Ekadasamukhahrdayam based on Nalinaksha Dutt: Giglit Manuscripts, Vol. 1, pp. 35--40 Srinagar 1939. (Kashmir Series of Texts and Studies, 71,1) Input by Somadeva Vasudeva ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ oæ नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥ ¤1.1 एवं मया श्रु[तम् एक{स्मिन्}?] समये भगवां च्छ्रावस्त्यां विहरति स्म, करी[टे म]ण्डलवाटे\var{करी[टेम]ण्डलवाटे\lem \cod; करी[म]ण्डले च \Dutt} / ¤1.2 अथ खल्व् आर्यावलोकितेश्वरो बोधिस[त्त्वो] महासत्त्वो ऽनेकविद्याधरकोटीनियुतशतसह[स्रेण] परिवृतो येन भगवांस् तेनोपसमक्रामद् ¤1.3 उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्वा\var{#k­tvÃ\lem \cod; #k­tya \Dutt} कान्ते न्यसीद भगवन्तम् एतद् अवोचत् । ¤1.4 इदं मम भगवन्न् एकादशमुखं नाम हृदयम् एकादशभि [कल्पको]टीभिर् bhëitam । ¤1.5 अहं चैतर्हि\var{caitarhi\lem \cod; cet tarhi \Dutt} bhëi«yÃmi सर्व[सत्त्वाना]m अर्थाय हिताय सुखाय सर्वव्याधिप्रश[म]नाय{÷} सर्वपापालक्ष्मीदुःस्वप्नप्रतिनिवारणाय सर्वाकालमृत्युप्रतिनिवारणाय अप्रसादानां प्रसादनाय सर्वविघ्नविनायकानां प्रशमनाय । ¤1.6 ना[हं] भगव(n/t) समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकाया<÷> प्रजाया, यद् अनेन हृदयेन रक्षे कृते परित्रे परिग्र[हे शा]न्तिस्वस्त्ययने दण्डपरिहरे शस्त्रपरिहरे विषदूषणे\var{विष[दूष]णे \em \Hidas; विष[प्रहा]णे \em\Dutt} कृते यः कश् चिद् अतिक्रमे न प्रशमे, नेदं [स्था]न<æ> विद्यते; स्थाप्य पौराणां कर्म विपच्यत् तद् अस्य च कल्पयतो ऽभिश्रद्दधतः सर्वेण सर्वं न भविष्यति । ¤1.8 सर्वबुद्धस्तुतः समन्वाहृतो ऽयं हृदय<æ>. सर्वतथागतानुमोदितो ऽयं हृदयं\var{h­dayaæ\lem \em; h­daye \cod}/ ¤1.9 स्मराम्य् अहं भगवं गङ्गानदीबालुकासमानां कल्पानां परेण ÓatapadmanayanacƬÃ\var{#cƬÃ#\lem \cod; #cƬa# \Dutt}प्रतिहतसङ्गवेलाम\var{#संगवेलाम**#\lem \cod; #रङ्गवेलकिरण# \Dutt}राजा\var{rÃjÃ\lem \cod; rÃjasya \em \Dutt} नाम तथागत{त}स्य{Ã} / ¤1.10 मया तथागतस्यान्ति[के] अनुश्रुतेनायं\var{अनुश्रुतेनायं\lem \em\Ken; श्रुतम् अयं \Dutt} हृदयम् उद्गृहीतं\var{udg­hÅtaæ\lem \cod; udg­hÅtaæ ca \Dutt} / सह प्रतिलंभे[न] दशसु दिक्षु सर्वतथागता<÷> सुमुखीभूता अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धाः । ¤1.11 एवं बहुकरो ऽयं मा\ill*हृदयं तस्मात् तर्हि श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा सत्कृत्यायं हृदयं साधयितव्य{ण}m । अनन्यमनसा नित्यं साधयितव्यं । ¤1.12 काल्यम्\var{kÃlyam\lem \cod; kalyam \Dutt} उत्थाय अष्टोतरं वारशतं प्रवर्तयितव्यम् । ¤1.13 दृष्टधर्मिका गुणा दश परिग्रहीयाः\var{परिग्रहीयाः\lem \cod; परिग्रहीतव्याः\Dutt \em} / ¤1.14 कतमे दश{÷} ? ¤1.15 [1] यद् उत निर्व्याधिर् भविष्यति । ¤1.16 [2] सर्वत परिगृहीतश् च भविष्यति । ¤1.17 [3] धनधान्यहिरण्यसंभरणम्\var{#संभरणम्\em \Hidas आभरणं \em \Dutt} अस्य अक्षयं भविष्यति । ¤1.18 [4] सर्वशत्रवो वश्या अवमर्दिता भविष्यन्ति । ¤1.19 [5] राजसभायां\var{#sabhÃ\lem \cod; #sabhÃyÃæ \Dutt} प्रथमम् आलंबितव्यं\var{Ãlaæbitavyaæ\lem \cod; Ãlapitavyaæ \Dutt} मंस्यति । ¤1.20 [6] न विषं न गरम् न ज्वरं न शस्त्रम् काये क्रमिष्यति । ¤1.21 [7] नोदकेन कालं करिष्यति । ¤1.22 [8] नाग्निना कालं करिष्यति । ¤1.23 [9] नाकालमृत्युना कालं\var{kÃlaæ\lem \cod; kÃlaæ ca \Dutt} करिष्यति । %NB number 10 seems to be missing, or a different counting is required ¤1.24 apare चत्वारो गुणानुशंसा उद्ग्रहीष्यति । ¤1.25 [1] मरणकाले तथा[गतद]र्शनं भविष्यति । ¤1.26 [2] न चापायेषूपपत्स्यते । ¤1.27 [3] न [विषमा]परिहारेण कालं करिष्यति । ¤1.28 [4] इतश् चुतः सुखावत्यां लोकधाताव् उपपत्स्यते स्मराम्य् अहं भगवन्न् इत् दशानां गङ्गानदीबाल्[u]कासमानां कल्पानां ततः परेण परतरेण मन्दारवगन्धो नाम तथागतो ऽभूत्{a} / तत्र मया गृहपरिभूतेनायम् उद्गृहीत । चत्वारिंशत् कल्पसहस्राणि संसाराः पश्चान्मुखीकृताः\var{#k­tÃ÷\lem \em\Dutt; #k­tÃïi \cod} / एष च मया हृदयं प्रवर्तित्वा सर्वबुद्धानां\var{सर्वबुद्धानां\conj \Nagashima; सर्वस्मिन् \Dutt} करुणायनज्ञानगर्भबोधिसत्त्वविमोक्षं प्र[तिल]ब्धम् । \marginpar{\Dutt p.38} येन\var{ye\lem \Dutt; yena \cod} बन्धनबद्धा ये वध्यप्राप्ता\var{ये\rarr बध्यप्राप्ता repeated \dittography \cod} ye उदकाग्निविविधदुःखाभ्याहता<÷> तद् अनेनाहं सर्वसत्त्वानां लयनं त्राणम् शरणम् परायणं भवामि यत्\var{yat\lem \Dutt; ya÷ \cod} / सर्वदुष्टयक्षराक्षसानाम् अनया हृदयेणा\var{अनया हृदयेणा\lem \cod\hybrid; अनेन हृदयेन \Dutt} कर्षित्वा मैत्रचित्ता[n] दयाचित्तान्\var{दयाचित्तान्\lem \Dutt; दयाचित्तादयाचित्तान् \cod} कृत्वानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयामि । एवं महार्थिको\var{mahÃrthiko\lem \cod; mahÃrdhiko \Dutt} 'यं मम भगवत् हृ[दयम्] एकवेलां प्रकाशित्वा चत्वारो मूलापत्तयः क्ष[यं] गच्छन्ति\var{gacchanti\lem \Dutt; gak«anti \cod} . पञ्चानन्तर्याणि कर्माणि निरवयं तन्वीकरिष्यति । कः पुनर् वादो yathÃbhëitaæ pratipatsyanti / % Dutt supplies ``te«Ãæ ye'' but better understand: ``why say more, these will happen as they are taught'' %sandhi dissolved from here on aneka-buddha-शत-सहस्र-अवरोपित-कुशल-मूला भविष्यन्ति\var{मूला भविष्यन्ति\lem \cod; #मूलं भविष्यति \Dutt} ये श्रोष्यन्ति प्राक्- एव जप-साधन-आदिभिः /% प्राग् eva: ``how much more...'' sarva-manoratham- परिपूरयिष्यामि . ये च\var{ye ca\lem \em; yaÓca \cod} चतुर्दशीपञ्चदशी\com{dual loc. hybrid? \Dutt: ``should be चतुर्दश्यां पञ्चदश्यां''.} माम्- उद्दिश्य- उपवसन्ते\var{upavasante \cod; upavasati \Dutt} {/} चत्वारिंश कल्प-सहस्राणि संसारा पश्चात्-मुखीकरिष्यन्ति । तेन ना[मधे]यम्- अपि ग्रहणेन भगवन्- सह सस्- अयम्- बुद्ध-कोटी-नियुत-शत-सहस्र-अतिरेक-समम् । मम नामधेय-ग्रहणेन [स]र्व-सत्त्वास्- अवैवर्तिकत्वं प्रसवन्ति{÷} / सर्वव्याधिभिस्- परिमुच्यन्ते\var{parimucyante\lem \cod; parimucyate \Dutt} / सर्व-आवरणेभ्य[s-] सर्व-भयेभ्यस्- सर्व-काय-वाक्-मनस्-दुश्चरितेभ्यस्- परिमोक्ष्यन्ते । तेषाम्- एव कर-तल-गता- बुद्ध-बोधिस्- भविष्यति ।\marginpar{\Dutt p.39} भगवान् आह । साधु साधु कुल-पुत्र यत् ते\var{yat te\lem \cod; yat \Dutt} सर्व-सत्त्वानाम्- अन्तिके- एवम्-रूपा\var{evaærÆpÃ\lem \Dutt; evaærÆpaæ} महा-करुणा । शक्ष्यसि त्वं कुल-पुत्र\var{kulaputra\lem \em; kulaputra÷ \Dutt} अनेन- उपायेन {सर्व}सर्व-सत्त्वाना[m- अनुत्तरा]यां\var{sattvÃnÃm\lem \Dutt; sattvÃn* \cod} सम्यक्-संबोधौ प्रतिष्ठापयितुम् । उद्गृहीतम्- च\var{udg­hÅto yaæ \cod} [मया] हृदयम्- अनुमोदितम् । bhëadhva कुल-पुत्र । तत्र\var{tatra\lem \cod; tata÷ \Dutt} खलु- आर्यावलोकितेश्वरस्- बोधिसत्त्वो\var{bodhisattva \Dutt} उत्थाय- आसनात्- एक-अंसम्- उत्तर-आसङ्गम्- कृत्वा भगवतस्- चरणयोस्- प्रणिपत्य{m} इदम्- हृदयम्- आवर्तयति स्म ॥ नमस्- रत्नत्रयाय । नमस्- वैरोचनाय तथागताय । नमस्-आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महा-कारुणिकाय{÷} / नमस्-\var{nama\lem \em; nama÷ \cod\Dutt} अतीत-अनागत-प्रत्युत्प[न्नेभ्यः]\var{missing in Chinese 1071} सर्व-तथागतेभ्यस्- अर्हद्भ्यः सम्यक्-संबुद्धेभ्यः । ओं दिरि दिरि\var{दिरि दिरि\lem \em; धर धर धिरि धिरि \Dutt from तिब्} / धुरु धुरु । इट्टे विट्टे । cale cale । pracale pracale / [kusume]\var{kusume\em supplied from Tib also in Chinese} kusumavare / ili mili चिटि\var{ciÂi\lem \cod; viÂi \Dutt} स्वाहा । एवम्-\var{e«a\lem evaæ \Dutt} मूल-मन्त्र[s-] ॥ नमस्- रत्न-त्रयाय । नमस्- आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । तत्- यथा ह ह ह ह\var{ह ह ह ह\lem \cod; हा [हा हा] हा \Dutt} / इमे तिले चिले भिले खिले स्वाहा । स्नान-उपस्पृशन\var{#ओपस्पृशन#\lem \cod; #ओपस्पर्शन# \Dutt}-वस्त्र-अभ्युक्षिपण-मन्त्रस्- सप्त-जापेन ।\com{अभ्युक्षिपण-\lem BHS for अभ्युक्षण- or confused with \dhatu{k«ip-}.} namas- ratna-त्रयाय । नमस्- आर्यावलोकितेश्वराय बोधिसत्त्वा[य म]हासत्त्वाय । तत्- यथा टुरु टुरु ह ह ह ह\var{ha ha ha ha\lem \cod; hà hà hà hà \Dutt} स्वाहा । धू[प-दी]प-निवेदन-मन्त्रः । नमस्- रत्न-त्रयाय । नमस्- आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । तत्- यथा siri siri dhiri dhiri siri dhiri\var{siri siri \lem \em based on Chinese; thiri thiri \Dutt} स्वाहा । गन्ध-पुष्प-<*>उपनिवेदन-मन्त्रस्- / नमस्- रत्न-त्रयाय । नमस्- आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महा-करुणिकाय । तत्- यथा सादे सादे । सिदि सिदि । सुदु सुदु स्वाहा । बलि-निवेदन-मन्त्रस्- एक-विंशति-जपेन । नमस्- रत्न-त्रयाय । नमस्- आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । महा-करुणिकाय । तत्- यथा मसि\var{masi\lem \cod; yasi \Dutt}द्धसि चरि हुरु इचुरुः सुरुः सुरु\var{suru\lem \cod; muru÷ \Dutt} स्वाहा । होम-मन्त्रस्- / अनेन मन्त्रेण jÃtÅkëÂhair\var{jÃtÅkëÂhair\lem \cod; j¤Ãtina«Âais \Dutt} अग्निम्- प्रज्वाल्य दधि-मधु-घृत-अभ्यक्तानाम्- अहोरात्र-उषितेन- एकेन त्रिंशता होम कार्यः । ततस्- कर्मं\var{karmaæ\lem \cod BH; karma \Dutt} समारभेत् । नमस्- रत्न-त्रयाय । नमस्- आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महा-करुणिकाय । तत्- यथा इलि मिलि पिलि\var{pili\lem from Chinese; \omitted \Dutt} तिलि । तिलि हिलि स्वाहा । दिशाबन्धस्-\var{diÓÃbandha\lem \em; dÅpÃbaddha \Dutt} उदकेन सर्षपैर् वा\var{सर्षपैर् vÃ\lem \em \Nagashima based on Chinese} भस्मना वा सप्त-जापेन । नमस्- रत्न-त्रयाय । [न]मस्- आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । महा-करुणिकाय । तत्- यथा पिटि पिटि तिटि तिटि । विटि\var{विटि विटि\lem \cod; सिटि सिटि विटि विटि छिनेसे} विटि gaccha gaccha bhagavan-\var{bhagavan\lem \em (illegible in photo); भगवान् \Dutt} आर्यावलोकितेश्वर स्व-भवनम्- स्व-भवनम्- स्वाहा । उदके सप्त-वारा परिजप्य चतुर्दिशम्- क्षिपे\com{क्षिपे\lem \cod; क्षिपेत् \Dutt; the MSS's reading should mean that the sÃdhaka speaks these words as part of the mantra} / आर्यावलोकितेश्वर गच्छ स्व-भवनंः ॥ end of hayagrÅvÃvidyà folio a different hand adds: oæ namo रत्नत्रायायः नमश् चण्डवज्रपाण{Ã}ये महाशक्तसेनापये . तद् यथा उग्राय स्वाहा ॥ अति उग्राय स्वाहा ॥ उग्रप्रियाय स्वाहा उग्रप्रियाय स्वाहा . % derived from "rudrapriya" etc. ?