Dvavimsatyavadanakatha I. punyaprotsahanakatha II. dharmasravanaprotsahanakatha III. manusyadurlabhakatha IV. danakatha V. punyakamakatha VI. jirnoddharanabimbakatha VII. snanakatha VIII. kunkumadidanakatha IX. chattradanakatha X. dhatvavaropanakatha XI. mandalakatha XII. bhojanakatha XIII. panakatha XIV. vastrakatha XV. puspakatha XVI. pranamakatha XVII. ujjvalikadanakatha XVIII. dipakatha XIX. viharakatha XX. suvarnabhavadana XXI. vapusmanavadana XXII. candanavadana XXIII. danakatha [XXIV.] punyotsahavadanasutra Based on Mamiko Okada: DvÃviæÓatyavadÃnakathÃ. Ein mittelalterlicher buddhistische Text zur Spendenfr”mmigkeit (Indica et Tibetica 24). Bonn : 1993 Input by Klaus Wille [GRETIL-Version: 2017-04-28] STRUCTURE OF REFERENCES Dak_n.n = DvÃviæÓatyavadÃnakathÃ_pariccheda(arabic).verse(arabic) MARKUP %% ## {to be deleted} @@ TRANSLITERATION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Oæ namo bhagavate श्रीगुणसागराय ॥ नत्वा श्रीशाक्यकेतुं सुरगणसहितं देवदेवाधिदेवं संसाराब्धेः प्लवन्तं सकलगुणनिधिं गौतमं बुद्धनाथम् । संसारे सिंहनादं सकलभयहरं धर्मच्छत्रं मुनीन्द्रं वक्ष्ये ऽहं धर्मरत्नं मुनिवरकथितं sarvalokÃbhilëam // Dak_O.1 // तद्यथाशोकभूमीन्द्रः कुक्कुटारामसंश्रितम् । उपगुप्तं पुनः प्राह द्वाविंशतिकथोत्सुकः ॥ Dak_O.2 ॥ भदन्त श्रोतुम् इच्छामि चैत्यसेवाकथां शुभाम् । अप्य् एवं धर्मपीयुषं त्वन्मुखाम्बुजनिर्गतम् ॥ Dak_O.3 ॥ इति विज्ञप्तिम् आकर्ण्य उपगुप्तः समादिशत् । शृण्व् अशोक प्रवक्ष्यामि द्वाविंशत्यवदानकम् ॥ Dak_O.4 ॥ I. पुण्यप्रोत्साहनकथा विहरति bhagavä छास्ता संबुद्धो लोकनायकः । राजगृहे महोद्भासे गृद्धकूटे सुखालये ॥ Dak_1.1 ॥ महता भिक्षुसंघेन सार्धं द्वादशभिः शतैः । महद्भिर् बोधिसत्त्वैश् च अशीत्या च सहस्रकैः ॥ Dak_1.2 ॥ देवदानवगन्धर्वयक्षकिंनरमानुजैः । पुरस्कृत्यार्चितस् तस्थौ पूर्णेन्दुः खे ग्रहैर् इव ॥ Dak_1.3 ॥ भासयन् महता दीप्त्या पर्षद्गणं विलोकयन् । त्रिकालकल्याणं धर्मं दिदेश पर्षदां पुनः ॥ Dak_1.4 ॥ आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थम् सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ॥ तदाहानन्द आत्मज्ञः k­täjalipuÂo मुदा । सर्वज्ञं धर्मराजं तं नत्वा भक्तिपुरःसरः ॥ Dak_1.5 ॥ भगवञ् छ्रोतुम् इच्छामि नराणां हितकाम्यया । धर्माणाम् उत्तमं धर्मं वद वादीन्द्र वादिरा॥ Dak_1.6 ॥ इति संप्रार्थिते तेन शाक्यसिंहस् ततः स्वयम् । समाधिं विदधे तत्र धर्मसंदर्शनं वरम् ॥ Dak_1.7 ॥ अथास्य सुभ्रूविवराद् बभूव विनिर्गता सा प्रहतान्धकारा । सर्वासु दिक्षु प्रतिभासितेव मध्याह्नसूर्यस्य गभस्तिमाला ॥ Dak_1.8 ॥ अथास्य शिष्याः पर्षद्भिर् भगवन्तम् अवाकिरन् । सुपुष्पैर् वायुना घूर्णा नगं बाललता इव ॥ Dak_1.9 ॥ चचाल वसुधा साब्धि%<÷>% षड्विकाराथ साचला । पपात पुष्पं मेघेभ्यो नेदुर् वाद्यं सुरर्षयः ॥ Dak_1.10 ॥ अथ देवगणाः सर्वे चायान्ति गृद्धकूटके । ब्रह्मशंकरशक्राश् च हरिः कामेश्वरादयः ॥ Dak_1.11 ॥ असुरा%<÷>% खगगन्धर्वा%<÷>% किंनराश् च महोरगाः । लोकपालास् तथान्ये ऽपि dh­tarëÂrÃdayas तथा ॥ Dak_1.12 ॥ तत्र प्रदक्षिणीकृत्य भगवन्तं निपत्य च । देवाश् चान्ये गणाः सर्वे प्रतस्थुर् विस्मयात् पुरः ॥ Dak_1.13 ॥ अथ ÓrÅbhagavä छास्ता व्युत्थाय च समाधिना । पर्षद्गणं समालोक्य प्रहसन् तूष्णीम् अभूत् तदा ॥ Dak_1.14 ॥ अथानन्दो महाविज्ञः ज्ञात्वाधिवासनं मुनेः । आसनात् सहसोत्थाय भगवन्तम् उवाच सः ॥ Dak_1.15 ॥ भगवन् पातुम् इच्छामि त्वन्मुखाम्भोजनिर्गतम् । वाक्पीयूषं तृषार्तो ऽपि गिरिजं कम् इवार्दितः ॥ Dak_1.16 ॥ कश् चिन् महाधनो लोके विद्वान् भोगी च भाग्यवान् । दरिद्रो व्याधितो दुःखी शिल्पवान् को ऽपि बालिशः ॥ Dak_1.17 ॥ सुरलोके गतः कश् चिन् निरये चातिदारुणे । केन कर्मविपाकेन तादृक् स्याद् भगवन् कथम् ॥ Dak_1.18 ॥ तत् सर्वं ब्रूहि वादीन्द्र सर्वलोकहितार्थक । मयि चानुग्रहं कृत्वा भवाम्भोधिनिमग्नके ॥ Dak_1.19 ॥ एवम् उक्ते ऽथ भगवान् उवाच भिक्षुसत्तमम् । सर्वलोकहितार्थाय स्वं प्रभावं प्रदर्शयन् ॥ Dak_1.20 ॥ महाभागेति सत्त्वानां यत् तच् चेद् धृदि रोचते । षट्सु गतिषु मग्नानां तच् छृणुष्व शुभाशुभम् ॥ Dak_1.21 ॥ श्रुतपूर्वं महाभाग सदसच् चेति जीविनाम् । चतुर्योनिषु संजाताः पृथक्कर्मगताः सदा ॥ Dak_1.22 ॥ अण्डजाः स्वेदजा औपपादुकाश् च जरायुजाः । खगाद्या अण्डजाः प्रोक्ता मानवाद्या जरायुजाः ॥ Dak_1.23 ॥ स्वेदजाः कृमिकीटाद्या देवाद्या औपपादुकाः । दृश्यन्ते कर्मणा चैते व्रतशीलेन धीमता ॥ Dak_1.24 ॥ तेषां गतिविशेषेण जायन्ते प्राणिनस् तथा । चतुर्द्वीपे महोत्साहे पूर्वकर्मविपाकगाः ॥ Dak_1.25 ॥ षड्गतौ संभवा भूता अधमोत्तममध्यमाः । भिक्षो कर्मविपाकेन गतिस् तेषां पृथक् पृथक् ॥ Dak_1.26 ॥ शुभाशुभम् इदं कर्म कायवाक्चित्तजं ततः । फलं भुक्ते जनस् तस्य लोकोत्तरे च लौकिके ॥ Dak_1.27 ॥ अथाह पुनर् आनन्दो भगवन्तं जगद्गुरुम् । पापानां मूललोकानां व्यक्तयस् त्वं प्रदर्शय ॥ Dak_1.28 ॥ कायवाङ्मनसा कर्म कानि कानि कृतानि च । यत् सर्वं तद् विशेषं च वद मे वादिपुंगव ॥ Dak_1.29 ॥ भगवान् आह ॥ शुभाशुभफलं नॄणां यच् छृणुष्व स्फुटं ततः । धर्मेण प्राप्यते मोदम् अमोदम् अशुभोद्भवम् ॥ Dak_1.30 ॥ पुनश् च विस्तरेण ॥ कायदुश्चरितं कर्म त्रिधा भिन्नं प्रकाशितम् । अदत्तप्राणातिपातः काममिथ्या तथैव च ॥ Dak_1.31 ॥ वाक्दुश्चरितं कर्म चतुर्विधं प्रकाशितम् । मृषापिशुनपारुष्यं संभिन्नेत्य् आह धीमता ॥ Dak_1.32 ॥ मनोदुश्चरितं कर्म त्रिधा भिन्नं विदुर् बुधाः । अभिध्या चैव व्यापादमिथ्यादृष्टि त्रयोविधाः ॥ Dak_1.33 ॥ यो दयां संत्यजेद् द्रोही परप्राणिवधादिना । tìanahiæsakarmÃdi÷ प्राणिपातस् तद् उच्यते ॥ Dak_1.34 ॥ परविषयलोभेन अन्यायेन बलेन च । चौर्यासत्य-अधर्मेण अदत्तग्रहणं विदुः ॥ Dak_1.35 ॥ व्रतिनी धर्मचारिण्यो ऽशुची वेश्या%<÷>% परस्त्रियः । संबन्धिनि प्रसङ्गादि काममिथ्या तद् उच्यते ॥ Dak_1.36 ॥ विषयेषु च लोभेषु स्नेहेषु च भयेषु च । असत्येन प्रोबोधाय मृषावादस् तद् उच्यते ॥ Dak_1.37 ॥ स्वदोषम् गुप्तवान् येन परदोषः प्रकाश्यते । शापयेन् मर्मदिग्धेन पारुष्यवचनं विदुः ॥ Dak_1.38 ॥ दुर्वृत्तिव्यवहारेण बन्धुमित्रं विरुध्यते । स्वेन च गुणलब्धाय पैशुन्यं विदधा मतः ॥ Dak_1.39 ॥ यस्याग्रे भिन्नवादेन परचित्तम् अधीरयन् । परस्परविद्वेषं स्यात् संभिन्न विदधा मत%<÷>% ॥ Dak_1.40 // परद्रव्यादिसंपत्ति%<æ>% लोभचित्तेन तर्कयन् । तद् अभिध्या इति ज्ञेयं दुर्जनः परिसेव्यते ॥ Dak_1.41 ॥ परदेहादिसंपत्तौ कुचित्तेन स शापयेत् । अमङ्गलं भवत्व् इति व्यापादो ऽयं स उच्यते ॥ Dak_1.42 ॥ परत्र पापपुण्यं न सुखदुःखं न विद्यते । दुर्बोधशास्त्रं श्रुत्वा च मिथ्यादृष्टि%<÷>% स नास्तिकः ॥ Dak_1.43 ॥ एवं दशाकुशलेन पापेनैव स बालिशः । परत्र यमदूतेन nÃnÃpŬÃæ प्रतप्यति ॥ Dak_1.44 ॥ तस्माच् चोक्तं मयानन्द देहवृक्षफलोदयम् । येन येन कृतं कर्म तेन तेन प्रभुञ्जते ॥ Dak_1.45 ॥ जन्मनाशजरावीचौ निमग्नाः प्राणिनो ह्रदे । तस्माद् भीया महाभीमे भुजङ्गे भीतिमान् इव ॥ Dak_1.46 ॥ देवासुरमनुष्याश् च तिर्यक्प्रेताश् च नारकाः । षगतौ जायते तस्मिञ् शुभाशुभेन कर्मणा ॥ Dak_1.47 ॥ इति श्रुत्वा अथानन्दो लोकानाम् अनुशोचयन् । भीतसंसारदुर्वार%<÷>% संहर्षिततनुरुहः ॥ Dak_1.48 ॥ अथासनात् समुत्थाय मैत्रेयो दमितेन्द्रियः । लोकानां च हितार्थाय अवोचज् जगतां प्रभुम् ॥ Dak_1.49 ॥ भगवन् बुद्ध वीरेश जगदानन्दवर्धन । दाक्षिण्यम् फलसंपूर्णं bhëasva विविधं वरम् ॥ Dak_1.50 ॥ पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः । बिम्बस्नानम् तथा गन्धं छत्त्रम् धात्वावरोपणम् ॥ Dak_1.51 ॥ मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् । प्रणामोज्ज्वालिकादीपं विहारं शयनासनम् ॥ Dak_1.52 ॥ क्षेत्रं विचित्रं चैवान्तम् इत्य् एता बहुधा भृशम् । कथा द्वाविंशति%<÷>% संख्या वद मे वादिराप्रभो ॥ Dak_1.53 ॥ शीलक्षान्ति%<æ>% तथा वीर्यं ध्यानं प्रज्ञा तथैव च । षड् एव पारमिता%<÷>% सर्वा bhëasva भगवन् मुने ॥ Dak_1.54 ॥ भगवान् आह ॥ साधु साधु त्व मैत्रेय लोकानां हितकारक । पुण्योत्साहकथां भव्यां शृणुष्व मैत्रमानस ॥ Dak_1.55 ॥ मानुष्यं समवाप्य दुष्करशतैर् लब्ध्वा दुरापं क्षणं मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुर%<÷>%स्थायिनि । पाथेयं दमदानसंयममयं यैर् न प्रभूतं कृतं संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते ॥ Dak_1.56 ॥ मानुष्यं दुर्लभं प्राप्य विद्युत्फेनोर्मिभङ्गुरम् । मानुस्ये ऽप्य् अक्षणप्राप्ते तदा पुण्यं कथं स्मरेत् ॥ Dak_1.57 ॥ मानुष्यत्वं समासाद्य तर दुःखमहानदीम् । पुण्यम् एवात्र कुर्वीत यतश् चिन्तामणिर् नृणाम् ॥ Dak_1.58 ॥ यस्यानुभावान् मानुष्यं प्राप्तं भूयो ऽपि सांप्रतम् । पुण्यं तद् वर्धयस्वेह यस्माद् धेतुः सुखस्य ते ॥ Dak_1.59 ॥ मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं रूपौदार्यकुलोन्नतिप्रभृतिभिर् युक्तं विचित्रैर् गुणैः । तत् पुण्यं सुहृद् एक एव जगतां बन्धुश् च जन्मान्तरे तस्मात् तूर्णम् इदं कुरु त्वम् असकृत् सर्वार्थसंपत्करम् ॥ Dak_1.60 ॥ लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं प्रभुत्वम् । तान्य् एव पुण्यानि विवर्धयेथा न कर्षणीयो ह्य् उपकारिपक्षः ॥ Dak_1.61 ॥ विरमत पापतः कुरुत पुण्यम् उदारतरं दमयत दुर्दम%<æ>% विषयलोलमनस्तुरगम् । भवत मुनीन्द्रवत् परहिताभिरताः सततं दशति न यावद् एव मरणाहिर् असह्यविषः ॥ Dak_1.62 ॥ इति द्वाविंशत्यवदानकथायां पुण्यप्रोत्साहनकथा प्रथम%<÷>% परिच्छेदः ॥ II. धर्मश्रवणप्रोत्साहनकथा जलनिधिकूर्मकर्णयुगरन्ध्रसमागमवत् क्षणम् a%%वाप्यम् अद्भुतम् इमं समवेत्य चलम् । प्रशमपुरैकवर्म विनिपातभयापहरं शृणुत सुदुर्लभं क्षणम् अपीह मुनेर् वचनम् ॥ Dak_2.1 ॥ यद् दुर्लभं कल्पशतैर् अनेकैर् मानुष्यम् अष्टाक्षणदोषमुक्तम् । तत् साम्प्रतं प्राप्तम् अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः ॥ Dak_2.2 ॥ पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे %% यो न चिन्तयति कर्मसत्पथं तस्य जन्म भवतीह निष्फलम् ॥ Dak_2.3 ॥ न नरकगतैः प्रेतैस् तिर्यग्गतैर् विकलेन्द्रियैर् अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः । मुनिसवितरि प्रज्ञालोके न चानुदिते जिने सनरविबुधैः शक्यम् पातुं मुनीन्द्रवचो ऽमृतम् ॥ Dak_2.4 ॥ तस्मात् कुकार्यं व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मम् %% श्रोतव्य एव प्रयते%% धर्मो यस्माद् अतः सर्वगुणा भवन्ति ॥ Dak_2.5 ॥ मौनीन्द्रं वाक्यरत्नं जनयति सुधियाम् एतद् आदौ प्रमोदं श्रोत्रापाते ततश् च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति । चिन्ताध्यानावसाने स्फुटयति सकलं जन्मचक्रप्रबन्धं निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानम् ॥ Dak_2.6 ॥ हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यम् अनुत्तरम् । तद् इदम् एवम् अवेत्य मुनेर् वचः शृणुत संप्रति निर्मलमानसाः ॥ Dak_2.7 ॥ इति द्वाविंशत्यवदानकथायां धर्मश्रवणप्रोत्साहनकथा द्वितीयः परिच्छेद%<÷>% ॥ III. मनुष्यदुर्लभकथा यत् प्राप्य जन्मजलधेर् अपि यान्ति पारम् आरोपयन्ति शिवम् उत्तमबोधिबीजम् । चिन्तामणेर् अपि समभ्यधिकं गुणौघैर् मानुष्यकं क इह तद् विफलीकरोति ॥ Dak_3.1 ॥ यो मानुष्यं कुशलविभवैः प्राप्य कल्पैर् अनल्पैर् मोहात् पुण्यद्रविणम् इह न स्वल्पम् अप्य् आचिनोति । सो ऽस्माल् लोकात् परम् उपगतस् तीव्रम् अभ्येति शोकं रत्नद्वीपाद् वणिग् इव गतः स्वं गृहं शून्यहस्तः ॥ Dak_3.2 ॥ नाकुशलैः कर्मपथैर् मानुष्यं लभ्यते पुनः । अलभ्यमाने मानुष्ये दुःखम् एव कुतः सुखम् ॥ Dak_3.3 ॥ नातः परं वञ्चनास्ति न च मोहो ऽस्त्य् अतः परम् । यद् ईदृशं क्षणं प्राप्य न कुर्यात् कुशलं बहु ॥ Dak_3.4 ॥ एकक्षणकृतात् पापात् अवीचौ कल्पम् आस्यते । नैकजन्मकृतात् पापात् का पुनः सुगतौ कथा ॥ Dak_3.5 ॥ अत एवाह भगवान् मानुष्यम् अतिदुर्लभम् । महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् ॥ Dak_3.6 ॥ इति द्वाविंशत्यवदानकथायां मनुष्यदुर्लभकथा तृतीयः परिच्छेदः ॥ IV. दानकथा अन्नपानशयनासनसंपद् रत्नमाल्यवसनाभरणानि %% कीर्तिर् उत्तमगुणाश् च युवत्यो दानतः कथितम् एतद् अशेषम् ॥ Dak_4.1 ॥ आज्ञादीप्तिर् भोगसंपत् प्रकृष्टा रूपौदार्यं वर्णमाधुर्यम् ओजः । वाक्षौभाग्यं कान्तिर् आरोग्यम् आयुर् एतद् दानाद् इष्टम् इष्टण् फलं च ॥ Dak_4.2 ॥ अश्वा%<÷>% क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः । भोज्यं रत्नादिहारा%<÷>% पुरनगरमही चेशिता देवलोकं संबुद्धत्वं च बुद्धैः कथितम् इह फलं दानकल्पद्रुमस्य ॥ Dak_4.3 ॥ यन् नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश् चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः । दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास् तन् मात्सर्यकपाटपाटनपटोर् दानस्य विस्फूर्जितम् ॥ Dak_4.4 ॥ अश्वैश् चामरभारनामितशिरोरूपैः खलीनोन्मुखैर् नागैर् भिन्नमदैश् च यन् नरवरा गच्छन्ति छत्त्रोच्छ्रयैः । भृत्यैः साभरणैः k­täjalipuÂair अभ्यर्च्यमाना%<÷>% सदा तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् ॥ Dak_4.5 ॥ हारैर् वज्रविचित्रहेमवलयैर् यत् पार्थिवा भूषिताः केयूरैर् मुकुटैश् च रत्नखचितैः सिंहासनस्थाः सदा । मध्ये ऽन्तःपुरिकाजनस्य विविधैः krŬanti vikrŬitais तद् दानस्य फलम् वदन्ति मुनयः ÓÃrdÆlavikrŬitam // Dak_4.6 // प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते वीनावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते । यच् छक्रो रमते शचीसहचरो योषित्सहस्राकुले तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् ॥ Dak_4.7 ॥ दाता प्रियत्वम् उपयाति जनस्य शश्वत् संसेव्यते च बहुभिः समुपेत्य सद्भिः । कीर्तिश् च दिक्षु विसरत्य् अमलं यशो ऽस्य तत् तत् पदं समुपयाति विशारदो ऽसौ ॥ Dak_4.8 ॥ भेदात् कायस्य देवेष्व् अविकलविविधोत्तप्तभोगास्पदेषु प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु । उद्यानेषु प्रकामं सुचिरम् अतिसुखं नन्दनादिष्व् अखिन्नः प्राप्नोत्य् उत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात् ॥ Dak_4.9 ॥ दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः । संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानम् नैकसुखोपभोगसुमुखं सन्मित्रम् आत्यन्तिकम् ॥ Dak_4.10 ॥ श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः कर्णासन्नविशालचारुनयाः केशान्तसक्तस्रजः । यद् दास्यं स्वयम् अङ्गनाः सुकृतिनाम् आयान्ति पीनोरवस् तन् माहात्म्यम् उवाच संभृतफलं दानस्य शौद्धोदनिः ॥ Dak_4.11 ॥ पर्यस्यत्सहकारभङ्गसुरभि प्रे%<Ç>%खन्निमग्नोत्पलं ÓrÅmatkäcanabhÃjane विनिहितं भन्धूकताम्रं मधु । कामिन्या शपथोपनीतम् असकृद् यत् पीयते कामिना हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः ॥ Dak_4.12 ॥ इति दानगुणान् निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नम् । त्रिभवाग्रमहाभये नराणां न हि दानात् परम् अस्ति बन्धुर् अन्यः ॥ Dak_4.13 ॥ इति द्वाविंशत्यवदानकथायां दानकथा चतुर्थः परिच्छेदः ॥ V. पुण्यकामकथा यद् दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा । तत् पुण्यशिल्पिकृतम् एव वदन्ति सन्तः कल्याणकारिपुरुषस्य तु पुण्यम् एतत् ॥ Dak_5.1 ॥ अत्युच्छ्रितोन्नतसितध्वजप%<Ç>%क्तिचित्रैर् नागाश्वपत्तिरथसंकुषुभितैर् बलौघैः । उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति ॥ Dak_5.2 ॥ कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः । यत् के चिद् एव पुरुषाः श्रियम् उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतप्रशंसा ॥ Dak_5.3 ॥ आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर् व्याधिभयं न चास्ति । धनं प्रभूतं परिवारसंपद् भवन्ति पुण्यस्य महाविपाकात् ॥ Dak_5.4 ॥ यच् चक्रवर्ती प्रवरैस् तु रत्नैः सहस्रपुत्रैश् च समन्वितो ऽपि समुद्रसीमां बुभुजे धरित्रीं तत् पुण्यरत्नस्य फलं विशालम् ॥ Dak_5.5 ॥ विचित्रपद्मोत्तममध्यसंस्थितः सुरासुरेन्द्रादिसदानमस्कृतः । यद् ब्रह्मलोकं त्व् अभिभूय तेजसा ब्रह्मा सदा भाति तद् एव पुण्यतः ॥ Dak_5.6 ॥ यद् देवनागासुरसिद्धसंघैर् गन्धर्वयक्षोत्तमकिन्नरैश् च । संपूज्यते देवगुरुः सदैव तत् पुण्यरत्नस्य फलं विशालम् ॥ Dak_5.7 ॥ रूपं वीर्यं च शिल्पं च विहाय विवशा नराः । परलोकम् इतो यान्ति कर्मवायुभिर् ईरिताः ॥ Dak_5.8 ॥ पुण्यं त्व् एकम् इहात्यन्तम् अनुगामि सुखोदयम् । पुण्यम् अन्यैर् अहार्यत्वाद् धनानां परमं धनम् ॥ Dak_5.9 ॥ ये मेरुम् अपि वेगेन विकिरन्ति दिशो दश । ते ऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः ॥ Dak_5.10 ॥ संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा । पुण्यं न क्लेदम् आयाति चतुःसागरवारिणा ॥ Dak_5.11 ॥ प्रदीप्तकिरणाङ्गारैः सप्तभिर् भास्करानलैः । क्षितौ वा दह्यमानायां पुण्यम् एकं न दह्यते ॥ Dak_5.12 ॥ इति श्रुत्वाथ मैत्रेयः सत्यम् एव मुनेर् वचः । भीतिसंसारदुर्वार%<÷>% संहर्षिततनुरुहः ॥ Dak_5.13 ॥ ततः स मैत्रेयो हर्षैः श्रुत्वाथ वचनं मुनेः । जिनपादाम्बुज%<æ>% नत्वा इदम् आह तथागतम् ॥ Dak_5.14 ॥ स्थापनं बुद्धबिम्बानां जीर्णोद्धारादिकं पुनः । कीदृशं स्यात् फलं तेषां चैत्यानां जिनधातुकाम् ॥ Dak_5.15 ॥ भगवान् आह ॥ जीर्णोद्धारक स्तूपानां बिम्बानां सुगतस्य च । ऋद्धिबलसमायुक्तश् चक्रवर्तिसमो भवेत् ॥ Dak_5.16 ॥ पुण्यवान् बलवान् भूत्वा न तस्य विकलेन्द्रियः । ततश् चान्ते सुखं भुक्त्वा संबुद्धत्वं प्रजायते ॥ Dak_5.17 ॥ मैत्रेय आह ॥ भगवञ् जिनशार्दूल साधु श्लाघ्यो ऽसि यद् विभो । केन चित् कृतम् अस्तीति वद मे ज्ञानसागर ॥ Dak_5.18 ॥ एवम् उक्ते ऽथ भगवा%<æ>%l लोकानां विस्मयाय च । निमित्तम् एकम् अकरोत् तूष्णी%<æ>% भूत्वात्र तिष्ठति ॥ Dak_5.19 ॥ तदा विद्युद् इवाकाशाद् आगतः किरणोज्ज्वलः । अवभास्य सभां सर्वांस् तेषां कौतूहलम् अभूत् ॥ Dak_5.20 ॥ मैत्रेय आह ॥ भगवन्न् इदम् आश्चर्य%<æ>% को हेतुर् इदम् अद्भुतम् । कस्यैष विषयाभास आगतः किरणोज्ज्वलः ॥ Dak_5.21 ॥ भगवान् आह ॥ मैत्रेय रत्नव्यूहस्य विमानस्य नृपस्य च । प्रभा आगत्य सर्वत्र भासयन्ति समन्ततः ॥ Dak_5.22 ॥ मैत्रेय आह ॥ भगवन् नूनम् अस्येयं प्रभयागतम् ईदृशम् । केनेदृशप्रभां प्राप्तो हेतुभूतं च मे हृदि ॥ Dak_5.23 ॥ भगवान् आह ॥ अत्रेदानीन् तु मैत्रेय दर्शयिष्याम्य् अमुं नृपम् । पूर्वस्य कुशलेनापि प्रभावो ऽस्य महर्द्धिकः ॥ Dak_5.24 ॥ अथ स राजा रत्नव्यूहो रत्नविमानम् आरुह्य गगनदेशाद् ऋद्ध्या येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य सहसा तत्रानुप्राप्तो ऽभूत् ॥ अथ स राजा भगवन्तं द्वात्रिंशता लक्षणैः समन्वागतं सुवर्णवर्णं सूर्यसहस्रातिरेकप्रभाविराजितगात्रं भगवन्तं दृष्ट्वा प्रसादजातो विमानाद् अवतीर्य त्रिप्रदक्षिणीकृत्य भगवतः पादयोः प्रणिपत्यैकान्ते स्थितवान् ॥ अथ पप्रच्छ bhagavä जानन्न् एव नृपागमम् । कुशलं तव राजेन्द्र बाह्याभ्यन्तरम् एव च ॥ Dak_5.25 ॥ वदेति त्वं महाभाग संगतं धर्मवत्सलः । मोक्षदं नृपशार्दूल हितैषी सत्त्ववल्लभः ॥ Dak_5.26 ॥ अथ सो ऽञ्जलिम् आबध्य कृत्वा प्रदक्षिणत्रयम् । निवेद्य चोपहाराणि प्रणम्योवाच तं गुरुम् ॥ Dak_5.27 ॥ एवं विचिन्त्यमानस्य भगवन् कुशलं त्वया । श्रेयो ऽर्थिना मे सर्वत्र गुरुणैवान्त्यवासिनः ॥ Dak_5.28 ॥ नान्यकार्यं मे भगवन् तत् तव दर्शनेच्छया । श्रवणाय सदा धर्मं तेनाहम् इह आगतः ॥ Dak_5.29 ॥ भगवान् आह ॥ देशयिष्यामि ते सम्यक् त्वम् असि नृपसत्तम । धर्माणां नीतिभूतानां भाजनत्वं महीभुज ॥ Dak_5.30 ॥ शृणु राजन् महाबाहो राज्ञां धर्मवरोत्तमम् । राजधर्मबलं रक्ष नीतिमार्गं समाचर ॥ Dak_5.31 ॥ तद्यथा ॥ यथैव वृक्षं फलिनं सपुष्पं सण्रक्षयेत् पौरजनान् अजस्रम् । आधारभूतान् नृपतेश् च नित्यं भूपाल इत्थं कुरु सर्वतः स्यात् ॥ Dak_5.32 ॥ फलोदयं पाकवशाद् यथैव गुणो ऽस्ति स्वादं च रसं तथैव । बलो जयश्री न भवेन् नरेश इत्थं पि ते च प्रबलो जनानाम् ॥ Dak_5.33 ॥ पुनश् च शृणु महाराज[n] ॥ पापे प्रवर्तते बालो जन%<÷>% शून्यं विलोकयन् । रात्रौ घनान्धकारायां कालो ऽयं पापकर्मणः ॥ Dak_5.34 ॥ कृतात्मानो ऽभिसन्त्य् एव मुनयो दिव्यचक्षुषः । क्व चित् किं चन शून्यं वा दिक्षु पूर्णास् तपोधनैः ॥ Dak_5.35 ॥ ततस् tx x>@ निरतात्मा भव भूमिपसत्तम । वरं कपालम् आदाय द्विषद्वेश्मनिवेशन ॥ Dak_5.36 ॥ पापकारी सुखेच्छश् च यत्र यत्राभिगच्छति । तत्र तत्रैव तत्पापैर् दुःखशस्त्रैर् विहन्यते ॥ Dak_5.37 ॥ मनोरथः शुभकृतां यत्र यत्रैव गच्छति । तत्र तरापि तत्पुण्यैः फलार्घेणाभिपूज्यते ॥ Dak_5.38 ॥ तस्मात् सर्वं प्रयत्नेन त्यक्तव्यं पापसंचयम् । निर्जित्य द्वेषसंरम्भं शुभे कर्म समाचर ॥ Dak_5.39 ॥ न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात् क्षान्तिं प्रयत्नेन भावये%% विविधैर् नयैः ॥ Dak_5.40 ॥ मनः शमं न गृह्णाति न प्रीतिसुखम् अश्नुते । न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥ Dak_5.41 ॥ न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः । मारिते क्रोधचित्ते तु नश्य%%ते सर्वशत्रवः ॥ Dak_5.42 ॥ विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा । दहत्य् आत्मानम् एवादौ परं धक्ष्यति वा न वा ॥ Dak_5.43 ॥ जरा रूपवतां क्रोधः तमश् चक्षुष्मताम् अपि । वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत् ॥ Dak_5.44 ॥ अनिष्टकरणाज् जातम् इष्टस्य च विघातनात् । क्रोधं यो हन्ति निर्बन्धात् स सुखीह परत्र च ॥ Dak_5.45 ॥ तस्माद् द्वेषं विनिर्जित्य चित्तं रक्ष प्रयत्नतः । न शिक्षा रक्षितुं शक्या चलं चित्तम् अरक्षता ॥ Dak_5.46 ॥ अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् । करोति याम् अवीच्यादौ मुक्त%<Ó>% चित्तमतङ्गजः ॥ Dak_5.47 ॥ बद्धश् चेच् चित्तमातङ्गः स्मृतिरज्ज्वा समन्ततः । भयम् अस्तंगतं सर्वं सर्वकल्याणम् आगतम् ॥ Dak_5.48 ॥ तस्माच् चित्तं समाधाय स्मृत्वा रक्ष प्रयत्नतः । चित्ताद् एव हि सर्वत्र भयं भद्रं च जायते ॥ Dak_5.49 ॥ चित्तरक्षाव्रतं त्यक्त्वा किम् अन्यैर् बहुभिर् व्रतैः । एवं बुद्ध्वा सदा राजन् धर्मेण पालय प्रजाः ॥ Dak_5.50 ॥ पुनश् च महाराज ॥ यो ऽसौ द्रुमो दामफलं चिनोति न विन्दति स्वादु च हन्ति बीजम् । क्षिणोति देशं करदुर्वहत्वात् धर्मं नृपो वै न च नन्दतीति ॥ Dak_5.51 ॥ तस्माद् अनीत्या न दण्डयेत् प्रजा न्यायेन राज्यं प्रतिपालयस्व । नृपाश् च येषां गुणम् आवहन्ति तेषां प्रजानां प्रवहन्ति दुःखम् ॥ Dak_5.52 ॥ पुनश् च महाराज ॥ स्वदुःखदुःखी परदुःखतो ऽपि सुखी स्वसौख्यैश् च परैः समान%% / इत्थं नृपा ये सततं भवन्ति राज्ञां सदा सर्वगुणा भवन्ति ॥ Dak_5.53 ॥ धर्मेण राज्यं परिपूरयन्ति धर्मेण लक्ष्मीः सततं वहन्ति । धर्मेण लोकान् परितर्पयन्ति धर्मेण कामान् सहसा लभन्ते ॥ Dak_5.54 ॥ पुनश् च ॥ दानेन भोगा न परोपतापान् नाज्ञानमोहात् परलोकवन्तः । परप्रतापाद् यद् इहैव भोगास् ते प्राप्नुवन्ते परलोकदुःखाः ॥ Dak_5.55 ॥ आत्मा नदी भारत पुण्यतीर्था सत्योदका शीलतटा दयोर्मिः । अत्राभिषेकं कुरुते प्रवीण न वारिणा शुध्यति चान्तरात्मा ॥ Dak_5.56 ॥ सत्येन शौच्यं न जलप्रवेशाद् देहस्य बाह्यमलम् एव नाशम् । सत्येन तिष्ठन्ति सदैव देवाः स्थितिः पृथिव्याः खलु एव सत्यैः ॥ Dak_5.57 ॥ शीलेन स्वर्गा न गिरिप्रपातात् शीलेन तुल्या न भवन्ति रक्षाः । दुःशीलशैलात् स्खलिता मनुष्याः पतन्ति दुःखेषु महार्णवेषु ॥ Dak_5.58 ॥ ज्ञानेन मोक्षं न शरीरशोषात् वर्षेण आर्द्रं न परं निदाघैः । ज्ञानैर् विहीनः पुरुषः स एव यथैव पङ्कस्य सरस्सु स्नातः ॥ Dak_5.59 ॥ इति श्रुत्वाथ राजेन्द्रः संहर्षिततनूरुहः । संसारे च महाघोरे कथम् उत्तारयाम्य् अहम् ॥ Dak_5.60 ॥ अथासौ भूपतीन्द्रेशः संसारभयभीतया । प्रसन्नो भगवति बुद्धे चकार शरणं पुनः ॥ Dak_5.61 ॥ भगवन् बुद्ध वीरेश श्रुत्वा मे रोचते मनः । संबोधौ व्याकरोषि त्वं याचयामीत्य् अहं प्रभो ॥ Dak_5.62 ॥ अथ ÓrÅbhagavä छास्ता ज्ञात्वा तस्याशयं शुभम् । व्याकार्षीद् अचिरेणैव तथागतो भविष्यसि ॥ Dak_5.63 ॥ अर्हन् रत्नाकरो नाम संबुद्धो लोकनायकः । धर्मराजो जगन्नाथः सर्वज्ञो ऽर्हन् मुनीश्वरः ॥ Dak_5.64 ॥ सर्वविद्याधिपः शास्ता गुणाकरो भविष्यसि । बुद्धकार्यं ततः कृत्वा दीर्घकालं च स्थास्यति ॥ Dak_5.65 ॥ अथ स भूपतीन्द्रेश%% तस्य सत्याशिषं प्रतिग्राह्यादौ प्रणम्य प्रमोदाद् गमिस्यामीत्य् आरोच्य विमानम् आरुह्य ऋद्ध्या लब्धलाभ इव वणिक् स्वगृहं प्राक्रमत् श्रीस्वम् एव राज्यम् ॥ इति द्वाविंशत्यवदानकथायां पुण्यकाम%% पञ्चम%<÷>% परिच्छेदः ॥ VI. जीर्णोद्धारणबिम्बकथा ततः कौतूहलजाता भिक्षवो भगवन्तम् एतद् अवोचत् ॥ भगवन् केन पुण्येन कुशलेन च कर्मणा । स राजात्यभिरूपो ऽयं दर्शनीयमनोहरः ॥ Dak_6.1 ॥ कस्या नगर्याः सरूपो मानुजस्येदृशं वरम् । लावण्यर्द्धिसमापन्नो देवस्यापि सुदुर्लभः ॥ Dak_6.2 ॥ भगवन् आह ॥ भिक्षवो ऽसौ महीपालो महापुण्यप्रभोज्ज्वलः । वैशाल्याश् च नगर्याश् च रत्नव्यूहो नृपोत्तमः ॥ Dak_6.3 ॥ नगरी कीदृशी स्याच् च ऋद्धा स्फीतमनोरमा । सुभिक्षा रमणीया च सुजनैः कोविदैर् वृता ॥ Dak_6.4 ॥ षोडशयोजनायामव्यायामं च तथैव च । नानोत्सवसमायुक्ता दूराद् दूरगदुर्जना ॥ Dak_6.5 ॥ यथा पौरजनचित्तं तथा राज्ञः समं मनः । विशालोद्यानसंपन्ना पुष्करिणीसुशोभिता ॥ पार्श्वे तु वादिता एव पक्षिणो भृङ्गनिस्वनैः ॥ Dak_6.6 ॥ महिषी तस्य संपन्ना शुभव्यूह%<÷>% स तत्सुतः । दर्शनीयो ऽभिरूपश् च पुष्पधन्वेव रूपवान् ॥ Dak_6.7 ॥ सक्रोपचारकं सर्वं राजलक्ष्मीं च प्राप्तवान् । धनुर्विद्यासमायुक्तः शास्त्रविद्यासुपारगः ॥ Dak_6.8 ॥ महर्द्धिबलसंपन्नश् चक्रवर्तिसमप्रभः । शास्त्रागमविधिज्ञश् च कृतकृत्यः स विज्ञवान् ॥ Dak_6.9 ॥ ईदृशो राजरत्नेशः सर्वलोके प्रतापवान् । पूर्वकुशलकर्मणा प्राप्तवान् ईदृशं फलम् ॥ Dak_6.10 ॥ मैत्रेय उवाच ॥ भगवन्न् अपरं केन कुशलमूलेन समन्वागतः स राजा ईदृशो विभूतिर् आसीत् केन कर्मणेति ॥ भगवान् आह ॥ मैत्रेय शृणु । भूतपूर्वं स मैत्रेय पूर्वजन्म%% नाविकः । नित्यं समुद्रतीरेषु वसति नाविकः स च ॥ Dak_6.11 ॥ नागता वणिजः के चित् तस्य दुर्दैवयोगतः । तस्माद् दुःखी महाकष्टी तरपण्यं ग्रहणं न हि ॥ Dak_6.12 ॥ अथ स चिन्तयाम् आस हा हा कर्म ममाधुना । किं कर्तव्यम् इदानीं मे न प्राप्तम् अन्नम् आदिकम् ॥ Dak_6.13 ॥ कस्यापि ईदृशं दुःखं मा भवतु कदा चन । इत्य् एवं मनसा चिन्त्य जिनं स्मरन् स तिष्ठति ॥ Dak_6.14 ॥ ततः स नाविकस् तत्र स्थातुं न रमते मनः । तस्मात् समुद्रतीराद् अनुचङ्क्रम्यमाने कस्मिंश् चित् स्थाने तथागतधातुस्तूपजीर्णनातिविस्तरं चैत्यम् एकं ददर्श ॥ तं चैत्यं गोपालकाः krŬayà pëÃïe«ÂakÃcarcitabhagnitÃ%<Ó>%चैत्योदरं दृष्ट्वा विमृश्येत्य् उवाच ॥ केन पापात्मना येन चैत्यभङ्गं च यत् कृतम् । अशोभनम् इदं चैत्यं संस्कारं क्रियते मया ॥ Dak_6.15 ॥ तत् संस्कारं कृतं तेन यत्र भग्नादि तत्र च । शीर्णचर्चितस्थानेषु शिलयेष्टाकयापि च ॥ नाविक इति कृत्वा च पूर्ववच् छोभनं कृतम् ॥ Dak_6.16 ॥ अथ बुद्धप्रभावेन तस्मिन् काले च तत्र ये । त्रयःशतवणिक्पण्याश् चायान्ति तस्य संसदि ॥ Dak_6.17 ॥ सार्थवाहसमायुक्ता नदीशोत्तरणाय च । वणिजस् ते तम् आहूय चैनम् ऊचुर् वणिग्जनाः ॥ Dak_6.18 ॥ भो नाविक वयं रत्नद्वीपं गच्छामः सर्वथा । भवान् नेतात्र संवीक्ष्य समुद्रात् पालयत्व् अतः ॥ Dak_6.19 ॥ इत्य् आकर्ण्य स धीवरो धीर आयव्ययं चाभिवीक्ष्य वहनं तेषां पुरतः समारोप्याह ॥ भवन्तो ऽत्र वहनेषु स्थातुम् अर्हथ संप्रति । स्वदेवतां स्मृत्वा धैर्यम् आलम्ब्य दृधं निवासत ॥ Dak_6.20 ॥ ते तथेति कृत्वा त्रयःशत वाणिजा वहनं प्रणम्य च समुद्रं संप्रार्थ्य वहनम् आरुह्य क्रमेण संतर्तुम् आरब्धाः ॥ तदा प्रमुदितमानसाः सर्वे च ते वणिजो महोत्साहं प्रमोदवन्त%<÷>% / नियतम् अस्माकम् उत्तमयात्रासिद्धिर् इति बभूवुः ॥ ततः क्रमेण चाव%%गाहिरे vividhamÅnakulavicaritataraÇgaphenÃvalÅagìhataraæ समुद्रं नीलं विमलखड्गाभिनीलम् इव विगतमेघं सूर्यांशुतापाद् इव खं विलीनं समन्ततो ऽन्तर्हिततीरलेखम् अगाधम् अम्भोनिधिमध्यं क्रमेण प्राप्ताः ॥ तदा सायाह्नसमयम् अभूत्, तीरं प्राप्तुं सुदुर्लभम् । मृदुकिरणसवितरि काले, महोत्पातं परमभीषणं गरुत्मदाशीविषभीमम् उल्लोलम् अभूत् ॥ %%भिद्यमानोर्मिविकीर्णफेनश् चण्डानिलास्फालनभीमनादः । उत्पातवाताकलितैर् महद्भिर् युगान्तकालम् इव संकटो ऽभूत् ॥ Dak_6.21 ॥ विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजंगा इव नैकशीर्षा%<÷>% आवव्रुर् आदित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः ॥ Dak_6.22 ॥ ततः स नाविकः ते वाणिजा%% स्वजीवे निराशिनो भयविह्वलांश् चाभिवीक्ष्य धैर्यम् अवलम्ब्य तान् उवाच ॥ अवधीर्%%यथ मा साहसं मा भैषी मा भैषी बुद्धं स्मरथ बुद्धं स्मरथ, इति वाणिजाग्रे निवेदयति ॥ तच् छ्रुत्वा ते वाणिजा बौद्धेति नामस्मरणं नमस्कारं कृतवन्तः ॥ इत्य् उक्ते सति बुद्धानुभावेन महोत्पातः क्षणाद् विलयं गतो ऽभूत् ॥ तद् दृष्ट्वा तान् सानन्देन तीरं तारयति स्म ॥ अथ ते वाणिजास् तम् आहुः ॥ भो नाविक साधु तव प्रसादात् तीरम् अनुप्राप्तम् ॥ इत्य् उक्त्वा महता सत्कारेण बहुमानपुरःसरम् अतिशयेन तरपण्यं दत्त्वा, गच्छामेत्य् आरोच्य ततः संक्रामन्ति स्म ॥ नाविकस् तान् समादाय (##) वहनम् आरोप्य प्रतिनिवृत्य स्थितः ॥ तदा नाविकस् तरपण्यकार्षापणं संप्राप्य वस्त्रान्नपानसुसमृद्धः सुखेन तिष्ठति ॥ भूतपूर्वं भिक्षवः स रत्नव्यूहो नाविकजन्मनि तथागतधातुस्तूपजीर्णोद्धारणकुशलमूलेन तस्य राज्ञ ईदृशं रूपम् मनुष्यातिक्रान्तम् ऋद्धिप्रतिभानं प्राप्तम् ॥ अथ भिक्षव ऊचुः ॥ भगवन् साधु सुगत प्रबोधा वयं स राजा श्लाघनीयः, पुनस् तस्य कीदृशं प्रतिभानं वद ॥ भगवान् आह ॥ भिक्षवः स राजा धर्मेण राज्यं कारयति । सर्वपौरान् परिपालयति पितेव पुत्रं सर्वलोकाः कीर्तियशःशब्दं शृण्वन्ति ॥ यथान्यायं कृतं कार्यं दानं अर्थिभ्यो दत्तवान् अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्य इत्थं भिक्षवः स राजा स्वराज्यविषये सहस्राक्ष इव स्वस्त्ययनं कृतवान् ॥ ततः स राजा एकस्मिन् समये सर्वं संनिपात्य सभां कारितवान् ॥ सदसि तस्य नृपतेर् भिक्षुर् एकः समागतः । दुःशीलदुष्कृतेनैव कुष्ठाविष्टेन खञ्जकः ॥ Dak_6.23 ॥ बीभत्सरूपदुर्गन्धमलिनवस्त्रप्रावृतः । निन्दायाः सर्वलोकेषु वाक्सिद्धिश् च न विद्यते ॥ Dak_6.24 ॥ तं दृष्ट्वाथ स राजापि विचार्यैनं प्रपृच्छति । कस्माद् अत्रागतो भिक्षो कथं ते पादखञ्जकः ॥ Dak_6.25 ॥ भिक्षुर् उवाच ॥ अनेन किं महाराज मम दुष्कृतकर्मणा । बाल्ये सपादखञ्जो मे कुष्ठाविष्टशरीरकः ॥ Dak_6.26 ॥ राजोवाच ॥ प्रव्रज्याग्रहणेनापि कथम् इत्थं शरीरकः । न दण्डपात्रं न च चीवरं ते नाम्नैव _>@ भिक्षुर् इहागतस् त्वम् ॥ Dak_6.27 ॥ भिक्षुर् उवाच ॥ कथं हि वेद्मि नरराजराज न दण्डपात्रं न च चीवरं मे । अभाग्य एवं कुशलैर् विहीनः कृपां कुरु त्वं नरदेवदेव ॥ Dak_6.28 ॥ राजोवाच ॥ भिक्षो दक्षिणीयो यशसा सुशीलो भव शीलयुक्तेनानुचर । इत्य् उक्त्वा स राजा दण्डपात्रचीवरादिकं दत्त्वा महता सत्कारेण भोजयति स्म ॥ ततो भिक्षो राजसंदर्शनमात्रेण खञ्जपादस्नायु%% कोमलाङ्गो जातो ऽभूत् ॥ क्रमतः कुष्ठादि विलयं गतम् । किंचिच्छेषमात्रो %%स्ति ॥ ततः स भिक्षुस् तस्मात् स्थानाद् अन्यप्रदेशं गतवान् ॥ ततः सर्वे जनाश् चाश्चर्यप्राप्ता एवम् आहुः ॥ अहो महाराजः पुण्यवान् धर्मनिधानभूतः, तेन दर्शनमात्रेण तस्य भिक्षोः कुष्ठादिपादखञ्जप्रश्रब्धो ऽभूत् ॥ तदा राजानुविचिन्तयति ॥ किंहेतुर् माया भूतो वा तस्य भिक्षोः, मम विस्मयः प्राप्तवान् ॥ मैत्रेय उवाच ॥ भगवन् कथं हेतुभूतः स भिक्षुस् तस्मिन् माययावागताः ॥ भगवान् आह ॥ शृणु मैत्रेय तस्येदृग् निमित्तं कथयामि ते । न मायया स्वभाविकैः स भिक्षुर् याचितुं गतः ॥ Dak_6.29 ॥ किं तु भिक्षव एतेन भिक्षुर् दर्शनमात्रकैः %% पादखञ्जविनिर्मुक्त इत्थं धर्मतनुर् नृपः ॥ Dak_6.30 ॥ ततो हि भिक्षवो ऽवोचन् परमाश्चर्यम् अद्भुतम् । भिक्षुभावे स्थितो वापि पादखञ्जम् अभूत् कथम् ॥ Dak_6.31 ॥ राजापि न देवभूतो न च ऋषिसिद्धराक्षसः । मनुष्यभूतो राजापि कथं प्रतिभानाम् ईदृशम् ॥ Dak_6.32 ॥ भगवान् उवाच ॥ मात्रपकारिः स भिक्षुः श्रोतुम् इच्छसि तत्कथाम् । कथयाम्य् अस्य वृत्तान्तं शृणुथ भिक्षुपुङ्गवाः ॥ Dak_6.33 ॥ ये मानवाः प्रमादेन मात्रपकारम् आचरन् । ब्रह्मभूतो हि पितरौ देवदेवस् तथा पुनः ॥ तस्मात् कारणान् मा खेदं कारायेत् पितराव् अपि ॥ Dak_6.34 ॥ ये कुलेषु मातापितरौ सम्यक् मान्यते सम्यक् पूज्यते सम्यक् सुखेन परिह्रियते ॥ अथवान्नेन पानेन वस्त्रशय्यासनेन च तया सपरिचर्यया मातापित्रोश् चानिन्दितेन सत्कारं कर्तव्यम् ॥ तत् कस्य हेतोः ॥ चन्द्रानना%<÷>% प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः । राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत् स्वगुरुमातृजनेषु दानात् ॥ Dak_6.35 ॥ भिक्षोस् तस्य पूर्वचरितानि श्रूयतां कथ्%%आम्%% ॥ भूतपूर्वं भिक्षवः कावेरी नाम नगरम् आसीत् । तस्मिन् नगरे स पूर्वकुशलदानहीनात् परमदारिद्र%<÷>% कुशीदो नाम श्रेष्ठी प्रतिवसति स्म ॥ (##) तस्य द्वौ पुत्राव् अस्ति । एको बालश् चैको दहरः %% तदा पितरि कालगते, दहरपुत्रेण मातरं विद्वेषितः । नित्यं क्रोधेन परुषवचनेन वाचयति ॥ चान्नपान%<æ>% परीतमात्रं दत्त्वात्मना भक्षितं सदा ॥ तदा माता मनसि व्यथया तया पुत्रम् उवाच ॥ पुत्र ते किं कृतं तवानुजबालो ऽजानकः स्तन्यं पिबत्य् अल्पान्नेन कथं वर्तयिष्ये ॥ तच् छ्रुत्वा तेन मातुर् ईर्ष्यया क्रोधेन मातरं पादेन पृष्ट्वा निर्गत%<æ>% वचन%% आः किम् ॥ तथापि मातुर् हृदये दुःखशल्यो ऽपि स्वयं प्रशान्त्य चोक्ता । मा मे पुत्रकास्य कर्मणो विपाकम् अनुभवेथा इति चिन्त्य स्थिता ॥ अथ स श्रेष्ठिपुत्रो रोषणप्रश्रब्धाभूतत्वात् सरोषेण तां मातरम् उवाच ॥ रे रे मात मा तिष्ठ अत्र मे गृहे, यत्रेप्सितं तत्र गच्छेति ॥ माता उवाच ॥ कुत्र गन्तव्य मे पुत्र को ऽपराधो ऽस्ति मे सुत । मा वदसीदृशं वाचं मा क्रोधं सहसा व्रज ॥ Dak_6.36 ॥ ततः स दहरपुत्रेण मातुर् वचनम् अवचनं कृत्वा स्वाधीनेनावस्थितः ॥ अथ स तस्य माता कनिष्ठपुत्रं प्रतिपाल्य तिष्ठति ॥ तदनन्तरं तस्य दहरपुत्रस्य गृहाचारकाविप्रहीनभूतत्वात् महत् कष्टतरं दुःखम् अभूत् ॥ तस्य पादे विकारो भूत्वा कुष्ठाविष्टखञ्जपादो भवति ॥ किं चित् कार्यकर्माणि न सुकरा%<णि>% कर्तुम् ॥ अशक्तत्वात् क्रमेण स्वदुष्कृतानि कर्माणि परिवेष्ट्य दरिद्रो भवति ॥ ततो विषयहीनत्वात् सन्मतिहीनम् एव च । आस्वस्थ्यम् अग्निदाहेनेव दुःखम् एव प्राप्तवान् ॥ Dak_6.37 ॥ अथ स चिन्तयाम् आस, हा हा कष्टतरं मम । अधुना किं करिष्यामि कुत्र गच्छाम्य् अहं नु भो ॥ Dak_6.38 ॥ किं चिद् अपि भिक्षुर् अहं भवेयम् इति वक्ष्यामि, इत्य् उक्त्वा vrŬayà तेन मातरं न saæbhëya स्वगृहात् प्रक्रान्तः ॥ ततो पक्षत्रयात्ययेन स कालगतो ऽभूत् ॥ ततो मातर्य् अपकारकृतेन कर्मणो विपाकेन नरकेषूपपन्नः ॥ ततो यमदूताः परिगृह्यान्यनरकेषु क्षिपन्ति ॥ तस्माद् उत्क्षिप्य अयोगृहसमीपे नीयन्ते परमविस्तरमहोच्छ्रय स मातुर् अपकारी द्वारात् प्रेष्यते ॥ ततो ऽभ्यन्तरं प्रविष्टः %% तत्रास्य द्वारं पिहितम् । ततो ऽभ्यन्तरं प्रविष्टः प्रविष्टमात्रेण तस्य मस्तके ऽयोमयम् चक्रं महाप्रमाणं तस्य मूर्ध्नि प्रादुर्भूतम् ॥ द्वारकपाट%<æ>% पिहितम् । तस्मात् पापाद् आदीप्तं चक्रं भ्रमति संप्रज्वलितम् एकज्वालीभूतम् %% तस्य शिरसि यत् पूयशोणितं प्रसरति, सो ऽस्याहारः ॥ ततः स कथयति ॥ अहो हि वेदना कष्टं केनैव दुष्कृतेन च । मे रक्षकजन%<÷>% कश् चिद् आगच्छति त्व् उदीरितः ॥ Dak_6.39 ॥ दूरं हि कर्षते कर्म दूरात् कर्म प्रवर्तते । तत्र प्रकर्षते कर्म यत्र कर्म विपच्यते ॥ Dak_6.40 ॥ न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ Dak_6.41 ॥ तेन कर्मविपाकेन चक्रं वहति मस्तके । आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम् %% इति ॥ अथ तस्मिन् गृहे आकाशाच् छब्दो निर्गतः ॥ कस् त्वां रक्षति दुष्टत्वं पापिनं मातृदूषिणम् । त्वद्विध आगते चात्र तस्माद् दुःखात् प्रमुच्यते ॥ Dak_6.43 ॥ तदनन्तरं शतवर्षपर्यन्ते तथाविधपुरुषस् तस्मिन्न् अयोमयगृहं समागतः, प्रविष्टमात्रेण तस्माच् च्युत्वा तस्य नवागतपुरुषस्य मूर्ध्नि चक्रं प्रादुर्भूतम् ॥ स कुशीदस्य पुत्रस् तस्मान् नरकान् मुक्त्वा पुनर् एव दरिद्रकुले जातः । तत्रैव मातापितरौ कालगतौ, कालगते सति एकाकीभूतः पुनर् एव पापशेषं न नश्यति पादखञ्जकुष्ठाविष्टो भवति ॥ इहैव जन्मनि याचको भूत्वा भिक्षुर् अहम् इति वक्ष्यामीति चिन्तयित्वा स्वगृहात् प्रक्रान्तः ॥ एवं भिक्षवः स दुःशीलभिक्षुस् तेन मातृदोषेण पातकेन कुष्ठाविष्टपादखञ्जो भवति । मायया नैव तस्य कर्मविपाकेन भवति ॥ अथ तस्य भ्राता दहरानुजो भूत्वा मातरं सम्यग् मानितः पूजितः सम्यक् परिह्रियते स्म ॥ तेन पिण्डप्रदानकृतेन पितृलोकान् संतर्पितः ॥ तस्य पुण्यानुभावेन महति राजवंशे रत्नव्यूहस्य नृपतेः पुत्रो भूत्वा स शुभव्यूहराजकुमार आसीत् ॥ तस्मात् तर्हि भिक्षवो येषां मातापितृष्व् अपकारं मनसापि मा चिन्तयेद् इति ॥ एवम् उक्ते स मैत्रेयः संहर्षितरोमकूपजातो भगवन्तम् एतद् अवोचत् ॥ प्रब् धो ऽहं भगवन् प्रबोधो ऽहं सुगत । ईदृक्पापरतेन, इत्थम् अनुभूतम् %% केनोपायेन यत्नेन तस्य भिक्षोः पातकक्षयो भवति ॥ भगवान् आह ॥ येषां मनुष्याणाम् इहैव संसारे यतश् च्युत्वा मातुः कुक्षाव् उपपन्न%<÷>% सा माता दशमासपर्यन्तं धृत्वा कष्टेन प्रसूता स्तन्यपानेन प्रतिपालयति । ईदृशीमातरि अपकारकृते दुष्करकृतैर् न च मुच्यते ॥ अथ पुनर् अपि भगवान् आह ॥ मैत्रेय रत्नव्यूहो नाम भूपाल%<÷>% परमपुण्यवान् स पुनर् अपि कस्मिंश् चिद् दिने चिन्तयाम् आस ॥ अहं वृद्धो ऽतिजीर्णाङ्गः स्थास्याम्य् एव कियच् चिरम् । अवश्यं दैवयोगेन यास्यामि मरणं ध्रुवम् ॥ Dak_6.44 ॥ सर्वम् अनर्थं राज्यं विषयोपभोग्यं महाघोरभयकरं मृत्युसर्पभयाकुलम् अनित्यम् असारकम् इति विचिन्त्यागार अध्यावसितुं मनो न रमते ॥ तदा स राजपुत्रं शुभव्यूहं च मन्त्रिणं समामन्त्र्यैवम् आह ॥ पुत्र शुभव्यूह अत्राहं जरसाक्रान्तो नूनं स्याज् जीर्णितेन्द्रियः । तदा रोगाभिभूतो ऽपि व्रजेयं मरणं ध्रुवम् ॥ Dak_6.45 ॥ तत् प्रव्रजितुम् इच्छामि श्रेयः श्लाघ्येन वर्त्मना । पुरा मृत्यू रिपुं हन्ति गृहसंरक्तम् एव वा ॥ Dak_6.46 ॥ तस्मात् संसारभीतान् मे बहुधा भयशङ्कया । नात्र स्थातुं मनो रम्य गच्छामि बुद्धम् आश्रयम् ॥ Dak_6.47 ॥ भो पुत्र शुभव्यूह मम पूर्वपुण्यानुभावेन गौतमेन शौद्धोदनेन मह्यं व्याकरोति । अचिरेण तथागतो भविष्यसि तेन प्रबोधितः । अहम् एव बुद्धो भवेयम्म्, पश्चिमायां चम्पकवर्णायां लोकधातौ बुद्धक्षेत्रम् एकम् अस्ति%<,>% तत्र गच्छामीति ॥ तस्मान् मया यथा प्रोक्तं तथा चरितुम् अर्हसि । प्रजानां पालनं कृत्वा धर्मनीत्या%<æ>% समाचर ॥ Dak_6.48 ॥ लोकान् मा खेदयेत् तापैः कुलधर्मे समाचर । परेष्व् अपि दयायुक्तैर् दानं हि श्रद्धया कुरु ॥ Dak_6.49 ॥ प्राणातिपातादत्तादानकाममिथ्यादि मा कुरु । मा मृषावादपैशुन्यं पारुष्यं भिन्नम् एव च ॥ Dak_6.50 ॥ माभिध्याव्यापाददोषैर् मिथ्यादृष्ट्यादि संत्यज । एतानि तानि सर्वानि धारय दृढचेतसा ॥ Dak_6.51 ॥ पापानां मूल एषो हि सुगतेनेति देशितः । इत्थं कृते ऽपि नृपतेर् ईतिर् न च भविष्यति ॥ Dak_6.52 ॥ अद्यारभ्यासि सर्वेषां लोकानाम् अधिपः प्रभुः । सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् ॥ Dak_6.53 ॥ तत् कस्माद् धेतोः ॥ धर्मेण वर्धते राज्%%अं धर्मेण वर्धते धनम् । धर्मेण धन साध्यन्ते धर्मेण कामसिद्धयः । कामसिद्धेन मोक्षं च प्राप्यते नात्र संशयः ॥ Dak_6.54 ॥ अनेन ज्ञानमार्गेण शशास नृपतिः सुतम् । ज्ञानाङ्कुशभयेनैव कुञ्चितः स गजो यथा ॥ Dak_6.55 ॥ ननाम पितरं तेन श्रुत्वा वाक्यं वचोऽमृतम् । धृत्वाज्ञाते यथा तात प्रजानां प्रतिपालने ॥ Dak_6.56 ॥ इति प्रशास्य ततो भूपो रत्नव्यूहो महामतिः । प्रबोध्य पुत्रपत्न्यादीन् बुद्धक्षेत्रं ययौ मुदा ॥ Dak_6.57 ॥ शृणु मैत्रेय पुनर् भूपमार्गाणां गमनकथाम् । ददर्श भूपतिर् जीर्णप्रणाली%<æ>% मार्गको ऽथ सः ॥ Dak_6.58 ॥ प्रवाहितं न पानीयं तद्दर्शनेन वाहितम् । प्राक् न प्रवाहितं केन, इदानीं तु प्रवाहितम् ॥ Dak_6.59 ॥ आश्चर्येति स्थिते भूप आकाशाद् एनम् ऊचिवान् । पुण्यवांस् त्वं महाराज त्वत्प्रभावात् प्रवाहितम् ॥ Dak_6.60 ॥ भग्नभूता प्रणालीयं नूनम् अभ्यन्तरे यतः । त्वं तु धर्मतनुर् एवं जानीहि किल भूपते ॥ Dak_6.61 ॥ राजोवाच ॥ न ज्ञातो ऽहम् एव च ॥ तस्मात् प्रचरितो राजा वनखण्डं महत्तरम् । तत्रानुप्राप्तवान् दृष्टं फलपुष्पमहिरुहान् ॥ Dak_6.62 ॥ तदन्यवृक्ष एक%% तु मूलोत्पात्यैव स्थितो यदा । भूपतिदृष्टमात्रेण पूर्ववद् उत्थितागतः ॥ Dak_6.63 ॥ तदाकाशाद् उवाचैनं श्लाघनीयो हि भूपते । पादपो ऽयम् अचैतन्य उत्थितः सन् हि चागतः ॥ Dak_6.64 ॥ राजोवाच ॥ न ज्ञातो ऽहम् एव तु ॥ तदनन्तरमार्गेषु ब्राह्मणास् त्रय आगताः । कुष्ठाविष्टविहीनाक्षी, आस्वास्थ्यवपुषुः सदा ॥ Dak_6.65 ॥ तान् दृष्ट्वा स च भूपालो विचार्यैनान् अपृच्छत । ब्राह्मणाः कुत्र गन्तारः कतमभूम्या इहागताः ॥ Dak_6.66 ॥ ब्राह्मणा ऊचुः ॥ कुशलं ते महाराजरत्नव्यूहेति विश्रुतः । नान्यत् तु कार्यम् अस्माकं गच्छामस् तत्र राजनि ॥ Dak_6.67 ॥ स राजदृष्टमात्रेण हीनाक्षिः प्राप्तचक्षुषः । शुभाङ्गा भवन्ति पुष्टाङ्गा मुञ्चन्ति पापराशयः ॥ Dak_6.68 ॥ ततः सखा ब्राह्मण उवाच ॥ अहो ऽत्याश्चर्यप्राप्तो ऽहं सखे किं केन हेतुना । चक्षुर्विहीनेन पुनश् चक्षुः प्राप्तं त्वयाधुना ॥ Dak_6.69 ॥ प्रत्यङ्गकुष्ठसङ्गस् त्वं शुभाङ्गो भवते पुनः । अनेन पुरुषेनैव दृष्टमात्रेण मुञ्चति । सखे तथा विकाराङ्गः शुभाङ्गो भूयते ऽद्य हि ॥ Dak_6.70 ॥ सांनिध्यं कुरुतेदानीं पृच्छामैनं वयं सखे । हेतुभूतम् अयं स त्वं न च प्रादेशिकः पुमान् ॥ Dak_6.71 ॥ कस्माद् आगतस् त्वं भो भवन् किं पुरुषर्षभः । पुण्येनोपचितात्मा ते श्रियाभिः प्रभवोज्ज्वलः ॥ Dak_6.72 ॥ राजोवाच ॥ ब्राह्मणा%<÷>% किं न जानीथ रत्नव्यूहेति विश्रुतः । कथम् इत्थाम् अहं भद्र तत्र गच्छामि सांप्रतम् ॥ Dak_6.73 ॥ तदा ब्राह्मणाः प्रीतिप्रमोद्यसौमनस्यजातास् तस्मै राज्ञे आशीर्वाणीम् अब्रुवन् ॥ जयो भवतु भूपेन्द्र त्वया यन् मनसेप्सितम् । तत् सर्वं प्राप्तम् अस्त्व् ईति पुण्यश्रियासुशोभन ॥ Dak_6.74 ॥ ब्राह्मणास् तथास्तु मे, इत्य् उक्त्वा स सत्कारविशेषैः पूजयित्वा विसर्जयति स्म ॥ ततो ब्राह्मणाः प्रसादप्रतिलब्धाः स्वम् आश्रमं प्रक्रान्ता अभूवन् ॥ मैत्रेय आह ॥ केन पापैर् भवेत् काणः कुष्ठाविष्टः कथं भवेत् । इत्थंभूतद्विजाप्यैव, अहो कष्टं नरस्य च ॥ Dak_6.75 ॥ मैत्रेयेण तथा पृष्टो भगवान् आह तं पुनः ॥ दृष्टम् अदृष्टम् उक्तं ते मिथ्यया शपथं कृतम् । चक्षुहीनो ऽभवत् तेन स्वार्थी न परकार्यकृत् ॥ Dak_6.76 ॥ राजकार्ये धनं हृत्वा भाण्डागारीकृतो द्विजः । किं चिद् दत्त्वा परस्यैव स्वगृहे नीयते पुनः ॥ Dak_6.77 ॥ तेन कर्मविपाकेन कुष्ठाविष्टतनुर् द्विजः । यत् कृतं कर्म पाकेन तत्फलम् अश्नुते तथा ॥ Dak_6.78 ॥ मैत्रेय उवाच ॥ प्रबुद्धो ऽहं भगवन् प्रबुद्धो ऽहं सुगत ॥ अथ स राजा चम्पकवर्णायां लोकधातौ बुद्धक्षेत्रं प्राप्तवान् । तत्र बुद्धक्षेत्रे विमलप्रभा नाम चैत्य%<æ>% मनोरमदर्शनीयप्रासादिकं दृष्ट्वा परमप्रीतमनास् तस्याश्रमम् उपाश्रितवान् ॥ पर्यङ्कम् आभु%%य, ऋजुकायं प्रणिधाय ध्यानारामे स्थितः । ततस् तत्क्षणं पञ्चाभिज्ञत्वं प्राप्तः, क्रमेण रत्नाकरो नाम तथागतो ऽर्हन् प्राप्तो ऽभूत् ॥ मैत्रेय उवाच ॥ भगवम्ष् तथागतधातुस्तूपजीर्णोद्धारणानां कीदृशं फलम् ॥ तथागतस्तूपबिंबानां स्थापनानां यतः कथम् %% कीदृशं स्यात् फलं तेषां तत् सर्वं देशय प्रभो ॥ Dak_6.79 ॥ भगवान् आह ॥ ìhyo निर्नष्टशोकः क्षतसकलकलि%% लोचनानन्दपात्रं सौभाग्यश्रीनिधानं समुपचितबलो कान्तगात्रो यशस्वी । तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाङ्गो ऽव्यग्रो धीमान् प्रदाता भवति भगवतो बुद्धबिम्बं विधाय ॥ Dak_6.80 ॥ यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा तत्कर्तुर् दिवि भूतले च नियतं तावन्ति राज्यान्य् अपि । रूपारूप्यसमाधिसंपद् अखिलं भुक्त्वा च सर्वं सुखम् अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदम् ॥ Dak_6.81 ॥ द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर् लक्षितचक्रवर्ती । भवेज् जिनो %<'>%न्ते जितदोषशत्रुस् ताथागतीं यः प्रतिमां विधत्ते ॥ Dak_6.82 ॥ इन्द्रियाणाम् अवैकल्यं स्त्रीत्वदुर्गतिदूरता । जन्म मानुष्यकं वंश उच्चैर् आदेयवाक्यता ॥ Dak_6.83 ॥ जाति%<÷>% श्रुतिः स्मृतिर् धैर्यम् abhiväcitasaæpada÷ / स्थानेष्व् अभिनिवेशश् च रागादिभिर् अबाधना ॥ Dak_6.84 ॥ संबोधिर् इति जायन्ते विशेषाः साधुसंमताः । विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां मुदा ॥ Dak_6.85 ॥ न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म । न चापि वैकल्यम् इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति ॥ Dak_6.86 ॥ एतत् संक्षेपतः पुण्यं ज्ञातव्यं चैत्यकर्मसु । न शक्यते जिनैः सर्वैर् वक्तुं सर्वं मया कथम् ॥ Dak_6.87 ॥ इति द्वाविंशत्यवदानकथायां जीर्णोद्धारणबिम्बकथा षष्टमः परिच्छेदः ॥ VII. स्नानकथा अथानन्तर मैत्रेयो भगवन्तम् उवाच सः । चैत्यानां बुद्धबिम्बानां स्नानानां कथ्यतां फलम् ॥ Dak_7.1 ॥ भगवान् आह ॥ अजित शृणु मैत्रेय स्नानस्य फलम् उत्तमम् । caityäÃæ बुद्धबिम्बानां वक्ष्ये लोकार्थहेतवे ॥ Dak_7.2 ॥ नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर् यो वा पूजं करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः । मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु- व्याप्तायां स्नाति सो ऽन्ते सकलकलिमलक्षालितो यान्ति मोक्षम् ॥ Dak_7.3 ॥ दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्याम् । मन्दाकिन्यां सुरौघाः प्रतिदिनम् udakakrŬayà यद् रमन्ते नानागन्धोदकेन स्नपनफलम् इदं बुद्धभट्टारकस्य ॥ Dak_7.4 ॥ एवं मैत्रेय महानुशंसा तथागतेषु कृतपुण्यानि स्वल्पम् अपि बहु फलम् ॥ अथ तस्मिन् समये भगवान् सर्वसभाश्रितलोकानां काङ्क्षाच्छेदनार्थम् ऊर्णाकोशाद् भ्रूविवरान्तराद् दिव्यां प्रभाम् उत्ससर्ज । तया प्रभया त्रिसाहस्रलोकधातुम् अवभास्य यावद् भवाग्रपर्यन्तम् अवभासयति स्म ॥ तत्रैकप्रदेशे धर्मकोशवतीमहानगर्यां धर्ममतिर् नाम श्रेष्ठी प्रतिवसति स्म ॥ स च महाधनो महाभोगो विस्तीर्णपरिवारो धनधान्यसंपन्नो गृहक्षेत्र-उद्यानदासदासीप्रेषकजनसंपन्नः । ततस् तया प्रभया सर्वावन्तं गृहं बाह्याभ्यन्तरम् अवभासितम् । ततस् तया प्रभया तस्य शरीरं स्पृष्ट्वा, प्रह्लादितमना%<÷>% कथयति ॥ अहो कस्य प्रभाव एष न भूतो न भविष्यति, हेतुभूतं कं पृच्छेयम् ॥ इत्य् उक्त्वा तूष्णीम् अभूत् ॥ ततो भगवतो रश्मिजालप्रभया गाथाम् abhëata ॥ प्रभावविषये ह्य् एष बुद्धस्य च जगद्गुरोः । तस्मात् सर्वप्रयत्नेन बुद्धे भक्तिक्रियां कुरु ॥ Dak_7.5 ॥ बुद्धं तेन विजानाहि सत्त्वानां मोक्षदायकम् । भवाम्भोधिनिमग्नानां क्लेशजालविमोचकम् ॥ Dak_7.6 ॥ शरणम् अनाथबूतानां रोगशोकविनाशनम् । तारणं सर्वसत्त्वानां संसारदुःखसागरात् ॥ Dak_7.7 ॥ इत्य् उक्त्वान्तर्हितो ऽभूत् ॥ अथ स धर्ममतिः श्रेष्ठी बुद्धे भगवति प्रसन्नप्रमोद्यजातेन पूजापुरःसरेण पुष्पधूपादिना पूजार्घं दत्त्वा pu«päjaliæ भगवते प्रक्षिप्तवान् ॥ ततो बुद्धानुभावेन सर्वपुष्पाणि पुष्पमण्डप इव तस्थुः । धूपो ऽभ्रकूटवत् संस्थितः सितनीलपीतहरितारुणचित्र इव शिरसि समलंकृतो ऽभूत् ॥ अथ स श्रेष्ठी बुद्धे भगवति चित्तं प्रसाद्य नमस्कारं कृत्वा बुद्धम् अनुस्मरन् सुखेन तिष्ठति ॥ ततस् तस्य श्रेष्ठिन अल्पायुत्वात् कालं गत्वा तस्य पुण्यप्रभावेन त्रायत्रिंशेषु देवेषूपपन्नः ॥ ततो दिव्यस्त्रीभिः सह मन्दाकिन्यां स्नात्वा सुखलीलया तिष्ठति ॥ ततः स्वपुण्यविपाकेन रत्नकूटागारे निषद्य स्वर्गं स्वर्गाद् भ्रमति रमित्वा krŬitvà क्रमतश् च स रत्नमतीति ख्यातवान् ॥ ततश् च शक्रो देवानाम् इन्द्रः सुधर्मायां देवसभायां बुद्धस्य वर्णं भासन्तं तं ददर्श ॥ अथ शक्रो देवेन्द्रस् तं देवपुत्रं कूटागार _ _>@%<æ>% सुतप्तं कुशलमूलं दृष्ट्वा च गाथया pratyabhëat ॥ गात्रं केन vim­«Âakäcananibhaæ पद्मोत्पलाभं तव गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता । वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते ॥ Dak_7.8 ॥ रत्नमतिदेवपुत्र उवाच ॥ सश्रावको नरादित्य आकीर्णो वरलक्षणैः । तत् कर्म कुशलं कृत्वा राजते ऽभ्यधिकं मम । जलजेन्दुविशुद्धाभ%<æ>% वदन%<æ>% कान्तदर्शनम् ॥ Dak_7.9 ॥ शक्रः प्राह ॥ अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये ॥ Dak_7.10 ॥ को नार्चयेत् pravarakäcanarÃÓigauraæ बुद्धं विशुद्धकमलायतचारुनेत्रम् । यत्राधिकारजनितान्य् अमरेषु तस्य रेजुः सुखानि गगणेष्व् इव पूर्णचन्द्रम् ॥ Dak_7.11 ॥ धर्मता खलु देवपुत्रस्य अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते ॥ कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति ॥ स पश्यति मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायत्रिंसेषूपपन्नः भगवतो ऽन्तिके चित्तं प्रसाद्येति ॥ अथ तस्य देवपुत्रस्य चेतस्य् एतद् अभवत् ॥ न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामयेयम् । इति स देवपुत्र%<÷>% सर्वाङ्गविराजितगात्रो ratnacƬasugandhÃdisaæs­«Âadeha अनेकदेवपुत्रसहस्रपरिवृतस् तेनैव रत्नकूटागारेण सह भगवतः सकाशम् उपसंक्रान्तः । ततो भगवन्तं दिव्यपुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय ॥ अथ खलु भगवान् स देवपुत्रस्याशयानुशय%<æ>% धातु%<æ>% प्रकृतिं च ज्ञात्वा चतुरार्यसत्यप्रतिवेधिकी%<æ>% धर्मदेशना%<æ>% कृतवान् ॥ यां श्रुत्वा तस्य देवपुत्रस्य विंशतिशिखरसमुद्गत%<æ>% सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्, स दृष्टसत्यस् त्रिर् उदानम् उदानयति ॥ इदम् अस्माकं भदन्त न मात्रा न देवताभिर् न राज्ञा नेष्टजनबन्धुवर्गेण कृतम् । यद् भगवता %% रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वता%<÷>% पिहिता%% अपायद्वाराणि विवृतानि स्वर्गद्वाराणि प्रतिस्थापिता%<÷>% स्मो देवमानुष्येष्व् इति आह च ॥ तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्दः ॥ Dak_7.12 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ Dak_7.13 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय । भवसहस्रसुदुर्लभदर्शन %%फलम् अद्य मुने तव दर्शनम् ॥ Dak_7.14 ॥ अथ स देवपुत्रो भगवतश् चरणयोः प्रणिपत्य संजातहर्सः सुरलोकाभिमुखं दिवं जगाम ॥ अथ स देवपुत्रो वणिग् इव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥ यं दृष्ट्वा संदिग्धमनसो भिक्षवो भगवन्तं पप्रच्छुः । कानि कर्माणि कृतान्य् उपचितानि सा देवपुत्रस्येदृशी विभूतिर् आसित् ॥ अवरकेण कुशलमूलेन समन्वागतः स देवपुत्र इति ॥ अथ भगवान् क्षणं तूष्णीम् आस्थाय सर्वावन्तं भिक्षुगणम् आमन्त्र्यैवम् आह ॥ भिक्षवो वः किम् आश्चर्यभूतं तद्धेतुं प्रवक्ष्यामि शृणुत ॥ उप्ते बीज्[e] अङ्कुरः स्यात् पृथिव्यां तस्माद् वल्ली सुप्रजाता सुपुष्पा । बह्वी शाखा बहुपत्त्रा फलाद्या लोके तद्वज् ज्ञेयम् एवं प्रकाराः ॥ Dak_7.15 ॥ बीज उप्ते हि वरो बीजाङ्कुरो हि महान्, यथा बीजाङ्कुरो पृथिव्याः, धरणीतलाल् लटा प्रजातान्यशेषान् महाप्रजातानां, बहुशाखापत्त्रा सपुष्पजातात्रान्तरे फलप्रसिद्धा सुबहुप्रकारात् ॥ तथा मनुष्या वरश्रेष्ठबीजं सुपात्रक्षेत्रे प्रतिरोपयन्ति । तदुभवो वृक्ष न नीच कश् चित् क्षयं न यान्ति सततं फलन्ति ॥ Dak_7.16 ॥ तस्मात् कस्य चिद् भिक्षो बीजाङ्कुरं महत्तरम् । सर्वेषां चैव बीजानां पुण्यबीजं सुबीजकम् ॥ Dak_7.17 ॥ तत् कस्य हेतोः ॥ भूतपूर्वं भिक्षवो ऽतीते %<'>%ध्वन्य् असंख्येय कल्पैर् मल्ला नाम जनपदे कुशिनगरपत्तनवने भगवतः प्रभूतरत्नस्य तथागतस्य धातुस्तूपम् एकम् अस्ति । तस्मिन् नगरे विभवविहीनमहादीनपरमदरिद्रः शान्तमतिर् नाम श्रेष्ठी प्रतिवसति स्म ॥ तस्यानुजो विगतमतिर् नाम, तयोर् मिलित्वा ताभ्याम् अनेकयत्नेन धनार्जनं कृतं तथापि न सफलम् अभूत् । तत् कस्माद् धेतोः पूर्वकुशलदानहीनत्वात् ॥ ततः प्रभूतरत्नतथागतस्य शासने समुत्पन्नः प्रकृतिपरिशुद्धिर् नामोपासकः प्रतिवस्ति स्म ॥ स धर्मचित्तकः करुणाचित्तम् उपस्थाप्य सर्वसत्त्वेभ्यो नित्यं धर्मं देशयति ॥ तद्यथा ॥ ये के चित् पश्चिमे काले सर्षपफलमात्रं तथागतस्य शरीरधातुं पूजयिष्य%%ति । तथागतधातुस्तूपं पूजयिष्य%%ति । तेषां सर्वकर्मभयो ऽन्तशः पैशुन्यपापका अकुशलान् दुःखधर्मान् न क्रमिष्य%%ति ॥ ये ये मानवास् तथागतधातुस्तूपं प्रदक्षिणं कुर्वन्ति पूजयन्ति स्वदोषपरिहारार्थम्, ते प्रमादाद् गम्यागम्य प्राणिवधादिदोषविलयं भवेयुः ॥ शुभानि धर्मः परिशुद्धधर्मः पूर्वाणि पापानि विशुद्धधर्मः । अहो हि धर्मः परमार्यधर्मः पवित्रधर्मः शुभकारिधर्मः ॥ Dak_7.18 ॥ अथ स दरिद्रपुरुषो बुद्धस्य धर्मं श्रुत्वा प्रसादजातो नित्यम् एव धर्म%<æ>% श्रोतुं गच्छतीति ॥ तदानुजो विगतमैत्र् भ्रातरं उवाच । भ्रात आ किं तव मर्यादं व्यपहाय कार्यं धर्मश्रुतेन किम्, त्वया सह वर्तनं न सुकरं कर्तुम्%<,>% परप्रेषको भूत्वा वर्तयामीत्य् उक्त्वा स्वगृहान् निष्क्रम्य स्वच्छन्देन, अन्यस्य प्रेषको ऽभूत् ॥ अथ स दरिद्रो भ्राता वियोगे सति चित्तव्याकुलीभूत्वा तथापि स्वयम् एव मन%<÷>% प्रशान्त्य धर्मेषु चिन्तापरो व्यवस्थितः ॥ अथैकस्मिन् दिने raktakëÃyavastrapÃtradhÃrÅ भिक्षुर् एको द्वारमूलेष्व् अथिष्ठत् पिण्डपात्रं याचितुम् ॥ तं दृष्ट्वा शीघ्रम् एव गृहं प्रविश्याद्राक्षीत् किं चिन् न विद्यते । आत्मनाहाराय परित्%%आनि तण्डुलान्य् एव सन्ति, स सहसा गृहीत्वा तस्मै प्रायच्छत् ॥ भिक्षुर् अपि तेन यथा दत्त%<æ>% तथा गृहीत्वा तम् उवाच ॥ दरिद्रे ऽपि च पुण्यात्मा दरिद्रे त्यागदुर्लभः । तस्मात् पुण्यानुभावेन दारिद्र्%%अं ते प्रणश्यतु ॥ Dak_7.19 ॥ भद्रं भवतु ते भद्र नाशयतु अभद्रकम् । बुद्धे भक्तिप्रसादो ऽस्तु तेन स्वर्गोपपत्तये ॥ Dak_7.20 ॥ इत्य् उक्त्वान्तर्हितो ऽभूत् ॥ अथ तस्य दरिद्रस्यैतद् अभवत् । किं कर्तव्यम् इदानीं मे हा धिग् जन्म च जीवितम् । विभवस्य विहीनेन मरणं शोभनं भवेत् ॥ Dak_7.21 ॥ पुनर् अपि तस्यैतद् अभवत् ॥ प्रकृतिपरिशुद्धिनामोपासकसकाशाद् धर्म श्रुतं मे %% ये के चित् पश्चिमे काले सर्षपफलमात्रं तथागतस्य शरीरधातुं पूजयिष्यन्ति, तथागतस्य धातुस्तूपं पूजयिष्यन्ति, तेषां पूर्वकर्मावरणानि क्षयो भविष्यतीति । पापक्षयत्वाच् चित्त%<æ>% परिशुध्यते, चित्तपरिशुद्धत्वाद् धर्म परिशुध्यते, धर्मपरिशुद्धत्वात् तेनैव फलं लभ्यते ॥ तथा श्रुतं मे परिशुद्धधर्मेति ॥ अथ तस्यैतद् अभवत् । तथा तथागतं पूजयेयम् इति सो %<'>%पि निर्वाणं गतः । तथाप्य् अस्य धातुस्तूपम् अस्ति तम् अहं पूजयेयम् इति ॥ पुनस् तस्यैतद् अभवत् ॥ सामग्र्याच विहीनेन किंविधैर् अपि पूजयेत् । पुष्पं धूपस् तथा गन्धं दीपनैवेद्यम् एव च । एतैर् विधिं विना पूजा किं पूजाफलम् आप्यते ॥ Dak_7.22 ॥ इति दरिद्रः समनुशोच्य तिष्ठति दीनमानसः ॥ अथ तस्य धर्मश्रुतस्य पुण्यानुकूल प्रतोदेनेव प्रचोदयति स्म ॥ तस्य मनसि एतद् अभवत् ॥ न मम प्रतिरूपं स्याद् यद् अहं तथागतधातुस्तूप उपासितव्य%<÷>% पानीयमात्रेण स्नानं कर्तव्यम् । इति मत्वा मृन्मयघतं गृहीत्वा नद्यां तीरे स्नात्वा परिशुद्धमानसो जलम् आदाय तस्मिन् स्तूपे स्नापयति स्म ॥ ततो दिनमासात्यायाद् एकस्मिन् दिने चैत्यबिम्बस्नानाय जलम् आदातुं गच्छति ॥ जलम् आदाय तदा गत्वा स्नानं चापि प्रकल्पितम् । तदा घटात् पतितानि रत्नानि विविधानि च ॥ Dak_7.23 ॥ ततः स शान्तमतिस् तानि दृष्ट्वा प्रसादजातो मनसीत्य् अभूत् ॥ नमस्करोमि स्तूपाय चैत्याय धर्मधातवे । निर्यातयामि रत्नानि चैत्याय शुद्धचेतसा ॥ Dak_7.24 ॥ ततः स प्रतिनिवृत्य नद्यास् तीरे प्रगच्छति । ददर्श स दरिद्रेण रत्नानि च समाकुला ॥ Dak_7.25 ॥ वज्रवैडूर्यमसारमुक्तामणिक्यबाहुलम् । कर्केतनेन्द्रनीलादि पुष्परागादिना तथा । नद्याः प्रवाहं क्षोभित्वा ससार सिकतास्थले ॥ Dak_7.26 ॥ बुद्धपुण्यानुभावेन दरिद्रेणाचिरेण च । प्राप्यते रत्नलाभानि स्वप्नोपमेव ईदृशा ॥ Dak_7.27 ॥ ततः स दरिद्रस् तानि स्वेच्छया गृह्य पुनर् अपि । स्वं भवनं प्रतिनिवृत्य चिन्तयन्न् उवाच ॥ अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । सेवया स्वल्पमात्रेण प्राप्तो ऽहं सफलं पदम् ॥ Dak_7.28 ॥ ततः स महाधनो ऽभूत् सुष्कह्रदो नीरगासरित्समूहैर् इतस् ततः प्रवेशित इव पूर्णो ऽभूत् ॥ ततः प्रभृति राज्ञा राजामात्यैर् ब्राह्मणैः संमानितः साधुभिर् लोकसंमतो ऽभूत् ॥ साधु सत्पुरुष एष लोके प्रख्यातः ॥ अथ स श्रेष्ठी उल्लासितमना हर्षसौमनस्यजातो बुद्धे चित्तं प्रसादयाम् आस ॥ ततो दिनमासात्ययात् तस्यैतद् अभवत् ॥ अहो बुद्धप्रभावो हि अचिन्त्यसंपदप्रदः । भिक्षा राशिषः संप्राप्ता दारिद्र्यं दुःखितं गतम् ॥ Dak_7.29 ॥ अथ स श्रेष्ठी महता सत्कारेण स्तूपेषु रत्नमय %%æ कृतम् अभूत् । नानागन्धोदकेन स्नापनं कृतं त्रिधा प्रदक्षिणीकृत्य मूर्ध्ना प्रणिपत्य säjaliæ च प्रणिधानं चकार । भगवन् मे जन्मान्तरे तथाविधेन तथागतेषु मनःप्रसादः सन् रत्नमयकूटागारेण सह स्वर्गे त्रायत्रिंशेष्व् उपपत्तिर् भवेयम् ॥ इत्य् उक्त्वा नित्यम् एव तस्मिन् स्तूपे पर्युपासितः ॥ अथ स श्रेष्ठी संसारिके कृतकरणीयो बुद्धे भगवति चित्तं प्रसाद्य कालगतः ॥ कालं गत्वा धर्मकोशवतिनगरे धर्ममतिश्रेष्ठिजन्म बभूव । महाधनो महाभोगो विस्तीर्णधनधान्यसंपन्न इहैव जन्मनि मयि प्रसाद्य भक्तितः पूजां कृतवान् । तत् सर्वं ममाग्रे वहन्ति । प्रादुर्भूतं जलान्य् अग्रे मुक्तावलीव शोभिता । पुष्पं च पुष्पकूटेव धूपो ऽभ्रकूटवत् स्थितः ॥ Dak_7.30 ॥ ततस् तस्य श्रेष्ठिन अल्पायुत्वाद् बौद्धे प्रसाद्य कालगतः प्रणीतेषु त्रायत्रिंशेषु देवेषूपपन्नः स्वपुण्यफलविपाकेन रत्नकूटागारे निषद्याद्यरात्रौ तत्रागच्छति । मया धर्मो देशितः ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन सनयेन स दारिद्रो ऽयं रत्नमतिर् नाम देवपुत्रो मयि धर्मं श्रुत्वा स्वभवनं गतः ॥ भुतपूर्वं प्रभूतरत्नस्य तथागतस्य धातुस्तूपे स्नानकृतमात्रेण महद्थ्नो ऽभूत् । तेन पश्चाद् रत्नमय%% k र्तं तेनैव प्रणिधानवशास् रत्नकूटागारेण सह स्वर्गेषूपपन्नः ॥ इति द्वाविंशत्यवदानकथायां स्नानकथापरिवर्तो नाम सप्तमः परिच्छेदः ॥ VIII. कुङ्कुमादिदानकथा अथ कदा चिद् बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजामात्यैर् धनिभिः सार्थवाहैर् देवैर् नागैर् यक्षासुरगरुडकिन्नरमहोरगैर् अभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यलाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो महता सत्कारेण पूजितो धर्मश्रवनार्थम् । तदा बुद्धो भगवान् स्वं प्रभावं प्रदर्शयन् येषाम् उन्नतचित्तानां मानमददर्पप्रहाणार्थं पर्षद्भ्यो धर्मं देशितवान् । तच् छ्रुत्वा सभाश्रितजनाः संमोदवन्तः ॥ तस्मिन्न् अवसरे तदा तत्र राजगृहे ऽन्यतमः सौतीर्णो नाम वणिग् आसीत् । महाधनो महाभोगो विस्तीर्णपरिवारप्राप्तः । तदात्मसदृशात् कुलात् कलत्रम् आनीतम् । तया सह सुखेन तिष्ठति ॥ स चिन्तयति । तथा न युक्तम्, किं तु पिता चास्माकं किंकर्मफलोपजीवी आसीत् । अहम् अपि तथा करिष्यामीति ॥ यद्य् ओक्करिक आसीद् ओक्करिक%%æ करिष्यामि । महासमुद्रवणिग् आसीत् तत् तथा करिष्यामीति ॥ तदा केनापि कथ्यमानेन श्रुतम् । जानामि पिता चास्माकं समुद्रवणिग् आसीत् । इति चिन्तयित्वा स्वपत्नीम् उवाच ॥ कान्ते मत्कर्मणा एव वणिक्कुले जातस् तेनाहं रत्नाकर%<æ>% महासमुद्रं गन्तुम् इच्छामि । त्वया गृहाचारं कृत्वा तिष्ठ म भीतासि । अचिरेणागमिष्यामि ममार्थे देवतां स्मृत्वा धैर्यम् आलम्ब्य मा साहसं कुरु ॥ तच् छ्रुत्वा पत्न्य् उवाच ॥ मा ब्रूहि नाथ भर्तस् त्वं कथं तिष्ठाम्य् अहं ननु । विशेषैर् अबलाजातिः को रक्षति गृहे तव ॥ Dak_8.1 ॥ कस्मै साधयते द्रव्यं पुत्रो वा ते न विद्यते । यद् अस्ति पूर्वद्रव्यं ते तेन शान्तो भव प्रभो ॥ Dak_8.2 ॥ किम् एव बहुभिर् द्रव्यैः क्लेश एव यद् उद्भवेत् । क्लेशिनां हि सदा दुःखं संसारे सुखता कुतः ॥ Dak_8.3 ॥ बहुद्रव्यवतां नित्यं क्लेशदुःखं महद् भयम् । तन् निरर्थं बहुद्रव्यं साधने मा कुरूद्यमम् ॥ Dak_8.4 ॥ भर्ता उवाच ॥ इत्थं मा वदसि कान्ते कुलधर्मैष मे यतः । नीचेन महता चापि कुलधर्मं न वर्जयेत् ॥ Dak_8.5 ॥ विशेषेण गृहस्थानां धन%<æ>% मूलं तु देहिनाम् । धनेनापि विहीनस्य कुतो मित्रं कुतः सुखम् ॥ Dak_8.6 ॥ द्रव्येनैव वशाः सर्वे पुमान् अपि धनेन च । धनेन लोकसत्कारं यात्य् अतः साधयेद् धनम् ॥ Dak_8.7 ॥ पत्न्य् उवाच ॥ स्वामिन् विना कथं नाथं तिष्ठामि चाहम् एकिका । चन्द्रेण रहिता रात्रिर् अन्धकार%<æ>% गृहे यथा ॥ Dak_8.8 ॥ पुनश् च ॥ यस्मात् स्त्रियो विना भर्त्रा तर्कयन्ते परैर् अपि । भूमौ पतितमांसानि पिण्डानि शकुनैर् इव ॥ Dak_8.9 ॥ भवेषु लोभवस्तूनि नारीपुष्पफलानि च । कस्यास्ति नागमे चित्तं दृष्ट्वा स्त्रीषु विमोहिता%% ॥ Dak_8.10 ॥ अदान्तश् चित्तमातङ्गः सत्पथेन कथं व्रजेत् । कुपथेन यदा गच्छेत् प्रपतेन् नारके हि स%<÷>% ॥ Dak_8.11 // विशेषेण स्त्रिया धर्म%<÷>% प्राप्यते यस् सुदुर्लभः । तस्मात् संत्रसितां स्वामिन् मा मां त्यज्य व्रज स्वयम् ॥ Dak_8.12 ॥ तत् कस्य हेतोः ॥ शृणुष्वैककथां भर्तः श्रुतं मे मातरि क्व चित् । मनसा चिन्तितात् पापाद् वेश्या भवति ब्राह्मणी ॥ Dak_8.13 ॥ भर्ता उवाच ॥ कथं वेश्या भवेत् कान्ते ब्राह्मणी सुकुलोद्भवा । मनसा चिन्तितामात्रैर् इदम् आश्चर्यम् अद्भुतम् ॥ Dak_8.14 ॥ पत्न्य् उवाच ॥ कोशला नगरी चासीद् विशालपरिशोभिता । विद्वज्जनसमाकीर्णा सुजनैः परिशोभिता ॥ Dak_8.15 ॥ तस्मिन् पुरे महा-ìhyo ब्राह्मणो वेदपारगः । स पत्नीसहितश् चासौ वसते सुखलीलया ॥ Dak_8.16 ॥ ततो दशाविभागेण मृतो ऽसौ द्विजसत्तमः । विहाय प्रियसौहार्दं विवशात् सर्ववैभवात् ॥ Dak_8.17 ॥ तत्पत्नी ब्राह्मणी सा वै अप्रसूता सयौवनी । भर्तु%% गुणान् अनुस्मृत्य अभूद् अस्वस्थचेतना ॥ Dak_8.18 ॥ दिनेषु गच्छत्सु नितान्त-आतुरा भर्तुर् वियोगाद् विरहाच् च प्रेम्णः । शीतोपचारैश् च कृते ऽपि गात्रे दाहेव यस्या ज्वलितोग्रवह्निना ॥ Dak_8.19 ॥ का मलकर्पटी शय्ये मर्कटीशयनोपमा । तस्यास् तथाविधैर् अन्यैर् उपचारैश् च को विधिः ॥ Dak_8.20 ॥ उपचारिणी ततस् तस्या वैद्यम् आहूय दर्शिता । वैद्येन हस्तं संगृह्य धमनी वीक्ष्यते पुनः ॥ Dak_8.21 ॥ दृष्ट्वा उक्तं तदा तेन, प्रश्रब्धा न चिकित्सया । यस्या विरहरोगे न वैद्यौषधिर् लगिष्यति ॥ Dak_8.22 ॥ इति विचार्य वैद्यो ऽसौ प्रत्यागतः स्वकं गृहम् । धमनीदृष्टम् अन्यं च गृहीत्वा हि यथा मतम् ॥ Dak_8.23 ॥ यतः, अचेतनी ग्लानी पुंसस्य पाणिनास्पृशत् । स्पर्शमात्रेण तस्या वै हृदये शीतलं त्व् अभूत् ॥ Dak_8.24 ॥ हृदये स्वस्थभूतेन परिवृतोपचारिका । पश्यन्ती चक्षुषा सर्वा%<÷>% सा babhëe शनैः शनैः ॥ Dak_8.25 ॥ केन पृष्टाद्य मे हस्ते केन स्पृष्टा च मे तनौ । कीदृशी सुखस्वस्थानि उच्यतां मयि हे सखि ॥ Dak_8.26 ॥ उपचारिका ऊचुः ॥ स्वामिनि ते विना स्वस्थैः वैद्यः प्रज्ञप्त%<÷>% काम्यया । ग्लानानाम् अक्षणा किं च दृष्ट्वा औषधम् आचरेत् ॥ Dak_8.27 ॥ ब्राह्मणी उवाच ॥ स्त्रियो वा पुरुषो वापि, स्वस्थो जातश् च मे हृदि । ईदृशः सुखजातो मे ग्लानं शान्तम् अभूत् क्षणात् ॥ Dak_8.28 ॥ उपचारिका ऊचुः ॥ न स्त्रियः स्वामिनि वैद्यः पुमांल् लोकचिकित्सकः । धमनीमात्रम् आलक्ष्य गतवान् स्वगृहे स च ॥ Dak_8.29 / ब्राह्मणी उवाच ॥ अहह पुरुषोहस्तपृष्टमात्रेण मे हृदि । उपजातम् ईदृशं सौख्यं krŬÃk­te कथं सुखम् ॥ Dak_8.30 ॥ इति चिन्तितमात्रेण, अघीभवति सा व्रती । इहजन्म ततस् त्यक्त्वा कर्मवायुभिर् ईरिता ॥ Dak_8.31 ॥ पातरिनगरे रम्ये वेश्याजन्म बभूव सा । कामरतीति नाम्ना सा रूपलावण्यशोभिता ॥ Dak_8.32 ॥ क्रमतो यौवनी चाभूत् कन्दर्पमदगर्विता । तस्या माता रतीलोला पुत्रीं वदति तत्र च ॥ Dak_8.33 ॥ अस्माकं कुलधर्मेषु वेश्यावृत्तिं कुरुष्व तत् । विशेषै रूपलावण्य%<æ>% महांश् च जन रोचते । krŬaæ कुरुष्व पुत्रि त्वं बहुशो धनदैः सह ॥ Dak_8.34 ॥ ततः प्रभृति सा कामरती असकृत् स्वकुलव्यवहारं कृतवती ॥ ततः कामरती पञ्चत्वम् उपगता नरके पतिता ॥ स्वामिन्न् अहम् अपि तथा भविष्यतीति त्वाम् अहं वक्ष्यामि ॥ मा भैषी हे प्रिये कान्ते साधु साधु subhëitam । न भविष्येत् तथा त्वं हि संतिष्ठ दृढचेतसा ॥ Dak_8.35 ॥ अथ सतीर्णवणिजः पत्नीवचनम् अकृत्वा पण्यम् आदाय बहुभिर् वाणिजैर् महासमुद्रम् अवतीर्णः ॥ तस्य पत्नी नातियौवनवती मध्यवयसी अप्रसूता %% ततः कश्चिद्वर्षान्तरे गते सा पुत्रार्थे च स्वामिनो ऽर्थे उत्कण्ठिता परितस्य%% न चास्या भर्ता आगच्छति ॥ ॥ सा उवाच ॥ भर्ता नैवागतः कस्मात् दीर्घकालं गतो वणिक् । तदा विना च सङ्गेन कुतः पुत्रोदयं मम । वयसि गते विशेषैस् तु वंशच्छेदो न संशयः ॥ Dak_8.36 ॥ तस्या भर्ता सौतीर्णो ऽसौ नागतः सुचिरेण च । हृदये शोकशल्येन तिष्ठति दीनमानसा ॥ Dak_8.37 ॥ अथ सौतीर्णवणिजो महता सत्कारेण%<,>% के चित् प्रत्यागता वणिजाः%<,>% सुगन्धद्रव्याणि तथागताय निर्यातये त्यक्त्वा पत्त्रलेखं चान्यवणिजस्य हस्ते दत्त्वा प्रेषयति ॥ ततः स वणिजस् तस्य पत्न्यै हस्ते पत्त्रं समर्पयति ॥ तदा तस्य पत्न्य् आगृहीत्वा लेखम्, कुशलवार्त्तां पप्रच्छ ॥ कुशली भद्र मे भर्ता कुशलं सर्ववस्तुकम् । सिद्धानि सर्वकार्याणि मा कश् चिद् रुजया वपुः ॥ Dak_8.38 ॥ सो ऽवोचत् सर्वं कुशलं मा भैषीत्य् उक्त्वा स्वगृहं गतः ॥ अथ सा तस्य पत्नी भर्ता आगमिष्यतीति चिन्त्याशया उत्कण्ठितमनास् तिष्ठति ॥ प्रत्यागते ततश् चास्मिं%% तस्य दुर्दैवयोगतः । तदा च तरणे नौका बभूव प्रलयाम्बुधौ ॥ Dak_8.39 ॥ तदा तेन अनुस्मृत्य बुद्धनाम उदीरितम् । क्षणात् प्राणं ययौ तत्र तेनासौ सुगतिं गतः ॥ Dak_8.40 ॥ नश्यन्ति सर्ववस्तूनि जीवश् चापि प्रणश्यति । वार्त्तापि नागतस् तस्य मृतो ऽपि जीवितो ऽथ वा ॥ अगमन् विंशत्य् अब्दानि कालं गत अभूद् असौ ॥ Dak_8.41 ॥ दिनेषु गच्छत्सु क्रमतश् च वृद्धा धम्मिल्लशुक्ला कुब्जा च साभूत् । तथापि तस्याः स्नेहो न नश्यति चानेकदेवस्मरणेन तिष्ठति ॥ Dak_8.42 ॥ अथ सा चिन्तयाम् आस स्वामिना प्रहितानि च । सुगन्धगन्धद्रव्याणि बुद्धाय सुगताय च ॥ Dak_8.43 ॥ पूजयामि कथं चात्र शाक्यसिंहं गुणोदधिम् । अजातशत्रुणा राज्ञा बुद्धपूजानिवारिते ॥ Dak_8.44 ॥ अथ सा चिन्तयाम् आस पूजयामि तथागतम् । प्रासादशिखरे स्थित्वा चन्दनेन विलेपनैः ॥ Dak_8.45 ॥ ततस् तया प्रमोदेन भक्तिपूर्वेण चेतसा । अर्चितं चन्दनेनैव कुसुमैः सह मण्डलम् ॥ Dak_8.46 ॥ ततः सा präjaliæ कृत्वा नत्वाह सादरैः पुनः । भर्ता मे ऽपि मृतो वापि जीवितो वाथ वा पुनः ॥ Dak_8.47 ॥ वार्त्तापि नागता तस्य कथं हे भगवन् मुने । सर्वज्ञः सर्वदर्शी त्वं नास्ति किं चिद् अवेदितम् ॥ Dak_8.48 ॥ स्वप्नं दास्यसि मे नाथ, अस्ति नास्त्य् अथ वा मुने । दर्शनम् औत्सुकं जातं भर्तुर् वदनपङ्कजम् ॥ Dak_8.49 ॥ इति सा याचनं कृत्वा तद् दिनानि निनाय च । संवेशाय निशायां वै स्वागारनिलयं ययौ ॥ Dak_8.50 ॥ अथ भगवान् सर्वज्ञस् तस्या आशयं ज्ञात्वा स्वं प्रभावं प्रदर्शयन्%% ऋद्ध्या ब्रह्मस्वरेण सौतीर्णं प्रावदत् ॥ सौतीर्ण तव पत्न्या त्वाम् एव कालगतं न जानाति । तस्माद् दिव्यरूपं धृत्वा स्वर्गाद् अवतीर्य दिव्यदेहं स्वप्नं दर्शयतु ॥ इति सहचित्तोत्पादाद् भगवतः सौतीर्णवणिजो दिव्यशरीरम् अभिवीक्ष्य, धर्मता खलु अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते ॥ कुतश् च्युत्वा, इहोपपन्नः, केन कर्मणेति । स पश्यति मनुष्येभश् च्युतस् त्रायत्रिंशेषूपपन्नो भगवतः कुङ्कुमादिदानाद् इति ॥ ततस् सुगन्धमुखो देवपुत्रश् चलविमलकुण्डलहारार्धहारविभूषितगात्रो ratnacƬa÷ कुङ्कुमतमालपत्त्राद्यलंकृतगात्रस् ताम् एव रात्रिं सुगन्धगन्धेन चतुःक्रोशं स्फुरित्वा यत्र यत्र गतः स्वर्गलोकाद् अवतीर्य भार्यायाः कोष्ठागारे प्रत्यस्थात् ॥ ततः सा इमं स्वप्नम् अपश्यत् ॥ भर्ता उवाच ॥ कान्ते जानीहि त्वद्भर्ता ममैव मरणं ध्रुवम् । त्वं न जानीषि मा भीता स्वर्गलोकाद् इहागतः ॥ Dak_8.51 ॥ बुद्धप्रभावान् नान्येन कुङ्कुमादिप्रदानतः । दिव्यलोकसुखं भुक्त्वा तिष्ठामि सुखलीलया ॥ Dak_8.52 ॥ काश्मीर%%शीर्षकचन्दनानि ददन्ति तस्मै सुगतोत्तमाय । ते प्राप्नुवन्ति ह्य् अमरालयेषु सुगन्धदेहाः खलु ये मनुष्याः ॥ Dak_8.53 ॥ बुद्धेषु धर्मेषु तथा च संघे प्रसन्नचित्ता भव चाप्रमत्ता । तथा भवेथा%% त्वम् अतो यथाहं कल्याणमार्गं %%अचिरेण प्राप्तुम् ॥ Dak_8.54 ॥ इति जिनानुभावेन स्वपत्नीं धर्मम् उपदेश्य स्वभवनं गतः ॥ ततः सा तथाविधं स्वप्नं दृष्ट्वा प्रबुध्यति महाद्भूतं च संप्राप्ता शोकाकुलितमानसा ॥ ततोत्थायासनात् सा च विमृश्य मनसा पुनः । सत्यस्वप्नम् इमं ज्ञात्वा दुःखो%%फुल्लतनूरुहा । वेपथुस् तस्या%% तनुर् नूनम् अश्रु स्रवति लोचनात् ॥ Dak_8.55 ॥ ततः कृत्वा समाधानं ननाम सुगताय वै । रक्ष मां भगवञ् छास्तः कुरु नाथ अनुग्रहम् ॥ Dak_8.56 ॥ इत्य् उक्त्वा सुप्रसन्नेन भगवान् सुगतोत्तमः । पूर्ववद् मण्डलं कृत्वा अष्टौ दिनानि पूजितः ॥ Dak_8.57 ॥ ततः कालवशात् सापि पञ्चत्वम् उपसंगता । प्रणीतत्रायत्रिंशेषूपपन्ना देवकन्यका ॥ Dak_8.58 ॥ सुगन्धगन्धिनी नाम देवकन्याभवत् तदा । भर्त्रा सह सुखेनैव स्वर्गे तिष्ठति सा चिरम् ॥ Dak_8.59 ॥ ततस् तौ saæbhëitau भगवतः कुङ्कुमादिदानाद् देवलोकेषूपपन्नौ ॥ तस्माद् भगवतः सकाशं गच्छावः पर्युपासनाय वदनायेति ॥ तदा सुगन्धमुखदेवपुत्रस्त्रीपुरुषौ सुगन्धगन्धेन चतुःक्रोशं स्फुरित्वा ताम् एव रात्रिं सर्वं जेतवनमहाविहारम् उदारेणावभास्य भगवन्तं चन्दनादिसुगन्धवर्षैः पूरयित्वा भगवतः पुरस्तान् निषण्णौ धर्मश्रवणाय ॥ अथ भगवान् सुगन्धमुखदेवपुत्रयोर् आशयं प्रकृतिं च ज्ञात्वा तादृशी%<æ>% चतुरार्यसंप्रतिवेधिकी%<æ>% धर्मदेशनां कृतवान् । यां श्रुत्वा तयो%<÷>% स्त्रीपुरुषयो%% विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् ॥ स दृष्टसत्यस् त्रिर् उदानम् उदानयति स्म ॥ इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञा न देवताभिर् नेष्टस्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम् %% अपायद्वाराणि पिहितानि स्वर्गद्वाराणि प्रतिष्ठापितानि ॥ तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ Dak_8.60 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं नाव् अद्य लब्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णं च दुःखार्णवपारम् अस्मिन् ॥ Dak_8.61 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय । भवशहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम् ॥ Dak_8.62 ॥ अवनम्य भगवतश् चरणौ द्वाव् अभिवन्द्य जातसंहर्षौ गमिष्याव इत्य् आरोच्य सुरलोकाभिमुखं दिवं जगतुः ॥ अथेह भिक्षवः पूर्वरात्रिं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके %% संदिग्धा भगवन्तं पप्रच्छुः ॥ किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहापतिः शक्रो देवेन्द्र उत चत्वारो लोकपाला उपसंक्रान्ताः ॥ भगवान् आह ॥ न भिक्षवो ब्रह्मा सहापतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । (##) असौ सौतीर्णवणिजो महासमुद्रम् अवतीर्णः । ततो ऽसौ सौतीर्णवणिजो मह्यं कुङ्कुमादिसुगन्धद्रव्याणि दत्त्वान्य%<æ>% प्रेषितः । ततः प्रत्यागते दुर्दैवयोगान् महाम्बुधौ समुद्रमध्ये नावं भग्नीभूत्वा समुद्रे पतित्वा कालं गतः ॥ तस्य पत्नी सुगन्धगन्धिनी देवकन्या, तया मयि प्रसन्नीभूय प्रासादशिखरे स्थित्वा कुङ्कुमादिसुगन्धैर् अष्टौ दिनानि पूजितः, तया प्रणिधानं कृतम् ॥ यत्रे मे स्वामिन%<÷>% स्थाने प्रेष्यतां सुगत । इति तत्पुण्यप्रणिधानवशात् त्रायत्रिंशेषु देवेषूपपन्ना ॥ ताव् इमां रात्रिं मत्सकाशम् उपसंक्रान्तौ, तयोर् मया धर्म देशितम्, दृष्टसत्यौ च स्वभवनं गतौ ॥ तस्मात् तर्हि भिक्षवः शिक्षितव्यम् । यत् त्रिरत्नेष्व् उपकारं कुर्यान् नापकारम् इत्य् एवं भिक्षवः शिक्षितव्यं ममान्तरे मम निर्वृते ॥ ततो भिक्षवः संशयजाता भगवन्तं पप्रच्छुः ॥ भगवन् को हेतुः कः प्रत्यय असौ सौतीर्णः कुङ्कुमादिगान्धिकवस्तूनि प्रहितानि, त्वद्दर्शनम् अप्राप्य समुद्रमध्ये कालगत इति ॥ (##) भगवान् आह ॥ भिक्षवः शृणुध्वम् ॥ भूतपूर्वं भिक्षवः प्रदेशिकमण्डलिनो राजैक अस्ति । तत्राजिरवतीनामनदीपारे नातिदूरे नानापादपद्रुमोपशोभिते मनोरमविस्तारे सरित्प्रवाहिते धर्मरुचिर् नाम ऋषिः प्रतिवसति स्म । स नित्यं धर्म श्रोतुं गच्छतीति ॥ अथ कदा चिद् ऋष्याश्रममार्गान्तरे दुष्टजन्तोर् भयम् उत्पादित इति लोकोपवाद%<æ>% श्रुत्वा स राजा सहायैर् इषुधनु सज्जीकृत्य ऋष्याश्रमं गतवान् ॥ तत ऋष्याश्रमं प्राप्य गुरुप्रणामं कृत्वा नानाविनोदकथालापेन सुखेन तिष्ठति ॥ ततः स मुनिर् धनुर्बाणं दृष्ट्वा राजानम् उवाच ॥ अलम् अनेन राजन् धनुर्बाणं सज्जीकृत्य%<,>% आगतस् त्वम् %% अहं दुष्टो न, मे दृष्ट्वा राजन् भीतो ऽसि वा पुनः ॥ अथ स राजा कर्ण%<æ>% मृष्ट्वा प्रणामं कृत्वाह । म एवं ब्रूहि गुरो त्वद्भयविषादान् न, किं तु मार्गान्ते दुष्टजन्तोर् भयम् उत्पादित इति लोकोपवादं श्रुत्वागतो ऽहम् इति ॥ अथ ऋषिर् अब्रवीत् । मा खेदं कुरु हे राजन् संसारेषु असारके । हेलया चापराधि स्यात् कथितं त्वयि भूपते ॥ Dak_8.63 ॥ सङ्कटप्राप्तकालेषु पश्यन्न् अपि न पश्यते । श्रुतम् अपि न भाव्यं ते तस्माच् चोक्तो महीधर ॥ Dak_8.64 ॥ शस्त्रे भृते प्रहारेयुः कस्मिं%<Ó>% चित् प्राणिषु स्वयम् । समाधानं ततो भूत्वा क्रीयसे दृढचेतसा ॥ Dak_8.65 ॥ कस्माच् छासितम् इत्थं ते शृणु त्वं भूपते पुनः । अकारणे गते प्राणे शस्त्रेण विध्यते यदि ॥ Dak_8.66 ॥ व्यथया प्राणिना तेन प्रलापैः कन्दनेन तु । पुनः शापयते नूनं दोषशल्यो हि जायते ॥ Dak_8.67 ॥ अहिंसा परमो धर्म अहिंसा परमं तपः । अहिंसा परमं ज्ञानम् अहिंसा परमं पदम् ॥ Dak_8.68 ॥ अथ स राजा तथेति सत्यम् एव इत्य् उक्त्वा गुरुचरणौ प्रणामं कृत्वा प्रतिनिवृत्तयति सहायैः सह पथि नानाकथाविनोदैः ॥ ततो नदीं निष्क्रम्य, उपा%%धं प्राप्तवान् दृष्टः । मध्याह्ने रविकिरणैर् आतप्तैः पानीयं पीत्वा तरुच्छायायाम् आशृतां मृगपत्नीं ददर्श ॥ अथ सहसैव स राजा गुरोर् वचनं विस्मारितस् तां मृगपत्नीं शरेण भिन्नः । उदरे शरं भिद्यति ॥ ततो मृगपत्नी मानुष्यगिरा राजानम् एवम् आह ॥ साधु साधु महाराज कृतस् त्वम् उत्तमं व्रतम् । त्वं च राजर्षभ%<÷>% श्रेष्ठदेवजाति%<÷>% सुधार्मिकः ॥ Dak_8.69 ॥ न मानुषा चास्मि मनुष्यवर्य मृग्य् अप्य् अहं त्वद्विषयान्तवासा । वृद्धा त्वदीयेन तृणोदकेन कथं हि राजन् त्वयि खेदयत्नः ॥ Dak_8.70 ॥ लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं नृपत्वम् । त्रातासि लोके व्यसने भयेषु कथं नु राजन् शरेण भिन्नो मे ॥ Dak_8.71 ॥ अहं हि पशुजातिः स्याम् अज्ञानदीनदुर्बला । आहारो मैथुनं निद्रा पशुवृत्तिस् तथा नृप ॥ Dak_8.72 ॥ नैकधर्माधिकारस् त्वं धर्माधर्मविचारकृत् । भूपाल इति विख्यातः सर्वलोकैः प्रशंसितः ॥ Dak_8.73 ॥ सुबलो बलहीनानां दीनानां शरणं प्रभुः । ईदृशस् त्वं महाराज कथं मे जीव हारितः ॥ Dak_8.74 ॥ विशेषैर् गुर्विणी चाहम् उदरस्थस्य का गतिः । अस्य मुखं न पश्येयं तेनास्यं पश्यते न मे ॥ Dak_8.75 ॥ पुनश् च ॥ न सिंहजातिर् न च व्याघ्रजातिर् न ऋक्षजातिर् न च सूकरी ह्य् अहम् । वृका न जातिर् न च क्रूरजातिस् त्वया किमर्थं स्वशरेण भिन्ना ॥ Dak_8.76 ॥ व्याधानां चण्डक्रूराणम् अलज्जानां तथैव च । असत्यानां च दुष्टानाम् एवाचारविधो नृप ॥ Dak_8.77 ॥ ततो राजा इदं वचनं श्रुत्वा शल्यम् इव गद्गदकण्ठेन प्रत्युत्तरं दातुं न शक्नोति ॥ तत्र क्षणं तूष्णीम् आस्थाय स राजा मृगपत्नीम् उवाच ॥ किं मन्य्%%e मृगीदानीं मृगयाना[æ]गते ऽपि च । अपराधेन लिप्तो ऽहं गुरोर् वचनं नान्यथा ॥ Dak_8.78 ॥ काकतालीव यत् प्राप्य प्रमोदेनाभिनिर्मिते । न किं चित् क्रूरचित्तेन न च ते द्वेषभावतः ॥ Dak_8.79 ॥ मृगपत्न्य् उवाच ॥ किं मन्यसे महाराज प्रसादेन परात्मनि । स्वकानां च पराणां च शरीरं तुल्यम् एव च ॥ Dak_8.80 ॥ सुखदुःखं च सर्वेषां कथं न ज्ञायसे नृप । मम प्राणहरस् त्वं हि किं वक्तव्यम् अतः परम् ॥ Dak_8.81 ॥ इत्य् उक्त्वा सा मृगी कालगता ॥ ततस् तस्य भर्ता मृगः समायातः घ्राणो नोच्छ्वासम् आघ्राय पश्यति तां मृतशरीरां दृष्ट्वा उच्छेदकरीरम् इव सहसा भूमौ पपात । क्रमेण स्मृतिम् उपस्थाप्य करुणकरुणैर् नानाविलापं चकार ॥ हा प्राणानन्दनस्नेहे व्रजसे कथम् एकिका । मां विहायाधुना तत्र कथं केन प्रहारिता ॥ Dak_8.82 ॥ समार्जवं समं ज्ञानं मम तुल्यपराक्रमा । त्वद्गुणं कथं विस्मृत्य मन्ये कान्तारभीषणम् ॥ Dak_8.83 ॥ सुहृदन्ये न विद्यन्ते तवैकवल्लभः खलु । इदानीं स्नेहम् उत्सृज्य कथं ते जीव हारितः ॥ Dak_8.84 ॥ ततः स राजानम् उवाच ॥ मम प्राणसमेयं स्त्री पत्नी मे जीवहारिता । अतिस्नेहतरा स्त्री मे कथं ते प्राणहारिता ॥ Dak_8.85 ॥ अथ स मृगस् तस्मै शापितः ॥ यथा मे पत्नी नदीमध्ये स्थित्वा प्रहारितेन व्यापादिता । तथा त्वं समुद्रमध्ये पञ्चत्वम् उपगच्छतु ॥ चतुर्वर्णानां हीनवर्णो भवत्व् इति शनैः स्वम् आश्रमं गतो मृगः ॥ किं मन्यध्वे भिक्षवस् तेन कालेन तेन समयेन ऋषिर् आसीद् अहं सः । यो ऽसौ सौतीर्णः स राजाभूत् ॥ मृगशापेन श्रेष्ठी भूत्वा समुद्रमध्ये कालगतः । किं तु बौद्धनामानुस्मृत्य प्रमोद्य कुङ्कुमादिदानतो देवेषूपपन्नः ॥ महानुशंसा भिक्षवः कुङ्कुमादिगन्धदानस्य तथागतेषु महानुशंसा ॥ पुनश् च शृणु ॥ मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां यत् स्फीतस्फुटपङ्कजां सुरपतिर् मन्दाकिनीं गाहते । कान्ताभिः स्मरविह्वलाभिर् असकृल् लोकोत्तमायादरात् तद् गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात् फलम् ॥ Dak_8.86 ॥ यद् राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः कर्पूरामोदवद्भिर् मलयजसुरभिश्लेषशीतैर् युतायाम् । गङ्गायाम् अङ्गसौख्यं परमम् अनुभवन् मोदते सुन्दरीभिस् तत् त्यागात् कुङ्कुमादेर् गुणगणनिधये बुद्धभट्टारकाय ॥ Dak_8.87 ॥ मृदङ्गवीणापटहप्रणादैः कृत्वा तु पूजां सुगतोत्तमानाम् । शृणोति शब्दान् सुरमानुषाणां श्रोत्रं च दिव्वं लभते विशिष्टम् ॥ Dak_8.88 ॥ इति श्रीद्वाविंशत्यवदानकथायां कुङ्कुमादिदानकथापरिवर्तो nÃmëÂama÷ परिच्छेदः ॥ IX. छत्त्रदानकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एवम् आह ॥ भगवन् बुद्धेषु स्तूपबिम्बेषु छत्त्रम् उदारं प्रदिशन्ति ये । तेषां फलं कीदृशं स्याद् bhëasva सुगत प्रभो ॥ Dak_9.1 ॥ एवम् उक्ते ऽथ भगवान् क्षणम् एव तूष्णीम् आस्थाय, इदं महानिमित्तं प्रादुर्भावम् अकरोत् स्वं प्रभावसंदर्शनार्थं बुद्धपूजासंवर्तनार्थं बुद्धे ऽप्रसन्नानां चित्तानां मनःप्रसन्नसंजननार्थम् ॥ अथानन्तरं महापृथिवी षड्विकार%<æ>% प्रकम्पिता, आ रसातलं यावत् सुमेरुम् अपि । एवंरूपाण्य् अद्भुतानि भवन्त्य् अन्यानि च ॥ तद्यथा ॥ संक्षिप्तानि विशालीभव%%ति । हस्तिनः क्रोशन्ति । अश्वा ह्रेषन्ते । गृहगतानि विविधवाद्यभाण्डानि स्वयं नदन्ति । अन्धाश् चक्षुः प्रतिलभन्ते । बधिराः श्रोत्रं लभन्ते । मूकः प्रव्याहारसमर्थो भवति । इन्द्रियविकला इन्द्रियाणि पूर्णानि लभन्ते । उन्मत्ता विगतमदा भवन्ति, vi«apŬità निर्विषा भवन्ति । अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते । गुर्विण्यः स्वस्तिना प्रजायन्ते । बन्धनबद्धा बन्धनाद् विमुच्यन्ते । अधना धनानि प्रतिलभन्ते । बुभुक्षिताः पूर्णोदरा भवन्ति । रोगार्त्ता रोगैर् विमुक्ता भवन्ति । अन्तरिक्षाश् च देवा दिव्यपुष्पवर्षम् उत्सृजन्ति ॥ (##) अथ शक्रो देवानाम् इन्द्र अधस्ताज् ज्ञानदर्शनं प्रवर्त्य तत्क्षनम् एव स्वर्गलोकात् प्रसरति । भगवतः पूजार्थं स्वयम् एव महाप्रमाणदिव्यसुवर्णरत्नमयच्छत्त्रं धृत्वा देवगणैः सार्धं तत्र गृद्धकूटपर्वते समायाति कोटिप्रमाणदुन्दुभयः प्रनादयन् ॥ अथ शक्रो देवानाम् इन्द्रो भगवन्तं ददर्श %% द्वात्रिंशता महापुरुषलक्षणैः समन्वागतं käcanaparvatam इव श्रिया ज्वलन्तं भगवन्तं सुवर्णरत्नमयैश् छत्त्रैः संछादित अभूत् । त्रिप्रदक्षिणीकृत्य भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरस्तान् निषण्णः ॥ अथ भगवान् धर्मं कथया संदर्श्य समुत्तेजयति संहर्षयति ॥ % संसारके सर्वम् अनित्यम् एव ॥ दानं विभूषणं लोके दानं दुर्गतिनिवारणम् । दानं स्वर्गस्य सोपाणं दानं शान्तिकर%<æ>% शुभम् //> अथ शक्रो देवानाम् इन्द्रः सपरिवारो धर्मं श्रुत्वा पुनर् अपि दिवं जग्मुः ॥ (##) तदनन्तरं पर्षज्जनास् तद्धेतुकं चावेदितमनसः, तेषाम् आशयं ज्ञात्वा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः ॥ कुत्रेमानि भगवन् कुशलमूलानि कृतानि यतो भगवत एवंविधा पूजा भिक्षुसंघस्य चेति ॥ भगवान् आह ॥ तथागतेनैव तानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि, को ऽन्यः प्रत्यनुभविष्यति । न भिक्षवः कर्माणि कृतानि पृथिवीधातौ नापवाय्वग्निषु विपच्यन्ते शुभान्य् अशुभानि च ॥ भूतपूर्वं भिक्षवो ऽतीते %<'>%ध्वनि क्षमावत्यां महानगर्याम् उत्पादितः क्षेमंकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसरथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् एतर्हि तिष्ठति सशिष्यः ॥ तेन खलु पुनः समयेन अन्यतमजनपदे राजधानी आसीत् । मनोरमा ऋद्धिस्फीता सुभिक्षा चाकीर्णबहुजनपरिवृता विद्वज्जनसम्पन्ना %% तस्यां राजधान्यां महाक्षत्रियमूर्ध्नाभिषिक्तो (##) महावीर्यवान् परमधार्मिको धर्मराजो धर्मेण राज्यं कारयति स्म ॥ अथ स महाक्षत्रियो मूर्ध्नाभिषिक्तः क्षेमंकरस्य तथागतस्य महाशंसावर्णनं bhëitaæ श्रुत्वा परम%<æ>% प्रसादयाम् आस ॥ अथ तत्क्षणम् एव विविधपूजोपकरणं सज्जीकृत्य निमन्त्रणार्थं दूतं प्रेषयति । अश्ववेगेन हस्तिवेगेन रथवेगेन । ततः क्रमतस् तत्रानुप्राप्तस् तथागतं प्रार्थयाम् आस ॥ हे भगवन् क्षेमंकर सम्यक्संबुद्ध महाक्षत्रियो मूर्ध्नाभिषिक्तो त्वयि निमन्त्रणं प्रेषित अद्य चतुर्थदिने सशिष्य%<÷>% पर्षद्गणैः सह समायान्तु महामुने ॥ इत्य् उक्त्वा क्षेमंकरं सम्यक्संबुद्धं प्रणिपत्य स्वविषयं प्रत्यागतः ॥ अथ स महाक्षत्रियो मूर्ध्नाभिषिक्तश् चतुर्थदिने पुष्पधूपगन्धच्छत्त्रध्वजपटाकाः सज्जीकृत्य, pu«päjaliæ प्रक्षिप्तवान् ॥ ततो बुद्धानुभावेन तानि पुष्पाणि क्षेमंकरस्य तथागतस्य शिरसि प्रतिच्छन्नानि बभूवुः ॥ अथ भिक्षवः क्षेमंकरं सम्यक्संबुद्धं पप्रच्छुः । कुत इदं भदन्त भगवन् निमन्त्रणम् आयातम् इति ॥ (##) क्षेमंकरः सम्यक्संबुद्धः प्रोवाच ॥ महाक्षत्रियो मूर्ध्नाभिषिक्तो निमन्त्रणं कृतम् । तत्रास्माभिर् गन्तव्यं सज्जीकुर्वन्तु भिक्षव%<÷ ॥ Dak_9.2 //>% इति ॥ अथ क्षेमंकरस् तथागतो ऽर्हन् सम्यक्संबुद्धश् चतुर्थदिने भिक्षुगणैः परिवृतः क्षेमंकरो भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारः । मुक्तो मुक्तपरिवारः आश्चर्य आश्चर्यपरिवारः । विनीतो विनीतपरिवारो ऽर्हन्न् अर्हत्परिवारः । वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतः । गज इव कलभगणपरिवृतः । सिंह इव दंष्ट्रिगणपरिवृतः । राजहंस इव हंसगणपरिवृतः । सुपर्णीव पक्षिगणपरिवृतः । विप्र इव शिष्यगणपरिवृतः । बालाहाश्व इव तुरगगणपरिवृतः । देशिक इवाध्व%%गणपरिवृतः । सूर इव योधगणपरिवृतः । सार्थवाह इव वणिग्गणपरिवृतः । श्रेष्ठीव पौरजनपरिवृतः । (##) कोट्टराज इव मन्त्रिगणपरिवृतः । चक्रवर्तीव पुत्रसहस्रपरिवृतः । चन्द्र इव नक्षत्रगणपरिवृतः । सूर्य इव रश्मिसहस्रपरिवृतः । dh­tarëÂra इव गन्धर्वगणपरिवृतः । virƬhaka इव कुम्भाण्डगणपरिवृतः । विरूपाक्ष इव नागगणपरिवृतः । धनद इव यक्षगणपरिवृतः । वेमचित्रीवासुरगणपरिवृतः । शक्र इव त्रिदशगणपरिवृतः । ब्रह्मा इव ब्रह्मकायिकपरिवृतः । स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः । सुदान्तैर् %% असंक्षोभितेर्यापथेन प्रचचार ॥ अनेकैर् देवगणानुचरैर् बुद्धधर्मैर् नानादेवपुत्रैः संवर्णितैः संगीतैर् वाद्यप्रणादैः क्षेमंकरो भगवां%% तां राजधानीम् अनुप्राप्तः ॥ अश्रौषीद् राजा महाक्षत्रियो मूर्ध्नाभिषिक्तः क्षेमंकरसम्यक्संबुद्धश् चास्माकं राजधानीम् अनुप्राप्त इति श्रुत्वा च महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन भगवान् क्षेमंकरः सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य क्षेमंकरस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः ॥ (##) अथ राजानं क्षत्रियं मूर्ध्नाभिषिक्तं क्षेमंकरः सम्यक्संबुद्धो बोधिकरैर् धर्मैः समादापयति ॥ अथा स राजा लब्धप्रसादजातः क्षेमंकरं सम्यक्संबुद्धं राजकुले निमन्त्र्य शतरसेन भोजनेन प्रतिपादितः ॥ शतसहस्रमूल्येन सुवर्णच्छत्त्रेण संछादयाम् आस ॥ अथ स भगवान् क्षेमंकरः सम्यक्संबुद्धो धर्मवर्सं प्रवर्षितुम् आरब्धः ॥ साधु साधु महाराज महापुण्यव्रतोत्तमम् । छत्त्रावरोहणं येन, ईदृशं फलम् आप्यते ॥ Dak_9.3 ॥ गजतुरगपदातिस्यन्दनैः सप्तरत्नैर् व्रजति सुतसहस्रैर् व्योम्नि यच् चक्रवर्ती । शशधरपरिवेषच्छत्त्ररुद्धार्कपादस् तद् अपि फलम् उदारं छत्त्रदानात् प्रसूतम् ॥ Dak_9.4 ॥ हेमच्छत्त्रतिरस्कृतार्ककिरणा%<÷>% श्रीमद्विनीतद्विप- स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः । चातुर्द्वीपकचक्रवर्त्यवनिपा यद् यान्ति खे लीलया तत् ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात् फलम् ॥ Dak_9.5 ॥ (##) पुनस् च विस्तरेण शृणु । तथागतेभ्यश् छत्त्रप्रदानतो राजा भवति चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतःइ ॥ तद्यथा ॥ चक्ररत्नं हस्तिरत्नम् अश्वरत्नं स्तीरत्नं मणिरत्नं गृहपतिरत्नं परिणायकरत्नम् । एवं सप्तरत्नसमन्वागतो भवति राजा चक्रवर्ती चास्य पुत्रसहस्रं भवति शूराणां वीराणां वराङ्गरूपिनां परसैन्यप्रमर्दकानां %% पुत्रसहस्रैः समन्वागतो भवति । स इमां महापृथिवीं ससागराम् अखिलम् अकण्ठ%%m अदण्डेनाशस्त्रेणाभिनिर्जित्याध्यासयति । एकपुरीम् इव पृथिवीं धर्मेण राज्यं करिष्यति । एवंरूपेण त्वं राजा भविष्यसि चक्रवर्ती चतुर्द्वीपेश्वर इति व्याकार्षीत् ॥ स भगवान् यथागत%<æ>% तथार्द्ध्या खगपथेन स्वं विहारं समाययौ ॥ अथ स राजा परिनिर्वृतस्य तथागतस्य च समन्तयोजन%<æ>% स्तूपं कारितवान् क्रोषम् उच्चत्वेन ॥ महाप्रमाणं छत्त्रं न्यस्तो पूजितो ऽभूत् ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः । यन् मया क्षेमंकरसम्यक्संबुद्धस्य (##) स्तूपेषु श्रद्धया छत्त्रं न्यस्त%<æ>% एवंविधा पूजा मया चक्रवर्ती भूत्वा संसारे ऽनन्तसुखम् अनुभूतं । इदानीं तेनैव हेतिना शक्रेण देवानाम् इन्द्रेणास्य तथागतस्यैवंविधा मानिता पूजिता छत्त्रेण सहेति ॥ तस्माद् भिक्षवो बुद्धं भगवन्तं शास्तारम् इति ज्ञात्वा युष्माभिर् अपि सत्कारं कर्तव्यम् इति । तथा ममान्तरे मम निर्वृते संसारे सत्त्वेभ्य एवम् उदारतरं वाच्यम् अप्य् उन्नेयम् ॥ इति पुण्यप्रसादनद्वाविंशत्यवदानकथायां छत्त्रदानकथा नवमः परिच्छेदः ॥ X. धात्ववरोपणकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥ भगवं%<Ó>% छत्त्रानुशंसां तव वाणीं श्रुत्वा प्रमोदं प्राप्तवान् ॥ पुनर् अपि जिनस्य प्रकृतौ स्तूपे धातुम् आरोप्यते च यत् %% फलं तेषां कथं नाथ वद त्वं ज्ञानसागर ॥ Dak_10.1 ॥ तस्मिन् समये सो ऽपि भगवांल् लोकानुकम्पार्थम् इह गृध्रकूत एव विहरति ॥ भगवान् आह ॥ साधु शृणु महासत्त्व धात्वारोपणजं फलम् । पुण्यं तद् विशेषं च वक्ष्यामि सर्वबोधये ॥ Dak_10.2 ॥ तद् यथैकस्मिं समये दक्षिणापथे धर्मकल्पो नाम राजा राज्यं कारयति । ऋद्धिस्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडम्बर%<æ>% तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियम् इव पुत्रैकं राज्यं कारयति ॥ सो ऽपरेण समयेन देव्या (##) सार्धं krŬati रमते परिचारयति । तस्य krŬato रममाणस्य परिचारयतो मासात्ययात् पुत्रो जात अभिरूपो दर्शनीयः प्रासादिक अतिक्रान्तमानुष्यवर्ण%<÷>% संप्राप्तदिव्यधातुश्लिष्टवर्णश् चानेन प्रभया सर्वं च नगरम् अवभासितो ऽभूत् ॥ तं दृष्ट्वा मातापितरव् अन्ये च लोकामात्यपर्षज्जनाः कौतूहलाभ्यागतः सत्त्वाः परं विस्मयम् आगता%<Ó>% चिन्तय%%ति । कुतो ऽयं ईदृशः सत्त्वविशेष इति ॥ अथ तस्मिन् समये तस्य राज्ञो ग्रामग्रामण्याम् अधिकृतजना राजानम् आगत्य प्राहुः । भो महाराज तव विषयेषु स्थानेषु निधानप्लुता जाता ॥ के चिद् आहुः सुवर्णनिधानप्लुता जाता ॥ के चिद् आहू रूप्यस्य निदानप्लुता जाता ॥ के चिद् आहू रत्ननिदानप्लुता जाता ॥ एवम् अन्यम् अन्यान्य् अष्टौ निधानप्लुता जाता ॥ किं भवतु दारकस्य नामेति ॥ ज्ञातय ऊचुः ॥ अहो पुण्यस्य सामर्थः %% यस्माद् अनेन जातेन, धातुश्लिष्टप्रभया (##) सर्वं नगरम् अवभासितम् । अपि त्व् अष्टौ धातूनां निधानप्लुता जाता । तस्माद् भवतु दारकस्य नाम धातुस्तेजराजकुमार इति नाम स्थापितम् ॥ तत उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् । स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाश्य आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धार्मिको धर्मकामः प्रजावत्सरस्वभावः ॥ यावद् अपरेण समयेन रूपमदमत्तो प्रभूतबलाक्रान्तः स स्वराज्यविषये विस्तरकौतुकः किं किम् अस्तीति तद्दर्शनार्थम् उपचक्राम, महत्या राजर्द्ध्या नानावाद्यं निनादयन् परिजनसहायपरिवृतो वडबासहस्रैर् नागसहस्रैः परिवृतो यथा शक्रोपचारैः शक्रपरिस्पर्ध्य् एवं स विभूत्या निष्क्रामति ॥ अथ ग्रामण्यां जनपदे विस्तरं दर्शितुं राजागच्छतीति शब्दम् अश्रौषीत् ॥ तदा सर्वे जना योग्यानुसारेण सर्ववस्तूनि संभाराणि सज्जीकृत्य राजानम् उपगम्य सर्ववस्तूपभोगपुरःसरेण तं सत्कारयाम् आस ॥ (##) ततः स धातुस्तेज इतो नातिदूरे परमविस्तरसमतलस्थलभूमिम् अनुप्राप्तः । ततो राज्ञो मनसि उत्कण्ठित अश्ववेगेन krŬitum ॥ अथ राज्ञः सहायान् अत्र विश्रामयति । अथ राजा द्विर् अपि त्रिर् अपि अश्ववेगं कृतवान् । ततो ऽश्वेनातिजवेनापहारितो गतः । परमदूरदेशे ऽश्वेन परित्यक्त्वा राज् मूर्छितः । मूर्छा परिगता, राजा क्षणेन चेतनां पुष्णाति । अश्वम् अदर्शनं प्राप्तः ॥ ततः सर्वे सहायजना राजानम् अदर्शनं प्राप्ता मनोभङ्गं कृत्वा प्रतिनिवृत्ताः ॥ अथ स राजा%<,>% प्रतिनिवृत्तं मार्गं न ज्ञायमानं दिशो ऽपि अविदितः%<,>% स्वेच्छया तद् भुवनं त्यक्त्वान्यत्र दूरभुवनं ययौ ॥ अथ राजा तत इतो नातिदूरे रमणकं नाम नगरं दृष्टं, स तद् उपजगाम । यावत् ततश् चतस्रो ऽप्सरसो निर्गता अभिरूपा दर्शनीया%<÷>% प्रासादिकास् ताः कथयन्ति । एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् (##) आगच्छ रंस्यामह %%ति ॥ स तथेति कृत्वा ताभिः सहानेकानि वर्षानि रतिम् अनुभूतवान् । अथापि तत्कृतपुण्य%<÷>% सत्त्व%<÷>% कृतकुशल%<÷ />% दक्षिणपद्धतिगमनाच् चैनं वारयन्ति ॥ स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् । यावत् पुनर् अपि दक्षिणपथानुगच्छन् पश्यति सदामत्तं नाम नगरं %% तत्र द्वारीभूतो यावत् तस्माद् अप्य् अष्टौ चाप्सरसो निर्गता अभिरूप्%%à दर्शनीयतरा%<÷>% प्रासादिकतरास् ता%<÷>% कथयन्ति स्म । एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यासनगृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् आगच्छ रंस्यामहे ॥ स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान् । अथापि तत्कृतपुण्य%<÷>% सत्त्वः कृतकुशलः । ता अप्य् अस्य दक्षिणपद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धते%% निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् %% यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति नन्दनं नाम नगरम् %% स तत्र द्वारीभूतो यावत् तस्माद् अपि षोडशाप्सरसो निर्गता %%भिरूप्%%à दर्शनीयतराः प्रासादिकतरास् ताः कथयन्ति । (##) एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यासनगृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् आगच्छ रंस्यामहे ॥ स ताभिस् सहानेकानि वर्षाणि रतिम् अनुभूतवान् । अथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः %% ता अप्य् अस्य दक्षिणपद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धते%% निवार्यते ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् %% यावत् पुनर् अपि दक्षिनेण पथा गच्छन् पश्यति ब्रह्मोत्तरं नाम प्रासादम् %% स तत्र द्वारिभूतो यावत् तस्माद् अपि द्वात्रिंशद् अप्सरसो निर्गता अभिरूपतरा दर्शनीयतराः प्रासादिकतरास् ताः कथयन्ति । एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं maïimuktÃvajravai¬ÆryaÓaÇkhaÓilÃpravìajÃtarÆpÃrajatasaæpÆrïam आगच्छ रंस्यामहे ॥ स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान् । अथापि तत्कृतपुण्य%<÷>% सत्त्वः कृतकुशलः %% ता अप्य् अस्य दक्षिना%<æ>% पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धते%% निवार्यते । ततः सुष्ठुतरम् उत्कण्ठितो (##) गन्तुम् %% यथा दक्षिणां पद्धतिं गच्छति तथास्य इतः पद्धते यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति महान्तं तप्तवालुकास्थलं, ततस् तीरेषूपगच्छति । अग्निदाह%% इव ज्वालागता%<æ>% वालुकां ददर्श ॥ तद् दृष्ट्वा मनोविह्वलतया इति चिन्तितः कथं गम्यते । कुत्र गच्छेयम् अहं नु भो ॥ तथा स्थिते उग्रजन्तुः समागतः । नाश्वो न खरो नोष्ट्रो न गावो मुखाकृतिर् न विद्यते । जन्तुर् एक उपागत्य तम् उवाच । मानव मे ऽङ्गपृष्ठे ऽवरोहय, इदं वालुकास्थले कथं हि गम्यते । यदि हिण्डते तव पादः कोमलगोधुमो मुशलप्रहारैर् विभेदयन्न् इव विशीर्यते । अत एव मे पृष्ठे ऽवरोहय परतीरं नीयते मया ॥ स अवरुरोह च तदा स जवेन नीयते । तत्क्षणम् एव तीरम् अनुप्राप्तः स जन्तुर् अन्तर्हितो ऽभूत् ॥ (##) ततो दक्षिणेन पथा गच्छन् कस्मिंश् चित् स्थाने पश्यति प्रोज्ज्वलम् %% ज्वलनेन स तप्यते ॥ स आह । केन कर्मणेति ॥ वनदाहवह्निदो ऽहं %% तस्य कर्मणेति ॥ स पुनर् अपि दृष्टः । वायसगृद्धाद्यैर् आरटने ऽनिशं भुज्यते ॥ सो ऽवोचत् । को %<'>%सौ केन कर्मणेति ॥ स आह ॥ अहं विश्वासघातकः %% तेन कर्मणेति ॥ पुनर् अपि ज्वलदग्निगुडं मुखे विष्कम्भमाणम् अश्नाति %% दृष्टवान् ॥ स आह । को ऽसौ ॥ सांघिकानां द्रव्यहरणे%%ति ॥ स पुनर् अपि दृष्टः । अयोज्वलिततीक्ष्णतरक्षुरमार्गे रटन् विशीर्णपादः प्रगच्छति ॥ तं दृष्ट्वाह ॥ का एवंविधाः ॥ स चाह ॥ धर्मसेतुं विषमे जले वा मर्गे कुटिले वा भिन्दन्ति । तस्य कर्मणेति ॥ (##) पुनर् अपि प्रकीर्णकेशीस्त्रियौ स्वजानु दन्तैर् घृष्ट्वा स्थितौ । स आह %% के स्त्रियौ केन वा कर्मणेति । ते ऊचतुः । अदान्नदाता कुशलैर् विहीनः %% अन्नं न प्राप्तं द्वादशवर्षभूतम् ॥ पुनर् अपि इतो ऽभ्यन्तरं गच्छन् पश्यति । शाल्मली रटन्न् अष्टाङ्गुलायस्कण्टका संसक्तः ॥ स आह ॥ को ऽयं %% स चाह ॥ परदारागमनप्रसक्त इति ॥ स पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति । रज्जुना पादद्वयोर् बद्धा गले ऽवलम्ब्य केशेषु रज्जुना ग्रन्थयित्वा वृक्षे चालम्ब्य स्त्री नितम्बे ऽयोद%<æ>%ष्ट्रैः खाद्यते भ्र्शं ॥ तां दृष्ट्वा स आह । का एवंविधा ॥ साह ॥ आत्मस्वामिनम् अवहेलां कृत्य परपौर्षरतेनेति ॥ (##) पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति । मस्तके ऽयोमयचक्रं भ्रामयन् पूयशोणितं प्रसरति शिरसो ऽस्य । तं दृष्ट्वा कथयति । अयं विधा कस्माद् दुःप्रसह्यदुःखी कः ॥ स तम् आह ॥ मातुर् अपकाराद् इमं दुःप्रसह्यदुःखम् । अथ स पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति । महाकायो महोच्छ्रायपर्वतोदरसंनिभः । स्वकेशरोमप्रतिच्छन्नाङ्गः सूचीच्छिद्रोपमामुखः ॥ Dak_10.3 ॥ तं दृष्ट्वा स प्राह । को ऽसाव् अयम् उग्ररूपो भयानकः ॥ स तम् आह । कस्मै चिद् दानं किंचिन्मात्रं न ददामि । दाननिवारकदानमात्सर्याद् इति ॥ पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति । अग्निकणा%<÷>% शिरसि वर्षन्ति महातृषार्तः ॥ तं दृष्ट्वा स प्राह । अहो विधेयं केन कर्मणेति ॥ स आह ॥ कस्मै चित् तृषार्तायागताय पानीयं पातुं न ददामि ॥ पुनस् तेन पातुं गच्छेद् (##) इति, तदा स चापि मृत्तिकाम् आदाय व्ययनं कृत्वा पानीयम् आविलं कृत्वा तद्धेतोर् इदं दुःखम् ॥ अथ स धातुस्तेजनृपः परलोकम् इतिनिश्चितम् इति संचिन्त्य तस्माद् दक्षिणपथाद् विमुखीभूय स्वराज्यविषयम् अनुप्राप्तः ॥ तदा तस्य पित्रा राज्ञा चिरकालेन न प्रत्यागतेन कालगत इति मत्वा पुत्रस्य नाम्ना प्रासादः कारितः %% nÃnÃvÃdyabhÃï¬am­daÇgatìajhallavÅïÃveïumukuï¬atÆryÃdi च्छत्त्रध्वजचामरादि प्रासादोपरि न्यस्त%% ॥ चाक्षराणि लिखितानि स्थापितानि । यदि तावद् धातुस्तेजकुमारो जीवति, तस्य माङ्गल्येन क्षिप्रम् आगमनाय, अथ च्युतः कालगतो वा गत्युपपत्तिस्थानविशेषतायै ॥ इत्य् अक्षराणि लिखित्वा तासु न्यस्ताः ॥ अथ स धातुस्तेजो नृपतिर् दृष्ट्वा पौरजनैर् अचिह्नत्वा केनापि अविचारितः ॥ ततस् तेन धातुस्ते%%ज्ञा स्वनाम्न निर्मितप्रासादं (##) समन्ततः परिभ्रमन् पश्यति ॥ स्वनामलिखितं कौतूहलजातः स संलक्षयति । अहो मे मातापितृभ्यां मृत एव गृहीत इति निश्चयं मत्वा मे नाम्ना प्रतिमादिना प्रासादः कारितः । पित्रा राज्ञा तथाकृते भूय%<÷>% कथं संमुखी पश्येयं । अतः कारणाद् अत्र स्थातुं मनो न रमते । कैवल्यमोक्षमार्गं साधयेयम् इत्य् उक्त्वा तस्मात् स्थानाच् चरन्न् अन्यत्र मगधाभिमुखं जगाम ॥ अथ मागधाः सत्त्वास् तस्मिन्न् अवसरे गृद्धकूटम् आगमनायागच्छन्ति । ततस् तेन धातुस्तेजेन ता दृष्टाः पृष्टाश् च क्व भवन्तो गच्छन्ति ॥ तैर् उक्तं गृद्धकूटं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति ॥ धातुस्तेजसो बुद्ध इति अश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपाण्य् आहृष्टानि परमकुतूहलम् उत्पन्नम् %% तस्यैतद् अभवत् । यन् न्व् अहम् अपि बुद्धं भगवन्तं दर्शनायोपसंक्रमेयम् इति सो ऽपि जनैः सार्धं गृद्धकूतं गच्छति ॥ (##) ततः स ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समन्वागतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्योमप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा प्रसादजातो भगवतः पादौ शिरसा वन्दित्वा पुरतो निषण्णो धर्मश्रवणाय ॥ अथ भगवान् आशयं ज्ञात्वा चतुरार्यसत्यप्रतिवेधिकी धर्मदेशना कृता ॥ यां श्रुत्वा प्रसादजातो भगवन्तम् एतद् अवोचत् ॥ भगवन् व्याकरोतु %% अनुत्तरायां सम्यक्संबोधौ व्याकरोतु ॥ अथ भगवान् आह ॥ भविष्यसि त्वं कुलपुत्र धातुशिखरनामलोकधातो%% धातुस्तेजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् इति %% व्याकरणं श्रुत्वा प्रव्रज्याग्रहणं चकार ॥ तत्क्षणे साक्षाद् अर्हत्त्वं प्राप्तम् ॥ (##) ततो भिक्षवस् तं दृष्ट्वाश्चर्यजाता भगवन्तं पप्रच्छुः । को ऽसौ भगवन् त्वया सम्यक्संबोधौ व्याकृत इति ॥ भगवान् आह ॥ दक्षिणापथि धर्मकल्पो नाम राजा महाप्रतापवान् धर्मिष्ठः । तस्य राज्ञः सुतो ऽसौ ॥ भिक्षव ऊचुः ॥ कानि भदन्त तेन कर्माणि कृतानि येनाभिरूपो दर्शनीय%<÷>% प्रासादिकस् तेजः प्रव्रज्यार्हत्त्वं साक्षात्कृतम् इति ॥ भगवान् आह ॥ भूतपूर्वं भिक्षवो ऽतीते %<'>%ध्वनि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुश्याणां च बुद्धो भगवान् बन्धुमतीं महाराजधानीं नगरीम् उपनिश्रित्य विहरति स्म ॥ अथ स भगवान् सकलबुद्धकार्यं कृत्वा इन्धनक्षयाग्निर् इव निरुपधिशेषे निर्वाणधातौ परिनिवृतः । तस्मा%% राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनस्तूपं कारितं क्रोशम् उच्चत्वेन ॥ (##) तेन समयेन अन्यतमश्रेष्ठिपुत्रेण तं दृष्ट्वा प्रसादजातेन पित्रा साधिता%% नानाधातुमहारजतरूप्यरत्नकूटानि गृहीत्वा तस्मिन् विपश्विनः स्तूपगर्भे धातुर् आरोपितः ॥ तेन प्रणिधानं कृतं %% अनेनाहं कुशलेन पश्चिमे समये पश्चिमे काले पश्चिमके तथागते ऽनुत्तरायां सम्यक्संबोधौ व्याकरणं प्रतिलभेयम् इति ॥ तेन पुत्रेण कृतकुशलमूलेन तस्य पिता दक्षिणपथि धर्मकल्पो नाम राजा बभूव, तस्य पुत्रो धातुस्तेजः पूर्वजन्मन्य् अपि पितापुत्रौ ॥ भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठिपुत्र आसीद् अयं स धातुस्तेजराजा %% विपश्विनः स्तूपे धातुम् आरोपितं । तेन हेतुना अभिरूपः प्रासादिको दर्शनीयतरः %% अर्हत्त्वं साक्षात्कृतम् इति ॥ मयापि सम्यक्संबोधौ व्याकृतः ॥ भगवान् पुनर् उवाच ॥ महानुशंसा मैत्रेय महानुशंसा भिक्षवस् तथागतस्य स्तूपबिम्बेषु धात्ववरोपणानां नैकफलानुशंसा ॥ तच् छृणुत ॥ (##) पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि प्रकाशितयशा भवत्य् अखिलसत्त्वधात्वाश्रयः । समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो जिनप्रतिकृतौ जनेन यदि धातुर् आरोप्यते ॥ Dak_10.4 ॥ शक्रीं समन्ताद् अधिगम्य लक्ष्मीं द्वीपांश् च भुक्त्वा चतुरो नरेन्द्राः । अन्ते विशुद्धं पदम् आप्नुवन्ति धातोः समारोपणतो जिनस्य ॥ Dak_10.5 ॥ दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा मर्त्या यन् मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः । पृथ्वीं यच् चापि राजा जलनिधिवसनां पालयंश् चक्रवर्ती तत् सर्वं बुद्धबिम्बे भवति तनुभृतां धातुम् आरोप्य भक्त्या ॥ Dak_10.6 ॥ तस्माद् भिक्षवो ममान्तरे मम निर्वृते ऽनायके लोके इदं सूत्रं देशयितव्यम् । श्रुत्वा च प्रसादो भवति प्रसादजाते तथा करिष्यति तथा च कृत्वा तत्फलं प्राप्यते ध्रुवम् ॥ इति द्वाविंशत्यवदानकथायां धात्ववरोपणकथा दशमः परिच्छेदः ॥ XI. मण्डलकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो धात्ववरोपणफलानुशंसां श्रुत्वा भगवन्तं पुनर् एवम् आह ॥ भगवञ् श्रोतुम् इच्छामि, मण्डलं सुगतस्य च । क्रियते येन पूजार्थम्, फलं तेषां कथं विभो ॥ Dak_11.1 ॥ भगवान् आह ॥ भवति कनकवर्णः सर्वरोगैर् विमुक्तः सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः । धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति ॥ Dak_11.2 ॥ इति bhëitvà भगवान् तूष्णीभूतः स्थितः । तथानुष्ठिते भगवान् संचिन्तयति ॥ चन्द्रप्रभो बोधिसत्त्व इहागच्छत्व् इति सहचित्तोत्पादाद् भगवतश् चन्द्रप्रभो बोधिसत्त्वश् चन्द्रावभासलोकधातोर् अन्तर्हितः । तत्क्षणम् एव ऋद्ध्या विहायसा आगत्य गृद्धकूटे भगवतः पुरतो निषण्णः ॥ स भगवतः पादौ शिरसाभिवन्दित्वा, एकान्ते निषीदति %% स च साक्षाच् चन्द्र इव रूपसौन्दर्यश् चन्द्र इव प्रभाविराजितशीतरश्मिः %% समन्तयोजनो ऽस्य तेजसावभासितः ॥ (##) अथ स बोधिसत्त्व उत्थायासनाद् भगवन्तं त्रिधा प्रदक्षिनीकृत्य उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्या येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् एतद् अवोचत् ॥ भगवन् कस्मिन् सति भवप्रत्ययो जायते । कस्य निरोधो निरोधात् पुनर् भवेत् । किं भवो निरुध्यते ॥ भगवान् आह ॥ साधु साधु चन्द्रप्रभ । भिक्षवः पश्य%% यूयम् अपि तथा ӭणोथ । इदं सूत्रं संप्रकाशयिष्ये दशबलसमन्वागतो %<'>%हं चतुर्वैशारद्यविशारद उदाराम् आर्षभं पर्षदि सिंहनादं नदामि । यद् उतास्मिन् सतीदं भवत्य् अस्योत्पाद्%<आद्>% इदम् उत्पद्यते । यद् उताविद्याप्रत्यया%% संस्कारः, संस्कारप्रत्ययाद् विज्ञानं विज्ञानप्रत्ययान् नामरूपं नामरूपप्रत्ययात् षडायतनं सडायतनप्रत्ययात् स्पर्शः स्पर्शप्रत्ययात् तृष्णा तृष्णाप्रत्ययाद् उपादानम् उपादानप्रत्ययाद् भवो भवप्रत्ययाज् जातिर् जातिप्रत्ययाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा%<÷>% संभवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । यद् उतास्मिन् न सतीदं न (##) सतीदं न भवति । अस्य निरोधाद् इदं निरुध्यते । यद् उताविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात् तृष्णानिरोधस् तृष्णानिरोधाद् उपादाननिरोध उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । स्वाख्यातो मे भिक्षवो धर्म उत्तानो विवृतश् छिन्नप्लोतिको यावद् देवमनुष्येभ्यः सम्यक् संप्रकाशितः ॥ अस्मिन् खलु धर्मपर्याये bhëyamÃïe चन्द्रप्रभेण बोधिसत्त्वेन अष्टादशावेणिकबुद्धधर्माः प्रतिलब्धा%<÷>% षट्पारमिता एव प्रतिलब्धा%<Ó>% च ॥ अथ खलु भगवांस् तस्यैव व्याकरणम् अनुप्रयच्छति ॥ साधु साधु कुलपुत्र, अस्मिंस् तव लोकधातौ चन्द्रप्रभो नाम तथागतो ऽर्हन् भविष्यतीति ॥ (##) विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः । देवानां च मनुष्याणां शास्ता लोके भविष्यति ॥ Dak_11.3 ॥ अथ स बोधिसत्त्वो भगवतस् तथागतस्य व्याकरणम् अनुप्राप्य प्रसादजातेन भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा स्वभवनं प्रक्रान्तः ॥ अथ खलु भिक्षवस् तस्य बोधिसत्त्वस्य अभिरूप%<æ>% दर्शनीयं प्रासादिकं च दृष्ट्वा भगवन्तम् एव ऊचुः ॥ कानि भदन्त चन्द्रप्रभेण बोधिसत्त्वेन कर्माणि कृतानि, अभिरूपो दर्शनीयः प्रासादिकः ॥ भगवान् आह ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः सस्ता देवानां च मनुष्याणां च बुद्धो भगवान् बन्धुमतीं राजधानीम् उपश्रित्य विहरति स्म ॥ तेन खलु पुनः समयेन भगवान् विपश्वी सम्यक्संबुध्ह इहैव विहारान् निष्क्रम्य त्रायत्रिंशेषु भवनेषु विहरति ॥ (##) अथ ते जनकाया भगवन्तं विना स्थातुमनो नोत्सहन्ते ॥ ततस् ते जनकाया भगवतो विपश्विनः श्रावकोत्तम%<÷>% सुनन्दभिक्षुस् तम् ऊचुः ॥ क्व गच्छति भगवान् विपश्वी चिरं दिवसम् अदृष्ट्वा सर्वे जनकाया भगवन्तं द्रष्टुम् आकाङ्क्षमाणाः स्थिताः ॥ सुनन्दभिक्षुर् आह ॥ इहैव विहारे ऽहम् एकस् तिष्ठामि, स मयापि दर्शनं न प्राप्तो भगवान् ॥ तेन खलु पुनः समयेनान्यतमः श्रेष्ठी महार्द्धो धर्मकामः शुद्धाशयो भगवन्तम् अर्चनार्थं पुष्पधूपादीनि गृहीत्वा विपश्यिनः सम्यक्संबुद्धस्य विहारे प्रविशति ॥ ततस् तेन भगवन्तम् अदृष्ट्वा पृष्टः । भगवान् क्व गच्छति । कुत्र विहरति । अहो मन्दभाग्यस्य भगवान् न प्राप्त इति ॥ सुनन्दो ऽपि पिण्डाय प्राविक्षत् ॥ ततस् तेन श्रेष्ठिना गोमयेनोपलिप्य मण्डलाकारं कृत्वा भगवतो ऽर्थे पूजा कृता %% पुनस् तस्य बुद्धिर् उत्पन्ना ॥ अनेनैवंविधिना गोमयेनोपलिप्य मण्डलम् अविधाय कः पूजयिष्यति । तत् कस्मान् मन उत्सहन्ते शून्यस्थाने । अत एवम् अहं सौवर्णमयं मण्डलं निर्मापयिष्ये । (##) तथा कृते सर्वे जनकायास् तथागतपूजनाय मनःप्रसन्नता%<æ>% भवेयुः ॥ इति चिन्तयित्वा स श्रेष्ठी चतुरस्रप्रमाणेन मण्डलं कर्मकरेण कारयित्वा विहारमध्ये निर्मापितः ॥ तदनन्तरं स श्रेष्ठी तं निर्मापयित्वा वीथिम् अवतरन् सर्वजनकायान् आहूयोक्तः ॥ ये ये tathÃgatÃrcanÃbhilëajanÃs तस्मिन् मण्डले ऽर्चयितव्याः । यावद् भगवान् विपश्वी सम्यक्संबुद्धो नागतस् तावद् इति ॥ तच् छ्रुत्वा ततः प्रभृति सर्वे बन्धुमतीजनकायास् तं दृष्ट्वा प्रसादजाता भगवतो ऽर्थं पूजां कृताः ॥ अथापरेण समयेन श्रेष्ठी मण्डलम् अभ्यर्च्य प्रणिधानं कृतम् ॥ अनेन कुशलमूलेन वानप्रस्थबोधिसत्त्वो भवेयम् इति । पश्चिमकथागते संबोधिव्याकरणं प्रतिलभेयम् इति प्रणिधानं कृतम् ॥ ततः स बुद्धे भगवति मनः प्रसाद्य कालं कृत्वा कौरव्यराज्ञः महिषी तस्याः कुक्षाव् उपपन्नः ॥ ततो नवानां मासानाम् अत्ययात् पुत्रो जात अभिरूपः प्रासादिको दर्शनीयः । यदा जातमात्रेण तस्य प्रभया सर्वं (##) नगरम् अवभासितम् । यथा चन्द्रमोदितः शीतरश्मिस् तथा प्रभया स्फुटो ऽभूत् ॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्य%%स्थापितम् । किं भवतु दारकस्य नामेति ॥ अमात्या ऊचुः ॥ यस्माद् अस्य प्रभा निःसृता तस्माद् भवतु दारकस्य चन्द्रप्रभ इति व्यवस्थापितम् ॥ ततो धात्रीवर्गा%% उन्नीयते वर्ध्%%अते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् च तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् । यदा चन्द्रप्रभो दारको महान् संवृत्तः ॥ स च भद्र%<÷>% कल्याणाशयः प्रकृतिमेधावित्वात् सर्वशास्त्रविद्याधिगमे कौशलः शिल्पज्ञाने मणिरागे वाद्यवादिते गीतसंज्ञाने संगीतशास्त्रे धनुविद्यादिसंपन्नो ऽभूत् ॥ स बन्धुमित्राश्रितदीनवर्गान् संमाननीयान् अतिथीन् गुरूंश् च । प्रह्लादयाम् आस तया समृद्ध्या देशान् महामेघ इवाभिवर्षन् ॥ Dak_11.4 ॥ (##) सो ऽपरेण समयेन सहायानुचरैः परिवृतो राज्यकौशलकौतूहलं दर्शितुं समन्ततो नगराद् भ्रमन् लोकान् पश्यति । के चिद् वृद्धा%<÷>% कुब्जबधिरा इन्द्रियहीना व्याधिभिः स्पृष्टास् तान् पश्यति । के चित् सुन्दररूपयौवनमददर्पा गर्जितास् तान् पश्यति ॥ स तान् दृष्ट्वा तस्यैतद् अभवत् ॥ इह संसारे सर्वम् अनर्थम् एवम्, इदं शरीरम् अशौचपापाकुल%<æ>% रोगशोकस्थान%<æ>% भयाकुल%<æ>% मायानिर्मितम् अवीचिसदृशसंसारसमुद्रदुःखम् अहर्निशं प्रतापितम् । जरामरणनिवारणोपायं नास्ति । तस्मात् संसारसमुद्रतरणोपायम् अन्वेषयेयम् इति विचिन्त्य राजगृहं प्रविश्य तूष्णी%<æ>% भूत्वा चिन्तयाम् आस ॥ रागेण जायते लोभं शोकं लोभेन जायते । शोकेन शोषयेद् गात्रं मरणं तत्र प्राप्यते ॥ Dak_11.5 ॥ तस्मात् सुखं न पश्यामि मानुषाणां कदा चन । ईदृशं दुःखसंसारे %<'>%सुखसंज्ञा विधीयते ॥ Dak_11.6 ॥ तथाविधे ऽसारके कः सारम् आदद्यात् ॥ ततः स चन्द्रप्रभः पितरं राजानं विज्ञापितवान् ॥ तात शृणु मे vächÃ%% / तव शुद्धकुले जातो ऽहं कस्मै चिद् भिक्षार्थिकेभ्यः श्रमणब्राह्मणवणीपकेभ्यो दानं दातुम् इच्छामि, तात ममाभिप्रायं शृणु ॥ (##) दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः । संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम् ॥ Dak_11.7 ॥ विभवसमुदयं वा दीप्तिम् आज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा । यद् अभिलषति सर्वं तत् समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात् ॥ Dak_11.8 ॥ तस्माद् अहं प्रार्थयामि ॥ ततो जनकः प्रहसन् तम् उवाच ॥ अहो शुद्धचेतो दुरासद, बालो ऽपि दानम् एव रोचते ॥ पुनर् आह ॥ पुत्र चन्द्रप्रभ kiin bhëase %% नूनं तव विशये ऽन्नगृहपानगृह%<æ>% सुवर्णरजतमणिमुक्तासंपरिपूर्णं तत् सर्वं तवाधीनम् %% यथेच्छया दानं कुरुष्वाभिप्रायम् ॥ स आह ॥ तात साधु भद्रं भवतु ॥ इत्य् उक्त्वा पितुर् वाचः शिरसा निधाय, श्रमणब्राह्मणवणीपकेभ्यो दानानि ददाति पुण्यानि करोति ॥ (##) अथ तस्य दारकस्य चन्द्रप्रभस्य संसारनैर्गुण्यं बहुदोषयुक्तं मत्वा अगारमध्या वसितुं मनो न रमते । वनप्रस्थं गन्तुमन इति चिन्तितवान् ॥ तस्यैतद् अभवत् ॥ अयुक्तम् एतन् मातापितराव् अनिवेद्य कथं गच्छेयम् । अत एव मातापितराव् अग्रे निवेद्य वनप्रस्थं गच्छेयम् इत्य् आरोच्य येन पिता तेनोपसंक्रान्त उपसंक्रम्य पितरौ चाह ॥ तातानुजानीहि मे गृहावासे बहुदोषजालं मत्वाहं वानप्रस्थो भवेयं तत् तवाज्ञां देहीति ॥ एवम् उक्तौ पितरौ साश्रुवदनौ गद्गदकण्ठम् उच्छ्वास्य तम् ऊचतुः ॥ नार्हत्य् अत्रात्मज नौ हृदये शोकशल्यव्रणम् asaærƬham एव उद्घटयितुं परमेण दुःखेनेति ॥ तथा क्षमं वेत्सि गृहानुरागं श्रेयःपथं वा वनवाससौख्यम् । अस्मान् अनाथान् अपहाय गेहे कस्माद् वनं vächasi गन्तुम् एकः ॥ Dak_11.9 ॥ तच् छ्रुत्वा स आह ॥ पश्यतु देव ॥ प्रमादमदकन्दर्पलोभद्वेषास्पदे गृहे । तद्विरुद्धस्य धर्मस्य को ऽवकाशपरिग्रहः ॥ Dak_11.10 ॥ (##) विकृष्यमाणो बहुभिः कुकर्मभिः परिग्रहोपार्जनरक्षणाकुलः । अशान्तचेता व्यसनोदयागमैः कदा गृहस्थः शममार्गम् एष्यति ॥ Dak_11.11 ॥ इति स परिगणय्य निश्चितात्मा प्रणयमयानि सुहृद्विचेष्टितानि । अनुनयमधुराक्षरैर् वचोभिर् विषदम् अपास्य तपोवनं जगाम ॥ Dak_11.12 ॥ स तत्राप्रमाणानि ध्यानानि समुत्पाद्य दिवं समभिरुरोहेति ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी आसीत् । अयम् असौ चन्द्रप्रभो बोधिसत्त्वो विपश्विनः सम्यक्संबुद्धस्य विहारे सुवर्णमयमण्डलं निर्मापितःइ । तेन कर्मणो विपाकेन कौरव्यकुले राजत्वम् अनुभूय बोधिसत्त्वो bhÆtvëÂÃdaÓÃveïikabuddhadharmÃ%% ष पारमिता%<÷>% प्रतिलब्धो ऽभूत् । मयापि संबोधौ व्याकृतःइ तेन यथा प्रणिधानं कृतं तथाभूत् नान्येनेति ॥ (##) महाफलानुशंसा तथागातस्य मण्डलस्य फलानुशंसा ॥ पुनः शृणोथ ॥ भवति कनकवर्णः सर्वरोगैर् विमुक्तः सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः । धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति ॥ Dak_11.13 ॥ ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर् विमुक्ताः । बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि ॥ Dak_11.14 ॥ दिव्यैः सुखैः सकलभोगवरैश् च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः । पद्मानना%<÷>% स्वविकलाङ्गविशालनेत्राः पुष्पैर् गणस्य विविधैर् वसुधां विचित्%%य ॥ Dak_11.15 ॥ एवं शिक्षितव्यं बुद्धेषु भावेषु परीतकर्मणो ऽपि महाफलं लभ्यते ॥ इति द्वाविंशत्यवदानकथायां मण्डलकथा एकादशमः परिच्छेदः ॥ XII. भोजनकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सत्त्वानां कुशलसंजननार्थं भगवन्तं पुनर् उवाच ॥ भगवञ् छ्रोतुम् इच्छ्हामि, अन्नदानस्य यत् फलम् । तत् सर्वं ब्रूहि वादीन्द्र कथं सुगतभोजनम् ॥ Dak_12.1 ॥ एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह । शृणु मैत्रेय एकस्मिन्न् अन्तरे सश्रावकसंघो राजगृहे विहरामि वेणुवने कलन्दकनिवापे ॥ तस्मिन्न् अवसरे तत्र अन्यतरः श्रेष्ठी गृहपतिः प्रतिवसति स्म । ìhyo महाधनो महाभोगो विस्तीर्णपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी तीर्थ्%%आभिप्रसन्नश् च स आयुष्मता महामौद्गल्यायनेनावर्जितः । शासने सावतारितो भगवत्य् अत्यार्थम् अभिप्रसन्नः ॥ स च गृहपतिर् उदारो ऽधिमुक्तस् तेनायुष्मान् महामौद्गल्यायन उक्तः । सहाया मे भवन्त, इच्छामि भगवतः पूजां कर्तुम् इति %% अधिवासयत्य् आयुष्मान् महामौद्गल्यायनस् तस्य गृहपतेस् तूष्णीभावेन व्यवस्थितः ॥ (##) अथायुष्मान् महामौद्गल्यायनस् तं गृहपतिम् आदाय येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्ण आयुष्मान् महामौद्गल्यायनो भगवन्तम् इदम् अवोचत् ॥ अयं भदन्त गृहपतिर् आकाङ्क्षति भगवन्तं सश्रावकसंघं भोजयितुम् इति । तद् अस्य भगवान् अधिवासयन्न् अनुकम्पाम् उपादायेति %% अधिवासयति भगवा%<æ>%s तस्य गृहपतेस् तूष्णीभावेन ॥ अथ स गृहपतिर् भगवतस् तूष्णीभावेनाधिवासनां विदित्वा शतरसम् आहार%<æ>% समुपादाय भगवतः पुरतः पुष्पधूपगन्धमाल्यविलेपनानि च ॥ आयुष्मतापि महामौद्गल्यायनेन शक्रो देवेन्द्रो %<'>%धीष्ठ%<÷>% क्रियताम् अस्य गृहपते%% उपसंहारम् इति ॥ ततस् तत्क्षणम् एव शक्रेण देवेन्द्रेण सर्वं वेणुवनं चन्दनवनं निर्मितम् ॥ ऐरावतसुप्रतिष्ठितसदृशानि च नागसहस्राणि वालव्यजनेन वीजयन्ति सुप्रियपञ्चशिखतुम्बुरुप्रभृतीनि चानेकानि गन्धर्वसहस्राण्य् उपचितानि, ये विचित्रैर् वाद्यविशेषैर् वाद्यं कुर्वन्ति दिव्यसुधाभोजनम् ॥ (##) ततः स गृहपतिर् दिव्यमानुष्यैर् उपकरणैर् भगवन्तम् उपस्थाय सर्वाङ्गेन भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः ॥ अनेन कुशलमूलेनाहं चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके ऽनायके ऽपरिणायके बुद्धो भूयाम् इति ॥ अथ भगवांस् तस्य गृहपतेर् हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविष्करोति ॥ तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो भगवतो मुखद्वारान् निश्चरन्ति । निश्चरित्वा, अध ऊर्द्धभवाग्रपर्यन्तम् अवभास्य । अथ ता अर्चिषो भगवन्तं त्रिप्रदक्षिणीकृत्य भगवत उष्णीषे ऽन्तर्हितो ऽभूत् ॥ अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ ॥ नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ Dak_12.2 ॥ (##) विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खम्मालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ Dak_12.3 ॥ तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रवण जिनेन्द्र काङ्क्षतानाम् । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्न%<æ>% व्यपन%% संशयं शुभाभिः ॥ Dak_12.4 ॥ नाकस्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीरास् तं श्रोतुं समभिलषन्ति ते जनौघा इति ॥ Dak_12.5 ॥ भगवान् आह ॥ एवम् एतद् आनन्दैवम् एतन् नाहेत्व् अप्रत्ययम् आनन्द ते तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यानन्दानेन गृहपतिना ममैवंविधं सत्कारं कृतम् %% एवं भगवत एष आनन्द गृहपतिर् अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय करुणापरिभाविता%<÷>% ष पारमिताः परिपूर्य दिव्यान्नदो नाम सम्यक्संबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः ॥ (##) एतच् च प्रकरणं राजा बिम्बिसारो मागधाश् च परिचारकाच् छ्रुत्वा परं विस्मयम् आपन्नाः ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः ॥ पश्य भगवन् यावद् अनेन गृहपतिना भगवान् सश्रावकसंघो दिव्यमानुषिकाभिर् ऋद्धिभिर् अभ्यर्चित इति ॥ भगवान् आह ॥ तथागतेनैवैतानि कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति । न हि भिक्षवः कर्माणि कृतान्य् उपचितानि । शुभाशुभानि पच्यन्ते, कदापि न प्रणश्यन्ति ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पूर्णो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ॥ अथ पूर्णो नाम सम्यक्संबुद्धो जनपदचारिकं चरन्%% अन्यतमराजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियः पूर्णसम्यक्संबुद्धो जनपदचारिकां चरन् स्वविषयम् अनुप्राप्त इति श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन पूर्णः सम्यक्संबुद्धस् तेनोपसंक्रान्त (##) उपसंक्रम्य पूर्णसम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं पूर्णः सम्यक्संबुद्धो बोधिकरैर् धर्मैः समादापयति ॥ अथ राजा क्षत्रियो बुद्धे भगवति चित्तप्रसादजातः, पूर्णसम्यक्षंबुद्धं सश्रावकसंघं त्रैमासिकं चीवरपिण्डपात्रशयनासनग्लनप्रत्ययभैषज्यपरिष्कारैर् उपस्थाय भगवतः ससंघस्य विविधान्नपानभोज्यानि ददाति, भगवतो रत्नमयप्रतिमां कारयित्वा बुद्धहर्षं कारितवान् । यत्रानेकैः प्राणिशतसहस्रैर् महाप्रसादो लब्धः ॥ तद्धेतुकं %%प्रत्ययं च ते परिनिर्वृताः ॥ कि%<æ>% मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं स%<÷>% / यन् मया पूर्णसम्यक्संबुद्धस्य तादृशी भोज्यानि च पूजा कृता, तेन संसारे ऽनन्तं सुखम् अनुभूतं तेनैव च हेतुना तथागतस्य च मे श्रेष्ठिना शक्रेण च देवलोकैर् ईदृशी पूजा कृता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यच् छास्तारं सत्करिष्यामो गुरुकरिष्याम इति ॥ (##) महानुशंसान्नदानभोजनस्य ॥ पुनश् च शृणुत ॥ कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां स्वादुस्पर्शसुखां सुराः सुरपुरे यद् देववृन्दारकैः । bhÃsvatkäcanabhÃjane«u निहिताम् अश्नन्ति दिव्यां सुधां तद् बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात् फलम् ॥ Dak_12.6 ॥ मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने क्लेशारीन् अपि यो दुरन्तविषयान् अन्तश्चरान् दुर्जनान् । स्कन्धारातिम् अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं प्राप्तः सर्वरसाग्रभोगवशितां सो ऽप्य् अन्नदानोदयात् ॥ Dak_12.7 ॥ संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तम् । आयुर् बलं वर्णम् उदाररूपं प्राप्नोति विद्वान् अशनप्रदानात् ॥ Dak_12.8 ॥ निर्जित्य शत्रून् बलवीर्ययुक्तान् लक्ष्मीं समासाद्य च ये नरेन्द्राः । स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद् द्विपदास् तद् एतत् ॥ Dak_12.9 ॥ (##) अन्नदानं वरं श्रेष्ठम् अन्नदानात् परं न हि । क्षुद्दुःखार्तात् परं नास्ति तस्माद् अन्नं गरीयसम् ॥ Dak_12.10 ॥ अन्नेन रहितो यश् च बलवीर्यं न चास्य च । कार्यकारण उत्साहे तस्योत्साहं न विद्यते ॥ Dak_12.11 ॥ व्रतदेवार्चने चान्ये ratikrŬà विनश्यति । काले भुक्तं विहीनस्य कथाज्ञानं च हीयते ॥ Dak_12.12 ॥ येषाम् अन्नविहीनानां सर्वधर्मं विषीदति । तस्मात् सर्वं प्रयत्नेन अन्नदानं तु चीयसे ॥ Dak_12.13 ॥ इति द्वाविंशत्यवदानकथायां भोजनकथा द्वादशः परिच्छेदः ॥ XIII. पानकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥ अपरं श्रोतुम् इच्छामि पानदानस्य यत् फलम् । तत् सर्वं वद वादीन्द्र सर्वलोकाभिभोधने ॥ Dak_13.1 ॥ भगवान् आह ॥ शृणु मैत्रेय वक्ष्यामि पानदानस्य यत् फलम् । एकाग्रमानसो भूत्वा नूनं लोकहितेच्छया ॥ Dak_13.2 ॥ ये संघे प्रतिपादयन्ति मुदिता%% तृष्णाच्छिदं पानकं हृद्यस्वादुरसान्वितं पटुतरं गन्धाभिरामं प्रियम् क्षित्वा ते %<'>%भवलालसा भवभया%<æ>% तृष्णालतां प्रज्ञया पारं यान्ति भवार्णवस्य नियतं दत्त्वा शुभं पानकम् ॥ Dak_13.3 ॥ तद्यथानुश्रूयते ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां लोकनायकः काश्यपो नाम सम्यक्षंबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् वाराणसीं नगरीम् उपनिश्रित्य विहरति स्म ऋषिपतने मृगदावे ॥ तत्रान्यतमा %%ष्टौ भिक्षव अध्वानं प्रतिपन्ना भगवन्तं दर्शनाय ते सूर्यांशुभिर् दग्धास् तृष्णार्ताः कूपसंनिधौ गच्छन्ति । तत्रान्यतरा दारिका पानीयघटं (##) पूरयित्वा गता । ततो भिक्षवस् ताम् ऊचुः ॥ भगिनि पानीयम् अनुप्रयच्छेति ॥ ततस् तस्या मात्सर्यम् उत्पन्नम् । सागृहीतपरिष्कारा भिक्षून् उवाच ॥ भिक्षवो यदि म्रियेध्वं तथापि न युष्मभ्यं ददाम्य् अपि पानीयम् । घटो मे ऊनो भविष्यतीति ॥ ततो ऽमी भिक्षवस् तृषार्ता निराशया प्रक्रान्ताः ॥ ततो मगधविषये mahìhya÷ सिंहकेतुर् नाम सार्थवाहस् तस्य पुत्री पानीयघटम् आदाय पानीयं गृहीतुं गृहद्वाराद् बहिर् निःसृता ॥ ततस् ते ऊचुः ॥ भद्रे दारिके ऽस्माकम् अतितृषा, पानीय%<æ>% पातुं तद् देहीति ॥ अथ सा दारिका परमचातुर्यधर्माशया तान् भिक्षून् उवाच ॥ भदन्तो भिक्षवः प्रविशध्वम् अत्र तिष्ठन्तु । अहम् एव प्रालेयपानीयं शीघ्रतरम् आनयामि ॥ इत्य् उक्त्वा सा दारिका प्रक्रान्ता, प्रक्रमित्वा पानीयघटं तूर्णम् आदाय स्वनिवेशनं प्रविश्य पितरम् उवाच ॥ तात भिक्षवो ऽस्माकं द्वारमूलेष्व् अवतिष्ठन्ति । अस्मिन्न् इदाद्यकाले परिश्रमतृषार्तेन चागताः । तेभ्यो गुडशर्करामरीचानि यथायोग्यानुसारैः परितानि ददातु, पानं प्रसज्ज्य ददामि ॥ ततः स सिंहकेतुः सार्थवाहः पुत्रीवचनम् उपश्रुत्य तथा दत्तवान् । सा दारिका परमप्रीत्या प्रसादजातेन तत्क्षणम् एव (##) शीतोदकैः शर्करादिगणैः पानं प्रसज्ज्य तेभ्यो दत्तवती ॥ तदा भिक्षुभिः संगृह्य पीतं पीत्वा च तां दारिकाम् ऊचुः ॥ भद्रे दारिके भद्रम् । भद्रम् अस्तु सदा भद्रे यच् चित्तं तद् अभीप्सितम् । चित्तोत्साहं तथा बुद्धे भवतु ते सदा शुभम् ॥ Dak_13.4 ॥ अथ सा दारिका बुद्धनामाश्रुतपूर्वं च श्रुत्वा बुद्धस्य वर्णनं प्रसादजातेन तान् भिक्षून् उवाच ॥ भदन्तो भिक्षवः कुत्र कीदृशो भगवान् कथम् । बुद्धनाम न जानामि तद्विशेषं वद%% गुणम् ॥ Dak_13.5 ॥ भिक्षव ऊचुः ॥ महाप्रभावो हि दारिके बुद्धस्य । काश्यपो भगवान् सर्वसत्त्वेभ्यो धर्मं निर्दिश्य, अत्र ऋषिपतने मृगदावे विहरति ॥ अथ सा दारिका तान् भिक्षून् उवाच ॥ भिक्षवः काश्यपबुद्धे प्रसादो मे जातः । नियतं पूजयिष्यामि । काश्यपभगवते मद्वचनेन प्रणामम् अल्पाबाधताम् इति ब्रूथः ॥ ततो भिक्षवो ऽप्य् एवम् एव वक्ष्याम इत्य् उक्त्वा प्रक्रान्ताः ॥ athëÂau भिक्षव ऋषिपतने मृगदावे येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते (##) निषण्णाः । चैकान्ते निषण्णास् तस्या दारिकाया अल्पाबाधतां कुशलवार्त्तां प्रोचुः ॥ ततो भगवान् काश्यपः सभां कारितवान् ॥ अथ तस्या दारिकाया मनस्य् एतद् अभवत् । यन् न्व् अहम् अष्टौ भिक्षून् पानप्रदानैः संतोषिता, तत् तथा मे मनः संतोषिता भवामि । तथा भगवन्तं काश्यपं पानेन प्रतिपादयामि च संघान् ॥ ततः सा दारिका पितरं निवेद्य सज्जीकृता भगवन्तं मानितुम् ॥ ततः सिंहकेतुः सार्थवाहस् तस्या दारिकायाः प्रसादम् अभिवृद्ध्यर्थं यद् यद् अभिप्रायं तत् तत् तस्यै दत्तानि ॥ ततो ऽसौ दारिका भगवान् काश्यपः सश्रावकसंघः श्वो ऽन्तर्गृहे भक्ष्य्%%ओपनिमन्त्रितः ॥ अधिवासितं च भगवता तस्या अनुग्रहार्थम् ॥ अथ सा दारिका प्रभूतगन्धमाल्यविलेपनसंग्रहं कृतवती ॥ सा चाहारपानादि सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति ॥ समयो भदन्त सर्वं सज्जीकृतं, यस्येदानीं भगवान् काल%<æ>% मन्यत इति ॥ (##) अथ काश्यपो भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन सिंहकेतोः सार्थवाहस्य निवेशनं तेनोपसंक्रान्त उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः ॥ अथ सा दारिका सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा पादार्घं दत्त्वा पञ्चकामगुणैः स्वहस्तेन संतर्पिता ॥ पुनः स्वेच्छया कारितानि शर्करापानगुडपान-ओषधीपानक्षीरपानमधुरसपानानि समर्पितानि ॥ ततस् तत्लिआगतेन तस्याः प्रसादम् अभिवृद्ध्यर्थम् अतृष्णयापि सुखेन पीतम् । तथागतानां कदा चन तृष्णा न विद्यते न बुभूक्षा न श्रमो न स्त्यानमिद्ध%<æ>% न शीतोष्णता, न गात्रे मलेन सज्जते, पृथिव्याम् अवक्रमति रजसा नोपलिप्तपादस् तथापि पादप्रक्षालितं स्नानम् अपि कृतं लोकानुवर्तनार्थं सत्त्वानां फलप्राप्तिहेतोर् भुञ्जति पिबति । यद् यद् ददाति तत् तत् प्रतिगृहीतस् तथागतैः ॥ अथ सा दारिका तथागतेन सुखेन पीतं दृष्ट्वात्यन्त%<æ>% प्रसाद्य मूलनिकृन्तनम् इव भगवतः पादौ शिरसा वन्दित्वा प्रणिधानं कृतम् ॥ (##) अनेन कुशलमूलेनाहं यत्र यत्रोपपद्यते तत्र तत्र जातौ जातौ जातिस्मरा भवेयम् । तद् अनुस्मृत्य बुद्धे भगवति पूजिते प्रसन्ना भवामि । तथागतं पूजासत्कारं करिस्यामीति ॥ ततः सा दारिका बुद्धेष्व् अभिप्रसाद्य कालगता प्रणीतेषु देवेषु त्रायत्रिंशेषूपपन्ना ॥ पञ्चशतपरिवारापरिवृता साभूद् दिव्यप्रासादे सुखोपविष्टे नानासंगीतिवाद्यप्रवादिते निष्पुंसके । अचिरोपपन्नस्य स्त्रिया वा पुरुषस्य वा त्रीणि चित्तान्य् उत्पद्यन्ते । कुतश् च्युता कुत्रोपपन्ना केन कर्मणेति ॥ सा पश्यति, मानुष्येभ्यश् च्युता इहोपपन्ना । अपि तु काश्यपे भगवति सत्कारकृता तेन कुशलमूलेन देवेष्वूपपन्ना इति ॥ अथ सा पानदायिकादेवकन्याया एतद् अभवत् ॥ न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासा, काश्यपभगवन्तं दर्शनायोपसंक्रमेयम् इति । ज्ञानदर्शनं प्रवर्तते ॥ काश्यपो भगवान् बुधकार्यं कृत्वा निर्वाणं ययौ ॥ तस्य धातुस्तूपो महान् वर्तते ॥ अथ तस्या एतद् अभवत् ॥ अहो मन्दभाग्याहं कुत्र दर्शयेयम् अहं भगवन्तं काश्यपम् ॥ अथ सानुस्मरति श्रुतं मया, सर्षपफलमात्रं तथागतानां शरीरधातुं पूजयिष्यतिन्, तैर् विशुद्धिफलं प्राप्यते । पापात्मनः पापं प्रशमं गच्छति ॥ इत्य् उक्त्वा सा पानप्रदायिका (##) देवकन्या पञ्चशतपरिवारासुरकन्यापरिवृता रात्रौ प्रशान्तायां विविधानि मान्दारवाणि पारिजातादि गन्धमाल्यपुष्पधूपादिना गृहीत्वा यत्र काश्यपभगवतो धातुस्तूपस् तत्रागत्य मान्दारवैः पुष्पैर् अवकिरति ॥ अवकीर्य प्रदक्षिणीकृत्य स्वभवनं गता ॥ अथ तस्या%<÷>% पानप्रदायिकादेवकन्यायास् तृषा न बबाधे, तद् एव मनुष्यभूते ऽष्टभ्यो ऽष्टाङ्गपानीयं निसृ%<«>%टम् अनेन कुशलमूलेन । तस्माद् भिक्षवो मनुजैः पानदानं प्रदातव्य%% उदपानकादि कर्तव्यं तडागवापीकूपपुष्करिण्यादि कर्तव्यम् ॥ भिक्षव ऊचुः ॥ प्रबोधो ऽहं सुगत प्रबोधो ऽहं भगवन् । अथाप्य् अन्या स्त्री भिक्षुभ्यो मात्सर्यकारिणी पानीयं न ददाति स्त्री कुत्र गता किं फलं प्राप्तम् इति ॥ भगवान् आह ॥ किं वक्तव्यं भिक्षवो ऽसौ दारिका तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना दग्धस्थूणाकृतिः स्वकेशरोमसंछन्ना सूचीच्छिद्रोपममुखा, (##) अस्थियन्त्रबहूच्छ्रितैः पर्वतोपमकुक्षि आदीप्ता प्रज्वलिता एकज्वलीभूता प्यायान्ती आर्तस्वरं क्रन्दन्ती तृषार्ता दुःखां तीव्रां खरां कटुकाम् अमनापां वेदना%<æ>% वेदयमाना ॥ अथ सा तृष्णया पानीयं पातुं यत्र यत्राभिगच्छति ततो दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति ॥ यदा देवो वर्षति तदास्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति ॥ एवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयते ॥ तस्माद् भिक्षवो यन् मात्सर्यप्रहाणाय व्यायन्तव्यम् ॥ महापुण्यता पानदानता महानुशम्सा, पुनः शृणुत भिक्षवः ॥ प्रे%<Ç>%खन्नीलसरोजगर्भम् अमलं यत् पद्मरागारुणं काम्यं käcanabhÃjane विनिहितं प्रालेयमिश्रं मधु । किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते संगीतध्वनिसंगतं नरवरैस् तत् पानदानात् फलम् ॥ Dak_13.6 ॥ (##) यद् वैडूर्येन्द्रनीलप्रवरविरचितैर् भाजनैः शातकौम्भैर् देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्ष%<÷>% स्थलाभिः । पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति प्रोक्तं प्राज्ञैः फलं तद् गुणनिचितगणे पानदानस्य रम्यम् ॥ Dak_13.7 ॥ यत् पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि श्लेष्माघातोग्रवातप्रशमनचतुरं पिप्पलीखण्डचूर्णम् । ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद् दत्त्वा संघे प्रभक्त्यामरभुवनगतो दिव्यम् आप्नोति पानम् ॥ Dak_13.8 ॥ मधुमधुरम् उदारम् आदरेण प्रवरगणाय ददाति पानकं यः । दिवि भुवि सकले स पानम् अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतम् ॥ Dak_13.9 ॥ श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले । सम्सारपर्वतदरीतटवाससंस्थास् ते प्राप्नुवन्ति सततं मधुरं सुपानम् ॥ Dak_13.10 ॥ (##) ये संघे प्रतिपादयन्ति मुदितास् तृष्णाच्छिदं पानकं हृद्यस्वादुरसान्वितं पटुतरं गन्धाभिराम%<æ>% प्रियम् । क्षित्वा ते %<'>%भवलालसा भवभया%<æ>% तृष्णालात%% प्रज्ञया पारं यान्ति भवार्णवस्य नियतं दत्त्वा शुभं पानकम् ॥ Dak_13.11 ॥ इति द्वाविंशत्यवदानकथायां पानकथा त्रयोदशमः परिच्छेदः ॥ XIV. वस्त्रकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥ श्रोतुम् इच्छामि तन् नाथ तव वचो ऽमृतोपमम् । वस्त्राणां च कथां भव्यां कथयस्व महाविभो ॥ Dak_14.1 ॥ भगवान् आह ॥ शृणु मैत्रेय वक्ष्ये ऽहं वस्त्रदानस्य वर्णनम् । कथिनवस्त्रदानेन सह वस्त्रेण जायते ॥ Dak_14.2 ॥ एकस्मिन्न् अन्तरे काले कपिलवस्तुनि विहरामि न्यग्रोधारामे सश्रावकसंघः ॥ तस्मिन् कपिलवस्तुनि महानगरवरे, अन्यतमः शाक्येषु रोहिणो नाम शाक्यः प्रतिवसति, ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्धी %% तस्य पत्न्या न पुत्रो न दुहिता । स करे कपोलं कृत्वा चिन्तापरो व्यवस्थितः । अनेकधनसमुदितं मे गृहं न च मे पुत्रो न दुहिता %% ममात्ययाद् अवश्यम् एव सर्वस्वं राजविधेयं भविस्यति । इति मत्वातीव परिदेवते, परमव्याकुली अभूत् ॥ (##) अथास्य दैवयोगाद् अचिरेणान्यतमदेवनिकायाच् च्युत्वा तस्याः प्रजापत्याः कुक्षिम् अवक्रान्ता । ततस् तया स्वामी निवेदितः । ततः स्वामिनैवं विदितं ततः स्वामिनोच्यते ॥ भद्रे यदि पुत्रं जनिष्यसीत्य् एवं कुशलम् । अथ दुहितरं तयैव सह त्वां निष्कासयामीति ॥ यावद् अष्टानां नवानां वा मासानाम् अत्ययात् प्रसूता दारिका जाता अभिरूपा प्रासादिका अतिक्रान्ता मनुष्यवर्णम् असंप्राप्ता च दिव्यवर्णशुक्लवस्त्रैः प्रावृता अलिप्ता गर्भमलेन %% यावद् रोहिणेन श्रुतं प्रजापती ते प्रसूता दारिका जातेति । स कुपितः प्रविष्टः । ततो ऽस्य प्रजापत्या दिव्यवस्त्रप्रावृता दारिकोपनीता । ततो रोहिणः शाक्यो दारिकां दृष्ट्वा परं विस्मयम् आपनः ॥ अहो आश्चर्य मे पुत्री कीदृशी रूपशोभिता %% वस्त्रेण सह जातासौ केन कर्मण जायते ॥ Dak_14.3 ॥ ततस् तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं, शुक्लवस्त्रप्रावृता तस्माद् भवतु दारिकाया%<÷>% शुक्लेति नाम स्थापिता ॥ सा दारिका क्रमतो उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इय पङ्कजम् ॥ यथा यथा च शुक्ला दारिका वर्धते तथा तथा तान्य् अपि वस्त्राणि वर्ध%%ते, न च मलिनी भवन्ति न चास्या कायो मलेनाभिभूयते ॥ (##) यदा शुक्ला दारिका क्रमेण महती संवृत्ता तदास्या बहवः कुमारा भार्यार्थे याचनका आगच्छन्ति राजपुत्रा अमात्यपुत्राश् च %% ततस् तैर् उपद्रूयमाणः पिता चास्या%<÷>% करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः । यद्य् एकस्मै दास्यामि, अन्ये मे ऽमित्रा भविष्यन्तीति ॥ यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच ॥ तात किम् असि चिन्तापर इति %% तेन सो ऽर्थो विस्तरेण समाख्यातः । शृणु चिन्तापरस्यार्थं कथयामि दारिके न्व् अहम् । त्वाम् एव सह धर्माय राजपुत्राः समागताः ॥ Dak_14.4 ॥ बहवो ऽमात्यपुत्राश् च, आगच्छन्ति दिने दिने । तस्माच् चिन्तापरो ऽभूवं कस्मै दास्याम्य् अहं नु भो ॥ Dak_14.5 ॥ दारिका कथयति तात न ते शोकः कर्तव्यो नाहं कामेनार्थिनी ॥ यतश् च ॥ कामोपभोग्यधनधान्यशरीरगेहं सर्वं ह्य् अनर्थम् अतिचञ्चलभङ्गुरं च । सौदामनीव जगतां क्षणमात्रहृद्यं दृष्ट्वाप्य् अनर्थं सुगते खलु संव्रजामि ॥ Dak_14.6 ॥ (##) अनित्य संसारम् अनित्य कोषम् अनित्य सौहृद्य सपुत्रदारा । अनित्य राज्यं विविधोपभोग्यं संसारके सर्वम् अनित्यम् एव ॥ Dak_14.7 ॥ तस्मात् सुसारं खलु पुण्यम् एव बन्धुर् न पुण्याद् अपरो ऽस्ति कश् चित् । दीपश् च रात्रौ सघनान्धकारे सुखप्रदाता कलुषप्रहर्ता ॥ Dak_14.8 ॥ ततो तस्माद् भगवच्छासने प्रव्रजिष्यामि, अनुजानीहि मां तातेति ॥ यावद् असौ माता पितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । येनैव वस्त्रेण प्रवृता जाता तत् तेनैवं परिपूर्णं पञ्चचीवर%<æ>% संपन्न%% तया युज्यमानया घटमानया व्यायच्छमानया, इदम् एव पञ्चगण्डकसंसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया प्राहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् %% अर्हन्ती संवृत्ता, त्रैधातुकवीतरागा samalo«Âakäcanà आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभि%% प्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा (##) सेन्द्रोपेन्द्राणां देवानां पूज्या मन्याभिवाद्या च संवृत्ता ॥ तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः ॥ कानि भदन्त शुक्लया कर्माणि कृतानि yanìhye कुले जाताभिरूपा दर्शनीया प्रासादिका शुक्लवस्त्रप्रावृता जाता प्रव्रज्य चार्हत्त्वं साक्षात्कृतम् इति ॥ भगवान् आह ॥ शुक्ल्%%ऐव भिक्षवः पूर्वम् अन्यासु जातिषु कर्मणि कृतान्य् उपचितानि विपच्यन्ते शुभान्य् अशुभानि %% तच् छृणु ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुसदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरा श्रेष्ठिभार्या श्रद्धा भद्रा कल्याणाशया, केन चिद् एव करणीयेन ऋषिपतनं गता ॥ अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं (##) समन्ततो भद्रकं सहदर्शनाच् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । ततो ऽस्या भगवता काश्यपेन धर्मो देशितस् तया लब्धप्रसादया भगवन्तं सश्रावकसंघ%<æ>% मम गृहे पूजायामि । इत्य् उक्त्वा सा भिक्षुसंघाय कथिनचीवरम् अनुप्रदत्तं क्रमेण च मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता ॥ किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या, एषैवासौ शुक्ला भिक्षुणी %% यद् अनया भिक्षुसंघाय कथिनचीवरम् अनुप्रदत्तं तेन शुक्लवस्त्रप्रावृता जाता %% यद् ब्रह्मचर्यवासः परिपालितस् तेनेह जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति ॥ वस्त्रप्रदानस्य महानुशंसा मनुष्यलोकेषु च देवलोके । यत् काङ्क्षवस्त्रं तद् एव लभन्ते ये चैव लोकाः खलु भक्तिपूर्वैः ॥ Dak_14.9 ॥ ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितो%%ज्वलवस्त्रमालाम् । यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्य् अभिमतप्रवराम्बराणि ॥ Dak_14.10 ॥ (##) यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति । स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं këÃyaæ च क्लेशकषायप्रतिपक्षम् ॥ Dak_14.11 ॥ दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै रक्तैर् अन्यैश् च रम्यैः सुरुचिरवसनैश् चीवरैश् चारुमाला%<÷>% / दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः ॥ Dak_14.12 ॥ पुनश् च ॥ ग्रीवाशिरश्चरणबाहुसमाश्रितस्य वैडूर्यहाटकमयस्य समुक्तकस्य । गात्रस्य भूषणविधेर् दिवि वा क्षितौ वा श्रेष्ठं विभूषणम् अतः प्रवदन्ति वस्त्रम् ॥ Dak_14.13 ॥ न केवलम् ॥ रूपान्वितो %<'>%पि कुलजो %<'>%पि विचक्षणो %<'>%पि लोकेषु शास्त्रमय _ ^>@ कृतश्रमो %<'>%पि । शीलादिभिर् गुणगणैः समलंकृतो %<'>%पि न भ्राजते दिवि सुवस्त्रम् ऋते मनुष्यः ॥ Dak_14.14 ॥ तस्माद् विभूषणम् अतुल्यम् अवेक्ष्य वस्त्रं शीतोष्णतामसकसंप्रतिवारणं च । (##) ह्रीवस्त्रम् अप्रतिसमं समवाप्तुकामैर् वस्त्रप्रदानम् असकृन् मनुजैः प्रदेयम् ॥ Dak_14.15 ॥ चन्द्रांशुविस्फुरितचामरहेमदण्डैः सिंहासने परिनिषद्य सितातपत्रैः । सौवर्णरत्नमकुटैः शिरभूषितो %<'>%पि श्रीचक्रवर्तिर् अपि वस्त्रम् ऋते न भाति ॥ Dak_14.16 ॥ श्रीमद्धनेन्द्रनिवसत्यलकापुरे च जिह्वासहस्रफणिभूषितभोगवत्याम् । कैलासमेरुशिखरे सुरसंघमध्ये ब्रह्मेन्द्ररुद्रम् अपि वस्त्रम् ऋते न भाति ॥ Dak_14.17 ॥ एवं भिक्षवः कृष्णानि कर्माण्य् अपास्य, शुक्लेष्व् एव कर्मस्वाभोग%<÷>% करणीय इत्य् एवं भिक्षवः शिक्षितव्यम् %% इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो bhëitam अभ्यनन्दन्न् इति ॥ इति द्वाविंशत्यवदानकथायां वस्त्रकथा चतुर्दशमः परिच्छेदः ॥ XV. पुष्पकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥ भगवञ् श्रोतुम् इच्छामि पुष्पस्यारोहणं फलम् । पुष्पाणां वर्णभेदेन bhëasva कौसुमां कथाम् ॥ दक्.15_1 ॥ भगवान् आह ॥ शक्राधिका%<÷>% प्रवरभोगसमन्वितास् ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः । शक्रान् विजित्य रभसा सततं भवन्ति बुद्धाय ये सुकुसुमैः प्रकिरन्ति पूजाम् ॥ दक्.15_2 ॥ एवं बहुगुणं मत्वा मत्वा महाफलं पुनः । बुद्धपूजां प्रकुर्वन्तु विविधैः कुसुमैर् नराः ॥ दक्.15_3 ॥ तद्यथा ॥ अस्ति देवेषु त्रायत्रिंशेषु कुसुमगन्धिनी नाम देवकन्या %% सा पुष्पविमानम् आरुह्य स्वर्गं स्वर्गाद् भ्रमति पञ्चशतदेवकन्यासहायपरिवृता ॥ ततः क्रमतः सा कुसुमगन्धिनी देवकन्या शक्रस्य देवेन्द्रस्य सुधर्मया देवसभायाः समीपम् उपसंक्रान्ता ॥ अथ दूराद् ददर्श शक्रो देवेन्द्रस् तां देवकन्यां नानापुष्पविमानालंकृताम् उत्तप्तकुशलमूलां दृष्ट्वा गाथया pratyabhëata ॥ अहो आश्चर्यमहानुभाव%% कुशलमूल%% यस्या देवकन्यायाः ॥ (##) अथ सा कुसुमगन्धिनी देवकन्या तेजसा प्रभया शरस्य देवेन्द्रस्य प्रभा%<æ>% दिव्यां प्रशान्ता, यथा शरत्काले धवलमेघै%<÷>% प्रच्छन्नशशी तथाभूत् ॥ अथ स सुधर्मो देवपुत्रस् तां दृष्ट्वावर्जितमनाः कथयति ॥ गात्रं केन vim­«Âakäcananibhaæ वक्त्रं च चन्द्रोपमं गात्रश्रीर् अतुला सुकान्तिविभवा शक्राधिका निःसृता । सौगन्धं सुरभिं सुदेहम् अतुलं यस्या दृषौ नो भवेत् धन्यैषा कुशलाकृता कथम् अहो स्वर्गोपपन्ना त्व् इति ॥ दक्.15_4 ॥ भिक्षवो भगवन्तम् एतद् अवोचत् ॥ भगवन्%% अस्याः कुसुमगन्धिन्या देवकन्यायाः कुतोजन्मोत्पत्तिनामाभिश्रोतुम् अभिलषन्ति तज्जनौघाः ॥ भगवान् आह ॥ भूतपूर्वं भिक्षवो मलयवती नाम नगरी मनोरमैकास्ति नानोत्सवसमापन्ना बहुलोकसमाकुला विद्वज्जनसमायुक्ता महर्द्धिकजनाकुला नारीबहुसमाकीर्णा रूपयौवनमण्डिता नगरी लक्षणोपेता वृक्षप्राकारावृता ॥ तस्यां नगर्यां केतुविक्रमो नाम श्रेष्ठी प्रतिवसति mahìhyo महाभोगो विस्तीर्णपरिग्रहो धनसमुदितः %% (##) अस्य चेतिका एकास्ति %% तया चेतिकया प्रतिदिनं तस्योद्यानपुष्पाणि निचित्वा परिनिवृत्य काले मार्गे तथागतस्य केशनखस्तूपे कवलैकानि पुष्पाण्य् अवरोहयति सागत्य, केतुविक्रमस्य देवार्चनाय ददातीति । एवं सा चेतिका प्रतिदिनं तद्व्यपारे नियोजिता । तेन उद्यानचारिणी भवति ॥ तदनन्तरे काले लक्षसंख्यायां गच्छन्ति । तदा चैत्यदेवता प्रसन्नीभूय तया प्रसादः प्रतिलब्धः ॥ इहैव फलम् आप्यते । सा चेतिका परमसुन्दरीभूय सुशीलस्वभावाभूत्, पुनर् अपि तस्याः कोष्ठागारे धनधान्यसमृद्ध्या नानालंकारपरिपूर्णानि भवन्ति ॥ तदा सुखम् अनुभूयते ॥ तदा केतुविक्रमः परमाश्चर्यप्राप्तः, कथं मे चेतिकायाः कलेवरं सुष्ठु भूतं को हेतुः कः प्रत्ययः ॥ तथैवान्यलोका अपि उक्ताः के चिद् आहुः, बत भो कथं चेतिका विविधवस्त्रसंपन्ना भवति ॥ एवम् एवान्यजनास् तां दृष्ट्वाश्चर्यप्राप्ता अभूवन् ॥ ततस् तस्या %%ल्पायुः कालं कृत्वा, श्रावस्त्यां महानगर्याम् अन्यतमधर्मशीलो नाम श्रेष्ठी, तस्य प्रजापत्या%<÷>% कुक्षाव् उपपन्ना ॥ ततो दशमासात्यया दारिका जाता अभिरूपा प्रासादिका परमसुन्दरी, क्रमतः सा महती प्रवृत्ता ॥ (##) तदाहम् एव श्रावकसंघैः श्रावस्त्यां विहरामि जेतवने ऽनाथपिण्डदस्यारामे %% तेन खलु पुनः समयेन श्रावस्त्यां सालप्रभञ्जिका नाम पर्व प्रत्युपस्थितम् । तत्रानेकानि प्राणिशतसहस्राणि संनिपात्य सालपुष्पाण्य् आदाय krŬanti रमन्ति परिचारयन्ति ॥ तदा सा श्रेष्ठिदारिका सालपुष्पाण्य् आदाय श्रावस्तीं प्रविशति । भगवांश् च भिक्षुसंघपरिवृतः श्रावस्तीं पिण्डाय चरित्वा निर्गच्छति ॥ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्य चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा पुनः प्रसादजातया सालपुष्पैर् अवकीर्णः । ततः प्रदक्षिणीकृत्य प्रतिनिवृत्ता । भूयो ऽन्यानि गृहस्यार्थे आनेष्यामीति ॥ यावद् असौ सालवृक्षम् adhirƬhà पतिता भगवतः कृतोपस्थाना सा कालगता प्रणीतेषु देवेषु त्रायत्रिंशेषूपपन्ना ॥ यावद् सालपुष्पविमानालंकृता स्वर्गं स्वर्गाद् भ्रमन्ती रमन्ती ॥ एवम् एव भिक्षवः सा दारिका, यया अर्हन् मार्गे सालपुष्पैर् अवकीर्णः । तस्माद् भिक्षवस् तथागतेषु कारापयितव्या%<÷>% सत्कर्तव्याः %% ईदृशं फलम् आप्यते । अथ भगवतो वचनं (##) प्रतिश्रुत्य प्रसादजातेन आनन्दो भगवन्तम् एतद् अवोचत् ॥ भगवन् कीदृशं नाथ लक्षपुष्पस्य यत् फलम् । श्रोतुकाम%<æ>% महाबाहो वद त्वं परमेश्वर ॥ दक्.15_5 ॥ भगवान् आह ॥ प्रवक्ष्यामि समासेन लोकानां हितहेतवे । क्रमतो लक्षपुष्पाणां शृण्व् आनन्द अतन्द्रितः ॥ दक्.15_6 ॥ ब्रह्महत्याशतं पापं शतजन्मकृतानि वै । रोहणं माघ्यपुष्पाणां शमयति न संशयः ॥ दक्.15_7 ॥ कृष्णापराजिता येन प्ररोहन्ते नराः क्व चित् । सर्वपापहरा घोरा%% सर्वशत्रून् निकृन्तनम् ॥ दक्.15_8 ॥ नानाविघ्नविनाशं च भुक्तिमुक्तिफलं भवेत् । भूपालसुख संप्राप्य देवराजपदं वरम् ॥ दक्.15_9 ॥ श्वेतापराजिता नूनं प्ररोहन्ति च मानवाः । शान्तभूता dhanìhyÃÓ च नानाशास्त्रेषु पारगाः ॥ दक्.15_10 ॥ धैर्यवीर्यसुसंपन्ना नानाबुद्धिसमन्विताः । भूपतेः पदं संप्राप्य जायन्ते स्वर्गगामिनः ॥ दक्.15_11 ॥ सुवर्णयूथिकापुष्पं ये प्ररोहन्ति मानवाः । धनवान् भोगवान् भूत्वा विभवैः धनदसमाः ॥ दक्.15_12 ॥ आरोहन्ति नराः श्रेष्ठाः करवीरकुसुमं परम् । सर्वलोकवशीप्राप्ता देवानां रतिवर्धनाः ॥ दक्.15_13 ॥ दमनपुष्पं रोहन्ते मनुजा ये सुश्रद्धया । सुगन्धदेहगा नित्यम् अतृप्तरूप लभ्यते ॥ दक्.15_14 ॥ कोकिलाक्षं प्ररोहन्ते जनवान् धनवान् भवेत् । यिद्यावतां कुले जातः सर्वलोकैः प्रपूज्यते ॥ दक्.15_15 ॥ रोहणाच् चम्पकं पुष्पं नरा ये श्रद्धया किल । कीर्तिशब्दश् च लोकेषु सर्वसंपद लभ्यते ॥ दक्.15_16 ॥ दर्शनीयाभिरूपाश् च कन्दर्पसमताङ्गतः । सुगन्धदेहसंपन्ना राजलक्ष्मी च लभ्यते ॥ दक्.15_17 ॥ जातिपुष्पं च रोहन्ते जातिश् च सुकुले गता । सुष्ठुसुगन्धदेहा वै धनेन धनदसमाः ॥ दक्.15_18 ॥ पद्मपुष्प%<æ>% नरः कश् चित् प्रसन्नेन प्ररोहति । बुद्धज्ञान%<æ>% समाप्नोति जायते कमलासने ॥ दक्.15_19 ॥ मधुदं मधुरीपुष्पैः कुसुमैर् वस्त्रदं तथा । कौशिकैर् वस्त्रदं चैव किंशुकै रक्तवस्त्रदम् ॥ दक्.15_20 ॥ कुसुमं पारिजातं च यः प्ररोहति मानवः । अनन्तसुखम् आप्नोति सुगन्धदेहगो भवेत् ॥ दक्.15_21 ॥ बन्धूकपुष्पसंरोहं सर्वपापापदक्षयम् । रोहनं केतकीपुष्पं कीर्तिवन्तो भवेन् नराः । सुगन्धसुखसम्पन्न%<æ>% मङ्गलं भवति सर्वतः ॥ दक्.15_22 ॥ कुमुदपुष्प रोहन्ते चन्द्रवन्मुखमण्डलम् । चन्द्रकान्तिसमं सौम्यं जायन्ते त्रिदशालये ॥ दक्.15_23 ॥ नीलोत्पलानि पुष्पाणि ये प्ररोहन्ति श्रद्धया । मुखे %<'>%स्य चोत्पलोगन्धो महर्द्धिकनृपो भवेत् ॥ अशोकपुष्प रोहन्ते, असमंच कलेवरम् । सर्वरोगविनिर्मुक्तभूपतित्वं प्रजायते ॥ दक्.15_25 ॥ कुसुमं भृङ्गराजं च रोहणं मानवाः पराः । रोगशोकमहाघोरसर्वव्याधिनिषूदनम् ॥ दक्.15_26 ॥ जवाकुसुम रोहन्ते मानवा नरनायकाः l मोहनं सर्वलोकानां लोकानां वश्यम् आगताः ॥ दक्.15_27 ॥ रोहणम् अर्कपुष्पाणां मानवाः शुद्धमानसाः । सहस्ररश्मिसंयुक्तः जनवान् धनवान् भवेत् ॥ दक्.15_28 ॥ कह्लारपुष्पम् आरोहात् सुप्रसन्नेन चेतसा । नाशनं सर्वरोगाणां लक्ष्मीर् वहति सर्वदा ॥ दक्.15_29 ॥ नागपुष्पैर् इहाभ्यर्च्य परत्र सुखीभवेत् । तथा च मालतीपुष्पैर् महापातकनाशनम् ॥ दक्.15_30 ॥ बिल्वपत्त्राणि श्रेष्ठानि रोहणाच् च अतन्द्रितः । शिवं सर्वत्र प्राप्नोति यज्जानां च सहस्रकम् ॥ दक्.15_31 ॥ धूर्तपुष्पं रोहन्ते सुवर्णतुल्यनिर्मितम् । विभवसुखसंपन्नः स भोगफलम् आप्यते ॥ दक्.15_32 ॥ रक्तपद्मैश् च संपूज्य ब्रह्महत्यादिनाशनम् । दूर्वकुन्दप्ररोहेण ये नरा भक्तिमानसाः । शतजन्मार्जितं पापं मुक्तो भवति तत्क्षणात् ॥ दक्.15_33 ॥ तगरं पुष्प रोहन्ति परलोके सुखावहा%<÷>% / पितरः प्रीतिता%<æ>% यान्ति विशेषैः श्राद्धकर्मकैः ॥ दक्.15_34 ॥ तत्कारीपुष्प रोहन्ते लक्ष्मीवन्तः सदा नराः । धनधान्यसमृद्धं च ईप्सितार्थफलं भवेत् ॥ दक्.15_35 ॥ मल्लिकापुष्प रोहन्ते न मारो क्षोभयेत् पुनः । सुगन्धपुष्परोहेण सुगन्धगुणकीर्तनः ॥ दक्.15_36 ॥ भगवान् आह ॥ विशेषं लक्षपुष्पाणां रोहणेन फलाफलम् । उच्चनीचादिकं सर्व%<æ>% प्रवक्ष्यामि समासतः ॥ दक्.15_37 ॥ माघ्यपुष्पविशिष्टं वै धर्मधातो विशेषतः । {कृष्णापराजिता पश्चात्} सुवर्णयूथिकापुष्पं करवीरं तदन्ततः ॥ दक्.15_38 ॥ दमनपुष्पाणि तत्पश्चात् यं च पुष्पाणि सर्वतः । विशिष्टं यं च बुद्धानां सततं jinabhëitam ॥ दक्.15_39 ॥ चम्पकजातिपुष्पाणि पारिजातस् तथैव च । केतकीनवमाली च पद्मकुमुद-उत्पलम् ॥ दक्.15_40 ॥ अशोक-अर्कपुष्पाणि कह्लारनागपुष्पम् । बिल्वपत्त्राणि धत्तूरं जवापुष्पनि तथैव च ॥ दक्.15_41 ॥ भ्र्ङ्गराजानि पुष्पाणि लक्ष्मीपुष्पं ततः क्रमात् । तमारनिर्ग्रन्थीयूथी मल्लिकामाधवी तथा ॥ दक्.15_42 ॥ वनमालाकुन्दबन्धूक न म्लानं कुवलकस् तथा । सैरेयक्रोरणश् चैव मधुरीकुसुमावती ॥ दक्.15_43 ॥ एवं क्रम%<æ>% विशिष्टं च अन्येषां च पृथक् पृथक् । नानाविधानि पुष्पाणि अनेकजातैर् उद्भवम् ॥ दक्.15_44 ॥ नान्योक्तं च मया के चित् सामान्यपुष्पकस्य च । कथितं जिननाथैश् च पुष्पाणां सर्वतः किल ॥ दक्.15_45 ॥ सर्वपुष्पादिना चैत्ये रोहणात् फलम् उत्तमम् । पृथक् पृथक् फलं तस्मात् पुष्पाणां कथिता जिनाः ॥ दक्.15_46 ॥ आनन्द उवाच ॥ चैत्यानां च श्रुतं नाथ लक्षपुष्पविशेषतः । तथागतानाम् अन्येषां वद मे वादिपुंगव ॥ दक्.15_47 ॥ भगवान् आह ॥ पूर्वोक्तानि च पुष्पाणां चैत्यानाम् अभवत् तदा । प्रवक्ष्यामि यथानन्द सांनिध्यं शृणु सर्वतः ॥ दक्.15_48 ॥ तथागतेषु अनेयेषु देवतायां विशेषतः । पूर्वोक्तानि च पुष्पाणां यथायोग्य%<æ>% यथेच्छया । देवता वर्णभेदेन पुष्पाणां च तथैव च ॥ दक्.15_49 ॥ एवम् आनन्द ज्ञातव्य%<æ>% नरः पुष्पाणि रोहयेत् । पूर्वोक्तफलम् आप्नोति नित्यम् एव न संशयः ॥ दक्.15_50 ॥ महानुशंसा पुष्पाणाम् आरोहणाद् धि फलं तथोक्तम् । बुद्धेषु बिम्बेषु तथा च स्तूपे अन्येषु देवेषु फलं तद् एव ॥ दक्.15_51 ॥ पुनश्च ॥ शक्राधिकाः प्रवरभोगसमन्वितास् ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः । शक्रान् विजित्य रभसा सततं भवन्ति बुद्धस्य ये सुकुसुमैः प्रकिरन्ति पूजाम् ॥ दक्.15_52 ॥ नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः । रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपम् उदारगन्धम् ॥ दक्.15_53 ॥ वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः । नरोत्तमाः सर्वजनैर् उपेता भवन्ति बुद्धे सुरभिप्रदानात् ॥ दक्.15_54 ॥ एवं भिक्षवो ऽपि ईदृशफलं सा चेतिका प्राप्ता ॥ तस्माद् भिक्षवस् तथागतेषु स्तूपबिम्बेषु पुष्पैः प्रतिपूजनीयाः ॥ एवं शिक्षितव्यं भिक्षव इति ॥ इति द्वाविंशत्यवदानकथायां पुष्पकथा पञ्चदशः परिच्छेदः ॥ XVI. प्रणामकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तं प्रणम्यैतद् अवोचत् ॥ श्रोतुम् इच्छामि हे नाथ भगवन् भवमोचक । ताथागते प्रणामस्य फलं तेषां वद प्रभो ॥ Dak_16.1 ॥ भगवान् आह ॥ साधु साधु त्व मैत्रेय पृच्छितं यन् मयि त्वया । बुद्धस्य च प्रणामस्य फलं वक्ष्याम्य् अहं नु भो ॥ Dak_16.2 ॥ बुद्धप्रणामस्य महानुशंसा सुरूपभूपं सुखम् आप्नुवन्ति । ये चैकचित्तैः प्रणमन्ति भक्त्या भवार्णवस्योत्तरणाय हेतुम् ॥ Dak_16.3 ॥ भूतपूर्व%<æ>% मैत्रेयातीते ऽध्वन्य् असंख्%%e%%कल्पे दीपंकरेण सह पूर्वं पद्मोत्तरो नाम सम्यक्संबुद्धो जनपदचारिका%<æ>% चरन्%% अन्यतममहाजनपद%<æ>% प्राप्तः ॥ तत्र महाजनपदे वीथि स्थित्वा लोकानां धर्म%<æ>% देशितवान् ॥ तस्मिन् समये दक्षिणापथो द्विजोत्तमः पुष्करशाली नाम द्वात्रिंशता शिष्यगणैः सार्धं परिवृतो बुद्धगुणवर्णनां श्रुत्वा (##) गृद्धकूटे पर्वते धर्मश्रवणार्थं समागच्छति ॥ अथ ते ददृशुर् बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा च पुनः प्रसादजातया भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पादाव् अभिवन्दित्वा एकान्ते निषण्णाः %% अन्यैकेन भगवन्तं मनसापि न प्रणामितः । भगवति बुद्धे न मनःप्रसन्नताभूत् । किंचित्पापशेषैर् बुद्धकुलेषु प्रवेशेषु आविलचित्तकुटिलचित्त%<÷>% स तूष्णीस्थितः ॥ अन्ये बुद्धे भगवति प्रसन्नचित्ता%<÷>% स्थिताः ॥ प्रव्रज्याग्रहणतत्परचित्तान् भगवान् विदित्वैवम् आह ॥ भो ब्राह्मण द्विजोत्तम केनार्थेनागतो %<'>%सि सहायैर् मयि उच्यताम् ॥ ब्राह्मण उवाच ॥ भगवञ् श्रोतुम् इच्छामि बुद्धानां धर्मम् उत्तमम् । अवितथवादी बुद्धो हि सत्यवादी तथागतः ॥ Dak_16.4 ॥ न रागलिप्तो न च द्वेषलिप्तो न मोहलिप्तो यथ शुद्धनिष्कः । सर्वेषु तीर्थेष्व् अथ गाङ्गवारि पवित्रभूतः कलुषैर् विहीनः ॥ Dak_16.5 ॥ धर्मावकाशं ^ _>@ ददस्व मह्यं वयं हि mƬhÃparimuktaj¤ÃnÃ÷ / संबोधिज्ञानं जिन देहि मे मुने तेनैव सत्त्वान् परिमोचयेयम् ॥ Dak_16.6 ॥ भगवान् आह । साधु साधु द्विजश्रेष्ठ साधु साधु subhëita÷ / नयानयज्ञ धर्मज्ञ शीलं धरतु तावतम् ॥ Dak_16.7 ॥ दिव्यं प्रयाति शीलेन सुष्ठु लाभं प्रवर्तते । यशोमित्र ससंपत्ति शीलं धर द्विजोत्तम ॥ Dak_16.8 ॥ शीलं किं तु ॥ अद्रोहः सर्वजन्तूनां कर्मणा मनसा गिरा । अनुग्रहश् च ज्ञानं च, शीलम् एतत् द्विजोत्तम ॥ Dak_16.9 ॥ न च द्वेषसमं पापंन च क्षान्तिसमं तपः । तस्मात् क्षान्तिं प्रयत्नेन भावयेद् विविधैर् नयैः ॥ Dak_16.10 ॥ क्षमया स्वर्गसंवासः स्वर्गगामी स नित्यशः । महालक्ष्मीं समासाद्य स भवेद् मोक्षगामिकः ॥ Dak_16.11 ॥ हृदा संभावनाध्यानं परमात्मानं द्विजोत्तम । ये ध्यायन्ति प्रयत्नेन ते यान्ति परमां गतिम् ॥ Dak_16.12 ॥ मोहान्धकारं संहार्य बुद्धिसूर्यप्रकाशकः । बुद्धत्वपदम् आप्नोति सततं मोक्षगो भवेत् ॥ Dak_16.13 ॥ प्रज्ञया पुण्यम् आप्नोति प्रज्ञया धर्मसंयुतः । अनन्तज्ञानं संप्राप्य बुद्धज्ञानं प्रवर्तते ॥ Dak_16.14 ॥ परोपकारं कुर्वन्ति ये नराः शुद्धमानसाः । सुखदुःखं परे ज्ञात्वा सुखम् आप्नोति सर्वदा ॥ Dak_16.15 ॥ स्वदुःखं परदुःखं वा स्वकं तुल्यं च कारयेत् । स्वदुःखलघुतां प्राप्य परदुःखं गरीयसम् ॥ चकम्पे परदुःखेन mahÅkampÃdrirì इव ॥ Dak_16.16 ॥ धमकार्यं सुकार्यं वा सुचित्तैर् उपदेशयेत् । कापथेषु गते काले यस्य चित्तं निवर्तयेत् ॥ Dak_16.17 ॥ के चिद् ये मानवाः प्राणी पक्षी वा कीटकादयः । स्वदुःखसुखयोस् तुल्यं रक्षयेद् दुःखच्छेदनात् ॥ Dak_16.18 ॥ परोपकारकं ज्ञेयं तत्परः पुण्यभाग् भवेत् । तेन परोपकारेण धर्मेण सुखम् आप्यते । सुखेन धर्मं साध्यन्ते धर्मेण मोक्षं साध्यते ॥ Dak_16.19 ॥ यद् यत् कार्यं समुत्पन्ने तत् तत् कार्यं समारभेत् । परोपकारकं ज्ञेयं बोधिज्ञानपरायणाः ॥ Dak_16.20 ॥ एतच् छ्रुत्वा ब्राह्मणो भगवन्तम् एवम् आह ॥ के चिद् ये मानवाः प्राणी पक्षी वा कीटकादयः । स्वदुःखं स्वसुखं तुल्यं केन संचरते भुवि ॥ Dak_16.21 ॥ (##) भगवान् आह ॥ भूतपूर्वं ब्राह्मण कस्मिं%<Ó>% चिच् छालवती नाम जनपद%<÷>% परमविस्तारी मनोहरा सर्वलोकाभिपूर्णा ऋद्धा स्फीता सुभिक्षा च दर्शनीया व्यपगत%<ड>%मरा तस्कररोगापगता । शालीक्षुगोमहिषीसस्यसंपन्नायां जनपदे सर्वंददो नाम भूपतिर् आसीत् ॥ स च भूपतिः करुणाशयः सर्वप्रदो निःसङ्गत्यागप्रकृतिर् मेधावी साधु%<÷>% सुशीइअ अशठो ऽकुटिलो व्यपगतरागद्वेषमोहो ऽनुन्नतः कोमलमधुरस्निग्धवाचा अतिथिवनीपकप्रीति%<÷>% सर्वलोकप्रियदर्शनः ॥ तस्मात् तस्य राज्ञो यशस सर्वलोकेषु विख्यातः । वनीपकानाम् आशापरिपूरितचिन्तामणिसादृशः ॥ स सर्वराज्यं विषयोपभोगं संसारम् असारं दृष्ट्वात्र स्थातुं मनो न रमते ॥ स सर्वराज्यलक्ष्मीं पर्युषितोप%%गमलिनम्लानकुसुमबन्धनाम् इव स्रजं परित्यज्यान्यतमविविक्तम् आश्रमपदम् अलंचकार ॥ आहूयमान इव पल्लविनां %% शाखाकरैः स्वकुसुमाभरणाभिरामाइः । शान्तं वनान्तम् उपगम्य स भूपतीन्द्रः प्राप्तो ऽमृतं नृपसुखैर् अनवाप्तपूर्वम् ॥ 22 ॥ साक्षाद् ऋषिर् इव ध्यानं प्रविश्य सुखेन तिष्ठति ॥ (##) अथ तस्य प्रभावातिशयं दृष्ट्वा सुरेश्वरो देवेन्द्रस् तस्य तपःप्रभावप्रहाणान् मनसि त्रासभयाकुलात् सुरलोकाद् अवतीर्णः शकुनिनिर्माणरूपं कृत्वा शरधनू धृत्वा शरेण तं प्रहारार्थं कपोतम् एकं वेगतरेणापहान्तः %% तपोवनस्थनृपतेर् अङ्के पतितः ॥ अथ स राजा करुणाशयस् तं दृष्ट्वा, स भूपतिः परमप्रीत्या स्वाङ्के दधानः ॥ स कपोत अमित्रभयाकुलः प्राणान्तम् इव हृत्कम्पेन स्थितः ॥ अथानन्तरं शक्रो देवेन्द्रो नैषादरूपम् अभिनिर्माय तत्समीपम् उपधावितः परमपरिश्रमम् इव महाश्वासं प्रवर्तयन् एनं पृच्छितवान् ॥ देहि त्व मे कपोतं महाजवेनागतो ऽहम् आहारम् । अद्यान्नं न प्राप्तं कथम् अनन्नेन जीवामि %% तपस्विन् ॥ राजोवाच ॥ कथं त्यजामि ते भद्र मयि शरणम् आगतम् । सुखदुःखं च सर्वेषां कथं न ज्ञायसे भवान् ॥ Dak_16.24 ॥ मयि शरणागतकपोतं कथं तुभ्यं भक्षाय ददाम्य् अहम्, अनीत्ययोग्यम् एतत् ॥ नैषाद उवाच ॥ यदीमं कपोतं न त्यजसे, ममाहारामिषं दद । न चेद् अहम् एव मरिष्यामि शापं दत्त्वेति ॥ (##) एवम् उक्ते स राजा नैषादम् उवाच ॥ शरणम् अभिगतं गुप्त्यर्थं तवाभिप्रायं यथा भवति तथा पूरयामि ॥ नैषाद उवाच ॥ साधु भूपेन्द्र, एवम् एव स एष कपोतं तुलया तुलयित्वा यत्य् अस्ति कपोतस्यामिषम्, अन्यस्यामिषं मे देहीति ॥ राजोवाच ॥ कथं हिंस्य परात्मानं दास्याम्य् अस्मै कथं नु भो । स्वात्मानं च परात्मानं सुखदुःखं च तुल्यकम् ॥ Dak_16.25 ॥ विहिंस्य परजीवं च किं धर्मं च तपोव्रतम् । परोपकार%<÷>% कथं स्याच् च विहिंस्य पर आत्मनि ॥ Dak_16.26 ॥ अत एवम् अहं दास्ये स्वदेहस्यामिषं ध्रुवम् । एकलोपैकपोष्येण, उपकारः कथं भवेत् ॥ Dak_16.27 ॥ अथ नैषादस् तस्य शुद्धाशयदृढम् अभिसमीक्ष्य तुलानिर्माणम् आदाय पुरतो निषद्य, एनम् उवाच ॥ क्षुत्क्षामतृषार्तो ऽहं बहुविलंबितेन किं विभो । तस्मात् तूर्णम् इमं देहि न ददासि व्रजाम्य् अहम् ॥ Dak_16.28 ॥ इति निशम्य ततो भूपः कपोत%<æ>% एके स्थाप्य स्वदेहमांस%<æ>% विकर्त्य तुलायां प्रक्षिपति ॥ ततो नैषादरूपः शक्र ऋद्ध्या कपोत%<æ>% गुरुतर%<æ>% कृत अभूत् ॥ (##) ततः क्षेपक्षेपेण पूरितकपोतो गुरुतरः स्यात् । तथाप्य् अस्य नृपतेः प्रियपक्षीरक्षणसत्याधिष्ठानेनास्खलितचित्तप्रेमय् अस्थ्यवशेषं कृत्वा तुलायाम् अवधारितः ॥ ततो नैषादरूप%<÷>% शक्रस् तं दृष्ट्वा, आवर्जितमनाः स कथयति ॥ साधु साधु महात्मन् साधुस्वभाव एष परस्य कारणात् स्वजीवम् अपि अगणयित्वा परार्थकृतस् त्वं, किम् abhilëitened­Óaæ दुष्करं कृतम् ॥ सो ऽवोचत् ॥ नैवास्ति काङ्क्षा मे किं चिद् अनुत्तरसंबोधिं प्राप्य सत्त्वान् उद्धारयामि ॥ इति श्रुत्वा स नैषादः स्वयं वपुः संपश्य तम् उवाच ॥ राजंस् तव चित्तमीमांसार्थम् अहं विचरामि । भद्र यथा तवाभिप्रायं तथास्तु, यथा पौराणं तथा शरीरम् अस्तु %% इत्य् उक्त्वा शक्रवेषेण आशिषं दत्त्वा एवम् अस्तु स्वभवनं प्रक्रान्तः ॥ तेन समयेन राजा बभूवाहं स नान्यो द्रष्टय्यः । प्राणिपक्षिषु सत्त्वेषु समचित्तेन चरित%<÷>% / इदानीं संसारे महत् सुखं भुक्त्वा तथागतभूतेन सत्त्वेषु धर्मो देशितः ॥ (##) अथ पुष्करशालिप्रमुखास् ते ब्राह्मणशिस्यका द्वात्रिंशत् तथागतवचनम् आकर्ण्%% प्रीतिसौमनस्यजाता भगवन्तम् ऊचुः ॥ भगवंस् तव शासने प्रवर्जिष्यामः प्रसन्नं कुरु ॥ अथ भगवां%% तेषाम् आशयधातुं प्रकृतिं च ज्ञत्व तेषाम् एवम् आह ॥ सचेद् आकाङ्क्षसि निषीदेति ॥ तेषां च । एहि भिक्षव इत्य् उक्ते यत् किं चित् तीर्थिकलिङ्गं सर्वम् एव तत्क्षणम् एवान्तरधात् ॥ त्रिचीवरं पात्रं च प्रादुरभूत् ॥ अथोच्छिन्नो केशस् तद् यथापि नामासंख्येयवर्षशतोपसंपन्नस्य भिक्षोर् ईर्यपथः सुसंवृतो ऽभूत्, सैव तेषां प्रवर्ज्याभूत् सोपसंपत् सभिक्षुभावेण ॥ एकस्य तथागतेषु मात्सर्यचित्तस्य भिक्षोश् चीवरं न प्रादुर्भूतं पात्रं च ॥ अथ खलु भिक्षवस् तस्यां वेलायां तथागतस्य चरणयोर् निपत्य विज्ञापयन्ति स्म ॥ तथागतस्यान्तिके शास्त्ट्संज्ञाप्रेम च प्रसादगौरवं चोत्पादयति स्म ॥ अथ स एकश् चीवरनप्रादुर्भूतेन पुनर् अपि तया vrŬayà तथागतस्य चरणयोर् प्रणिपत्य विज्ञापयाम् आस ॥ कथम् एतद् भगवन् ममैकस्य चीवरं नोत्पादितम् ॥ (##) भगवान् आह ॥ भूतपूर्वं तथागतेषु प्रणामकाले मात्सर्यदोषाद् इति ॥ एवम् उक्ते निश्वस्य क्षमार्थनां कृत्वा तथागतं प्रणामितः ॥ तदा भगवतो ऽनुभावेन चीवरं प्रादुर्भूतम् ॥ तत्क्षणम् एव मलिनीभूतम् ॥ तं दृष्ट्वा vrŬÃvarjitamanà भिक्षुर् भगवन्तम् एवम् आह ॥ भगवन् केन कर्मणा ममैकस्य चीवरं न प्रादुर्भूतं, प्रादुर्भूते पुनर् मलिनीभूतम् । को हेतुः कः प्रत्ययः ॥ भगवान् आह ॥ भूतपूर्वं भिक्षव अतीते ऽध्वन्य् असंख्येयकल्पे दीपंकरेण पूर्वं पद्मोत्तरो नाम सम्यक्संबुद्धः स संघेन सह जनपदचारिकां चरन्न् अन्यतममहाजनपदं प्राप्तः ॥ तत्र महाजनपदे वीथिमध्ये स्थित्वा धर्मं देशितवान् ॥ तदा सर्वनागरास् तत्रोपसंक्रान्ता धर्मकथां श्रुतवन्तः ॥ अथ सोमकौमुदिर् नाम ब्राह्मणो mahÃvidvä शिष्यगनैः सार्धं तां वार्त्तां श्रुत्वा येन पद्मोत्तरः सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य भगवन्त%<æ>% प्रणम्य पुरतः स्थित्वा धर्मं शृण्वन्ति ॥ तदा प्रसादजाताः सर्वे ते तथागतशासने प्रव्रज्याग्रहणं चकारयाम् आसुः ॥ ते तथागतस्यान्तिके शास्तृसंज्ञाप्रेमगौरवजातेन भगवतश् चरणयोर् निपतयन्ति स्म । (##) तेन समयेन सोमकौमुदिब्राह्मणस्य शिष्य%% त्वम् असि %% त्वयैकेन तथागतप्रणामकाले मात्सर्यचित्तेन इति भावितः । श्रमणवन्दनम् अकृते किं भविष्यति इति ॥ तेन मात्सर्यकृतेन, अनेकवर्षशतसहस्रलोकैर् निन्दनीयजन्म भूत्वा, महान् आशीविष उपपन्नः । अद्यापि तवाशीविषकङ्कालम् अस्तीति कालञ्जरपर्वतस्य कन्दरायां महोच्छ्रयप्रमाणं पर्वत इव तिष्ठति ॥ ततः शतवर्षात्ययाद् दरिद्रकुले जातस् तत्पश्चात् तीर्थिको जटाधारी भिक्षुको ऽभूत् ॥ तदा पाटलिपुत्रनगरे केन चिद् गृहस्तेन तीर्थिकान् भोजनार्थं रसरसाग्रोपेतैर् आहारं सज्जीकृत्य तीर्थिकान् आहूय स्वाभिप्रायं तीर्थिकान् भोजितः । त्वया द्वादश प्रस्थानि क्षीरोदनं भुक्तम् %% तथापि पूर्णोदरो नाभूत् ॥ तदा सर्वे जना%<÷>% प्रेतभैक्षुकं मन्यन्ते ॥ तदनन्तरं त्वया vrŬayà निश्वस्य चिन्तयति ॥ धिक् जीवितम् इति मत्वा तस्मात् स्थानात् प्रक्रान्तः । तत इहैव जन्मनि च्युत्वा मानुष्यं जन्म प्राप्तवान् ॥ तदासौ ब्राह्मण%<÷>% शिष्यगणैः सार्धम् आगच्छन्तं पश्यन् ते मिलित्वा इहागताः ॥ तथागतप्रणाममात्सर्यकृतपापेन तादृशं दुःखं अनुभूय अद्यापि तत्पापशेषेण प्रणामो न कृतस् तेनैव हेतुना चीवरादिकं न प्रादुर्भूतं मलिनीभूतं च ॥ (##) तदा स भिक्षुर् एवम् एव भगवन् ममापराधम् अत्ययं प्रतिगृह्नातु इत्य् उक्त्वा गौतमस्य पादयोः प्रणिपत्य तिष्ठति ॥ तदा भगवतो ऽनुभावेन तस्य पापात् परिमुक्तो ऽभूत् । चीवरं च मलिनं त्यज्य यथापूर्ववद् भवति ॥ एवं भिक्षव मा यूयं तथागतम् आयुष्मन्तं मानसा च वादेन समुदाचरिष्ठव्यम् ॥ हे भिक्षव इदानीं ममान्तिके चित्तप्रसादजात अनेन कुशलमूलेन चार्हत्त्वं प्राप्त इति ॥ पुनर् अपि भिक्षून् आमन्त्र्यैवम् आह ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सोमकौमुदिब्राह्मणस्य शिष्यत्वभूतेन पद्मोत्तरतथागतप्रणामकाले मात्सर्यदोसेण ईदृशं दुःखम् अनुभूतम् ॥ सो ऽहं सोमकौमुदिब्राह्मणो यूयं मम शिष्याः ॥ इदानीम् अपि यूयं मम शिष्या अभूवन् ॥ मया चानेकतथागतेषूपासितेन कुशलेन संसारे ऽनन्तसुखम् अनुभूय तथागतपदं प्राप्तम् ॥ तस्माद् भिक्षवस् तथागते अनुमोदयितव्या%<÷>% सेवयितव्यास् तथागतस्य गुणानुशंसा देशितव्या, तथागत%<æ>% प्रणामयितव्याः ॥ तथागतानां प्रणामस्य महाफलानुशंसा तच् छृणुत ॥ यच् चक्रवर्ती क्षितिपप्रधानैः k­täjali%<÷>% कुण्डालचारुगण्डैः । भक्त्या सुमूर्ध्ना बहु वन्द्यते तद् बुद्धप्रणामात् कथयन्ति तज्ज्ञाः ॥ Dak_16.29 ॥ ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषाम् । हस्त्यश्वयानैश् च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामम् ॥ Dak_16.30 ॥ प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं हरति दुरितं सर्वं सर्वं ह्य् अरातिम् अपोहति । सुगतिनियतां लोके नृणां करोति च संततिं फलति च शिवायान्ते ऽवश्यं मुनीन्द्रनमस्क्रिया ॥ Dak_16.31 ॥ चक्री नृपो यद् बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः । संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद् धि फलं तद् उक्तम् ॥ Dak_16.32 ॥ एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरम् । बुद्धप्रणामात् को विद्वान् कायकर्मान्यद् आचरेत् ॥ Dak_16.33 ॥ कस् तं न नमः कुर्याद् दृष्ट्वा दूरात् पुनर्भवाद् भीतः । कृत्वैकनमस्कारं भवपारम् अवाप यद्धेतोः ॥ Dak_16.34 ॥ एवं शिक्षितव्यं कृष्णानि कर्माण्य् अपास्य शुक्लेष्व् एव स्वाभोगः करणीय इत्य् एवं भिक्षवः शिक्षितव्यं %% इदं अवोचद् भगवान् आत्मना च भिक्षवो bhëitam अभ्यनन्दन्न् इति ॥ इति द्वाविंशत्यवदानकथायां प्रणामकथा सोडसमः परिच्छेदः ॥ XVII. उज्ज्वालिकादानकथा अथ खलु भगवान् लोकानुकम्पको लोकज्ञो लोकशास्ता सर्वज्ञो ध्यानसुखे विजहार ॥ तेन समयेन वैशालीनगर्यां महोपद्रवाः प्रादुर्भूताः ॥ तदात्र पौरलोकाश् च सर्वे कामातिलालसाः । यथाकामं रसं भुक्त्वा प्राचरन् पापसंगतम् ॥ Dak_17.1 ॥ ततः क्षत्रियो ऽप्य् एवं कामभोगाभिमोहितः । प्रमदागणसंरक्तो नीतिधर्मनिरादरः ॥ Dak_17.2 ॥ दृष्त्वा स सुन्दरीं कान्ताम् अगम्याम् अपि मोहितः । बलेनापि समाकृष्य बुभुजे स्वेच्छया मुदा ॥ Dak_17.3 ॥ तथाते सर्वपौराश् च सर्वे ऽतिक्लेशिताशयाः । सद्धर्माणि प्रतिक्षिप्य प्राचरन् कामभोगिनः ॥ Dak_17.4 ॥ स्वकुलधर्ममर्यादं त्यक्त्वाचरन् यथेच्छया । सत्यधर्मं प्रतिक्षिप्य चेरुर् मत्तद्विपा इव ॥ Dak_17.5 ॥ तथा नारीगणाश् चापि कामक्लेशाकुलाशयाः । स्वकुलधर्मम् उत्सृज्य प्राचरन्ति यथेप्षितम् ॥ Dak_17.6 ॥ तदात्र बहवो दुष्टाश् चौरा धूर्ता%<÷>% प्रगल्भिकाः । साधुजनान् प्रतिक्षिप्याचरन् धर्मनिरादराः ॥ Dak_17.7 ॥ तदैव पापसंचारात् सर्वत्राप्य् अचरत् कलिः । सद्धर्मो दुर्बलीभूतो नीचवद् विलयं ययौ ॥ Dak_17.8 ॥ तदात्र प्रबलीभूते कलिसंचार वर्तिते । दृष्ट्वा लोकाधिपाः सर्वे ऽभवन् दुष्टपराङ्मुखाः ॥ Dak_17.9 ॥ एवम् अन्ये ऽपि देवाश् च सर्वत्राणपराङ्मुखाः । तेषां संदर्शनं कर्तुम् अपि नैव vavächire ॥ Dak_17.10 // तेषां त्रातुं तदेको ऽपि न शसक कथं चन । एवम् अत्र महोत्पातं प्रावर्तत समन्ततः ॥ Dak_17.11 ॥ सर्वक्लेशाहतात्मानः प्रचक्रु विग्रहं मिथः । तेषां पापविशेषेण प्रादुर्भूता उपद्रवाः ॥ Dak_17.12 ॥ ततो ऽन्धकाराश् च प्रादुर्भूता मेघैश् छन्नाः %% महती चाकालवाताशनि%% मेघैर् गुडुगुडायते । विद्युतश् च निश्चरन्ति । दश दिशश् चाकुलीभूतास् तमोऽन्धकारश् च प्रादुर्भूतः । चन्द्रसूर्यौ न प्रभास्वरौ भवतः । वातवृष्टिः प्रवायति । जलाकुलीभूता प्रलयकालम् इव पृथिवी न दृधा च कैश् चिद् भूतैर् आविष्टाभूत् ॥ तदा सर्वजनकाया भीताः संविग्नमनसः %% ये के चिद् ब्राह्मणगृहपतयो ब्रह्माणं नमस्यन्ति । के चिन् महेश्वरं नारायणं शक्रं माणिभद्रं हारीतिं चन्द्रसूर्यग्रहनक्षत्रान् नमस्यमाना याचयन्ति ॥ के चिन् नदीह्रदसरस्तडागवापीकूपादीनि परियाचयन्ति । तथापि न कश् चित् परित्राणं भवति ॥ (##) अथ के चिद् बुद्धधर्मसंघाभिप्रसन्ना बुद्धधर्मसंघान् नमस्यन्ति ॥ भगवन् सर्वदर्शी त्वं %% कथम् अस्माद् वयम् एवंरूपाद् उपद्रवतो भयस्थानात् परिमुच्येम । भगवन् नाथ ईदृशाद् उपद्रवात् त्राता भव ॥ इत्य् उक्त्वा बौद्धाय नमस्कारं कृत्वा चिन्तापरो व्यवस्थितः ॥ अत्रान्तरे नास्ति किं चिद् बुद्धानां भगवताम् अविदितम् अविज्ञातम् । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तिकानाम्, एकाकाररक्षाणां, शमथविपश्यनाविहारिणां, त्रिदमथवस्तुकुशलानां, चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां, पञ्चा%<ङ्ग>%विप्रहीणानां पञ्चगतिसमतिक्रान्तानां, षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां, saptabodhyaÇgakusumìhyÃnÃæ, अष्टाङ्गमार्गदर्शानां नवानुपूर्वविहारसमापत्तिकुशलानां, दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्रिरात्रेस् त्रिदिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते । को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंबाधप्राप्तः कस्य दुःखपङ्कनिमग्नस्य हस्तोद्धारं दद्याम् उद्धारयेयम् इति %% (##) अथ तत्क्षणम् एव प्रतिसरन्न् अभ्युत्थाय, आयुष्मदानन्दप्रमुखान् भिक्षुसंघान् आमन्त्रयते स्म ॥ भो भिक्षव आनन्दप्रमुखा वैशालीनगरीं गत्वा ममाज्ञया मम वचनेन वैशालीनगरीं गत्वा वीथीमध्ये निषण्णा इमां गाथां bhëaya%% / तदावश्यं सर्वविघ्नभूतग्रहा%<÷>% प्रतिप्रशब्धेयुः सर्वोपद्रवा दुष्टसत्त्वा%<÷>% पलायिष्यन्ति । तद्यथा । इमाश् च गाथा%<÷ />% विसरत विसरत दुष्टसत्त्वा मुञ्चत मुञ्चत मा तिष्ठन्तु, ईति%% व्युपशाम्यतु %% इति उद्दिश्य भिक्षुगणान् विसर्जयाम् आस ॥ अथ ते भिक्षवो भगवतश् चरणयोः प्रणिपत्य भगवतः वचनं शिरसा निधाय, इमा विघ्नोत्सारणधारणी हृदयगता ॥ तत्क्षणम् एवर्द्ध्या च वैहायसाद् आनन्दप्रमुखाः पञ्चशतभिक्षुगणा लोहितपक्षराजहंस इव गगणदेशात् तं विषयम् अनुप्राप्ताः ॥ अथानन्दप्रमुखा भिक्षुगणा वैशालीनगरीं गत्वा वीथीमध्ये स्थित्वा ब्रह्मस्वरेण एकमतेनैकस्वरेण इमां गाथां bhëitum आरब्धाः ॥ (##) इमाश् च गाथाः ॥ विसरत विसरत %% बुद्धो लोकानुकम्पक आज्ञापयति %% मुञ्चत मुञ्चत म तिष्ठन्तु । ईतिर् व्युपशाम्यतु %% निर्गच्छत निर्गच्छत । बुद्धः पर्विशति महादेवातिदेवगुरुः %% सेन्द्राश् च देवाः सब्रह्मकाः सप्रजापतिकश् चत्वारश् च लोकपाला%<÷>% प्रविशन्ति अनेकानि च देवतासहस्राणि । असुरेन्द्राश् च अनेकानि असुरशतसहस्राणि प्रतिवसन्ति । बहूनि च भूतसहस्राणि भगवतो ऽभिप्रसन्नानि प्रभविष्यन्ति सर्वसत्त्वानाम् अर्थे । ते चो मा अनर्थं करिष्यन्ति ॥ निर्गच्छत निर्गच्छत %% क्षिप्रं पलायत %% यदि दुष्टचित्ता न परायेत, नश्यत ॥ %% मैत्रचित्ता नापराधकामा रक्षां चानुवर्तितुकामास् ते तिष्ठन्तु प्रविशन्तु । बुद्धो लोकानुकम्पक एवम् आज्ञापयति सर्वसत्त्वहिताध्याशयो मैत्रीविहारी कारुणिकविहारी मुदिताविहरी उपेक्षाविहारी ॥ एते मन्त्रपदाः सिद्धाः सिद्धगाथा जिनोदिताः । सर्वेषां देवतानां च भूतानां च हितैषिणाम् ॥ Dak_17.13 ॥ ज्ञानेनार्थोत्तमेनाद्य तथा धर्मतयापि च । जगताम् ईतयः सर्वाः शाम्यन्त्व् आरोग्यम् अस्तु वः ॥ Dak_17.14 ॥ (##) इति bhëyamÃïe सर्वभूतगणा%<÷>% संत्रस्ताः सम्विग्नमनसो दश दिशः पलायित्वा विलयं गता दुष्टसत्त्वा विहेथचित्ता%<÷>% कुपितचित्ताः प्रतिप्रशब्धा अभूवन् ॥ तदा च विहायसि घनविद्युवातवृष्टिजलाकुलप्रशान्ताभूत् ॥ फलपुष्पप्रतिमण्डितसुरसस्वादूनि चाभूवन् ॥ एवं बुद्धानुभावेन तस्यां नगर्यां सर्वोपद्रवदुर्भिक्षं प्रशान्त्य, सर्व ऋतवो यथाभिप्रायं काले तथा समृध्यति काले वर्षति काले वायवः प्रवायन्ति ॥ तदा सर्वजनकायाः प्रहर्षजाताः सर्वभिक्षुगणान् वासेन भक्तेन निमन्त्रिता %%भू%% ॥ अथ खलु भिक्षव आनन्दप्रभृतयो वर्षात्ययाच् छरदः शरदात्ययाच् चतुर्मासात्ययाच् छिशिरः समायातः तदा जनकायान् एवम् आह ॥ वयम् अपि मासचतुष्टयम् अगमत् अत्रास्थिता गुरोर् अन्तिकं गच्छामः ॥ इत्य् उक्ते सर्वजनकाया भिक्षुगणान् गमनकालम् अपि ज्ञात्वा सत्कृत्य पूजयित्वा मानयित्वा विसर्जयाम् आसुः ॥ अथ ते भिक्षवो धीरतया नगरं नगराच् चंक्रम्यमाणा अन्यतमजनपदविषयम् अनुप्राप्ताः ॥ (##) अथ तस्मिञ् जनपदे mahìhyo धनकनकसमृद्धो महाभोगो विस्तीर्णपरिग्रहो महात्यागो महापरिवारः शुद्धाशयो धर्मात्मा परोपकारी श्रमणब्राह्मणवणीपकेष्व् अभिरतो दुःखीनां दुःखतारको महाकरुणादृष्टः शुद्धचेतो नाम श्रेष्ठी द्वात्रिंशताभिर् वनिताभिः परिवृतः सुखलीलया तिष्ठति ॥ काले त्याग%<÷>% काले उपाभोगः ॥ स श्रेष्ठी तान् भिक्षून् समागतान् दृष्ट्वा शीतार्तेनागतम् इति ज्ञात्वातिकरुणाभिभूतः सादरैर् अग्निमथे नीत्वा उज्ज्वालिकां प्रज्वाल्य ददाति । तेन श्रेष्ठिना बहवो ऽग्निमठाः कारिताः सन्ति । तस्मात् पञ्चशतभिक्षुगणा अग्नितापैः संतर्पिताः ॥ ततः पश्चाद् अन्नाहाराः प्रदत्ताः । ते भिक्षवस् तद् अन्नं न भुक्ता%<÷>% / तद् दृष्ट्वा स श्रेष्ठी तान् उवाच ॥ केन भिक्षवो मया दत्तान्नं नोपभुक्तम् ॥ भिक्षव ऊचुः ॥ बुद्धो भिक्षवो यम् अकाले न भोक्तव्यं सूर्यास्तनिशाकालम् इति ॥ ततः स श्रेष्ठी तथेत्य् उक्त्वा गृहं प्रविशति ॥ अथ स रात्र्यत्ययात् प्रातःकाले यथायोग्यानुसारैः पिण्डपात्रादि दत्त्वा तान् सत्कारयाम् आस ॥ (##) अथ ते भिक्षवस् तं गृहीत्वा तस्मै शुद्धाशिषं दत्त्वा गमिष्याम इत्य् आरोच्य तस्मात् स्थानान् निष्क्रान्ताः । निष्क्रम्य येन गृद्धकूते भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः ॥ अथानन्दभिक्षुर् उत्थायासनाद् भगवतः प्रतः स्थित्वैवम् आह ॥ भगवन् सर्वज्ञ यथा भवदाज्ञा तथा वैशालीनगर्यां सर्वा ईतयः प्रशान्ता अभूवन् ॥ तव प्रभावाद् इति कृत्वा वयम् अत्रागता स्म ॥ भगवान् आह ॥ साधु साधु आनन्द साधु साधु भिक्षवः । एवं परार्थकृते उद्योगकरणीयम् ॥ पुनर् भगवन्तम् आनन्द आह ॥ भगवन् वैशालीनगर्यां निवृत्तकाले ऽन्यतमजनपदविषयम् अनुप्राप्ताः । तां नगरीं वयम् अगमत् । anyatamaÓre«ÂhŠìhyo ऽस्मान् शीतवातपरिश्रमाद् आगतान् दृष्ट्वा सादरेणाहूय, आदाव् अग्निमठे प्रणीयाग्निं प्रज्वाल्य ददाति । बहवो ऽग्निमठाः सन्ति ॥ श्रेष्ठी परमधार्मिको ऽसौ पुरुसः । ये ये श्रमणब्राह्मणतीर्थिकाश् चागतास् तेभ्यः सर्वेभ्य उज्ज्वालिका%% प्रज्वाल्य ददाति हेमन्तशिशिरकाले ऽसौ श्रद्धया ॥ (##) भगवान् आह ॥ महाफलानुशंसा उज्ज्वालिकायाः शिशिरागमे ऽमृतोपमा तस्मान् महाफलानुशंसा उज्ज्वलिकायाः शृणुत भिक्षवः कथयामि ॥ नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा हेमन्ते गर्भगेहे priyatamavanitÃbÃhuyugmopagƬhÃ÷ / यत् krŬanti क्षितीशा विविधरसवरैर् अन्नपानैः समृद्धास् त%% स्याद् उज्ज्वालिकायाः फलम् अतिमधुरं भिक्षुसंघार्पितायाः ॥ Dak_17.15 ॥ jvÃlÃtaraÇgavikasaddahanopagƬhÃæ भीमस्वनां शिशिरशीतविनाशकर्त्रीम् । उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके ॥ Dak_17.16 ॥ गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना विद्युज्ज्वालशरच्छशाङ्कसदृशा%<÷>% कान्ताभिर् आलिङ्गिताः । स्वर्गे यद् विचरन्ति दीप्तवपुषो लीलायमानाः सुरास् तद् दत्त्वार्यगनाय शीतसमये चोज्ज्वालिकां श्रद्धया ॥ Dak_17.17 ॥ जित्वा रिपून् ये गजवाजियुक्ता%<÷>% पृथ्वीं समन्ताद् अनुशासयन्ति । दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलम् एव तेषाम् ॥ Dak_17.18 ॥ ते तादृशं चेत् फल प्राप्तुकामा उज्ज्वालिकां ये मनुजाः प्रदेयुः । हेमन्तशीते ऽग्निमठानि कृत्वा भिक्ष्वादये चार्यगणाय नित्यम् ॥ Dak_17.19 ॥ इति द्वाविंशत्यवदानकथायाम् उज्ज्वालिकादानकथा सप्तदशमः परिच्छेदः ॥ XVIII. दीपकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥ भगवञ् छ्रोतुम् इच्छामि, दीपदानस्य यत् फलम् । स्तूपे वा बुद्धबिम्बे वा वद लोकार्थहेतवे ॥ Dak_18.1 ॥ भगवान् क्षणं तूष्णीम् आस्थाय पर्षदं समालोक्य च मैत्रेयम् आमन्त्र्यैवम् आह ॥ शृणु मैत्रेय वक्ष्यामि लोकानां हितहेतवे । यच् छ्रुतं तत्कथां भव्यां श्रुत्वा प्रामोद्य जायते ॥ Dak_18.2 ॥ भूतपूर्वं भिक्षवो ऽतीते %<'>%ध्वानि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरनसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानां च बुद्धो भगवान् ॥ स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति स्म ॥ यावद् विपश्वी सम्यक्संबुद्धः सकलबुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस् तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितो ऽभूत् क्रोशम् उच्चत्वेन ॥ यत्रानेकानि प्राणिशतसहस्राणि कालं कृत्वा स्वर्गमोक्षपरायणानि भवन्ति ॥ तत्र स्तूपे महोत्साहो वर्तते %% श्रद्धा ब्राह्मणगृहपतयो विचित्रैर् गन्धमाल्यविलेपनैश् छत्त्रध्वजपताकाभिः पूजाभिः कुर्वन्ति स्म ॥ (##) अथापरेण समयेनास्यां नगर्याम् अन्यतमः पुरुषः करचरणयिहीनः कुष्ठशरीरः कुत्रापि गमनम् असमर्थः %% ताम् एव वार्त्तां प्रतिश्रुत्य तस्यैतद् अभवत् ॥ अहो ब्राह्मणगृहपतय इमं स्तूपं प्रतिपूजयन्ति । तथाहम् एवं पूजयेयं पादपाणिविहीनो गमनासमर्थः कथं गच्छेयम् %% इत्य् उक्त्वा तस्य बुद्धिर् उत्पन्ना ॥ अद्य रात्रौ स्वकायविभवबलस्थाम संजनय्य गृहान् निष्क्रमयेयं निष्क्रम्य च यदि समर्थम् अस्ति तावत् प्रदक्षिणीक्रीयते ॥ इत्य् उक्त्वा रात्रौ चन्द्रचन्द्रिकाविराजमाने प्रभास्वरे कायस्थामबलं संजनय्य स्तूपस्य समीपं बलाधानेनानुप्राप्तः ॥ स स्त्यानमिद्धव्यथया paripŬitagÃtro निश्वस्य भूमौ निपातितः ॥ अथ स पुरुष इमं स्तूपं नमस्कृत्य स्वयम् एवम् अङ्गपरिवर्तनेन प्रदक्षिणीकर्तुम् आरब्धः । ततस् ताम् एव रात्रिं सम्पूर्णम् अष्टोत्तरशतप्रदक्षिणं चकार ॥ अथास्य पुरुषस्य बौद्धप्रभावात् तत्क्षणं पादाङ्गुली सम्यक् भूत्वागताः %% तथा करपल्लव%<÷>% स्वजो ऽभूत् %% शरीरे कुष्ठा प्रश्रब्धा %% पूर्वकर्मावरणं प्रणश्य अनेन दुष्करव्रतकुशलमूलेन शुद्धशरीरो ऽभूत् ॥ (##) अथ स पुरुषः प्रसादजातः पुनर् अपि स्तूपे ऽष्टाङ्गप्रणामं कृत्वाथ प्रभाते मनोह्लादित%<÷>% प्रहसितवदनः स्वगृहं प्रत्यागतः ॥ अथ स्वगृहे पत्न्यादिपरिजनस् तम् आगतं दृष्ट्वावर्जितमना ऊचुः ॥ अहो क्व गतो ऽसि %% कथं ते शरीरो दुष्कृतैः परिमुक्तः स्वस्थदेहो ऽहो भाग्यातिशयस्य कर्म यथैव पुनर्जन्म तथैव प्राप्तः । वैद्योषधैर् असंस्पृष्टः केन कुष्ठ%<÷>% प्रमुच्यते ॥ स आह ॥ वैद्योषधैः किं क्रियते महारोगप्रशान्तये । बुद्धेषु कृतपुण्येन तस्मात् पापं प्रमुञ्चति ॥ Dak_18.3 ॥ अथ स खलु पुरुषस् तस्मिन् स्तूपे लक्षधा प्रदक्षिणं कृतः । तथा कृते स चिन्तयति स्म ॥ यन् न्व् अहं भगवतः स्तूपं तथाविधैः पूजयाभ्यर्य किम् एव न च पूजा नूनं यथात्मभावपरित्यागेनेति ॥ अङ्गीकृतम् इति ॥ तदनन्तरं मासे मासे ÓuklëÂamyÃæ चतुर्दश्यां पञ्चदश्याम् उपोषधव्रतं वर्षम् एकं यथाविधिना पूजा कृता ॥ ततः कार्त्तिकपूर्णमास्याम् आरभ्याश्विनपूर्णमासीपर्यन्तम् उपवास्य स्वात्मभावं दीपयितुम् आरब्धवान् ॥ (##) तत आकाशाच् छब्दो निश्चारित इदं वाचम् उदीरयन् ॥ एवम् आत्मभावं परित्यागं मा कुरु महादुष्करं परमदुष्करम् । त्वं च सर्वसत्त्वप्रियदर्शनबोधिसत्त्वसदृशो न भवति । तस्मात् त्वया न सुकरं कर्तुम् ॥ स आह ॥ कथम् एतत् ॥ पुनर् आकाशाद् एवम् उवाच ॥ भूतपूर्वं भगवांश् चन्द्रविमलसूर्यप्रभासश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभूत् । तस्य भगवतः सम्यक्संबुद्धस्य द्वाचत्वारिंशत्कल्पशतसहस्राणि आयुःप्रमाणम् अभूत् । तेषां बोधिसत्त्वानां महासत्त्वानां श्रावकानां तावद् एवायुःप्रमाणम् अभूत् ॥ तस्य पूजाकर्मणे सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वस् तस्यां वेलायां तथारूपं सर्वसत्त्वरूपदर्शन%<æ>% नाम समाधिं समापद्य तस्य समाधेः प्रभावात् समनन्तरसमापन्नस्याथ तावद् एवोपर्य् अन्तरीक्षान् मन्दारवमहामन्दारवाणां पुष्पानां महान्तं पुष्पवर्षम् अभिप्रवृष्टम् ॥ कालानुसारणचन्दनमेघ%<÷>% कृत उरगसारचन्दनवर्षम् अभिप्रवृष्टम् । तादृशः सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्व इमां सहालोकधातुं गन्धेन स्फारित%<÷ //>% (##) अथ खलु सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वः स्मृतिमान् संप्रजानंस् तस्मात् समाधेर् व्युत्थितः । व्युत्थाय चैवं चिन्तयाम् आस ॥ न तथा ऋद्धिप्रातिहार्यं संदर्शनेन भगवतः पूजा कृता भवति यथात्मभावपरित्यागेनेति ॥ अथ खलु सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वस् तस्यां वेलायाम् अगुरुतुरुष्ककुन्दुरुकं संभज्य चम्पकतैलं पिबति स्म ॥ सततसमितं गन्धं भक्षयतः सुगन्धतैलं पिबतो द्वादशवर्षपर्यन्तान्य् अभूवन् । ततः स द्वादशवर्षाणाम् अत्ययात् तं स्वम् आत्मभावं दिव्यवस्त्रैः परिवेष्%<Â>%य गन्धतैलप्लुतं कृत्वा कायं प्रज्वालयाम् आस तथागतस्य पूजकर्मणे ऽस्य च सद्धर्मपुण्डरीकपूजार्थम् ॥ अथ खलु तस्य बोधिसत्त्वस्य ताभिः कायप्रदीपमुक्तज्वलाप्रभाभिर् अशीतिगङ्गानदीवालुकासमा लोकधातवः स्फुटा अभूवन् ॥ तेषु लोकधातुष्व् अशीतिगङ्गानदीवालुकासमास् तथागताः साधुकारं ददन्ति स्म ॥ साधु साधु कुलपुत्र परमदुष्कर बोधिसत्त्वानां वीर्यारम्भ भूता तथागतपूजा धर्मपूजा । तथा पुष्पधूपगन्धमाल्यविलेपनच्छत्त्रध्वजपटाकपूजा इदं कुलपुत्राग्रदानं तथा राज्यप्रियपुत्रभार्यादिपरित्यागदानं न । (##) इयं पुनः कुलपुत्र विशिष्टाग्रा पूजा तस्मात् परम् अन्य%% नास्तीति ॥ ते बुद्धा इमां वाचं bhëitvà तूष्णीम् अभूवन् ॥ तेन समयेन सर्वसत्त्वाप्रियदर्शनो नाम बोधिसत्त्वस्यात्मभावदीप्यमानस्य द्वादशवर्षसहस्राणाम् अत्ययेन प्रशान्तो ऽभूत् ॥ अथ ततश् च्युत्वा तस्य सम्यक्संबुद्धस्य प्रवचने राज्ञो विमलदत्तस्य गृहे उपपन्न औपपादुकः सर्वलक्षणगुणोपेत उत्सङ्गे पर्यङ्केन प्रादुर्भूतो ऽभूत् ॥ एवंरूपेण त्वया वीर्यारम्भं कर्तुं न सुकरम् । तस्मात् त्वम् आत्मभावानुरूपेण मनसा चिन्त्य स्वम् आत्मप्रकृतिं संसाज्य दिव्यवस्त्रेण परिवेष्ट्य षण्णवत्यङ्गुलायामप्रमाणेन महादीपनाम्ना प्रज्वालय तथा चापि दीपमालां प्रज्वालय ॥ एवंरूपेणाकाशाद् उदीरितं तेन चोक्तम् ॥ भवन् कस् त्वम् ॥ स आह ॥ अहं भगवान् स्वरूपो नान्यो द्रष्टव्यः ॥ पुनर् अपि हर्षजातः स आह ॥ भगवन्न् आत्मप्रतिज्ञां कथं लघयेयम् %% येनात्मभावपरित्यागेन प्रज्वाल्य ममात्मभावेन सुष्ठु कृतं न मात्रा न पित्रा नान्यदेवताभिः l अपि तु तवानुभावाद् अद्यैव कर्मावरणं क्षयं गतम् ॥ (##) अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । अद्यैवारोपितं बीजम् अद्यैव %% संपदम् ॥ Dak_18.4 ॥ तस्माद् भगवन् स्वजीवितम् अगणयित्वा स्वात्मभावं परिदीपयितुम् इच्छामि ॥ पुनर् अप्य् आकाशाच् छब्दो निश्चचार ॥ साधु साधु पुरुषर्सभ त्वं दृढप्रतिज्ञो मया यथादृष्टं तथा कुरु । तथा कृते त्वत्कीर्तिर् यावत् संसारस् तिष्ठति तावत् तिष्ठतु । तथा कृते मारेण यस्यापि चित्तं स्खलितुं समर्थंन स्यात् ॥ इत्य् उक्ते स आकाशं व्यवलोकयति स्म । स पश्यति बुद्धबिम्बम् । क्षणेनान्तर्हितो ऽभूत् ॥ अथ स पुरुसः प्रीतिप्रामोद्यजात आकाशं व्यवलोक्य k­täjaliæ प्रणिपत्य स्थितः ॥ अथ स पुरुषः सत्यम् एव निश्चित्य स्वात्मभावेन दिव्यश्वेतवस्त्रेण परिवेष्ट्य स्वाङ्गप्रमाणेन सुगन्धद्रव्येणोपलिप्य महादीपेत्य् उक्त्वा विपश्विनस् तथागतस्य धातुस्तूपे दीपं प्रज्वालयाम् आस । दीपमालां चापि प्रकुर्वन्ति %% कार्त्तिकमासम् एकं निरन्तरं सत्कारयाम् आस ॥ (##) ततः स पुरुषस् तेन कुशलमूलेन च प्रणिधानवशाद् दीपार्चिषलोकधातौ दीपराजो नाम प्रत्येकबुद्ध उपपन्नः पञ्चाभिज्ञाप्राप्तः ॥ ततः स प्रत्येकबुद्धः संसारम् असारम् इति ज्ञात्वा विद्युद् इव प्रातिहार्यं कृत्वा विहायसं सप्ततालमात्रम् अभ्युद्गम्य च तेजोधातुं समापद्योल्केव परिनिर्वाति स्म ॥ यत् तस्य पित्तश्लेष्ममांसास्थिस्नायुरुधिरं तत् सर्वं तेजसा पर्यवदातम् अगमच् छुद्धशरीरो ऽभूत् ॥ एवंरूपेण संसारे ऽनन्तसुखम् अनुप्राप्य निर्वाणभूमिं गच्छति स्म ॥ दीपदानस्य महापुण्यता महानुशंसा प्रतिलभ्यते ऽनेकविपाका भिक्षवः ॥ पुनर् विस्तरेण शृणुत ॥ धराधरतिरस्कृतं परमदूरदेशस्थितं सुसूक्ष्मम् अपि वस्तु चातितिमिरोत्करैर् आवृतम् । कराग्र इव स स्थितं यद् अनिरुद्धदृष्टं दिशो ददर्श सुगते महाद्युतिप्रदीपदानात् फलम् ॥ Dak_18.5 ॥ दूरं सूक्ष्म%<æ>% व्यवस्थितं दृश्यं पश्यन्ति ये जनाः । जिनप्रदीपमालायास् तत् फलं मुनयो जगुः ॥ Dak_18.6 ॥ दृश्यन्ते यत् क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा देवा यद् देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या । राजा yac cakravartl मणिकिरणशतैर् भासयन् गां प्रयाति तत् सर्वं दीपदानाद् भवति तनुभृतां बुद्धभट्टारकाय ॥ Dak_18.7 ॥ लोके यद् भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः शक्रो यद् देवराजो दशशतनयनो भाति दिव्यासनस्थः । यद् ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने दत्त्वा तद् दीपमालां प्रभवति सुफलं शस्तृचैत्ये नराणाम् ॥ Dak_18.8 ॥ एवं बहुगुणं मत्वा दीपदानप्रभावतः । चैकम् अपि प्रदद्याद् यस् तत् सर्वं फलम् ईहया ॥ Dak_18.9 ॥ सुरूपो भवति नयनाभिरामो नारीनराणां अभिवीक्षणीयो भवति ॥ एवम् एव भिक्षवो मनुजैर् महद्भि%% नित्यम् एव पूजाकर्मकाले दीपैः सह कर्म कर्तव्यम् ॥ देवार्चने भोजने सम्यक् पादप्रक्षालणेन च । देवगेहे प्रवेशेषु शयनेषु तथैव च ॥ Dak_18.10 ॥ शीलाभरणयुक्तेन सर्वकर्म प्रशस्यते । आत्मशोचं पुनः कुर्याद् बाह्यं शोचं च लौकिकम् ॥ Dak_18.11 ॥ लौकिकलोकोत्तरं लोके यः करोति पवित्रमान् । इहलोके यशस्वी च परलोके परं सुखम् ॥ Dak_18.12 ॥ भिक्षव एवं शिक्षितव्यं लोके अनुशासनीयम् ॥ इति द्वाविंशत्यवदानकथायां दीपकथा अष्टादशः परिच्छेदः ॥ XIX. विहारकथा अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । भगवञ् छ्रोतुम् इच्छामि विहारदानस्य यत् फलम् । कस्मै चिद् आर्यश्रेष्ठाय गृहादि सुगताय च ॥ Dak_19_1 ॥ भगवान् आह ॥ शृणु मैत्रेय विहारप्रासादिकास् तथागतसंबुद्धवासाय कारयन्ति तत्फलानुशंसा%<æ>% दर्शयिष्यामि ॥ अथ तस्मिन् समये तथागतानुभावेन राजगृहनगरजनकायाः सर्वे भगवतो दर्शनकामा अभूवन् ॥ तत् तथा भूत्वा सर्वे मागधा जनकाया गृद्धकूटे समायन्ति । तस्मिन् पर्षदि ये च देवा नागा %%सुरा यक्षा गन्धर्वा%<÷>% किन्नरा महोरगा%<÷>% संनिपतिता अभूवन् सा च पर्षदा बुद्धवैनेय-उदारचित्ताः säjaliæ बुद्ध%<æ>% नमस्कुर्वन्ति ॥ अद्य भगवता कीदृशं प्रातिहार्यं दर्शयिष्यतीति विचिन्त्य स्थिताः ॥ ततो भगवत एतद् अभवत् ॥ इदानीं राज्ञाजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः । स्वयम् एव च राज्यं प्रतिष्ठितः । तदा ये ऽश्रद्धास् ते बलवन्तो जाताः श्रद्धास् तु दुर्बलाः संवृत्ता%<÷>% ॥ (##) यावद् अन्यतमो वृद्धामात्यो %<'>%श्रद्धो भगवतः शासनविद्वेषी %% स अजातशत्रुर् ब्राह्मणेभ्यो यज्ञम् आरब्धो यष्टुम् ॥ तत्रानेकानि ब्राह्मणशतसहस्राणि संनिपति%% तैः क्रियाकारः कृतः ॥ न कैश् चिच् छ्रमणगौतमं दर्शनायोपसंक्रमितव्यम् । यदीह गच्छतीति पूजासत्कार%<æ>% मा कुरुत । पिण्डपात्रं मा प्रयच्छत ॥ अथ ते ब्राह्मणा वृता वरेयुः समग्रा%<÷>% संमोदमाना वीथिमध्ये वेदोक्तेन विधिना शक्रम् आयाचितुं प्रवृत्ताः । एह्य् एहि देवेन्द्रेति ॥ अथानन्तरे नास्ति किं चित् बुद्धानां भगवताम् अविदितम् अदृष्टम् अविज्ञातम् %% बुद्धचक्षुषा पश्यति भगवन् ॥ इमे ब्राह्मणाः पूर्वारोपितकुशल्%%à गृहीतमोक्षमार्गाश् चरितैषिणो ऽभिमुखा निर्वाणे बहिर्मुखाः संसाराद् अकल्याणमित्रसंसर्गात् । इदानीं मच्छासने विद्वेषन्ति । यन् न्व् अहम् एषां विनयहेतोर् औत्सुक्यम् आपद्ये%% येनार्थं, यन् न्व् अहं शक्रं देवेन्द्र%<æ>% मरुद्गणपरिवृतम् आह्वानयेयम्, यद्दर्शनाद् एषां कुशलमूलवृद्धिः स्याद् इति ॥ बत भो शक्र देवेन्द्र मरुद्गणसहाय गोशीर्षचन्दनमयं स्तम्भम् आदाय गच्छेति ॥ (##) सहचित्तोत्पादाच् छक्रो देवेन्द्रो मरुद्गणपरिवृत आगतो यत्र विश्वकर्मा चत्वारश् च महाराजा अनेकदेवनागयक्षकुम्भाण्डपरिवृता गोशीर्षचन्दनमयस्तम्भम् आदाय हाहाकारकिलकिलाप्रक्ष्%%एडोच्चैर् नादं कुर्वणाः । भगवतो ऽर्थे गोशीर्षचन्दनमयं विहारम् अभिसंस्कृतवन्तः । ततस् तस्मिन् विहारे शक्रेण देवेन्द्रेण भगवान् सश्रावकसंघो दिव्येनाहारेण शयनासनेन दिव्यगन्धमाल्यविलेपनपुष्पधूपैः सत्कृतो गुरुकृतो मानितः पूजितः %% अथ एष शब्दो राजगृहे नगरे समन्ततो विसृतः ॥ गृद्धकूटे शक्रो देवेन्द्रो मरुद्गणेन सह भगवतो विहारम् अभिसंस्कृत्य सर्वदेवगणैर् मानितः पूजित इति ॥ यं श्रुत्वानेकानि प्राणिसहस्राणि संनिपतितानि ॥ ततो भगवान् आवर्जिता ब्राह्मणा %% विदित्वा - - सर्वे क्रिया%%æ भित्त्वा येन गृद्धकूटपर्वते भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य, एकान्ते निषण्णाः ॥ अथ ते ब्राह्मणा भगवतस् तां दिव्यां विभूतिं दृष्ट्वा परं विस्मयम् आपन्ना इमां चिन्ताम् आपेदे ॥ नूनं बुद्धो भगवांल् लोके ऽग्र्यो यन् नु नाम सेन्द्रैर् देवैः पूज्यत इत्य् आवर्जितमना पुनर् भगवतः पुरतो निषण्णा अभूवन् ॥ (##) ततो भगवन् तादृशी%<æ>% चतुरार्यसत्यसंप्रतिवेधिकी%<æ>% धर्मदेशनां कृतवान् । यां श्रुत्वा षष्ट्या च ब्राह्मणसहस्राणि विंशतिशिखरसमुद्गत%<æ>% सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् । अनेकैश् च प्राणिशतसहस्रैर् भगवति श्रद्धा प्रति लब्धा ॥ ततो भिक्षवो ये च मनुष्या देवगणास् तस्मिन् विहारे ऽत्यर्थं प्रसादम् उत्पादितास् ते तं विहारं त्यक्त्वान्यत्राभिगमनमनो नोत्सहन्ते ॥ ततो भगवांस् तं प्रासादम् {अन्तर्धापितं} अन्तर्धाप्य अनित्यताप्रतिसंयुक्तां तादृशी%<æ>% धर्मदेशनां कृतवान् ॥ संसार एवम् अनित्यता तस्मात् संसार%<÷>% शून्यं पञ्चस्कन्धम् एव शून्यं सर्वम् अनित्यता ॥ यां श्रुत्वानेकैर् ब्राह्मणैर् भगवन्तंम् आर्यसत्यदर्शनं कृतम् ॥ अनेकैश् च प्राणिशतसहस्रैर् मनुष्यैः श्रोतापत्तिफलान्य् अनुप्राप्तानि । कैश् चित् सकृदागामिफलानि । कैश् चिद् अनागामिफलानि । कैश् चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतं । कैश् चिच् छ्रावकबोधौ चित्तम् उत्पादितम् । कैश्चित् प्रत्येकबोधौ । कैश् चिद् अनुत्तरायां सम्यक्संबोधौ %% सर्वा च सा पर्षद् बुद्धनिम्ना धर्मश्रवणा संघप्राग्भारा व्यवस्थिता ॥ (##) ततस् ते भिक्षवो भगवते दिव्यपूजादर्शनाद् आवर्जितमनसो भगवन्तं पप्रच्छुः ॥ कुत्रेमानि भगवता कुशलमूलानि कृतानीति ॥ भगवन् आह ॥ तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु %% कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यभावीनि येन तथागतस्यैव%<æ>%विधा पूजा ॥ इच्छथ भिक्षवः श्रोतुम् ॥ एवं भदन्तेति तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसिकुरुत bhëi«ye ऽहम् ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि सुरेन्द्रदमनो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स जनपदचारिकां चरन्न् अन्यतमराजधानीम् अनुप्राप्तः ॥ सा राजधानी तीर्थिकावष्टब्धा %%श्रौषीद् अन्यतमो राजा क्षत्रियो मूर्ध्नाभिषिक्तः सुरेन्द्रदमनः सम्यक्संबुद्धो ऽस्माकं विजितम् अनुप्राप्त इति ॥ श्रुत्वा च पुनर् माहत्य राजर्द्ध्या महता राजानुभावेन समन्वागतो येन सुरेन्द्रदमन%<÷>% सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः सुरेन्द्रदमनस्य सम्यक्संबुद्धस्य पादौ (##) शिरसा वन्दित्वैकान्ते निषण्ण%<÷ />% एकान्ते निषण्ण%<æ>% राजानं क्षत्रियं मूर्ध्नाभिषिक्तं सुरेन्द्रदमन%<÷>% सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति ॥ अथ स राजा क्षत्रियो मूर्ध्नाभिषिक्त उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथ्व्यां प्रतिष्ठाप्य येन सुरेन्द्रदमनः सम्यक्संबुद्धस् tenäjaliæ प्रणम्य सुरेन्द्रदमनसम्यक्संबुद्धम् इदम् अवोचत् ॥ अधिवासयतु मे भगवंस् त्रैमास्यवासाय %%हं भगवन्तम् उपस्थास्यामि चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति ॥ भगवान् आह ॥ अस्ति ते महाराज विजिते कश्चिद् विहारो यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्तीति ॥ राजोवाच ॥ नास्ति भगवन् %% किं तर्हि तिष्ठतु भगवन् । अहं विहारं करिष्यामि यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्ति ॥ ततो राज्ञा तथागतस्यार्थे विहारः कारितो ऽभूत् । आविद्धप्राकारतोरणो गवाक्षनिर्यूहजालार्धचन्द्रवेदिकाप्रतिमण्डित आस्तरणोपेतो जलाधारसंपूर्णस् तरुगणपरिवृतो नानापुष्पफलोपेतः । तथा कृत्वा च भगवतः सश्रावकसंघस्य निर्यातितो ऽधीष्टश् च भगवान् महाप्रातिहार्यं प्रति ॥ (##) ततो भगवता सुरेन्द्रदमनसम्यक्संबुद्धेन राज्ञो ऽध्येषणं विदर्शितं नानाप्रातिहार्यं कृतं buddhÃvataæsavikrŬitam / यद्दर्शनाद् राजा सामात्यनैगमजनपदः सर्वे च नागराः सुप्रसन्नाः शासने संरक्तपराः संवृत्ताः ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः %% मयास्य सुरेन्द्रदमनस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता । तस्य मे कर्मणो विपाकेन संसारे ऽनन्तसुखम् अनुभूतम् । इदानीं मे तथागतस्य सत इयं शासनशोभा ॥ तस्मात् तर्हि भिक्षवः शिक्षितव्यम् ॥ तथागतं सत्करिष्यामः ॥ महानुशंसा तथागतस्य विहारप्रासादगृहाणि दानस्य महाफलानुशंसा ॥ पुनः शृणुत ॥ सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयगीतिगिरा रमन्ते । शुद्धान्तपालवनिताभिर् अशीततायाश् चातुर्दिशार्ययतिसंघविहारदानात् ॥ Dak_19_2 ॥ प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात् संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति । प्रासादे वैजयन्ते प्रवरमणिमयस्तम्भभित्तौ प्रियाभिः सार्धं सर्वर्तुरम्ये चिरम् अभिरमते देवलोके स एव ॥ Dak_19_3 ॥ श्रीमद्वितानवरपङ्क%%चित्रवस्त्रं नीलादिसंस्थगितभित्तिगृह%<æ>% प्रधानम् । दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नम् अधिगच्छति वैजयन्तम् ॥ Dak_19_4 ॥ महानुशंसा विहारदानस्य महाफलानुशंसा %% इत्य् एवं भिक्षवः शिक्षितव्यम् इति ॥ इति द्वाविंशत्यवदानकथायं विहारकथा ऊनविंशतितम%<÷>% परिच्छेदः ॥ XX. सुवर्णाभावदान अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥ भगवंश् चैत्यबिम्बस्य भजनोद्भव किं फलम् । तत् सर्वं ब्रूहि वादीन्द्र सर्वलोकाभिबोधने ॥ Dak_20.1 ॥ भगवान् आह ॥ शृण्व् अजित साधु सुष्ठु मनसिकुरु bhëi«ye ऽहं स्तूपसत्कारजं पुण्यं महत्तरम् ॥ तद्यथानुश्रूयते ॥ भूतपूर्वं मैत्रेयैकस्मिन् समये कपिलवस्तुनि महानगर्यां न्यग्रोधारामे महता संघेन सार्ध%<æ>% विहरति स्म । तस्मिन्न् अवसरे तत्र कपिलवस्तुन्य् अन्यतमः शाक्य ìhyo महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी %% तेन सदृशात् कुलात् कलत्रम् आनीतम् । स तया सार्धं krŬati रमति परिचारयति । तस्य krŬato रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता %% सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता %% दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तमानुष्यवर्णः संप्राप्तश् च दिव्यं सुवर्ण%<æ>% जाम्बूनदनिष्कसदृशः %% सुवर्णवर्णया चानेन प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम् । तद्दर्शनान् (##) मातापितराव् अन्ये च कुतूहलाभ्यागताः सत्त्वा%<÷>% परं विस्मयम् आगताश् चिन्तयन्ति च कुतो %<'>%यम् ईदृशः सत्त्वविशेष इति ॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते । किं भवतु दारकस्य नामेति ॥ ज्ञातय ऊचुः ॥ यस्माद् अनेन जातेन सुवर्णवर्णया प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्, तस्माद् भवतु दारकस्य सुवर्णाभ इति नाम ॥ ततः सुवर्णाभो दारक अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः । द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां krŬanikÃbhyÃæ %% सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् । स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः ॥ यावद् अपरेण समयेन रूपमदमत्तो बहिर् अधिष्ठानस्य krŬati %% ततस् तस्यैव मार्गात् संबहुलाश् च शाक्या न्यग्रोधारामं गच्छन्ति । ततस् तेन सुवर्णाभेन दृष्टाः पृष्टाश् च क्व भवन्तो गच्छन्तीति । तैर् उक्तं न्यग्रोधारामं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति । सुवर्णाभस्य (##) बुद्ध इति श्रुत्वाश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपान्य् आहृष्टानि परमं च कुतूहलम् उत्पन्नम् %% तस्यैतद् अभवत् । यन् न्व् अहम् अपि भगवन्तं दर्शनायोपसंक्रमेयम् इति । सो ऽपि न्यग्रोधारामं गच्छति । ततः स ददर्श सुवर्णाभकुमारो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम् %% सहदर्शनाच् चास्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता धर्मो देशितः %% स तं धर्मं श्रुत्वा pravrajyÃbhilëŠsaæv­tta÷ %% यावन् मातापितराव् अनुज्ञाप्य भगवत्सकाशम् उपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा येन भगवांस् tenäjaliæ प्रणंय भगवन्तम् इदम् अवोचत् । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यम् उपसंपदा%<æ>% भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति ॥ ततो भगवान् गजभुजसदृशं सुवर्णवर्णबाहुं प्रसार्य सुवर्णाभदारकम् इदम् अवोचत् । एहि कुमार चर ब्रह्मचर्यम् इति ॥ (##) एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव स्थाने यथा स्थितो बुद्धमनोरथेन ॥ Dak_20.2 ॥ यावत् सप्ताहावरोपितकेशश्मश्रु%% द्वादशवर्षोपसंपन्नेर्यापथः पात्रकरव्यग्रहस्तो भगवतः पुरस्तात् स्थितः । तस्य भगवता मनसिकारो दत्तः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतिं शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् %% अर्हन् संवृत्तस् तेजोधातुवीतरागः samalo«Âakäcana आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखस् सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ (##) भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । कानि भदन्त सुवर्णाभेन पुण्यानि कृतानि येनैवंविधं महोत्तमफलं प्राप्तम् इति ॥ भगवान् आह । सुवर्णाभेनैव कर्माणि कृतानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यंभावीनि । सुवर्णाभेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति । न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्यधातौ पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च । न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ Dak_20.3 ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुसदम्यसारथिः शास्ता देवानां च मानुष्याणां च बुद्धो भगवान् %% स बन्धुमतीराजधानीम् उपनिश्रित्य विहरति । यावद् विपश्वी सम्यक्संबुद्धो बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिवृतः । ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समन्तयोजन%<÷>% स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन %% स्तूपमहश् च प्रज्ञप्तः %% (##) यावद् अन्यतमो गृहपतिस् तस्मिन् स्तूपमहे वर्तमाने निर्गतः %% तेन तस्मात् स्तूपात् सौवर्ण आदर्शः पतितो दृष्टः %% स तेनावतंसकं कारयित्वा तत्र स्तूपे आरोपितः %% गन्धधूपपुष्पार्चनं कृत्वा पादयोर् निपत्य प्रणिधान%<æ>% कृतम् । अहम् अप्य् एवंविधानां गुणनां लाभी भविष्यामि । एवंविधम् एव शास्तारम् आरागयेयम् इति ॥ भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो %<'>%सौ तेन कालेन तेन समयेन गृहपतिर् आसीद् अयं %% सुवर्णाभः %% यत् तेन विपश्विनः सम्यक्संबुद्धस्य स्तूपे काराः कृतास् तेनास्यैवंविधो रूपविशेषः संवृत्तो यत् प्रणिधानं कृतं तद् इहैव जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति ॥ भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाक एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस् तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव %%स्व् आभोगः करणीय इत्य् एवं वो भिक्षवः शिक्षितव्यम् %% इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्न् इति ॥ इति द्वाविंशत्यवदानकथायां सुवर्णाभावदान विंशतितमः परिच्छेदः ॥ XXI. वपुष्मानवदान अथावोचन् मुनीन्द्रो ऽसौ सक्यसिंहो गुणाकरः । भिक्षुगणं समालोक्य वपुष्मानवदानकम् ॥ Dak_21.1 ॥ भिक्षव ऊचुः ॥ भगवन् सर्वविच् छास्त श्रुत्वास्माकं शुभां गिरम् । यद् बुद्धे कृतपुण्यानां पुनर् वक्तुं त्वम् अर्हसि ॥ Dak_21.2 ॥ भगवान् आह ॥ शृणुत भिक्षवः पुनर् अप्य् एकस्मिन् समये तत्र कपिलवस्तुनि महानगरे ऽन्यतमः शाक्यः प्रतिवसति । स ìhyo महाधनो महापरिवारो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम् । स तया सार्धं krŬati रमते परिचारयति %% तस्य krŬato रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको गौर अतिक्रान्तो मानुष्यवर्णम् असंप्राप्तश् च दिव्यवर्णं चास्यवपुः शूक्ष्मत्वङ् महेशाख्यः प्राप्तोच्छुद्धकायश् च %% तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं किं भवतु दारकस्य नामेति ॥ ज्ञातय ऊचुः । यस्माद् अस्य दिव्यवपुस् तस्माद् भवतु दारकस्य वपुष्मान् इति नामेति ॥ (##) वपुष्मान् दारक अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्री%% द्वाभ्यां क्षीरधात्री%% द्वाभ्यां मलधात्री%% द्वाभ्यां krŬanikÃbhyÃæ धात्री%% सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्%%अते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्ड्%%ऐश् चोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्न%<÷>% कारुणिको महात्मा धर्मकामः सर्वलोकैश् च पूज्यो मान्यो %<'>%भिवाद्यश् च %% ततो वपुष्मां यान् %% अपि स प्रदेशान् गत्वा क्रामति %% ते ऽस्य मेध्या भव%%त्य् एवंविधः पुण्यमहेशाख्यः %% यावद् अपरेण समयेन न्यग्रोधारामं गतः ॥ अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तप्रसादितः प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषन्णो धर्मश्रवणाय ॥ तस्य भगवता आशयानुशय%<æ>% धातु%<æ>% प्रकृतिं च ज्ञात्वा तादृशी चतूरार्यसत्यसंप्रतिवेधिकी (##) धर्मदेशना कृता । यां श्रुत्वा वपुष्मता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् %% स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रवजितः । तेन युज्यमानेन घटमानेन सर्वसंसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् । a%%हन् संवृत्तस् त्रैधातुकवीतरागः समलोष्टकान्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥ अथ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । कानि भदन्त वपुष्मता कर्माणि कृतानि येनास्यैवंविध आश्रयो ऽर्हत्त्वं च प्राप्तम् इति ॥ भगवान् आह । वपुष्मता भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यभावीनि । वपुष्मता कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति । (##) %% भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपत्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च । न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ Dak_21.3 ॥ भूतपूर्वं भिक्षवो ऽतीते %<'>%ध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् %% स बन्धुमतीराजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलबुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । ततो राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमय%<÷>% स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्र च राज्ञा बन्धुमता सपुत्रवर्गेण सामात्यगणपरिवृतेन स्तूपमहः कृतः । यावद् अन्यतमस्मिन् दिवसे ऽन्यतमो दरिद्रपुरुषः स्तूपाङ्गणं प्रविष्टस् तत्र तेन पुष्पाणि म्लानानि दृष्टानि रजसा वर्णश् च मलिनीकृतः %% ततस् तेन बुद्धगुणा%%नुस्मृत्य प्रसादजातेन संमार्जनीं गृहीत्वा (##) स्तूपः संमृष्टो निर्माल्यं चापनीतम् । ततो %<'>%पगतरज%<æ>% स्तूप%<æ>% निर्मलं दृष्ट्वा प्रसादजातः पादयोर् निपत्य प्रणिधानं कृतवान् ॥ अनेनाहं कुशलेन चित्तोत्पादेन एवंविधानां गुणानां लाभी %%मि । एवंविधम् एव शास्तारम् आरागयेयम् मा विराग्%%एयम् इति ॥ भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन दरिद्रः पुरुष आसीद् अयं स वपुष्मान् । यतस् तेन स्तूपः संमृष्टः तेनाभिरूपः संवृत्तो यत् प्रणिधानं कृतं तेनेह जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति ॥ भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः । एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव %%स्व् आभोगः करणीय इत्य् एवं वो भिक्षवः शिक्षितव्यम् ॥ ॥ भिक्षवः पुनश् च शृणु%% ॥ ये च निर्माल्यम् आकृष्य शोधयित्वात्र सर्वतः । समुपाश्रित्य सेवन्ते संबुद्धभक्तिमानसाः ॥ Dak_21.4 ॥ निर्मुक्तक्लेशशोकास् ते दर्शनीयाः शुभेन्द्रियाः । श्रीमन्तः पुण्डरीकास्या भवेयुर् बोधिचारिण इति ॥ Dak_21.5 ॥ तच् छ्रुत्वा भिक्षवः सर्वे तथागतेति संप्रमोदिताः । बभूवुस् ते ऽपि चात्यर्थं स्तूपभक्तिपरायणाः ॥ Dak_21.6 ॥ इति द्वाविंशत्यवदानकथायां वपुष्मानवदान एकविंशतितमः परिच्छेदः ॥ XXII. चन्दनावदान अथ खलु भिक्षवो भगवन्तम् एतद् अवोचत् ॥ भगवंस् तव सद्वाणीं श्रुत्वा प्रमोदं प्राप्तवान् । तथान्यः केन किंविधौ पूजाभक्तिपरायणः ॥ Dak_22.1 ॥ जनो ऽस्ति वा तथा भूयो ब्रूहि मे शास्तः ॥ भगवान् आह ॥ शृणु%% भिक्षवः कस्मिंश् चित् समये महता संघेन सार्धं मघदेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः । तेन खलु पुनः समयेन गङ्गातीरस्य नातिदूरे स्तूपम् अवरुग्णं वातातपाभ्यां परिशीर्णं चैत्यं भिक्षुभिर् दृष्ट्वा भगवान् पृष्टः । कस्य भगवन्न् अयं स्तूप इति ॥ भगवान् आह ॥ चन्दनो नाम प्रत्येकबुद्धो बभूव %% तस्येति ॥ भिक्षव ऊचुः । कुतो भगवं%<Ó>% चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनि%%वृत्तिश् चेति ॥ भगवान् आह ॥ इच्छथ यूयं भिक्षवः श्रोतुं यथा चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनि%%वृत्तिश् च ॥ एवं भदन्त ॥ तेन हि भिक्षवः शृणु%% साधु सुष्ठु च मनसिकुरु%% bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयन्ति । ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च (##) प्रशान्तकलिकलहडिम्बडमर%<æ>% तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्न%<æ>% धार्मिको धर्मराजो धर्मेण राज्यं कारयति । सो ऽपुत्रः पुत्राभिनन्दी शिवरुद्रवरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथारामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहितदेवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोकप्रवादः %% यद् आयाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवं %% यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् । तद्यथा राज्ञाश् चक्रवर्तिन%<÷ />% अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति । तस्य चोद्याने महापद्मिनी । तत्र पद्मम् अतिप्रमाणं जातम् । तद् दिवसे दिवसे वर्धते न तु फुल्लति । तत आरामिकेण राज्ञे निवेदितम् । राज्ञा उक्तः परिरक्ष्%%अताम् एतत् पद्मम् इति ॥ यावद् अपरेण समयेन सूर्योदये तत् पद्म विकसितं तस्य च पद्मस्य कर्णिकायां दारकःपर्यङ्कं बद्ध्वावस्थितः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्त्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोनः संगतभ्रूस् तुङ्गनासो द्वात्रिंशता महापुरुषलक्षणैः (##) समलंकृतो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः %% तस्य मुखात् पद्मगन्धो वाति । शरीराच् च चन्दनगन्धः %% तत आरामिकेण राज्ञे निवेदितम् । तच् छ्रुत्वा राजा %%मात्यः सान्त%<÷>%पुरश् च तद् उद्यानं गतः । सहदर्शनात् तेन दारकेण राजा saæbhëita÷ / एहि तात अहं ते ऽपुत्रस्य पुत्र इति ॥ ततो राजा हृष्टतुष्टप्रमुदित उवाच । एवम् एव पुत्र यथा वदसीति ॥ ततो राजा पद्मिनीम् अवगाह्य तं दारकं पद्मकर्णिकायां गृहीत्वा पाणितले स्थापितवान् ॥ यत्र च स दारकः पादौ स्थापयति तत्र पद्मानि प्रादुर्भवन्ति ॥ ततस् तस्य चन्दन इति नाम कृतम् ॥ यदानुपूर्वेण चन्दनो दारको महान् संवृत्तो यौवनीभूतस् तदा नागरै राजा विज्ञप्तः । इहास्माकं देव नगरपर्व प्रत्युपस्थितं तद् अर्हति देव चन्दनं कुमारम् उत्स्रष्टुम् अस्माभिः सह पर्वानुभविष्यति । पद्मैश् च सर्वम् अधिष्ठानम् अलंकरिष्यतीति ॥ राजाह ॥ एवम् अस्त्व् इति ॥ ततश् चन्दनः सर्वालंकारविभूषितो ऽमात्यपुत्रपरिवृतो विविधैर् वाद्यैर् वाद्यमानै राजकुलाद् बहिर् उपयीति नगरपर्व प्रत्यनुभवितुम् । तत्र तस्य गच्छतः पदविन्यासे पदविन्यासे पद्मानि (##) प्रादुर्भवन्ति दर्शनीयानि मनोरमाणि च तान्य् एकरश्मिनिश्चरितानि । तैश् च सूर्यरश्मिभिः %%पृष्टमात्राणि ग्लायन्ति शुष्यन्ति च ॥ अथ तस्य शुद्धसत्त्वस्य कल्याणाशयस्य पूर्वबुद्धावरोपितकुशलमूलस्य तद्दर्शनाद् योनिशो मनसिकार उत्पन्नः । यथेमानि पद्मानि उत्पन्नमात्राणि शोभन्ते %<'>%र्करश्मिपरितापितानि म्लायन्ति शुष्यन्ति । एवम् इदम् अपि तथा शरीरम् इति ॥ तस्यैवं चिन्तयतस् तुलयत उपपरीक्षमाणस्य सप्तत्रिंशद् बोधिपक्ष्या धर्मा अभिमुखीभूताः %% तेन तस्यैव जनकायस्य मध्ये स्थितेन प्रत्येकबोधिः साक्षात्कृता ॥ यावच् छुद्धावासकायिकैर् देवैस् तस्मै këÃyÃïy उपनामितानि %% तानि च प्रावृत्य गगणतलम् उत्पतितो विचित्राणि च ज्वलनवर्षणतपनविद्युत्तनप्रातिहार्याणि कर्तुं प्रवृत्तः । यद्दर्शनाद् राज्ञामात्यनैगमसहायेन महाप्रसादः प्रतिलब्धः । विचित्राणि च कुशलमूलान्य् अवरोपितान्य् अभूत् ॥ भगवान् आह ॥ अतश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्ति%% नामाभिनिर्वृत्तिश् चेति ॥ भिक्षवो भदन्तं पप्रच्छुः ॥ कानि भदन्त चन्दनेन प्रत्येकबुद्धेन कर्माणि कृतानि येनास्य शरीरं सुगन्धि तीक्ष्णेन्द्रियश् चेति ॥ (##) भगवन् आह ॥ भूतपूर्वं भिक्षवः काश्यपो नाम सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स बुद्धः सकलबुद्धकार्यं कृत्वा निरुपदिशेषे निर्वाणधातौ व्यवस्थितः ॥ तत्रानेन चन्दनेन पूर्वस्मिन् काले केशनखस्तूपं कारितं, काश्यपे भगवति प्रसादजातेन प्रव्रजितः । तत्र स्तूपे गन्धावसेकः कृतः पुष्पाणि चावरोपितानि प्रत्येकबोधौ चानेन मार्गो भावितः । तत%<÷>% स प्रत्येकबुद्धो बुद्धकार्यं कृत्वा शुद्धाशयत्वात् सो %<'>%पि निर्वाणम् अगमत् ॥ ततस् तस्य शिष्यास् तस्यैव नाम्ना चैत्यं कारितवान् । तस्यैव चैत्य इति निवेदितः ॥ तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्य् एवं वो भिक्षवः शिक्षितव्यम् । इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दन्न् इति ॥ इति द्वाविंशत्यवदानकथायां चन्दनावदान द्वाविंशतितमः पन्च्छेदः ॥ (##) संग्रहश्लोकाः संग्रहश्लोकाः ॥ पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः । बिम्बस्नामं तथा गन्धं छत्त्रं धात्वावरोपणम् ॥ 1 ॥ मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् । प्रणामोज्ज्वालिकादीपं विहारम् अवतंसकम् ॥ 2 ॥ निर्माल्यापं चन्दनं च इत्य् एत बहुधा भ्र्शं । कथा द्वाविंशति%<÷>% प्रोक्ता भूयो दानस्य वर्णने ॥ 3 ॥ XXIII. दानकथा (1) वस्त्र अथ खलु भिक्षवो भगवन्तम् एतद् अवोचत् ॥ भगवञ् छ्रोतुम् इच्छामि यत् पुरान्यकृतं तथा । तत् सर्वं गद्%%अतां वीर लोकानां पुण्यवृद्धये ॥ Dak_23.1 ॥ इत्य् उक्ते भगवान् आह शाक्यसिंहो दयाकरः । भिक्षवः श्रूयतां पुण्यं लोकानां पुण्यवृद्धये ॥ Dak_23.2 ॥ दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः । संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम् ॥ Dak_23.3 ॥ विभवसमुदयं वा दीप्तिम् आज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा । यद् अभिलषति सर्वं तत् समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात् ॥ Dak_23.4 ॥ श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर् निवेश्य । श्रद्धाकरेण रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः ॥ Dak_23.5 ॥ विभूतिभिर् यथा भ्रष्टो %<'>%नैश्वर्यपदम् आप्तवान् । तथा श्रद्धेन्द्रियैर् भ्रष्टो न बोधिपदम् आप्नुयात् ॥ Dak_23.6 ॥ तस्मान् नरेण %% सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु । निःशेषदोषशमनाय न चान्यद् अस्ति श्रद्धा यथा दहति दोषगणं समस्तम् ॥ Dak_23.7 ॥ दानं चतुर्विधं प्रोक्तं दरिद्रस्य शिशोर् अपि । सुपात्रे च सुक्षेत्रे च विशेषं दानसद्वरम् ॥ Dak_23.8 ॥ दीना%<÷>% कुवाससो mƬhÃ÷ कपालाङ्कितपाणयः । दर्शयन्त्य् एव लोकस्य ह्य् अदातुः फलम् ईदृशम् ॥ Dak_23.9 ॥ दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः शश्वत् क्षुद्विहता भ्रमन्ति यद् अमी देहीति बाहूच्छ्रिताः । दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्य् अपि प्रायो ऽल्पं सकृद् अप्य् अमीभिर् अशनं दत्तं न कस्मै चन ॥ Dak_23.10 ॥ इति मत्वा नरास् तस्माद् दानैव प्रयतां कुरु । तेन दानात् परं बन्धुर् अन्यो नास्ति भवालये ॥ Dak_23.11 ॥ भूतपूर्वं भिक्षवः कस्मिंश् चित् समये महता संघेन सार्धं श्रावस्त्यां विहरामि जेतवने ऽनाथपिण्डदस्यारामे । यदानाथपिण्ड्%%एन गृहपतिना बुद्धप्रमुखाय भिक्षुसंघाय जेतवनं निर्यातितं क्रमेण कोटीशतं भगवच्छासने दत्तम् तदा तस्य बुद्धिर् अभवत् ॥ किम् अत्राश्चर्यं (##) यद् अहं दानानि ददामि पुण्यानि वा करोमि यन् न्व् अहं दरिद्रजनानुग्रहार्थं श्रावस्तीनिवासिनो जनकायाच् छन्दकभिक्षणं कृत्वा भगवन्तं सश्रावकसंघम् उपतिष्ठेयम् । एवं मे महाजनानुग्रहः कृतो भविष्यति बहु चानेन पुण्यं प्रसूतं भविष्यतीति ॥ ततो ऽनाथपिण्ड्%%एन गृहपतिना एष वृत्तान्तो राज्ञे निवेदितः । राज्ञा सर्वस्यां श्रावस्त्यां घण्ठावघोषणा कारिता । शृण्वन्तु भदन्तः श्रावस्तीनिवासिनः पौरा अद्य सप्तमे दिवसे ऽनाथपिन्डदो गृहपतिर् hastiskandhÃdhirƬhas तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दकभिक्षणं कर्तुकामः %% यस्य वो यन्मात्रं परित्यक्तं तद् अनुप्रदातव्यम् इति ॥ यावत् सप्तमे दिवसे ऽनाथपिण्डदो गृहपतिर् hastiskandhÃdhirƬhas तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दभिक्षणं कर्तुं प्रवृत्तः । तत्र येषां यन्मात्रो विभवस् ते तन्मात्रं दातुं प्रवृत्ताः । के चिद् धर्षं प्रयान्ति के चित् कटकं के चित् केयुरं के चिज् जातरूपमालां के चिद् अङ्गुलिमुद्रां के चिन् मुक्ताहारं (##) के चिद् धिरण्यं के चित् सुवर्णं के चिद् अन्तशः कार्षापणम् । गृहपतिर् पइ परानुग्रहार्थं प्रतिगृह्णाति ॥ यावद् अन्यतमा स्त्री परमदरिद्रा %% तया त्रिभिर् मासैः कृच्छ्रेःअ पटक उपार्जितः । सा तं पटकं प्रावृत्य वीथिम् अवतीर्णा 'नाथपिण्डदश् च तया दूरत एवागच्छञ् शङ्खपटहैर् वाद्यमानैर् अवलोकितः । तयान्यतम उपासकः पृष्टः । यदि तावद् अयं गृहपतिर् ìhyo महाधनो महाभोगो ऽन्त%% nigƬhÃny अपि निधानानिपश्यति । कस्माद् अयं परकुलेभ्यो भैक्ष्यम् अटतीति ॥ सा उपासकेनोक्ता । परानुग्रहार्थं ये ऽसमर्था भगवन्तं सश्रावकसंघं भोजयितुं तेषाम् अर्थे %<'>%नुग्रहं करोति । कथं बहवः समेता भगवन्तं प्रतिपादयेषुर् इति ॥ ततस् तस्या दारिकाया बुद्धिर् उत्पन्ना %% अहं तावद् अकृतपुण्या न मे शक्तिर् अस्ति यद् अहम् एकाकिनी भगवन्तं सश्रावकसंघं भोजनेन प्रतिपादयितुम् । यन् %%v अहम् अत्र किं चिद् अनुप्रदद्याम् इति ॥ सा स्वक%<æ>% विभवम् अवलोकयन्ती न किं चित् पश्यति ऋते पटकात् । सा चिन्तयितुं प्रवृत्ता %% यद्य् अहम् इहस्थैव पटकं प्रदास्यामि नग्ना भविष्यामि । यन् न्व् अहं (##) शरणपृष्ठम् अभिरुह्य पटकं क्षिपेयम् इति ॥ ततः सा शरणपृष्ठम् अभिरुह्य स्वशरीरात् पटकम् अपनीयानाथपिण्डदस्योपरि क्षिप्ता । ततः पटकं दृष्ट्वा गृहपतिना %% संलक्षिता । नूनम् अस्या एषैव विभवो यद् अनया शरणसंस्थया क्षिप्तम् इति ॥ तेन स्वपौरुषेयाणाम् आज्ञानुप्रदत्ता । गच्छन्तु भवन्तो ऽवलोकयन्तु केनायं पटकः क्षिप्त इति ॥ तैर् अवलोकिता यावद् उत्कुटुका निषण्णा । ततस् तैः पृष्टा तया चोक्तम् । यो मे विभव आसीत् स मे भगवद्गुणानुकीर्तनं प्रतिश्रुत्य दारिद्रभयभीतया तथागतप्रमुखे भिक्षुसंघे दत्त इति ॥ ततस् तैर् अनाथपिण्डदाय निवेदितम् । ततो ऽनाथपिण्डदेन गृहपतिना परमविस्मयजातेन सा दारिका विचित्रैर् वस्त्रैर् आभरणैश् चाच्छादिता ॥ ततः सा चाल्पायुष्का कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना %% उपपन्नमात्रायास् तस्यास् तथाविधानि वस्त्राणि प्रादुर्भूतानि यानि न कस्य चिद् अन्यस्य देवपुत्रस्य वा देवकन्याया वा । धर्मता खलु देवपुत्रस्य देवकन्याय वाचिरोपसंपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते । कुतश् च्युताः कुत्रोपपन्नाः केन कर्मणेति । सा पश्यति मनुष्येभ्यश् च्युता (##) प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतः पटकप्रदानाद् इति ॥ ततो वस्त्रदायिका देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्रा maïiratnacitracƬà कुङ्कुमतमालपत्त्रस्पृक्कादिसंमृष्टगात्रा ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुन्डरीकमन्दारकाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय ॥ अथ भगवान् पटप्रदायिकाया देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञत्व तादृशी%<æ>% चतुरार्यसंप्रतिबोधिकी%<æ>% धर्मदेशना%<æ>% कृतवान् यां श्रुत्वा पटप्रदायिकाया देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् ॥ सा दृष्टसत्या त्रिर् उदानम् उदानयति । इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिः नेष्टेन स्वजनभन्धुवर्गेण न पूर्यप्रेतैर् श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम् %% उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वता%<÷>% पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिता%<÷>% स्मो देवमनुष्येषु %% आह च ॥ (##) तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ Dak_23.12 ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि ॥ Dak_23.13 ॥ नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम् ॥ Dak_23.14 ॥ %% // अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा %% परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखं %% जगाम ॥ Dak_23.15 ॥ अथ पटप्रदायिका देवकन्या वणिग् इव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥ (##) ततो भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति %% तैर् दृष्टो भगवतो ऽन्तिके %% यं दृष्ट्वा संदिग्धा भगवन्तं पप्रच्छुः । किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहापतिः शक्रो देवेन्द्राश् चत्वारो लोकपाला उपसंक्रान्ता इति ॥ भगवान् आह । न भिक्षवो ब्रह्मा सहापतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः %% अपि त्व् अनाथपिण्डदस्य गृहपतेश् छन्दकभिक्षणं कुर्वाणस्य पटदानं कृत्वा कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना सर्वसुखभोगवस्त्रं प्राप्तवतीति । सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता तस्या मया धर्मो देशितः । दृष्टसत्या च ततः स्वभवनं गता इति ॥ तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम् । यद् बुद्धधर्मसंघेषु कारा%% करिष्यामो नापकारान् इत्य् एवं वो भिक्षवः शिक्षितव्यम् ॥ तच् छ्रुत्वा भिक्षवः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ (##) (2) शिबि अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वं समामन्त्र्याह । शृणु मैत्रेय पुनर् अपि दानस्य फलानुशंसां वक्ष्यामि ॥ साधु भगवन्न् इति भगवांस् तस्यैतद् अवोचत् ॥ पुण्यं नराणां तमसि प्रदीपो भयेषु रक्षा व्यसनेषु बन्धुः । रुजासु भैषज्यम् अनुत्तरं च प्लवं च संसारमहासमुद्रे ॥ Dak_23.16 ॥ दरिद्रनाशनं दानं शीलं दुर्गतिनिवारणम् । अज्ञाननाशनं प्रज्ञा भावना भवनाशनम् ॥ Dak_23.17 ॥ शुद्धेन मनसा द्रव्यं स्वं ददाति यदा पुमान् । तत्क्षणं कुशलस्कन्धो दानम् इत्य् अभिधीयते ॥ Dak_23.18 ॥ दानं सर्वसुखं महाभयहरं भाग्यं महच् चार्थदं नानाकारविशालकौशलपदं सर्वैर् गुणालंकृतम् । तस्माद् दानम् अनेकदोषशमनं संसारघोरापहं क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर् नरा यत्नतः ॥ Dak_23.19 ॥ मैत्रेयतथागतेन पूर्वबोधिसत्त्वभूतेन दानपारमिता परिपूरिता करचरणनयनोत्तमाङ्गमांसासृक्प्रियपुत्रभार्यादुहितृराज्याङ्गसुखभोगस्वशरीरम् अपि परित्यागेन दानपारमिता परिपूरिता परार्थहेतोस् तेनैव तथागतैश्वर्यपदं प्राप्तम् ॥ तद्यथानुश्रूयते ॥ (##) भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति स्म । ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमर%<æ>% तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकन्ठकम् एकपुत्रम् इव राज्यं पालयति ॥ स च शिबी राजा श्रद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गत्यागी च महति त्यागचित्ते परिवर्तते ॥ स काल्यम् एवोत्ताय यज्ञवाटं प्रविश्य अन्नम् अन्नार्थिकेभ्यः प्रयच्छति वस्त्रं वस्त्रार्थिकेभ्यो dhanadhÃnyahiraïyasuvarïamaïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravìÃdÅnÃæ परित्यागं करोति ॥ न चासौ पुण्यमयैः संस्कारैस् तृप्तिं गच्छति ॥ सो ऽन्तःपुरजनस्य भक्ताच्छादनं प्रयच्छति कुमाराणाम् अमात्यानां भटबलाग्रस्य नैगमजनपदानाम् ॥ अथ राज्ञः शिबेर् एतद् अभवत् । संतर्पिता %%नेन मनुष्यभूताः । क्षुद्रजन्तवो ऽवषिष्टाः केन संतर्पयितव्या इति ॥ स परित्यक्तविभवसर्व%% एकशाटकनिवसितः स्वशरीरावशेषश् चिन्ताम् आपेदे । तस्यैतद् अभवत् । क्षुद्रजन्तुभ्यः स्वशरीरम् अनुप्रयच्छामीति । स शस्त्रेण स्वशरीरं तक्षयित्वा यत्र दंशमशकास् (##) तत्रोपसृष्टकायः प्रतिष्ठते प्रियम् इवैकपुत्रकं रुधिरेण संतर्पयति ॥ अथ शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते ॥ तस्यैतद् अभवत् ॥ किम् अयं शिबिराजा सत्त्वानाम् अर्थम् एवं करोति उत करुणया यन् न्व् अहम् एनं जिज्ञासेय इति ॥ ततो bhinnäjanamasivarïag­ddhaveÓam आत्मानम् अभिनिर्माय राज्ञः शिबेः सकाशम् उपसंक्रम्य मुखतुण्डकेनाक्ष्य् उत्पाटयितुं प्रवृत्तः । न च तथापि राजा संत्रासम् आपद्यते । किं तु मैत्रीविशालाभ्यां नयनाभ्यां तं गृध्रम् आलोक्य कथयति । वत्स यन् मदीयाच् छरीरात् प्रयुज्यसे तेन प्रणयः क्रियताम् इति ॥ तत आवर्जितः शक्रो देवेन्द्रो ब्राह्मणवेशम् आत्मानम् अभिनिर्माय राज्ञः शिबेः पुरस्तात् स्थित्वा कथयति ॥ साधु पार्थिव दीयतां मे ते नयद्वयम् इति ॥ राजोवाच ॥ महाब्राह्मण गृह्यतां यद् अभिरुचितम् । न मे ऽत्र विघ्नः कश् चिद् अस्तीति गृह्यताम् ॥ ततः शक्रो देवेन्द्रो भूयस्या मात्रयाभिप्रसन्नो ब्राह्मणवेशम् अन्तर्धाप्य स्वरूपेण स्थित्वा राजानम् उत्साहयन्न् उवाच ॥ साधु साधु पार्थिव सुनिश्चिता ते बुद्धिर् अप्रकम्प्यस् ते प्रणिधिर् अनुगताते सत्त्वेषु (##) महाकरुणा, यत्र नाम त्वं संत्रासकरेषु धर्मेषु विशरदो नचिरात् त्वम् अनेन व्यवसायेनानुत्तरा%<æ>% सम्यक्संबोधिम् अभिसम्ंबुद्ध्यसे ॥ इत्य् उक्त्वा शक्रो देवेन्द्रस् तत्रैवान्तर्दधानो ऽभूत् ॥ भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो %<'>%सौ तेन कालेन तेन समयेन शिबिर् नाम राजा बभूवाहं सः । तदानीम् अपि मे पुण्यमैः संस्कारैस् तृप्तिर् नास्ति प्राग् एवेदानीम् %% तस्मात् तर्हि भिक्षवः शिक्षितव्यं यद् दानानि दास्यामः पुण्यानि करिष्यामः ॥ इत्य् एवं भिक्षवः शिक्षितव्यम् ॥ यत्पूर्वजन्मसुकृतदानानुभावेन दानबलेन तथागतो ऽर्हन् सम्यक्संबुद्धो भवामि इति ॥ (##) (3) सुरूप पुनर् अपि भगवान् भिक्षुसंघान् आमन्त्र्य चतसृणां पर्षदां मध्ये मधुरमधुरं धर्मं देशयति स्म । क्षौद्र%<æ>% मध्व् इवानेडक%%नेकशता पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिञ्जमानैर् इन्द्रैः । तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनभूताः सत्त्वा आदारेण श्रोतव्य%<æ>% मन्य%%त इति ॥ भगवान् आह ॥ यथा तथागतेन भिक्षव आदरजातेन धर्म%<÷>% श्रुतश् चोद्गृहीतश् च तच् छृणुत साधु सुष्ठु च मनसिकुरुत bhëi«ye ॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां सुरूपो नाम राजा राज्यं कारयति स्म ॥ ऋद्धं च स्फीतं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमर%<æ>% तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्ठकम् एकपुत्रकम् इव राज्यं पालयति । स च राजा श्रद्धो भद्रः कल्याणाशय आत्महितपराहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते । तस्य राज्ञः (##) सुन्दरिका नाम देवी अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता, सुन्दरकश् च नाम्ना एकपुत्र इस्तः कान्तः प्रियो मनापः क्षान्त्यभियुक्तः ॥ अथापरेण समयेन राज्ञः सुरूपस्य धर्मे 'bhilëa उत्पन्नः । तेन सर्वे ऽमात्याः संनिपात्योक्ताः । पर्येषत मे ग्रामण्यो धर्म्%% मे धर्मो रोचित इति ॥ ततस् ते ऽमात्याः कृतकरपुटा राजानं विज्ञापयन्ति । दुर्लभो महाराज धर्मः श्रूयते महाराज बुद्धानां लोक उत्पादा%% धर्मस्योत्पादो भवतीति ॥ ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्ठावघोषणं कारितम् । यो मे धर्मं वक्ष्यति, तस्येमं सुवर्णपिटकं दास्यामि महता सत्कारेण सत्करिष्यामीति ॥ ततो बहवः काला %%तिक्रान्ता न कश् चिद् धर्मदेशक उपलभ्यते ॥ ततः स राजा धर्महेतोर् उत्कण्ठति परित्रस्यति ॥ ततः शक्रस्य च देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । स पश्यति राजानं धर्महेतोर् विहन्यमानम् %% तस्यैतद् अभवत् । यन् %%v अहं सुरूपं राजानं मीमांसेय इति ॥ ततो यक्षरूपम् आत्मानम् अभिनिर्माय विकृतकरचरणनयनो ऽनेकपरिषन्मध्यगतं राजानम् एतद् अवोचत् ॥ ननु dharmÃbhilëŠbhavÃn अहं ते धर्मं (##) वक्ष्यामीति ॥ ततः स राजा धर्मश्रवणात् प्रीतिप्रामोद्यजातो अक्षम् एतद् उवाच ॥ ब्रूहि गुह्यक धर्मान् श्रोष्यामीति ॥ गुह्यक उवाच ॥ सुखितस्य बत महाराज धर्मा अभिलषन्ति । बुभूक्षितो ऽस्मि भोजनं तस्मान् मे प्रयच्छेति ॥ ततः श्रुत्वा राजा पौरुषान् आमन्त्रयाम् आस ॥ आनीय%%तम् अस्य भक्ष्यभोज्यप्रकारा इति ॥ यक्ष उवाच ॥ मा राजन्, मानुष्यकेन अदनेनाहं तृप्तिं न भवामि । अपि तु स्वाभिप्रायं शृणु ॥ अत्यन्तोष्माणि मांसानि नवानि रुधिराणि च । इत्य् अन्नपान पद्माक्ष यक्षाणाम् अक्षतव्रत ॥ Dak_23.20 ॥ सद्योहतमांसरुधिरं भक्षो ऽहम् एतं सुन्दरम् एकपुत्रकं प्रयच्छेति ॥ श्रुत्वा राजा परं विषादम् आपन्नः । कदा चित् कर्हि चिन् मे %<'>%द्य धर्मशब्द आसादितः सो ऽप्य् अनर्घेण मूल्येनेति ॥ ततः सुन्दरकुमारस् तम् उपश्रुत्य पितुः पादयोर् निपत्य राजानं विज्ञापयाम् आस ॥ मर्षय देव पूर्यतां देवस्याभिप्रायं प्रयच्छ मां गुह्यकायाहरार्थम् इति ॥ ततो राजा तम् एकपुत्रकम् इष्टं कान्तं प्रिय%<æ>% मनापं क्षान्तं (##) धर्मस्यार्थे यक्षाय दत्तवान् ॥ ततो यक्षेणर्द्धिबलाधानाद् राज्ञः पर्षदश् च यथादर्शितं यथाङ्गानि प्रत्यङ्गानि पृथग् विकृत्य विकृत्य भक्षितानि रुधिरं च पीयमानम् %% दृष्ट्वा राजा dharmÃbhilëŠna विषादम् आपन्नः ॥ स गुह्यको राजानाम् उवाच ॥ अतृप्तो ऽस्मि भो पार्थिव भूयो मे प्रयच्छेति ॥ ततो राजा तस्मै दयितां भार्यां दत्तवान् । सापि तेनैवाकारेण दर्शिता । ततो भूयो राजानम् उवाच ॥ भोः पार्थिवाद्यापि तृप्तिं न लभत इति ॥ ततो राजा यक्षम् उवाच ॥ वत्स दत्तो मे एकपुत्रको भार्या च यावत् किं भुयः प्रार्थयस इति ॥ गुह्यक उवाच ॥ स्वशरीरं मे प्रयच्छानेन तृप्तिम् उपयास्यामीति ॥ राजोवाच ॥ यदि स्वशरीरं ते प्रदास्यामि कथं पुनर् धर्मं श्रोष्यामि । किं नु पूर्वं मे धर्मं वद पश्चाद् गृहीतधर्मा शरीरं परित्यक्ष्यामीति ॥ ततो गुह्यकेन राजानं प्रतिज्ञायां प्रतिष्ठाप्यानेकशतायाः परिषदः पुरस्ताद् धर्मो देशितः ॥ प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम् । प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् %% इति ॥ (##) ततो राजा अस्या गाथायाः सहश्रवणात् प्रह्लादितमनाः प्रीतिसौमनस्येन्द्रियजातो यक्षम् उवाच ॥ इदं गुह्यक मे शरीरं यथेष्टं क्रियताम् इति ॥ ततः शक्रो देवेन्द्रो राजानं मेरुवद् अकम्प्य%% अनुत्तरायां सम्यक्संबोधौ विदित्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा प्रसादविकसिताभ्यां नयनाभ्याम् एकेन पाणिना पुत्रं गृहीत्वा द्वितीयेन च भार्यां राजानम् अभ्युत्साहयन्न् उवाच ॥ साधु साधु सत्पुरुष दृढसंनाहस् त्वं नचिराद् अनेन व्यवसायेन अनुत्तरा%<æ>% सम्यक्संबोधिम् अभिसंभोत्स्यसे । अयं च ते इष्ट%%समागम इति ॥ ततो राजा शक्रं देवेन्द्रम् इदम् अवोचत् ॥ साधु साधु कौशिक कृतो ऽस्माकं धर्माभिप्रायपूरितश् चेति ॥ भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो %<'>%सौ तेन कालेन तेन समयेन सुरूपो नाम राजा बभूवाहं सः %% सुन्दरकुमार आनन्दः %% सुन्दरका एषैव यशोधरा । तदापि मे भिक्षवो धर्महेतोर् इष्टबन्धुपरित्यागः स्वजीवितपरित्यागश् च कृतः प्राग् एवेदानीम् । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम् । यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामो (##) धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्य् एवं वो भिक्षवः शिक्षितव्यम् इति ॥ इति द्वाविंशतिकावदानकथायां दानकथा ॥ (##) [XXIV.] पुण्योत्साहावदानसूत्र अथ श्रीभगवान् बुद्धः सर्वज्ञस् तान् सभाश्रितान् सर्वांल् लोकान् समालोक्य पुनः सद्धर्मम् आदिशत् ॥ शृण्वन्तु कुलपुत्रा यत् संबोधिज्ञानसाधनम् । सद्धर्मं तन् मयाख्यातं सत्त्वानां भद्रकारनं ॥ Dak_24.1 ॥ प्रथमं बोधिसत्त्वेन संबोधिज्ञानसिद्धये । संबोधिप्रणिधिं कृत्वा कर्तव्यं दानम् ईप्सितम् ॥ Dak_24.2 ॥ ततो विरम्य पापेभ्यो दशभ्यो ऽपि समादरात् । शुद्धशीलं समाधाय चरितव्यं सुसंवरम् ॥ Dak_24.3 ॥ ततः क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः । क्षान्तिव्रतं सदा धृत्वा चैतव्यं जगद्धितम् ॥ Dak_24.4 ॥ ततो धर्ममहोत्साहं धृत्वा सत्त्वार्थसाधने । पापमित्ररतिं त्यक्त्वा साधनीयं महद्गुणम् ॥ Dak_24.5 ॥ तत इष्टाशयं त्यक्त्वा कामभोगविरागिणः । सुधीरचित्तम् आधाय ध्यातव्यं त्रिजगद्धितम् ॥ Dak_24.6 ॥ ततो ऽमित्रसंरागं त्यक्त्वा संबोधिरागिणा । प्रज्ञाब्धौ बोधिसद्रत्नं साधनीयं जगच्छुभे ॥ Dak_24.7 ॥ एताः पारमिताः षड्ढा%<÷>% पूरयित्वा यथाक्रमम् । सर्वान् mÃragaïä जित्वा संबोधिज्ञानम् आप्स्यते ॥ Dak_24.8 ॥ तत एवं महाभिज्ञः श्रीसंपद्वीर्यसद्गुणैः । सर्वसत्त्वहितं कृत्वा संबुद्धपदम् आप्स्यते ॥ Dak_24.9 ॥ एवं यूयं परिज्ञाय संबुद्धत्वं यदीच्छथ । एवं पारमिताः सर्वाः पूरयेध्वं यथाक्रमम् ॥ Dak_24.10 ॥ संबोधिप्रणिधिं धृत्वा चतुर्ब्रह्मविहारिणः । त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥ Dak_24.11 ॥ एतत्पुण्यानुभावेन सर्वे यूयं जितेन्द्रियाः । अर्हन्तः प्राप्य संबोधिं संबुद्धपदम् आप्स्यथ ॥ Dak_24.12 ॥ इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि भिक्षवः । एवम् अस्त्य् इति prÃbhëya प्राभ्यनन्दन् प्रबोधिताः ॥ Dak_24.13 ॥ सभा सर्वावती सा 'पि श्रुत्वैतत् संप्रसादिताः । तथेति प्रतिवन्दित्वा प्राभ्यनन्दत् प्रबोधिताः ॥ Dak_24.14 ॥ इति श्रीद्वाविंशत्यवदानकथायां पुण्योत्साहावदानसूत्रं समाप्तम् ॥ ये धर्म हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत् %% तेषां च यो निरोध एवंवादी महाश्रमणः ॥ शुभम् ॥