Ekottaragama (fragments). Based on the ed. by Chandra Bhal Tripathi: Ekottaràgama-Fragmente der Gilgit-Handschrift, Reinbek 1995 (Studien zur Indologie und Iranistik, Monographie 2). Input by Klaus Wille #<...># = BOLD %<...>% = ITALICS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) %% (##) %%वः सुभावितं मृदु भवति कर्मण्यम् । तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुभावितं मृदु भविष्यति कर्मण्यम् एवं वो भिक्षवः शि%%तव्यम् ॥ (##) %%पश्यामि यद् एवम् सुभावितं मृदु भवति कर्मण्यं यथेदं चित्तम् । चित्तं हि भिक्षवः सुभावितं मृदु भवति कर्मण्यं । तद्य्%%चिद् दारुजातानि स्य्%%ण्यतायां । एवम् एव नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् सुभावितं मृदु भवति कर्मण्%%त्तं हि भिक्षवः सुभावितं मृ%% यच् चित्तं नः सुभावितं मृदु भविष्यति कर्मण्यम् एवं वो भिक्षवः शिक्षितव्यम् ॥ ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अदा%%m आयत्यां दुःखविपाकं भवति यथेदं चित्तम् । चित्तं हि भिक्षवः अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितम् आयत्यां दुःखविपाकं %% %% यन् न नश् चित्तम् अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितम् आयत्यां दुःखविपाकं भविष्यति एवं वो भिक्षवः शिक्षितव्यं ॥ (##) नाहम् एक%%दान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुखविपाकं भवति यथेदं चित्तम् । चित्तं हि भिक्षवः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुख%% यच् चित्तं नः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् आयत्यां सुखविपाकं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ (##) यथा दुःखविपाकं सुखवि%% अहिताय हिताय दुःखाय सुखाय व्यसनाय संपदे विपत्तये संपत्तये असमृद्धये समृद्धये अपारिपूरये पारिपूरये %% (##) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अदान्तम् अगुप्तम् अरक्षितम् असंवृतम् अभावितं संरागाय संवर्त्%%ते यथेदं चित्तम् । चित्तं हि भिक्षवः a%%ऋत्%%m %%भावितं संरागाय संवर्तते । तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अदान्तम् अगुप्तम् अरक्षितम् असंवृत%%य संवर्त्स्यति एवं वो भिक्षवः %<शिक्षितव्यं //>% (##) %%कधर्मम् अपि समनुपश्यामि यद् एवम् सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभावितम् असंरागाय संवर्तते यथे%%व%<þ सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं>% सुभावितम् असंरागाय संवर्तते । तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नः सुदान्तं सुगुप्तं सुरक्षितं सुसंवृतं सुभा%% (##) %%गाय असंरागाय एवं सद्वेषाय असद्वेषाय संमोहाय असंमोहाय संयोगाय विसंयोगाय्%%ü%%णनाय विश्रेणनाय संधूपनाय विधूपनाय बाहुल्याय संलेखाय सं%%पशमाय ॥ ॥ (##) तद्यथा शालिशूको वा यवशूको वा मिथ्यादुष्प्रणि%%y%<आत् । तं शूकं स्त्री वा पुरुषो वा सुकुमारः सुखैषी पद्भ्याम् अन्वाक्रमेत । स तस्य अभव्यस् त्व>%चं भित्वा रुधिरम् उत्पादयितुं । तत् कस्य हेतोर् । मिथ्यादुष्प्रणिहितत्वाच् छूकस्य । (##) एवम् एव स बत %%त्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्य%%i %% (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नः चित्त%<ü मिथ्>%y%<आदु>%ष्प्रणिहितं भविष्यत्य् एवं वो भिक्षवः शिक्षित्%%व्य्%% ॥ (##) तद्यथा ÷%<आलिशूको वा यवशूको वा सम्यक्सुप्रणिहितः स्यात् । तं शूकं स्त्री वा p>%उरुषो वा सुकुमारः सुखैषी पद्भ्याम् अन्वाक्रमेत । स तस्य भव्यस् त्वचं भित्वा रुधिरम् उत्पादयितुं । तत् कस्य हे%% (##) %%णिहितेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् a%%y%%ति वा स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । ऋजु सम्यक्सुप्रणिहितत्वाच् चित्तस्य । (##) तस्मा%% e%%ü %<शिक्ष्>%i%% ÷%%क्षितव्यं ॥ ॥ (##) तद्यथा उदकपात्री हरिद्रया वा मषिणा वा संसृष्टा स्याद् आविलीकृता । तत्र चक्षुष्म्%<आन्>% पु%%इलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभया%%th%%ü %% दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते । तत् कस्य हेतोर् । आविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एव्%%ü %<शिक्षितव्यं यन् न नः चित्तं मिथ्यादुष्प्रणिहितं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //>% (##) तद्यथा उदकपात्री हरिद्रया वा मषिणा वा असंसृष्टा स्याद् अनाविलीकृता । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं %%णः पश्येत् । तत् कस्य हेतोर् । a%% (##) %% स बत अनाविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यध्%%m%%y%%v%%शेषाधिगमं ज्ञानं वा दर्शनं वा %%i वा स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । अनाविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) %% अग्निना तप्ता संतप्ता क्वथिता उत्सदकजाता स्यात् । तत्र चक्षुष्मान् पुरुषः स्वकं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । आविलत्वाद् u%% (##) %% आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहा%%नं विद्यते । तत् कस्य हेतोर् । आविलत्वाच् चित्तस्य । (##) त%%मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् आविलं भविष्यत्य् एवं वो bh%%क्षवः शिक्ष्%%तव्यं ॥ (##) तद्यथा उदकपात्री अग्निना a%%जाता स्यात् । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । अनाविलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत अनाविलेन चित्तेन आत्मा%%त्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । अनावि%% (##) %%व्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा उदकपात्री शेवालपणवपर्यवनद्धा स्यात् । तत्र चक्षुष्मान् पुरुषः %%णो न पश्येत् । तत् कस्य हेतोर् । आविलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं %% उत्तरं वा मनुष्यधर्मम् अलमार्यवि%<शेषाधिगमं ज्ञानं v>%à दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते । तत् कस्य हेतोर् । आविलत्वाच् चित्तस्य । (##) तस्मात् त%%इत्तम् आविलं bh%%वि%<ष्यत्य् एवं वो भिक्षवः शिक्षितव्यं //>% (##) तद्यथा उदकपात्री न शेवालपणवपर्यवनद्धा स्यात् । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो पश्येत् । %% (##) %%इत्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्प्%%¤%<आस्>%y%% वा द्रक्ष्यति वा स्थ्%<आनम् एतद् विद्यते । तत् कस्य हेतोर् । अनावि>%लत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा उदकपात्री वायुना ईरिता प्रे%% /// स्यात् । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । आविलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत आविलेन %% उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते । तत् कस्य %% (##) %%t तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् आविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ (##) तद्यथा उदकपात्री वायुना अनीरिता स्याद् अप्%%e%%इता अभ्रामिता a%%à%% /// %% पुरुषः स्व%<ü>% मुखनिमित्तं प्रत्यवेक्षमां%%y%%t । तत् कस्य हेतोर् । अनाविलत्वाद् उदकपात्र्याः । (##) एवम् एव स बत आविलेन चित्तेन आत्मार्थ%<ü>% वा ज्ञास्यति पर्%<आर्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् एतद् विद्यते । तत् कस्य>% %%r । अनाविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनाविलं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा उदकपात्री अन्धकारे प्रदेशे उपनि%% /// %%थे । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । अन्धकारोपनिक्षिप्तत्वाद् उदकपात्र्याः । (##) एवम् एव स बत à%% परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं %%न्धकारायितत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अन्धकारं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ (##) तद्यथा उदकपात्री अनन्धकारे प्रदेशे उप%% /// दमे स चक्षुष्पथे । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् । तत् कस्य हेतोर् । अनन्धक्%<आरोपनिक्षिप्तत्वाद् उदक>%पात्%%आः । (##) %%र्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं वा ज्ञानं वा दर्शनं वा स्पर्श%%i%%¤%<आस्>%y%%r%%ष्य्%%ति v%<à स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । अनन्धकारयितत्वाच् चित्तस्य />% (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यच् चित्तं नो ऽनन्धकारं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा à%%þ अपरिशुद्ध%<þ>% स्याद् अपर्यवदातः %%मित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । अपरिशुद्धत्वाद् आदर्शस्य । (##) एवम् एव स बत अपरिशुद्धेन चित्तेन अपर्यवदातेन %%r । अपरिशुद्धत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्यं यन् न नश् चित्तम् अपरिशुद्धं भविष्यत्य् एवं वो भिक्षवः शिक्षितव्यं ॥ (##) तद्यथा à%%तः सुपरिकर्मीकृतः । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमाणः पश्येत् । तत् कस्य हेतोर् । सुपरिशुद्धत्वाद् आदर्शस्य । (##) एवम् एव स बत परिशु%% आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा स्थानम् e%%रिशुद्धत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षितव्य%<ü>% यच् चित्तं नः सुपरिशुद्धं भविष्यति पर्यवदातं एवं वो भिक्षवः शिक्षितव्यं ॥ ॥ (##) तद्यथा उदकह्रदः क्षुभितो लुठित्%%r%%षः स्वं मुखनिमित्तं प्रत्यवेक्षमाणो न पश्येत् । तत् कस्य हेतोर् । आविलत्वाद् उदकह्रदस्य । (##) एवम् एव स बत आविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं %%र्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा ज्ञास्यति वा द्रक्ष्यति वा नेदं स्थानं विद्यते । तत् कस्य हेतोर् । आविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षित%% भिक्षवः शिक्षितव्यं ॥ (##) तद्यथा उदकह्रदः अच्छो विप्रसन्नः अनाविलः स्यात् । तत्र चक्षुष्मान् पुरुषः स्वं मुखनिमित्तं प्रत्यवेक्षमा%<णः पश्येत् । तत् कस्य हेतोर् । अनाविलत्वाद् उद>%k%%ह्रदस्य । (##) एवम् एव स बत अनाविलेन चित्तेन आत्मार्थं वा ज्ञास्यति परार्थं वा उभयार्थं वा उत्तरं वा मनुष्यधर्मम् अलमार्यविशेषाधिग%% d%%क्ष्यति वा स्थानम् एतद् विद्यते । तत् कस्य हेतोर् । अनाविलत्वाच् चित्तस्य । (##) तस्मात् तर्ह्य् एवं शिक्षि%%ü %%c %%इत्तं नो ऽनाविलं भविष्य%%v%%ü %%o %% + + + गप् (##) %% (##) %%ख्याते धर्मविनय (b) यः समादापयति बहुशः पापं प्रसवति, एवम् एतद् भवति यथापि तद् दुराख्यातो धर्मवि%%वम् एतद् भवति यथापि तद् स्वाख्यातो धर्मविनयः ॥ (##) दुराख्याते धर्मविनय (a) यः समादापयति (b) यश् च सम्%<आदाप्यते उभाव् अपि बहुशः पापं प्रसवतः, एवम् एत>%d भवति यथापि तद् दुराख्यातो धर्मविनयः । स्वाख्याते धर्मविनये (a) यः समादापयति (b) यश् च समादाप्यते उभाव् %% तद् स्वाख्यातो धर्मविनयः ॥ (##) दुराख्याते धर्मविनय (a) यश् च समादापयति (b) यश् च समादाप्यते (c) यश् च समा%%सवन्ति, एवम् एतद् भवति यथापि तद् दुराख्यातो धर्मविनयः । स्वाख्याते धर्मविनये (a) यश् च समादापयति (b) यश् च समादाप्यते (c) y%% p%%õ%%अं प्रसवन्ति, एवम् एतद् भवति यथापि तद् स्वाख्यातो धर्मविनयः ॥ (##) यथा समादापनेन चत्वारि सूत्राणि %% (##) %%t%% धर्मविनये यथायथा आरब्धवीर्यस् तथातथा पापं । स्वाख्याते धर्मविनये यथायथा कुसीदस् तथा%%था पापं । %%मविनये यथायथा आरब्धवीर्यस् तथातथा श्रेयः ॥ (##) यथा पापं श्रेय एवं दुःखं सुखं, न स्पर्शं स्पर्शो दुःख /// (##) %%र्यस् तथातथा अनर्थः । स्वाख्याते धर्मविनये यथायथा कुसीदस् तथातथा अनर्थः । दुराख्याते धर्मविनये यथा%%था आरब्धवीर्यस् तथातथा अर्थः ॥ (##) यथा अनर्थो ऽर्थः एवम् (##) अहितं हितं दुःखं सुखं व्यसनं संपद् विपत्तिः %%þ ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि य एवम् अनर्थाय संवर्तते यथा दुराख्यातो धर्मविनयः । दुरा%% समनुपश्यामि य एवम् अर्थाय संवर्तते यथा स्वाख्यातो धर्मविनयः । स्वाख्यातो धर्मविनयः अर्थाय %% (##) यथा अनर्थायार्थाय पूर्ववत् ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो बालो मूढ अव्यक्त असत्पुरुषो वेदितव्यः यथा दुराख्यात्%%n%% dh%%m%% धर्मविनयेन समन्वागतो बालो मूढ अव्यक्तो असत्पुरुषो वेदितव्यः ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो पण्डितो व्यक्तः सत्पुरुषो v%%दित्%%y%%था स्वाख्यातेन धर्मविनयेन । स्वाख्यातेन धर्मविनयेन समन्वागतो पण्डितो व्यक्तः सत्पुरुषो वेदितव्यः । बालः क्षतो भल्ल उपपद्यते पूर्ववत् ॥ ॥ पूर्ववत् = अपायदुर्गतिविनिपातेषु गच्छति पतति उपपद्यते दीर्घम् अध्वानं सन्धावति संसरति: s.  15.61 (##) उद्दान्%%पका अकुशला अष्टौ अष्ट्%% संयोजनैस् तथा । सत्वसंशब्दिता अष्टौ पुद्गलैर् अपि चाष्टिका ॥ (##) श्रावस्त्यां निदानं । (##) (a) ये केचिद् अनेकविधाः पापका अकुशला धर्मा%<þ>% स%<ंभवन्ति>% सर्वे ते अविद्यानिवरणेन । (b) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय ॥ (##) (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन । (b) a%%द्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय । (c) अविद्यानिवरणे समवहते एवं तेषां समुद्घातो भवति ॥ (##) (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः सं%% सर्वे ते अविद्यानिवरणेन । (b) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय । (##) तद्यथा (a) याः काश्चित् कूटागारे सोपानस्य सर्वास् ताः कूटंगमाः कूटनिश्रिताः कूटप्रतिबद्धाः कूटावसरणाः । (b) कूटास् तासाम् अग्र आख्यातो यदुत संग्रहाय ॥ (##) एवम् एव (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन । (b) अविद्यानिवरणं %%m अग्रम् आख्यातं यदुत संग्रहाय ॥ (##) (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यानिवरणेन । (b) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहा%%(c) %%विद्यानिवरणे समवहते एवं तेषां समुद्घातो भवति ॥ (##) तद्यथा (a) याः काश्चित् कूटागारे सोपानस्य सर्वास् ताः कूटंगमाः कूटनिश्रिताः कूटप्रतिबद्धाः कूटावसरणाः । (b) कूटास् तासाम् अग्र आख्यातो यदुत संग्रहाय । (c) कूटे समवहते एवं तासां समुद्घातो भवति ॥ (##) एवम् एव (a) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति स%% अविद्यानिवरणेन । (b) अविद्यानिवरणं तेषाम् अग्रम् आख्यातं यदुत संग्रहाय । (c) अविद्यानिवरणे समवहते एवं तासां समुद्घातो भवति ॥ (##) नान्यत्र एकधर्मेण %% प्रजा । सन्धावति अहोरात्रं सदा मोहेन आवृता ॥ (##) तां त्व् अविद्यां प्रहायेह तम%<þ>%स्क%%dh%%ü प्रदाल्य च । नासौ पुनः स%<ü>%स%% h%%तुर् y%%y%% न विद्%% (##) %%संयोजनेन चत्वारि %% ॥ अत्र त्व् इमे गाथे वक्तव्ये । (##) तृष्णया ग्रथिताः सत्वा रक्तचित्ता भवाभवे । ते योगयुक्ता मारस्य अयोगक्षेमिनो जनाः । जरामर%<णम् आयान्ति वत्सः क्षीर>%पक इव मातरं ॥ (##) तां तु तृष्णां प्रहायेह वीततृष्णो भवाभवे । तृष्णयाभिभवद् भिक्षुर् अनिच्छुः परिनिर्वृतः ॥ (##) यथा ये केचिद् अनेकविधाः पापका अकुशला धर्मा इति अष्टौ सूत्रां%% ये केचिद् अनेकविधाः संयोजनीया धर्मा इति अष्टौ सूत्राणि ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति यदुत %%द्यानिवरणेन । अविद्यानिवरणेन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति । एतद् एव सूत्रम् उक्त्वा गाथा अतिरिक्ता । (##) नान्यत्र एकधर्मेण येनेयं निवृता प्र्%% / सन्धावति अहोरात्रं सदा मोहतमोवृता ॥ (##) तां त्व् अविद्यां प्रहायेह तम%<þ>%स्कन्धं प्रदाल्य च । नासौ पुनः संसरते हेतुर् यस्य न विद्यते ॥ (##) नाहम् एकधर्मम् अपि समनुपश्य्%<आमि>% येन समन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य यदुत अविद्यानिवरणेन । अविद्यानिवरणेन समन्वागतानां सत्वानां दीर्घम् अध्वानं स%%तां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य । एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या । (##) नान्यत्र एकधर्मेण येनेयं निवृता प्रजा । सन्धावति अहोरात्रं सदा मोहतमोवृ%% ॥ (##) तां त्व् अविद्यां प्रहायेह तम%<þ>%स्कन्धं प्रदाल्य च । नासौ पुनः संसरते हेतुर् यस्य न विद्यते ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागताः सत्वा दीर्घम् अध्वानं %%वन्ति संसरन्ति यदुत तृष्णासंयोजनेन । तृष्णासंयोजनेन समन्वागताः सत्वा दीर्घम् अध्वानं सन्धावन्ति संसरन्ति । एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या । (##) तृष्णाद्विती%% पुरुषः सुदीर्घे ऽध्वनि संसरन् । पुनःपुनर् उपादत्ते गर्भम् एति पुनःपुनः । इत्थंभावान्यथीभावं सत्वानाम् आगतिं गतिं ॥ (##) तां तु तृष्णां प्रहायेह च्छित्वा स्रोतो दुरत्ययं । नासौ पुनः संसर%%i %%स्य न विद्यते ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न %%यते दुःख%%मन्वागतानां सत्वानां दीर्घम् अध्वानं सन्धावतां संसरतां पूर्वा कोटिर् न प्रज्ञायते दुःखस्य । एतद् एव सूत्रम् उक्त्वा पुनर् गाथा वाच्या । (##) तृष्णाद्वितीयः पुरुषः सुदीर्घे ऽध्वनि संसरन् । %%नःपुनर् उपादत्ते गर्भम् एति पुनःपुनः । इत्थंभावान्यथीभावं सत्वानाम् आगतिं गतिं ॥ (##) तां तु तृष्णां प्रहायेह च्छित्वा स्रोतो दुरत्ययं । नासौ पुनः संसरति तृष्णा ह्य् अस्य न विद्यते ॥ (##) यथ्%<à>% सत्वैर् अष्टौ सूत्राणि एवं पुद्गलैर् अष्टौ सूत्राणि ॥ ॥ (##) उद्दानं । हेतुः पूर्वंगमश् चैव मूलं तच् च सगीयकं । द्वे अष्टिके द्वे क्षतिके कृष्णपक्षेण योजयेत् ॥ (##) अविद्या भिक्षव्%% हेतुः संरागाय हेतुः सद्वेषाय हेतुः संमोहाय । विद्या हेतुर् असंरागाय हेतुर् असद्वेषाय हेतुर् असंमोहाय । इति हि भिक्षवः कर्म हेतुर् उपपत्तेस् तृष्णा हे%%r अभिनिवृत्तेः इह क्ष्त्स्नस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य । तत्रोपपन्ना%<þ>% सत्वा विपाकं प्रतिसंवेदयन्ते । तस्माद् अहं सत्वान् यथाकर्मोपगान् वदामि ॥ (##) %%विद्या पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां पापकानाम् अकुशलानां धर्माणां समुत्पत्तये अन्वाचयः आह्रीक्यम् अनपत्राप्यं च । तत् कस्य हेतोर् । अह्रीमान् हि भिक्ष्%%r %% अविद्यागतो भवति । (##) विद्या पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां कुशलानां धर्माणां समुत्पत्तये अन्वाचयः ह्रीश् च व्यपत्राप्यं च । तत् कस्य हेतोर् । ह्रीमान् हि भिक्षुर् अपत्राप्%<ã>% विद्यागतो bh%%v%% (##) %% केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यामूलका अविद्यासमुदया अविद्याजातीया अविद्याप्रभवा%<þ>% / अविद्यामूलका हि भिक्षवो ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति । तत् कस्य हेतोर् । अविद्यागतो हि भिक्षुर् अजानन् कुशलाकुशलान् धर्मान् यथाभूतं न प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं न प्रजानाति । स कुशला%%शलान् धर्मान् यथाभूतं अप्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं अप्रजानन्न् अवि%%गतो भवति । (##) ये केचिद् अनेकविधाः कुशला धर्माः संभवन्ति सर्वे ते विद्यामूलका विद्यासमुदया विद्याजातीया विद्याप्रभवा%<þ>% / विद्यामूलका हि भिक्षवो ये केचिद् a%%कविधाः कुशला धर्माः संभवन्ति । तत् कस्य हेतोर् । विद्यागतो हि भिक्षुर् जानन् कुशलाकुशलान् धर्मान् यथाभूतं प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्र%<णीतक्>%ऋष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रजानाति । स कुशलाकुशलान् धर्मान् यथाभूतं प्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्र्%%तिभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रजानन् विद्यागतो भवति । (##) एवम् एव सूत्रम् उक्त्वा गाथा वाच्याः । (##) याः काश्चन दुर्गतयः अस्मिन् लोके परत्र च । अविद्यामूलकाः स%% इच्छालोभसमर्पिताः ॥ (##) यतश् च भवति पापेच्छुः पापैर् आचारगोचरे । अथासौ प्रसवते पापं अपायान् येन गच्छति ॥ (##) तस्माल् लोभम् अथो द्वेषम् अविद्यां च विरागयन् । विद्याम् उत्पादयन् भिक्षुर् दुःखक्षयम् अवाप्नुयात् ॥ (##) नाहम् एकधर्मम् अपि समनुपश्यामि यद् एवम् अनर्थाय संवर्तते यदुत अविद्यानिवरणम् । अविद्यानिवरणम् अनर्थाय संवर्तते । यथा अनर्थाय एवम् अहिताय दुःखाय व्यसनाय विपत्तये असमृद्धये अपरिपूरये परिहाणाय ॥ (##) यथा अविद्यानिवरणेन कृष्णपक्ष एवं तृष्णासंयोजनेन क्षृणपक्षः । (##) नाहम् एकधर्मम् अपि समनुपश्यामि येन समन्वागतो बालो मूढो ऽव्यक्त असत्पुरुषो वेदितव्यः यथा अविद्यानिवरणेन । अवि%% समन्वागतो बालो मूढ अव्यक्त असत्पुरुषो वेदितव्यः । बालः क्षतो भल्ल उपपद्यते अपायदुर्गतिविनिपातेषु गच्छति पतति उपपद्यते दीर्घम् अध्वान%<ü>% सन्धावति s%%ति । (##) यथा अविद्यानिवरणेन कृष्णपक्ष एवं तृष्णासंयोजनेन क्षृणपक्षः ॥ ॥ (##) उद्दानं । पंच निवरणोत्पादाः पुरुषस्त्रीविपर्ययः । तथोभयेन कृत्वेह वर्गो भवति समुद्दितः ॥ (##) ना%%m एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च कामच्छन्दनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति यथा अशुभया अनासेवितया अभावितया अबहुलीकृतया । अशुभया अनासेवितया अभ्%<à>%वितया अबहुलीकृतया अनुत्पन्नं च कामच्छन्दनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति । (##) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च व्यापादनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति यथा मैत्र्या अनासेवितया अभावितया अबहुलीकृतया । मैत्र्या अनासेवितया अभावितया अबहुलीकृतया अनुत्पन्नं च वापादनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धिविपुलतां गच्छति । (##) नाहम् एकधर्मम् अपि समनुपश्यामि येनानुत्पन्नं च स्त्यानमिद्धनिवरणम् उत्पद्यते उत्पन्नं च भूयोभाववृद्धि%%i%%लतां gacchati %% (##) %% (##) %% (##) %% (##) %% (##) %% (##) %% (##) %% (##) %% (##) nicht erhalten (##) %% (##) %%y%%nte उत्पन्नाश् च प्रहीयन्ते अनुत्पन्नाः कुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यथा कल्%%त्र्%%या कल्याणसहायतया कल्याणसंपर्कतया । तत् क%% हेतोः । कल्याणमित्रस्य हि भिक्षोर् विहरतः कल्याणसहायस्य कल्याणसंपर्कस्य अनुत्पन्नाश् च पापका अकुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते अनुत्पन्नाः कुशला धर्मा उत्प%%ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति ॥ (##) यथा %% अयोनिशो मनसीकारेण योनिशो मनसीकारेण एवं कौशीद्येन वीर्यारंबेन प्रमादेन अप्रमादेन मिथ्यादृष्ट्या सम्यग्दृष्ट्या ॥ (##) मिथ्यादृष्टिः परम् अवद्यानां । तत् कस्य हेतोर् । मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा अनिष्टत्वाय संवर्तन्ते अकान्तत्वाय अप्रियत्वाय अमनापत्वाय अमनोज्ञत्वाय अनभिप्रेतत्वाय संवर्तन्ते । तत् कस्य हेतोर् । दृष्टिर् हि पापिका यदुत मिथ्यादृष्टिः । (##) तद्यथा भिक्षवस् तिक्ता%%लाबुबीजानि वा निम्बबीजानि वा काशातकीबीजानि वा सुक्षेत्रे रोपितानि स्युः सुस्निग्धे वा पृथिवीप्रदेशे उपनिक्षिप्तानि तानि यं यम् एव पृथिव्याः पृ%%i%%ईरसम् आददते अद्भ्य अब्रसं तेज%%s तेजोरसं वायोर् वायुरसं s%%v%%y%% %% रसास् तिक्तत्वाय संवर्तन्ते कटुकत्वाय अस्वादुत्वाय । तत् कस्य हेतोर् । बीजानि हि तिक्तानि कटून्य् अस्वादूनि । (##) एवम् एव्%% मिथ्यादृष्टिर् भिक्षवः परम् अवद्यानां । मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा अनिष्टत्वाय संवर्तन्ते अकान्तत्वाय अप्रियत्वाय अमनापत्वाय अमनोज्ञत्वाय अनभिप्रेतत्वाय संवर्तन्ते । तत् कस्य हेतोर् । दृष्टिर् हि भिक्षवः पापिका यदुत मिथ्यादृष्टिः । (##) सम्यग्दृष्टिः भिक्षवः परम् अनवद्या%%t कस्य हेतोः । सम्यग्दृष्टे%<þ>% पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वाक्कर्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा इष्टत्वाय संवर्तन्ते कान्त%% प्रियत्वाय मनापत्वाय मनोज्ञत्वाय अभिप्रेतत्वाय संवर्तन्ते । तत् कस्य हेतोर् । दृष्टिर् हि भि%%षवो भद्रिका यदुत सम्यग्दृष्टिः । (##) तद्यथा इक्षुबीजानि वा शालिबीजानि वा मृद्विकाब्जानि वा सुक्षे%%पितानि स्युः सुस्निग्धे वा पृथिवीप्रदेशे उपनिक्षिप्तानि तानि यं यम् एव पृथिव्याः पृथिवीरसम् आददते अद्भ्यः अब्रसं तेज%%s तेजोरसं वायोर् वायुरसं सर्वे ऽस्य ते रसा अति%% संवर्तन्ते अकटुकत्वाय स्वादुत्वाय । तत् कस्य हेतोर् । बीजानि हि अतिक्तान्य् अकटूनि स्वादूनि । (##) एवम् एव सम्यग्दृष्टिः परम् अनवद्याना%<ü । तत् कस्य हेतोः />% सम्यग्दृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तथादृष्टेः यद् वा%%र्म या चेतना या प्रार्थना यः प्रणिधिर् ये च संस्कारास् तन्मयाः सर्वे ऽस्य ते धर्मा इष्टत्वाय संवर्तन्ते कान्तत्वाय प्रियत्वाय मनापत्वाय मनोज्ञत्वाय अभिप्रेतत्वाय संवर्तन्ते । तत् कस्य हेतोर् । दृष्टिर् हि भिक्षवो भद्रिक्%<à>% यदुत सम्यग्दृष्टिः । (##) हीनान् धर्मान् न सेवेत प्रमादेन न संवसेत् । मिथ्यादृष्टिन् न रोचेत न भवेल् लोकवर्धनः ॥ (##) सम्यग्दृष्टिर् अधीमात्रा लौकिकी यस्य विद्यते । ॥अधिमात्रा अपि जातिसहस्राणि नासौ गच्छति दुर्गतिं ॥ ॥ (##) उद्दानं । अहितं दानदौःशील्यं शीलं मनोमयद्वयं । पुण्यं तथाष्टिकां कृत्वा क्षतिकाभिश् चतुर्दश ॥ (##) एको धर्मो लोक उत्पद्यते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां यदुत मात्सर्यं । मात्सर्यं लोक उत्पद्यते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां । (##) एको धर्मो लोक उत्पद्यते बहुजनहिताय बहुजनसुखाय लोकानुकंपायै अर्थाय हिताय सुखाय देवमनुष्याणां यदुत विगतमलमात्सर्यं । विगतमलमात्सर्यं लोक उत्%%द्यते बहुजनहिताय बहुजनसुखाय लोकानुकंपायै अर्थाय हिताय सुखाय देवमनुष्याणां । (##) दानसूत्र (##) एवं हि सत्वा जानीयुर् दानस्य फलं दानसंविभागस्य च फलविपाकं यथाः%% j%<à>%n%<आमि>% दानस्य फलं दानसंविभागस्य च फलविपकाम् । अपीदानीं यो ऽसौ भवत्य् अपश्चिमकः कवटश् ॥कवडश्॥ चरम आलोपस् ततो ऽपि नादत्वा नासंविभज्य परिभुंजीरन् सचेल् लभेरन् दक्षिणीयं प्रतिग्राहकं न चैषाम् उत्पन्नो मात्सर्यमलश् च चित्तं पर्यादाय तिष्ठेद् । (##) यस्मात् तर्हि सत्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकं, तस्माद् अदत्वा असंविभज्य परिभुंजते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति । (##) एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा । विपाकः %%विभागस्य यथा भवति महार्थिकः ॥ (##) नादत्वा परिभुंजीरन् न स्युर् मत्सरिणस् तथा । न चैषाम् आग्रहे चित्तम् उत्पद्येत कथंचन ॥ (##) यस्मात् त्व् एते न जानन्ति बाला मोहतमोवृताः । अदत्वा भुंजते तस्मा%%गृहीतेन चेतसा । उत्पन्नं चैषां मात्सर्यं चित्तम् आदाय तिष्ठति ॥ ॥ (##) एवं हि सत्वा जानीयुर् दुःशीला पापधर्माण आत्मनो गतिं चोपपत्तिं चाभिसंपरायं च यथाहं जानामि सत्वानां %%÷%<ã>%ला%%ü पापधर्माणां गतिं चोपपत्तिं चाभिसंपरायं च । अपीदानीं म्लायेयुः शुष्येयुर् लूता वा हरिता नडा आम्. + + + + + + च्छन्न । (##) यस्मात् तर्हि सत्वा न जानन्ति दुःशीलाः पाप%%t%%ü चोपपत्तिं चाभिसंपरायं च य्तस्मात् कायेन दुश्चरितं चरन्ति वाचा मनसा दुश्चरितं चरन्ति । ते कायेन दुश्चरितं चरित्वा वाचा मनसा दुश्चरितं चरित्वा तद्धेतु%% तत्प्रत्ययं कायस्य भेदात् पर%<ंम>%रणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते ॥ (##) एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा । या गतिः पापकर्माणां दुःशीलानाम् इतश् च्युते ॥ (##) म्लायेयुर् अथ शुष्येयुर् लूता वा हरिता नडा%<þ>% / यस्मात् तु न प्रजानन्ति बाला मोहतमोवृताः ॥ (##) तस्मात् कायेन वाचा च मनसा चाप्य् असंवृताः । कुर्वन्ति पापकं कर्म यद् भवति कटुकोदयं ॥ (##) न तत् कर्म कृतं साधु कृत्वा यद् अनुतप्यते । %%उदन्न् अश्रुमुखो यस्य विपाकं प्रतिसेवते ॥ (##) तत्र कर्म कृतं साधु कृत्वा यन् नानुतप्यते । यस्य प्रतीतः सुमना विपाकं प्रतिसेवते ॥ ॥ (##) एवं हि सत्वा जानीयुः शीलवन्तो गुणवन्तः पेशला%<þ>% कल्याणधर्माणः आत्मनो गतिं चोपपत्तिं चाभिसंपरायं च यथाहं जानामि सत्वानां शीलवतां गुणवतां पेशलानां कल्याणधर्माणां गतिं चोपपत्तिं चाभिसंपरायं च । (##) अपीदानीं अनेन पूतिकायेन जातीय%%o जिह्रीयन्तो वितरन्तो विजुगुप्समानाः शस्त्रम् अप्य् आधारयेयुर् विषम् अपि भक्षयेयुर् रज्वावनद्धा म्रियेरन् प्रपाताद् वा प्रपतेयु%<þ>% ॥ (##) एवं हि सत्वा जानीयुर् यथा प्र्%%क्त्%%ù%% / या गतिः शीलयुक्तानां या गतिर् धर्मजीविनः ॥ (##) अनेन पूतिकायेन जातीयन्तः पुनःपुनः । शस्त्रम् आधारयेयुस् ते देवलोकाभिनन्दिनः ॥ (##) यो ऽसौ भवति स्त्री वा पुरुषो वा दुःशीलः पापधर्माः कायदुश्चरितेन समन्वागतो वाङ्मनोदुश्चरितेन समन्वागतस् तस्य कायस्य भेदाद् अयम् एवंरूपो मनोमयः कायो ऽभिनिर्वर्तते तद्यथा कृष्णस्य कुतपस्य निर्भासः %%न्धकारतमिस्रया वा रात्र्या येषां दिव्यं चक्षुः सुविशुद्धं त एनं पश्यन्ति ॥ (##) यो ऽसौ भवति स्त्री वा पुरुषो वा शीलवान् kalyàõaadharmà%<þ>% कायदुश्चरितेन समन्वागतो वाङ्मनः%%चरितेन समन्वागतस् तस्य कायस्य भेदाद् अयम् एवंरूपो मनोमयः कायो ऽभिनिर्वर्तते तद्यथा शुक्लस्य पटस्य निर्भासः ज्योत्स्नाया वा रात्र्या येषां दिव्यं चक्षुः सुविशुद्धं त एनं पश्%%अन्ति ॥ (##) मा यूयं भिक्षवः पुण्येभ्यो भैष्ट । तत् कस्य हेतोः । सुखस्यैतद् अधिवचनम् इष्टस्य कान्तस्य प्रियस्य मनापस्य यदुत पुण्यानीति । अपुण्यात् तु यूयं भिक्षवः वि%%t कस्य हेतोर् । दुःखस्यैतद् अधिवचनम् अनिष्टस्याकान्तस्याप्रियस्यामनआपस्य यदुतापुण्यानीति ॥ (##) अभिजानाम्य् अह%<ü>% भिक्षव्%% d%<ã>%र्गरात्रकृतानां पुण्यानां दीर्घरात्रम् इष्तं प्रियं मनआपं विपाकं प्रत्यनुभवितुं । (##) सप्ताहं वर्षाणि मैत्रं चित्तं भावयित्वा सप्त संवर्तविवर्तकल्पान् नेमं लोकम् उपागमम् । (##) संवर्तमाने ऽहं लोके आभास्वरे देवनिकाये उपपद्ये । विवर्तमाने लोके शून्ये ब्राह्मे विमाने उपपद्ये । तत्राहं भवामि ब्रह्मा महाब्रह्मा अभिभूर् अनभिभूतो ऽन्यतरदशशतवशवर्ती महाब्रह्मा तेषां सत्वानाम् अग्र आख्यातः । (##) षड्विंशत्कृत्वश् चाहं शक्रो ऽभूवन् देवानाम् इन्द्रो (##) 'नेकशतकृत्वश् च राजाभूवं चक्रवर्ती चतुरन्तो विजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः तस्य मम इमान्य् एवंरूपाणि सप्त रत्नानि अभूवंस् तद्यथा चक्ररत्नं हस्तिरत्नम् अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् एव सप्तमं पूर्णं च मे ऽभूत् सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां । सो ऽहम् इमाम् एव समुद्रपर्यन्तां महापृथिवीम् अखिलाम् अकण्टकाम् अनुत्पीडाम् अदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यवसितवान् । (##) तस्य ममैतद् a%% / कस्यैतत् कर्मणः फलं कस्यैष कर्मणः फलविपाको येनास्म्य् एतर्ह्य् एवं महर्द्धिक एवं महानुभाव इति । (##) तस्य ममैतद् अभवत् । त्रयाणाम् एतत् कर्मणां फलं त्रयाणाम् एष कर्म%<णां>% फलविपाको येनास्म्य् एतर्ह्य् एवंमहर्द्धिक एवं महानुभावः । (##) कतमेषां त्रयाणां । यदुत दानस्य दमस्य संयमस्य ॥ (##) विपाकं पश्य p%%ण्यानां कुशलानां सुखैषिणां । मैत्रं चित्तं भावयित्वा सप्त वर्षाणि भिक्षवः ॥ %<1>% (##) सप्त संवर्तवैवर्तान् नेमं लोकम् उपागमम् । ॥उपगमत् संवर्तमाने लोके ऽस्मिन् भवाम्य् आभास्वरोपगः ॥ %<2>% (##) विवर्तमाने च भवाम्य् एष ब्रह्मोपगो ह्य् अहं । सप्तकृत्वो महाब्रह्मा वशवर्त्य् अभवत् पुरा ॥ %<3>% (##) षट्त्रिंशद्गुणकृत्वश् च देवराज्यम् अकारयत् । अनेकशतकृत्वश् च राजाभूवन् प्रतापवान् ॥ %<4>% (##) मूर्ध्नाभिषिक्तः क्षत्रियो जाम्बूषण्डेश्वरस् तदा । a%%ण्डेनाशस्त्रेण विजित्य पृथिवीम् इमां ॥ %<5>% (##) असाहसेन धर्मेण सम्यग् एवानुशिष्टवान् । धर्मचक्रं वर्तयित्वा अस्मिन् पृथिवीमण्डले ॥ %<6>% (##) महाधनो महाभोगे जातो ऽहं तादृशे %%ले । सर्वद्रव्योपसंपन्नो रत्नैः सप्तभिर् एव च ॥ %<7>% (##) प्रभूतवित्तोपकरणो राजाभूवन् प्रतापवान् । एष हेतुर् हि माहात्म्ये प्रभूत्वं येन जायते ॥ %<8>% (##) बुद्धाः संग्राहका लोके %% (##) %% + + + ..... + + + गप् (##) %% (##) %% %% (##) %% %% (##) %%य प्रतिपन्ना । रागविनयपर्यवसानाय प्रतिपन्ना द्वेषविनयपर्यवसानाय मोहविनयपर्यवसान्य प्रतिपन्ना ॥ (##) न शीलसं%%पन्ना समाधिसंपन्ना प्रज्ञासंपन्ना ॥ (##) अनत्रोद्दानं । रागक्षयप्रहाणेन विनयपर्यवसानेन च । तथोभयेन कृत्वेह वर्गो भवति %% (##) %% /// च्छन्दश् चाप्य् अनुयुंजाना । द्वौ व्यवहारौ द्वे मार्गाङ्गे नवमा शीलसंपदा ॥ (##) अधार्मिकीं च वो भिषवः पर्षदं देशयिष्यामि धा%%i%% (##) अधार्मिकी पर्षत् कतमा । येयं पर्षत् प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका सुरामैरेयमद्य%% (##) %% / येयं पर्षत् प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानात् प्रति%% (##) %%शयिष्यामि धार्मिकीं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) एवं (##) मृषावादिका पिशुनवाचिका p%% संभिन्नप्रलापिनी । मृषावादात् प्रतिविरता %

%i%%p%%मादस्थानान् मृषावादात् पैशून्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरता ॥ (##) अद्र्ष्टे दृष्टवा%% अविज्ञाते विज्ञातवादिनी । दृष्टे अदृष्टवादि%%ã %<श्रुते मते विज्ञाते अविज्ञातवादिनी । अद्र्ष्टे अदृष्टवादिनी अश्रुते अमते अविज्ञाते अवि>%ज्ञातवादिनी । द्र्ष्टे दृष्टवादिनी श्रुते मते विज्ञाते विज्ञातवादिनी ॥ (##) मिथ्यादृष्टि%%ता । सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्वाक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायाम्%<à सम्यक्स्मृता सम्यक्समाहिता //>% (##) %%y%%ऋषावादिका पिशुनवाचिका परुषवाचिका संभिन्नप्रलापिका अभिध्यालुर् व्यापन्नचित्ता मि%%y%<आदृष्टिका । प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानान्>% मृषावादात् पैशून्यात् पारुष्यात् संभिन्नप्रलापाद् अनभिध्यालुका अव्यापन्नचित्ता सम्यग्दृष्टिका ॥ (##) मिथ्यादृ%<ष्टिका मिथ्यासंकल्पा मिथ्यावाग् मिथ्याकर्मान्ता मिथ्याजीवा>% m%%थ्याव्यायामा मिथ्यास्मृता मिथ्यासमाहिता मिथ्याविमुक्तिका मिथ्याज्ञानिका । सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्व्%<आक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायामा सम्यक्स्>%मृता सम्यक्समाहिता सम्यग्विमुक्तिका सम्यग्ज्ञानिका ॥ (##) अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः अविनयं विनयतो विन%% आपत्तितः गुर्वीं लघुतः लघ्वीं गुरुतः सावशेषां निरवशेषतः निरवशेषां सावशेषतः आचीर्णाम् अनाचीर्णतः अनाचीर्णाम् आचीर्णतः %%ततः अप्रणिहितां प्रणिहिततः प्रणिहिताम् अप्रणिहिततः अप्रज्ञप्तां प्रज्ञप्ततः प्रज्ञप्ताम् अप्रज्ञप्ततः असमवहतां समवहततः %%m अधर्मतो दीपयति धर्मं च धर्मतः अविनयम् अविनयतो विनयं च विनयतः आपत्तिम् आपत्तितः अनापत्तिम् अनापत्तितः गुर्वीं गुरुतः %% निरवशेषां निरवशेषतः आचीर्णाम् आचीर्णतः अनाचीर्णाम् अनाचीर्णतः अभाषिताम् अभाषिततः भाषितां च भाषिततः %%तां प्रणिहिततः अप्रज्ञप्ताम् अप्रज्ञप्ततः प्रज्ञप्ता%<ü>% प्रज्ञप्ततः असमवहताम् असमवहततः समवहतां च समव%%ततः ॥ ॥ (##) %% %%तान आमिषगुरुका च । विषमानार्या सप्तैता धर्माधर्मेण योजयेत् ॥ (##) पर्षत् कषायं च वो भिक्षवो देशयिष्यामि पर्षन्मण्डं च %%ष्ये । (##) पर्षत्कषायः कतमः । यस्यां पर्षदि अधर्मो दीप्यते धर्मः प्रत्युह्यते अविनयो दीप्यते विनयः प्रत्युह्यते अधर्मे खलु दी%

%y%%y%% प्रत्युह्यमाने अधर्मवादिनः अविनयवादिनः पुद्गला बलवन्तो भवन्ति धर्मवादिनो विनयवादिनः पुद्गलाः दुर्बला भवन्ति a%%त्सु धर्मवादिनो विनयवादिनः पुद्गलास् तूष्णीं वासं वसन्ति उत्थाय वा विप्रक्रामन्ति । अयम् उच्यते पर्षत् कषायः । (##) पर्षन्मण्डः कतमः । %%त्युह्यते विनयो दीप्यते अविनयः प्रत्युह्यते धर्मे खलु दीप्यमाने अधर्मे प्रत्युह्यमाने विनये दीप्यमाने अविनये %%दिनः पुद्गला बलवन्तो भवन्ति अधर्मवादिन अविनयवादिनः पुद्गला दुर्बला भवन्ति धर्मवादिषु विनयवादिषु पुद्गलेषु %%यवादिनः पुद्गलाः प्रत्यन्तान् वा भजन्ते सर्वेण वा सर्वं न भवन्ति । अयम् उच्यते पर्षन्मण्डः । (##) पर्षत्कषायं च वो देशयिष्यामि पर्षन्मण्डं चेति %% (##) अनग्रवतीं च वः पर्षदं देशयिष्यामि अग्रवतीं च । तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । (##) अनग्रवती पर्षत् कतमा । यस्यां पर्षदि नव%% विहरन्त्य् अप्रतीशा अभयवशवर्तिनः स्थविराश् च भिक्षवः शैथिलिका भवन्ति बाहुलिका अवक्रमणीये पूर्वंगमा%<þ>% प्रविवेके निक्षिप्तधुराः %<शिक्षायां मन्दगौरवाः । इयम् उच्यते>% अनग्रवती पर्षत् । (##) अग्रवती पर्षत् कतमा । यस्यां पर्षदि नवका भिक्षवः स्थविरेषु भिक्षुषु सगौरवा विहरन्ति सप्रतीशाः सभयवशवर्तिनः %%ति अबाहुलिकाः अवक्रमणीये निक्षिप्तधुराः प्रविवेके पूर्वंगमाः शिक्षायां तीव्रगौरवाः । इयम् उच्यते अग्रवती पर्षत् । (##) %%ति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) व्यग्रां च वः पर्षदं देशयिष्यामि समग्रां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । (##) व्य%%रति भण्डनजाता विगृहिता विवादमापन्ना । इयम् उच्यते व्यग्रा पर्षत् । (##) समग्रा पर्षत् कतमा । येयं पर्षत् कलहजाता वि%%वादमापन्ना । इयम् उच्यते समग्रा पर्षत् । (##) व्यग्रां च वः पर्षदं देशयिष्यामि समग्रां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) %%ऋणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । (##) उत्ताना पर्षत् कतमा । येयं पर्षत् उद्धता उन्नता चपला मुखरा प्रगल्भा घर्षितस्मृतिर् a%%च्यते उत्ताना पर्षत् । (##) गंभीरा पर्षत् कतमा । येयं पर्षद् अनुद्धता अनुन्नता अचपला अमुखरा अप्रगल्भा उपस्थितस्मृतिः समा%% गंभीरा पर्षत् । (##) उत्तानां च वः पर्षदं देशयिष्यामि गंभीरां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) आमिषगुरुकां च वः पर्षदं देशयि%<ष्यामि धर्मगुरुकां च, तच् छृणुत साधु>% च सुष्ठु च मनसिकुरुत भाषिष्ये । (##) आमिषगुरुका पर्षत् कतमा । यथापीहैकत्या आमिषहेतोर् अन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति %%वान्तराकृत्वा अन्योन्यं तक्षन्ति संतक्षन्ति संपरितक्षन्ति अपीदानीं कुलान्य् उद्दायादानि कुर्वन्ति । इयम् उच्यते आमिषगुरुका पर्षत् । (##) धर्म%% धर्महेतोर् अन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति ते धर्मम् एवान्तराकृत्वा नान्योन्यं तक्षन्ति संतक्षन्ति संपरितक्षन्ति न च %% (##) अमिषगुरुकां च वः पर्षदं देशयिष्यामि धर्मगुरुकां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) %% समां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । (##) विषमा पर्षत् कतमा । यथापीहैकत्यः अधार्मिको भवत्य् अधर्मवादी । तस्य पर्षद् अप्य् a%%स्याः पर्षदः पुरस्तात् स्वं वादम् अभूतेनातत्वेनानर्थोपसंहितेनाचष्टे प्रज्ञपयति प्रस्थापयति विभजति विवृणोत्य् उत्तनीकरोति दे%<शयति संप्रकाशयत्य् अनुसन्धिम् अपि>% भाषते । परवादानां रन्ध्राणि च्छिद्राणि शवलानि कल्माषाण्य् अभूतेनातत्वेनानर्थोपसंहितेनाचष्टे प्रज्ञपयति प्रस्थापय%% देशयति संप्रकाशयत्य् अनुसन्धिम् अपि भाषते । इयम् उच्यते विषमा पर्षत् । (##) समा पर्षत् कतमा । यथापीहैकत्यो धा%%इकी धर्मवादिनी । स स्वस्याः पर्षदः पुरस्तात् स्वं वादम् भूतेन तत्वेनार्थोपसंहितेनाचष्टे प्रज्ञपयति प्र%%ति देशयति संप्रकाशयत्य् अनुसन्धिम् अपि भाषते । परवादानां रन्ध्राणि च्छिद्राणि शवलानि कल्माषाणि भूतेन तत्वेनार्थोप%%यति विभजति विवृणोत्य् उत्तनीकरोति देशयति संप्रकाशयत्य् अनुसन्धिम् अपि भाषते । इयम् उच्यते समा पर्षत् । (##) विषमां %%क्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) अनार्यां च वः पर्षदं देशयिष्यामि आर्यां च, तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । (##) अनार्या पर्षत् कतमा । %%तं न प्रजानात्य् अयं दुःखसमुदयो ऽयं दुःखनिरोध इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतं न प्रजानाति । i%% (##) %<आर्या पर्षत् कत>%मा । येयं पर्षद् इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानात्य् अयं दुःखसमुदयो ऽयं दुःखनिरोध इयं दुःखनिरोधगामिनी प्र%%यम् उच्यते आर्या पर्षत् । (##) अनार्यां च वः पर्षदं देशयिष्यामि आर्यां चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) एतान्य् एव सप्त सूत्रा%<णि ///>% (##) %%द्दानं धर्मो विनय आपत्तिर् गुरुका सावशेषा आचीर्णा अभाषिता अप्रणिहिता अप्रज्ञप्ता असमवहता ॥ (##) पिण्डोद्दानं सप्ताविंशत्* /// यः %% शिक्षा व्याख्यानतः का%%या धर्माधर्मेण पश्चिमं ॥ (##) उद्दानं सप्तविंशद् धर्मेभिर् नव ज्ञानेन कारयेत् । दृष्टिः संवृतिर् आरक्षा किंपुरुषः पो%<षधेन च //>% /// त्त्रं पिण्डपात आयाचनवस्तुना ॥ (##) एवं मया श्रुतम् एकस्मिन् समये भगवां च्छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्या%% स्म ॥ (##) द्वौ धर्मौ नाम च रूपं च । अविद्या च भवतृष्णा च । भवदृष्टिर् विभवदृष्टिश् च । आह्रीक्यम् अनपत्राप्यं च । ह्रीश् चापत्र्%<à>%प%<ü>% च । दुर्वचत्व%<ü>% p%<à>%p%%m%%r%% आपत्तिकौशलम् आपत्तिव्युत्थानकौशलं च । समापत्तिकौशलम् समापत्तिव्युत्थानकौशलं च । धातुकौशलं मनसिकारकौशलं च । आर्जवता %%खिल्यं च प्रतिसंस्तरश् च । स्मृतिश् च संप्रजन्यं च । प्रतिसंख्यानबलं भावनाबलं च । इन्द्रियैर् अगुप्तद्वारता भोजने अमात्रज्ञता च । इन्द्रियै%%लविपत्तिर् दृष्टिविपत्तिश् च । शीलव्यसनं दृष्टिव्यसनं च । शीलसंपद् दृष्टिसंपच् च । शीलविशुद्धिर् दृष्टिविशु%%येषु धर्मेषु संवेगः तथासंविग्नस्य च योनिशः प्रधानं । असंतुष्टिः कुशलेषु धर्मेषु अप्रतिवाणिश् च प्रहाणे । शमथश् च विपश्यना च । विद्या %% (##) %% अविद्या द्वितीयं पदं । भवदृष्टिश् चाह्रीक्यं ह्रीश् चापि दुर्वचत्वं च ॥ (##) सुवचत्वं तथापत्तिः समापत्तिश् च धातवः । आर्जवक्षान्तिसाखिल्यं %% (##) %%द्ध्%% चापरद्वयं । संवेगश् चाप्य् असंतुष्टिः शमथो विद्य जानता ॥ (##) द्व्%% ज्ञाने (##) धर्मज्ञानम् अन्वयज्ञानं च । एवं (##) %% (##) %% च । (##) निरोधज्ञानं मार्गज्ञानं च । (##) दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं च । (##) समुदये धर्मज्ञानं समुदय 'न्वयज्ञानं च । (##) निरोधे धर्मज्ञानं %% (##) %%यज्ञानं च । (##) क्षयज्ञानम् अनुत्पादज्ञानं च ॥ (##) द्वे हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेर् उत्पादाय । परतश् च घोष अध्यात्मं च योनिशो मनसिकारः ॥ (##) %% (##) द्वयोर् धर्मयोस् तीव्रश् चेतसः आरक्षास्मृत्यप्रमादे योगः करणीयः सत्ये चाकोप्ये च ॥ (##) द्वाव् अर्थवशौ संपश्यन् किंपुरुषः किं%%रिष्यामि मा च परेषाम् असतां दुःखदौर्मनस्यम् उत्पादयिष्यामि । (##) एताव् एव द्वाव् अर्थवशौ संपश्यन् सत्पुरुषः किंपुरुषीं वाचं न भाषते । %%रेषाम् असतां दुःखदौर्मनस्यम् उत्पादयिष्यामि । (##) द्वौ पोषथौ । चातुर्मासिकः पंचदशिकश् च ॥ (##) द्वे वर्षोपनायिके । पूर्विका च पश्चिमिका ca ॥ ॥ + + + 1 Blatt fehlt (##) %% p%%ण्डकौ समसमौ विपाकतो यं च पिण्डकं परिभुज्य बोधिसत्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो यं च पिण्डकं परिभुज्य तथागतो निरुपधिशे%<षे निर्वाणधातौ परिनिर्वृत>%÷ च ॥ (##) द्वे भिक्षोर् आयाचनवस्तुनी । भिक्षुर् एवं सम्यगायाचमान आयाचेद् अहो बताहम् एवंरूपः स्यां तद्यथा शारिपुत्रमौद्गल्यायनौ भिक्षू । तत् कस्य हेतो%%णां मम श्रावकाणां यदुत शारिपुत्रमौद्गल्यायनौ भिक्षू । (##) द्वे भिक्षुण्या आयाचनवस्तुनि । भिक्षुणी एवं सम्यगायाचमान आयाचेद् अहो %%ती गौतमी उत्पलवर्णा वा भिक्षुणी । तत् कस्य हेतोर् । एषा हि भिक्षवस् तुला एतत् प्रमाणं भिक्षुणीनां मम श्राविकाणां यदुत महाप्रजाप%% (##) %%आस्%%कस्यायाचनवस्तुनी । उपासक एवं सम्यगायाचमान आयाचेद् अहो बताहम् एवंरूपः स्यां तद्यथा अनाथपिण्डदो गृहपतिः श्रा%%तोर् । एषा हि भिक्षवस् तुला एतत् प्रमाणं उपासकानां मम श्रावकाणां यदुत अनाथपिण्डदो गृहपतिः श्रावस्त्यां हस्तको वा à%% (##) %% आयाचनवस्तुनी । उपासिका एवं सम्यगायाचमान आयाचेद् अहो बताहम् एवंरूपः स्यां तद्यथा विशाका मृगारमाता श्रावस्%%à%<ü कुब्जोत्तरा वा कौशाम्ब्यां । तत् कस्य हेतोर् । एषा हि भिक्षव>%s तुला एतत् प्रमाणं उपासिकानां मम श्राविकाणां यदुत विशाका मृगारमाता श्रावस्त्यां कुब्जोत्तरा वा कौशाम्ब्यां ॥ ॥ (##) %% /// मुखानि पंच लाभेन । चत्वारि शमथो लोभः प्रज्ञा शैक्षवर्गो ऽयं ॥ (##) द्वौ धर्मौ शैक्षस्य बहुकरौ %%वतः । (##) ह्रीर् व्यपत्राप्यं च । e%%शल्यम् आपत्तिव्युत्थानकौशल्यं च । समापत्तिकौशल्यम् समापत्तिव्युत्थानकौशल्यं च । धातुकौशल्यं मनसिकारकौशल्यं च । आर्ज%%ल्य%<ü>% च प्रतिसंस्तरश् च । स्मृतिश् च संप्रजन्यं च । प्रतिसंख्यानबलं भावनाबलं च । इन्द्रियैर् गुप्तद्वारता भोजने मात्रज्ञता च । शील%%r दृष्टिविशुद्धिश् च । दृष्टिविशुद्धिस् तथादृष्टेश् च योनिशः प्रधानम् । संवेजनीयेषु धर्मेषु संवेगः तथासंविग्नस्य च योनिशः प्रधानं । असंतुष्टि%<þ कुशलेषु धर्मेषु अप्रतिवाणिश् च प्र>%हाणे । शमथश् च विपश्यना च । विद्या च विमुक्तिश् च ॥ (##) द्वे ज्ञाने शैक्षस्य बहुकरे भवतः । धर्मज्ञानम् अन्वयज्ञानं च । एवं परचित्तज्ञानं संवृतिज्ञानं च । दुःखज्ञानं समुदयज्ञानं च । निरोधज्ञानं मार्गज्ञानं च । दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं च । निरोधे धर्मज्ञानं निरोधे ऽन्वयज्ञानं च । मार्गे धर्मज्ञानं मार्गे ऽन्वयज्ञानं च ॥ (##) द्वौ हेतू द्वौ प्रत्ययौ शैक्षस्य सम्यग्दृष्टेर् उत्पादाय । परत%<÷ च घोष अध्यात्मं च योनिशो मनसिकार>%þ ॥ (##) द्वे सत्ये शैक्षस्य बहुकरे भवतः । संवृतिसत्यं परमार्थसत्यं च ॥ (##) द्वयोर् धर्मयोः शैक्षेण तीव्रश् चेतसः आरक्षास्मृत्यप्र%% च ॥ (##) द्वौ धर्मौ शैक्षस्य बहुकरौ भवतः । उपस्थितस्मृतिता च काये नोत्क्षिप्तचक्षुष्कता च अन्तर्गृहे । (##) द्वौ धर्मौ शैक्षस्य बहुकरौ भवतः । /// %%गारे चाभिरति%<þ>% ॥ (##) द्वौ धर्मौ शैक्षस्य परिहाणाय संवर्तते । लभेनानुनीयते अलाभेन प्रतिहन्यते । (##) द्वौ धर्मौ शैक्ष%%उनीयते अलाभेन न प्रतिहन्यते । यथा लाभ अलाभ एवं यश अयशो निन्दा प्रशंसा सुखं दुःखं ॥ (##) द्वौ धर्मौ शैक्षस्य %% (##) %% धर्मौ शैक्षस्य लोभपरिहाणाय संवर्तते । शमथश् च विपश्यना च । यथा लोभ एवं द्वेषो मोहः पूर्ववद् यथा लिखितं । (##) %%मथश् च विपश्यना च । (##) यथा प्रज्ञाप्रतिलंभाय एवं पूर्ववद् यथोक्तः प्रज्ञामार्गः ॥ ॥ (##) उद्दानं ॥ अहितं मूलम् अनर्थाय /// %%न्द्र्%%यबलबोध्यङ्गा दश अङ्गिकैश् च कारयेत् ॥ (##) द्वौ धर्म्%% लोक उत्पद्येते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःख्%<आय देवमनुष्याणां यदुत अधर्मचर्या विषमचर्या च />% अधर्मचर्या विषमचर्या च लोक उत्पद्येते बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्याणां । (##) द्वौ धर्मौ लोक उत्प%%य अर्थाय हिताय सुखाय देवमनुष्याणां यदुत धर्मचर्या समचर्या च । धर्मचर्या समचर्या च लोक उत्पद्येते बहुजनहिता%%ताय सुखाय देवमनुष्याणां ॥ (##) ये केचिद् अनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अधर्मचर्याविषमचर्या%%या अधर्मचर्याविषमचर्याजातीया अधर्मचर्याविषमचर्याप्रभवा%<þ>% / अधर्मचर्याविषमचर्यामूलका हि ये केचिद् अनेकविधाः %% (##) y%% केचिद् अनेकविधाः कुशला धर्माः संभवन्ति सर्वे ते धर्मचर्यासमचर्यामूलकाधर्मचर्यासमचर्यासमुदयाधर्मचर्यासमचर्याजातीय्%<आधर्मचर्यासमचर्याप्रभवाः । धर्मचर्यासमचर्या>%मूलका हि भिक्षवो ये केचिद् अनेकविधाः कुशला धर्माः संभवन्ति ॥ (##) द्वौ धर्माव् अनर्थाय संवर्तेते अधर्मचर्या विषमचर्या च । द्वौ %% यथा अनर्थाय अर्थाय एवम् अहिताय हिताय दुःखाय सुखाय व्यसनाय संपदे विपत्तये संपत्तये असमृद्धये समृद्धये %%पारिहाणाय ॥ह्स्. परिहाणाय॥ दृष्टधार्मिकस्यार्थस्यानर्थाय दृष्टधार्मिकस्यार्थस्यार्थाय साम्परायिकस्यार्थस्यानर्थाय साम्परायिकस्यार्थस्यार्था%% (##) %%पापका अकुशला धर्माः उत्पद्यन्ते यदुत अधर्मचर्यया विषमचर्यया च । अधर्मचर्यया विषमचर्यया च %% (##) %%आभ्यां धर्माभ्याम् अनुत्पन्नाः पापका अकुशला धर्मा नोत्पद्यन्ते यदुत धर्मचर्यया समचर्यया च । धर्मचर्यया सम%% (##) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः कुशला धर्माः नोत्पद्यन्ते यदुत अधर्मचर्यया विषमचर्यया च । अधर्मचर्यया %% (##) %%माभ्याम् अनुत्पन्नाः कुशला धर्माः उत्पद्यन्ते यदुत धर्मचर्यया समचर्यया च । धर्मचर्यया समचर्यया च a%% (##) %%þ पापका अकुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यदुत अधर्मचर्यया विषम%%पका अकुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति (##) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः पापका %%दुत धर्मचर्यया समचर्यया च । धर्मचर्यया समचर्यया च अनुत्पन्नाः पापका अकुशला धर्माः नोत्पद्यन्ते उत्प%% (##) %%þ कुशला धर्मा नोत्पद्यन्ते उत्पन्नाश् च प्रहीयन्ते यदुत अधर्मचर्यया विषमचर्यया च । अधर्मचर्यया विषमचर्यया च %% c%% प्रहीयन्ते । (##) द्वाभ्यां धर्माभ्याम् अनुत्पन्नाः कुशला धर्मा उत्पद्यन्ते उत्पन्नाश् च भूयोभाववृद्धिविपुलतां गच्छन्ति यदुत धर्म%% + + + गप् (##) %% द्व्%% धर्माव् असंरागाय संवर्तेते धर्मचर्या समचर्या च । धर्मचर्या समचर्या च असंरागाय संवर्तेते । %% यथा संरागाय असं%%मोहाय संयोगाय विसंयोगाय संक्लेशाय व्यवदानाय आचयाय अपचयाय उपादानाय अनुपादानाय उच्छे%% बाहुल्याय संलेखाय संसर्गाय असंसर्गाय प्रपञ्चाय निष्प्रपञ्चाय आलयाय अनालयाय अव्युपशमाय %% (##) %%गणाय संवर्तेते एते एव अधर्मचर्या विषमचर्या च । %% द्वौ धर्माव् आरागणाय संवर्तेते धर्मचर्या समचर्या च । %% यथा विरागणायारागणाय एवं संतोषाय असंतोषाय अन्धकरणाय अनन्धकरणाय अचक्षुष्करणाय %% प्रज्ञादौर्बल्याय प्रज्ञावृद्धये विघातपक्षाय अविघातपक्षाय नाभिज्ञाय अभिज्ञाय न संबोधये संबोधये + + + / इदम् अवोचत् ॥ (##) %%y%% s%%v%%र्तेते अधर्मचर्या विषमचर्या च । अधर्मचर्या विषमचर्या च दुश्चरिताय संवर्तेते । द्वौ धर्मौ सुचरिताय %%चरिताय संवर्तेते । इदम् अवोचत् ॥ यथा दुश्चरिताय सुचरिताय एवम् अकुशलाय कुशलाय सावद्याय %% + + ... + + य सोपवादाय अनुपवादाय सोपघाताय अनुपघाताय सानुताप्याय अनुताप्याय सानुभाषिकाय अननुभाषिका%% + + ... + + %%काय अनुलोमिकाय अननुच्छविकाय अनुच्छविकाय अनौपयिकाय औपयिकाय अप्रतिरूपाय प्रतिरूपा%% + + ... + + %%चत् ॥ (##) द्वौ धर्मौ हीनाय संवर्तेते अधर्मचर्या विषमचर्या च । अधर्मचर्या विषमचर्या च हीनाय संवर्तेते । द्वौ %%चर्या च । धर्मचर्या समचर्या च प्रणीताय संवर्तेते । इदम् अवोचत् ॥ यथा हीनाय प्रणीताय एवं कृष्णाय शुक्लाय + + ... + + य ऊर्ध्वंभागगमनीयाय मिथ्यादृष्टये सम्यग्दृष्टये मिथ्याप्रतिपत्तये सम्यक्प्रैपत्तये मिथ्याप्रणिधानाय सम्यक्प्रणि%% + + ... + + %%पदे दुष्प्रज्ञाय प्रज्ञासंपदे मुषितस्मृतितायै उपस्थितस्मृतितायै असमाधिसंवर्तन्यै समाधिसंवर्तन्यै अज्ञानाय %% + + ... + + %%भिसमयाय अनालोकाय आलोकाय अविपश्यनाय विपश्यनाय ॥ ॥ (##) द्वौ धर्माव् असत्पुरुषसंसेवायै संवर्तेते %%मचर्या च असत्पुरुषसंसेवायै संवर्तेते । द्वौ धर्मौ सत्पुरुषसंसेवायै संवर्तेते धर्मचर्या समचर्या च । धर्मच%%दम् अवोचत् ॥ यथा असत्पुरुषसंसेवायै सत्पुरुषसंसेवायै एवम् असद्धर्मश्रवणाय सद्धर्मश्रवणाय । + + ... + + %%पमित्रतायै कल्याणमित्रतायै पापसहायतायै कल्याणसहायतायै पापसंपर्कतायै कल्याण्सं%%+ + ... + +%%नपत्रापितायै अपत्रापितायै प्रमादाय अप्रमादाय विवादाय अविवादाय संघभेदाय संघसामग्र्यै ॥ ॥ (##) द्वौ %% अधर्मचर्या विषमचर्या च बुद्धे अगौरवाय संवर्तेते । द्वौ धर्मौ बुद्धे गौरवाय संवर्तेते धर्मचर्या समचर्या च । धर्मचर्या %%था अगौरवाय गौरवाय एवम् अप्रतिशतायै सुप्रतिशतायै । यथा बुद्धे एवं धर्मे संघे शि%%स्तरे समाधौ ॥ ॥ (##) द्वौ धर्मौ न मातृज्ञतायै संवर्तेते अधर्मचर्या विषमचर्या च । अधर्मचर्या विषमचर्या च मातृज्ञ%%र्मचर्या समचर्या च । धर्मचर्या समचर्या च मातृज्ञतायै संवर्तेते । इदम् अवोचत् ॥ यथा न मातृज्ञतायै मातृज्ञा%%ण्याय श्रामण्याय न ब्राह्मण्याय ब्राह्मण्याय न कुले ज्येष्ठपचायितायै कुले ज्येष्ठपचायितायै महेच्छतायै अल्पेच्छतायै + + ... + + तायै दुर्भरतायै सुभरतायै लाभी भवति महेच्छतायै लाभी भवति अल्पेच्छतायै असंतुष्टो विहरति चीवरपिण्डपात%<शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । संतुष्टो>% विहरति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । ॥ ॥ (##) अन्तरोद्दानं ॥ द्वे चतुर्दशिके ज्ञेये दश पंचदशैव च । सप्तादश /// (##) उद्दान nicht erhalten (##) %%m%%षदानं धर्मदानं च द्वौ योगौ द्वौ त्यागौ द्वौ संग्रहौ द्वाव् अनुग्रहौ द्वौ संस्तरौ द्वौ प्रतिसंस्तरौ द्वौ भोगौ द्वौ संभोगौ द्वौ भागौ %% द्व्%% संनिचयौ द्वौ निधी द्वौ संनिधी द्वे बले द्वौ पुगौ द्वौ राशी द्वौ पुंजौ द्वौ कोशौ द्वौ कोष्ठागारौ द्वाव् अभिषेकौ द्वाव् अभिष्यन्दौ द्वे संपदे द्वे सं%% /// %%bh%%क्तिश् च ॥ (##) एष एव वर्गः सगीयकः । (##) अन्नं पानं खाद्यं भोज्यं वस्त्रं शय्यासनानि च । एवंरूपाणि दानानि ये प्रयच्छन्ति + + + / + + + + + + + + + + + + + + + शिम्* ॥ यद् धर्मदानम् अददत् तथागतो ह्य् अनुत्तरः सर्वभूतानुकंपी । तं तायिनं देवमनुष्यशासकं सन्तो नमस्यन्ति भवस्य पारगं ॥ ॥ (##) %% + + + दं दानानां यदुतामिषदानम् । एतद् अग्रं दानानां यदुत धर्मदानं ॥ (##) यथा द्वे दाने एवं यावद् द्वे भक्ती अमिषभक्ति%% धर्मभक्तिश् च ॥ (##) /// विभज्य सगीयकं ॥ ॥ (##) पिण्डोद्दानं । अत्ययः कायकौकृत्यं संघस्य च व्यवहारकः । तथागतस्य विनयः e%<ष वर्गः समुद्दितः //>% (##) %% अत्ययेन त्रयं कुर्याद् । गाढा गुरुका सावशेषा च प्रतिच्छन्ना च उत्ताना आविष्कृता देशिता प्रतिकृता च संवरकरणीयेन कृत्वा वर्गो भवति स%% (##) %%ति यश् चात्ययम् अत्ययतो ज्ञात्वा न यथाधर्मं प्रतिकरोति ॥ (##) द्वौ पण्डितौ । यश् चात्ययम् अत्ययतो जानाति यश् चात्ययम् अत्यय%% (##) %%श्येते द्वयोर् आश्रवा वर्धन्ते । द्वौ न संक्लिश्येते द्वयोर् आश्रवा न वर्धन्ते ॥ (##) द्वे आपत्ती गाढा अगाढा च । गुर्वी लघ्वी च । सावशेषा निरवशे%<षा च । प्रतिच्छन्ना अप्रतिच्छन्ना च । उत्ताना गंभीरा च । आवि>%ष्कृता अनाविष्कृता । देसिता अदेशिता च । प्रतिकृता अप्रतिकृता च । संवरकरणीया देशनाकरणीया च ॥ (##) उद्दान%<ü>% कायि%% + + + + + + + + + + + + + + + + + %%th%<à>%नं ॥ कौशल्येन द्वयं कुर्यात् परिशुद्ध्यापि च द्वयं । अलज्जिना द्वयं कृत्वा वर्गो भवति समुद्दितः ॥ (##) द्वे आपत्ती कायिकी वाचिकी %% /// च । विनयातिसारिणी दुर्भाषितगामिनी च ॥ (##) द्वाव् आपत्तिव्यतिक्रमौ । संचिन्त्यव्यतिक्रमश् चासंचिन्त्यव्यतिक्रमश् च ॥ (##) द्वे आपत्तिव्यु%% /// (##) %%ल्ये । आपत्तिकौशल्यम् आपत्तिव्युत्थानकौशल्यं च ॥ (##) द्वे कौशल्ये । अनापन्नस्य च अनापत्तिकौशल्यम् आपन्नस्य च आपत्तिव्युत्थानकौशल्यं च ॥ ॥ 

%ऐ%<शुन्यात् परुष्यात् संभिन्नप्रलापात् प्रतिविरता />% (##) %% न %%च्छन्ति न द्वेषान् न मोहान् न भायाद् गच्छति ॥ (##) अननुयुज्य अपर्यवगाह्यावर्णार्हस्य वर्णं भाषते वर्णार्हस्या%%र्यवगाह्यावर्णार्हस्यावर्णं भाषते वर्णार्हस्य वर्णं भाषते अप्रसादनीये स्थाने न प्रसीद%%i %% (##) %%ज्ञातवादिनी । अदृष्टे अदृष्टवादिनी अश्रुते अमते अविज्ञाते अविज्ञातवादिनी ॥ (##) द्र्ष्टे अदृष्टवादिनी %<श्रुते मते विज्ञाते अविज्ञातवादिनी । द्र्ष्टे दृष्टवादिनी श्रुते मते>% विज्ञाते विज्ञातवादिनी ॥ (##) मिथ्यादृष्टिका मिथ्यासंकल्पा मिथ्यावाग् मिथ्याकर्मान्ता । सम्यग्दृष्टिका सम्यक्संकल्पा %% (##) %%मृतिः मिथ्यासमाधिः । सम्यगाजीवा सम्यग्व्यायामा सम्यग्स्मृता सम्यक्समाहिता ॥ (##) न शीलसंपन्ना न समाधिसंपन्ना न प्रज्ञासंपन्%%पन्ना विमुक्तिसंपन्ना ॥ ॥ (##) उद्दानं शिक्षापदैः पंच तथेन्द्रियाणि बलश्रद्धाशीलासंपदा ॥ (##) अधार्मिकीं च वः पर्षदं देशयिष्यामि %% तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । (##) a%%आममिथ्याचारिका मृषावादिका सुरामैरेयमद्यप्रमादस्थानिका । इयम् उच्यते अधार्मिकी पर्षत् । (##) धार्मिकी पर्षत् कतमा । येयं पर्षत् प्राणातिपातात् प्रति%%रात् सुरामैरेयमद्यप्रमादस्थानात् प्रत्विरता । इयम् उच्यते धार्मिकी पर्षत् । (##) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकी%<ü>% चेति मे %% (##) %% (##) %%न्द्रियेण समन्वागता न वीर्येन्द्रियेण न स्मृतीन्द्रियेण न समाधीन्द्रियेण न प्रज्ञेन्द्रियेण समन्वागता । श्रद्धेन्द्रियेण समन्वागता %%õ%%ज्ञेन्द्रियेण समन्वागता ॥ (##) न श्रद्धाबलेन समन्वागता न वीर्य्बलेन न स्मृतिबलेन न समाधिबलेन न प्रज्ञाबलेन स%%माधिबलेन प्रज्ञाबलेन समन्वागता । (##) न श्रद्धासंपन्ना न शीलसंपन्ना न श्रुतसंपन्ना न त्यागसंपन्ना न प्रज्ञासंपन्ना । श्र%% (##) %%संपन्ना न समाधिसंपन्ना न प्रज्ञासंपन्ना न विमुक्तिसंपन्ना न विमुक्तिज्ञानदर्शनसंपन्ना । शीलसंप%% (##) %%द्दानं । शीलं धनं बलं श्राद्धा धर्मभोग्यङ्गदृष्टिका । शिक्षा व्यवहारा मार्गाङ्गा पथाङ्गा धर्मदीपना ॥ (##) अधा%%s%%कुरुत भाषिष्ये । (##) अधार्मिकी पर्षत् कतमा । येयं पर्षत् प्राणातिपातिका अदत्तादायिका काममिथ्याचारिका मृ%<षावादिका सुरामैरेयमद्यप्रमादस्थानिका । i>%यम् उच्यते अधार्मिकी पर्षत् । (##) धार्मिकी पर्षत् कतमा । येयं पर्षत् प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारा%%m%%k%<ã>% पर्षत् । (##) अधार्मिकीं च वः पर्षदं देशयिष्यामि धार्मिकीं चेति मे यद् उक्तम् इदं मे तत् प्रत्युक्तम् ॥ (##) एवं (##) न श्रद्धाधनेन सम%% श्रुतधनेन न त्यागधनेन न प्रज्ञाधनेन समन्वागता । श्रद्धाधनेन समन्वागता शीलधनेन ह्रीधनेनापत्राप्यधनेन श्रुतधने%% (##) %% ÷%%द्धाबलेन समन्वागता न वीर्य्बलेन न ह्रीबलेन न अपत्राप्यबलेन न स्मृतिबलेन न समाधिबलेन न प्रज्ञाबलेन समन्वाग%%न ह्रीबलेन अपत्राप्यबलेन स्मृतिबलेन समाधिबलेन प्रज्ञाबलेन समन्वागता ॥ (##) अश्रद्धा अह्रीमती अनपत्रापिणी कुसीदा मुषीतस्मृतिर् असमाहिता दुष्प्रज्ञा । श्रद्धा ह्रीमती अपत्रापिणी आरब्धवीर्या उपस्थितस्मृतिः समाहिता %% / (##) %%त्रज्ञा नात्मज्ञा न पर्षज्ज्ञा न पुद्गलपरापरज्ञा । धर्मज्ञा अर्थज्ञा कालज्ञा मात्रज्ञा आत्मज्ञा पर्षज्ज्ञा पुद्गलपरापरज्ञा ॥ (##) न स्मृतिसंबोध्य%<ï>%गे%%गेन न वीर्यसंबोध्यङ्गेन न प्रीतिसंबोध्यङ्गेन न प्रश्रब्धिसंबोध्यङ्गेन न समाधिसंबोध्यङ्गेन न उपेक्षासंबोध्यङ्गेन समन्वागता । स्मृतिसंबोध्यङ्%%न वीर्यसंबोध्यङ्गेन प्रीतिसंबोध्यङ्गेन प्रश्रब्धिसंबोध्यङ्गेन समाधिसंबोध्यङ्गेन उपेक्षासंबोध्यङ्गेन समन्वागता ॥ (##) मिथ्यादृष्टिका मिथ्यासं%%वा मिथ्याव्यायामा मिथ्यास्मृता । सम्यग्दृष्टिका सम्यक्संकल्पा सम्यग्वाक् सम्यक्कर्मान्ता सम्यगाजीवा सम्यग्व्यायामा %% (##) %%आरिका सुरामैरेयमद्यप्रमादस्थानिका मृषावादिका पिशुनवाचिका परुषवाचिका संभिन्नप्रला%