Dasasahasrika Prajnaparamita, chapter 1 and 2 translated from the Tibetan Based on the ed. by Sten Konow: The Two First Chapters of the Da÷asāhasrikā Praj¤āpāramitā. Restoration of the Sanskrit Text, Analysis and Index. Oslo : 1941 (Avhandlinger utgitt av det Norske Videnskaps-Akademi i Oslo II. Hist.-Filos. klasse 1941, no.1). Input by Klaus Wille [GRETIL-Version: 2017-10-20] STRUCTURE OF REFERENCES [DsP_n] = [Da÷asāhasrikā Praj¤āpāramitā_number of the enumeration of dharmas (before item)] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Da÷asāhasrikā Praj¤āpāramitā evaü mayā ÷rutam: ekasmin samaye bhagavān rājagįhe viharati sma gįdhrakåņaparvate mahatā bhikųusaüghena sārdham anekair bhikųusahasraiū, sarvair arhadbhiū kųãõāsravair niųkle÷air va÷ãbhåtaiū suvimuktacittaiū suvimuktapraj¤air ājāneyair mahānāgaiū kįtakįtyaiū kįtakaraõãyair apahįtabhārair anuprāptasvakārthaiū parikųãõabhavasaüyojanaiū samyagāj¤āsuvimuktacittaiū sarvacetova÷iparamapāramitāprāptair, ekaü pudgalaü sthāpayitvā yadutāyuųmantam ānandaü ÷aikųaü srotaāpannaü; pa¤camātrai÷ ca bhikųuõã÷atair, upāsakair upāsikābhi÷ ca sārdhaü, sarvair dįųņasatyair; anekasahasrai÷ ca bodhisattvair mahāsattvaiū sārdhaü, sarvair dhāraõãpratilabdhaiū samādhipratilabdhaiū ÷ånyatāvihāribhir animittagocarair avikalpitapraõidhānaiū samatākųāntipratilabdhair asaügapratibhāõapratilabdhaiū sarvai÷ ca pa¤cābhij¤air ādeyavacanair akuhakair apagataj¤ānārthalābhasatkāracittair nirāmiųadharmade÷akair gambhãradharmakųāntipāragatair vai÷āradyaprāptair mārakarmasamatikrāntaiū sarvakaraõāvaraõavimuktair dharmanirde÷asaücitair asaükhyeyakalpasamārabdhapraõidhānaiū smitamukhaiū pårvābhilāpibhir vyapagatabhråkuņãmukhair anantapariųadabhibhavanavai÷āradyasamanvāgatair anekakalpakoņinirde÷aniūsaraõaku÷alair māyāmarãcisvapnodakacandrapratibhāsākā÷agandharvanagarapratibimbanirmāõopamadharmādhimuktair apramāõavai÷āradyasamanvāgataiū sarvasattvacittagatyadhimuktiparyāptiku÷alaiū sarvasattvāpratihatacittair mahākųāntisamanvāgatair yāthātmyāvatāraõaku÷alair anantabuddhakųetravyåhaparigįhãtair asaükhyeyalokadhātugatabuddhānusmįtisamādhisatatasamitābhimukhãbhåtair aparimitabuddhādhyeųaõaku÷alair nānādįųņisamutthitakle÷apra÷amanaku÷alaiū samādhivikrãķana÷atasahasranirhāraku÷alais, tadyathā bhadrapālena ca bodhisattvena mahāsattvena, ratnākareõa ca, sārthavāhena ca, naradattena ca, varuõadattena ca, indradattena ca, udāramatinā ca, vi÷eųamatinā ca, vardhamānamatinā ca, amoghadar÷inā ca, susaüprasthitena cam, suvikrāntavikramiõā ca, nityodyuktena ca, anikųiptadhureõa ca, ādityagarbheõa ca, candragarbheõa ca, anupamamatinā ca, avalokite÷vareõa ca, ma¤ju÷riyā ca, ratnamudrāhastena ca, nityotkųiptahastena ca bodhisattvena, maitreyeõa ca bodhisattvena mahāsattvena, evaüpramukhair anekabodhisattvasahasraiū, sarvaiū kumārabhåtaiū sārdham. tasyāü velāyāü bhagavān ÷akraü ca brahmāõaü ca sarvāü÷ ca lokapālān tejasābhibhåya tāsāü catasįnāü parųadāü purato virocamāna įddhyā nānāvidhaü vikurvaõaprātihāryaü saüdar÷ayati sma. romakåpebhyo 'nekāni ra÷mikoņiniyuta÷atasahasrāõi ni÷ceruū. tena khalu samayenāyuųmān ÷āradvatãputras tasyāü parųadi saünipatito 'bhåt saüniųaõõaū. sa tathāgatasyedį÷am įddhivikurvaõaprātihāryaü dįųņvā tuųņa udagra āttamanaū pramuditaū prãtisaumanasyajāta utthāyāsanād ekāüsam uttarāsaügaü kįtvā dakųiõaü jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamya bhagavantam etad avocat: sacen me bhagavān pra÷navyākaraõāyāvakā÷aü kuryād ahaü bhagavantam kaücit prade÷aü prakųyāmi. evam ukte bhagavān āyuųmantaü ÷āradvatãputram etad avocat: tathāgataü praųņuü, ÷āradvatãputra, sadā kįtāvakā÷atvād yat kiücit tvaü tathāgataü praųņum icchasi, tat prccha, pra÷naprativacanena cāhaü tava cittam ārādhayiųye. evam ukta āyuųmān ÷āradvatãputro bhagavantam etad avocat: praj¤āpāramitā, bhadanta bhagavan, praj¤āpāramitety ucyate; katamā bhadanta bhagavan sā bodhisattvānaü praj¤āpāramitā? kasya dharmasya pāramitāyāü bodhisattvāū praj¤āpāramitāyāü pāraü gatāū kųipram anuttarāü samyaksaübodhim abhisaübudhyante? evam ukte bhagavān āyuųmate ÷āradvatãputrāya sādhukāram adāt: sādhu, sādhu, ÷āradvatãputra, yat tvaü tathāgatasyādhiųņhānād evaü pra÷naü pįcchasi, sādhu; sundaras te saükalpaū, tena hi tvaü ÷įõu, sādhu ca suųņhu ca manasi kuru, bhāųiųye 'haü praj¤āpāramitām. evam astu bhadanta bhagavann ity āyuųmān ÷āradvatãputro bhagavataū pratya÷roųãt. bhagavāüs tasyaitad avocat: ÷āradvatãputra praj¤āpāramitā praj¤āpāramitety ucyate yad idaü sarvadharmānabhinive÷aū. anabhiniviųņāū ÷āradvatãputra bodhisattvāū praj¤āpāramitāyāü pāraü gatāū kųipram anuttarāü samyaksaübodhim abhisaübudhyante. āha: katame bhadanta bhagavaüs te sarvadharmā yeųu bodhisattvā mahāsattvā anabhiniviųņāū? bhagavān āha: sarvadharmāū ÷āradvatãputrocyante yaduta pa¤ca skandhā, dvāda÷āyatanāny, aųņāda÷a dhātava÷, catvāry āryasatyāni, dvāda÷a pratãtyasamutpādāīgāni, catvāri smįtyupasthānāni, catvāri samyakprahāõāõi, catvāra įddhipādāū, pa¤cendriyāõi, pa¤ca balāni, sapta bodhyaīgāny, āryāųņāīgamārgaū, ÷ånyatāvimokųamukham, animittavimokųamukham, apraõihitavimokųamukhaü, catvāri dhyānāni, catvāry apramānāni, catasra āråpyasamāpattayo, 'sņau vimokųā, da÷ānupårvavihārasamāpattayo, nava saüj¤ā, da÷ānusmįtayaū, ųaņ saüj¤ākārā, dharmaj¤ānam, anvayaj¤ānaü, paracittaj¤ānani, saüvįtij¤ānaü, duūkhaj¤ānaü, samudayaj¤ānaü, nirodhaj¤ānaü, mārgaj¤ānaü, kųayaj¤ānam, anutpādaj¤ānaü, yathābhåtaj¤ānaü ca; evam eva savitarkaū savicāraū samādhir, avitarko vicāramātraū samādhir, avitarkāvicāraū samādhir, anāj¤ātamāj¤āsyāmãndriyam, āj¤endriyam, āj¤ātāvãndriyam, aųņāv abhibhvāyatanāni, da÷a kįtsnāyatanāny, aųņāda÷a ÷ånyatā, da÷a tathāgatabalāni, catvāri vai÷āradyāni, catasraū pratisaüvido, mahāmaitrã, mahākaruõā, aųņāda÷āveõikā buddhadharmā÷ ca; evam eva sarvaj¤atā, mārgākāraj¤atā, sarvākāraj¤atā, ųaņ pāramitāū, pa¤cābhij¤āū, pa¤ca cakųåüųi, dvātriü÷an mahāpuruųalakųaõāny, a÷ãtir anuvya¤jānāni ca. ete te sarvadharmā yeųv anabhiniviųņā bodhisattvā mahāsattvāū praj¤āpāramitāyāü pāraü gatāū kųipram anuttarāü samyaksaübodhim abhisaübudhyante. tata āyuųmān ÷āradvatãputro bhagavantam etad avocat: katame bhadanta bhagavan pa¤ca skandhāū, peyālaü yāvat katamāni dvāda÷a pratãtyasamutpādāīgāni, katamāni catvāri smįtyupasthānāni, peyālaü yāvat katama āryāųņāīgamārgaū, katamaü ÷ånyatāvimokųamukhaü, peyālaü yāvat sarvākāraj¤atā, katamāū ųaņ pāramitāū, peyālaü yāvad a÷ãtir anuvya¤janāni? [DsP_1] evam ukte bhagavān āyuųmantaü ÷āradvatãputram etad avocat: pa¤ca skandhā iti, ÷āradvatãputra, ucyante yaduta råpaü, vedanā, saüj¤ā, saüskārā, vij¤ānam. [DsP_2] tatra katamāni dvāda÷āyatanāni? ųaķ ādhyātmikāni, ųaķ bāhyāni. etāny ucyante dvāda÷āyatanāni. tatra katamāni ųaķ ādhyātmikāny āyatanāni? yaduta cakųurāyatanaü, ÷rotrāyatanaü, ghrāõāyatanaü, jihvāyatanaü, kāyāyatanaü, manaāyatanam. etāny ucyante ųaķ ādhyātmikāny āyatanāni. tatra katamāni ųaķ bāhyāny āyatanāni? yaduta råpāyatanaü, ÷abdāyatanaü, gandhāyatanaü, rasāyatanaü, spraųņavyāyatanaü, dharmāyatanam. etāny ucyante ųaķ bāhyāny āyatanāni. [DsP_3] tatra katama aųņāda÷a dhātavaū? yaduta cakųurdhātå, råpadhātu÷, cakųurvãj¤ānadhātuū; ÷rotradhātuū, ÷abdadhātuū, ÷rotravij¤ānadhātuū; ghrānadhātur, gandhadhātur, ghrāõavij¤ānadhātuū; jihvādhātå, rasadhātur, jihvāvij¤ānadhātuū; kāyadhātuū, spraųņavyadhātuū, kāyavij¤ānadhātuū; manodhātur, dharmadhātur, manovij¤ānadhātuū. eta ucyanta aųņāda÷a dhātavaū. [DsP_4] tatra katamāni catvāry āryasatyāni? yaduta duūkham āryasatyaü, samudaya āryasatyaü, nirodha āryasatyaü, mārga āryasatyam. etāny ucyante catvāry āryasatyāni. [DsP_5] tatra katamāni dvāda÷a pratãtyasamutpādāīgāni? yadutāvidyāpratyayāū saüskārāū, saüskārapratyayaü vij¤ānaü, vij¤ānapratyayaü nāmaråpaü, nāmaråpapratyayāni ųaķ āyatanāni, ųaķāyatanapratyayaū spar÷aū, spar÷apratyayā vedanā, vedanāpratyayā tįųõā, tįųõāpratyayam upādānam, upādānapratyayo bhavo, bhavapratyayā jātir, jātipratyayā jarāmaraõa÷okaparidevaduūkhadaurmanasyopayāsāū. evam asya kevalasya mahato duūkhaskandhasya samudayo bhavati. avidyānirodhāt saüskāranirodhaū, saüskāranirodhād vij¤ānanirodho, vij¤ānanirodhān nāmaråpanirodho, nāmaråpanirodhāt ųaķāyatananirodhaū, ųaķāyatananirodhāt spar÷anirodhaū, spar÷anirodhād vedanānirodho, vedanānirodhāt tįųõānirodhas, tįųõānirodhād upādānanirodha, upādānanirodhād bhavanirodho, bhavanirodhāj jātinirodho, jātinirodhāj jarāmaraõa÷okaparidevaduūkhadaurmanasyopayāsanirodhaū. evam asya kevalasya duūkhaskandhasya nirodho bhavati. eųa ucyate pratãtyasamutpādo 'nuloma÷ ca pratiloma÷ ca. [DsP_6] tatra katamāni catvāri smįtyupasthānāni? yaduta kāye kāyānupa÷yanāsmįtyupasthānaü, vedanāsu vedanānupa÷yanāsmįtyupasthānaü, citte cittānupa÷yanāsmįtyupasthānaü, dharmeųu dharmānupa÷yanāsmįtyupasthānam. etāny ucyante catvāri smįtyupasthānāni. [DsP_7] tatra katamāni catvāri samyakprahāõāni? iha bodhisattvo mahāsattvo 'nutpannānāü pāpakānām aku÷alānāü dharmāõām anutpādāya chandaü janayati vyāyacchate vãryam ārabhati cittaü pragrhõāti samyak pradadhāti; utpannānāü pāpakānām aku÷alānāü dharmāõāü prahāõāya chandaü janayati vyāyacchate vãryam ārabhati cittaü pragįhõāti samyak pradadhāti; anutpannānāü ku÷alānāü dharmāõām utpādāya chandaü janayati vyāyacchate vãryam ārabhati cittaü pragįhõāti samyak pradadhāti; utpannānāü ku÷alānāü dharmāõāü sthitaye 'saüpramoųāya bhåyobhāvanāyai paripåraõāya chandaü janayati vyāyacchate vãryam ārabhati cittaü pragįhõāti samyak pradadhāti. etāny ucyante catvāri samyakprahāõāni. [DsP_8] tatra katame catvāra įddhipādāh? yaduta chandasamādhiprahāõasaüskārasamanvāgata įddhipādo, vãryasamādhiprahāõasaüskārasamanvāgata įddhipāda÷, cittasamādhiprahāõasaüskārasamanvāgata įddhãpādo, mãmāüsāsamādhiprahāõasaüskārasamanvāgata įddhipādaū. eta ucyante catvāra įddhipādāū. [DsP_9] tatra katamāni pa¤cendriyāõi? ÷raddhendriyaü, vãryendriyaü, smįtãndriyaü, samādhãndriyaü, praj¤endriyam. etāny ucyante pa¤cendriyāõi. [DsP_10] tatra katamāni pa¤ca balāni? ÷raddhābalaü, vãryabalaü, smįtibalaü, samādhibalaü, praj¤ābalam. etāny ucyante pa¤ca balāni. [DsP_11] tatra katamāni sapta bodhyaīgāni? yaduta smįtisaübodhyaīgaü, dharmapravicayasaübodhyaīgaü, vãryasaübodhyaīgaü, prãtisaübodhyaīgaü, prasrabdhisaübodhyaīgaü, samādhisaübodhyaīgam, upekųāsaübodhyaīgam. etāny ucyante sapta bodhyaīgāni. [DsP_12] tatra katama āryāųņāīgamārgaū? yaduta samyagdįųņiū, samyaksaükalpaū, samyagvāk, samyakkarmāntaū, samyagājãvaū, samyagvyāyāmaū, samyaksmįtiū, samyaksamādhiū. eųa ucyata āryāųņāngamārgaū. [DsP_13] tatra katamac chånyatāvimokųamukham? yaduta sarvadharmasvalakųaõatā÷ånyapratyavekųaõacittasthitir vimokųamukham. etad ucyate ÷ånyatāvimokųamukham. [DsP_14] tatra katamad animittaü vimokųamukham? yaduta sarvadharmasvalakųaõatānimittapratyavekųaõacittasthitir animittavimokųamukham. etad ucyate 'nimittaü vimokųamukham. [DsP_15] tatra katamad apraõihitaü vimokųamukham? yaduta sarvadharmānabhisaüskāre 'nabhisaüskāracittasthitir apraõihitavimokųamukham. etad ucyate 'praõihitaü vimokųamukham. [DsP_16] tatra katamāni catvāri dhyānāni? yaduta viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati; sa vitarkavicārāõām upa÷amād adhyātmaü saüprasādāc cetasa ekotãbhāvad avitarkam avicāraü samādhijaü prãtisukhaü dvitãyaü dhyānam upasaüpadya viharati; sa prãter virāgād upekųako viharati smįtimān saüprajānan, sukhaü ca kāyena pratisaüvedayati yat tad āryā ācakųate smįtimān sukhã sukhavihāry upekųaka iti, niųprãtikaü tįtãyaü dhyānam upasaüpadya viharati; sa sukhasya ca prahāõād duūkhasya ca prahāõāt pårvam eva saumanasyadaurmanasyayor astaügamād aduūkhāsukham upekųāsmįtipari÷uddhaü caturthaü dhyānam upasaüpadya viharati. etāny ucyante catvāri dhyānāni. [DsP_17] tatra katamāni catvāry apramāõāni? yaduta maitrã, karuõā, muditā, upekųā. etāny ucyante catvāry apramāõāni. [DsP_18] tatra katamā÷ catasra āråpyasamāpattayaū? yadutākā÷ānantyāyatanaü, vij¤ānānantyāyatanam, āki¤canyāyatanaü, naivasaüj¤ānāsaüj¤āyatanam. etā ucyante catasra āråpyasamāpattayaū. [DsP_19] tatra katame 'ųņau vimokųāū? yaduta råpã råpāõi pasyaty, ayaü prathamo vimokųaū; adhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yaty, ayaü dvitãyo vimokųaū; ÷ubham ity evādhimukto bhavaty, ayaü trtãyo vimokųaū; sa sarva÷o råpasaüj¤ānāü samatikramāt pratighasaüj¤ānām astaügamān nānātvasaüj¤ānām amanasikārād anantam ākā÷am ity ākā÷ānantyāyatanam upasaüpadya viharaty, ayaü caturtho vimokųaū; sa sarva÷a ākā÷ānantyāyatanaü samatikramyānantaü vij¤ānam iti vij¤ānānantyāyatanam upasaüpadya viharaty, ayaü pa¤camo vimokųaū; sa sarva÷o vij¤ānānantyātanaü samatikramya nāsti kiücid ity āki¤canyāyatanam upasaüpadya viharaty, ayaü ųaųņho vimokųaū; sa sarva÷a āki¤canyāyatanaü samatikramya naivasaüj¤ānāsaüj¤āyatanam upasaüpadya viharaty,ayaü saptamo vimokųaū; sa sarva÷o naivasaüj¤ānāsaüj¤āyatanaü samatikramya saüj¤āvedayitanirodham upasaüpadya viharaty, ayam aųņamo vimokųaū. eta ucyante 'ųņau vimokųāū. [DsP_20] tatra katamā navānupårvavihārasamāpattayaū? yaduta viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharatãyaü prathamā samāpattiū; sa vitarkavicārāõām upa÷amād adhyātmaü saüprasādāc cetasa ekotãbhāvād avitarkam avicāraü samādhijaü prãtisukhaü dvitãyaü dhyānam upasaüpadya viharatãyaü dvitãyā samāpattiū; sa prãter virāgād upekųako viharati smįtimān saüprajānan sukhaü ca kāyena pratisaüvedayati yat tad āryā ācakųate smįtimān sukhavihāry upekųaka iti niųprãtikaü tįtãyaü dhyānam upasaüpadya viharatãyaü tįtãyā samāpattiū; sa sukhasya ca prahāõād duūkhasya ca prahāõāt pårvam eva saumanasyadaurmanasyayor astaügamād aduūkhāsukham upeksāsmįtipari÷uddhaü caturthaü dhyānam upasaüpadya viharatãyaü caturthã samāpattiū; sa sarva÷o råpasaüj¤ānāü samatikramāt pratighasaüj¤ānām astaügamān nānātvasaüj¤ānām amanasikārād anantam ākā÷am ity ākā÷ānantyāyatanam upasaüpadya viharatãyaü pa¤camã samāpattiū; sa sarva÷a ākā÷ānantyāyatanaü samatikramyānantaü vij¤ānam iti vij¤ānānantyāyatanam upasaüpadya viharatãyaü ųaųņhã samāpattiū; sa sarva÷o vij¤ānānantyāyatanaü samatikramya nāsti kiücid ity āki¤canyāyatanam upasaüpadya viharatãyaü saptamã samāpattiū; sa sarva÷a āki¤canyāyatanaü samatikramya naivasaüj¤ānāsaüj¤āyatanam upasaüpadya viharatãyam aųņamã samāpattiū; sa sarva÷o naivasaüj¤ānāsaüj¤āyatanaü samatikramya saüj¤āvedayitanirodham upasaüpadya viharatãyaü navamã samāpattiū. etā ucyante navānupårvasamāpattayaū. [DsP_21] tatra katamā nava saüj¤āū? yaduta vidhmātakasaüj¤ā, vipaķumakasaüj¤ā, vilohitakasaüj¤ā, vipåyakasaüj¤ā, vinãlakasaüj¤ā, vikhāditakasaüj¤ā, vikųiptakasaüj¤ā, asthikasaüj¤ā, vidagdhakasaüj¤ā. etā ucyante nava saüj¤āū. [DsP_22] tatra katamā da÷ānusmįtayaū? yaduta buddhānusmįtir, dharmānusmįtiū, saüghānusmįtiū, ÷ãlānusmįtis, tyāgānusmįtir, devatānusmįtir, upa÷amānusmįtir, ānāpānānusmįtiū, kāyagatānusmįtir, maraõānusmįtiū. etā ucyante da÷ānusmįtayaū. [DsP_23] tatra katame ųaņ saüj¤ākārāū? yadutānityasaüj¤ā, duūkhasaüj¤ā, anātmasaüj¤ā, a÷ubhasaüj¤ā, maraõasaüj¤ā, sarvaloke 'nabhiratisaüj¤ā. eta ucyante ųaņ saüj¤ākārāū. [DsP_24] tatra katamad dharmaj¤ānam? yat pa¤cānāü skandhānāü parikarmitatve paricchedaj¤ānam idam ucyate dharmaj¤ānam. [DsP_25] tatra katamad anvayaj¤ānam? yac chakųur anityam iti j¤ānam, evam eva ÷rotraü, ghrāõaü, jihvā, kāyo, mano, råpaü, ÷abdo, gandho, rasaū, spraųņavyaü, dharmā anityā iti yaj j¤ānam idam ucyate 'nvayaj¤ānam. [DsP_26] tatra katamat paracittaj¤ānam? yat parasattvānaü parapudgalānāü cetasaiva cetasi cetasikeųu ca dharmeųv avicikitsitaü j¤ānam idam ucyate paracittaj¤ānam. [DsP_27] tatra katamat saüvįtij¤ānam? yat pratipajj¤ānam idam ucyate saüvįtij¤ānam. [DsP_28] tatra katamad duūkhaj¤ānam? yad duūkhasyotpādasthitij¤ānam idam ucyate duūkhaj¤ānam. [DsP_29] tatra katamat samudayaj¤ānam? yat samudayasya prahāõaj¤ānam idam ucyate samudayaj¤ānam. [DsP_30] tatra kataman nirodhaj¤anam? yad duūkhanirodhaj¤ānam idam ucyate nirodhaj¤ānam. [DsP_31] tatra kataman mārgaj¤ānam? yad āryāųņāīgamārgaj¤ānam idam ucyate mārgaj¤ānam. [DsP_32] tatra katamat kųayaj¤ānam? yad rāgadveųamohakųayaj¤ānam idam ucyate kųayaj¤ānam. [DsP_33] tatra katamad anutpādaj¤ānam? yad bhavagatyanutpadaj¤ānam idam ucyate 'nutpādaj¤ānam. [DsP_34] tatra katamad yathābhåtaj¤ānam? yat tathāgatasya sarvaj¤atāj¤ānam idam ucyate yathābhåtaj¤ānam. [DsP_35] tatra katamad anāj¤ātamāj¤āsyāmãndriyam? yac chaikųāõāü pudgalānām anabhisamitānāü ÷raddhendriyaü, vãryendriyaü, smįtãndriyaü, samādhãndriyaü, praj¤endriyaü idam ucyate 'nāj¤ātamāj¤āsyāmãndriyam. [DsP_36] tatra katamad āj¤endriyam? yac chaikųāõāü pudgalānām abhisamitānāü ÷raddhendriyaü vãryendriyaü, smįtãndriyaü, samādhãndriyaü, praj¤endriyam idam ucyate āj¤endriyam. [DsP_37] tatra katamad āj¤ātāvãndriyam? yad a÷aikųāõāü pudgalānāü tadyathārhatāü, pratyekabuddhānāü, da÷abhåmisthitānāü bodhisattvānāü, tathāgatānām arhatāü samyaksaübuddhānāü ÷raddhendriyaü, vãryendriyaü, smįtãndriyaü, samādhãndriyaü praj¤endriyam idam ucyata āj¤ātāvãndriyam. [DsP_38] tatra katamaū savitarkaū savicāraū samādhiū? viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū prãtisukhaü prathamaü dhyānam upasaüpadya viharaty ayam ucyate savitarkaū savicāraū samādhiū. [DsP_39] tatra katamo vitarko vicāramātraū samādhiū? yā prathamadhyānasya dvitãyadhyānasya cāntarikāyam ucyate 'vitarko vicāramātraū samādhiū. [DsP_40] tatra katamo 'vitarko 'vicāraū samādhiū? prathamaü dhyānam upādāya yāvan naivasaüj¤ānāsaüj¤āyatanasamāpattir eųa ucyate 'vitarko 'vicāraū samādhiū. [DsP_41] tatra katamāny aųņāv abhibhvāyatanāni? yadutādhyātmaü råpasaüj¤ã bahirdhā råpāõi pa÷yati parãttāni suvarõadurvarõāni, tāni råpāõy abhibhåya jānāty abhibhåya pa÷yaty, evaüsaüj¤ã bhavatãdaü prathamam abhibhvāyatanam; adhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yati mahadgatāni suvarõadurvarõāni, tāni råpaõy abhibhåya jānāty abhibhåya pa÷yaty, evaüsaüj¤ã bhavatãdaü dvitãyam abhibhvāyatanam; adhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yati nãlāni nãlavarõāni nãlanidar÷anāni nãlanirbhāsāni, tadyathomāpuųpaü saüpannaü vā bāraõaseyaü vastraü nãlaü nãlavarõaü nãlanidar÷anaü nãlanirbhāsam, evam evādhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yati nãlāni nãlavarõāni nãlanidar÷anāni nãlanirbhasānãdaü tįtãyam abhibhvāyatanam; adhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yati pãtāni pãtavarõāni pãtanidar÷anāni pãtanirbhāsāni, tadyathā karõikārapuųpaü saüpannaü vā bārāõaseyaü vastraü pãtaü pãtavarõaü pãtanidar÷anaü pãtanirbhāsam, evam evādhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yati pãtāni pãtavarõāni pãtanidar÷anāni pãtanirbhāsānãdaü caturtham abhibhvāyatanam; adhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yati lohitāni lohitavarõāni lohitanidar÷anāni lohitanirbhāsāni, tadyathā bandhujãvakapuųpaü saüpannaü vā bārāõaseyaü vastraü lohitaü lohitavarõaü lohitanidar÷anaü lohitanirbhāsam, evam evādhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yati lohitāni lohitavarõāni lohitanidar÷anāni lohitanirbhāsānãdaü pa¤camam abhibhvāyatanam; adhyātmam aråpasaüjnã bahirdhā råpāõi pa÷yaty avadātāny avadātavarõāny avadātanidar÷anāny avadātanirbhāsāni, tadyatho÷anastārakayā varõo 'vadāto 'vadātavarõo 'vadātanidar÷ano 'vadātanirbhāsa, evam evādhyātmam aråpasaüj¤ã bahirdhā råpāõi pa÷yaty avadātāny avadātavarõāny avadātanidar÷anāny avadātanirbhāsānãdaü ųaųņham abhibhvāyatanam; sa sarva÷o råpasaüj¤ānaü samatikramat pratighasaüj¤ānām astaügamān nānātvasaüj¤ānām amanasikārād anantam ākā÷am ity ākā÷ānantyāyatanam upasaüpadya viharatãdaü saptamam abhibhvāyatanam; sa sarva÷a ākā÷ānantyāyatanaü samatikramyānantaü vij¤ānam itã vij¤ānānantyāyatanam upasaüpadya viharatãdam aųņamam abhibhvāyatanam. etāny ucyante 'ųņāv abhibhvāyatanāni. [DsP_42] tatra katamāni da÷a kįtsnāyatanāni? yaduta pįthivãkįtsnam, apkįtsnaü, tejaūkįtsnaü, vāyukįtsnam, ākā÷akįtsnaü, nãlakįtsnaü, pãtakįtsnaü, lohitakįtsnam, avadātakįtsnaü, vij¤ānakįtsnam. etāny ucyante da÷a kįtsnāyatanāni: sarvadhātån pįthivãdhātāv adhimucya sarvam api pįthivãdhātur evaikadhātur bhavati; sarvadhātån abdhātāv adhimucya sarvam apy abdhātur evaikadhātur bhavati; sarvadhātåüs tejodhātāv adhimucya sarvam api tejodhātur evaikadhātur bhavati; sarvadhātån vāyudhātāv adhimucya sarvam api vāyudhātur evaikadhātur bhavati; sarvadhātån ākā÷adhātāv adhimucya sarvam apy ākā÷adhātur evaikadhātur bhavati; sarvadhātån nãle dhimucya sarvam api nãlam eva bhavati; sarvadhātån pãte 'dhimucya sarvam api pãtam eva bhavati; sarvadhātån lohite 'dhimucya sarvam api lohitam eva bhavati; sarvadhātån avadāte 'dhimucya sarvam apy avadātam eva bhavati; sarvadhātån vij¤āne 'dhimucya sarvam api vij¤ānam evaikadhātur bhavati. pįthivyaptejovāyvākā÷anãlapãtalohitāvadātavij¤ānaü sarvam apy ekam eva bhavatãty etāny ucyante kįtsnāyatanāni. nirantarakįtsnaspharaõād etāny ucyante kįtsnāyatanāni. ekaikaü cāyatanaü sarvaü bhavati, tasmād ucyante kįtsnāyatanānãti. [DsP_43] tatra katamā aųņāda÷a ÷ånyatāū? yadutādhyātma÷ånyatā, bahirdhā÷ånyatā, adhyātmabahirdhā÷ånyatā, ÷ånyatā÷ånyatā, mahā÷ånyatā, paramārtha÷ånyatā, saüskįta÷ånyatā, asaüskįta÷ånyatā, atyanta÷ånyatā, anavarāgra÷ånyatā, anavakāra÷ånyatā, prakįti÷ånyatā, sarvadharma÷ånyatā, svalakųaõa÷ånyatā, anupalambha÷ånyatā, abhāva÷ånyatā, svabhāva÷ånyatā, abhāvasvabhāva÷ånyatā. tatra katamādhyātma÷ånyatā? ādhyātmikā dharmā ucyante, yaduta cakųuū, ÷rotraü, ghrāõaü, jihvā, kāyo, manaū. tatra cakųu÷ cakųuųā ÷ånyam akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. evam eva ÷rotraü, ghrāõaü, jihvā, kāyo, mano manasā ÷ånyam akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate 'dhyātma÷ånyatā. tatra katamā bahirdhā÷ånyatā? bāhyā dharmā ucyante yaduta råpaü, ÷abdo, gandho, rasaū, spraųņavyaü, dharmāū. tatra råpāõi råpaiū ÷ånyāny akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. evam eva ÷abdo, gandho, rasaū, spraųņavyaü, dharmā dharmaiū ÷ånyā akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate bahirdhā÷ånyatā. tatra katamādhyātmabahirdhā÷ånyatā? adhyātmabāhyā dharmā ucyante ųaķ ādhyātmikāny āyatanāni, ųaķ bāhyāny āyatanāni. tatrādhyātmikā dharmā ādhyātmikair dharmaiū ÷ånyā akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. bāhyā dharmā bāhyair dharmaiū ÷ånyā akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate 'dhyātmabahirdhā÷ånyatā. tatra katamā ÷ånyatā÷ånyatā? yā sarvadharma÷ånyatā tayā sarvadharma÷ånyatayā sarvadharma÷ånyatā ÷ånyākåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. tatra katamā mahā÷ånyatā? pårvā dik pårvayā di÷ā ÷ånyākåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. evam eva dakųiõā, pa÷cimā, uttarā dik, catasro vidi÷as, tā aųņau di÷a, uparisņāddig upariųņāddi÷ā ÷ånyā, adhastāddig adhastāddi÷ā ÷ånyākåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate mahā÷ånyatā. tatra katamā paramārtha÷ånyatā? paramārtha ucyate nirvāõam. tatra nirvāõaü nirvāõena ÷ånyam akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate paramārtha÷ånyatā. tatra katamā saüskįta÷ånyatā? saüskįtam ucyate kāmadhātå, råpadhātur, aråpadhātuū. tatra kāmadhātuū kāmadhātunā ÷ånyo 'kåņasthāvinā÷itām upādāya. evam eva råpadhātå råpadhātunā ÷ånyo, 'råpadhātur aråpadhātunā ÷ånyaū; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate saüskįta÷ånyatā. tatra katamāsaüskįta÷ånyatā? asaüskįtam ucyate yasya dharmasya notpādo, na sthitir, na nirodho, nānyathātvam. tatrāsaüskįtam asaüskįtena ÷ånyam akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate 'saüskįta÷ånyatā. tatra katamātyanta÷ånyatā? yasya dharmasya notpāda upalabhyate 'kåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate 'tyanta÷ånyatā. tatra katamānavarāgra÷ånyatā? yasya dharmasya nāgatir upalabhyate 'kåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate 'navarāgra÷ånyatā. tatra katamānavakāra÷ånyatā? yatra na kasyacid dharmasyāvakāro 'kåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate 'navakāra÷ånyatā. tatra katamā prakįti÷ånyatā? yā sarvadharmāõāü prakįtiū saüskįtānāü vāsaüskįtānāü vā sā na ÷rāvakaiū kįtā, na pratyekabuddhaiū kįtā, na bodhisattvaiū kįtā, na buddhair bhagavadbhiū kįtākåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate prakįti÷ånyatā. tatra katamā svalakųaõa÷ånyatā? tatra råpyalakųaõaü råpam, anubhavalakųaõā vedanā, saüjānanalakųaõā saüj¤ā, abhisaüskāralakųaõāū saüskārāū, vijānanalakųaõaü vij¤ānaü peyālaü yāvad yac ca saüskįtānāü dharmāõāü lakųaõaü yac cāsaüskįtānāü dharmāõāü lakųaõaü sarva ete dharmāū svena svena lakųaõena ÷ånyā akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate svalakųaõa÷ånyatā. tatra katamā sarvadharma÷ånyatā? sarvadharmā ucyante pa¤ca skandhā, dvāda÷āyatanāny, aųņāda÷a dhātavo, råpiõo dharmā, aråpiõo dharmāū, saüskįtā dharmā, asaüskįtā dharmāū. tatra sarvadharmāū sarvadharmaiū ÷ånyā akåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate sarvadharma÷ånyatā. tatra katamānupalambha÷ånyatā? sāpi sarvadharmānupalambho 'kåņasthāvinā÷itām upādāya; tat kasmād dhetoū? prakįtir asyaiųā. iyam ucyate 'nupalambha÷ånyatā. tatra katamābhāva÷ånyatā? yatra na ka÷cid bhāva upalabhyata iyam ucyate 'bhāva÷ånyatā. tatra katamā svabhāva÷ånyatā? yaū sāüyogikasya svabhāvābhāva iyam ucyate svabhāva÷ånyatā. tatra katamābhāvasvabhāva÷ånyatā? nāsti sāüyogikasya ka÷cit svabhāvaū. iyam ucyate 'bhāvasvabhāva÷ånyatā. punar aparaü ÷āradvatãputra bhāvo bhāvena ÷ånyo, 'bhāvo 'bhāvena ÷ånyaū, svabhāvaū svabhāvena ÷ånyaū, parabhāvaū parabhāvena ÷ånyaū. tatra katamo bhāvaū? bhāva ucyate pa¤ca skandhā yaduta råpaü, vedanā, saüj¤ā, saüskārā, vij¤ānam. tatra bhāvo bhāvena ÷ånyaū. katham abhāvo 'bhāvena ÷ånyaū? abhāva ucyate 'saüskįtam. tatrāsaüskįtam asaüskįtena ÷ånyam, evam abhāvo 'bhāvena ÷ånyaū. kathaü svabhāvaū svabhāvena ÷ånyaū? yā sarvadharmāõāü ÷ånyatā sā na j¤ānena kįtā na dar÷anena kįtā na kenacit kįtā. ayaü svabhāva ucyate svabhāvena ÷ånyaū. kathaü parabhāvaū parabhāvena ÷ånyaū? yotpādād vā tathāgatānām anutpādād vā tathāgatānāü sthitaivaiųā dharmāõāü dharmasthititā, dharmadhātur, dharmānavadyatā, tathatāviparyāsatathatānanyatathatā, bhåtakoņir ya÷ cemeųāü pareõa ÷ånyaū parabhāvaū sa ucyate parabhāvena ÷ånyaū. ete ÷āradvatãputra te sarvadharmā yeųv anabhiniviųņo bodhisattvo mahāsattvaū praj¤āpāramitāyāü pāraü gataū kųipram anuttarāü samyaksaübodhim abhisaübudhyate. da÷asāhasrikāyāū praj¤āpāramitāyā nidānaparivarto nāma prathamaū. da÷asāhasrikā praj¤āpāramitā, dvitãyo 'dhyāyaū. [DsP_44] tato bhagavān āyuųmantaü ÷āradvatãputram avocat: tatra katamāni ÷āradvatãputra tathāgatasya da÷a balāni? yaduta sthānaü sthānato yathābhåtaü prajānāty asthānam asthānato yathābhåtaü prajānāti; atãtānāgatapratyutpannānāü karmaõāü karmasamādānānāü ca sthāna÷o hetu÷o vipākaü yathābhåtaü prajānāti; anekadhātunānādhātulokaü yathābhåtaü prajānāti; sa parasattvānāü parapudgalānāü nānādhimuktikatām anekādhimuktikatāü yathābhåtaü prajānāti; parasattvānāü parapudgalānām indriyaparāparatvaü yathābhåtaü prajānāti; sarvatragāminãü pratipadaü yathābhåtaü prajānāti; indriyabalabodhyaīgavimokųadhyānasamādhisamāpattãnāü saükle÷avyavadānavyutthānaj¤ānaü yathābhåtaü prajānāti; anekavidhaü pårvanivāsam anusmarati; sattvānāü cyutyupapattiü yathābhåtaü prajānāti; āsravāõāü kųayād anāsravāü cetovimuktiü praj¤āvimuktiü dįųņa eva dharme svayam abhij¤āya sākųātkįtyopasaüpadya viharati: kųãnā me jātir, uųitaü brahmacaryaü, kįtaü karaõãyaü, nāparam asmād bhavaü prajānāmãti. imāni ÷āradvatãputra tathāgatasya da÷a balāni. [DsP_45] tatra katamāni ÷āradvatãputra catvāri vai÷āradyāni? samyaksaübuddhasya me pratijānata ime dharmā anabhisaübuddhā ity atra vata māü ÷ramaõo vā brāhmaõo vā devo vā māro vā brahmā vā ka÷cid vā punar loke saha dharmeõa codayed iti nimittam etan na samanupa÷yāmi, nimittam etad aham asamanupa÷yan kųemaprāpto viharāmy abhayaprāpto vai÷āradyaprāpto viharāmy, udāram ārųabhaü sthānāü pratijānāmi, parųadi samyak siühanādaü nadāmi, brāhmaü cakraü pravartayāmy apravartitapårvaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā loke saha dharmeõeti; kųãõāsravasya me pratijānata ima āsravā aparikųãõā ity atra vata māü ÷ramaõo vā brāhmaõo vā devo vā māro vā brahmā vā ka÷cid vā punar loke saha dharmeõa codayed iti nimittam etan na samanupa÷yāmi, nimittam etad aham asamanupa÷yan kųemaprāpto viharāmy abhayaprāpto vai÷āradyaprāpto viharāmy, udāram ārųabhaü sthānaü pratijānāmi, parųadi samyak siühanādaü nadāmi, brāhmaü cakraü pravartayāmy apravartitapårvaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā loke saha dharmeõeti; ye ca mayāntarāyikā dharmā ākhyātās te pratisevato nālam antarāyāyeti, nedaü sthānaü vidyata ity atra vata māü ÷ramaõo vā brāhmaõo vā devo vā māro vā brahmā vā ka÷cid vā punar loke saha dharmeõa codayed iti nimittam etan na samanupa÷yāmi, nimittam etad aham asamanupa÷yan kųemaprāpto viharāmy abhayaprāpto vai÷āradyaprāpto viharāmy, udāram ārųabhaü sthānaü pratijānāmi, parųadi samyak siühanādaü nadāmi, brāhmaü cakraü pravartayāmy apravartitapårvaü ÷ramaõena va brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā loke saha dharmeõeti; yā tena ÷rāvakebhyaū pratipad ākhyātāryanairyāõikā nairvedhikā tatkarasya samyag duūkhakųayāya tāü pratipadyamāno na niryāyād samyag duūkhakųayāyeti, nedaü sthānaü vidyata ity atra vata māü ÷ramaõo va brāhmaõo vā devo vā māro vā brahmā vā ka÷cid vā punar loke saha dharmeõa codayed iti nimittam etan na samanupa÷yāmi, nimittam etad aham asamanupa÷yan kųemaprāpto viharāmy abhayaprāpto vai÷āradyaprāpto viharāmy, udāram ārųabhaü sthānaü pratijānāmi, parųadi samyak siühanādaü nadāmi, brāhmaü cakraü pravartayāmy apravartitapårvaü ÷ramaõena vā devena vā māreõa vā brahmaõā vā kenacid vā loke saha dharmeõeti. etāny ucyante catvāri vai÷āradyāni. [DsP_46] tatra katamā÷ catasraū pratisaüvidaū? yaduta arthapratisaüvid, dharmapratisaüvin, niruktipratisaüvit, pratibhānapratisaüvit. etā ucyante catasraū pratisaüvidaū. [DsP_47] tatra katamā mahāmaitrã? yā tathāgatasya sarvasattveųu ÷atrau ca mitre ca samavįtiteyam ucyate mahāmaitrã. [DsP_48] tatra katamā mahākarunā? niūsattveųu sattveųu yo maitryatyāga iyam ucyate mahākaruõā. [DsP_49] tatra katame 'ųņāda÷āvenikā buddhadharmāū? yaduta nāsti tathāgatasya skhalitaü; nāsti ravitaü; nāsti muųitasmįtitā; nāsti nānātvasaüj¤ā; nāsty asamāhitacittam; nāsty apratisaükhyāyopekųā; nāsti chandasya hānir; nāsti vãryasya hānir; nāsti smįter hānir; nāsti samādher hānir; nāsti praj¤āyā hānir; nāsti vimukter hānir nāsti vimuktij¤ānadar÷anasya hāniū; sarvaü kāyakarma j¤ānapårvaügamaü j¤ānānuparivarti; sarvaü vākkarma j¤ānapårvaügamaü j¤ānānuparivarti; sarvaü manaūkarma j¤ānapårvaügamaü j¤ānānuparivarti; atãte 'dhvany asaīgam apratihataü j¤ānadar÷anaü pravartate; anāgate 'dhvany asaīgam apratihataü j¤ānadar÷anaü pravartate; pratyutpanne 'dhvany asaīgam apratihataü j¤ānadar÷anaü pravartate. ima ucyante 'ųņāda÷āveõikā buddhadharmāū. [DsP_50] tatrā katamā sarvaj¤atā? yad dvāda÷asu ÷rāvakapratyekabuddhāyataneųv ekāntikaü pudgalanairātmyaj¤ānam iyam ucyate sarvaj¤atā. [DsP_51] tatra katamā mārgākāraj¤atā? yad bodhisattvasya triyānamārgaj¤asya ÷rāvakapratyekabuddhayānāsaütuųņasya bodhisattvayānena niųkramaõam iyam ucyate mārgākāraj¤atā. [DsP_52] tatra katamā sarvākāraj¤atā? yat tathāgatasya sarvadharmāõāü sarveųu traikālikākāreųv avicikitsitaü j¤ānam iyam ucyate sarvākāraj¤atā. [DsP_53] tatra katamaū ųaņ paramitāū? yaduta dānapāramitā, ÷ãlapāramitā, kųāntipāramitā, vãryapāramitā, dhyānapāramitā, praj¤āpāramitā. imā ucyante ųaņ pāramitāh. [DsP_54] tatra katamā ųaķ abhij¤āū? yaduta įddhividhij¤ānasākųātkartavyaj¤ānābhij¤ā; divyacakųurj¤ānasākųātkartavyaj¤ānābhij¤ā; divya÷rotraj¤ānasākųātkartavyaj¤ānābhij¤ā; paracittaj¤ānasākųātkartavyaj¤ānābhij¤ā; pårvanivāsānusmįtij¤ānasākųātkartavyaj¤ānābhij¤ā; āsravakųayaj¤ānasākųātkartavyaj¤ānābhij¤ā. imā ucyante ųaķ abhij¤ā. [DsP_55] tatra katamāni pa¤ca cakųåüųi? yaduta māüsacakųur, divyacakųuū, praj¤ācakųur, dharmacakųur, buddhacakųuū. imāny ucyante pa¤ca cakųåüųi. [DsP_56] tatra katamāni tathāgatasya dvātriü÷an mahāpuruųalakųaõāni? yaduta bhagavān supratiųņhitapādaū. tatrāyaü supratiųņhitapādaū: sakalābhyāü pādatalābhyāü bhåmiü saüspį÷ati tadyathā karaõķatalaü samatalāvalambanāt susama ādhāre 'vasthāpitaü sakalenādhastalena bhåmiü saüspį÷aty evam eva bhagavān supratiųņhitapādaū; bhagavān samantanemikaū. tatrāyaü samantanemikah: adhastāt pādatalayo÷ cakre jāte sahasrāre sanabhike sanemike sarvākāraparipårake; bhagavān mįdutaruõahastapādaū. tatreyaü mįdutaruõahastapādatā: tadyathā ÷ālmalikambalaü karpāsakambalaü vā, yādį÷am anyapuruųāõāü nāsti; bhagavān dãrghāīguliū. tatreyaü dãrghāīgulitā: tasya hastapādāīgulayo 'tidãrghā, yādį÷am anyapuruųāõāü nāsti; bhagavān jalahastapādah: tasya hastapādayor jālāny avanaddhāni, yādį÷am anyapuruųāõāü nāsti; bhagavān āyatapārųõiū. tatrāyam āyatapārųõiū: tasya pādapāįųnitale āyate, yādį÷am anyapuruųāõāü nāsti; bhagavān ucchaīkhapādaū. tatreyam ucchaīkhapādatā: āyatapārųõyā saüprayoga āyatapārųõer gulphasya ca sandhir adį÷yatvena saüyujyate, yādį÷am anyapuruųāõāü nāsti; bhagavān aiõeyajaīghaū. tatrāyam aiõeyajaīghaū: tasya jaīghe anupårvatanuke bhåtvā samyag anupårve bhavataū; bhagavān sthitānavanatājānupralambabāhuū. tatrāyaü sthitānavanatājānupralambabāhur: bhagavān sthitako 'navanatakāya ubhābhyāü pāõitalābhyāü jānumaõķale parispį÷ati saümį÷ati; bhagavān ko÷agatavastiguhyaū. tatreyaü ko÷agatavastiguhyatā: tadyathā varagotra ājāneyo mahāhasty ājāneyo vā÷vaū; bhagavān pradakųiõāvartaikaikaromaū. tatreyaü pradakųiõāvartaikaikaromatā: tasyaikaikaromakåpebhya ekaikāni romāõi jātāni nãlāni kuõķalāvartāni snigdhakomalāni; bhagavān årdhvāgraromaū. tatreyam årdhvāgraromatā: tasya ÷iraūkāye ke÷aromāõi jātāny årdhvam āku¤citāni nãlāni kuõķalāvartāni pradakųiõāvartāni; bhagavān såkųmasnigdhakomalacchaviū. tatreyaü sukųmasnigdhakomalacchavitā: tasya kaye rajojalaü nāvatiųņhati; bhagavān suvarõavarõaū. tadyathā nānāratnakhacito jāmbunadasuvarõayåpa evaü suråpaū sudar÷anas, tasmād ucyate suvarõavarõaū; bhagavān saptotsadaū. tatreyaü saptotsadatā: tasya dvayoū padayor dvāv utsadau suråpau sudar÷anau parivįddhamāüsalohitau; evam eva dvayor hastayor dvāv utsadau suråpau sudar÷anau parivįddhamāüsalohitau, dvayor aüsayor dvāv utsadau, kandharopari caika utsadaū suråpaū sudar÷anaū parivįddhamāüsalohitaū; bhagavān susaüvįttaskandhaū; bhagavaü÷ citāntarāüsaū; bhagavān svįjujātagātraū; bhagavān nyagrodhaparimaõķalaū. tatreyaü nyagrodhaparimaõķalatā: yāvān āyāmatas tāvān vistārato, yāvān vistāratas tāvān āyāmataū; bhagavān siühahanuū; bhagavāü÷ catvāriü÷addantaū; bhagavān aviraladantaū; bhagavān ÷uklatãkųõonnatāgradantaū; bhagavān rasāgravān. sa įjukaõņhanāķiko 'jihmam asaīgaü gilanasamartho 'sti; bhagavān prabhåtatanujihvaū. tatreyam prabhåtatanujihvatā: mukhāj jihvāü nirõamayyobhe nāsikāvivare ubhe cakųurvivare ubhe karõavivare spį÷ati parimį÷ati, ke÷aparyantaü sarvaü mukhamaõķalam ācchādayati; bhagavān brahmasvaraū; bhagavān vi÷ālagopakųmanetraū; bhagavān abhinãlanetraū; bhagavān parisamāptanetrapiõķaū; bhagavān vyāmaprabhaū; bhagavān pårõacandranibhānanaū; bhagavato bhruvor antara årõā jātā karpāsavat komalā kundapuųpacandra÷aīkhapadmakesaragokųãrāva÷yāyapuųpasadį÷ā; bhagavān uųõãsa÷ãrųaū. etāny ucyante dvātriü÷an mahāpuruųalakųaõāni. [DsP_57] tatra katamāny a÷ãtir anuvya¤janāni? yaduta: buddhā bhagavanta ātāmranakhā, nārāyaõavat susaühatagatrā÷, cāruniųpannajānumaõķalāū, ÷ucigātrā, mįdugātrāū, komalagātrāū, snigdhagātrā, ajihmagātrā, dãrghānupårvāīgulayaū; buddhā bhagavanto vįttāīgulayo, 'nupårvāīgulayo, gåķha÷irā, gåķhagulphaū, suråpagātrāū, suvibhaktagātrāū, suvi÷uddhāyatanāū, suvi÷uddhaj¤ānāū, sākųātsaüpanneryāpathāū; buddhā bhagavantaū ÷rãmanto buddhimanto, dar÷anãyā, nātyāyatavadanā, ajihmavadanā, bimbavad raktoųņhā÷, citavadanā, gambhãrasvarā, gambhãranābhayaū, suvįttanābhayaū, pradakųãõavartanābhaya÷, citapāõipādāū; buddhā bhagavanto yathepsitapāõipādāū, samapāõilatā, avyavahitapāõilekhā, āyatapāõilekhā, vyapagatamaladurgandhagātrā, bhāsvaravarõā÷, cārvāyatanamukhā÷, candrasadį÷amukhāū, pårvābhilāpino, 'pagatabhråkuņimukhāū; sarvaromakåpebhyo manāpo gandho nirgacchati; sugandhamukhā bhavanti, siühavikrāntagāmino, nāgavikrāntagāmino, haüsavikrāntagāmina÷, chattrākārottamāīgā, madhurasarvākāraparisamāptaghoųās, tãkųõadaüųņrās, tuīganāsā, raktajihvāū; buddhā bhagavantas tanujihvā, abhinãlaromāū, ÷uciromā, vi÷ālanetrāū, paripårõavivarā, lohitapāõipādalatā, nābhinālarahitā, abhugnakukųayaū, kųāmodarāū; buddhā bhagavanto 'valitakukųayaū, ÷ubhasandhaya÷, citasandhayaū, pari÷uddhapāõipādā, vyāmaprabhāū, prabhāsvaragāminaū, kāyadar÷anatįptadevamanuųyāū, sarvaprāõyavimānitadar÷anāū, sattvānu÷āsakās; teųāü vāg anukålavartiparųado bahir na nirgacchati; siühapårvārdhakāyā bhavanti, susaübaddhagātrā, gåķha÷ikhā, abhinãla÷lakųnacitake÷ā, anākulake÷ā, udvartitasuku¤citake÷ā, asaülulitake÷āū, ÷rãvatsavibhåųitoraskāū, ÷riyojjvalapāõipādalakųaõāū; buddhānāü bhagavatāü hiīgulamanaū÷ilācãnapiųņavaiķåryatāmrakiņņavarõair likhitānãva lakųaõāni. etany ucyante '÷ãtir anuvya¤janāni. [DsP_58] tata āyuųmān ÷āradvatãputro bhagavantam etad avocat: saced bhadanta bhagavan bodhisattvā mahāsattvāū sarvadharmeųv anabhiniviųņās, tena bodhisattvāū sarvadharmān pįthaī na samanupa÷yanti yaduteme dharmāū ku÷alā ime dharmā aku÷alā, ime dharmā vyākįtā ime dharmā avyākįtā, ime dharmā laukikā ime dharmā lokottarā, ime dharmāū sāsravā ime dharmā anāsravā, ime dharmāū saüskįtā ime dharmā asaüskįtā, ime dharmāū sādhāraõā ime dharmā asādhāraõā ity, asaüpa÷yamānā÷ ca kathaü bodhimārgaü pratipadyante, 'pratipadyamānā÷ ca kathaü sarvaj¤atām anuprāpnuvanti? evam ukte bhagavān ayuųmantaü ÷āradvatãputram etad avocat: yad api ÷āradvatãputra bodhisattvāū sarvadharmān pįthak pa÷yanti tat saüvįtitaū, paramārthatas tu nāsti. āha: kathaü bhagavan saüvįtitaū sat paramārthato nāsti? [DsP_59] bhagavān avocat: yasmin kāle ÷āradvatãputra bodhisattva evaü cintayati: tatra katame ku÷alā laukikā dharmā iti, sa evaü cintayati: ete ku÷alā laukikā dharmā yaduta pitįj¤atā, mātįj¤atā, ÷ramaõyatā, brāhmaõyatā, kulajyeųņhāpacāyitā, dānamayaü puõyakriyāvastu, ÷ãlamayaü puõyakriyāvastu, bhāvanāmayaü puõyakriyāvastu, vaiyāvįtyasahagatam upāyakau÷alyapuõyaü, da÷a ku÷alakarmapathā, laukikā vidhmātakasaüj¤ā, vipaķumakasaüj¤ā, vilohitakasaüj¤ā, vipåyakasamj¤ā, vinãlakasaüj¤ā, vikhāditakasaüj¤ā, vikųiptakasaüj¤ā, asthikasaüj¤ā, vidagdhakasaüj¤ā; evam eva catvāri dhyānāni, catvāry apramāõāni, catasra āråpyasamāpattayo, buddhānusmįtir, dharmānusmįtiū, saüghānusmįtiū, ÷ãlānusmįtis, tyāgānusmįtir, devatānusmįtir, upa÷amānusmįtir, ānāpānānusmįtiū, kāyagatānusmįtir, maraõānusmįtir iti. [DsP_60] tatra katame 'ku÷alā dharmā iti cintayitvā sa evaü cintayati: ete 'ku÷alā dharmā yaduta prāõātipāto, 'dattādānaü, kāmamithyācāro, mįųāvādaū, pai÷unyaü, pāruųyaü, saübhinnapralāpo, 'bhidhyā, vyāpādo, mithyādįųņiū, krodha, upanāho, mrakųaū, pradāso, vihiüserųyā, mātsaryaü, māna iti. [DsP_61] tatra katame 'vyākįtā dharmā iti cintayitvā sa evaü cintayati: ete 'vyākįtā dharmā yadutāvyākįtāni kāyakarmāõy, avyākįtāni vākkarmāõy, avyākįtāni manaūkarmāõy, avyākįtāni catvāri mahābhåtāny, avyākįtāni pa¤cendriyāõy, avyākįtāū pa¤ca skandhā, dvāda÷āyatanāny, aųņāda÷a dhātavo, vipāka÷ ceti. [DsP_62] tatra katame lokottarā dharmā iti cintayitvā sa evaü cintayati: ete lokottarā dharmā yaduta catvāri smįtyupasthānāni, catvāri samyakprahāõāni, catvāra įddhipādāū, pa¤cendriyāõi, pa¤ca balāni, sapta bodhyaīgāny, āryāųņāīgamārgas, trãõi vimokųamukhāny, anāj¤ātamāj¤āsyāmãndriyam, āj¤endriyam, āj¤ātāvãndriyaü, savitarkaū savicāraū samādhir, avitarko vicāramātraū samādhir, avitarko 'vicāraū samādhir, adhyātma÷ånyatā yāvad abhāvasvabhāva÷ånyatā, tathāgatasya da÷a balāni, catvāri vai÷āradyāni, catasraū pratisaüvido, mahāmaitrã, mahākaruõā, aųņāda÷āveõikā buddhadharmā iti. [DsP_63] tatra katame sāsravā dharmāū? traidhatukaparyāpannāū pa¤ca skandhā, dvāda÷āyatanāny, aųņāda÷a dhātava÷, catvari dhyānāni, catvāry apramāõāni, catasra āråpyasamāpattaya ete ucyante sāsravā dharmāū. [DsP_64] tatra katame 'nāsravā dharmāū? catvāri smįtyupasthānāni peyālaü yāvad aųņāda÷āveõikā buddhadharmā ete 'nāsravā dharmāū. [DsP_65] tatra katame saüskįtā dharmāū? yaduta kāmadhātå, råpadhātur, aråpadhātur, evam eva pa¤ca skandhā÷, catvāri dhyānāni, catvāry apramāõāni, catasra āråpyasamāpattaya÷, catvāri smįtyupasthānāni peyālaü yāvad aųņāda÷āveõikā buddhadharmā, ete saüskįtā dharmāū. [DsP_66] tatra katame 'saüskįtā dharmāū? yeųāü dharmāõāü notpādo, na sthitir, na nirodho, nānyathātvam, evam eva rāgakųayo, dveųakųayo, mohakųaya, evam eva dharmasthitir, dharmatā, dharmadhātur, dharmānavadyatā, tathatābhrāntatathatānanyatathatā, bhåtakoņir eta ucyante 'saüskįtā dharmāū. [DsP_67] tatra katame sādhāraõā dharmāū? yaduta catvāri dhyānāni, catvāry apramāõāni, catasra āråpyasamāpattayaū, pa¤cābhij¤ā, ete pįthagjanaiū saha sādhāraõā dharmaū. [DsP_68] tatra katame pįthagjanaiū sahāsādhāraõā dharmāū? saptatriü÷ad bodhipakųikā dharmā, da÷a balāni, catvāri vai÷āradyāni, catasraū pratisaüvidas, trãõi vimokųamukhāni yāvad aųņāda÷āveõikā buddhadharmā eta ucyante 'sādhāraõā dharmāū. [DsP_69] yad api ÷āradvatãputra bodhisattvāū saüvįtitaū sarvadharmān evaü pįthak pa÷yamānāū paramārthato nābhinivi÷anti, katham anabhiniviųņāū? tadyathā ÷āradvatãputra ka÷cit puruųo māyānirmitāü caturaīginãü senāü dįųņvā, yaduta hastikāyam a÷vakāyaü rathakāyaü pattikāyaü, tatra senāstãti nābhinivi÷aty, evam eva ÷āradvatãputra bodhisattvā mahāsattvāū sarvadharmān pįthak pa÷yamānā api nābhinivi÷anti; tadyathā ÷āradvatãputra ka÷cit puruųo gharmārto nānāvidhāü marãcikām årmivac calantãü dįųņvedaü jalam iti nābhinivi÷aty, evam eva ÷āradvatãputra bodhisattvā mahāsattvāū sarvadharmān pįthak pa÷yamānā api nābhinivi÷anti; tadyathā ÷āradvatãputra ka÷cit puruųaū svapne nānāvidhāni råpāõi dįųņvā vibuddhaū san teųām råpam astãti nābhinivi÷aty, evam eva ÷aradvatãputra bodhisattvā mahāsattvāū sarvadharmān pįthak pa÷yamānā api nābhinivi÷anti; tadyathā ÷āradvatãputra ka÷cit puruųa udake candraü dįųņvā tatra candro 'stãti nābhinivi÷aty, evam eva ÷āradvatãputra bodhisattvā mahāsattvāū sarvadharmān pįthak pa÷yamānā api nābhinivi÷anti; tadyathā ÷āradvatãputra ka÷cit puruųa indrajālaü dįųņvā tatra vastutve nābhinivi÷aty, evam eva ÷āradvatãputra bodhisattvā mahāsattvāū sarvadharmān pįthak pa÷yamānā api sarvadharmāõāü vastutve nābhinivi÷anti; tadyathā ÷āradvatãputra ka÷cit påruųo māyayākā÷e carann api tatrākā÷o 'stãti nābhinivi÷aty, evam eva ÷āradvatãputra bodhisattvā mahāsattvāū sarvadharmān pįthak pa÷yamānā api nābhinivi÷anti; tadyathā ÷āradvatãputra ka÷cit puruųaū prati÷rutkāü ÷rutvā tatra ÷abdo 'stãti nābhinivi÷aty, evam eva ÷āradvatãputra bodhisattvā mahāsattvā sarvadharmān pįthak pa÷yamānā api nābhinivi÷anti; tadyathā ÷āradvatãputra ka÷cit puruųo gandharvanagaraü dįųņvā tatra nagaram astãti nābhinivi÷aty, evam eva ÷āradvatãputra bodhisattvā mahāsattvāū sarvadharmān pįthak pa÷yamānā api nābhinivi÷anti; tadyathā ÷āradvatãputra ka÷cit puruųa ādar÷e mukhapratibimbaü dįųņvaitan mukham astãti nābhinivi÷aty, evam eva ÷āradvatãputra bodhisattvā mahāsattvāū sarvadharmān pįthak pa÷yamānā api nābhinivi÷anti, dharmeųv anabhiniviųņāū praj¤āpāramitāyāü pāraü gatāū kųipram anuttarāü samyaksaübodhim abhisaübudhyante. da÷asāhasrikāyāū praj¤āpāramitāyāū sarvadharmaparivarto nāma dvitãyaū.