मचर्यया सम%% (##) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः कुशला धर्माः नोत्पद्यन्ते यदुत अधर्मचर्यया विषमचर्यया च । अधर्मचर्यया %% (##) %%माभ्याम् अनुत्पन्नाः कुशला धर्माः उत्पद्यन्ते यदुत धर्मचर्यया समचर्यया च । धर्मचर्यया समचर्यया च a%% (##) %%÷ पापका अकुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यदुत अधर्मचर्यया विषम%%पका अकुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति (##) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः पापका %%दुत धर्मचर्यया समचर्यया च । धर्मचर्यया समचर्यया च अनुत्पन्नाः पापका अकुशला धर्माः नोत्पद्यन्ते उत्प%% (##) %%÷ कुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते यदुत अधर्मचर्यया विषमचर्यया च । अधर्मचर्यया विषमचर्यया च %% c%% प्रहीयन्ते । (##) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः कुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यदुत धर्म%% + + + गप् (##) %% द्व्%% धर्माव् असंरागाय संवर्तेते धर्मचर्या समचर्या च । धर्मचर्या समचर्या च असंरागाय संवर्तेते । %% यथा संरागाय असं%%मोहाय संयोगाय विसंयोगाय संक्लेशाय व्यवदानाय आचयाय अपचयाय उपादानाय अनुपादानाय उच्छे%% बाहुल्याय संलेखाय संसर्गाय असंसर्गाय प्रपञ्चाय निष्प्रपञ्चाय आलयाय अनालयाय अव्युपशमाय %% (##) %%गणाय संवर्तेते एते एव अधर्मचर्या विषमचर्या च । %% द्वौ धर्माव् आरागणाय संवर्तेते धर्मचर्या समचर्या च । %% यथा विरागणायारागणाय एवं संतोषाय असंतोषाय अन्धकरणाय अनन्धकरणाय अचक्षुष्करणाय %% प्रज्ञादौर्बल्याय प्रज्ञावृद्धये विघातपक्षाय अविघातपक्षाय नाभिज्ञाय अभिज्ञाय न संबोधये संबोधये + + + / इदम् अवोचत् ॥ (##) %%y%% s%%v%%र्तेते अधर्मचर्या विषमचर्या च । अधर्मचर्या विषमचर्या च दुश्चरिताय संवर्तेते । द्वौ धर्मौ सुचरिताय %%चरिताय संवर्तेते । इदम् अवोचत् ॥ यथा दुश्चरिताय सुचरिताय एवम् अकुशलाय कुशलाय सावद्याय %% + + ... + + य सोपवादाय अनुपवादाय सोपघाताय अनुपघाताय सानुताप्याय अनुताप्याय sÃnubhëikÃya ananubhëikÃ%% + + ... + + %%काय अनुलोमिकाय अननुच्छविकाय अनुच्छविकाय अनौपयिकाय औपयिकाय अप्रतिरूपाय प्रतिरूपा%% + + ... + + %%चत् ॥ (##) द्वौ धर्मौ हीनाय संवर्तेते अधर्मचर्या विषमचर्या च । अधर्मचर्या विषमचर्या च हीनाय संवर्तेते । द्वौ %%चर्या च । धर्मचर्या समचर्या च प्रणीताय संवर्तेते । इदम् अवोचत् ॥ यथा हीनाय प्रणीताय एवं कृष्णाय शुक्लाय + + ... + + य ऊर्ध्वंभागगमनीयाय मिथ्यादृष्टये सम्यग्दृष्टये मिथ्याप्रतिपत्तये सम्यक्प्रैपत्तये मिथ्याप्रणिधानाय सम्यक्प्रणि%% + + ... + + %%पदे दुष्प्रज्ञाय प्रज्ञासंपदे मुषितस्मृतितायै उपस्थितस्मृतितायै असमाधिसंवर्तन्यै समाधिसंवर्तन्यै अज्ञानाय %% + + ... + + %%भिसमयाय अनालोकाय आलोकाय अविपश्यनाय विपश्यनाय ॥ ॥ (##) द्वौ धर्माव् असत्पुरुषसंसेवायै संवर्तेते %%मचर्या च असत्पुरुषसंसेवायै संवर्तेते । द्वौ धर्मौ सत्पुरुषसंसेवायै संवर्तेते धर्मचर्या समचर्या च । धर्मच%%दम् अवोचत् ॥ यथा असत्पुरुषसंसेवायै सत्पुरुषसंसेवायै एवम् असद्धर्मश्रवणाय सद्धर्मश्रवणाय । + + ... + + %%पमित्रतायै कल्याणमित्रतायै पापसहायतायै कल्याणसहायतायै पापसंपर्कतायै कल्याण्सं%%+ + ... + +%%नपत्रापितायै अपत्रापितायै प्रमादाय अप्रमादाय विवादाय अविवादाय संघभेदाय संघसामग्र्यै ॥ ॥ (##) द्वौ %% अधर्मचर्या विषमचर्या च बुद्धे अगौरवाय संवर्तेते । द्वौ धर्मौ बुद्धे गौरवाय संवर्तेते धर्मचर्या समचर्या च । धर्मचर्या %%था अगौरवाय गौरवाय एवम् अप्रतिशतायै सुप्रतिशतायै । यथा बुद्धे एवं धर्मे संघे शि%%स्तरे समाधौ ॥ ॥ (##) द्वौ धर्मौ न मातृज्ञतायै संवर्तेते अधर्मचर्या विषमचर्या च । अधर्मचर्या विषमचर्या च मातृज्ञ%%र्मचर्या समचर्या च । धर्मचर्या समचर्या च मातृज्ञतायै संवर्तेते । इदम् अवोचत् ॥ यथा न मातृज्ञतायै मातृज्ञा%%ण्याय श्रामण्याय न ब्राह्मण्याय ब्राह्मण्याय न कुले ज्येष्ठपचायितायै कुले ज्येष्ठपचायितायै महेच्छतायै अल्पेच्छतायै + + ... + + तायै दुर्भरतायै सुभरतायै लाभी भवति महेच्छतायै लाभी भवति अल्पेच्छतायै असंतुष्टो विहरति चीवरपिण्डपात%<शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । संतुष्टो>% विहरति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । ॥ ॥ (##) अन्तरोद्दानं ॥ द्वे चतुर्दशिके ज्ञेये दश पंचदशैव च । सप्तादश /// (##) उद्दान nicht erhalten (##) %%m%%षदानं धर्मदानं च द्वौ योगौ द्वौ त्यागौ द्वौ संग्रहौ द्वाव् अनुग्रहौ द्वौ संस्तरौ द्वौ प्रतिसंस्तरौ द्वौ भोगौ द्वौ संभोगौ द्वौ भागौ %% द्व्%% संनिचयौ द्वौ निधी द्वौ संनिधी द्वे बले द्वौ पुगौ द्वौ राशी द्वौ पुंजौ द्वौ कोशौ द्वौ कोष्ठागारौ द्वाव् अभिषेकौ द्वाव् अभिष्यन्दौ द्वे संपदे द्वे सं%% /// %%bh%%क्तिश् च ॥ (##) एष एव वर्गः सगीयकः । (##) अन्नं पानं खाद्यं भोज्यं वस्त्रं शय्यासनानि च । एवंरूपाणि दानानि ये प्रयच्छन्ति + + + / + + + + + + + + + + + + + + + शिम्* ॥ यद् धर्मदानम् अददत् तथागतो ह्य् अनुत्तरः सर्वभूतानुकंपी । तं तायिनं देवमनुष्यशासकं सन्तो नमस्यन्ति भवस्य पारगं ॥ ॥ (##) %% + + + दं दानानां यदुतामिषदानम् । एतद् अग्रं दानानां यदुत धर्मदानं ॥ (##) यथा द्वे दाने एवं यावद् द्वे भक्ती अमिषभक्ति%% धर्मभक्तिश् च ॥ (##) /// विभज्य सगीयकं ॥ ॥ (##) पिण्डोद्दानं । अत्ययः कायकौकृत्यं संघस्य च व्यवहारकः । तथागतस्य विनयः e%<ष वर्गः समुद्दितः //>% (##) %% अत्ययेन त्रयं कुर्याद् । gìhà गुरुका सावशेषा च प्रतिच्छन्ना च उत्ताना आविष्कृता देशिता प्रतिकृता च संवरकरणीयेन कृत्वा वर्गो भवति स%% (##) %%ति यश् चात्ययम् अत्ययतो ज्ञात्वा न यथाधर्मं प्रतिकरोति ॥ (##) द्वौ पण्डितौ । यश् चात्ययम् अत्ययतो जानाति यश् चात्ययम् अत्यय%% (##) %%श्येते द्वयोर् आश्रवा वर्धन्ते । द्वौ न संक्लिश्येते द्वयोर् आश्रवा न वर्धन्ते ॥ (##) द्वे आपत्ती gìhà agìhà च । गुर्वी लघ्वी च । सावशेषा निरवशे%<षा च । प्रतिच्छन्ना अप्रतिच्छन्ना च । उत्ताना गंभीरा च । आवि>%ष्कृता अनाविष्कृता । देसिता अदेशिता च । प्रतिकृता अप्रतिकृता च । संवरकरणीया देशनाकरणीया च ॥ (##) उद्दान%<æ>% कायि%% + + + + + + + + + + + + + + + + + %%th%<Ã>%नं ॥ कौशल्येन द्वयं कुर्यात् परिशुद्ध्यापि च द्वयं । अलज्जिना द्वयं कृत्वा वर्गो भवति समुद्दितः ॥ (##) द्वे आपत्ती कायिकी वाचिकी %% /// च । विनयातिसारिणी durbhëitagÃminÅ च ॥ (##) द्वाव् आपत्तिव्यतिक्रमौ । संचिन्त्यव्यतिक्रमश् चासंचिन्त्यव्यतिक्रमश् च ॥ (##) द्वे आपत्तिव्यु%% /// (##) %%ल्ये । आपत्तिकौशल्यम् आपत्तिव्युत्थानकौशल्यं च ॥ (##) द्वे कौशल्ये । अनापन्नस्य च अनापत्तिकौशल्यम् आपन्नस्य च आपत्तिव्युत्थानकौशल्यं च ॥ ॥ 

%ऐ%<शुन्यात् परुष्यात् संभिन्नप्रलापात् प्रतिविरता />% (##) %% न %%च्छन्ति न द्वेषान् न मोहान् न भायाद् गच्छति ॥ (##) अननुयुज्य अपर्यवगाह्यावर्णार्हस्य वर्णं bhëate वर्णार्हस्या%%र्यवगाह्यावर्णार्हस्यावर्णं bhëate वर्णार्हस्य वर्णं bhëate अप्रसादनीये स्थाने न प्रसीद%%i %% (##) %%ज्ञातवादिनी । अदृष्टे अदृष्टवादिनी अश्रुते अमते अविज्ञाते अविज्ञातवादिनी ॥ (##) द्र्ष्टे अदृष्टवादिनी %<श्रुते मते विज्ञाते अविज्ञातवादिनी । द्र्ष्टे दृष्टवादिनी श्रुते मते>% विज्ञाते विज्ञातवादिनी ॥ (##) मिथ्यादृष्टिका मिथ्यासंकल्पा मिथ्यावाग् मिथ्याकर्मान्ता । सम्यग्दृष्टिका सम्यक्संकल्पा %% (##) %%मृतिः मिथ्यासमाधिः । सम्यगाजीवा सम्यग्व्यायामा सम्यग्स्मृता सम्यक्समाहिता ॥ (##) न शीलसंपन्ना न समाधिसंपन्ना न प्रज्ञासंपन्%%पन्ना विमुक्तिसंपन्ना ॥ ॥ (##) उद्दानं शिक्षापदैः पंच तथेन्द्रियाणि बलश्रद्धाशीलासंपदा ॥ (##) अधार्मिकीं च वः पर्षदं देशयिष्यामि %% तच् छृणुत साधु च सुष्ठु च मनसिकुरुत bhëi«ye । (##) a%%आममिथ्याचारिका मृषावादिका सुरामैरेयमद्यप्रमादस्थानिका । इयम् उच्यते अधार्मिकी पर्षत् । (##) धार्मिकी पर्षत् कतमा । येयं पर्षत् प्राणातिपातात् प्रति%%रात् सुरामैरेयमद्यप्रमादस्थानात् प्रत्विरता । इयम् उच्यते धार्मिकी पर्षत् । (##) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकी%<æ>% चेति मे %% (##) %% (##) %%न्द्रियेण समन्वागता न वीर्येन्द्रियेण न स्मृतीन्द्रियेण न समाधीन्द्रियेण न प्रज्ञेन्द्रियेण समन्वागता । श्रद्धेन्द्रियेण समन्वागता %%ï%%ज्ञेन्द्रियेण समन्वागता ॥ (##) न श्रद्धाबलेन समन्वागता न वीर्य्बलेन न स्मृतिबलेन न समाधिबलेन न प्रज्ञाबलेन स%%माधिबलेन प्रज्ञाबलेन समन्वागता । (##) न श्रद्धासंपन्ना न शीलसंपन्ना न श्रुतसंपन्ना न त्यागसंपन्ना न प्रज्ञासंपन्ना । श्र%% (##) %%संपन्ना न समाधिसंपन्ना न प्रज्ञासंपन्ना न विमुक्तिसंपन्ना न विमुक्तिज्ञानदर्शनसंपन्ना । शीलसंप%% (##) %%द्दानं । शीलं धनं बलं श्राद्धा धर्मभोग्यङ्गदृष्टिका । शिक्षा व्यवहारा मार्गाङ्गा पथाङ्गा धर्मदीपना ॥ (##) अधा%%s%%कुरुत bhëi«ye । (##) अधार्मिकी पर्षत् कतमा । येयं पर्षत् प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका मृ%<षावादिका सुरामैरेयमद्यप्रमादस्थानिका । i>%यम् उच्यते अधार्मिकी पर्षत् । (##) धार्मिकी पर्षत् कतमा । येयं पर्षत् प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारा%%m%%k%<Å>% पर्षत् । (##) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकीं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) एवं (##) न श्रद्धाधनेन सम%% श्रुतधनेन न त्यागधनेन न प्रज्ञाधनेन समन्वागता । श्रद्धाधनेन समन्वागता शीलधनेन ह्रीधनेनापत्राप्यधनेन श्रुतधने%% (##) %% Ó%%द्धाबलेन समन्वागता न वीर्य्बलेन न ह्रीबलेन न अपत्राप्यबलेन न स्मृतिबलेन न समाधिबलेन न प्रज्ञाबलेन समन्वाग%%न ह्रीबलेन अपत्राप्यबलेन स्मृतिबलेन समाधिबलेन प्रज्ञाबलेन समन्वागता ॥ (##) अश्रद्धा अह्रीमती अनपत्रापिणी कुसीदा मुषीतस्मृतिर् असमाहिता दुष्प्रज्ञा । श्रद्धा ह्रीमती अपत्रापिणी आरब्धवीर्या उपस्थितस्मृतिः समाहिता %% / (##) %%त्रज्ञा नात्मज्ञा न पर्षज्ज्ञा न पुद्गलपरापरज्ञा । धर्मज्ञा अर्थज्ञा कालज्ञा मात्रज्ञा आत्मज्ञा पर्षज्ज्ञा पुद्गलपरापरज्ञा ॥ (##) न स्मृतिसंबोध्य%<Ç>%गे%%गेन न वीर्यसंबोध्यङ्गेन न प्रीतिसंबोध्यङ्गेन न प्रश्रब्धिसंबोध्यङ्गेन न समाधिसंबोध्यङ्गेन न उपेक्षासंबोध्यङ्गेन समन्वागता । स्मृतिसंबोध्यङ्%%न वीर्यसंबोध्यङ्गेन प्रीतिसंबोध्यङ्गेन प्रश्रब्धिसंबोध्यङ्गेन समाधिसंबोध्यङ्गेन उपेक्षासंबोध्यङ्गेन समन्वागता ॥ (##) मिथ्यादृष्टिका मिथ्यासं%%वा मिथ्याव्यायामा मिथ्यास्मृता । सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्वाक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायामा %% (##) %%आरिका सुरामैरेयमद्यप्रमादस्थानिका मृषावादिका पिशुनवाचिका परुषवाचिका संभिन्नप्रला%