Divyavadana


Based on the edition by L. Vaidya, Mithila 1959
(Buddhist Sanskrit Texts ; 20)
(For details see the Japanese preface of the original download file.)


Input by Kensuke Okamoto, Ryukoku University
[GRETIL-Version: 2017-09-11]


Revision:
      2017-09-11: corrections in Avadāna 12 by Harry Falk


ADDITIONAL NOTES
The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









// divyāvadānam//

namaḥ śrīsarvabudhhabodhisattvebhyaḥ/


********** Avadāna 1 **********

001.000. div1 koṭikarṇāvadānam/

001.001. buddho bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme/
001.001. asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī/
001.003. tena sadṛśāt kulāt kalatramānītam/
001.003. sa tayā sārdhaṃ krīḍati ramate paricārayati/
001.004. so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmedavatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām/
001.005. sahajāṃ sahadharmikāṃ nityānubaddhāmapi devatāmāyācate/
001.006. asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante/
001.007. duhitaraśceti/
001.007. tacca naivam/
001.007. yadyevamabhaviṣyat, ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ/
001.008. api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrāa jāyante duhitaraśca/
001.009. katameṣāṃ trayāṇām? mātāpitarau raktau bhavataḥ saṃnipatitau, mātā kalyā bhavati ṛtumatī, gandharavḥ pratyupasthito bhavati/
001.010. eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca/
001.011. sa caivamāyācanaparastiṣṭhati//
001.012. anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparānmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ/
001.014. pañcāveṇikā dharmā ekatye piṇḍatajātīye mātṛgrāme/
001.014. katame pañca? raktaṃ puruṣaṃ jānāti, viraktaṃ jānāti/
001.015. kālaṃ jānāti, ṛtuṃ jānāti/
001.015. garbhamavakrāntaṃ jānāti/
001.016. yasya sakāśād garbhamavakrāmati taṃ jānāti/
001.016. dārakaṃ jānāti dārikāṃ jānāti/
001.017. saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati/
001.017. saceddārikā bhavati, vāmaṃ kukṣiṃ niśritya tiṣṭhati/
001.018. sā āttamanāttamanāḥ svāmina ārocayati--diṣṭyā āryaputra vardhasva/
001.018. āpannasattvāsmi saṃvṛttā/
001.019. yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyati/
001.019. so 'pi āttamanāttamanā udānam udānayati--apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam/
001.020. jāto me syānnāvajātaḥ/
001.021. kṛtyāni me kurvīt/
001.021. bhṛtaḥ pratibibhṛyāt/
001.021. dāyādyaṃ pratipadyeta/
001.021. kulavaṃśo me cirasthitiko bhaviṣyati/
001.022. asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati--idaṃ tayoryatratatropapannayorgacchatoranugacchatviti/
001.024. āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatāmayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyaistiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ, hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham{na}vatarantīmupa{madha?}rimāṃ bhūmim/
001.027. na <2>cāsya amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya/

002.001. sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā/
002.002. dārako jātaḥ/
002.002. abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ/
002.004. balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ/
002.004. bhavantaḥ, ratnānāṃ mūlyaṃ kuruta iti/
002.005. na śakyate ratnānāṃ mūlyaṃ kartumiti/
002.005. dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate/
002.006. te kathayanti--gṛhapate, asya ratnasya koṭirmūlyamiti/
002.007. tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti--kiṃ bhavatu dārakasya nāmeti/
002.009. ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ, śravaṇeṣu ca nakṣatreṣu/
002.009. bhavatu dārakasya śroṇaḥ koṭikarṇa iti nāma/
002.010. yasminneva divase śroṇaḥ koṭikarṇo jātaḥ, tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau/
002.011. tenaikasya dāraka iti nāmadheyaṃ vyavasthāpitam, aparasya pālaka iti/
002.012. śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām/
002.013. so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
002.015. āśu vardhate hradasthamiva paṅkajam//
002.016. sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ, saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām/
002.017. so 'ṣṭāsu parīkṣāsūdghaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvṛttaḥ/
002.018. tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam/
002.018. trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam/
002.019. trīṇi antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṃ madhyamaṃ kanīyasam/
002.020. sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati/
002.021. balaseno gṛhapatir nityameva kṛṣikarmānte udyuktaḥ/
002.021. sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte--udyuktam/
002.022. sa kathayati--tāta, kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktah? sa kathayati--putra, yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi, yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam, nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādāyaṃ gaccheyuḥ/
002.025. sa saṃlakṣayati--mamaivārthaṃ codanā kriyate/
002.026. sa kathayati--tāta yadyevam, gacchāmi, mahāsamudramavatarāmi/
002.026. pitā kathayati--putra tāvantaṃ me ratnajātamasti/
002.027. yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase, tathāpi me ratnānāṃ parikṣayo na syāt/
002.028. sa kathayati--tāta anujānīhi māma, paṇyamādāya mahāsamudramavatarāmīti/
002.029. balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ/
002.029. balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam--yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdhamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu/
002.031. pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam/
002.032. balaseno nāma gṛhapatiḥ saṃlakṣayati--<3>kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati? sa saṃlakṣayati--saced hastibhiḥ, hastinaḥ sukumārā durbharāśca, aśvā api sukumārā dubharāśca, gardabhāḥ smṛtimantaḥ sukumārāśca/

003.003. gardabhayānena gacchatviti/
003.003. sa pitrā āhūyoktah--putra na tvayā sārthasya purastād gantavyam, nāpi pṛṣṭhataḥ/
003.004. yadi balavāṃścauro bhavati, sārthasya purastānnipatati/
003.004. durbalo bhavati, pṛṣṭhato nipatati/
003.005. tvayā sārthasya madhye gantavyam/
003.005. na ca te sārthavāhe hate sārtho vaktavyaḥ/
003.006. dāsakapālakāvapi uktau--putrau, yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti//
003.008. athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati--amba gacchāmi, avalokitā bhava, mahāsamudramavatarāmi/
003.010. sā ruditumārabdhā/
003.010. sa kathayati--amba kasmād rodasi/
003.010. mātā sāśrudurdinavadanā kathayati--putra, kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti/
003.011. sa saṃlakṣayati--ahaṃ maṅgalaiḥ saṃprasthitaḥ/
003.012. iyamīdṛśamamaṅgalamabhidhatte/
003.012. sa ruṣitaḥ kathayati--amba, ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ saṃprasthitaḥ/
003.013. tvaṃ cedṛśānyamaṅgalāni karoṣi/
003.013. apāyān kiṃ na paśyasīti/
003.014. sā kathayati--putra, kharaṃ te vākkarma niścāritam/
003.013. atyayamatyayato deśaya/
003.015. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
003.015. sā tenātyayamatyayato kṣamāpitā/
003.015. atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ saṃprasthitaḥ/
003.017. so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ/
003.018. nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ/
003.019. so 'nuguṇena vāyunā ratnadvīpamanuprāptaḥ/
003.019. tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām/
003.020. so 'nuguṇena śroṇaḥ saṃsiddhayānapātro jambudvīpamanuprāptaḥ/
003.021. sa sārthastasminneva samudratīre āvāsitaḥ/
003.021. sau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ/
003.023. paścāt tenāsau dāsako 'bhihitah--dāsaka, paśya sāthaḥ kiṃ karotīti/
003.023. sa gataḥ/
003.023. yāvat paśyati sthorāṃ lardayantaṃ sārtham/
003.024. so 'pi sthorāṃ lardayitumārabdhaḥ/
003.024. dāsakaḥ saṃlakṣayati--pālakaḥ sārthavāhaṃ śabdāpayiṣyati/
003.025. pālako 'pi saṃlakṣayati--dāsakaḥ sārthavāhaḥ śabdāpayiṣyatīti/
003.026. sa sārthaḥ sarātrimeva sthorāṃ lardayitvā saṃprasthitaḥ/
003.026. so 'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ/
003.027. sa sārthastāvad gato yāvatprabhātam/
003.027. te kathayanti--bhavantaḥ, kva sārthavāhah? purastād gacchati/
003.028. purastād gatvā pṛcchanti--kva sārthavāhah? pṛṣṭhata āgacchati/
003.028. pṛṣṭhato gatvā pṛcchanti--kva sārthavāhah? madhye gacchati/
003.029. madhye gatvā pṛcchanti/
003.029. yāvat tatrāpi nāsti/
003.029. dāsakaḥ kathayati--mama buddhirutpannā--pālakaḥ sārthavāhaṃ śabdāpayiṣyati/
003.030. pālako 'pi kathayati--mama buddhirutpannā--dāsakaḥ sārthavāhaṃ śabdāpayiṣyati/
003.031. bhavantaḥ, na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ/
003.032. āgacchata, nivārtāmaḥ/
003.032. te kathayanti--bhavantaḥ, yadi vayaṃ nivartiṣyāmaḥ/

004.001. <4>sarva evānayena vyasanamāpatsyāmaḥ/
004.001. āgacchata, kriyākāraṃ tāvat karmah--tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyāmārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati/
004.002. te kriyākāraṃ kṛtvā gatāḥ/
004.003. śroṇasya koṭikarṇasya mātāpitṛbhyāṃ śrutam--śroṇaḥ koṭikarṇo 'bhyāgata iti/
004.004. te kathayanti--pṛṣṭhata āgacchati/
004.005. pṛṣṭhato gatvā pṛcchatah--kva sārthavāhah? purastād gacchatīti/
004.006. taistāvadākulīkṛtau yāvad bhāṇḍaṃ pratiśāmitam/
004.006. paścāt te kathayanti--amba vismṛto 'smābhiḥ sārthavāha iti/
004.007. tābhyāmeka āgatya kathayati--ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti/
004.008. tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ/
004.008. apara āgatya kathayati--amba, diṣṭyā vardhasva, ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti/
004.009. tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ/
004.010. tau na kasyacit punarapi śraddadhātumārabdhau/
004.010. tābhyāmudyāneṣu svakasabhādevakuleṣu cchatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni--yadi tāvacchroṇaḥ koṭikarṇo jīvati, laghu āgamaya, kṣipramāgamaya/
004.012. atha cyutaḥ kālagataḥ, tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai/
004.013. tau śokena rudantāvandhībhūtau//
004.014. śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva/
004.015. sa taṃ gardabhayānamabhiruhya saṃprasthitaḥ/
004.016. rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ/
004.016. te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ saṃprasthitāḥ/
004.017. sārthavāhaḥ saṃlakṣayati--kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ/
004.018. te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa saṃprasthitāḥ, yāvadanyatamāśāṭavīṃ praviṣṭāḥ/
004.019. te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti/
004.020. tān dṛṣṭvā tasya kāruṇyamutpannam/
004.020. sa saṃlakṣayati--yadi etān notsrakṣyāmi, anayena vyasanamāpatsye/
004.021. ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati? tena ta utsṛṣṭāh--adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni, pānīyāni pibata anāvilāni, caturdiśaṃ ca śītalā vāyavo vāntviti/
004.024. sa tānutsṛjya padbhyāṃ saṃprasthitaḥ/
004.024. yāvat paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca/
004.025. tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ/
004.026. sa tasya sakāśamupasaṃkrāntaḥ/
004.026. upasaṃkramya taṃ puruṣaṃ pṛcchati--asti atra bhoḥ puruṣa pānīyamiti/
004.027. sa tūṣṇīṃ vyavasthitaḥ/
004.027. bhūtastena pṛṣṭah--astyatra nagare pānīyamiti/
004.028. bhūyo 'pi sa tūṣṇīṃ vyavasthitaḥ/
004.028. tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ/
004.029. yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ/
004.031. te kathayanti--sārthavāha kāruṇikastvam/
004.031. asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha/
004.031. sa kathayati--bhavantaḥ, ahamapi pānīyameva mṛgayāmi/
004.032. kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti? <5>te kathayanti--sārthavāha, pretanagaramidam, kuto 'tra pānīyam? adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ/

005.002. sa kathayati--ke yūyaṃ bhavantaḥ, kena vā karmaṇā ihopapannāh? śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ/
005.003. nābhiśraddadhāsyasi/
005.003. ahaṃ bhavantaḥ pratyakṣadarśī, kasmānnābhiśraddadhāsye? te gāthāṃ bhāṣante--
005.005. ākrośakā roṣakā vayaṃ matsariṇaḥ kuṭukuñcakā vayam/
005.006. dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ//1//
005.007. śroṇa gaccha, puṇyamaheśākhyastvam/
005.007. asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan? sa saṃprasthito yāvat tenāsau puruṣo dṛṣṭaḥ/
005.008. tenoktah--bhadramukha, aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti, nāhamatra praviṣṭaḥ syām/
005.009. sa tenoktah--śroṇa gaccha, puṇyamaheśākhyastvam, yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ/
005.011. sa saṃprasthitaḥ/
005.011. yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca/
005.011. tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ/
005.012. sa tasya sakāśamupasaṃkrāntaḥ/
005.013. upasaṃkramyaivamāha--bhoḥ puruṣa, asti atra nagare pānīyam? sa tūṣṇīṃ vyavasthitaḥ/
005.014. bhūyastena pṛṣṭah--bhoḥ puruṣa, asti atra nagare pānīyam? sa tūṣṇīṃ vyavasthitaḥ/
005.015. tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ/
005.015. anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ/
005.017. śroṇa kāruṇikastvam/
005.017. asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha/
005.017. sa kathayati--ahamapi bhavantaḥ pānīyameva mṛgayāmi/
005.018. kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti? te kathayanti--śroṇa, pretanagaramidam/
005.019. kuto 'tra pānīyam? adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ/
005.020. sa cāha--ke yūyaṃ bhavantaḥ, kena vā karmaṇā ihopapannāh? ta ūcuh--śroṇa, duṣkuhakā jāmbudvīpakā manuṣyāḥ/
005.021. nābhiśraddadhāsyasi/
005.021. sa cāha--ahaṃ bhavantaḥ pratyakṣadarśī/
005.022. kasmānnābhiśraddadhāsye? te gāthāṃ bhāṣante--
005.023. ārogyamadena mattakā ye dhanamogamadena mattakāḥ/
005.024. dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ//2//
005.025. śroṇa gaccha, puṇyakarmā tvam/
005.025. asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya kvastikṣemābhyāṃ jīvannirgacchan? sa saṃprasthitaḥ/
005.026. yāvat tenāsau puruṣo dṛṣṭaḥ/
005.026. sa tenoktah--bhadramukha, aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti, naivāhamatra praviṣṭaḥ syām/
005.028. sa kathayati--śroṇa gaccha, puṇyamaheśākhyastvam/
005.028. asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan? sa saṃprasthitaḥ/
005.029. yāvat paśyati sūryasyāstagamanakāle vimāna, catasro 'psarasah abhirūpāḥ prāsādikā darśanīyāḥ/
005.030. ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikah aṅgadakuṇḍalavicitramālyābharaṇānulepanastābhiḥ sārdhaṃ krīḍati ramate paricārayati/
005.032. sa tairdūrata eva dṛṣṭaḥ/
005.032. te taṃ pratyavabhāṣitumārabdhāḥ/
005.032. svāgatam <6>śroṇa, māsi tṛṣito bubhukṣito vā? sa saṃlakṣayati--nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati/

006.002. āha ca--ārya tṛṣito 'smi, bubhukṣito 'smi/
006.002. sa taiḥ snāpito bhojitaḥ/
006.002. sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ/
006.003. sa tenoktah--śroṇa avatarasva, ādīnavo 'tra bhaviṣyati/
006.004. so 'vatīrya ekānte vyavasthitaḥ/
006.004. tataḥ paścāt sūryasyābhyudgamanakālasamaye tadvimānamantarhitam/
006.005. tā api apsaraso 'ntarhitāśca/
006.005. catvāraḥ śyāmaśabalāḥ kurkurāḥ prādurbhūtāḥ/
006.006. taistaṃ puruṣamavamūrdhakaṃ pātayitvā tāvat pṛṣṭavaṃśānutpāṭyotpāṭya bhikṣito yāvat sūryasyāstagamanakālasamayaḥ/
006.007. tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam, tā apsarasaḥ prādurbhūtāḥ/
006.008. sa ca puruṣastābhiḥ sārdhaṃ krīḍati ramate paricārayati/
006.008. sa teṣāṃ sakāśamupasaṃkramya kathayati--ke yūyam, kena ca karmaṇā ihopapannāh? te procuh--śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ/
006.010. nābhiśraddadhāsyasi/
006.010. sa cāha--ahaṃ pratyakṣadarśī, kathaṃ nābhiśraddadhāsye? śroṇa, ahaṃ vāsavagrāmake aurabhraka āsīt/
006.011. urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi/
006.012. āryaśca mahākātyāyano mamānukampayā āgatya kathayati--bhadramukha, aniṣṭo 'sya karmaṇaḥ phalavipākaḥ/
006.013. virama tvamasmāt pāpakādasaddharmāt/
006.013. nāhaṃ tasya vacanena viramāmi/
006.014. bhūyo bhūyaḥ sa māṃ vicchandayati--bhadramukha, aniṣṭo 'sya karmaṇo phalavipākaḥ/
006.015. virama tvamasmāt pāpakādasaddharmāt/
006.015. tathāpi ahaṃ na prativiramāmi/
006.015. sa māṃ pṛcchati--bhadramukha, kiṃ tvametānurabhrān divā praghātayasi āhosvidū rātrau? mayoktah--ārya divā, praghātayāmīti/
006.017. sa kathayati--bhadramukha, rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi/
006.017. mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam/
006.018. yattad rātrau śīlasamādānaṃ gṛhītam, tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi/
006.019. yanmayā divā urabhrāḥ praghātitāḥ, tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi/
006.020. gāthāṃ ca bhāṣate--
006.021. divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ/
006.022. tasyaitatkarmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam//3//
006.023. śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? gamiṣyāmi/
006.023. tatra mama putraḥ prativasati/
006.023. sa urabhrān praghātya praghātya jīvikāṃ kalpayati/
006.024. sa tvayā vaktavyah--dṛṣṭaste mayā pitāa/
006.025. kathayati--aniṣṭo 'sya karmaṇaḥ phalavipākaḥ/
006.025. viramāsmāt pāpakādasaddharmāt/
006.025. bhoḥ puruṣa, tvamevaṃ kathayasi--duṣkuhakā jāmbudvīpakā manuṣyā iti/
006.026. nābhiśraddadhāsyati/
006.026. śroṇa, yadi na śraddadhāsyati, vaktavyastava pitā kathayati--asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ/
006.028. tamuddhṛtyātmānaṃ samyaksukhena prīṇaya/
006.028. āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
006.029. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
006.030. sa saṃprasthitaḥ/
006.030. yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṃ vimānam/
006.031. tatra ekā apsarā abhirūpā darśanīyā prāsādikā, ekaśca puruṣa abhirūpo darśanīyaḥ prāsādikah aṅgadakuṇḍalavicitramālyābharaṇānulepanastayā sārdhaṃ krīḍati ramate <7>paricārayati/

007.001. sa taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhaḥ/
007.001. svāgataṃ śroṇa, mā tṛṣito 'si, mā bubhukṣito 'si vā? sa saṃlakṣayati--nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati/
007.003. sa kathayati--tṛṣito 'smi bubhukṣitaśca/
007.003. sa tena snāpito bhojitaḥ/
007.003. sa tasmin vimāne tāvat sthito yāvat sūryasyāstaṃgamanakālasamayaḥ/
007.004. sa tenoktah--avatarasva, ādīnavo 'tra bhaviṣyati/
007.005. sa dṛṣṭādīnavo 'vatīrya ekānte 'vasthitaḥ/
007.005. tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam/
007.006. sāpi apsarā antarhitā/
007.006. mahatī śatapadī prādurbhūtā/
007.006. tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā, yāvat sa eva sūryasyābhyudgamanakālasamayaḥ/
007.008. tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam/
007.009. sāpi apsarāḥ prādurbhūtā/
007.009. sa ca puruṣo 'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṃ krīḍati ramate paricārayati/
007.010. sa tamupasaṃkramya pṛcchati--ko bhavān, kena karmaṇā ihopapannah? sa evamāha--śroṇa, duṣkuhakā jāmbūdvīpakā manuṣyāḥ, nābhiśraddadhāsyasi/
007.011. sa kathayati--ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye? sa kathayati--yadi evam, ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ/
007.013. āryaśca mahākātyāyano mamānukampayā āgatya kathayati--bhadramukha, aniṣṭo 'sya karmaṇaḥ phalavipākaḥ/
007.014. virama tvamasmāt pāpakādasaddharmāt/
007.014. tasya vacanādahaṃ na prativiramāmi/
007.015. bhūyo bhūyaḥ sa māma vicchandayati/
007.015. tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi/
007.016. sa māṃ pṛcchati--bhadramukha, paradārān kiṃ tvaṃ divā gacchasi, āhosvid rātrau? sa mayābhihitah--ārya rātrau/
007.017. sa kathayati--bhadramukha, divā kiṃ na śīlasamādānaṃ gṛhṇāsi? mayā tasyāntike divā śīlasamādānaṃ gṛhītam/
007.018. yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam, tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi/
007.020. yattadrātrau paradārābhigamanaṃ kṛtam, tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi/
007.021. gāthāṃ ca bhāṣate--
007.022. rātrau paradāramūrcchito, divasaṃ śīlaguṇaiḥ samanvitaḥ/
007.023. tasyaitat karmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam//4//
007.024. śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam/
007.024. tatra mama putro brāhmaṇaḥ pāradārikaḥ/
007.024. sa vaktavyah--dṛṣṭaste mayā pitā/
007.025. sa kathayati--aniṣṭo 'sya karmaṇaḥ phalavipākaḥ/
007.025. viramāsmāt pāpakādasaddharmāt/
007.026. bhoḥ puruṣa, tvamevaṃ kathayasi--duṣkuhakā jāmbudvīpakā manuṣyā iti/
007.026. etanme kaḥ śraddadhāsyati? śroṇa yanna śraddadhāsyati, vaktavyah--tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ/
007.028. tamuddhṛtyātmānaṃ samyaksukhena prīṇaya/
007.028. āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya/
007.029. asmākaṃ ca nāṃnā dakṣiṇāṃ deśaya/
007.029. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
007.030. sa saṃprasthitaḥ/
007.030. yāvat paśyati vimānam/
007.030. tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā/
007.031. tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti/
007.032. sā taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhā--<8>śroṇa, svāgatam/

008.001. mā tṛṣito 'si mā bubhukṣito 'si vā? sa saṃlakṣayati--nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati/
008.002. sa kathayati--ārye, tṛṣito 'smi bubhukṣito 'smi/
008.002. tayāsāvudvartitaḥ snāpita āhāro dattaḥ/
008.003. uktaṃ ca--śroṇa, yadi ete kiṃcinmṛgayanti, mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakaṭāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā/
008.004. te mṛgayitumārabdhāh--śroṇa kāruṇikastvam/
008.005. bubhukṣitā vayam/
008.005. asmākamanuprayaccha/
008.005. tenaikasya kṣiptam--busaplāvī prādurbhūtā/
008.006. aparasya kṣiptam--ayoguḍaṃ bhakṣayitumārabdhaḥ/
008.006. aparasya kṣiptam--svamāṃsaṃ bhakṣayitumārabdhah--aparasya kṣiptam--pūyaśoṇitaṃ prādurbhūtam/
008.007. sā visragandhena nirgatā/
008.008. śroṇa nivāritastvaṃ mayā/
008.008. kasmāt tvayaiṣāṃ dattam? kiṃ kathayati--ayaṃ me svāmī, ayaṃ me putraḥ, iyaṃ me snuṣā, iyaṃ me dāsī/
008.010. sa āha--ke yūyam, kena vā karmaṇā ihopapannāh? tayoktam--śroṇa, duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi/
008.011. ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye? sā kathayati--ahaṃ vāsavagrāmake brāhmaṇī āsīt/
008.012. mayā nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītamāhāraṃ sajjīkṛtam/
008.013. āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat/
008.014. sa mayā dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ/
008.014. cittamabhiprasannaṃ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ/
008.015. tasyā mama buddhirutpannā--svāminamanumodayāmi, prāmodyamutpādayiṣyatīti/
008.016. sa snātvā āgataḥ/
008.016. mayoktam--āryaputra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ/
008.017. sa ruṣito yāvad brāhmaṇānāṃ na dīyate, jñātīnāṃ vā jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam? so 'marṣajātaḥ kathayati--kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti? tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati/
008.020. mama buddhirutpannā--putramapi anumodayāmi, prāmodyamutpādayiṣyatīti/
008.021. so 'pi mayoktah--putra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ/
008.021. so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate, jñātīnāṃ vā jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam? so 'pi amarṣajātaḥ kathayati--kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti? tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati/
008.024. nakṣatrarātryāṃ pratyupasthitāyāṃ mama jñātayaḥ praheṇakāni preṣayanti/
008.025. tāni ahaṃ snuṣāyāḥ samarpayāmi/
008.025. sā praṇītāni praheṇakāni bhakṣayitvā mama lūhāni upanāmayati/
008.026. ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi--kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata? te mama saṃdiśanti--na vayaṃ lūhāni preṣayāmaḥ, api tu praṇītānyeva praheṇakāni preṣayāmaḥ/
008.029. mayā snuṣābhihitā--vadhūke, mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmakaṃ lūhāni upanāmayasi? sā kathayati--kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti? iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati/
008.032. nakṣatrarātryāṃ pratupasthitāyāṃ praṇītāni praheṇakāni dattvā jñātīnāṃ preṣayāmi/
008.033. sā dārikā tāni praṇītāni praheṇakāni mārge 'ntarbhakṣayitvā teṣāṃ lūhāni upanāmayati/

009.001. <9>te mama saṃdiśanti--kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi? ahaṃ teṣāṃ saṃdiśāmi--nāhaṃ lūhāni perṣayāmi, api tu praṇītānyevāhaṃ preṣayāmīti/
009.002. mayā dārikābhihitā--dārike, mā tvaṃ praṇītāni praheṇakāni bhakṣayitvā teṣāṃ lūhāni upanāmayasi/
009.004. sā kathayati--kiṃ nu pūyaśoṇitaṃ na bhakṣayati, yā tvadīyāni praheṇakāni bhakṣayatīti? tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati/
009.005. mama buddhirutpannā--tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti/
009.006. yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam, sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā/
009.008. śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? tatra mama duhitā veśyaṃ vāhayati/
009.009. sā tvayā vaktavyā--dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī/
009.010. te kathayanti--aniṣṭo 'sya karmaṇaḥ phalavipākaḥ/
009.010. viramāsmādasaddharmāt/
009.010. bhagini, tvameva kathayasi--duṣkuhakā jāmbudvīpakā manuṣyāḥ, nābhiśraddadhāsyanti/
009.011. śroṇa, yadi na śraddadhāsyati, vaktavyā--tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍaluḥ/
009.013. te kathayanti--tamuddhṛtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
009.015. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
009.015. tena tasyāḥ pratijñātam/
009.016. evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ//
009.017. tayoktah--śroṇa, gamiṣyasi tvaṃ vāsavagrāmakam? bhagini, gamiṣyāmi/
009.017. sa tasminneva vimāne uṣitaḥ/
009.018. tayā teṣāmeva pretānāmājñā dattā--bhavanto gacchata, śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata/
009.019. sa tairvāsavagrāmake paitṛke udyāne sthāpitaḥ/
009.020. sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni, akṣarāṇi likhitāni--yadi tāvacchroṇaḥ koṭikarṇo jīvati, laghvāgamanāya, kṣipramāgamanāya, cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai/
009.022. sa saṃlakṣayati--yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ, kasmādbhūyo 'haṃ gṛhaṃ praviśāmi? gacchāmi, ārya mahākātyāyanasyāntikāt pravrajāmīti/
009.024. atha śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ/
009.025. adrākṣīdāyuṣmān mahākatyāyanaḥ śroṇaṃ koṭikarṇaṃ dūrādeva/
009.025. dṛṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat--ehi śroṇa, śvāgataṃ te/
009.026. dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokah? sa kathayati--dṛṣṭo bhadanta mahakātyāyana/
009.027. labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
009.028. careyamahaṃ bhavato 'ntike brahmacaryam/
009.028. sa āryeṇoktah--śroṇa, tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya/
009.029. yathāgṛhītān saṃdeśān samarpayeti/
009.029. sa tasyairabhrikasya sakāśamupasaṃkrāntaḥ/
009.030. viramāsmādasaddharmāt/
009.031. bhoḥ puruṣa, adya mama piturdvādaśavarṣāṇi kālagatasya/
009.032. asti kaścid dṛṣṭaḥ paralokāt punarāgacchan? bhadramukha, eṣo 'hamāgataḥ/
009.032. nāsau śraddadhāti/
009.033. bhadramukha, yadi na śraddadhāsi, sa tava pitā kathayati--asti sūnādhastāt suvarṇasya kalaśaḥ/

010.001. <10>pūrṇastiṣṭhati/
010.001. tamuddhṛtyātmānaṃ samyaksukhena prīṇaya/
010.001. āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
010.002. apyevaitat karma tanutvaṃ parikṣayaṃ paryādāya gacchet/
010.003. sa saṃlakṣayati--na kadācidevaṃ mayā śrutapūrvam/
010.003. paśyāmi, saced bhūtaṃ bhaviṣyati, sarvametat satyam/
010.004. tena gatvā khanitam/
010.004. yāvat tat sarvaṃ tat tathaiva/
010.004. tenābhiśraddadhātam/
010.005. tataḥ paścāt sa pāradārikāsya sakāśamupasaṃkrāntaḥ/
010.005. upasaṃkramya kathayati--bhadramukha, dṛṣṭaste mayā pitā/
010.006. sa kathayati--aniṣṭo 'sya karmaṇaḥ phalavipākaḥ/
010.006. viramāsmāt pāpakādasaddharmāt/
010.007. sa kathayati--bhoḥ puruṣa, adya mama piturdvādaśa varṣāṇi kālaṃ gatasya/
010.007. asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan? bhadramukha, eṣo 'hamāgataḥ/
010.008. nāsau śraddadhāti/
010.009. sa cāaha--bhadramukha, sacennābhiśraddadhāsi, tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ/
010.010. sa kathayati--tamuddhṛtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
010.011. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
010.012. sa saṃlakṣayati--na kadācidetanmayā śrutapūrvam/
010.013. paśyāmi, saced bhūtaṃ bhaviṣyati, sarvametat satyam/
010.013. tena gatvā khanitam/
010.013. yāvat tatsarvaṃ tattathaiva/
010.014. tenābhiśraddadhātam/
010.014. sa tasyā veśyāyāḥ sakāśamupasaṃkrāntaḥ/
010.014. upasaṃkramya kathayati--bhagini, dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī/
010.015. te kathayanti--aniṣṭo 'sya karmaṇaḥ phalavipākaḥ/
010.016. viramāsmāt pāpakādasaddharmāt/
010.016. sā kathayati--bhoḥ puruṣa, mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ/
010.017. asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan? sa kathayati--eṣo 'hamāgataḥ/
010.018. sā na śraddadhāti/
010.018. sa kathayati--bhagini, sacennābhiśraddadhāsi, tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍaluḥ/
010.020. te kathayanti--tamuddhṛtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāṃnā dakṣiṇāmādeśaya/
010.022. apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet/
010.022. sā saṃlakṣayati--na kadācinmayā śrutapūrvam/
010.023. paśyāmi, saced bhūtaṃ bhaviṣyati, sarvametat satyam/
010.023. tayā gatvā khanitam/
010.023. yāvat tat sarvaṃ tattathaiva/
010.024. tayābhiśraddadhātam/
010.024. śroṇaḥ koṭikarṇaḥ saṃlakṣayati--sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti, na tu kaścinmama śraddhayā gacchatīti/
010.025. tena vaipuṣpitam/
010.025. śiśutve suvarṇena daśanā baddhāḥ/
010.026. tayāsau pratyabhijñātaḥ/
010.026. syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṃjānate(?)/
010.027. tayā gatvā tasya mātāpitṛbhyāmārocitam/
010.027. amba tāta koṭikarṇo 'bhyāgata iti/
010.028. anekaisteṣāmārocitam/
010.028. te na kasyacit śraddhayā gacchanti/
010.028. te kathayanti--putri tvamapyasmākamutprāsayasi/
010.029. yāvadasau svayameva gataḥ/
010.029. tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ/
010.030. hiraṇyasvaro 'sau mahātmā/
010.030. tasya śabdena sarvaṃ gṛhamāpūritam/
010.030. sa taiḥ svareṇa pratyabhijñātaḥ/
010.031. te kaṇṭhe pariṣvajya ruditumārabdhau/
010.031. teṣāṃ bāṣpeṇa paṭalāni sphuṭitāni/
010.032. draṣṭumārabdhau/
010.032. sa kathayati--amba tāta anujānīdhvam/
010.032. pravrajiṣyāmi samyageva śraddhayā <11>agārādanagārikām/

011.001. tau kathayatah--putra āvāṃ tvadīyena śokena rudantāvandhībhūtau/
011.001. idānīṃ tvāmevāgamya cakṣuḥ pratilabdham/
011.002. yāvadāvāṃ jīvāmaḥ, tāvanna pravrajitavyam/
011.002. yadā kālaṃ kariṣyāmaḥ, tadā pravrajiṣyasi/
011.003. tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam, mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau/
011.004. āgamacatuṣṭayamadhītam, sakṛdāgāmiphalaṃ sākṣātkṛtam/
011.005. mātāpitarau satyeṣu pratiṣṭhāpitau//
011.006. apareṇa samayena tasya mātāpitarau kālagatau/
011.006. sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ/
011.007. upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte 'sthāt/
011.008. ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat--labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām, yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam/
011.010. sa āyuṣmatā mahākātyāyanena pravrajitaḥ/
011.011. tena pravrajya mātṛkādhītā, anāgāmiphalaṃ sākṣātkṛtam/
011.011. asmāt parāntakeṣu janapadeṣvalpabhikṣukam/
011.012. kṛcchreṇa deśavargo gaṇaḥ paripūryate/
011.012. sa traimāsīṃ śrāmaṇero dhāritaḥ/
011.012. dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavataḥ/
011.013. yaccāṣāḍhyāṃ varṣopanāyikāyām yacca kārtikyāṃ pūrṇamāsyām/
011.014. tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti, te tāṃstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti/
011.015. ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti, te yathādhigatamārocayanti, uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ/
011.017. evameva mahāśrāvakāṇāmapi/
011.017. atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ, te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ/
011.021. upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ/
011.021. ekānte niṣadya yathādhigatamārocayanti, uttare ca paripṛcchanti/
011.022. deśavargo gaṇaḥ paripūrṇaḥ/
011.022. sa tenopasampāditaḥ/
011.023. tena tṛtīyapiṭakamadhītam/
011.023. sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
011.023. arhan saṃvṛttas traidhātukavītarāgo yāvad abhivādyaśca saṃvṛttaḥ//
011.025. athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan--dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca/
011.027. gacchāmo vayam, bhagavantaṃ paryupāsiṣyāmahe/
011.027. sa cāha--vatsā evaṃ kurudhvam/
011.027. draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksambuddhāḥ/
011.027. tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ/
011.029. athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat--dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena, no tu rūpakāyena/
011.032. gacchāmi upādhyāya, rūpakāyenāpi taṃ bhagavantaṃ drakṣyāmi/
011.032. sa <12>āha--evaṃ vatsa kuruṣva/

012.001. durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksambuddhās tadyathā audumbarapuṣpam/
012.002. asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva, alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca/
012.003. pañca praśnāṃśca pṛccha--asmāt parāntakeṣu bhadanta janapadeṣu alpabhikṣukam/
012.004. kṛcchreṇa daśavargagaṇaḥ paripūryate/
012.004. tatrāsmābhiḥ kathaṃ pratipattavyam? kharā bhūmī gokaṇṭakā dhānāḥ/
012.005. asmākamaparāntakeṣu janapadeṣu idamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma cchāgacarma/
012.006. tadanyeṣu janapadeṣu idamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ/
012.007. evamevāsmāt parāntakeṣu janapadeṣvidamevamrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat/
012.008. udakastabdhikā manuṣyāḥ snātopavicārāḥ/
012.008. bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni kasyaitāni naiḥsargikāni/
012.009. adhivāsayati āyuṣmāñchroṇaḥ koṭikarṇa āyuṣmato mahākātyāyanasya tūṣṇībhāvena/
012.010. athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat/
012.012. yāvadanupūrveṇa śrāvastīmanuprāptaḥ/
012.012. athāyuṣmāñchroṇaḥ koṭikarṇaḥ pātracīvaraṃ pratisāmayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntaḥ/
012.013. upasaṃkramyaikānte niṣaṇṇaḥ/
012.014. tatra bhagavānāyuṣmantamānandamāmantrayate sma--gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya/
012.015. evaṃ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ/
012.016. upasaṃkramya bhagavantamidamavocat--prajñapto bhadanta tathāgatasya śroṇasya koṭikarṇasya vihārastenopasaṃkrāntaḥ, yāvadvihāraṃ praviśya niṣaṇṇaḥ/
012.019. yāvat paśyati smṛtiṃ pratimukhamupasthāpya/
012.019. athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya/
012.021. tāṃ khalu rātriṃ bhagavān āyuṣmāṃśca śroṇaḥ koṭikarṇa āryeṇa tūṣṇībhāvenādhivāsitavān/
012.022. atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma--pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisambudhyākhyātaḥ/
012.023. athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśah asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti/
012.025. atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat--sādhu sādhu śroṇa, madhuraste dharmo bhāṣitaḥ praṇītaśca, yo mayā svayamabhijñāyābhisambudhyākhyātaḥ/
012.028. athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat--ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat--asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati, yo me upādhyāyaḥ/
012.031. sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca/
012.032. pañca ca praśnān pṛcchati vistareṇoccārayitavyāni/
012.032. atha bhagavāñcchroṇaṃ koṭikarṇamidamavocat<13>--akālaṃ te śroṇa praśnavyākaraṇāya/

013.001. saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya/
013.002. atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
013.003. athāyuṣmāñcchroṇaḥ koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt/
013.004. ekāntasthito bhagavantamidamavocat--asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākāyāyanaḥ prativasati, yo me upādhyāyaḥ/
013.005. sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca/
013.006. pañca ca praśnāti vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni/
013.007. bhagavānāha--tasmādanujānāmi/
013.008. pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā, sadā snātaḥ, ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām/
013.009. sā cet kṣayadharmiṇī bhavati, tāṃ tyaktvā punar navā grahītavyā/
013.010. bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni na kasyacinnaiḥsargikāṇi/
013.011. āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati--yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadam, tatra katamo 'ntaḥ katamaḥ pratyantah? pūrveṇopāli puṇḍavardhanaṃ nāma nagaram, tasya pūrveṇa puṇḍakakṣo nāma parvataḥ, tataḥ pareṇa pratyantaḥ/
013.013. dakṣiṇena śarāvatī nāma nagarī, tasyāḥ pareṇa sarāvatī nāma nadī, so 'ntaḥ, tataḥ pareṇa pratyantaḥ/
013.015. paścimena sthūṇopasthūṇakau brāmaṇagrāmakau, so 'ntaḥ, tataḥ pareṇa pratyantaḥ/
013.015. uttareṇa uśīragiriḥ so 'ntaḥ, tataḥ pareṇa pratyantaḥ//
013.017. kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ/
013.017. bhagavānāha--bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ/
013.019. tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau/
013.019. tābhyāṃ kāśyapasya samyaksambuddhasyāntike śaraṇagamanaśikṣāpadāni udgṛhītāni/
013.020. yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣu nirvāṇadhātau parinirvṛtaḥ, tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena/
013.022. tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante, te tasmin stūpe 'nupradattāḥ/
013.023. yadā kṛkī rājā kālagataḥ, tasya putraḥ sujāto nāṃnā sa rājye pratiṣṭhāpitaḥ/
013.024. tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ/
013.025. so 'mātyānāmantrayate--kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāh? kimasmākaṃ vijite karapratyāyā nottiṣṭhante? te kathayanti--deva, kutaḥ karapratyāyā prajñāpitāḥ/
013.028. yadi devo 'nujānīyāt, te vayaṃ tān karapratyāyān samucchindāmaḥ/
013.028. sa kathayati--bhavantaḥ, yanmama pitrā kṛtam, devakṛtaṃ na tu brahmakṛtaṃ tat/
013.029. te saṃlakṣayanti--yadi devo 'nujānīte, vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti/
013.030. taiḥ sa dvāre baddhvā sthāpitaḥ/
013.031. na bhūyaḥ karapratyāyā utthiṣṭhante/
013.031. tasmin stūpe caṭitakāni prādurbhūtāni/
013.032. tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ/
013.032. uttarāpathāt sārthavāhah <14>paṇyamādāya vārāṇasīmanuprāptaḥ/

014.001. tenāsau dṛṣṭaḥ stūpaḥ/
014.001. caṭitasphuṭitakaḥ prādurbhūtaḥ/
014.001. sa dṛṣṭvā pṛcchati--amba tāta kasyaiṣa stūpa iti/
014.002. tau kathayatah--kāśyapasya samyaksambuddhasya/
014.003. kena kāritah? kṛkinā rājñā/
014.003. na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñāptam? tau kathayatah--prajñāptam/
014.004. ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ/
014.005. kṛkī rājā kālagataḥ/
014.005. tasya putraḥ sujāto nāma, sa rājye pratiṣṭhitaḥ/
014.006. tena te karapratyāyāḥ samucchinnāḥ/
014.006. tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni/
014.007. tasya ratnakarṇikā karṇe āmuktikā/
014.007. tena sā ratnakarṇikāvatārya tayordattā/
014.008. amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti/
014.008. yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi/
014.009. tataḥ paścād bhūyo 'pi dāsyāmi/
014.009. taistāṃ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṃskāraḥ kṛtaḥ/
014.010. aparamutsarpitam/
014.010. athāpareṇa samayena sārthavāhaḥ paṇyaṃ visarjayitvā āgataḥ/
014.011. tena sa dṛṣṭaḥ stūpo 'secanakadarśanaḥ/
014.011. dṛṣṭvā ca bhūyasyā mātrayābhiprasannaḥ/
014.012. sa prasādajātaḥ pṛcchati--amba tāta yuṣmābhiḥ kiṃciduddhārikṛtam/
014.013. tau kathayatah--putra nāsmābhiḥ kiṃciduddhārikṛtam/
014.013. kiṃ tvaparamutsarpitaṃ tiṣṭhati/
014.014. tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam--anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam/
014.015. evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām/
014.016. evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti/
014.016. kiṃ manyadhve bhikṣavo yo 'sau sārthavāhaḥ, eṣa evāsau śroṇaḥ koṭikarṇaḥ/
014.017. yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ/
014.018. mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
014.019. ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ/
014.020. iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
014.022. tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
014.023. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
014.024. bhikṣava ūcuh--kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭāh? bhagavānāha--yadanena māturantike kharavākkarma niścāritam, tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti//
014.027. idamavocadbhagavān/
014.027. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


014.028. iti śrīdivyāvadāne koṭikarṇāvadānaṃ prathamam//


********** Avadāna 2 **********

015.000. div2 pūrṇāvadānam/
015.001. bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme/
015.001. tena khalu samayena sūrpārake nagare nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī/
015.003. tena sadṛśāt kulāt kulatramānītam/
015.004. sa tayā sārdhaṃ krīḍati ramate paricārayati/
015.004. tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā/
015.005. sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā/
015.005. dārako jātaḥ/
015.006. tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate--kiṃ bhavatu dārakasya nāmeti/
015.007. jñātaya ūcuh--ayaṃ dārako bhavasya gṛhapateḥ putraḥ, tasmādbhavatu bhavileti nāmadheyaṃ vyavasthāpitam/
015.008. bhūyo 'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ/
015.009. tasya bhavatrāteti nāmadheyaṃ vyavasthāpitam/
015.009. punarapyasya putro jātaḥ/
015.010. tasya bhavanandīti nāmadheyaṃ vyavasthāpitam/
015.010. yāvadapareṇa samayena bhavo gṛhapatir glānaṃ saṃvṛttaḥ/
015.011. so 'tyarthaṃ paruṣavacanasamudācārī yataḥ, patnyā putraiścāpyupekṣitaḥ/
015.011. tasya preṣyadārikā/
015.012. sā saṃlakṣayati--mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ/
015.013. sedānīṃ glānaḥ saṃvṛttaḥ/
015.012. saiṣa patnyā putraiścāpyupekṣitaḥ/
015.013. na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti/
015.014. sā vaidyasakāśaṃ gatvā kathayati--ārya jānīṣe tvaṃ bhavaṃ gṛhapatim? jāne, kiṃ tasya? tasyaivaṃvidhaṃ glānyaṃ samupajātam/
015.015. sa patnyā putraiścāpyupekṣitaḥ/
015.015. tasya bhaviṣajyam (bhaiṣajyam) vyapadiśeti/
015.016. sa kathayati--dārike tvameva kathayasi--sa patnyā putraiścāpyupekṣita iti/
015.017. atha kastasyopasthānaṃ karoti? sā kathayati--ahamasyopasthānaṃ karomi/
015.018. kiṃ tvalpamūlyāni bhaiṣajyāni vyapadiśeti/
015.018. tena vyapadiṣṭam--idaṃ tasya bhaiṣajyamiti/
015.018. tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam/
015.019. sa svasthībhūtaḥ saṃlakṣayati--ahaṃ patnyā putraiścādhyupekṣitaḥ/
015.020. yadahaṃ jīvitaḥ, tadasyā dārikāyāḥ prabhāvāt/
015.020. tadasyāḥ pratyupapakāraḥ kartavya iti/
015.021. sā tenoktā--dārike, ahaṃ patnyā putraiścāpyupekṣitaḥ/
015.021. yat kiṃcidahaṃ jīvitaḥ, sarvaṃ tava prabhāvāt/
015.022. ahaṃ te varamanuprayacchāmīti/
015.022. sā kathayati--svāmin, yadi me parituṣṭo 'si, bhavatu me tvayā sārdhaṃ samāgama iti/
015.023. sa kathayati--āryaputra, dūramapi paramapi gatvā dāsyevāham, yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati, evamadāsī bhavāmīti/
015.026. tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā--yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti/
015.026. sā apareṇa samayena kalyā saṃvṛttā ṛtumatī/
015.027. tayā tasyārocitam/
015.027. tato bhavena gṛhapatinā tayā sārdhaṃ paricāritam/
015.028. sā āpannasattvā saṃvṛttā/
015.028. yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ/
015.029. sā tvaṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā/
015.030. dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ/
015.031. yasminneva divase <16>dārako jātaḥ, tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ/

016.002. tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam/
016.003. pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam/
016.004. yadā mahān saṃvṛttaḥ, tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām/
016.006. aṣṭāsu parīkṣāsūddhaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ/
016.007. tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ/
016.008. te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ/
016.009. tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ/
016.009. sa putrairdṛṣṭaḥ puṣṭaśca--tāta, kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti/
016.010. sa kathayati--putrakāḥ, na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti/
016.011. te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ/
016.012. mamātyayāt gṛhaṃ śocanīyaṃ bhaviṣyati/
016.012. kathaṃ na cintāparo bhaviṣyāmīti? bhavilena ratnakarṇikā pinaddhā/
016.013. sa tāmavatāryadārukarṇikāṃ pinahya pratijñāmārūḍhah--na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti/
016.014. apareṇa stavakarṇikā/
016.015. apareṇa trapukarṇikā/
016.015. teṣām yāstāḥ saṃjñā bhavilo bhavatrāto bhavanandīti tā antarhitāḥ/
016.016. dārukarṇī stavakarṇī trapukarṇīti prādurbhūtāḥ/
016.016. te paṇyamādāya mahāsamudraṃ saṃprasthitāḥ/
016.016. pūrṇaḥ kathayati--tāta, ahamapi mahāsamudraṃ gacchāmīti/
016.017. sa kathayati--putra bālastvam/
016.017. atraiva tiṣṭha, āvāryāṃ vyāpāraṃ kuru/
016.018. sa tatraivāvasthitaḥ/
016.018. te 'pi saṃsiddhayānapātrā āgatāḥ/
016.018. mārgaśramaṃ prativinodya kathayanti--tāta kalyatāmasmadīyaṃ paṇyamiti/
016.019. ten kalitam--ekaikasya suvarṇalakṣāḥ saṃvṛttāḥ/
016.020. pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāaḥ/
016.020. pūrṇo 'pi pituḥ pādayor nipatya kathayati--tāta, mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti/
016.021. sa kathayati--putra tvamatraivāvasthitaḥ/
016.022. kiṃ tava kalyate? sa kathayati--tāta kalyatām/
016.022. tathāpi jñātaṃ bhaviṣyatīti/
016.023. kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ/
016.024. bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati--puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti/
016.025. yāvadapareṇa samayena bhavo gṛhapatirglānaḥ saṃvṛttaḥ/
016.025. sa saṃlakṣayati--mamātyayādete bhedaṃ gamiṣyanti/
016.026. upāyasaṃvidhānaṃ kartavyamiti/
016.026. tena te 'bhihitāh--putrakāḥ, kāṣṭhāni samudānayateti/
016.027. taiḥ kāṣṭhāni samudānītāni/
016.027. sa kathayati--agniṃ prajvālayateti/
016.028. tairagniḥ prajvālitaḥ/
016.028. bhavo gṛhapatiḥ kathayati--ekaikamalātamapanayateti/
016.029. tairapanītam/
016.029. so 'gnir nivārṇaḥ/
016.029. sa kathayati--putrakāḥ, dṛṣṭo vah? tāta dṛṣṭaḥ/
016.029. sa gāthāṃ bhāṣate--
016.030. jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā/
016.031. pravibhaktā niśāmyanti yathāṅgārastathā narāḥ//1//

017.001. <17>putrakāḥ, na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam/
017.002. kuṭumbaṃ bhidyate strībhirvāgbhirbhidyanti kātarāḥ/
017.003. durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ//2// iti//
017.004. te niṣkrāntāḥ/
017.004. bhavilastatraivāvasthitaḥ/
017.004. sa tenoktah--putra, na kadācit tvayā pūrṇo moktavyaḥ/
017.005. puṇyamaheśākhyo 'yaṃ sattvaḥ/
017.005. ityuktvā--
017.006. sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ/
017.007. samyogā viprayogāntā maraṇāntaṃ ca jīvitam//3//
017.008. iti kāladharmeṇa samyuktaḥ/
017.008. tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ/
017.009. tataste śokavinodanaṃ kṛtvā kathayanti--yadā asmākaṃ pitā jīvati, tadā tadadhīnāḥ prāṇāḥ/
017.010. yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ, gṛḥpamavasādaṃ gamiṣyati/
017.011. na śobhanaṃ bhaviṣyati/
017.011. yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti/
017.011. pūrṇaḥ kathayati--yadyevamahamapi gacchāmīti/
017.012. te kathayanti--tvamatraivāvāryāṃ vyāpāraṃ kuru, vayameva gacchāma iti/
017.013. te paṇyamādāya deśāntaraṃ gatāḥ/
017.013. pūrṇo nyastasarvakāryastatraivāvasthitaḥ//
017.014. dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate/
017.014. tāsteṣāṃ patnyo dārikāḥ parivyayanimittaṃ preṣayanti/
017.015. pūrṇo 'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto 'vatiṣṭhate/
017.016. tāstvavakāśaṃ na labhante/
017.016. yadā te upasthāya prakrāntā bhavanti, tadā tāsāṃ divasaparivyayaṃ dadāti/
017.016. tā dārikāściracirādāgacchantītyupālabhyante/
017.017. tā evamarthaṃ vistareṇārocayanti/
017.018. tāḥ kathayanti--evaṃ hi teṣāṃ bhavati, yeṣāṃ dāsīputrāḥ kuleṣvaiśvacaryaṃ vaśe vartayantīti/
017.019. bhavilapatnyā dārikā abhihitā--tvayā kālaṃ jñātvā gantavyamiti/
017.019. sā kālaṃ jñātvā gacchati, śīghraṃ labhate/
017.020. anyāścirayanti/
017.020. tābhiḥ sā pṛṣṭhā--tayā samākhyātam/
017.020. tā api tayā sārdhaṃ gantumārabdhāḥ/
017.021. tā api śīghraṃ pratilabhante/
017.021. tāḥ svābhinībhiruktāh--kimatra kāraṇamidānīṃ śīghramāgacchatheti/
017.022. tāḥ kathayanti--ārogyaṃ jyeṣṭhabhavikāyāa bhavatu/
017.022. yadā tasyā dārikā gatā bhavati, tadā labhyate/
017.023. vayaṃ tayā sārdhaṃ gacchāma iti/
017.023. tāḥ saṃjātāmarṣāḥ kathayanti--evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kulesvaiścaryaṃ vaśe vartayantīti/
017.024. yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ/
017.026. bhavilena patnī pṛṣṭā--bhadre, śobhanaṃ pūrṇena pratipālitā tvamiti? sā kathayati--yathā bhrātrā putreṇa veti/
017.027. te anye 'pi svāmibhyāṃ pṛṣṭe kathayatah--evaṃ hi teṣāṃ bhavati, yeṣāṃ dāsīputrāḥ kuleṣvaiścaryaṃ vaśe vartayantīti/
017.028. tau saṃlakṣayatah--suhṛdbhedakāḥ striyo bhavantīti/
017.029. yāvadapareṇa samayena kāśikavastrāvārī udghāṭitā/
017.029. tatsamanantaraṃ bhavilasya putro gataḥ/
017.030. sa pūrṇena kāśikavastrayugenācchāditaḥ/
017.030. anyābhyāṃ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī udghāṭitā/
017.031. te ca daivayogāt saṃprāptāḥ/
017.031. te pūrṇena phuṭṭakairvastrairācchāditāḥ/
017.032. te dṛṣṭvā svāminoḥ kathayatah--dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi<18> dīyante, pareṣāṃ phuṭṭakānīti/

018.001. tābhyāmanusaṃjñaptirdattā/
018.001. kimetadeva bhaviṣyati? nūnaṃ kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī udghāṭiteti/
018.002. yāvadapareṇa samayena śarkarāvārī udghaṭitā/
018.003. bhavilasya ca putro gataḥ/
018.003. tena śarkarākho{mo}dako labdhaḥ/
018.003. taṃ dṛṣṭvā anyābhyāṃ svaputrāḥ preṣitāḥ/
018.004. te daivayogād guḍāvāryāmudghāṭitāyāṃ gatāḥ/
018.004. tairguḍo labdhaḥ/
018.004. tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau/
018.005. tau parasparaṃ saṃjalpaṃ kurutah--sarvathā vinaṣṭā vayam, gṛhaṃ bhājayāmeti/
018.006. ekaḥ kathayati--jyeṣṭhataraṃ śabdayāmaḥ/
018.006. ekaḥ kathayati--vicārayāmastāvat kathaṃ bhājayāmeti/
018.007. tau svabuddhyā vicārayataḥ/
018.007. ekasya gṛhagataṃ kṣetragataṃ ca, ekasyāvārīgataṃ deśāntaragataṃ ca, ekasya pūrṇakaḥ/
018.008. yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati, śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum/
018.010. athāvārīgataṃ deśāntaragataṃ ca grahīṣyati, tathāpi vayaṃ śknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum, pūrṇakasya ca māryādābandhaṃ kartumiti/
018.011. tāvevaṃ saṃjalpaṃ kṛtvā bhavilasya sakāśaṃ gatau/
018.012. bhrātaḥ, vinaṣṭā vayaṃ bhājayāmo gṛhamiti/
018.012. sa kathayati--suparīkṣitaṃ kartavyam, gṛhabhedikāḥ striyo bhavantīti/
018.013. tau kathayatah--pratyakṣīkṛtamasmābhiḥ, bhājayāmeti/
018.014. sa kathayati--yadevam, āhūyantāṃ kulānīti/
018.014. tau kathayatah--pūrvamevāsmābhirbhājitam/
018.015. ekasya gṛhagataṃ kṣetragataṃ ca, ekasyāvārīgataṃ deśāntaragataṃ ca, ekasya pūrṇakaḥ/
018.016. sa kathayati--pūrṇasya pratyaṃśaṃ nānuprayacchatha? tau kathayatah--dāsīputraḥ saḥ/
018.016. kastasya pratyaṃśaṃ dadyāt? api tu sa evāsmābhirbhājitaḥ/
018.017. yadi tavābhipretaṃ tameva gṛhāṇeti/
018.017. sa saṃlakṣayati--ahaṃ pitrā abhihitah--sarvasvamapi te parityajya pūrṇo grahītavya iti/
018.018. gṛhṇāmi pūrṇamiti viditvā kathayati--evaṃ bhavatu mama pūrṇaketi/
018.019. yasya gṛhagataṃ kṣetragataṃ ca, sa tvaramāṇo gṛhaṃ gatvā kathayati--jyeṣṭhabhavike nirgaccha/
018.020. sā nirgatā/
018.020. mā bhūyaḥ pravekṣyasi/
018.021. kasyārthāya? asmābhirbhājitaṃ gṛham/
018.021. yasyāvārīgataṃ deśāntaragataṃ ca, so 'pi tvaramāṇa āvārīṃ gatvā kathayati--pūrṇaka avatareti/
018.022. so 'vatīrṇaḥ/
018.022. mā bhūyo 'bhirokṣyasi/
018.022. kiṃ kāraṇam? asmābhirbhājitam/
018.023. yāvat bhavilapatnī pūrṇakena sārdhaṃ jñātigṛhaṃ saṃprasthitā/
018.024. dārakā bubhikṣitā roditumārabdhāḥ/
018.024. sā kathayati--pūrṇa, dārakāṇāṃ pūrvabhakṣikāmanuprayaccheti/
018.025. sa kathayati--kārṣāpaṇaṃ prayaccha/
018.025. sā kathayati--tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam, dārakāṇāṃ pūrvabhikṣikāpi nāsti? pūrṇaḥ kathayati--kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti/
018.027. yadi mayā jñātamabhaviṣyat, mayā anekāḥ suvarṇalakṣāḥ saṃhāritā abhaviṣyan/
018.028. dharmataiṣā striya ārakūṭākārṣāpaṇān vastrānte badhnanti/
018.028. tayārakūṭamāṣako dattah--pūrvabhakṣikāmānayeti/
018.029. sa tamādāya vīthīṃ saṃprasthitaḥ/
018.029. anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati/
018.030. sa tena dṛṣṭaḥ pṛṣṭaśca--bhoḥ puruṣa, kasmādevaṃ vepase? sa kathayati--ahamapi na jāne/
018.031. mayā cāyaṃ bhāraka utkṣipto bhavati, mama cedṛśī samavasthā/
018.032. sa dāruparīkṣāyāṃ kṛtāvī/
018.032. sa tat kāṣṭhaṃ nirīkṣitumārabdhaḥ/
018.032. paśyati tatra <19>gośīrṣacandanam/

019.001. sa tenābhihitah--bho puruṣa, kiyatā mūlyena dīyate? pañcabhiḥ kārṣāpaṇaśataiḥ/
019.002. tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapatrikayā catasraḥ khaṇḍikāḥ kṛtāḥ/
019.003. taccūrṇakasyārthaṃ kārṣāpaṇasahasreṇa vikrītaṃ vartate/
019.003. tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni/
019.004. uktaṃ ca--enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya, vaktavyā pūrṇena preṣiteti/
019.005. tenāsau nīto yathāvṛttaṃ cārocitam/
019.005. sā urasi prahāraṃ dattvā kathayati--yadyasāvarthātparibhraṣṭaḥ, kiṃ prajñayāpi paribhraṣṭah? pakvamānayeti pācanaṃ preṣitam/
019.007. tadeva nāsti yat paktavyamiti/
019.007. pūrṇena śeṣakatipayakārṣāpaṇairdāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyorupanāmitavān/
019.008. tena kuṭumbaṃ saṃtoṣitam//
019.009. atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ/
019.009. tasya vaidyairgośīrṣacandanamupā diṣṭam/
019.010. tato 'mātyā gośīrṣacandanaṃ samanveṣayitumārabdhāḥ/
019.010. tairvīthyāṃ pāramparyeṇa śrutam/
019.010. te pūrṇasya sakāśaṃ gatvā kathayanti--tavāsti gośīrṣacandanam? sa āha--asti/
019.011. te ūcuh--kiyatā mūlyena dīyate? sa āha--kārṣāpaṇasahasreṇa/
019.012. taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ, svasthībhūtaḥ/
019.013. rājā saṃlakṣayati--kīdṛśo 'sau yasya gṛhe gośīrṣacandanaṃ nāsti/
019.013. rājā pṛcchati--kuta etat? deva pūrṇāt/
019.014. āhūyatāṃ pūrṇakaḥ/
019.014. sa dūtena gatvā uktah--pūrṇa, devastvāṃ śabdāpayatīti/
019.015. sa vicārayitumārabdhah--kimarthaṃ māṃ rājā śabdāpayati? sa saṃlakṣayati--gośīrṣacandanenāsau rājā svasthībhūtaḥ/
019.016. tadarthaṃ māṃ śabdāyati/
019.016. sarvathā gośīrṣacandanamādāya gantavyam/
019.017. sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ/
019.018. rājñā pṛṣṭah--pūrṇa, asti kiṃcid gośīrṣacandanam/
019.018. sa kathayati--deva idamasti/
019.019. kimasya mūlyam? deva suvarṇalakṣāḥ/
019.019. aparamasti? deva asti/
019.019. tena tāstisro gaṇḍikā darśitāḥ/
019.020. rājñāmātyānāmājñā dattā--pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti/
019.021. pūrṇaḥ kathayati--deva, tisro dīyantām/
019.021. ekagaṇḍikā devasya prābhṛtamiti/
019.021. tatastasya tisro dattāḥ/
019.022. rājā kathayati--pūrṇa, parituṣṭo 'ham/
019.022. vada kiṃ te varamanuprayacchāmīti/
019.022. pūrṇaḥ kathayati--yadi me devaḥ parituṣṭo devasya vijate 'paribhūto vaseyamiti/
019.023. rājñā amātyānāmājñā dattā--bhavantaḥ, adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti/
019.024. yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni/
019.025. vaṇiggrāmeṇa kriyākāraḥ kṛtah--na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam/
019.026. gaṇa eva saṃbhūya bhāṇḍaṃ grahīṣyatīti/
019.027. apare kathayanti--pūrṇamapi śabdāpayāmaḥ/
019.027. anye kathayanti--kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti/
019.028. tena khalu samayena pūrṇo bahirnirgataḥ/
019.028. tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti/
019.030. so 'praviśyaiva nagaraṃ teṣāṃ sakāśamupasaṃkrāntaḥ/
019.030. pṛcchati--bhavataḥ, kimidaṃ dravyamiti? te kathayanti--idaṃ cedaṃ ceti/
019.031. kiṃ mūlyam? te kathayanti--sārthavāha, dūramapi paramapi gatvā tvameva praṣṭavyaḥ/
019.032. yadyapyevaṃ tathāpi ucyatāṃ mūlyam/
019.032. tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam/
019.032. sa <20>kathayati--bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta, mamaitat/

020.001. paṇyamavaśiṣṭaṃ dāsyāmi/
020.001. tathā bhavatu/
020.002. tena tisro lakṣā ānāyya dattāḥ/
020.002. svamudrālakṣitaṃ ca kṛtvā prakrāntaḥ/
020.002. tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāh--paśyata kiṃ dravyamiti/
020.003. tairgatvā pṛṣṭāh--kiṃ dravyam? idaṃ cedaṃ ca/
020.004. asmākamapi pūrṇāni kośakoṣṭhāgārāṇi tiṣṭhanti/
020.004. pūrṇāni vā bhavantu mā vā/
020.004. api vikrītam/
020.005. kasyāntike? pūrṇasya/
020.005. prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya/
020.005. te kathayanti--yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha/
020.006. kiṃ tenāvadraṅge dattam? tisraḥ suvarṇalakṣāḥ/
020.007. sumuṣitāstena bhrātaraḥ kṛtāḥ/
020.007. tairāgatya vaṇiggrāmasyārocitam/
020.007. tatpaṇyaṃ vikrītam/
020.008. kasyāntike? pūrṇasya/
020.008. prabhūtamāsādayiṣyanti pūrṇasyāntike vikrīya/
020.008. yātenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha/
020.009. kiṃ tenāvadraṅge dattam? tisraḥ suvarṇalakṣāḥ/
020.010. sumuṣitāstena te bhrātaraḥ kṛtāḥ/
020.010. sa tairāhūyoktah--pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtah--na kenacidekākinā grahītavyam/
020.011. vaṇiggrāma eva grahīṣyatītyeva/
020.011. kasmātte gṛhītam? sa kathayati--bhavantaḥ, yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā? yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata/
020.013. tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ/
020.014. rājñaḥ pauruṣeyairdṛṣṭaḥ/
020.014. tai rājñe ārocitam/
020.014. rājā kathayati--bhavantaḥ, śabdayataitān/
020.015. taiḥ śabditāḥ/
020.015. kathayati rājā--bhavantaḥ, kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritah? te kathayanti--deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti/
020.017. tadanenaikākinā gṛhītam/
020.017. pūrṇaḥ kathayati--deva, samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā? te kathayanti--deva neti/
020.019. rājā kathayati--bhavantaḥ, śobhanaṃ pūrṇaḥ kathayati--sa tairvrīḍitairmuktaḥ/
020.019. yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam/
020.020. tena vaṇiggrāma āhūyoktah--bhavantaḥ, mamāmukena dravyeṇa prayojanam/
020.021. anuprayacchateti/
020.021. te kathayanti--deva pūṇasyāsti/
020.021. rājā kathayati--bahvantaḥ, nāhaṃ tasyājñāṃ dadāmi/
020.022. yūyameva tasyāntikāt krītvānuprayacchata/
020.022. taiḥ pūrṇasya dūtaḥ preṣitah--vaṇiggrāmaḥ śabdayatīti/
020.023. sa kathayati--nāhamāgacchāmi/
020.023. te vaṇiggrāmāḥ sarva eva saṃbhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ/
020.024. pūrṇa, nirgaccha vaṇiggrāmo dvāri tiṣṭhatīti/
020.025. sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ/
020.025. vaṇiggrāmaḥ kathayati--sārthavāha yathākrītakaṃ paṇyamanuprayaccha/
020.026. sa kathayati--ativāṇijako 'ham yadi yathākṛtaṃ paṇyamanuprayacchāmīti/
020.026. te kathayanti--sārthavāha, dviguṇamūlyena dattam/
020.027. pañcadaśa lakṣāṇi teṣāṃ vaṇijyaṃ dattamavaśiṣṭaṃ svagṛhaṃ praveśitam/
020.028. sa saṃlakṣayati--kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum? mahāsamudramavatarāmīti/
020.029. tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṃ kāritam--śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ/
020.030. pūrṇaḥ sārthavāho mahāsamudramavatarati/
020.030. yo yuṣmākamutsahate pūrṇena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti/
020.032. pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam/
020.032. tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanah<21> pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ/

021.001. maṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ/
021.001. sa saṃsiddhayānapātraśca pratyāgataḥ/
021.002. evam yāvat ṣaṭkṛtvaḥ/
021.002. sāmantakena śabdo viśrutaḥ/
021.002. pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti/
021.003. śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ/
021.004. te mārgaśramaṃ prativinodya yena pūrṇaḥ sārthavāhastenopasaṃkrāntāḥ/
021.004. uapsaṃkramya kathayanti--sārthavāha mahāsamudramavatarāmeti/
021.005. sa kathayati--bhavantaḥ, asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrātsaṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran? te kathayanti--pūrṇa, vayaṃ tvāmuddiśya dūrādāgatāḥ/
021.007. yadi nāvatarasi, tvameva pramāṇamiti/
021.007. sa saṃlakṣayati--kiṃ cāpyahaṃ dhanenānarthī tathāpyeṣāmarthāyāvatarāmīti/
021.008. sa taiḥ sārdhaṃ mahāsamudraṃ saṃprasthitaḥ/
021.009. te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti/
021.010. tena te śrutāḥ/
021.010. sa kathayati--bhavantaḥ, śobhanāni gītāni gāyatha/
021.011. te kathayanti--sārthavāha, naitāni? kiṃtu khalvetadbuddhavacanam/
021.012. sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhṛṣṭāni/
021.012. sa ādarajātaḥ pṛcchati--bhavantaḥ, ko 'yaṃ buddhanāmeti/
021.013. te kathayanti--asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ/
021.015. so 'nuttarāṃ samyaksambodhimabhisambuddhaḥ/
021.015. sa eṣa sārthavāha buddho nāma/
021.016. kutra bhavantaḥ sa bhagavānetarhi viharati? sārthavāha, śrāvstyāṃ jetavane 'nāthapiṇḍadasyārāme/
021.017. sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ/
021.017. bhrātāsya bhavilaḥ saṃlakṣayati--parikhinno 'yaṃ mahāsamudragamanena, niveśo 'sya kartavya iti/
021.018. sa tenoktah--bhrātaḥ, kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti/
021.019. sa kathayati--nāhaṃ kāmairarthī/
021.020. yadyanujānāsi, pravrajāmīti/
021.020. sa kathayati--yadāsmākaṃ gṛhe vārtā nāsti, tadā na pravrajitaḥ/
021.021. idānīṃ kāmārthaṃ pravrajasi/
021.021. pūrṇaḥ kathayati--bhrātaḥ, tadānīṃ na śobhate, idānīṃ tu yuktam/
021.022. sa tenāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ/
021.022. sa kathayati--bhrātaḥ, mahāsamudro bahvādīnavo 'lpāsvādaḥ/
021.023. bahavo 'vataranti, alpā vyuttiṣṭhanti/
021.023. sarvathā na tvayā mahāsamudramavatartavyam/
021.023. nyāyopārjitaṃ te prabhūtaṃ dhanamasti, eṣāṃ tu tava bhrātṛrṇāmanyāyoparjitam/
021.024. yadyete kathayanti ekadhye vasāmeti, na vastavyam/
021.025. ityuktvopasthāyakamādāya śrāvastīṃ saṃprasthitaḥ/
021.025. anupūrveṇa śrāvastīmanuprāptaḥ//
021.026. śrāvastyāmudyāne sthitena anāthapiṇḍadasya gṛhapaterdūto 'nupreṣitaḥ/
021.026. tena gatvā anāthapiṇḍadasya gṛhapterārocitam--gṛhapate, pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti/
021.028. anāthapiṇḍado gṛhapatiḥ saṃlakṣayati--nūnaṃ jalayānena khinna idānīṃ sthalayānenāgataḥ/
021.029. tataḥ pṛcchati--bhoḥ puruṣa, kiyatprabhūtaṃ paṇyamānītam/
021.029. sa kathayati--kuto 'sya paṇyam? upasthāyakadvitīyaḥ/
021.030. sa cāhaṃ ca/
021.030. anāthapiṇḍadaḥ saṃlakṣayati--na mama pratirūpam yadahaṃ pradhānapuruṣamasatkāreṇa praveśayeyamiti/
021.031. sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ/
021.032. svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati--<22>sārthavāha, kimāgamanaprayojanam? apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti/

022.002. tato 'nāthapiṇḍado gṛhapatiḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati--aho buddhaḥ/
022.003. aho dharmaḥ/
022.003. aho saṃghasya svākhyātatā/
022.003. yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti/
022.005. tato 'nāthapiṇḍado gṛḥpatiḥ pūrṇaṃ sārthavāhamādāya yena bhagavāṃstenopasaṃkrāntaḥ/
022.006. tena khalu samayena bhagavānanekaśatāyā bhikṣupariṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati/
022.007. adrākṣīd bhagavānanāthapiṇḍadaṃ gṛhapatiṃ saprābhṛtamāgacchantam/
022.008. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--eṣa bhikṣavo 'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati/
022.009. nāsti tathāgatasyaivaṃvidhaḥ prābhṛto yathā vaineyaprābhṛta iti/
022.010. tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ/
022.011. ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat--ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
022.012. taṃ bhagavān pravrājayatu upasampādayedanukampāmupādāyeti/
022.013. adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena/
022.014. tato bhagavān pūrṇaṃ sārthavāhamāmantrayate--ehi bhikṣo cara brahmacaryamiti/
022.014. sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasampannasya bhikṣorīryāpathenāvāsthitaḥ/
022.017. ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ/
022.019. sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena//4//
022.021. athāpareṇa samayenāyuṣmān pūrṇo yena bhagavāṃstenopasaṃkrāntaḥ/
022.021. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt/
022.022. ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat--sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam/
022.024. yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti, tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasampadya pravrajayeyam--kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti/
022.027. evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat--sādhu pūrṇa, sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi--sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti/
022.029. tena hi pūrṇa śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye//
022.031. santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manāpāni kāmopasaṃhitāni rañjanīyāni/
022.032. tāni cedbhikṣurdṛṣṭvābhinandati abhivadāti adhyavasyati adhyavasāya <23>tiṣṭhati, tāni abhinandato 'bhivadato 'dhyavasato 'dhyavasāya tiṣṭhata ānandī bhavati/

023.001. ānandyānandīsaumanasyaṃ bhavati/
023.002. nandīsaumanasye sati sarāgo bhavati/
023.002. nandīsarāge sati nandīsarāgasamyojanaṃ bhavati/
023.003. nandīsarāgasamyojanasamyuktaḥ pūrṇa bhikṣurāarannirvāṇasyocyate/
023.003. santi pūrṇa śrotravijñeyāḥ śabdāḥ, ghrāṇavijñeyā gandhāḥ, jihvāvijñeyā rasāḥ, kāyavijñeyāni spraṣṭavyāni, manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manāpāḥ kāmopasaṃhitā rañjanīyāḥ/
023.006. tāṃśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate/
023.006. santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manāpāni pūrvavad yavat śuklapakṣeṇāntike nirvāṇasyeti ucyate/
023.008. anena tvaṃ pūrṇa mayā saṃkṣiptenāvavādena coditaḥ/
023.008. kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum? anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum/
023.010. caṇḍāḥ pūrṇa śroṇāparāntikā manuṣyā rabhasāḥ karkaśā ākrośakā roṣakāḥ paribhāṣakāḥ/
023.011. sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante, tasya te kathaṃ bhaviṣyati? sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asātyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante, tasya mamaivaṃ bhaviṣyati--bhadrakā bata śroṇāparāntakā manuṣyāḥ, snigdhakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā
vācā ākrośanti roṣayanti paribhāṣante/
023.017. no tu pāṇinā vā loṣṭena vā praharantīti/
023.017. caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavat yāvat paribhāṣakāḥ/
023.018. sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti, tasya te kathaṃ bhaviṣyati? sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti, tasya mamaivaṃ bhaviṣyati--bhadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ pāṇinā vā loṣṭena vā praharanti, no tu daṇḍena vā śastreṇa vā praharantīti/
023.022. caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavad yāvat paribhāṣakāḥ/
023.023. sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti, tasya te kathaṃ bhaviṣyati? sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti, tasya mamaivaṃ bhaviṣyati--bhadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṃ daṇḍena vā śastreṇa vā praharanti, no tu sarveṇa sarvaṃ jīvitād vyaparopayanti/
023.027. caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā yāvat paribhāṣakāḥ/
023.027. sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti, tasya te kathaṃ bhaviṣyati? sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparoyiṣyanti, tasya me evaṃ bhaviṣyati--santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante, vijugupsamānāḥ śastramapi ādhārayanti, viṣamapi bhikṣayanti, rajjvā baddhā api mriyante, prapātādapi prapatantyapi/
023.032. bhadrakā bata śroṇāparāntakā manuṣyakāḥ, snehakā <24>bata śroṇāparāntakā manuṣyāḥ, ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti/

024.002. sādhu sādhu pūrṇa, śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum/
024.003. gaccha tvaṃ pūrṇa, mukto mocaya, tīrṇastāraya, āśvasta āśvasaya, parinirvṛtaḥ parinirvāpayeti//
024.005. athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ/
024.006. athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat/
024.007. śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ/
024.008. yathāparibhuktaśayanāsanaṃ pratisamayya samādāya pātracīvaram yena śroṇāparāntakā janapadāstena cārikāṃ carañ śroṇāparāntakāñ janapadānanuprāptaḥ/
024.010. athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat/
024.011. anyatamaśca lubdhako dhanuṣpāṇirmṛgayāṃ nirgacchati/
024.011. tena dṛṣṭaḥ/
024.011. sa saṃlakṣayati--amaṅgalo 'yaṃ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ/
024.013. sa āyuṣmatā pūrṇena dṛṣṭaḥ/
024.013. dṛṣṭvā cettarāsaṅgaṃ vivartya kathayati--bhadramukha, asya duṣpūrasyārthe praviśāmi, atra prahareti/
024.014. gāthāṃ ca bhāṣate--
024.015. yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktatomaradharā naśyantyajasraṃ narāḥ/
024.017. dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ//5// iti//
024.019. sa saṃlakṣayati--ayaṃ pravrajita īdṛśena kṣāntisaurabhyena samanvāgataḥ/
024.019. kimasya praharāmīti matvā abhiprasannaḥ/
024.020. tato 'syāyuṣmatā pūrṇena dharmo deśyitaḥ, śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ/
024.021. anyāni ca pañcopāsakaśatāni kṛtāni pañcopāsikāśatāni/
024.021. pañcavihāraśatāni kāritāni, anekāni ca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni/
024.023. tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ/
024.023. arhan saṃvṛttaḥ/
024.024. traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ//
024.025. yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ/
024.025. tau kathayatah--gato 'sau asmākaṃ gṛhāt kālakarṇiprakhyaḥ/
024.026. āgaccha, ekadhye prativasāmaḥ/
024.026. sa kathayati--kataro 'sau kālakarṇiprakhyah? tau kathayatah--pūrṇakaśrīḥ/
024.027. sā mama gṛhānniṣkrāntā/
024.028. nāsau kālakarṇiprakhyaḥ/
024.028. tau kathayatah--śrīrvā bhavatu kālakarṇī vā, āgaccha ekadhye prativasāmaḥ/
024.029. sa kathayati--yuvayoranyāyopārjitaṃ dhanam, mama nyāyopārjitam/
024.029. nāham yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti/
024.030. tau kathayatah--tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase/
024.031. kutastava sāmarthyaṃ mahāsamudramavatartumiti/
024.031. sa tābhyāṃ mānaṃ grāhitaḥ/
024.032. sa saṃlakṣayati--ahamapi mahāsamudramavatarāmi/
024.032. pūrvavat yāvanmahāsamudramavatīrṇah<25>/

025.001. yāvattadvahanaṃ vāyunā gośīrṣacandanavanamanupreritam/
025.001. karṇadhāraḥ kathayati--bhavantaḥ, yattat śrūyate gośīrṣacandanavanamiti, idaṃ tat/
025.002. gṛhṇantu atra yatsāramiti/
025.002. tena khalu samayena gośīrṣacandanavanaṃ maheśvarasya yakṣasya parigraho 'bhūt/
025.003. sa ca yakṣāṇām yakṣasamitiṃ gataḥ/
025.003. tato gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni voḍhumārabdhāni/
025.004. adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ/
025.005. dṛṣṭvā ca yena maheśvaro yakṣaḥ, tenopasaṃkrāntaḥ/
025.006. upasaṃkramya maheśvaram yakṣamidamavocat--yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti/
025.007. yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti/
025.007. atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena saṃprasthitaḥ/
025.009. karṇadhāreṇārocitam--śṛṇvantu bhavanto jāmbudvīpakā vaṇijah--yattat śrūyate mahākālikāvātabhayamiti, idaṃ tat/
025.010. kiṃ manyadhvamiti? tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ/
025.012. śivavaruṇakuberaśakrabrahmādyā suramanujoragayakṣadānavendrāḥ/
025.014. vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ//6//
025.016. kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi/
025.018. bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāh(yakṣāh?)//7//
025.020. dārukarṇī alpotsukastiṣṭhati/
025.020. vaṇijaḥ kathayanti--sārthavāha, vayaṃ kṛcchrasaṃkaṭasambādhaprāptāḥ/
025.021. kimarthamalpotsukastiṣṭhasīti? sa kathayati--bhavantaḥ, ahaṃ bhrātrā abhihitah--mahāsamudro 'lpāsvādo bahvādīnavaḥ/
025.022. tṛṣṇāndhā bahavo 'vataranti, svalpā vyutthāsyanti/
025.022. na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti/
025.023. so 'haṃ tasya vacanamavacanaṃ kṛtvā mahāsamudramavatīrṇaḥ/
025.024. kimidānīṃ karomi? kastava bhrāatā? pūrṇaḥ/
025.024. vaṇijaḥ kathayanti--bhavantaḥ, sa evāryapūrṇaḥ puṇyamaheśākhyaḥ/
025.025. tameva śaraṇaṃ prapadyāma iti/
025.025. tairekasvareṇa sarvairevaṃ nādo muktah--namastasmai āryāya pūrṇāya, namo namastasmai āryāya pūrṇāyeti/
025.026. atha yā devatā āyuṣmatī pūrṇe 'bhiprasannā, sā yenāyuṣmān pūrṇastenopasaṃkrāntā/
025.027. upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat--ārya, bhrātā te kṛcchrasaṃkaṭasambādhaprāptaḥ, samanvāhareti/
025.028. tena samanvāhṛtam/
025.029. tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ/
025.030. tato 'sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ/
025.031. atha maheśvaro yakṣaḥ saṃlakṣayati--pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate, tattūlapicuvata kṣipyate viśīryate ca/
025.032. idānīṃ ko yogo yena kālikāvātah <26>sumerupratyāhata iva pratinivṛttah? sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam/

026.002. dṛṣṭvā ca punaḥ kathayati--ārya pūrṇa, kiṃ viheṭhayasīti? āyuṣmān pūrṇaḥ kathayati--jarādharmo 'ham/
026.003. kiṃ māmeva viheṭhayasi? yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt/
026.004. maheśvaro yakṣaḥ kathayati--ārya idaṃ gośīrṣacandanavanaṃ rājñaścakaravartino 'rthāya dhāryate/
026.005. kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathagato 'rhan samyaksambuddha? kim ārya bhagavāṃl loka utpannah? utpannaḥ/
026.007. yadi evam yadaparipūrṇaṃ tatparipūryatām/
026.007. tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṃ gośīrṣacandanasya pūrayitvā saṃprasthitāḥ/
026.008. anupūrveṇa sūrpārakaṃ nagaramanuprāptāḥ//
026.010. tata āyuṣmān pūrṇo bhrātuḥ kathayati--yasya nāṃnā vahanaṃ saṃsiddhayānapātramāgacchati, tattasya gamyaṃ bhavati/
026.011. tvameṣāṃ vaṇijāṃ ratnasavibhāgaṃ kuru/
026.011. ahamanena gośīrṣacandanena bhagavato 'rthāya candanamālaṃ prāsādaṃ kārayāmīti/
026.012. tena teṣāṃ vaṇijāṃ ratnaiḥ saṃvibhāgaḥ kṛtaḥ/
026.013. tata āyuṣmān pūrṇo gośīrṣacandanena prāsādaṃ māpayitumārabdhaḥ/
026.013. tena śilpānāhūyoktāh--bhavantaḥ, kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam? te kathayanti--ārya gośīrṣacandanacūrṇasya biḍālapadam/
026.015. yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ/
026.016. rājā kathayati--bahvantaḥ, śobhanaṃ prāsādam/
026.016. sarvajātakṛtaniṣṭhataḥ saṃvṛttaḥ/
026.017. yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam, tat piṣṭvā tatraiva pralepo dattaḥ/
026.018. te ca bhrātara parasparaṃ sarve kṣamitā uktāśca--buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata/
026.018. ārya, kutra bhagavān? śrāvastyām/
026.019. kiyaddūramitaḥ śrāvastī? sātirekam yojanaśatam/
026.019. rājānaṃ tāvadavalokayāmaḥ/
026.020. evaṃ kuruta/
026.020. te rājñaḥ sakāśamupasaṃkrāntāḥ/
026.020. upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti--deva, icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum/
026.021. devo 'smākaṃ sāhāyyaṃ kalpayatu/
026.022. rājā kathayati--tataḥ śobhanam/
026.022. tathā bhavatu/
026.022. kalpayāmi/
026.022. tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ/
026.025. viśuddhaśīlaṃ suviśuddhabuddhe bhaktābhisāre satatārthadarśin/
026.027. anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva//8// iti/
026.029. tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dūupo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat/
026.030. āyuṣmānānando nimittakuśalaḥ/
026.031. sa kṛtakarapuṭo bhagavantaṃ papraccha--kuto bhagavan nimantraṇamāgatam? sūrpārakāt ānanda nagarāt/
026.032. kiyaddūre bhadanta sūrpārakaṃ nagaram? sātirekam ānanda <27>yojanaśatam/

027.001. gacchāmah? ānanda, bhikṣūnārocaya--yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum, sa śalākāṃ gṛhṇātu iti/
027.002. evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ/
027.003. bhagavatā śalākā gṛhītā, sthavirasthaviraiśca bhikṣubhiḥ//
027.004. tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktas tasyāmeva pariṣadi saṃniṣaṇṇo 'bhūt/
027.005. saṃnipatitaḥ/
027.005. so 'pi śalākāṃ gṛhītumārabdhaḥ/
027.005. tamāyuṣmānānando gāthayā pratyabhāṣata--
027.007. naitadbhoktavyamāyuṣman kośalādhipatergṛhe/
027.008. agāre vā sujātasya mṛgārabhavane 'thavā//9//
027.009. sādhikam yojanaśataṃ sūrpārakamitaḥ puram/
027.010. ṛddhibhiryatra gantavyaṃ tūṣṇī tvaṃ bhava pūrṇaka//10// iti//
027.011. sa prajñāvimuktaḥ/
027.011. tena ṛddhir notpāditā/
027.011. tasyaitadabhavat--yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam, so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ/
027.012. tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti, tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā/
027.014. tato gāthāṃ bhāṣate--
027.015. vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama/
027.016. prabalairapi vānmanorathaiḥ ṣaḍabhijñatvamihādhigamyate//11//
027.017. śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ/
027.018. jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ//12// iti//
027.019. tatra bhagavān bhikṣūnāmantrayate sma--eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ caityaśalākāgrahaṇe/
027.020. tatprathamataḥ śalākāṃ gṛhṇatām yaduta pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ/
027.020. tatra bhagavānāyuṣmantamānandamāmantrayate--gaccha ānanda bhikṣūṇāmārocaya/
027.021. kiṃ cāpi uktaṃ mayā--praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti, api tu tīrthikāvastabdhaṃ tannagaram/
027.023. yo vo yasyā ṛddherlābhī, tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti/
027.023. evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati--āyuṣmantaḥ, bhagavānevamāha--kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti/
027.026. tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtamāmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam/
027.028. sūrpārakasya nagarasyāṣṭādaśa dvārāṇi/
027.028. tasyāpi rājñaḥ saptadaśa putrāḥ/
027.029. pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitāḥ/
027.029. mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitaḥ/
027.031. yāvat patracārikā ṛddhyā haritacārikā bhājanacārikāścāgatāḥ/
027.031. tān dṛṣṭvā rājā kathayati--bhadanta pūrṇa, kiṃ bhagavānāgatah? āyuṣmān pūrṇaḥ kathayati--mahārāja <28>patracārikā haritacārikā bhājanacārikāścaite, na tāvat bhagavān/

028.001. yāvat sthavirasthavirā bhikṣavo 'nekavidhābhirdhyānasamāpattibhiḥ saṃprāptaḥ/
028.002. punarapi pṛcchati--bhadanta pūrṇa, kiṃ bhagavānāgatah? āyuṣmān pūrṇaḥ kathayati--mahārāja na bhagavān, api tu khalu sthavirasthavirā eva te bhikṣava iti/
028.004. athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate--
028.005. siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān/
028.007. anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ//13//
028.009. gāṃ bhittvā hyutpatantyeke patantyantye nabhastalāt/
028.010. āsane nirmitāścaike paśya ṛddhimatāṃ balam//14// iti//
028.011. tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ/
028.012. yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ, ṣaḍvikāraḥ pṛthivīkampo jātah--iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati/
028.014. vyadhati pravyadhati saṃpravyadhati/
028.014. pūrvadigbhāga unnamati, paścimo 'vanamati/
028.015. paścima unnamati, pūrvo 'vanamati/
028.015. dakṣiṇa unnamati, uttaro 'vanamati/
028.015. uttara unnamati, dakṣiṇo 'vanamati/
028.016. anta unnamati, madhyo 'vanamati/
028.016. madhya unnamati, anto 'vanamati/
028.016. rājā āyuṣmantaṃ pūrṇaṃ pṛcchati--ārya pūrṇa, kimetat? sa kathayati--mahārāja, bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ, tena ṣaṭvikāraḥ pṛthivīkampo jātaḥ/
028.018. tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṃvṛttaḥ/
028.019. punarapi rājā vismayotphullalocanaḥ pṛcchati--ārya pūrṇa, idaṃ kim? sa kathayati--mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti//
028.021. tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchāntaiḥ sārdhaṃ sūrpārakābhimukhaḥ saṃprasthitaḥ/
028.022. atha vā jetavananivāsinī devatā, sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭataḥ saṃprasthitā/
028.023. tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā, yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam/

028.025. yāvadanyatamasmin pradeśe pañcamātrāṇi ghariṇīśatāni prativasanti/
028.026. adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/
028.028. sahadarśanācca tāsāṃ bhagavati mahāprasāda utpannaḥ/
028.029. dharmataiṣā--na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam/
028.031. tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya <29>prajñapta evāsane niṣaṇṇaḥ/

029.001. tā api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ/
029.001. tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotāapattiphalaṃ sākṣātkṛtam/
029.003. tā dṛṣṭasatyās trirudānamudānayanti--idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam/
029.005. ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ/
029.006. etā vayaṃ bhagavataṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṃghaṃ ca/
029.007. upāsikāścāsmān bhagavān dhārayatu/
029.007. tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan--aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ/
029.009. tato bhagavatā ṛddhyā keśanakhamutsṛṣṭam/
029.009. tābhirbhagavataḥ keśanakhastūpaḥ pratiṣṭhāpitaḥ/
029.010. tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ sā bakulaśākhāropitā/
029.010. bhagavāṃścoktah--bhagavan, ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti/
029.011. sā tatraiva āsthitā/
029.012. tatra kecit ghariṇīstūpa iti saṃjānate, kecit bakulamedhīti, yamadyāpi caityavandakā bhikavo vandante/
029.013. tato bhagavān saṃprasthitaḥ//
029.014. yāvadanyasminnāśramapade pañca ṛṣiśatāni prativasanti/
029.014. tatteṣāmāśramapadaṃ puṣpaphalasalilasampannam/
029.015. te tena madena mattā na kiṃcinmanyante/
029.015. tato bhagavāṃsteṣāṃ vinayakālamavekṣya tadāśramapadamupasaṃkrāntaḥ/
029.016. upasaṃkramya tasmādāśramapadāt puṣpaphalamṛddhyā śāmitam, salilaṃ śoṣitam, haritaśāḍvalaṃ kṛṣṇaṃ sthaṇḍilāni pātitāni/
029.017. tataste ṛṣayaḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ/
029.018. tato bhagavatā abhihitāh--maharṣayaḥ, kimarthaṃ cintāparāstiṣṭhateti/
029.018. te kathayanti--bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedṛśī samavasthā/
029.019. bhagavānāha--kim? te kathayanti--bhagavan, puṣpaphalasalilasampannamāśramapadaṃ vinaṣṭam yathāpaurāṇaṃ bhavatu/
029.021. bhavatu ityāha bhagavān/
029.021. tato bhagavatā ṛddhiḥ prasrabdhā, yathāpaurāṇaṃ saṃvṛttam/
029.021. tataste paraṃ vismayamupagatā bhagavati cittamabhiprasādayāmāsuḥ/
029.022. tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam, ṛddhiścābhinirhṛtā/
029.024. tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan--labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
029.026. carema vayaṃ bhagavato 'ntike brahmacaryam/
029.026. tataste bhagavatā ehibhikṣukayā ābhāṣitāh--eta bhikṣavaścarata brahmacaryamiti/
029.027. bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasampannasya bhikṣorīryāpathena avasthitāḥ/
029.029. ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ/
029.031. sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena//15//

030.001. <30>tairyujyamānairghaṭamānairvyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ/
030.002. yasteṣām ṛṣiravavādakaḥ sa kathayati--bhagavan, mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ/
030.002. tam yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti/
030.003. tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuḥśatairardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ/
030.005. tena khalu samayena musalake parvate vakkalī nāma ṛṣiḥ prativasati/
030.006. adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam/
030.007. sahadarśanāccānena bhagavato 'ntike cittamabhiprasāditam/
030.007. sa prasādajātaścintayati--yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi/
030.008. bhagavān vaineyāpekṣayā atikramiṣyati/
030.009. yannvahamātmānaṃ parvatānmuñceyamiti/
030.009. tena parvatādātmā muktaḥ/
030.009. asaṃmoṣadharmāṇo buddhā bhagavantaḥ/
030.010. bhagavatā ṛddhyā pratīṣṭaḥ/
030.010. tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam, ṛddhiścābhinirhṛtā/
030.012. tato bhagavantamidamavocat--labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena//
030.014. tatra bhagavān bhikṣūnāmantrayate sma--eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śraddhādhimuktānām yaduta vakkalī bhikṣuriti/
030.015. tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ/
030.016. bhagvān saṃlakṣayati--yadi ekena dvāreṇa praviśāmi, apareṣāṃ bhaviṣyati anyathātvam/
030.017. yannvaham ṛddhyaiva praviśeyamiti/
030.017. tata ṛddhyā upari vihāyasā madhye sūrpārakasya nagarasyāvatīrṇaḥ/
030.018. tataḥ sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bhagavāṃstenopasaṃkrāntāḥ, anekāni ca prāṇiśatasahasrāṇi/
030.020. tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādas tenopasaṃkrāntaḥ/
030.021. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
030.022. sa janakāyo bhagavantamapaśyaṃś candanamālaṃ prāsādaṃ bhettumārabdhaḥ/
030.022. bhagavān saṃlakṣayati--yadi candanamālaḥ prāsādo bhetsyate, dātṛrṇāṃ puṇyāntarāyo bhaviṣyati/
030.023. yannvahamenaṃ sphaṭikamayaṃ nirminuyāmiti/
030.024. sa bhagavatā sphaṭikamayo nirmitaḥ/
030.024. tato bhagavatā tasyāḥ pariṣad āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ/
030.026. kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni, kaiścinnirvedhabhāgīyāni, kaiścit srotāpattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, kaiścit śrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni/
030.030. yadbhūyasā sā parṣad buddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā//
030.031. atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālam <31>manyata iti/

031.001. tena khalu samayena kṛṣṇagautamakau nāgarājau mahāsamudre prativasataḥ/
031.001. tau saṃlakṣayatah--bhagavān sūrpārake nagare dharmaṃ deśayati/
031.002. gacchāvaḥ, dharmaṃ śroṣyāva iti/
031.002. tatastau pañcanāgaśataparivārau pañcanadīśatāni saṃjanya sūrpārakaṃ nagaraṃ saṃprasthitau/
031.003. asaṃmoṣadharmāṇo buddhā bhagavantaḥ/
031.004. bhagavān saṃlakṣayati--imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ, agocarīkariṣyataḥ/
031.005. tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate--pratigṛhāṇa mahāmaudgalyāyana tathāgatasyātyayikapiṇḍapātam/
031.006. tatkasya hetoh? pañca me maudgalyāyana ātyayikapiṇḍapātāḥ/
031.007. katame pañca? āgantukasya gamikasya glānasya glānopasthāyakasyopadhivārikasya ca/
031.007. asmiṃstvarthe bhagavānupādhau vartate/
031.008. atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ/
031.009. tau kathayatah--samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati/
031.010. tau kathayatah--tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti/
031.012. tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau, dharmaṃ saṃghaṃ ca śaraṇaṃ gatau, śikṣāpadāni ca gṛhītāni/
031.013. bhagavān bhaktakṛtyaṃ kartumārabdhaḥ/
031.014. ekaiko nāgaḥ saṃlakṣayati--aho bata bhagavān mama pānīyaṃ pibatu iti/
031.015. bhagavān saṃlakṣayti--yadi ekasyeiva pānīyaṃ pāsyāmi, eṣāṃ bhaviṣyati anyathātvam/
031.015. upāyasaṃvidhānaṃ kartavyamiti/
031.016. tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate--gaccha maudgalyāyana, yatra pañcānāṃ nadīśatānāṃ saṃbhedaḥ, tasmādudakasya pātrapūramānaya/
031.017. evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ/
031.019. upasaṃkramya bhagavata udakasya pātrapūramupanāmayati/
031.020. bhagavatā gṛhītvā paribhuktam/
031.020. āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati--pūrvamuktaṃ bhagavatā--duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau/
031.022. ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret, yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti, evamrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayat, neyatā putreṇa mātāpitaroḥ kṛtaṃ vā syādupakṛtaṃ vā/
031.025. yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati, duḥśīlaṃ śīlasampadi, matsariṇaṃ tyāgasampadi, duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati, iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti/
031.028. mayā ca mātur na kaścidupakāraḥ kṛtaḥ/
031.028. yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti/
031.029. samanvāhartuṃ saṃvṛttaḥ paśyati marīcike lokadhātau upapannā/
031.030. sa saṃlakṣayati--kasya vineyā? paśyati bhagavataḥ/
031.030. tasyaitadabhavat--dūraṃ vayamihāgatāḥ/
031.031. yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat--uktaṃ bhadanta bhagavatā pūrvam--duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti/
031.032. tanmama mātā marīcike lokadhātau upapannā, <32>sā ca bhagavato vineyā/

032.001. tadarhati bhagavāṃs tāṃ vinetumanukampāmupādāyeti/
032.001. bhagavān kathayati--maudgalyāyana, kasya ṛddhyā gacchāmah? bhagavan madīyayā/
032.002. tato bhagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau saṃprasthitau/
032.003. saptame divase marīcikaṃ lokadhātumanuprāptaḥ/
032.004. adrākṣīt sā bhadrakanyā āyuṣmantaṃ mahāmaudgalyāyanaṃ dūrādeva/
032.004. dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati--cirādbata putrakaṃ paśyāmīti/
032.005. tato janakāyaḥ kathayati--bhadanto 'yaṃ pravrajito vṛddhaḥ/
032.006. iyaṃ ca kanyā/
032.006. kathamasya mātā bhavatīti? āyuṣmān maudgalyāyanaḥ kathayati--bhavantaḥ, mama ime skandhā anyāḥ saṃvṛddhāḥ/
032.007. tena mameyaṃ māteti/
032.008. tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśaulaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
032.010. sā dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu/
032.011. āha ca--
032.012. tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ/
032.013. apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṃ ca mayopalabdham//16//
032.014. tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ/
032.015. prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca duḥkhārṇavapāramasmi//17//
032.016. jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya/
032.017. bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam//18//
032.018. atikrāntāhaṃ bhadanta atikrāntā/
032.018. eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
032.019. upāsikāṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabhiprasannām/
032.020. adhivāsayatu me bhagavānadya piṇḍapātena sārdhamāryamahāmaudgalyāyaneneti/
032.020. adhivāsayati bhagavāṃs tasyā bhadrakanyāyāstūṣṇībhāvena/
032.021. atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhātahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya/
032.024. bhagavatā tasyā dharmo deśitaḥ/
032.024. āyuṣmān mahāmaudgalyāyano bhagavataḥ pātragrāhakaḥ pātraṃ niryātayati/
032.025. bhagavatā abhihitah--maudgalyāyana gacchāmaḥ/
032.026. gacchāmo bhagavan/
032.026. kasya ṛddhyā? tathāgatasya bhagavataḥ/
032.026. yadi evam, samanvāhara jetavanam/
032.027. āgatāḥ smo bhagavan, āgatāḥ/
032.027. maudgalyāyanastato vismayāvarjitamatiḥ kathayati--kiṃ nāmeyaṃ bhagavann ṛddhih? manojavā maudgalyāyana/
032.028. na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti/
032.029. yadi vijñātamabhaviṣyat, tilaśo 'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyaksambodheścittaṃ vyāvartitamabhaviṣyat/
032.030. idānīṃ kiṃ karomi dagdhendhana iti//
032.031. tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ, kiṃ karma kṛtam yena <33>dāsyāḥ kukṣau upapannaḥ, pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? bhagavānāha--pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāani avaśyambhāvīni/

033.003. pūrṇena karmāṇi kṛtāni upacitāni/
033.003. ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/
033.007. na praṇaśyanti karmāṇi api kalpaśatairapi/
033.008. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//19//
033.009. bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca/
033.011. buddho bhagavān vārāṇasīṃ nagarīmupaniśritya viharati/
033.012. tasyāyaṃ śāsane pravrajitaḥ/
033.012. tripiṭakasaṃghasya ca dharmavaiyāvṛtyaṃ karoti/
033.012. yāvadanyatamasyārhata upadhivāraḥ prāptaḥ/
033.013. sa vihāraṃ saṃmarṣṭumārabdhaḥ/
033.013. vāyunetaścāmutaśca saṃkāro nīyate/
033.013. sa saṃlakṣayati--tiṣṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti/
033.014. vaiyāvṛtyakareṇāsaṃmṛṣṭo vihāro dṛṣṭaḥ/
033.015. tena tīvreṇa paryavasthānena kharavākkarma niścāritam--kasya dāsīputrasyopadhivāra iti/
033.015. tena arhatā śrutam/
033.015. sa saṃlakṣayati--paryavasthito 'yam/
033.016. tiṣṭhatu tāvat/
033.016. paścāt saṃjñāpayiṣyāmīti/
033.017. yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati--jānīṣe tvaṃ ko 'hamiti? sa kathayati--jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti/
033.018. sa kathayati--yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtamahaṃ sakalabandhanābaddhaḥ/
033.019. kharaṃ te vākkarma niścāritam/
033.020. atyayamatyayato deśaya/
033.020. apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti/
033.021. tenātyayamatyayato deśitam/
033.021. yattena naraka upapadya dāsīputreṇa bhavitavyam, tannarake nopapannaḥ/
033.022. pañca tu janmaśatāni dāsyāḥ kukṣau upapannaḥ/
033.022. yāvadetarhyapi carame bhave dāsyā eva kukṣau upapannaḥ/
033.023. yat saṃghasyopasthānaṃ kṛtam, tenāḍhye mahādhane mahābhoge kule jātaḥ/
033.024. yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
033.025. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
033.027. tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
033.028. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
033.029. idamavocadbhagavān/
033.029. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti//


033.030. iti śrīdivyāvadāne pūrṇāvadānaṃ dvitīyam//


********** Avadāna 3 **********

034.001. div3 maitreyāvadānam/
034.002. yadā rājñā bhāgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ/
034.003. nāgāḥ saṃlakṣayanti--vayaṃ vinipatitaśarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadī{dīm} gaṅgāmuttārayema iti/
034.004. taiḥ phaṇasaṃkramo māpitaḥ/
034.005. tatra bhagavān bhikṣūnāmantrayate sma--rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum, sa tena taratu, yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa, so 'pi tenottararu/
034.007. ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṃ nāgānāṃ phaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṣyāmi/
034.008. tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ, kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa/
034.010. bhagavānapi āyuṣmatā ānandena sārdhaṃ nāgānāṃ phaṇasaṃkrameṇottīrṇaḥ/
034.010. athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate--
034.012. ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni/
034.013. kolaṃ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ//1//
034.014. uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale/
034.015. bhikṣavo 'tra parisnānti kolaṃ badhnanti śrāvakāḥ//2//
034.016. kiṃ kuryādudapānena āpaścet sarvato yadi/
034.017. chittveha mūlaṃ tṛṣṇāyāḥ kasya paryeṣaṇāṃ caret//3// iti//
034.018. adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṃ pṛthivīpradeśam/
034.018. dṛṣṭvā ca punarāyuṣmantamāmantrayate--icchasi tvamānanda yo 'sau yūya ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro vitaḥ, taṃ draṣṭum? etasya bhagavan kālaḥ, etasya sugatasamayaḥ, yo 'yaṃ bhagavān yūpamucchrāpayet, bhikṣavaḥ paśyeyuḥ/
034.022. tato bhagavatā cakrasvatikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā/
034.024. nāgāḥ saṃlakṣayanti--kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti? yāvat paśyanti yūyaṃ draṣṭukāmāḥ/
034.024. tatastairucchrāpitaḥ/
034.024. bhikṣavo yūpaṃ draṣṭumārabdhāḥ/
034.025. āyuṣmānapi bhaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati/
034.025. tatra bhagavān bhikṣūnāmantrayate sma--ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta, antardhāsyatīti/
034.026. antarhitaḥ/
034.027. bhikṣavo buddhaṃ bhagavantaṃ papracchuh--paśya bhadanta bhikṣavo yūpaṃ paśyanti/
034.027. āyuṣmānapi bhaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati/
034.028. kiṃ tāvat vītararāgatvādāhosvit paryupāsitapūrvatvāt? tadyadi tāvad vītarāgatvāt, santyanye 'pi vītarāgāḥ/
034.029. atha paryupāsitapūrvatvāt? kutra kena paryupāsitamiti/
034.030. bhagavānāha--api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt/
034.030. kutrānena paryupāsitam?

035.001. <35>bhūtapūrvaṃ bhikṣavo rājābhūta praṇādo nāma śakrasya devendrasya vayasyakaḥ/
035.001. so 'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitah--anekadhanasamudito 'hamaputraśca/
035.002. mamātyayād rājavaṃśasamucchedo bhaviṣyatīti/
035.003. tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca--mārṣa, kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti? sa kathayati--kauśila, anekadhanasamudito 'hamaputraśca/
035.005. mamātyayād rājavaṃśasyocchedo bhaviṣyati/
035.005. śakraḥ kathayati--mārṣa, mā tvaṃ cintāparastiṣṭha/
035.006. yadi kaścit cyavanadharmā devaputro bhaviṣyati, tatte putratve samādāpayiṣyāmīti/
035.007. dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti--akliṣṭāni vāsāṃsi saṃkliśyanti, amlānāni mālyāni mlāyante, daurgandhaṃ mukhānniścarati, ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati, sve cāsane dhṛtiṃ na labhate/
035.009. yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni/
035.010. sa śakreṇa devendreṇoktah--mārṣa, praṇādasya rājño 'grāmahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti/
035.011. sa kathayati--pramādasthānaṃ kauśikam/
035.011. bahukilbiṣkāriṇo hi kauśika rājānaḥ/
035.012. mā adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti/
035.012. śakraḥ kathayati--mārṣa, ahaṃ te smārayiṣyāmi/
035.013. pramattāḥ kauśalika devā ratibahulāḥ/
035.013. evametanmārṣa/
035.013. tathāpi tvahaṃ bhavantaṃ smārayāmi/
035.014. tena praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhirgṛhītā/
035.014. yasminneva divase pratisaṃdhirgṛhītā, tasmin divase mahājanakāyena praṇādo muktaḥ/
035.015. sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā/
035.016. dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ/
035.017. tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti--kiṃ bhavatu dārakasya nāmeti/
035.018. jñātaya ūcuh--yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ, tasminneva divase mahājanakāyena nādo muktaḥ/
035.019. yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ/
035.020. tasmāt bhavatu dārakasya mahāpraṇāda iti nāma/
035.021. tasya mahāpraṇāda iti nāmadheyaṃ vyavasthāpitam/
035.021. mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāṃsaṃdhātrībhyāṃ dvāghyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām/
035.023. so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarṇpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
035.024. āśu vardhate hradasthāmiva paṅkajam/
035.024. yadā mahān saṃvṛttastadā lipyāmupanyastaḥ/
035.025. saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām/
035.026. so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ/
035.027. sa yāni tāni rāajñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni, tadyathā--hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ//
035.032. dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati/
035.032. apareṇa samayena <36>praṇādo rājā kālagataḥ/

036.001. mahāpraṇādo rājye pratiṣṭhitaḥ/
036.001. sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ/
036.002. tataḥ śakreṇa devendreṇoktah--mārṣa, mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ/
036.003. mā adharmeṇa rājyaṃ kāraya, mā narakaparāyaṇo bhaviṣyasīti/
036.004. sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ/
036.004. dvirapi śakreṇoktah--mārṣa, mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ/
036.005. mā adharmeṇa rājyaṃ kāraya, mā narakaparāyaṇo bhaviṣyasīti/
036.006. sa kathayati--kauśika, vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ/
036.007. kiṃcittvamasmākaṃ cihnaṃ sthāpaya, yaṃ dṛṣṭvā dānāni dāsyāmaḥ, puṇyāni kārayiṣyāma iti/
036.008. na ca śakyate vinā nimittena puṇyaṃ kartum/
036.008. tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā--gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane/
036.009. divyaṃ maṇḍalavāṭaṃ nirmiṇu, yūpaṃ cocchrāpaya/
036.010. ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti/
036.011. tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ/
036.012. ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ/
036.012. tato mahāpraṇādena rājñā dānaśālā māpitā/
036.013. tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ/
036.014. tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati, svakarmānuṣṭhānaṃ na karoti/
036.015. tataḥ kṛṣikarmāntāḥ samucchinnāḥ/
036.015. rājñaḥ karapratyāyā nottiṣṭhante/
036.016. amātyaiḥ stokāḥ karapratyāyā upanītāḥ/
036.016. mahāpraṇādo rājā pṛcchati--bhavantaḥ, kasmāt stokāḥ karapratyāyā upanītāh? deva, jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati, svakarmānuṣṭhānaṃ na karoti/
036.018. kṛṣikarmāntāḥ samucchinnāḥ/
036.018. rājñaḥ karapratyāyā nottiṣṭhanta iti/
036.019. rājā kathayati--samucchidyatāṃ dānaśāleti/
036.019. taiḥ samucchinnā/
036.019. tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṃ na karoti/
036.021. kṛṣikarmāntāḥ samucchinnāḥ/
036.021. tathāpi karapratyāyā nottiṣṭhante/
036.021. rājā pṛcchati--bhavantaḥ, dānaśalāḥ samucchinnāḥ/
036.022. idānīṃ karapratyāyā nottiṣṭhanta iti/
036.022. amātyāḥ kathayanti--deva, janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nīrīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṃ na karoti/
036.023. kṛṣikarmāntāḥ samucchinnāḥ, yataḥ karapratyāyā nottiṣṭhante/
036.024. tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ/
036.025. kiṃ manyadhve bhikṣavo yo 'sau māpraṇādasyāśoko nāma mātulaḥ, eṣa evāsau bhaddālī bhikṣuḥ/
036.026. tatrānena paryupāsitapūrvaḥ//
036.027. kutra bhadanta asau yūpo vilayaṃ gamiṣyati? bhaviṣyanti bhikṣavo 'nāgate 'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ/
036.028. aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati samyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ/
036.029. tasyemānyevaṃ rūpāṇi sapta ratnāni bhaviṣyanti/
036.030. tadyathā--cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam/
036.031. pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
036.032. sa imāmeva samudraparyantāṃ pṛthivīmakhilāmakaṇaṭakāmanutpīḍāmadaṇḍenāśasreṇa dharmeṇa <37>samayena abhinirjityādhyāvasiṣyati/

037.001. śaṅkhasya rājño brahmāyur nāma brāhmaṇaḥ purohito bhaviṣyati/
037.002. tasya brahmavatī nāma patnī bhaviṣyati/
037.002. sā maitreyāṃśena sphuritvā putraṃ janayiṣyati maitreyaṃ nāma/
037.003. brahmāyurmāṇavo 'śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṣyati/
037.003. sa tān māṇavakān maitreyāya anupradāsyati/
037.004. maitreyo māṇavo 'śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayiṣyati/
037.005. atha catvāro mahārājāścaturmahānidhisthāh--
037.006. piṅgalaśca kaliṅgeṣu mithilāyāṃ ca pāṇḍukaḥ/
037.007. elāpatraśca gāndhāre śaṅkho vārāṇasīpure//4//
037.008. enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti/
037.008. śaṅkho 'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati/
037.009. brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati/
037.009. maitreyo 'pi māṇavasteṣāṃ māṇavakānāmanupradāsyati/
037.010. tataste māṇavakāstam yūpaṃ khaṇḍaṃ khaṇḍaṃ chittvā bhājayiṣyanti/
037.011. tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati/
037.011. yasminneva divase vanaṃ saṃśrayiṣyati, tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati/
037.013. tasya maitreyaḥ samyaksambuddha iti saṃjñā bhaviṣyati/
037.013. yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati, tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante/
037.014. śaṅkho 'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati/
037.015. yadapyasya strīratnaṃ viśākhā nāma, sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati/
037.017. tato maitreyaḥ samyaksambuddho 'śītibhikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṃkramiṣyati, yatra kāśyapasya bhikṣorasthasaṃghāto 'vikopitastiṣṭhati/
037.018. gurupādakaparvato maitreyāya samyaksambuddhāya vivaramanupradāsyati/
037.019. yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitamasthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati--yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāṃnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro, nirdiṣṭaḥ/
037.022. śākyamuneḥ parinirvṛtasyānena śāsanasaṃgītiḥ kṛtā iti/
037.023. te dṛṣṭvā saṃvegamāpatsyante--kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti/
037.024. te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti/
037.025. ṣaṇṇavatikoṭyo 'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ/
037.025. yaṃ ca saṃvegamāpatsyante, tatrāsau yūpo vilayaṃ gamiṣyati//
037.027. ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya? bhagavānāha--praṇidhānavaśāt/
037.028. kutra bhagavan praṇidhānaṃ kṛtam?
037.029. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
037.030. tasya sadāpuṣpaphalā vṛkṣāḥ/
037.030. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati/
037.031. atīva śasyasampattirbhavati/
037.031. uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
037.033. tasyāpi sadāpuṣpaphalā vṛkṣāḥ/
037.033. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti/
037.033. atīva <38>śasyasampattirbhavati/

038.001. yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā/
038.002. tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam/
038.002. so 'pareṇa samayena jīrṇāturamṛtaṃsaṃdarśanādudvigno vanaṃ saṃśritaḥ/
038.003. yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam/
038.004. tasya ratnaśikhī samyaksambuddha iti saṃjñodapādi/
038.004. athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati/
038.005. so 'mātyānāmantrayate--bhavataḥ, kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
038.007. sadāpuṣpaphalā vṛkṣāḥ/
038.007. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti/
038.008. atīva śasyasampattirbhavati yathā asmākamiti? madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ/
038.009. te kathayanti--asti deva madhyadeśe vāsavo nāma rājā iti/
038.009. sahaśravaṇādeva dhanasaṃmatasya rājño 'marṣa utpannaḥ/
038.010. sa saṃjātāmarṣo 'mātyānāmantrayate--saṃnāhayantu bhavantaścatruaṅgaṃ balakāyam/
038.011. rāṣṭrāpamardanamasya kariṣyāma iti/
038.011. tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ/
038.013. aśrauṣīdvāsavo rājā--dhanasaṃmato rājā catruaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti/
038.014. śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ patikāyaṃ gaṅgāyā uttare kūle 'vasthitaḥ/
038.016. atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ/
038.017. ratnaśikhinā samyaksambuddhena laukikaṃ cittamutpāditam/
038.017. dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti/
038.019. atha śakrabrahmādayo devā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntāḥ/
038.020. upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ/
038.020. teṣāṃ varṇānubhāvena mahānudārāvabhāsaḥ saṃvṛttaḥ/
038.021. dhanasaṃmatena rājñā dṛṣṭaḥ/
038.021. dṛṣṭvā ca punaramātyān pṛcchati--kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsah? te kathayanti--deva, vāsavasya rājño vijite mahānudārāvabhāsah? te kathayanti--deva, vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddhah utpannaḥ/
038.023. tasya śakrabrahmādayo devā darśanāyopasaṃkramanti/
038.024. tenaivodārāvabhāsaḥ saṃvṛttaḥ/
038.024. maharddhiko 'sau mahānubhāvaḥ/
038.024. tasyāyamanubhāva iti/
038.025. dhanasaṃmato rājā kathayati--bhavantaḥ, yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam, yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti, tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi? tena tasya dūto 'nupreṣitaḥ/
038.027. vayasya, āgaccha/
038.027. na te 'haṃ kiṃcit kāriṣyāmi iti/
038.027. puṇyamaheśākhyastvam, yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam/
038.028. śakrabrahmādayo devā darśanāyopasaṃkrāmanti/
038.029. kiṃ tu kaṇṭhāśleṣaṃ te datvā gamiṣyāmi/
038.029. evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti/
038.030. vāsavo rājā viśvāsaṃ na gacchati/
038.030. sa yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ/
038.031. upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
038.032. ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat--<39>mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam--priyavayasaya āgaccha, na te 'haṃ kiṃcit kariṣyāmi/

039.002. kaṇḍhā kaṇḍhāśleṣaṃ śleṣaṃ datva agamiṣyāmi/
039.002. evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti/
039.002. tatra mayā kathaṃ pratipattavyam? ratnaśikhī samyaksambuddhaḥ kathayati--gaccha mahārāja, śobhanaṃ bhaviṣyati/
039.004. bhagavan, kiṃ mayā tasya pādayor nipatitavyam? mahārāja, balaśreṣṭhā hi rājānaḥ/
039.004. nipatitavyam/
039.005. atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ/
039.006. yena dhanasaṃmato rājā tenopasaṃkrāntaḥ/
039.006. upasaṃkramya dhanasaṃmatasya rājñaḥ pādayor nipatitaḥ/
039.007. tato dhanasaṃmatena rājñā kaṇḍhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ//
039.008. atha vāsavo rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ/
039.008. upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
039.009. ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat--kasya bhadanta sarve rājānaḥ pādayor nipatanti? rājño mahārāja cakravartinaḥ/
039.011. atha vāsavo rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat--adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/
039.013. atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyate iti/
039.016. atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktabhisārastenopasaṃkrāntaḥ/
039.018. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
039.018. atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
039.020. anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ samatarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhah--anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti/
039.023. tatsamanantaraṃ ca śaṅkha āpūritaḥ/
039.023. tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat--bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti/
039.024. tata uccaśabdo mahāśabdo jātaḥ/
039.025. dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati--kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti? tairāgamya niveditam--deva, ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ/
039.028. tena kolāhalaśabdo jāta iti/
039.028. atha dhanasaṃmato rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ/
039.029. upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
039.030. ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat--kasya bhadanta sarve cakravartinaḥ pādayor nipatanti? tathāgatasya mahārāja arhataḥ samyaksambuddhasya/
039.032. atha dhanasaṃmato rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim<40> praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat--adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/

040.002. adhivāsayati ratnaśikhī samyaksambuddho dhanasaṃmatasya rājño 'pi tūṣṇībhāvena/
040.003. atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ//
040.006. atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyate iti/
040.009. atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ/
040.010. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
040.011. atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati/
040.013. anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumarabdhah--anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti/
040.016. ratnaśikhī samyaksambuddhaḥ kathayati--bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyakasmbuddha iti/
040.018. tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati//
040.019. idamavocadbhagavān/
040.019. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


040.020. iti śrīdivyāvadāne maitreyāvadānaṃ tṛtīyam//


********** Avadāna 4 **********

041.001. div4 brāhmaṇadārikāvadānam/
041.002. bhagavān nyagrodhikāmanuprāptaḥ/
041.002. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat/
041.002. kapilavastuno brāhmaṇasya dārikā nyagrodhikāyāṃ niviṣṭā/
041.003. adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/
041.005. sahadarśanādasyā etadabhavat--ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate/
041.006. yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt, ahamasmai dadyāmiti/
041.007. tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam--yadi te bhagini parityaktam, ākīryatāmasmin pātra iti/
041.008. tato bhūyasyā mātrayā tasyāḥ prasāda utpannaḥ/
041.009. jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī/
041.010. tato bhagavatā smitamupadarśitam/
041.010. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti/
041.013. yā adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahava huhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti/
041.016. tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ, te pratiprasrabhyante/
041.017. teṣāmevaṃ bhavati--kiṃ nu vayaṃ bhavantam itaścyutā āhosvidanyatropapannā iti/
041.018. teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam {darśanam} visarjayati/
041.019. teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati--na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannā iti/
041.020. te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti/
041.022. yā upariṣṭādgacchanti, tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabhṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti/
041.026. gāthādvayaṃ ca bhāṣante--
041.027. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
041.028. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//1//
041.029. yo hyasmin dharmavinaye apramattaścariṣyati/
041.030. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//2//

042.001. <42>atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti/
042.002. tadyadi bhagavānatītaṃ vyākartukāmo bhavati, pṛṣṭhato 'ntardhīyante/
042.003. anāgataṃ vyākartukāmo bhavati, purastādantardhīyante/
042.003. narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante/
042.004. tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante/
042.004. pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante/
042.005. manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante/
042.006. balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante/
042.006. cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante/
042.007. śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante/
042.008. pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante/
042.008. yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati, uṣṇīṣe 'ntardhīyante//
042.010. atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ/
042.010. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
042.012. nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ/
042.014. avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva//3//
042.016. gāthādvayaṃ ca bhāṣate--
042.017. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
042.019. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ//4//
042.021. tatkālaṃ svayamadhigamya dhīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
042.023. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//5//
042.025. nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ/
042.027. yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ//6// iti/
042.029. bhagavānāha--evametadānanda, evametat/
042.029. nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
042.030. samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
042.030. dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā, yayā <43>prasādajātayā mahyaṃ saktubhikṣānupradattā ? dṛṣṭā bhadanta/

043.001. asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati/
043.002. kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācyasaṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe suparṇihito nāma pratyekabuddho bhaviṣyati/
043.004. sāmantakena śabdo visṛtah--amukayā brāhmaṇadārikā prasādajātayā bhagavate saktubhikṣā pratipāditā, sā bhagavatā pratyekāyāṃ bodhau vyākṛteti/
043.006. tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṃ gataḥ/
043.006. tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā, sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti/
043.008. śrutvā punaḥ saṃjātāmarṣo yena bhagavāṃstenopasaṃkrāntaḥ/
043.008. bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat--agamadbhavān gautamo 'smākaṃ niveśanam? agamaṃ brāhmaṇa/
043.010. satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā, sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti? satyaṃ brāhmaṇa/
043.011. tvaṃ gautama cakravartirājyamapahāya pravrajitaḥ/
043.011. kathaṃ nāma tvametarhi saktubhikṣāhetoḥ saṃprajānan mṛṣāvādaṃ saṃbhāṣase, kaste śraddhāsyati iyatpramāṇasya bījasyetat phalamiti? tena hi brāhmaṇa tvameva prakṣyāmi, yathā te kṣamate tathaivaṃ vyākuru/
043.014. kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭah? tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ/
043.015. yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ, sa tāvacchrūyatām/
043.016. asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāṃneyaṃ nyagrodhikā, tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni/
043.018. kiyatpramāṇaṃ tasya nyagrodhasya phalam? kiyat tāvat? kedāramātram/
043.018. no bho gautama kiliñjamātram/
043.019. tailikacakramātram/
043.019. śakaṭacakramātram/
043.019. gopiṭakamātram/
043.019. bilvamātram/
043.020. kapitthamātram? no bho gautama sarṣapacatuṣṭayabhāgamātram/
043.020. kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti? śraddadhātu me bhavān gautamo mā vā/
043.021. naitat pratyakṣaṃ kṣetram/
043.022. tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam/
043.023. kālena ca kālaṃ devo vṛṣyate, tenāyaṃ mahānyagrodhavṛkṣo 'bhinirvṛttaḥ/
043.023. atha bhagavānasminnutpanne gāthāṃ bhāṣate--
043.025. yathā kṣetre ca bījena pratyakṣastvamiha dvija/
043.026. evaṃ karmavipākeṣu pratyakṣā hi tathāgatāḥ//7//
043.027. yathā tvayā brāhmaṇa dṛṣametadalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ/
043.029. evaṃ mayā brāhmaṇa dṛṣṭametat alpaṃ ca bījaṃ mahatī ca saṃpat//8// iti//
043.031. tato bhagavatā mukhāt jihvāṃ nir namayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantamupādāya, sa ca brāhmaṇo 'bhihitah--kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam <44>mukhamaṇḍalamācchādayati, api tvasau cakravartirājyaśatasahasrahetorapi saṃprajānan mṛṣāvadāṃ bhāṣeta? no bho gautama/

044.002. tato 'nveva gāthāṃ bhāṣate--
044.003. apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā/
044.005. tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi//9//
044.007. atha sa brāhmaṇo 'bhiprasannaḥ/
044.007. tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam--atikrānto 'haṃ bhadanta atikrāntaḥ/
044.010. eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
044.010. upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam/
044.011. atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ//
044.013. idamavocadbhagavān/
044.013. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


044.014. iti śrīdivyāvadāne brāhmaṇadārikāvadānaṃ caturtham//


********** Avadāna 5 **********

045.001. div5 stutibrāhmaṇāvadānam/
045.002. atha bhagavān hastināpuramanuprāptaḥ/
045.002. anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhah--
045.004. suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ/
045.006. devātidevo naradamyasārathis tīrṇo 'si pāraṃ bhavasāgarasya//1// iti//
045.009. tato bhagavatā smitamupadarśitam/
045.009. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ/
045.010. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
045.012. nānāvidho raṅgasahasracitro vaktrāntarānnṣkramitaḥ kalāpaḥ/
045.014. avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva//2//
045.016. gāthāṃ ca bhāṣate--
045.017. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
045.019. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ//3//
045.021. tatkālaṃ svayamadhigamya dhīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
045.023. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//4//
045.025. nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ/
045.027. yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ//5// iti//
045.029. bhagavānāha--evametadānanda, evametat/
045.029. nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
045.030. dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutah?<46> dṛṣṭo bhadanta/

046.001. asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati/
046.002. kiṃ tu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati/
046.003. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti/
046.005. bhagavānāha--na bhikṣava etarhi, yathā atīte 'dhvani anenāhamekayā gāthayā stutaḥ, mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ/
046.006. tacchṛṇu{ta}, sādhu ca suṣṭhu ca manasi kuru{ta}, bhāṣiṣye//
046.008. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
046.009. sa cātīva kavipriyaḥ/
046.009. vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ/
046.010. sa brāhmaṇyocyate--brāhmaṇa śītakālo vartate/
046.010. gaccha, asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti/
046.011. sa saṃprasthitaḥ/
046.012. yāvadrājā hastiskandhārūḍho nirgacchati/
046.012. sa brāhmaṇaḥ saṃlakṣayati--kiṃ tāvadrājānaṃ stunomi āhosvid hastināgamiti/
046.013. tasyaitadabhavat--ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca/
046.014. tiṣṭhatu tāvadrājā, hastināgaṃ tāvadabhiṣṭaumīti/
046.014. gāthāṃ ca bhāṣate--
046.015. erāvaṇasyākṛtitulyadeho rūpopapanno varalakṣaṇaiśca/
046.017. lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa//6// iti//
046.019. tato rājā abhiprasanno gāthāṃ bhāṣate--
046.020. yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām/
046.022. taṃ bhāṣase varṇapadāni tasya dadāmi te grāmavarāṇi pañca//7// iti//
046.024. kiṃ manyadhve bhikṣavo yo 'sau hastināgaḥ, ahameva tena kālena tena samayena/
046.025. tadāpyahamanenaikayā gāthayā stutaḥ, mayā cāyaṃ pañcagrāmavareṣu pratiṣṭhāpitaḥ/
046.025. etarhi anenaikagāthayā stutaḥ, mayāpi cāyaṃ pratyekabodhau vyākṛta iti//
046.027. idamavocadbhagavān/
046.027. āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan//


046.028. iti śrīdivyāvadāne stutibrāhmaṇāvadānaṃ pañcamam//


********** Avadāna 6 **********

047.001. div6 indranāmabrāhmaṇāvadānam/
047.002. bhagavāñ śrughnāmanuprāptaḥ/
047.002. śrughnāyāmindro nāma brāhmaṇaḥ prativasati/
047.002. sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate/
047.003. bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati/
047.004. aśrauṣīdindro nāma brāhmaṇah--śramaṇo gautamaḥ śrughnāmanuprāpta iti/
047.005. tasyaitadabhavat--śramaṇo gautamaḥ śrūyate 'bhirūpo darśanīyaḥ prāsādika iti/
047.006. gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti/
047.007. sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasarātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/
047.009. dṛṣṭvā ca punarasyaitadabhavat--kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ, noccatara iti/
047.010. sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati/
047.010. sa ūrdhvataraṃ pradeśamārūḍhaḥ/
047.011. tatra bhagavānindraṃ brāhmaṇamāmantrayate--alaṃ brāhmaṇa, khedamāpatsyase/
047.011. yadi sumerumūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi, tathā sutarāṃ khedamāpatsyase, na ca drakṣyasi/
047.013. api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti? api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum, tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate, tāmuddhṛtya māpaya/
047.015. tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti/
047.015. indro brāhmaṇaḥ saṃlakṣayati--etadasyāścaryaṃ na kadācinmayā śrutam, gacchāmi paśyāmīti/
047.016. tvaritatvaritagato 'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ/
047.017. sarvaṃ tathaiva/
047.017. so 'bhiprasannaḥ/
047.017. sa saṃlakṣayati--nūnaṃ śramaṇo gautamaḥ sarvajñaḥ/
047.018. gacchāmi paryupāsitumiti/
047.018. sa prasādajāto yena bhagavāṃstenopasaṃkrāntaḥ/
047.019. upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ/
047.020. tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yathaindreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāapattiphalaṃ sākṣātkṛtam/
047.022. sa dṛṣṭasatyaḥ kathayati--atikrānto 'haṃ bhadanta, atikrāntaḥ/
047.023. eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
047.023. upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam/
047.024. abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--yadi bhagavānanujānīyāt, ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti/
047.026. bhagavānāha--gaccha brāhmaṇa anujñātaṃ prajñapayasi/
047.027. tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā, mahaśca prajñapitaḥ/
047.028. anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā(?)/
047.029. indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā//
047.030. tatra bhagavānāyuṣmantamānandamāmantrayate--āgamaya ānanda yena toyikā/
047.030. evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt/
047.031. atha bhagavāṃstoyikāmanuprāptaḥ/
047.031. tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati/
047.032. athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaih <48>samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/

048.002. dṛṣṭvā saṃlakṣayati--yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi, karmaparihāṇirme bhaviṣyatīti/
048.003. atha nipetyābhivādayiṣyāmi, puṇyaparihāṇirbhaviṣyati/
048.003. tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti/
048.004. tasya buddhirutpannā--atrastha evābhivādanaṃ karomi/
048.005. evaṃ na karmaparihāṇir na puṇyaparihāṇiriti/
048.006. tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam--abhivādaye buddhaṃ bhagavantamiti/
048.007. tatra bhagavānāyuṣmantamānandamāmantrayate--bhavakṣayakaraḥ kṣaṇam/
048.007. eṣa brāhmaṇaḥ/
048.007. sacedasyaivaṃ samyaksampratyayajñānadarśanam ahamanenopakrameṇa vandito bhaveyam, evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet/
048.010. tatkasya hetoh? asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhati/
048.011. athāyuṣmānānando laghuladhveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat--niṣīdatu bhagavān prajñapta evāsane/
048.012. evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati, yacca kāśyapena samyaksambuddhena, yaccaitarhi bhagavatā iti/
048.014. niṣaṇṇo bhagavān prajñapta evāsane/
048.014. niṣadya bhikṣūnāmantrayate sma--icchatha kālaḥ, etasya sugata samayaḥ, yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet/
048.017. dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti/
048.017. tato bhagavatā laukikaṃ cittamutpāditam/
048.017. dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti/
048.019. nāgāḥ saṃlakṣayanti--kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti? paśyanti--kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti/
048.021. tatastaiḥ kāśyapasya samyaksambuddhasyāvikopitaśarīrasaṃghāta ucchrāpitaḥ/
048.021. tatra bhagavān bhikṣūnāmantrayate sma--udgṛhṇīta bhikṣavo nimittam/
048.022. antardhāsyati/
048.022. antarhitaḥ//
048.023. rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti/
048.024. śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrair naigamajānapadaiśca draṣṭuṃ saṃprasthitaḥ/
048.025. evaṃ virūḍhakaḥ, anāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthapitaḥ, viśākhā mṛgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ saṃprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni/
048.027. yāvadasau anatarhitaḥ/
048.027. taiḥ śrutam--anatarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghāturavikopita iti/
048.029. śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam--vṛthā asmākamāgamanaṃ jātamiti/
048.029. athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ/
048.030. evaṃ ca cetasā cittamabhisaṃskṛtam--asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti/
048.031. atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate--

049.001. <49>śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti/
049.003. yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān//1//
049.005. anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ/
049.005. evaṃ ca cittamabhisaṃskṛtam--padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra/
049.006. mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti? atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate--
049.008. śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti/
049.010. yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam//2//
049.012. tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam/
049.012. aparaistatra muktapuṣpāṇyavakṣiptāni, evaṃ ca cittamabhisaṃskṛtam--padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā, asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
049.016. śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti/
049.018. yo buddhacaityeṣu prasannacittah āropayenmuktasupuṣparāśim//3//
049.020. aparaistatra mālāvihāraḥ kṛtaḥ, cittaṃ cābhisaṃskṛtam--muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam/
049.021. asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
049.023. śataṃsahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti/
049.025. yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān//4//
049.027. aparaistatra pradīpamālā dattā, cittaṃ cābhisaṃskṛtam--mālāvihārasya bhagavatā iyat puṇyamuktam/
049.028. asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--

050.001. <50>śataṃsahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti/
050.003. yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān//5//
050.005. aparaistatra gandhābhiṣeko dattaḥ/
050.005. evaṃ cetasā cittamabhisaṃskṛtam--pradīpasya bhagavatā iyat puṇyamuktam/
050.006. asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
050.008. śataṃsahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti/
050.010. yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān//6//
050.012. aparaistatra cchatradhvajapatākāropaṇaṃ kṛtam/
050.012. evaṃ ca ... cetasā cittamājñāya gāthāṃ bhāṣate--
050.013. tiṣṭhantaṃ pūjayedyañca yañcāpi parinirvṛtam/
050.014. samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā//7//
050.015. evaṃ hyacintiyā buddhā buddhadharmā^pyacintiyā/
050.016. acintiye prasannānāṃ vipāko 'pi acintiyaḥ//8//
050.017. teṣāmacintiyānāmapratihatadharmacakravartinām/
050.018. samyaksambuddhānāṃ nālaṃ guṇapāramadhigantum//9// iti//
050.019. tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ/
050.021. kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksambodhau, kaiścinmūrdhāgatāni, kaiścinmūrdhānaḥ, kaiściduṣṇagatānyāsāditāni, kaiścit satyānulomāḥ kṣāntayaḥ, kaiścitsrotāapattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgamiphalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
050.023. yadbhūyasā buddhaniṃnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ//
050.025. atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat--yadi bhagavānanujānīyāt, atra mahaṃ prajñāyeyam/
050.026. anujānāmi gṛhapate, prajñāpayitavyam/
050.026. tato 'nāthapiṇḍadena gṛhapatinā mahaḥ prajñāpitaḥ/
050.027. toyikāmaha iti saṃjñā saṃvṛttā//
050.028. idamavocadbhagavān/
050.028. āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan//


050.029. iti śrīdivyāvadāne indranāmabrāhmaṇāvadānaṃ ṣaṣṭham//


********** Avadāna 7 **********

051.001. div7 nagarāvalambikāvadānam/

051.002. atha bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ/
051.002. śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme/
051.003. aśrauṣīdanāthapiṇḍado gṛhapatih--bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ/
051.004. śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārām iti/
051.005. śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ/
051.005. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
051.006. ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
051.007. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
051.008. anāthapiṇḍado gṛhapatih utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti/
051.010. adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena/
051.011. anāthapiṇḍado gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ/
051.013. upasaṃkramya dauvārikaṃ puruṣamāmantrayate--na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati/
051.014. tataḥ paścādahaṃ tīrthyānāṃ dāsyāmīti/
051.015. evamāryeti dauvārikaḥ puruṣo 'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt/
051.016. anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīyaṃ kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
051.018. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ/
051.020. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
051.020. atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
051.022. anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya//
051.025. athāyuṣmān mahākāśyapo 'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ/
051.026. sa paśyati jetavanaṃ śūnyam/
051.026. tenopadhivārikaḥ pṛṣṭah--kutra buddhapramukho bhikṣusaṃgha iti/
051.027. tena samākhyātam--anāthapiṇḍadena gṛhāpatinopanimantrita iti/
051.027. sa saṃlakṣayati--gacchāmi, tatraiva piṇḍapātaṃ paribhokṣyāmi, buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti/
051.028. so 'nāthapiṇḍadasya gṛhapater niveśanaṃ gataḥ/
051.029. ato dauvārikena uktah--ārya tiṣṭha, mā pravekṣyasi/
051.030. kasyārthāya? anāthapiṇḍadena gṛhapatinā ājñā dattā--mā tāvat tīrthyānāṃ praveśaṃ dāsyasi, yāvadbuddhapramukhena bhikṣusaṃghena bhuktam/
051.031. tataḥ paścāt tīrthyānāṃ dāsyāmi iti/
051.031. athāyuṣmān mahākāśyapaḥ saṃlakṣayati--tasya me lābhāḥ sulabdhāḥ, yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya<52> iti na jānante/

052.001. gacchāmi, kṛpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ/
052.001. sa saṃlakṣayati--adya mayā kasyānugrahaḥ kartavya iti/
052.002. yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati/
052.003. sa tasyāḥ sakāśamupasaṃkrāntaḥ/
052.003. tasyāśca bhikṣāyāmāyāsaḥ saṃpannaḥ/
052.004. tayā āyuṣmān mahākāśyapo dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ śāntena īryāpathena/
052.005. sā saṃlakṣayati--nūnaṃ mayā evaṃvidhe dakṣiṇīye kārā kṛtā, yena me iyamevamrūpā samavasthā/
052.005. yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigṛhṇīyāt, ahamasmai dadyāmiti/
052.007. tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam--yadi te bhagini parityaktam, dīyatāmasmin pātra iti/
052.008. tatastayā cittamabhiprasādya tasmin pātre dattam/
052.009. makṣikā ca patitā/
052.009. sā tāmapanetumārabdhā/
052.009. tasyāstasminnācāme 'ṅguliḥ patitā/
052.009. saṃlakṣayati--kiṃ cāpyāryeṇa mama cittānurakṣayā na cchoritaḥ, api tu na paribhokṣyatīti/
052.010. athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam/
052.012. sa saṃlakṣayati--kiṃ cāpi āryeṇa mama cittānurakṣayā paribhuktam, nānenāhāreṇāhārakṛtyaṃ kariṣyati iti/
052.013. athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat--bhagini prāmodyamutpādayasi, ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti/
052.014. tasyā atīva audbilyamutpannam--mamāryeṇa mahākāśyapena piṇḍapātaḥ pratigṛhīta iti/
052.015. tata āyuṣmatī mahākāśyape cittamabhiprasādya kālaṃ gatā tuṣite devanikāye upapannā/
052.016. sā śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā/
052.017. no tu dṛṣṭā kutropapannā iti/
052.018. sa narakān vyavalokayitumārabdho na paśyati, tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati/
052.019. tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt/
052.020. atha śakro devānāmindro yena bhagavāṃstenopasaṃkrāntaḥ/
052.020. upasaṃkramya gāthābhigītena praśnaṃ papraccha--
052.022. carataḥ piṇḍapātaṃ hi kāśyapasya mahātmanaḥ/
052.023. kutrāsau modaye nārī kāśyapācāmadāyikā//1//
052.024. bhagavānāha--
052.025. tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ/
052.026. yatrāsau modate nārī kāśyapācāmadāyikā//2// iti//
052.027. atha śakrasya devānāmindrasyaitadabhavat--ime ca tāvanmanuṣyāḥ puṇyāpuṇyānāmapratyakṣadarśino dānāni dadati, puṇyāni kurvanti/
052.028. ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi, puṇyāni vā na karomi? ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī/
052.030. yannvahamenaṃ piṇḍakena pratipādayeyam/
052.030. iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān/
052.031. avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinimārya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhah<53>/

053.001. śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṃ kartumārabdhā/
053.001. pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati/
053.002. athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako 'nupūrveṇa tadgṛhamanuprāptaḥ/
053.003. duḥkhitako 'yamiti kṛtvā dvāre sthitena pātraṃ prasāditam/
053.004. śakreṇa devānāmindreṇa divyayā sudhayā pūritam/
053.004. athāyuṣmato mahākāśyapasyaitadabhavat--
053.006. divyaṃ cāsya sudhābhaktamayaṃ ca gṛhavistaraḥ/
053.007. suviruddhamiti kṛtvā jāto me hṛdi saṃśayaḥ//3// iti//
053.008. dharmatā hyeṣā--asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate/
053.008. sa samanvāhartuṃ pravṛttaḥ/
053.009. yāvat paśyati śakraṃ devendram/
053.009. sa kathayati--kauśika, kiṃ duḥkhitajanasyāntarāyaṃ karoṣi, yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena/
053.011. ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi? ime tāvat manuṣyāḥ puṇyānāmapratyakṣadarśino dānāni dadati puṇyāni kurvanti/
053.012. ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi? nanu coktaṃ bhagavatā--
053.014. karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā/
053.015. kṛtapuṇyāni modante asmimlloke paratra ca//4//
053.016. tataḥ prabhṛti āyuṣmān mahākāśyapaḥ samanvāhṛtya kulāni piṇḍapātaṃ praveṣṭumārabdhaḥ/
053.017. atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati/
053.018. āyuṣmānapi mahākāśyapaḥ pātramadhomukhaṃ karoti/
053.018. annapānaṃ choryate/
053.018. etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti/
053.019. bhagavānāha--tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti//
053.021. sāmantakena śabdo visṛtah--amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ, sā ca tuṣite devanikāye upapannā iti/
053.022. rājñā prasenajitā kauśalena śrutam--amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ/
053.023. sā tuṣite deve upapannā iti/
053.024. śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ/
053.024. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
053.025. ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati, anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
053.027. atha rājā prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti/
053.029. adhivāsayati bhagavān rājñaḥ prasenajitas tūṣṇībhāvena/
053.030. atha rājā prasenajit kauśalo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntaḥ/
053.031. atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīyaṃ kālyamevotthāya āsanāni <54>prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/

054.002. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ/
054.004. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
054.004. atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
054.006. anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati--ayaṃ rājā pratyakṣadarśīm eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti, puṇyāni karoti/
054.008. atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya/
054.011. tato bhagavatā abhihitah--mahārāja, kasya nāṃnā dakṣiṇāmādiśāmi? kiṃ tava, āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti? rājā saṃlakṣayati--māṃ bhagavān piṇḍapātaṃ paribhuṅkte/
054.013. ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati--bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāṃnā dakṣiṇāmādiśatu iti/
054.014. tato bhagavatā kroḍamallakasya nāṃnā dakṣiṇā ādiṣṭā/
054.015. evam yāvat ṣaḍdivasān/
054.015. tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitah--mama bhagavān piṇḍapātaṃ paribhuṅkte, kroḍamallakasya nāṃnā dakṣiṇāmādiśati iti/
054.017. so 'mātyairdṛṣṭaḥ/
054.017. te kathayanti--kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti? rājā kathayati--bhavantaḥ, kathaṃ na cintāparastiṣṭhāmi, yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte, kroḍamallakasya nāṃnā dakṣiṇāmāmādiśatīti? tatraiko vṛddho 'mātyaḥ kathayati--alpotsuko bhavatu/
054.020. vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāṃnā dakṣiṇāmādiśatīti/
054.021. taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti/
054.023. amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca/
054.023. tataḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ pariveṣitumārabdhaḥ/
054.024. upārdhaṃ bhikṣūṇāṃ pātre patati, upārdhaṃ bhūmau/
054.025. tataḥ kroḍamallakāḥ pradhāvitāh--bhūmau nipatitaṃ gṛhṇīma iti/
054.025. te pariveṣakair nivāritāḥ/
054.026. tataḥ kroḍamallakaḥ kathayati--yadyasya rājñaḥ prabhūtamannam, svāpateyamasti, santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante/
054.027. kimarthaṃ na dīyate? kimanenāparibhogaṃ choritena iti/
054.027. tasya kroḍamallakasya cittavikṣepo jātah--na śakyaṃ tena tathā cittaṃ prasādayitum yathā pūrvam/
054.028. tato rājā buddhapramukhaṃ bhikṣuasaṃghaṃ bhojayitvā na mama nāṃnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ/
054.030. tato bhagavatā rājñaḥ prasenajitaḥ kauśalasya nāṃnā dakṣiṇā ādiṣṭā--
054.031. hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamam/
054.032. paśyasi(?) phalaṃ hi rūṣkikāyā alavaṇikāyāḥ kulmāṣapiṇḍikāyāḥ//5//

055.001. <55>athāyuṣmānānando bhagavantamidamavocat--bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāṃnā dakṣiṇāmādiṣṭā/
055.002. nābhijānāmi kadācidevamrūpāṃ dakṣiṇāmādiṣṭapūrvām/
055.003. bhagavānāha--icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ śrotum? etasya bhagavan kālaḥ, etasya sugata samayaḥ/
055.005. ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet, bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti/
055.006. tatra bhagavān bhikṣūnāmantrayate sma--
055.007. bhūtapūrvaṃ bhikṣavo 'nyatamasmin karpaṭake gṛhapatiḥ prativasati/
055.007. tena sadṛśāt kulāt kalatramānītam/
055.008. sa tayā sārdhaṃ krīḍati ramate paricārayati/
055.008. tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ/
055.009. sa unnīto vardhitaḥ paṭuḥ saṃvṛttaḥ/
055.009. yāvadasau gṛhapatiḥ patnīmāmantrayate--bhadra, jāto 'smākamṛṇahārako dhanahārakaśca/
055.010. gacchāmi paṇyamādāya deśāntaramiti/
055.011. sā kathayati--āryaputra, etat kuruṣva iti/
055.011. sa paṇyamādāya deśāntaraṃ gataḥ/
055.011. tatraivānayena vyasanamāpannaḥ/
055.012. alpaparicchado 'sau gṛhapatiḥ/
055.012. tasya gṛhapaterdhanajātaṃ parikṣīṇam/
055.012. so 'sya putro duḥkhito jātaḥ/
055.013. tasya gṛhapatervayasyakaḥ/
055.013. tena tasya dārakasya mātā abhihitā--ayaṃ tava putraḥ kṣetraṃ rakṣatu, ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi/
055.014. evaṃ bhavatu/
055.015. sa tasya kṣetraṃ rakṣitumārabdhaḥ/
055.015. sa tasya sukhaṃ bhaktakena yogodvahanaṃ kartumārabdhaḥ/
055.015. yāvadapareṇa samayena parvaṇī pratyupasthitā/
055.016. tasya dārakasya mātā saṃlakṣayati--adya gṛhapatipatnī suhṛtsambandhibāndhavāḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati/
055.017. gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti/
055.018. sā sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ niveśayati/
055.018. sā ruṣitā kathayati--na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā, tāvat preṣyamanuṣyāya dadāmi? adya tāvat tiṣṭhatu, śvo dviguṇaṃ dāsyāmīti/
055.020. tatastasya dārakasya mātā saṃlakṣayati--mā me putro bubhukṣitakaḥ sthāsyatīti/
055.021. tayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍakā saṃpāditā/
055.022. sā tāmādāya gatā/
055.022. tena dārakeṇa dūrata eva dṛṣṭā/
055.022. sa kathayati--amba, asti kiṃcinmṛṣṭaṃ mṛṣṭam? sā kathayati--putra, yadeva prātidaivasikaṃ tadapyadya nāsti/
055.023. mayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍikā sādhitā/
055.024. tāmahaṃ gṛhītvā āgatā/
055.024. etāṃ paribhuṅkṣveti/
055.025. sa kathayati--sthāpayitvā gacchasveti/
055.025. sā sthāpayitvā prakrāntā//
055.026. asati buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prantaśayanāsanabhaktā ekadakṣiṇīyā lokasya/
055.027. yāvadanyatamaḥ pratyekabuddhastatpradeśamanuprāptaḥ/
055.027. sa tena dṛṣṭaḥ kāyaprāsādikaścitraprāsādikaśca śānteryāpathavartī/
055.028. sa saṃlakṣayati--nūnaṃ mayā evaṃvidhe sadbhūte dakṣiṇīye kārā na kṛtā, yena me īdṛśī samavasthā/
055.029. yadyayaṃ mamāntikādalavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt, ahamasmai dadyāmiti/
055.030. tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān--bhadramukha, sacette parityaktam, dīyatāmasmin pātra iti/
055.032. tatastena tīvreṇa prasādena sā alavaṇikā kulmāṣapiṇḍakā tasmai pratyekabuddhāya pratipāditā//

056.001. <56>kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ, eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena/
056.002. yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā, tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān, ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ, tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ/
056.005. so 'sya tamahaṃ saṃdhāya kathayāmi--
056.006. hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamanam/
056.007. paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ// iti/
056.008. sāmantakena śabdo visṛtah--bhagavatā rājñaḥ prasenajito 'lavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotirvyākṛtā iti/
056.009. rājñāpi prasenajitā śrutam/
056.009. sa yena bhagavāṃsetenopasaṃkrāntaḥ/
056.010. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
056.010. ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdaraśyati samādāpayati samuttejayati saṃpraharṣayati/
056.012. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
056.012. atha rājā prasenajit kauśala utthāyāsanādekāṃsamutterāsaṅgaṃ kṛtvā bhagavantamidamavocat--adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti/
056.015. adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena/
056.015. tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam/
056.016. ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇācchāditaḥ/
056.017. tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyudyato dātum/
056.018. tatra bhakte pūjāyāṃ ca mahān kolāhalo jātaḥ/
056.018. yāvadanyatamā nagarāvalambikā atīva duḥkhitā/
056.019. tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdhaḥ śrutaḥ/
056.019. śrutvā ca punaḥ pṛcchati--bhavantaḥ, kimeṣa uccaśabdo mahāśabda iti/
056.020. aparaiḥ samākhyātam--rājñā prasenajitā kauśalena buddhapramukho bhikṣuasṃghastraimāsyaṃ bhojitaḥ, ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ, tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti/
056.022. tatastasyā nagarāvalambikāyā etadabhavat--ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti, puṇyāni karoti/
056.024. yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṃ dadyāmiti/
056.024. tayā khaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame dattaḥ/
056.025. pādayor nipatya praṇidhānaṃ kṛtam--anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ, evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam/
056.028. yathā cāsya dāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ, śuddhodanaḥ pitā, mātā mahāmāyā, rāhulabhadraḥ kumāraḥ putraḥ/
056.029. yathāyaṃ bhagavān dhātuvibhāgaṃ kṛtvā parinirvāsyati, evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti/
056.030. yāvat sarve te dīpā nairvāṇāḥ/
056.031. sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva/
056.031. dharmatā khalu buddhānāṃ bhagavatām--na tāvadupasthāyakāḥ pratisamlīyante na yāvadbuddhā bhagavantaḥ pratisamlīnā iti/
056.032. athāyuṣmānānandaḥ saṃlakṣayati--asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti/
056.033. yannvahaṃ dīpam <57>nirvāpayeyamiti/

057.001. sa hastena nirvāpayitumārabdho na śaknoti/
057.001. tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknoti nirvāpayitum/
057.002. tatra bhagavānāyuṣmantamānandamāmantrayate--kimetadānandeti/
057.003. sa kathayati--bhagavan, mama buddhirutpanā--asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti/
057.004. yannvahaṃ dīpaṃ nirvāpayeyamiti/
057.004. so 'haṃ hastena nirvāpayitumārabdho na śaknomi, tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknomīti/
057.005. bhagavānāha--khedamānanda āpatsyase/
057.006. yadi vairambhakā api vāyavo vāyeyuḥ, te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā/
057.007. tathā hi--ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ/
057.008. api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksambuddhaḥ/
057.009. śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam, ānando bhikṣurupāsakaḥ, śuddhodanaḥ pitā, mahāmāyā mātā, kapilavastu nagaram, rāhulabhadraḥ kumāraḥ putraḥ/
057.011. sāpi dhātuvibhāgaṃ kṛtvā parinirvāsyatīti//
057.012. idamavocadbhagavān/
057.012. āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan//


057.013. iti śrīdivyāvadāne nagarāvalambikāvadānaṃ saptamam//


********** Avadāna 8 **********

058.001 div8 supiryāvadāna

058.002. buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃl lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ/
058.005. tatra khalu varṣāvāsaṃ bhagavānupagto jetavane anāthapiṇḍadasyārāme/
058.006. atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrtāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ/
058.007. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānto niṣaṇṇāh
058.008. ekāntaniṣaṇṇān saṃbahulāñ śrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
058.010. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
058.011. atha saṃbahulāḥ/
058.011. śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakāntāḥ, yenāyuṣmānānandastenopasaṃkrāntāḥ/
058.012. upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
058.013. saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
058.015. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
058.016. atha te vaṇija utthāyāsanebhyah ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenānñjaliṃ praṇamya āyuṣmantamānandamidamavocan -- kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti, yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe ? dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti, tadyātrikabhāṇḍaṃ samudānayanti/
058.020. sa kathayati -- buddhaṃ bhagavantaṃ kiṃ na pṛcchatha ? durāsadā hi buddhā bhagavanto duṣprasahāḥ/
058.021. na śaknumo vayaṃ bhagavantaṃ praṣṭum/
058.021. mamāpi bhavanto durāsadā hi buddhā bhagavanto duṣprasahāḥ/
058.022. ahamapi na śaknomi bhagavantaṃ praṣṭum/
058.022. yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ, kathaṃ bhadantānando jānīte 'mukāṃ diśaṃ bhagavān gamiṣyatīti ? nimittena vā bhavantaḥ parikathayā vā/
058.024. kathaṃ nimittena ? yāṃ diśaṃ bhagavān gantukāmastato 'bhimukho niṣīdati, evaṃ nimittena/
058.025. kathaṃ parikathayā ? teṣāṃ janapadānāṃ varṇaṃ bhāṣate, evaṃ parikathayā/
058.026. kutomukho bhadantānanda bhagavān niṣīdati, katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate ? magadhābhimukho bhavanto bhagavān niṣīdati, māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate/
058.027. api tu bhavanto 'ṣṭādaśānuśaṃsā buddhacārikāyām/
058.028. katame 'ṣṭādaśa ? nāgnibhyaṃ nodakabhyaṃ na siṃhabhyaṃ na vyāghrabhyaṃ na dvīpitarakṣuparacakrabhyaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhyaṃ na manuṣyāmanuṣyabhayam/
058.030. kālena ca kālaṃ divyāni rūpāṇi dṛśyante, divyāḥ śabdāḥ śrūyante, udārāś cāvabhāsāḥ prajñnyāyante, ātmavyākaraṇāni ca śrūyante, dharmasambhoga āmiṣasambhogo'/
058.031. pābādhā ca buddhacandrikā//

059.001. <059>atha saṃbahulāḥ śrāvastīnivāsino vaṇijah āyuṣmatah ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ/
059.003. dhartā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti, nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapada cārikāṃ caranti/
059.005. asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānadāmāmantrayate sma -- gaccha ānanda, bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cāriṣyati/
059.007. yo yuṣmākam utsahate tathāgatena sārdhaṃ janapadacārikāṃ cartum, sa cīvarakarma karotu/
059.008. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati -- bhagavānāyuṣyanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati/
059.009. yo yuṣmākamutsahate bhagavatā sārdhaṃ magadheṣu janapadeṣu cārikāṃ cartum, sa cīvarakarma karotu/
059.011. atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ//
059.013. atha saṃbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ/
059.013. upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan -- adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham, atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena/
059.016. adhivāsayati bhagavān saṃbahulānāṃ śrāvastīnivāsināṃ vaṇijāṃ tūṣṇībhāvena/
059.017. atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntāḥ//
059.019. atha saṃprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham, atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati/
059.020. adrākṣīttaccaurasahasraṃ bhagavantaṃ sārthaparivṛtaṃ bhikṣusaṃghapuraskṛtam/
059.021. dṛṣṭvā ca punaḥ parasparaṃ kathayanti -- gaccatu bhagavān saśrāvakasaṃghaḥ/
059.021. śeṣaṃ sārthaṃ muṣi ṣyāmaḥ/
059.022. ityanuvicintya sarve javena prasṛtā yena sārthaḥ/
059.022. bhagavatā abhihitah -- kimetadbhavantaḥ samārabdham ? caurāḥ kathayanti -- vayaṃ smo bhadanta caurā aṭavīcarāḥ/
059.023. nāsamākaṃ kṛṣir na vāṇijyā na gaurakṣyam/
059.024. anenopakrameṇa jīvikāṃ kalpayāmaḥ/
059.024. gacchatu bhagavān saśrāvakasaṃghaḥ/
059.024. śeṣaṃ sārthaṃ muṣiṣyāmaḥ/
059.025. bhagavānāha -- mamaiṣa sārthaḥ saṃniśritaḥ/
059.025. api tu sakalasya sārthasya parigaṇayya suvarṇaṃ gṛhṇīdhvam/
059.026. tathā bhavatviti caurasahasreṇa pratijñnātam/
059.026. asmin sārthe ye upāsakā viṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti/
059.028. tatasteṣāṃ caurāṇāṃ sārthaniṣkrayārthaṃ bhagavatā nidhānaṃ darśitam/
059.029. tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam, avaśiṣṭaṃ tatraivāntarhitam/
059.029. evaṃ bhagavatā sārthaścaurasahasrāt pratimokṣitaḥ//
059.031. anupūrveṇa bhagavān rājagṛhamanuprāptaḥ/
059.031. punarapi bhagavān sārthaparivṛto bhikṣusaṃgha puraskṛto rājagṛhāt śrāvastīṃ saṃprasthitaḥ/
059.032. tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ/

060.001. <60>evaṃ dvitricatuṣpanñcaṣaḍvārāṃśca cairasahasrasakāśādāgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam/
060.002. saptaṃ tu cāraṃ bhagavān sārtharahito bhikṣusaṃghapuraskṛtaḥ śāvastyā rājagṛhaṃ saṃprasthitaḥ/
060.003. adrākṣīccaurasahasraṃ buddhaṃ bhagavantaṃ sārthavirahitaṃ bhikṣusaṃghaparivṛtam/
060.003. dṛṣṭvā ca punaḥ parasparaṃ saṃlapanti -- bhagavān gacchatu, bhikṣusaṃghaṃ muṣiṣyāṃḥ/
060.004. tatkasya hetoh ? eṣo hi bhagavān suvarṇapradaḥ/
060.005. ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ/
060.005. bhagavatā cābhihitāh -- vatsāḥ, mama ete śrāvakāḥ/
060.006. caurāḥ kathayanti -- jānāsyeva bhagavān -- vayaṃ caurā aṭavīcarāḥ/
060.007. nāsmākaṃ kṛṣir na vaṇijyā na gaurakṣyam/
060.007. anena vayaṃ jīvikāṃ kalpayāmaḥ/
060.008. tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam, evaṃ coktāh -- vatsāḥ, yāvadāptaṃ dhanaṃ gṛhṇītheti/
060.009. tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam, avaśiṣṭaṃ tatraivāntarhitam/
060.010. atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato 'nupūrveṇa rājagṛhamanuprāptaḥ/
060.011. tatasteṣāṃ caurāṇāṃ buddhirutpannā -- yā kācidasmākaṃ śrīsaubhāgyasampat, sarvāsau buddhaṃ bhagavantamāgamya/
060.012. yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti/
060.012. atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānāmekarakṣāṇāmekavīrāṇāmadvayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupritiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānāmudārārṣabhasamyaksiṃhanādanādināṃ panñcāṅgaviprahīṇānāṃ panñcaskandha vimocakānāṃ panñcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ
saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānāmāryāṣṭāṅgamārgadeśikānāmāryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasamyojanavisamyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣtānāṃ trīrātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam
vyavalokayantikasyānavaropitāni kuśalamūlānyavaropayāmi, kasyāvaropitāni vivardhayāmi, kaḥ kṛcchraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādhaprāptaḥ, kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ, kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi, ko 'pāyaniṃnaḥ, ko 'pāyapravaṇaḥ, ko 'pāyaprāgbhāraḥ, kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi, kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi, kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭāpayeyam, ko hīyate ko vardhate/
060.027. apyevātikramedvelāṃ sāgaro makarālayaḥ/
060.028. na tu vaineyavatsānāṃ buddho velāmatikramet//1//
060.029. yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam/
060.031. tathaiva vaineyajanaṃ tathagato hyavekṣate rakṣati cāsya saṃtatim//2//

061.001. <61>sarvajñnasaṃtānanivāsinī hi kāruṇyadhenurmṛgayatyakhinnā/
061.003. vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭaniva vatsalā gauḥ//3//
061.005. tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ/
061.008. adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam/
061.008. dṛṣṭvā ca punaścittānyabhiprasādya yena bhagavāṃstenopasaṃkrāntaḥ/
061.009. upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavodcan -- adhivāsayatu asmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/
061.011. adhivāsayati bhagavāṃstasya caurasasrasya tūṣṇībhāvena/
061.011. atha caurasahasraṃ bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikān prakrāntam//
061.013. atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñnapya udakamaṇīn pratiṣṭhāpya, bhagavato dūtena kālamārocayati -- samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase/
061.015. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ/
061.017. atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa/
061.018. atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñnapta evāsane niṣaṇṇaḥ/
061.019. niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya/
061.019. atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñnātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñnānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
061.024. dṛṣṭasatyāśca kathayanti -- idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñnā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya/
061.025. uddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpitā devamanuṣyeṣu, paryantīkṛtaḥ saṃsāraḥ, ucchoṣitā rudhirāśrusamudrāḥ, uttīrṇā aśrusāgarāḥ, laṅghitā asthiparvatāḥ/
061.027. labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
061.028. carema vayaṃ bhagavato 'ntike brahmacaryam/
061.028. tato bhagavatā brahmeṇa svareṇābhihitāh -- eta vatsāḥ, carata brahmacaryam/
061.029. vācāvasāne bhagavato muṇḍāḥ saṃvṛttastraidhātukavītarāgāḥ samaloṣṭakānñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñnāpratisaṃvitprāptā bhavalābhalobhasatkāraparānmukhāḥ/
061.031. sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvṛttāḥ//

062.001. <62>bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh -- paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam/
062.003. bhagavānāha -- na bhikṣava etarhi, yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ, na ca śakitāḥ saṃtarpayitum/
062.004. tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ/
062.007. tacchruṇuta -- bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam/
062.010. priyamivaikaputrakamiva rājyaṃ kārayati/
062.010. tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī/
062.012. tena sadṛśāt kulāt kalatramānītam/
062.012. sa tayā sārdhaṃ krīḍate ramate paricārayati/
062.013. atha anyatama udārapuṇyamaheśākhyaḥ sattvo 'nyatamasmāt praṇītāddevanikāyāccayutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ/
062.014. panñcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātṛgrāme/
062.015. katame panñca? raktaṃ puruṣaṃ jānāti, kālaṃ jānāti ṛtuṃ jānāti, garbhamavakrāntaṃ jānāti, yasyāḥ sakāśādgarbho 'vakrāmati taṃ jānāti, dārakaṃ jānāti dārikāṃ jānāti/
062.017. saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati/
062.017. saceddārikā bhavati, vāmaṃ kukṣiṃniśritya tiṣṭhati/
062.018. sā āttamanāḥ svāmina ārocayati -- diṣṭyā āryaputra vardhasva, āpannasattvāsmi saṃvṛttā/
062.019. yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyati/
062.020. so 'pyāttamanāttamanā udānamudānayati -- apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam/
062.021. jāto me syānnāvajātaḥ/
062.021. kṛtyāni me kuryāt/
062.021. bhṛtaḥ pratibharet/
062.021. dāyādyaṃ pratipadyeta/
062.022. kulavaṃśo me ciraṣṭhitikaḥ syāt/
062.022. asmākaṃ cāpyatītakālagatānāmuddiśya dānāni datvā puṇyāni kṛtvā nāṃnā dakṣiṇāmādiśet -- idaṃ tayoryatratatropapannayorgacchatoranugacchatviti/
062.024. āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati -- uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇairvaidyaprajñnaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ/
062.026. hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ manñcānmanñcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim/
062.027. na cāsyākiṃcidamanojñnaśabdaśravaṇam yāvadeva garbhasya paripākāya/
062.028. sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā/
062.029. dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagnabalaḥ/
062.031. tasya jñnātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jāto mahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti -- kiṃ bhavatu dārakasya nāma? ayaṃ dārakaḥ priyasenasya <63>sarthavāhasya putraḥ/

063.001. tadbhavatu dārakasya nāma supriya iti/
063.001. supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām/
063.003. so 'ṣṭābhirdhātrībhurunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiṣcottaptottapairupakaraṇaviśeṣaiḥ/
063.004. āśu vardhate hradasthamiva paṅkajam//
063.005. yadā mahān saṃvṛttastadā lipyāmupanyastaḥ/
063.005. saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse
063.006. nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām/
063.007. nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñnaḥ saravakalābhijñnaḥ sarvaśilpajñnaḥ sarvabhūtarutajñnaḥ sarvagatigatijñnah uddhaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñnānena/
063.009. sa yāni tāni rājñnāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni, tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍHaprahāritāyām/
063.013. panñcasu sthāneṣu kṛtāvī saṃvṛttaḥ/
063.013. dharmatā caiṣā -- na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate/
063.014. athāpareṇa samayena priyasenaḥ sārthavāho glānībhūtaḥ/
063.014. sa mūlagaṇḍaputrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva/
063.016. sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ/
063.017. samyogā viprayogāntā maraṇāntaṃ ca jīvitam//4//
063.018. iti sa kāladharmeṇa samyuktaḥ/
063.018. kālagate priyasene sārthavāhe brahmadattena kāśirājñnā supriyo mahāsārthavāhatve 'bhiṣiktaḥ/
063.019. tena sārthavāhabhūtena iyamevamrūpā mahāpratijñnā kṛtā -- sarvattvā mayā dhanena saṃtarpayitavyāḥ/
063.020. alpaṃ ca deyaṃ bahavaśca yācakāḥ/
063.020. tato 'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam/
063.021. atha supriyo mahāsārthavāhaḥ saṃlakṣayati -- alpaṃ ca deyaṃ bahavaśca yācakāḥ/
063.022. tato 'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam/
063.022. yannvahaṃ sāmudram yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahārikaḥ/
063.023. tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ/
063.024. tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ saṃprasthitaḥ/
063.026. aṭavīkāntāramadhyagataścaurasahasreṇāsāditaḥ/
063.026. tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ/
063.027. supriyeṇa ca sarvāhenāvalokyābhihitāh -- kimetadbhavantaḥ samārabdham? caurāḥ kathayanti -- sārthavāha, tvamekaḥ svastikṣemābhyāṃ gaccha, avaśiṣṭaṃ sārthaṃ bhuṣiṣyāmaḥ/
063.028. sārthavāhaḥ kathayati mamaiṣa bhavantaḥ sārthaḥ saṃniśritaḥ/
063.029. nārhanti bhavanto muṣitum | evamuktāścaurāḥ kathayanti -- vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ/
063.030. nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam/
063.030. anena vayaṃ jīvikāṃ kalpayāmaḥ/
063.031. teṣāṃ supriyaḥ sārthavāhaḥ kathayati -- sārthasya mūlyaṃ bhavanto gaṇyatām/
063.032. ahameṣāmarthe mūlyaṃ dāsyāmīti/
063.032. tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti<64> -- iyanti śatāni sahasrāṇi ceti/

064.001. tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṃ dravyamanupradattam/
064.002. caurasakāśāt sārthaḥ paritrātaḥ/
064.002. evaṃ dvistriścatuḥpanñcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam/
064.003. yāvat saptaṃ tu vāraṃ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ/
064.004. tataḥ saṃsiddhayānapātro 'bhyāgato 'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ/
064.005. tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ/
064.006. supriyeṇa ca sārthavāhenāvalokyābhihitāh -- supriyo 'haṃ bhavantaḥ sārthavāhaḥ/
064.006. caurāḥ kathayanti -- jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ/
064.007. nāsmākaṃ kṛṣir na vāṇijyaṃ na gaurakṣyam/
064.008. anena vayaṃ jīvikāṃ kalpayāmaḥ/
064.008. tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñnāmanusmṛtya dṛḍhapratijñnena tasya caurasahasrasya bhāṇḍamanupradattam/
064.009. supriyo mahāsārthavāhaḥ saṃlakṣayati -- ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti/
064.010. mayā ca mahatī pratijñnā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti/
064.011. so 'hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum/
064.011. kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ//
064.013. atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati -- mā tvaṃ sārthavāha khedamāpadyasva/
064.015. ṛddhiṣyati te praṇidhiriti/
064.015. asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ/
064.016. santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi/
064.017. yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet, evamimāṃ mahatīṃ pratijñnāṃ pratinistareta/
064.018. iyaṃ hi mahāpratijñnā śakrabrahmādīnāmapi dustarā, prageva manuṣyabhūtasya/
064.019. ityuktavā sā devatā tatraivāntarhitā/
064.019. na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum -- katarasyāṃ diśi badaradvīipaḥ kathaṃ vā tatra gamyata iti/
064.021. atha supriyasya sātrthavāhasya suptapratibuddhasya etadabhavat -- aho bata me sā devatā punarapi darśayet, diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ/
064.023. atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñnasyodāravīryaparākramanāmanikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha -- mā tvaṃ sārthavāha khedamāpadyasva/
064.025. asti khalu mahāsārthavāha paścime digbhāge panñcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ, uccaiśca pragṛhītāśca sapta ca mahānadyaḥ/
064.026. tān vīryabalena laṅghayitvā antaroddānamanulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī vemṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkuh ayaskilamaṣṭādaśavakro nadīślakṣṇa eva ca dhūmanetramudakaṃ saptaśīviṣaparvatā nadī bhavati paścimā/
064.029. anulomo pratilomo nāma mahāsamudraḥ/
064.030. anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti/
064.031. tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudramavatarati<65>/

065.001. sa yanmāsena gacchati, tadekena divasena pratyāhriyate/
065.001. evaṃ dvis triḥ/
065.001. hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate, evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati, nistarati, abhiniṣkramati/
065.003. anulomapratilomaṃ mahāsamudraṃ samatikramya anulomapratilomo nāma parvataḥ/
065.004. anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti, yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñnaḥ saṃtiṣṭhate/
065.005. sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre anñjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam/
065.007. sacedetaṃ vidhimanutiṣṭhate, nāsya saṃmoho bhavati, svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam/
065.008. sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate, labdhvā vā na gṛhṇāti, sa ṣaṇmāsān muhyati, unmādamapi prāpnoti, ucchritya vā kālaṃ karoti/
065.010. anulomapratilomaṃ mahāparvataṃ samatikramya āvarto nāma mahāsamudraḥ/
065.011. tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate/
065.011. tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavarati/
065.013. sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate/
065.014. yojanaṃ gatvā dvitīye āvarte unmajjate/
065.015. sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate/
065.015. evaṃ dvitīye tṛtīye caturthe panñcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate, yojanaṃ gatvā unmajjate/
065.016. evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati/
065.017. āvartaṃ mahāsamudramabhiniṣkramya āvarto nāma parvato 'manuṣyāvacaritaḥ/
065.018. tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ/
065.019. tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati/
065.020. sā nāgaparigṛhītā tiṣṭhati/
065.020. sa khalu nāgo divā svapiti rātrau carati/
065.020. tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā/
065.022. gṛhītvā netre anñjayitvā śirasi baddhvā samālabhya āvartaḥ parvato 'dhiroḍhavyaḥ/
065.023. sacedetāṃ vidhimanutiṣṭhati, svastikṣemeṇātikrāmati āvartaṃ parvatamaviheṭhitaḥ śaṅkhanābhena rākṣasena/
065.024. sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ vā na labhate, labdhāṃ vā na gṛhṇāti, tamenaṃ śaṅkhanābho rākṣasaḥ panñcatvamāpādayati/
065.025. āvartaṃ parvatamatikramya nīlodo nāma mahāsamudraḥ/
065.026. gambhīro 'yaṃ gambhīrāvabhāsaḥ/
065.026. nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ/
065.027. sacet svapiti, vivṛtānyasya netrāṇi bhavanti, tadyathā acirodito bhāskaraḥ/
065.028. audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato 'śanyāṃ ca sphūrjatyāṃ śabdaḥ/
065.030. yadā jāgarti, nimīlitānyasya bhavanti netrāṇi/
065.030. tatra tena puruṣeṇa tasmādeva samudrakūlānmahāmakarināmauṣadhīṃ samanviṣya gṛhya netre anñjayitvā śirasi baddhvā samālabhya mahānataṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā <66>mantrapadāṃ dakarākṣasasamīpena gantavyam

066.001. sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ vā na labhate, labdhāṃ vā na gṛhṇāti, tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati, cittaṃ vā kṣipati, sarveṇa vā sarvaṃ jīvitādvyaparopayati/
066.003. nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvataḥ/
066.003. tatra nīlagrīvo nāma rākṣasaḥ prativasati panñcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ/
066.004. nīlodo mahāparvata ekanīlo 'khaṇḍo 'cchidro 'suṣiraḥ saṃvṛta ekaghanaḥ/
066.005. apīdānīmanimiṣaṃ paśyato netrāṇi vyābādhayate, mūrcchāṃ ca saṃjanayati/
066.006. tasyopariṣṭādyojanamātre 'moghā nāmauṣadhī vicitrarūpā/
066.007. sā nāgaparigṛhītā tiṣṭhati/
066.007. sa khalu nāgo dṛṣṭiviṣo 'pi śvāsaviṣo 'pi sparśaviṣo 'pi daṃṣṭrāviṣo 'pi/
066.008. yadā svapiti, tadā dhūmāyate/
066.008. yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate, sa panñcatvamāpadyate/
066.009. tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhī grahītavyā/
066.010. netre anñjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato 'bhiroḍhavyaḥ/
066.011. timiraṃ na bhaviṣyati, mūrcchā ca na bhaviṣyati/
066.012. na cāsya guhyakāḥ śarīre prahariṣyanti/
066.012. sacedetāṃ vidhiṃ nānutiṣṭhati, auṣadhīṃ vā na labhate, labdhāṃ vā na gṛhṇāti, tamenaṃ nīlagrīvo rākṣasaḥ panñcatvamāpādayiṣyati/
066.014. nīlodaṃ parvataṃ samatikramya vairambho nāma mahāsamudraḥ/
066.014. vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate, yatrāgatirmakarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām/
066.016. tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā/
066.017. tasyāstāmrāṭavyā madhye mahat sālavanaṃ mahaccodapānam/
066.018. tatra tāmrākṣo nāma ajagaraḥ prativasati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ panñcayojanāyāmaḥ/
066.019. sa ṣaṇmāsān svapiti/
066.019. yadā svapiti, tadā asya yojanaṃ sāmantakena lālāsya spharitvā/
066.020. tiṣṭhati, yadā jāgarti, alpāsya lālā bhavati/
066.020. tasyopariṣṭānmahān veṇugulmaḥ/
066.021. tasmin veṇugulme mahatyaśmaśilā/
066.021. tāṃ viryabalena utpāṭya guhā/
066.021. tasyāṃ guhāyāṃ saṃmohanī nāmauṣadhī/
066.022. sā rātriṃdivasaṃ prajvalati/
066.022. tāṃ gṛhītvā netre anñjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam/
066.024. sacedetāṃ vidhimanutiṣṭhati, svastikṣemābhyāmatikramya aviheṭhitastāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam/
066.025. mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ/
066.026. tatra tena puruṣeṇa tāmrapaṭṭaiḥ pādau baddhvā tān parvatān vīryabalena laṅghayitvā sapta kṣāranadyaḥ/
066.027. tāsāṃ tīre mahāśālmalīvanam/
066.027. tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam/
066.028. sacet spṛśet, tadaṅgaṃ śīryate/
066.028. sapta kṣāranadīḥ samatikramya triśaṅkur nāma parvataḥ/
066.029. triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ/
066.030. tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddhvā atikaramitavyam/
066.030. triśaṅkuparvatamatikramya triśaṅkur nāma nadī/
066.031. triśaṅkavo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake 'ntargatāstiṣṭhanti/
066.031. tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyamaspṛśatā pānīyam/
066.032. sacet patati, <67>tatraivānayena vyasanamāpadyate/

067.001. yathā triśaṅkuḥ parvataḥ, evaṃ triśaṅkukā nāma nadī/
067.001. evamayaskilaḥ parvato 'yaskilā nāma nadī/
067.002. ayaskilānadīmatikarmya aṣṭādaśavakro nāma parvataḥ/
067.003. ucchritaśca sarvataḥ saṃvṛto 'dvārakaśca/
067.003. asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam/
067.004. aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nādī grāhamakarākulā saṃvṛtā ca/
067.005. tatra vetrapāśaṃ baddhvā atikramitavyam/
067.005. sacet patati, anayena vyasanamāpadyate/
067.006. aṣṭādaśavakrikāṃ nadīmatikramya ślakṣṇo nāma parvataḥ/
067.006. ślakṣṇaḥ parvato mṛdurucchrito 'dvārakaśca/
067.007. na cāsya kiṃcinnistaraṇam/
067.007. tatrāyaskīlānāṃ koṭyātikramitavyam/
067.007. ślakṣṇaṃ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā/
067.008. saṃvṛtā ca sā nadī/
067.008. tatra vetrapāśān baddhvā atikaramitavyam/
067.009. sacet patati, anayena vyasanamāpadyate/
067.009. ślakṣṇāṃ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṃdhūmāyate/
067.010. yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante, panñcatvamāpadyante/
067.011. dhūmanetraḥ parvata ucchrito mahāprapāto 'dvārakaśca/
067.011. tatra tena puruṣeṇa guhā paryeṣitavyā/
067.012. guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam /
067.012. sā ca khalu guhā āśīviṣaparipūrṇā tiṣṭhati/
067.013. te khalu āśīviṣā dṛṣṭiviṣā api, sparśaviṣā api/
067.014. dhūmanetrasya parvatasyopariṣṭānmahadudakapalvalam/
067.014. tasminnudakapalvale mahatyaśmaśilā/
067.014. tāṃ vīryabalenaotpāṭya guhā/
067.015. tasyāṃ guhāyāṃ saṃjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ/
067.016. tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā/
067.016. auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti/
067.017. evaṃ hi tasmāt parvatānnistaraṇaṃ bhaviṣyati/
067.018. dhūmanetraparvatamatikramya saptāśīviṣaparvatāḥ/
067.018. auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ/
067.019. saptāśīviṣaparvatānatikramya saptaśīviṣanadyaḥ/
067.019. tīkṣṇagandhā nāma tatrāśīviṣāḥ/
067.020. tatra tena puruṣeṇa māṃsapeśyanveṣitavyā/
067.020. tāsāmāśīviṣanadīnāṃ tīre śālmalīvanam/
067.021. tataḥ śālmalīphalakaiḥ plavaṃ baddhvā māṃsapeśyā ātmānamācchādya adhiroḍhavyam/
067.022. tatastā āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti/
067.022. saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ, uccaśca pragṛhītaśca/
067.023. so 'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam/
067.024. rohitakāñ janapadān ṛddhāṃśca kṣemāṃśca subhikṣāṃśca ākīrṇabahujanamanuṣyāṃśca/
067.025. rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam/
067.027. vīṇā vallikā mahatī sughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇignisevitam/
067.030. yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijñno mahāsamudrayānapātrayāyī<68>/

068.001. sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati, nimittāni, ca darśayiṣyati/
068.002. yathoktaṃ ca vidhimanuṣṭhāsyasi, na ca khedamāpatsyase/
068.002. evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñnāṃ nistariṣyasi/
068.003. iyaṃ ca mahāpratijñnā śakrabrahmādīnāmapi duṣkarā, prāgeva manuṣyabhūtānām//
068.005. ityuktvā sā devatā tatraivāntarhitā/
068.005. atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati -- nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati/
068.007. yadi tāvat sādhitā, duṣkarakārikā iyaṃ devatā/
068.008. atha sādhyamānā, dṛṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā/
068.009. atiduṣkaraṃ caitadasmābhiḥ karaṇīyam/
068.009. athavā yadyapyahaṃ lokahitārthe pratipadyeyam, saphalo me pariśramaḥ syāt/
068.010. yathā anekairduṣkaraśatasahasrairbadaradvīpamahāpattanayātrāṃ sadhayiṣyāmi, paraṃ lokānugrahaṃ kariṣyāmi/
068.011. te 'pi manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā/
068.012. ahamapi manuṣyaḥ/
068.012. taiḥ sādhitā/
068.012. kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijñno dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo/
068.014. lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñnāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni panñcāntaradvīpaśatāni samatikrāmati/
068.016. sapta mahāparvatān, sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ/
068.018. udyāne sthitvā anyatamaṃ puruṣamāmantrayate -- kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ prarivasati? sa evamāha -- asti bhoḥ puruṣa/
068.019. kiṃ tarhi mahāvyādhinā grastaḥ/
068.020. sthānametadvidyate yattenaivābādhena kālaṃ kariṣyatīti/
068.020. atha supriyasya mahāsārthavāhasyaitadabhavat -- mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt/
068.021. ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ/
068.023. sa dvāre nivāryate, na labhate praveśaṃ mahāsārthavāhadarśanāya/
068.024. dharmatā khalu kuśalā bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu/
068.024. tato vaidyasaṃjñnāṃ ghoṣayitvā praviṣṭaḥ/
068.025. adrakṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntah -- maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārtahvāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham/
068.028. paraṃ cainaṃ toṣayati citrākṣaravyanñjanapadābhidhānaiḥ, śāstrabaddhābhiḥ, kathābhiḥ, nānāśrutimanorathākhyāyikābhiḥ saṃranñjayati/
068.029. dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate/
068.030. tato maghasya sārthavāhasya kṣemaṇīyataraṃ cābhūdyāpanīyataraṃ ca/
068.031. saṃjñnā anena pratilabdhā/
068.031. atha magho mahāsārthavāhaḥ pratilabdhasaṃjñnaḥ supriyaṃ mahāsārthavāhamidamavocat -- kuto bhavāñ jñnānavijñnānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto <69>medhāvī paṭupracāraḥ sarvaśāstrajñnaḥ sarvaśāstraviśāradaḥ sarvakalābhijñnaḥ sarvabhūtarutajñna iṅgitajñna? kiṃ jātyā bhavān? kiṃgotrah? kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgatah? evamūktaḥ supriyaḥ sārthavāhaḥ kathayati -- sādhu sādhu mahāsārthavāha/

069.003. kāle 'smi mahāsarthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ/
069.004. atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma, paraṃ cainaṃ vijñnāpayati -- sārvāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam/
069.006. evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñnaḥ sarvasattvamanorathaparipūrakaḥ/
069.007. atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñnāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat -- taruṇaśca bhavān dharmakāmaśca/
069.009. āścaryamamānuṣaparākramaṃ te paśyāmi, yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ, yatrāmanuṣyāḥ pralayaṃ gacchanti, prāgeva manuṣyāḥ/
069.011. devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ vā manuṣyaveṣadhāriṇam/
069.012. na te kiṃciddustaramasādhyaṃ vā/
069.012. api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ/
069.012. bhavāṃścāyātaḥ/
069.013. api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt? tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya, saṃvaraṃ cāropaya, yadāvayoryātrāyanaṃ bhaviṣyatīti/
069.014. evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenaopasaṃkrāntaḥ/
069.016. upasaṃkramya maghaṃ sārthavāhamidamavocat -- deva samudānīto maṅgalapotaḥ, saṃvaraṃ cāropitam, yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate/
069.017. atha magho mahāsārthavāho vadaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñnātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñnā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ/
069.020. atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati -- ahaṃ bāḍhaglāno na śakyāmi sthiyo gantum/
069.021. tadarhasi śayyāṃ kalpayitum yatrāhamapāśrito gamiṣyāmīti/
069.022. api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni/
069.023. yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam/
069.024. dṛṣṭvā punarmaghāya sārthavahāyārocayati -- yatkhalu mahāsārthavāha jānīyāḥ, ekapāṇḍaraṃ pānīyaṃ paśyāmi/
069.025. evamukte maghaḥ sārthavāhaḥ kathayati -- naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam/
069.026. api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ ranñjitam/
069.027. yatraikaviṃśatidhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaiḍūryānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante/
069.029. idaṃ badaradvīpamahāpattanasya prathamanimittam/
069.029. punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam/
069.030. dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati -- yat khalu mahāsārthavāha jānīyāh -- śastravarṇaṃ pānīyaṃ dṛśyate/
069.031. maghaḥ sārthavāhaḥ kathayati -- naitacchastravaṇa pānīyam/
069.032. paśyasi tvaṃ dakṣiṇakeṇa mahacchastraparvatam/
069.032. tasyaitadanubhāvena pānīyaṃ ranñjitam/

070.001. <70>atrāpyanekāni dhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante/
070.002. idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam/
070.003. evaṃ lohaparvatāstāmraparvatā rūpyaparvatāḥ suvarṇaparvatāḥ sphaṭikaparvatā vaidūryaparvatāḥ/
070.004. adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam, antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ/
070.005. dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati -- yatkhalu mahāsārthavāha jānīyāh -- nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate, antarjale ca dīpārciṣo dīpyamānāḥ/
070.007. evemukte magho mahāsārthavāhaḥ kathayati -- naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam, nāpyete dīpā iva dīpyante/
070.008. paśyasi tvaṃ dakṣiṇakena catūratnamayaṃ parvatam/
070.009. tasyaitadanubhāvena pānīyaṃ ranñjitam/
070.009. ye 'pyete dīpā iva dīpyante, ete 'ntargatā auṣadhyo dīpyante/
070.010. atrāpyanekāni dhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante/
070.011. idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam/
070.012. api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati, ataḥ pareṇa na jāne/
070.013. evamukte supriyo mahāsārthavāhaḥ kathayati -- kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati? evamukte maghaḥ sārthavāhaḥ kathayati -- mayāpi supriya badaradvīpamahāpattanaṃ kārtsyena na dṛṣṭam/
070.015. api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānāmantikājjīrṇānāṃ vṛddhānāṃ mahallakānām -- ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate/
070.017. tena caivamabhihitam, maraṇāntikāścāsya vedanāḥ prādurbhūtāḥ/
070.017. tataḥ supriyāya mahāsārthavāhāya kathayati -- maraṇāntikā me vedanāḥ prādurbhūtāḥ/
070.018. etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva/
070.019. tataḥ supriyo mahāsārthavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badhnāti/
070.020. atrāntare magho mahāsārthavāhaḥ kālagataḥ/
070.021. atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati -- maṅgalapotamāruhya yāsyāmīti/
070.022. sa ca poto vāyunā vetrapāśaṃ chittvā apahṛtaḥ/
070.023. tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena saṃprasthito mūlaphalāni bhakṣayamāṇaḥ/
070.024. anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatamanupūrvapravaṇamanupūrvaprāgbhāram/
070.025. na śakyate 'bhiroḍhum/
070.025. tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca, avatīrṇaśca, anekāni yojanāni gatvā mūlaphalāhāro gataḥ/
070.027. sa tatra paśyati mahāntaṃ parvatamuccaṃ ca pragṛhītaṃ ca/
070.027. niḥsaraṇaṃ paryeṣamāṇo na labhate, na cāsya kaścinniḥsaraṇavyapadeṣṭā/
070.028. tataścintāparaḥ śayitaḥ/
070.028. tatra ca parvate nīlādo nāma yakṣaḥ prativasati/
070.029. sa saṃlakṣayati -- ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate, yannvahamasya sāhāyyaṃ kalpayeyam/
070.030. idamanucintya supriyaṃ mahāsārthavāhamidamavocat -- ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇyanupūrvaniṃnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi/
070.032. tatra tvayā vetraśiṭām(?) baddhvā atikramitavyam/
070.032. atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām <71>baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ/

071.001. bhūyaḥ saṃprasthito 'drākṣīt supriyo mahāsāthavāhaḥ sphaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya/
071.002. na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ/
071.003. tasmiṃśca parvate candraprabho nāma yakṣaḥ prativasati/
071.004. sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati -- na khalu mahāsārthavahena viṣādaḥ karaṇīya iti/
071.005. pūrveṇa krośamātraṃ gatvā mahaccandanavanam/
071.006. tasmiṃśca candanavane mahatyaśmaśilā/
071.006. tāṃ vīryabalenotpāṭya guhāṃ drakṣyasi/
071.007. tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī panñcaguṇopetā/
071.007. tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati, amanuṣyāścāvatāraṃ na lapsyante, balaṃ ca vīryaṃ ca saṃjanayati, ālokaṃ ca karoti/
071.009. tenālokena drakṣyasi catūratnamayaṃ sopānam/
071.009. tena sopānena sphaṭikaparvatamatikramitavyam/
071.010. sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati/
071.010. tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam/
071.011. atha candraprabho yakṣaḥ supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhitaḥ/
071.012. atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ/
071.013. atikrāntasya cāsya prabhāsvarā auṣadhyantarhitā/
071.014. bhūyaḥ saṃprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṃ mahānagaramārāmasampannaṃ puṣkariṇīsampannam/
071.015. tataḥ supriyo mahāsārthavāho nagaradvāraṃ gataḥ/
071.015. yāvadbaddhaṃ nagaraṃ paśyati/
071.016. dṛṣṭvā ca punarudyānaṃ gatvā cintayati -- yadyapyahaṃ nagaramadrākṣam, tadapi śūnyam/
071.017. kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ/
071.017. atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya uṣasaṃkramya samāśvāsya utkarṣayati -- sādhu sādhu mahāsārthavāha, nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni/
071.020. saṃprāpto 'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākhya puruṣādhyuṣitam/
071.021. kiṃ tarhi na sāmpratamapramādaḥ karaṇīyaḥ/
071.021. indriyāṇi ca gopayitavyāni cakṣurādīni, kāyagatā smṛtirbhāvayitavyā/
071.022. śvobhūte nagaradvāraṃ trikoṭayitavyam/
071.022. tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prasādikāścāturyamādhuryasampannāḥ sārvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñnāḥ/
071.025. tāstvāmatyarthamupalālayanti, evaṃ ca vakṣyanti -- etu mahāsārthavāhaḥ/
071.025. svāgataṃ mahāsārthavāha, asmākamasvāminīnāṃ svāmī bhava, apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ/
071.027. imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni, prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā -- maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ/
071.028. etāni ca te ratnāni/
071.030. tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva/
071.031. tatra te tāsu mātṛsaṃjñnā upasthāpayitavyā, bhaginīsaṃjñnā duhitṛsaṃjñnā upasthāpayitavyā/
071.032. daśākuśalāḥ karmapathā vigarhitavyāḥ, daśa kuśalāḥ karmapathāḥ saṃvarṇayitavyāḥ/
071.032. subahvapi te <72>pralobhyamānena rāgasaṃjñnā notpādayitavyā/

072.001. sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase/
072.002. sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati/
072.002. yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ, tatastvayā nipuṇaṃ praṣṭavyāh -- asya ratnasya bhaginyaḥ ko 'nubhāva iti/
072.003. evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti, tāsāṃ pūrvikānāmantikādabhirūpatarāśca/
072.005. tatrāpi te eṣānupūrvī karaṇīyā/
072.005. yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasah -- pratispardhinyaḥ/
072.007. śatasahasraśobhitā bhaviṣyanti/
072.007. tatrāpi te eṣaivānupūrvī karaṇīyā/
072.007. ityuktvā sā devatā tatraivāntarhitā//
072.009. atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevo 'tthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ/
072.010. dvāramūlamupasaṃkramya trikoṭayati/
072.010. tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñnāḥ/
072.013. tā evamāhuh -- etu mahāsārthavāhaḥ/
072.013. svāgataṃ mahāsārthavāha/
072.013. asmākamasvāminīnāṃ svāmī bhava, apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ/
072.015. imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca/
072.016. jāmbudvīpakāni ratnāni, tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāh etāni ca/
072.018. tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva/
072.018. atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñnapta evāsane niṣādayanti/
072.020. niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṃvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum/
072.022. tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti -- āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca/
072.023. na ca kāmeṣu sajjase vā badhyase vā/
072.023. prabhūtaiśca ratnaiśca pravārayanti/
072.023. dharmadeśanāvarjitāśca ekaṃ saubhāsinikaṃ ratnamanuprayacchanti/
072.024. tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati -- asya ratnasya bhaginyaḥ ko 'nubhāva iti/
072.025. tāḥ kathayanti -- yatkhalu sārthavāha jānīyāh -- tadeva poṣadhe panñcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vācaṃ ca niścārayatu/
072.029. sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti/
072.030. ayamasya ratnasyānubhāvaḥ/
072.030. atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ/
072.032. adrākṣīt supriyo <73>mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasampannaṃ vanasampannaṃ puṣkariṇīsampannam/

073.001. tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre'ṣṭau kinnarakanyā nirgatāḥ/
073.002. tā apyevamāhuh -- etu mahāsārthavāhaḥ/
073.003. svāgataṃ mahāsārthavāhāya/
073.003. asmākamasvāmikānāṃ svāmī bhava, pūrvadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam/
073.004. tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kthayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ/
073.007. tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ, tāsāṃ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca/
073.008. tā api dharmadeśanāvarjitāstata eva viśiṣṭataraṃ saubhāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayacchanti/
073.009. tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati -- asya ratnasya bhaginyaḥ ko'nubhāva iti? kinnarakanyāḥ kathayanti -- pūrvavat/
073.011. supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ/
073.013. adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaramārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam/
073.015. dvāraṃ trirākoṭayati/
073.015. tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ, tāsāṃ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥpratispardhinyaḥ śatasahasraśobhitāḥ/
073.017. tā apyevamāhuh -- etu mahāsārthavāhaḥ/
073.018. svāgataṃ mahāsārthavāhāya/
073.018. asamākamasvāmikānāṃ svāmī bhava, apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ traṇo 'parāyaṇānāṃ parāyaṇaḥ/
073.020. imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni/
073.021. prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā -- maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ/
073.023. etāni ca te vayaṃ ca/
073.023. asmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva/
073.023. tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyanñjanaiḥ paritoṣayāmāsa/
073.025. tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñnapta evāsane niṣādayanti/
073.026. niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṃvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum/
073.028. tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti -- āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca/
073.029. na ca kāmeṣu sajjase vā badhyase vā/
073.029. prabhūtaiśca ratnaiḥ pravārayanti/
073.030. tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānamanarghyeyamūlyamanantaguṇaprabhāvaṃ badaradvīpamāpattane sarvasvabhūtaṃ ratnamanuprayacchanti/
073.031. evaṃ ca kathayanti -- idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñnā anupradattam, asmin badaradvīpamahāpattane <74>cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca/

074.001. tataḥ supriyo mahāsārthavāhaḥ kathayati -- asya ratnasya ko 'nubhāva iti? tāḥ kathayanti -- yatkhalu mahāsārthavāha jānīyāh -- idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam -- śṛṇvantu bhavanto jambudvīpanivāsinaḥ stīmanuṣyāḥ, yuṣmākam yo yenarthī upakaraṇaviśeṣeṇa hiraṇyena vā subarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu, vacanaṃ ca niścārayatu/
074.007. sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣa asya ratnasyānubhāvādākāśādavatariṣyanti/
074.008. ayaṃ tu prativiśeṣah -- yāni cāsya lokasya bhavanti mahābhayāni, tadyathā -- rājato vā cairato vā agnito vā udako vā manuṣyato vā amiṣyato vā siṃhato vā vyāghrato vā dvīpatarakṣuto vā yakṣyarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā, ītayopadravo vā, upasargo vā, anāvṛṣṭirvā durbhikṣabhayāni vā, asminnucchrite ratnaviśeṣe ima īrayopadravā na bhaviṣyanti/
074.012. iryuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuh --- sādhu sādhu mahāsārthavāha, nistīrṇāni mahāsamudraparvatanadīkāntārāṇi/
074.013. pūritā te dṛḍhasupratijñā/
074.014. saphalīkṛtā te śraddhā/
074.014. te gopitānīndriyāṇi/
074.014. sādhitā badaradvīpamahāpattanayātrā/
074.015. adhigataṃ te sarvajanamanorathasampādakaṃ jambudvīpapradhānaṃ ratnaviśeṣam/
074.015. api tu yena tvaṃ pathenāgataḥ, amanuṣyāstāvat, pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ/
074.016. anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya/
074.017. tacchṛṇu, manasi kuru, bhāṣiṣyāmah -- itaḥ paścime digbhāge sapta pratānatikramya mahāparvata uccaḥ/
074.018. tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ/
074.019. sa ca parvato 'manuṣyavacaritaḥ kṛṣṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṣayati/
074.020. tatra te etadeva ratnaṃ dhvajāgre 'varopayitvā gantavyam/
074.020. ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti/
074.021. mahāparvatamatikramya aparaparvataḥ/
074.021. tasmin parvate 'gnimukho nāgaḥ prativasati/
074.022. sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati/
074.022. tatra ratnaguhāṃ samanviṣya praveṣṭavyam/
074.023. saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati/
074.023. śayite diṣṭanāge parvatamadhiroḍhavyam/
074.023. tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālimakaṇakamatuṣaṃ śuciṃ niṣphuṭigandhikaṃ caturaṅgulaparyavanaddham/
074.025. yastamaṣṭamyāṃ panñcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati -- kaḥ pāragāmī, kaḥ pāragāmī, kaṃ pāraṃ nayāmi, svastikṣemābhyāṃ jambudvīpamanuprāpayāmi, sa tvayopasaṃkramya idaṃ syādvacanīyam -- ahaṃ pāragāmī, māṃ pāraṃ naya, māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya/
074.028. atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisamodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ/
074.030. sa ca bālāho'śvarājaścarannevamāha -- kaḥ pāragāmī, kaḥ pāragāmī, kaṃ pāraṃ nayāmi, svastikṣemābhyāṃ jambudvīpamanuprāpayāmi? tataḥ supriyo mahāsārthavāno yena bālāho 'śvarājastenopasaṃkrāntaḥ/

075.001. <74>upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenānñjaliṃ praṇamya bālāhamaśvarājamidavocat -- ahaṃ pāragāmī, ahaṃ pāragāmī, naya mām/
075.003. svastikṣemābhyāṃ vārāṇasīmanuprāpaya/
075.003. evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat -- na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ, nimīlitākṣeṇa te stheyam/
075.005. ityuktvā bālāho'śvarājaḥ pṛṣṭhamupanāmayati/
075.005. atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ/
075.006. sva uyhāne 'vataritaḥ/
075.007. avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhādbālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti/
075.008. tato bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa -- sādhu sādhu mahāsārthavāha/
075.009. nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi/
075.009. pūritā te dṛḍhapratijñnā/
075.010. saphalīkṛtaste 'dhvā/
075.010. gopitānīndrayāṇi/
075.010. sādhitā te badaradvīpamahāpattanayātrā/
075.010. adhigataste sarvajanamanorathasampādako jambudvīpasya pradhāno ratnaviśeṣaḥ/
075.011. evaṃ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ/
075.012. ityuktvā bālāho 'śvarājaḥ prakrāntaḥ/
075.012. athāciraprakrānte bālāhe 'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ/
075.013. aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājah -- supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti/
075.015. śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ/
075.015. pauravargaḥ supriyaṃ sārthavāhaṃ saṃrādhayāmāsa/
075.016. aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī -- supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti/
075.017. srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan -- parikṣīṇadhanāḥ sma iti/
075.018. evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñnāpayati -- gacchatu bhavantaḥ svakasvakeṣu vijiteṣu/
075.019. yo yenārthī upakaraṇaviśeṣeṇa bhavati, sa tasyārthe cittamutpādayatu, vācaṃ ca niścārayatu/
075.020. śrutvā ca punaḥ prakrāntaḥ/
075.020. atha supriyo mahāsārthavāhastadeva poṣadhe panñcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati, yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante, sahābhidhānacca yo yenārthī tasya tadvarṣaṃ bhavati/
075.023. tataḥ paripūrṇamanorathāste sattvāḥ/
075.024. taccaurasahasraṃ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ//
075.025. atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ/
075.026. mahābhiṣiktena supriyeṇa mahārājñnā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dvīyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati/
075.028. tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni saṃpannāni/
075.029. evaṃ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṃtarpitāḥ/
075.030. tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñnā tadeva poṣadhe panñcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam <76>sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa/

076.001. samanantaraṃ dhvajāgrāvaropite tasmiñ jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ/
076.003. upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñnā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ/
076.004. tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye partiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brahmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ//
076.007. bhagavanāha -- kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ, ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān/
076.008. yattaccaurasahasram, etadeva bhikṣasahasram/
076.009. yā sā pūrvadevatā, kāśyapaḥ samyaksambuddho bodhisattvabhūtaḥ sa tena kālena tena samayena/
076.010. yaścāsau magho mahāsārthavāhaḥ, eṣa eva śāriputro bhukṣuḥ sa tena kā
lena tena samayena/
076.011. yaścāsau nīlādo nāma mahāyakṣaḥ, eṣa evānando bhikṣustena kālena tena samayena/
076.012. yaścāsau candraprabho yakṣaḥ, eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena/
076.012. yaścāsau lohitākṣo nāma mahāyakṣaḥ, sa eṣa eva devadattastena kalena tena samayena/
076.013. yaścāsau agnimukho nāma nāgaḥ, eṣa eva māraḥ pāpīyān sa tena kalena tena samayena/
076.014. yaścāsau bālāho 'śvarājaḥ, maitreyo boddhisattvastena kālena tena samayena/
076.015. tadā tāvanmayā bhikṣavo dṛḍhapratijñnena pratijñnāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ/
076.016. aparituṣṭāṃśca caurān viditvā dṛḍhapratijñnā kṛtā/
076.017. kṛtvā cānekairduṣkaraśatasahasrairbadaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ/
076.019. idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñnānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ/
076.020. aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ/
076.021. anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni//
076.024. idamavocadbhagavān/
076.024. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


076.025. iti śrīdivyāvadāne supriyāvadānamaṣṭamam//


********** Avadāna 9 **********

077.001. div9 meNDhakagRhaptivibhūtiparicchedaḥ/

077.002. śrāvastyāṃ nidānam/
077.002. tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti--meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī/
077.004. kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyah? sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati, sahadarśanādeva pūryante/
077.005. evaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ/
077.005. kathaṃ meṇḍhakapatnī? sā ekasyārthāya sthālikāṃ sādhayati, śatāni sahasrāṇi ca bhuñjate/
077.006. evaṃ meṇḍhakapatnī/
077.006. kathaṃ meṇḍhakaputrah? tasya pañcaśatiko nakulako kaṭyāṃ baddhastiṣṭhati/
077.007. sa yadi śataṃ sahasraṃ vā parityajati, tadā pūrṇa eva tiṣṭhati, na parikṣīyate/
077.008. evaṃ meṇḍhakaputraḥ/
077.008. kathaṃ meṇḍhakasnuṣā? sā ekasyārthāya gandhaṃ saṃpādayati, śatasahasrasya paryāptirbhavati/
077.009. evaṃ meṇḍhakasnuṣā/
077.010. kathaṃ meṇḍhakadāsah? sa yadaikaṃ halasīraṃ kṛṣati, tadā sapta sīrāḥ kṛṣṭā bhavanti/
077.010. evaṃ meṇḍhakadāsaḥ/
077.010. kathaṃ meṇḍhakadāsī mahāpuṇyā? sā yadaikaṃ vastu rakṣati, tatsaptaguṇaṃ syāt/
077.011. yadā ekamātraṃ pratijāgarti, tadā sapta mātrāḥ saṃpadyante/
077.012. evaṃ maṇḍhakadāsī mahāpuṇyā//
077.013. dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ
vyavalokya jñānadarśanaṃ pravartate--ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādhaprāptaḥ, kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ, ko 'pāyaniṃnaḥ, ko 'pāyapravaṇaḥ, ko 'pāyaprāgbhāraḥ, kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām,
kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayāmi, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya pakvāni vimocayeyam, kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam/
077.025. apyevātikramedvelāṃ sāgaro makarālayaḥ/
077.026. na tu vaineyavatsānāṃ buddho velāmatikramet//1//
077.027. sarvajñasaṃtānanivāsinī hi
077.028. kāruṇyadhenurmṛgayatyakhinnā/
077.029. vaineyavatsān bhavadurganaṣṭān
077.030. vatsān praṇaṣṭāniva vatsalā gauḥ//2//
077.031. bhagavān saṃlakṣayati--ayaṃ meṇḍhako gṛhapatiḥ saparivāro bhadraṃkare nagare prativasati/
077.032. tasya vaineyakālaṃ pakvamiva gaṇḍaṃ śastrābhinipātamavekṣate/
077.032. yannvahaṃ bhadraṃkareṣu janapadeṣu cārikām <78>careyam/

078.001. tatra bhagavānāyuṣmantamānandamāmantrayate--gaccha tvamānanda, bhikṣūṇāmārocaya--tathāgato bhikṣavo bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati/
078.002. yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ cartum, sa cīvarakāṇi pratigṛhṇātu iti/
078.003. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati--tathāgata āyuṣmanto bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati/
078.005. yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ caritum, sa cīvarakāṇi pratigṛhṇātu iti/
078.006. evamāyuṣmanniti te bhiṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti//
078.008. atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ, vṛṣabha iva gogaṇaparivṛtaḥ, siṃha iva daṃṣṭragaṇaparivāraḥ, haṃsarāja iva haṃsagaṇaparivṛtaḥ, suparṇa iva pakṣigaṇaparivṛtaḥ, vipra iva śiṣyagaṇaparivṛtaḥ, suvaidya ivāturagaṇaparivṛtaḥ, śūra iva yodhagaṇaparivṛtaḥ, deśika ivādhvagaṇaparivṛtaḥ, sārthavāha iva vaṇiggaṇaparivṛtaḥ, śreṣṭhīva paurajanaparivṛtaḥ, koṭṭarāja iva mantriygaṇaparivṛtaḥ,
cakravartīva putrasahasraparivṛtaḥ, candra iva nakṣatragaṇaparivṛtaḥ, sūrya iva raśmisahasraparivṛtaḥ, dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ, virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ, dhanada iva yakṣagaṇaparivṛtaḥ, vemacittirivāsuragaṇaparivṛtaḥ, śakra iva tridaśagaṇaparivṛtaḥ, brahmeva brahmakāyikaparivṛtah,
stimita iva jalanidhiḥ, sajala iva jalanidhiḥ, vimada iva gajapatiḥ, sudāntairindriyairasaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇairaśītyānuvyañjanairvirājatagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca/
078.019. evamanekaguṇagaṇasamanvāgato buddho bhagavāñ janapadacārikayā bhadraṃkaraṃ nagaraṃ saṃprasthitaḥ/
078.020. yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam, nirbhartsitā ānanditā devamanuṣyāḥ, toṣitāni sajjanahṛdayāni, tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ/
078.022. tataḥ kecidbhadraṃkaraṃ nagaraṃ gatvā avasthitāḥ/
078.023. taiḥ śrutaṃ śramaṇa gautama āgacchatīti/
078.023. śrutvā ca punarvyathitāste parasparaṃ kathayanti--pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ/
078.024. sa yadīhāgamiṣyati, niyatamito 'pi nirvāsayiṣyati/
078.025. tadupāyasaṃvidhānaṃ kartavyamiti/
078.025. te kulopakaraṇaśālā upasaṃkramya kathayanti--dharmalābho dharmalābhaḥ/
078.026. te kathayanti--kimidam? avalokitā gamiṣyāmaḥ/
078.026. kasyārthāya? dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ, yāvadvipattiṃ na paśyāmaḥ/
078.027. āryakāḥ, asmākaṃ vipattirbhaviṣyati/
078.028. bhavantaḥ, śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati/
078.029. āryāḥ, yadyevam, yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas triyate/
078.030. tiṣṭhata, na gantavyam/
078.030. te kathayanti--kiṃ vayaṃ na tiṣṭhāmah? na yūyamasmākaṃ śroṣyatha/
078.030. āryāḥ kathayata, śroṣyāmaḥ/
078.031. te kathayanti--bhadraṃkarasāmantakena sarvajanakāyamudvāsya bhadraṃkaraṃ nagaraṃ pravāsayata/
078.032. śādvalāni kṛṃṣata/
078.032. sthaṇḍilāni pātayata/
078.032. puṣpaphalavṛkṣaṃ chedayata/
078.032. panīyāni <79>viṣeṇa dūṣayata/

079.001. te kathayanti--āryāḥ, tiṣṭhata, sarvamanutiṣṭhāma iti/
079.001. te 'vasthitāḥ/
079.001. tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ, śādvalāni kṛṣṭāni, sthaṇḍilāni pātitāni, puṣpaphalavṛkṣāśchinnāḥ, pānīyāni viṣadūṣitāni/
079.003. tataḥ śakro devendraḥ saṃlakṣayati--na mama pratirūpam yadahaṃ bhagavato 'satkāramadhyupekṣeyam/
079.004. yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam, sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikaṃ cariṣyati/
079.007. yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti/
079.007. tena vātabalāhakānāṃ devaputrāṇāmājñā dattā--gacchata bhadraṃkaranagarasāmantakena, viṣapānīyāni śoṣayata iti/
079.009. varṣabalāhakānāṃ devaputrāṇāmājñā dattā--āṣṭāṅgopetasya pānīyasyāpūryateti/
079.009. cāturmahārājikā devā uktāh--yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti/
079.010. tato vātabalāhakairdevaputrairviṣadūṣitāni pānīyāni {śoṣitāni}, varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni/
079.012. cāturmahārājikairdevairbhadraṃkaranagarasāmantakaṃ sarvamāvāsitam/
079.012. janapadā ṛddhāḥ sphītāḥ saṃvṛttāḥ/
079.013. tīrthyair nagarajanakāyasametairavacarakāḥ preṣitāh--gatvā paśyata kīdṛśā janapadā iti/
079.014. te gatāḥ paśyantyatiśayena janapadān ṛddhān sphītān/
079.014. tata āgatya kathayanti--bhavantaḥ, na kadācidasmābhirevamrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti/
079.015. tīrthyāḥ kathayanti--bhavantaḥ, vo yastāvadacetanān bhāvānanvāvartayati, sa yuṣmānnānvāvartayiṣyatīti? kuta etat? sarvathā avalokitā bhavantaḥ, apaścimaṃ vo darśanam, gacchāma iti/
079.017. te kathayanti--āryāḥ, tiṣṭhata, kim yuṣmākaṃ śramaṇo gautamaḥ karoti? so 'pi pravrajitaḥ, yūyamapi pravrajitā bhikṣācarāḥ/
079.019. kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti? tīrthyāḥ kathayanti--samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta--na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam/
079.020. ya upasaṃkrāmati, sa ṣaṣṭikārṣāpaṇo daṇḍya iti/
079.021. taiḥ pratijñātaṃ kriyākāraśca kṛtaḥ//
079.022. tato {bhagavān} janapadacārikāṃ caran bhadraṃkaraṃ nagaramanuprāptaḥ/
079.022. bhadraṃkare nagare viharati dakṣiṇāyatane/
079.023. ten khalu samayena kapilavastuno brāhmaṇadārikā bhadraṃkare nagare pariṇītā/
079.024. tayā prākārasthayā bhagavānandhakāre dṛṣṭaḥ/
079.024. sā saṃlakṣayati--ayaṃ bhagavāñ śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ/
079.025. sa idānīmandhakāre tiṣṭhati/
079.025. yadyatra sopānaṃ syāt, ahaṃ pradīpamādāyāvatareyamiti/
079.026. tato bhagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam/
079.027. tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā/
079.027. upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya/
079.028. tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī catruāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti/
079.030. atha bhagavāṃstāṃ dārikāmidamavocat--ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama, upasaṃkramyaivaṃ madvacanādārogyāpaya, evaṃ ca vada--gṛhapate, tvāmuddiśyāhamihāgataḥ, tvaṃ ca dvāraṃ baddhvā sthitaḥ/
079.032. yuktametadevamatitheḥ pratipattum yathā tvam <80>pratipanna iti? yadi kathayati--gaṇena kriyākāraḥ kṛta iti, vaktavyah--tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati/

080.002. sa yadi śataṃ vā sahasraṃ vā vyayīkaroti, pūryata eva, na parikṣīyate/
080.003. na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti? evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya saṃprasthitā/
080.004. yathāparijñātaiva kenacideva meṇḍakasya gṛhapateḥ sakāśaṃ gatā/
080.005. gatvā ca kathayati--gṛhapate bhagavāṃsta ārogyayati/
080.005. sa kathayati--vande buddhaṃ bhagavantam/
080.006. gṛhapate, bhagavānevamāha--tvāmevāhamuddiśyāgataḥ, tvaṃ ca dvāraṃ baddhvā avasthitaḥ/
080.007. yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti? sa kathayati--dārike, gaṇena kriyākāraḥ kṛtah--na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam/
080.008. ya upasaṃkrāmati, sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti/
080.009. gṛhapate, bhagavān kathayati--tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati/
080.010. sa yadi śataṃ vā sahasraṃ vā vyayīkaroti, pūryata eva, na parikṣīyate/
080.011. na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ datvā āgantumiti? sa saṃlakṣayati--na kaścidetajjānīte/
080.011. nūnaṃ sarvajñaḥ sa bhagavān/
080.012. gacchāmīti/
080.012. sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ/
080.013. upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya/
080.014. tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam/
080.016. sa dṛṣṭasatyaḥ kathayati--bhagavan, kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīte? bhagavānāha--gṛhapate, tvāmāgamya bhūyasā sarva eva janakāyo lābhīte/
080.018. tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ/
080.019. svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate--
080.021. yo draṣṭumicchati jinaṃ jitarāgadoṣaṃ nirbandhamapratisamaṃ karuṇāvadātam/
080.023. so 'niścareṇa hṛdayena suniścitena kṣipraṃ prayātu dhanamasya mayā pradeyam//3// iti//
080.025. janakāyaḥ kathayati--gṛhapate, śreyaḥ śramaṇasya gautamasya darśanam? sa kathayati--śreyaḥ/
080.026. te kathayanti--yadyevam, gaṇenaivaṃ kriyākāraḥ kṛto gaṇa eva udghāṭayatu/
080.026. ko 'tra virodhah? te kriyākāramudghāṭya nirgantumārabdhāḥ/
080.027. tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ/
080.028. prākārasya khaṇḍaḥ patitaḥ/
080.029. anekāni prāṇiśatasahasrāṇi nirgatāni, kānicit kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni/
080.030. te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ/
080.031. yāvadbhagavataḥ sāmantakena parṣat saṃnipatitā/
080.031. atha baghavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān, yām <81>śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam, kaiściccharaṇagamanaśikṣāpadāni gṛhītāni/

081.002. bhagavato 'ci{taści}raṃ dharmaṃ deśayato bhojanakālo 'tikrāntaḥ/
081.002. meṇḍhako gṛhapatiḥ kathayati--bhagavan bhaktakṛtyaṃ kriyatāmiti/
081.003. bhagavānāha--gṛhapate, bhojanakālo 'tikrānta iti/
081.003. sa kathayati--bhagavan, kimakāle kalpate? bhagavānāha--dhṛtaguḍaśarkarāpānakāni ceti/
081.004. tato meṇḍhakena gṛhapatinā śilpina āhūya uktāh--bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti/
081.006. tairakālakāni sajjīkṛtāni/
081.006. tato meṇḍhakena gṛhapatinā buddhapramukho bhikṣusaṃgho 'kālakhādyakairakālapānakaiśca saṃtarpitaḥ/
081.007. tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ//
081.009. idamavocadbhagavān/
081.009. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


081.010. iti śrīdivyāvadāne meṇḍhakagṛhapativibhūtiparicchedo navamaḥ//


********** Avadāna 10 **********

082.001. div10 meṇḍhakāvadānam/

082.002. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ, bhagavato 'ntike satyāni dṛṣṭāni, bhagavāṃścaibhirārāgito na virāgita iti? bhagavānāha--ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni/
082.006. ebhiḥ karmāṇi kṛtānyupacitāni/
082.007. ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca/
082.010. na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
082.011. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//1//
082.012. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskarogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam/
082.014. ekaputramiva rājyaṃ pālayati/
082.015. tena khalu samayena vārāṇasyāṃ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā/
082.016. trividhaṃ durbhikṣaṃ bhaviṣyati--cañcu śvetāsthi śalākāvṛtti ca/
082.016. tatra cañcu ucyate--samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sathāpayanti/
082.017. mṛtā nāma anena te bījakāyaṃ kariṣyantīti/
082.018. idaṃ samudgakaṃ baddhvā cañcu ucyate/
082.018. śvetāsthi nāma durbhikṣam--tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti, yāvat tānyasthīni śvetāni saṃvṛttānīti/
082.019. tatastatkvāthaṃ pibanti/
082.020. idaṃ śvetāsthi durbhikṣamityucayate/
082.020. śalākāvṛttir nāma--tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahudakasthālyāṃ kvāthayitvā pibanti/
082.021. iyaṃ śalākāsambaddhatvācchalākāvṛttirityucyate/
082.022. tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam--śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ/
082.023. naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṃ cañcu śvetāsthi ca/
082.024. yeṣāṃ vo dvādaśavarṣikaṃ bhaktamasti, taiḥ sthātavyam/
082.025. yeṣāṃ nāsti, te yatheṣṭaṃ gacchantu/
082.025. vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti/
082.026. tasminśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ/
082.027. tena koṣṭhāgārika āhūya uktah--bhoḥ puruṣa, bhaviṣyati me saparivārāṇāṃ me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti? sa kathayati--ārya bhaviṣyatīti/
082.028. sa tatraivāvasthitaḥ/
082.028. samantarānubaddhaṃ caitat dubhikṣam/
082.029. tasya kośakoṣṭhāgārāḥ parikṣīṇāḥ/
082.029. sarvaśca parijanaḥ kālagataḥ/
082.029. ātmanā ṣaṣṭho vyavasthitaḥ/
082.030. tatastena gṛhapatinā kośakoṣṭhāgarāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ/
082.031. so 'sya patnyā sthālyāṃ prakṣipya sādhitaḥ/
082.031. asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanabhaktā ekadakṣiṇīyā lokasya/
082.032. yāvadanyatamaḥ pratyekabuddho <83>janapadacārikāṃ caran vārāṇasīmanuprāptaḥ/

083.001. sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ/
083.002. sa ca gṛhapatirātmanā ṣaṣṭho 'vasthito bhoktum/
083.002. sa ca pratyekabuddho 'nupūrveṇa piṇḍapātamaṭaṃs tasya gṛhapatir niveśanamanuprāptaḥ/
083.003. sa tena gṛhapatinā dṛṣṭaścittaprāsādikaḥ kāyaprāsādikaśca/
083.004. dṛṣṭvā ca punaḥ saṃlakṣayati--etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye/
083.005. yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti/
083.005. tena bhāryā abhihitā--bhadre, yo mama pratyaṃśastamahamasmai pravrajitāyānuprayacchāmīti/
083.006. sa saṃlakṣayati--mama svāmī na paribhuṅkte, kathamahaṃ paribhokṣya iti/
083.007. sā kathayati--āryaputra, ahamapi pratyaṃśamasmai prayacchāmi/
083.007. evaṃ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṃśāḥ parityaktāḥ/
083.008. tatastaiḥ sarvaiḥ saṃbhūya pratyekabuddhaḥ piṇḍakena pratipāditaḥ/
083.009. kāyikī teṣāṃ mahātmanāṃ dharmadeśanā, na vācikī/
083.009. sa vitatapakṣa iva haṃsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ/
083.010. āśu pṛthagjanāvarjanakarī ṛddhiḥ/
083.011. te mūlanikṛttā iva drumāḥ pādayor nipatya praṇidhānaṃ kartumārabdhāḥ/
083.012. gṛhapatiḥ praṇidhānaṃ kartumārabdhah--yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syuh--evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti/
083.014. patnī praṇidhānaṃ kartumārabdhā--yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam, sā śatenāpi paribhujyeta, sahasreṇāpi, na parikṣayaṃ gacchet, yāvanmayā prayogo 'pratipraśrabdhaḥ, ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti/
083.018. putraḥ praṇidhānaṃ kartumārabdhah--yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet, yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt, pūrṇa eva tiṣṭhet, mā parikṣayaṃ gacchet--evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāagayeyamiti/
083.022. snuṣā praṇidhānaṃ kartumārabdhā--yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam, śataṃ vā gandhaṃ ghrāsyati, taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham--evaṃvidhānāṃ dharmāṇāṃ labhinī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti/
083.025. dāsaḥ praṇidhānaṃ kartumārabdhah--yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam, sapta sīrāḥ kṛṣṭāḥ syuh--evaṃvidhānāṃ dharmāṇāṃ ca lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti/
083.028. dāsī praṇidhānaṃ kartumārabdhā--evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena yadyekāṃ mātramārabheyam, sapta mātrāḥ saṃpadyeran--evaṃvidhānāṃ dharmāṇāṃ ca labhinī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti/
083.030. taiścaivaṃ praṇidhānaṃ kṛtam/
083.031. sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt saṃprasthitaḥ//

084.001. <84>tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṣṭhati/
084.001. tasya ṛddhyā gacchato rājño brahmadattasyopari cchāyā nipatitā/
084.002. sa ūrdhvamukho nirīkṣitumārabdhaḥ/
084.002. paśyati taṃ pratyekabuddham/
084.003. tasyaitadabhavat--kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni/
084.004. balavatī āśā/
084.004. tato 'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati/
084.005. sa patnīmāmantrayate--mama tāvat praṇidhānaṃ pūrṇam, yuṣmākamapīdānīṃ paśyāma iti/
084.006. tato dāsyā dhānyānāmekāṃ mātrāmārabdhā parikarmayitum, sapta mātrāḥ saṃpannāḥ/
084.007. prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam, tathaivāvasthitā/
084.008. tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā/
084.009. tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām--yo bhavanto 'nnenārthī, sa āgacchatu iti/
084.010. vārāṇasyāmuccaśabdho mahāśabdho jātaḥ/
084.010. rājñā śrutam/
084.010. kathayati--kimeṣa bhavanta uccaśabdo mahāśabda iti? amātyaiḥ samākhyātam--deva, amukena gṛhapatinā kośakoṣṭhāgārāṇi uddhāṭitānīti/
084.012. rājā tamāhūya kathayati--yadā eva lokaḥ kālagataḥ, tadā tvayā kośakoṣṭhāgārāṇyuddhāṭitānīti/
084.013. deva, kasya kośakoṣṭhāgārāṇyuddhāṭitāni? api tu adyaiva me bījamuptamadyaiva phaladāyakamiti/
084.014. rājā pṛcchati--yathā katham? sa etat prakaraṇaṃ vistareṇārocayati/
084.015. rājā kathayati--gṛhapate, tvayā asau mahātmā piṇḍakena pratipāditah? deva mayaiva pratipāditaḥ/
084.016. so 'bhiprasanno gāthāṃ bhāṣate--
084.017. aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam/
084.018. yatroptaṃ bījamadyaiva adyaiva phaladāyakam//2// iti/
084.019. kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī, ayameva meṇḍhako gṛḥpatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca/
084.021. yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam, tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ, mamāntike dṛṣṭasatyāni/
084.022. ahaṃ caibhiḥ pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭaḥ śāstā ārāgito na virāgitaḥ/
084.023. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
084.025. tasmāttarhi evaṃ śikṣitavyam, yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
084.026. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
084.027. idamavocadbhagavān/
084.027. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


084.028. iti śrīdivyāvadāne meṇḍhakāvadānaṃ daśamam//


********** Avadāna 11 **********

085.001. div11 aśokavarNāvadānam/

085.002. evaṃ mayā śrutam/
085.002. ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgauḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭasahasradatīre kūṭāgāraśālāyām/
085.006. tena khalu samayena vaiśālikā licchavaya idamevamrūpaṃ kriyākāramakārṣuh--pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāaṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti/
085.008. tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum/
085.009. tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati--śīghramenaṃ vṛṣaṃ ghātaya, vayaṃ māṃsenārthina iti/
085.010. sa kathayati--evaṃ kariṣyāmi, kiṃ tu muhūrtamudīkṣadhvamiti/
085.011. tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvignah āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate, cintayati ca--ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti/
085.013. sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati/
085.014. bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat/
085.015. athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakamam/
085.017. sahadarśanaiścāsya bhagavato 'ntike cittamabhiprasannam/
085.017. prasannacittaśca saṃlakṣayati--prāsādiko 'yaṃ sattvaviśeṣaḥ/
085.018. śakṣyatyeṣo mama prāṇaparitrāṇaṃ kartum/
085.019. yannvahamenamupasaṃkrameyamiti/
085.019. atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacittah eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni cchittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ/
085.021. upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ/
085.022. sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ/
085.022. tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat--kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam/
085.024. jīvitenācchādayeti/
085.024. sa kathayati--nāhaṃ bhadanta prabhavābhyenaṃ jīvitenācchādayitum/
085.024. tatkasya hetoh? mayā eṣa bahunā mūlyena krītaḥ/
085.025. putradāraṃ ca me bahu poṣitavyamiti/
085.025. bhagavānāha---yadi mūlyaṃ dīyate, pratimuñcasīti?/
085.026. sa kathayati--pratimokṣyāmi bhagavanniti/
085.026. atha bhagavāmllaukikacittamutpādayati--aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti/
085.028. sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt/
085.029. atha bhagavāñ śakraṃ devendramidamavocat--anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam/
085.030. adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam/
085.030. atha goghātakaḥ kārṣāpaṇasahasrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ/
085.032. śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ//

086.001. <86>atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt/
086.002. atha bhagavān smitamakārṣīt/
086.003. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣpaparāgapadmarāgavajravaiḍūryamuasāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti/
086.006. yā adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti/
086.008. tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante/
086.009. teṣāmevaṃ bhavati--kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti/
086.009. teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati/
086.010. teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati--na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannā iti/
086.011. api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti/
086.012. te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhir gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti/
086.013. yā upariṣṭādgacchanti, tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyuddhoṣayanti/
086.017. gāthādvayaṃ bhāṣante--
086.018. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
086.019. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//1//
086.020. yo hyasmin dharmavinaye apramattaścariṣyati/
086.021. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//2// iti/
086.022. atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti/
086.023. tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante/
086.024. anāgataṃ vyākartukāmo bhavati, purastādantardhīyante/
086.024. narakopapattiṃ vyākartukāmo bhavati, pādatale-ntardhīyante/
086.025. tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante/
086.025. pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante/
086.026. manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante/
086.027. balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante/
086.027. cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante/
086.028. devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante/
086.029. śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante/
086.029. pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante/
086.030. anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati, uṣṇīṣe 'ntardhīyante/
086.031. atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ//
086.032. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
086.033. nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ/

087.001. <87>avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva//3//
087.003. gāthāṃ ca bhāṣite--
087.004. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
087.006. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ//4//
087.008. tatkālaṃ svayamadhigamya dhīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
087.010. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//5//
087.012. nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ/
087.014. yasyārthe smitamupadarśayanti dhīrā staṃ śrotuṃ samabhilaṣanti te janaughāḥ//6// iti//
087.016. bhagavānāha--evametadānanda, evametat/
087.016. nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
087.017. dṛṣṭaste ānanda ayaṃ govṛṣah? dṛṣṭo bhadanta/
087.017. eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cātrumahārājikeṣu deveṣūpapatsyate/
087.019. vaiśravaṇasya mahārājasya putro bhaviṣyati/
087.019. tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate/
087.020. śakrasya devendrasya putro bhaviṣyati/
087.020. tataścyutvā yāmeṣu deveṣūpapatsyate/
087.020. yāmasya devasya putro bhaviṣyati/
087.021. tataścyutvā tuṣiteṣu deveṣūpapatsyate/
087.021. sa tuṣitasya devasya putro bhaviṣyati/
087.022. tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate/
087.022. sunirmitasya devaputrasya putro bhaviṣyati/
087.022. tataścyutvā parinirmitavaśavartiṣu deveṣūpapatsyate/
087.023. vaśavaratino devaputrasya putro bhaviṣyati/
087.023. tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati/
087.024. tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ/
087.027. tasyemānyevamrūpāṇi sapta ratnāni bhaviṣyanti/
087.027. tadyathā--cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam/
087.028. pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇā parasainyapramardakānām/
087.029. imāmeva samudraparyantāṃ mahāpṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati/
087.031. so 'pareṇa samayena dānāni datvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ...ṣamyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati, aśokavarṇo nāma pratyekabuddho bhaviṣyati/
087.033. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ, kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya <88>pratyekāṃ bodhimadhigamiṣyati? bhagavānāha--anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni/

088.002. govṛṣeṇa karmāṇi kṛtānyupacitāni/
088.003. ko 'nyaḥ pratyanubhaviṣyati? na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca/
088.006. na praṇaśyanti karmāṇi api kalpaśatairapi/
088.007. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//7//
088.008. bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
088.010. sa bandhumatīṃ rājadhānīmupaniśritya viharati, anyatamasmin vanaṣaṇḍe/
088.010. tasya nātidūre ṣaṣṭibhikṣavaḥ prativasantyāraṇyakāḥ piṇḍapātikāḥ/
088.011. sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni/
088.013. teṣāmetadabhavat--ete hi pravrajitā mahātmānah īdṛśeṣu sthāneṣvabhiramante/
088.013. yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ, na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati/
088.014. yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti, tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti/
088.016. te 'smākaṃ rājñaḥ samarpayiṣyanti/
088.016. tatrāsmābhiścārakāvaruddhairmartavyaṃ bhaviṣyati/
088.017. kathamatra pratipattavyamiti? ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ/
088.017. sa kathayati--aghātayitvā etān kutaḥ kṣema iti? taiste jīvitādvyaparopitāḥ/
088.018. te caitatkarma kṛtvā pāpakamakuśalamekanavatikalpānapāyeṣūpapannāḥ/
088.019. yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ/
088.020. tatra yo 'sau caurasteṣāṃ samādāpakaḥ, sa evāyaṃ govṛṣaḥ/
088.020. tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapannaḥ/
088.021. yatpunaridānīṃ mamāntike cittaṃ prasāditam, tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati/
088.023. evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ, kiṃ punaḥ praṇidhānam/
088.024. tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam//
088.026. athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate--
088.027. aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ/
088.028. sukṛtenaiva vātsalyam yasyedṛśamahodbhutam//8//
088.029. āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ/
088.030. vyākṛtaśca bhave divye pratyekaśca jino hyasau//9// iti//
088.031. idamavocadbhagavān/
088.031. āttamanasaste bhikṣavo bhāṣitamabhyanandan//


088.032. iti śrīdivyāvadāne 'śokavarṇāvadānamekādaśamam//


********** Avadāna 12 **********

089.001. div12 prātihāryasūtram/

089.002. sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā//
089.007. tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro 'sarvajñāḥ sarvajñamāninaḥ prativasanti sma/
089.008. tadyathā--pūrṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṃjayī vairaṭṭīputraḥ, ajitaḥ keśakambalaḥ, kakudaḥ kātyāyanaḥ, nirgrantho jñātiputraḥ/
089.009. atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ -- yatkhalu bhavanto jānīran--yadā śramaṇo gautamo loke 'nutpannaḥ, tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām/
089.013. lābhīnaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām/
089.014. yadā tu śramaṇo gautamo loke utpannaḥ, tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām/
089.015. lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām/
089.017. asmākaṃ ca lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ/
089.017. vayaṃ sma ṛddhimanto jñānavādinaḥ/
089.018. śramaṇo 'pi gautamo riddhimāñ jñāvādītyātmānaṃ pratijānīte/
089.018. arhati jñāvādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayitum/
089.019. yadyekaṃ śramaṇo gautamo 'nuttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, vayaṃ dve/
089.020. dve śramaṇo gautamaḥ, vayaṃ catvāri/
089.020. catvāri śramaṇo gautamaḥ, vayamaṣṭau/
089.021. aṣṭau śramaṇo gautamaḥ, vayaṃ ṣoḍaśa/
089.021. ṣoḍaśa śramaṇo gautamaḥ, vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ/
089.023. upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ/
089.024. tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam/
089.024. atha mārasya pāpīyasa etadabhavat--asakṛdasakṛnmayā śramaṇasya gautamasya prākrāntam, na ca kadācidavatāro labdhaḥ/
089.026. yannvahaṃ tīrthyānāṃ prahareyam/
089.026. iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate--yatkhalu maskariñ jānīyāh--ahaṃ riddhimāñ jñānavādī, śramaṇo gautamo riddhimāñ jñānavādītyātmānaṃ parijānīte/
089.029. arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayitum/
089.030. yadyekaṃ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, ahaṃ dve/
089.031. dve śramaṇo gautamaḥ, ahaṃ catvāri/
089.031. catvāri śramaṇo gautamaḥ, ahamaṣṭau/
089.031. aṣṭau śramaṇo gautamaḥ, ahaṃ ṣoḍaśa/
089.032. ṣoḍaśa śramaṇo gautamaḥ, ahaṃ dvātriṃśaditi yāvacchramaṇo <90>gautama uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, vayaṃ taddviguṇamuttaraṃ manuṣyadharmaṃ riddhiprātihāryaṃ vidarśayiṣyāmaḥ/

090.002. upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, ahamapyupārdhaṃ mārgaṃ gamiṣyāmi/
090.003. tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam/
090.004. atha mārasya pāpīyasa etadabhavat--asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam, na ca kadācidavatāro labdhaḥ/
090.005. yannvahaṃ tīrthyānāṃ prahareyam/
090.005. iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate--yatkhalu saṃjayiñ jānīyāh--ahaṃ riddhimāñ jñānavādī, śramaṇo gautamo riddhimāñ jñānavādītyātmānaṃ pratijānīte/
090.008. arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayitum/
090.009. yadyekaṃ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, ahaṃ dve/
090.010. dve śramaṇo gautamaḥ, ahaṃ catvāri/
090.010. catvāri śramaṇo gautamaḥ, ahamaṣṭau/
090.011. aṣṭau śramaṇo gautamaḥ, ahaṃ ṣoḍaśa/
090.011. ṣoḍaśa śramaṇo gautamaḥ, ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi/
090.013. upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, ahamapyupārdhaṃ mārgaṃ gamiṣyāmi/
090.014. tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam/
090.015. evamanyonyaṃ sarve viheṭhitāḥ/
090.015. ekaika evamāha--riddherlābhī nāhamiti//
090.016. pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman/
090.017. upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan--yatkhalu deva jānīyāh--vayam ṛddhimanto jñānavādinaḥ/
090.018. śramaṇo 'pi gautamo riddhimāñ jñānavādītyātmānaṃ pratijānīte/
090.018. arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayitum/
090.019. yadyekaṃ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, vayaṃ dve/
090.020. dve śramaṇo gautamaḥ, vayaṃ catvāri/
090.021. catvāri śramaṇo gautama, vayamaṣṭau/
090.021. aṣṭau śramaṇo gautamaḥ, vayaṃ ṣoḍaśa/
090.021. ṣoḍaśa śramaṇo gautamaḥ, vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, vayaṃ taddviguṇaṃ tatriguṇaṃ riddhiprātihāryaṃ vidarśayiṣyāmaḥ/
090.023. upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ/
090.024. tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manṣyadharme riddhiprātihāryaṃ vidarśayitum/
090.025. evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat--yūyamapi śavā bhūtvā bhagavatā sārdhaṃ riddhiṃ prārabhadhve? atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñānajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti--vayaṃ smo deva riddhimanto jñānavādinaḥ/
090.028. śramaṇo 'pi gautamo riddhimāñ jñānavādītyātmānaṃ pratijānīte/
090.029. arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayitum/
090.030. yāvat tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayitum/
090.031. evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat--yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha, nirviṣayān vaḥ kariṣyāmi/
090.032. atha tīrthyānāmetadabhavat--ayaṃ rājā <91>māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ/

091.001. bimbisārastiṣṭhatu/
091.001. rājā prasenajit kauśalo madhyasthaḥ/
091.002. yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati, tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharme riddhiprātihārye āhvayiṣyāmaḥ/
091.003. ityuktvā prakrāntāḥ//
091.004. atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate--gaccha tvaṃ bhoḥ puruṣa kṣipram/
091.005. bhadraṃ yānaṃ yojaya, yatrāhamadhiruhya bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai/
091.006. evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ/
091.007. upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat--yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti/
091.008. atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya/
091.010. tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṣat/
091.011. antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt/
091.012. tadantarā pañca kakudānyapanīya tadyathā--uṣṇīṣaṃ chatraṃ khaḍgamaṇiṃ vālavyajanaṃ citre copānahau, sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrāntaḥ/
091.013. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
091.014. ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
091.015. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
091.016. atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ//
091.019. atha bhagavata etadabhavat--kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām? devatā bhagavata ārocayanti--śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti/
091.021. bhagavato jñānadarśanaṃ pravartate--śrāvastyāṃ pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti/
091.022. tatra bhagavānāyuṣmantamānandamāmantrayate--gaccha tvamānanda, bhikṣūṇāmārocaya/
091.023. tathāgataḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati/
091.024. yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum, sa cīvarakāṇi dhāvatu sīvyatu rañjayatu/
091.025. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati--bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati/
091.026. yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum, sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti/
091.027. te bhikṣava āyuṣmata ānandasya pratyaśrauṣuḥ/
091.028. atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭṭagaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto<92> deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva
nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva
brahmakāyikagaṇaparivṛtaḥ stimiva iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyairasaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ/

092.007. anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme//
092.010. aśrauṣustīrthyāḥ śramaṇo gautamaḥ śrāvastīṃ gata iti/
092.010. śrutvā ca punaḥ śrāvastīṃ saṃprasthitāḥ/
092.011. te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan--yatkhalu deva jānīthāh--vayam ṛddhimanto jñānavādinaḥ/
092.012. śramaṇo gautamo ṛddhimāñ jñāvādītyātmānaṃ pratijānīte/
092.013. arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum/
092.013. yadyekaṃ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati, vayaṃ dve/
092.014. dve śramaṇo gautamaḥ, vayaṃ catvāri/
092.015. catvāri śramaṇo gautamaḥ, vayamaṣṭau/
092.015. aṣṭau śramaṇo gautamaḥ, vayaṃ ṣoḍaśa/
092.015. ṣoḍaśa śramaṇo gautamaḥ, vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati, vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyāmaḥ/
092.017. upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ/
092.018. tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam/
092.019. evamukte rājā prasenajit kauśalastīrthyānidamavocat--āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi/
092.020. atha rājā prasenajit kauśalo 'nyatamaṃ puruṣamāmantrayate--gaccha tvaṃ bhoḥ puruṣa/
092.021. kṣipraṃ bhadraṃ yānaṃ yojaya/
092.022. ahamabhiruhya adyaiva bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai/
092.022. evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ/
092.024. upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat--yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate/
092.025. atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya/
092.027. tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatārya pādābhyāmeva ārāmaṃ praviśya yena bhagavāṃstenopasaṃkrāntaḥ/
092.028. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
092.029. ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat--ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme riddhiprātihāryeṇāhvayante/
092.030. vidarśayatu bhagavānuttare manuṣyadharme riddhiprātihāryaṃ hitāya prāṇinām/
092.031. nirbhartsayatu bhagavāṃstīrthyān/
092.031. nandayatu devamanuṣyān/
092.031. toṣayatu sajjanahṛdayamanāṃsi/
092.032. evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat--nāhaṃ mahārāja <93>evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme riddhiprātihāryaṃ vidarśayateti/

093.002. api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi--praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti/
093.003. dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat--vidarśayatu bhagavānuttare manuṣyadharme riddhiprātihāryaṃ hitāya prāṇinām/
093.004. nirbhartsayatu tīrthyān/
093.005. nandayatu bhagavān devamanuṣyān/
093.005. toṣayatu sajjanahṛdayamanāṃsi/
093.005. dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānām yāpayatām yaduta daśāvaśyakariṇīyāni bhavanti/
093.007. na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti, yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati, sarvabuddhavaineyā vinītā bhavanti, tribhāga āyuṣa utsṛṣṭo bhavati, sīmābandhaḥ kṛto bhavati, śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati, sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati, anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati, mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ, śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati/
093.012. atha bhagavata etadabhavat--avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate--gaccha tvaṃ mahārāja/
093.013. itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām/
093.014. atha rājā prasenajit kauśalo bhagavantamidamavocat--yadi bhagavānanujānīyāt, ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam/
093.016. atha bhagavata etadabhavat--katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti? devatā bhagavata ārocayanti--antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhermahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām/
093.019. bhagavato 'pi jñānadarśanaṃ pravartate--antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām/
093.020. adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena/
093.021. atha rājā prasenajit kauśalo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat--katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi? antarā ca mahārāja śrāvastīmantarā ca jetavanam/
093.023. atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ//
093.026. atha rājā prasenajit kauśalastīrthyānidamavocat--yatkhalu bhavanto jānīran--itaḥ saptame divase bhagavānuttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyati/
093.027. atha tīrthyānāmetadabhavat--kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati, atha vā niṣpalāyiṣyati, atha vā pakṣaparyeṣaṇaṃ kartukāmah? teṣāmetadabhavat--na hyeva śramaṇo gautamo niṣpalāyiṣyati, nāpyanadhigatamadhigamiṣyati/
093.030. nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ/
093.031. vayamapi tāvat pakṣaparyeṣaṇaṃ kariṣyāmaḥ/
093.031. iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ/
093.032. raktākṣasya parivrajakasyaitat prakaraṇaṃ vistareṇārocayanti, evaṃ cāhuh--<94>yatkhalu raktākṣa jānīyāh--śramaṇo gautamo 'smābhiriddhyā āhūtaḥ/

094.001. sa kathayati--itaḥ saptame divase uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyāmīti/
094.001. nūnaṃ śramaṇo gatamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ/
094.003. tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva/
094.003. tena tatheti pratijñātam/
094.003. atha raktākṣaḥ parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakāstenopasaṃkrāntaḥ/
094.004. upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānāmetatprakaraṇaṃ vistareṇārocayati, evaṃ cāha--yatkhalu bhavanto jānīran--śramaṇo gautamo 'smābhiriddhyā āhūtaḥ/
094.006. sa kathayati--itaḥ saptame divase uttare manuṣyadharme riddhiprātihāryaṃ vidarśāyiṣyāmīti/
094.007. nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ/
094.008. bhavadbhirapi brahmacāriṇāṃ sāhāyyaṃ karaṇīyam/
094.008. saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam/
094.009. taistatheti pratijñātam/
094.009. athānyatamasmin parvate pañcamātrāṇi ṛṣiśatāni prativasanti/
094.010. atha raktākṣaḥ parivrājako yena te ṛṣayastenopasaṃkrāntaḥ/
094.011. upasaṃkramya teṣāmetatprakaraṇaṃ vistareṇārocayati, evaṃ cāha--yatkhalu bhavanto jānīran--śramaṇo gautama ṛddhyā āhūtaḥ/
094.012. sa kathayati--itaḥ saptame divase uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyāmīti/
094.013. nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ/
094.013. bhavadbhirapi sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam/
094.014. saptame divase yuṣmābhiḥ śrāvastīmāgantavyam/
094.014. taistatheti pratijñātam/
094.015. tena khalu samayena subhadro nāma parivrājakaḥ pañcābhijñaḥ/
094.015. tasya kuśinagaryāmāvasatho 'navatapte mahāsarasi divā vihāraḥ/
094.016. atha raktākṣaḥ parivrājako yena subhadraḥ parivrājakastenopasaṃkrāntaḥ/
094.017. upasaṃkramya etatprakaraṇaṃ vistareṇārocayati, evaṃ cāha--yatkhalu subhadra jānīyāh--śramaṇo gautamo 'smābhih ṛddhyā āhūtaḥ/
094.018. sa kathayati--itaḥ saptame divase uttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyāmīti/
094.019. nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ/
094.019. tvayā sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam/
094.020. saptame divase tvayā śrāvastīmāgantavyam/
094.020. subhadreṇābhihitam--na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo riddhyā āhūtaḥ/
094.021. tatkasya hetoh? mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ/
094.022. śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ/
094.024. na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya/
094.025. eko 'yaṃ samayaḥ/
094.025. ihāhaṃ kuśinagarīṃ piṇḍāya caritvā piṇḍapātamādāya anavataptaṃ mahāsarasaṃ gacchāmi/
094.026. tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati/
094.027. cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati/
094.027. tasyānavataptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati/
094.028. yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ, sa yuṣmābhiruttare manuṣyadharme riddhiprātihāryeṇāhūtaḥ/
094.029. na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo riddhiprātihāryeṇāhūtaḥ/
094.030. evamahaṃ jāne yathā maharddhikaḥ śramaṇo gautamo mahānubhāva iti/
094.031. raktakṣeṇābhihitam--tvaṃ tāvaccramaṇasya gautamasya pakṣaṃ vadasi/
094.032. tvayā tāvanna gantavyam/
094.032. subhadreṇābhihitam--naiva gamiṣyāmīti//

095.001. <95>atha rājñaḥ prasenajitaḥ kauśalasya kālo nāṃnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ/
095.002. sa rājñaḥ prasenajitaḥ kauśalasya niveśanadvāreṇābhiniṣkrāmati/
095.003. anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ dṛṣṭvā sragdāmaṃ kṣiptam/
095.004. tat tasyopari nipatitam/
095.004. mitrārimadhyamo lokaḥ/
095.004. tai rājñe niveditam--yatkhalu deva jānīthāḥ--kālena devasyāntaḥpuraṃ prārthitam/
095.005. rājā prasenajit kauśalaścaṇḍo rabhasaḥ kakarśaḥ/
095.006. tenāparīkṣya pauruṣeyāṇāmājñā dattā--gacchantu bhavantaḥ/
095.006. śīghraṃ kālasya hastapādāṃś chindantu/
095.007. evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ/
095.008. sa ārtasvaraṃ krandate, duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ devanāṃ vedayate/
095.008. kālaṃ rājakumāraṃ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ/
095.009. pūraṇādāyaśca nirgranthāstaṃ pradeśamanuprāptāḥ/
095.010. kālasya jñātibhirabhihitam--etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti/
095.011. pūraṇenābhihitam--eṣa śramaṇasya gautamasya śrāvakaḥ/
095.011. śramaṇadharmeṇa gautamo yathāpaurāṇaṃ kariṣyati/
095.012. atha kālasya rājakumārasyaitadabhavat--kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate--
095.014. imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt/
095.016. namo 'stu tasmai vigatajvarāya sarveṣu bhūteṣvanukampakāya//1//
095.018. asaṃmoṣadharmāṇo buddhā bhagavantaḥ/
095.018. tatra bhagavānāyuṣmantamānandamāmantrayate sma--gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma/
095.020. upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada--ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ, tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate/
095.023. ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā, virāgo dharmasteṣāmagra ākhyātaḥ/
095.025. anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt/
095.025. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ/
095.027. upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha--ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ, tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ/
095.029. ye keciddharmāḥ saṃkṛtā vā asaṃskṛtā vā, virāgo dharmasteṣāmagra ākhyātaḥ/
095.030. ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā, tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ/
095.031. anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu/
095.032. sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam, <96>yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena/

096.001. kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṣātkṛtam ṛddhiścāpi nirhṛtā/
096.002. tena bhagavata ārāmo niryātitaḥ/
096.002. sa bhagavata upasthānaṃ kartumārabdhaḥ/
096.003. yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā/
096.004. atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ/
096.004. kālenābhihitam--na mama tvayā prayojanam/
096.005. bhagavata evopasthānaṃ kariṣyāmīti//
096.006. rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastah .... caturṇāṃ maṇḍapo vitataḥ/
096.007. bhagavataḥ siṃhāsanaṃ prajñaptam/
096.008. anyatīrthikaśrāvakairapi pūrṇādīnāṃ nirgranthānāṃ pratyekapratyekamaṇḍapaḥ kāritaḥ/
096.009. rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ/
096.010. dhūpacūrṇāndhakāraḥ kṛtaḥ/
096.011. chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ/
096.011. antarāntarā ca puṣpamaṇḍapāḥ sajjīkṛtāḥ//
096.013. atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat/
096.014. śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya/
096.015. atha rājā prasenajit kauśalo 'nekaśataparivāro 'nekasahasraparivāro 'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṃkrāntaḥ/
096.017. upasaṃkramya prajñapta evāsane niṣaṇṇaḥ/
096.017. tīrthyā api mahājanakāyaparivṛtā yena maṇḍapastenopasaṃkrāntāḥ/
096.018. upasaṃkramya pratyekapratyekasminnāsane niṣaṇṇāḥ/
096.019. niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan--yatkhalu deva jānīyāh--ete vayamāgatāḥ/
096.020. kutra etarhi śramaṇo gautamah? tena bhavanto muhūrtamāgamayata/
096.020. eṣa idānīṃ bhagavānadhigamiṣyati/
096.021. atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate--ehi tvamuttara, yena bhagavāṃstenopasaṃkrāma/
096.023. upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha, alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca/
096.024. evaṃ ca vada--rājā bhadanta prasenajit kauśala evamāha--ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate/
096.025. evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ/
096.026. upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ/
096.027. ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat--rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate, alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātraṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca/
096.030. sukhī bhavatu māṇava rājā prasenajit kauśalastvaṃ ca/
096.030. rājā bhadanta prasenajit kauśala evamāha--ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate/
096.031. evamukte bhagavānuttaraṃ māṇavamidamavocat--māṇava eṣo 'hamadyāgacchāmi/
096.032. bhagavatā tathādhiṣṭhito yathottaro <97>māṇavastat evoparivihāyasā prakrāntaḥ, yena rājā prasenajit kauśalastenopasaṃkrāntaḥ/

097.002. adrākṣīdrājā prasenajit kauśala uttaraṃ māṇavakamupari vihāyasā āgacchatam/
097.002. dṛṣṭvā ca punastīrthyānidamavocat--vidarśitaṃ bhagavatottare manuṣyadharme riddhiprātihāryam/
097.003. yūyamapi vidarśayata/
097.004. tīrthyāḥ kathayanti--mahājanakāyo 'tra mahārāja saṃnipatitaḥ/
097.004. kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena? atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ, sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ/
097.007. adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam, dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan--eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ/
097.009. gaccha idānīṃ nirvāpaya/
097.009. atha so 'gniraspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapamadagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena/
097.010. atha rājā prasenajit kauśalastīrthyānidamavocat--vidarśitaṃ bhagavatottare manuṣyadharme riddhiprātihāryam/
097.012. yūyamapi vidarśayata/
097.012. tīrthyāḥ kathayanti--mahājanakāyo 'tra mahārāja saṃnipatitaḥ/
097.013. kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena? bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ, yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt/
097.014. adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam/
097.015. dṛṣṭvā ca punastīrthyānāmantrayate--vidarśitaṃ bhagavatottare manuṣyadharme riddhiprātihāryam/
097.016. yūyamapi vidarśayata/
097.016. tīrthyāḥ kathayanti--mahājanakāyo 'tra mahārāja saṃnipatitaḥ/
097.017. kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena? bhagavatā kanakamarīcikāvabhāsā utsṛṣṭā yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt/
097.019. adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam/
097.019. dṛṣṭvā ca punastīrthyānāmantrayate--vidarśitaṃ bhagavatottare manuṣyadharme riddhiprātihāryam/
097.020. yūyamapi vidarśayata/
097.021. tīrthyāḥ kathayanti--mahājanakāyo 'tra mahārāja saṃnipatitaḥ/
097.021. kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena vā gautamena? gaṇḍakenārāmikenottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ/
097.023. ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ/
097.024. atha rājā prasenajit kauśalastīrthyānidamavocat--vidarśitaṃ bhagavatottare manuṣyadharme riddhiprātihāryam/
097.025. yūyamapi vidarśayata/
097.026. tīrthyāḥ kathayanti--mahājanakāyo 'tra saṃnipatitaḥ/
097.026. kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena? bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau/
097.028. mahāpṛthivīcālaḥ saṃvṛttaḥ/
097.028. ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ kampati prakampati saṃprakampati/
097.029. calati saṃcalati saṃpracalati/
097.029. vyathati saṃvyathati saṃpravyathati/
097.030. pūrvāvanamati paścimonnamati/
097.030. {pūrvonnamati paścimāvanamati/}
097.031. dakṣiṇonnamati uttarāvanamati/
097.031. uttaronnamati dakṣiṇāvanamati/
097.031. madhye unnamati ante 'vanamati/
097.032. madhye 'vanamati ante unnamati/
097.032. imau sūryacandramasau bhāsatastapato virocataḥ/

098.001. <98>vicitrāṇi ca āścaryādbhutāni prādurbhūtāni/
098.001. gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi, divyāni māndārakāṇi puṣpāṇi kṣipanti, divyāni ca vāditrāṇi saṃpravādayanti, cailavikṣepaṃ cākārṣuḥ//
098.005. atha teṣām ṛṣīṇāmetadabhavat--kimarthaṃ mahāpṛthivīcālaḥ saṃvṛtta iti/
098.005. teṣāmetadabhavat--nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo riddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ saṃprasthitāni/
098.007. teṣāmāgacchatāṃ bhagavatā ekāyano mārgo 'dhiṣṭhitaḥ/
098.008. adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam/
098.010. dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati, aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamatapūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam/
098.013. atha te ṛṣayo yena bhagavāṃstenopasaṃkrāntāḥ/
098.014. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ/
098.014. ekāntasthitāste ṛṣayo bhagavantamidamavocan--labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam/
098.016. carema vayaṃ bhagavato 'ntike pravrajya brahmacaryam/
098.016. te bhagavatā brāhmeṇa svareṇāhūtāḥ--eta bhikṣavaścarata brahmacaryam/
098.017. sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ/
098.019. ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ/
098.021. satya(dyaḥ) praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena//2//
098.023. atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāro saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ/
098.025. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
098.025. bhagavataḥ kāyādraśmayo nirgatya sarvaṃ prātihāryamaṇḍapaṃ suvarṇavarṇāvabhāsaṃ kṛtavatyaḥ/
098.026. atha lūhasudatto gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--alpotsuko bhagavān bhavatu/
098.028. ahaṃ tīrthyaiḥ sārdhamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyāmi/
098.029. nirbhartsayiṣyāmi tīrthyān/
098.029. saha dharmeṇa nandayiṣyāmi devamanuṣyān/
098.030. toṣayiṣyāmi sajjanahṛdayamanāṃsi/
098.030. na tvaṃ gṛhapate ebhih ṛddhyā āhūtaḥ, api tvahaṃ tīrthyaiḥ riddhyā āhūtaḥ/
098.031. ahamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyāmi/
098.032. sthānametadvidyate yattīrthyā evaṃ vadeyuḥ--nāsti śramaṇasya gautamasyottare manuṣyadharme riddhiprātihāryam<99>/

099.001. śrāvakasyaiṣā gṛhiṇo 'vadātavasanasya ṛddhiriti/
099.001. niṣīda tvaṃ gṛhapate yathāsvake āsane/
099.002. niṣaṇṇo lūhasudatto gṛhapatiryathāsvake āsane/
099.002. yathā lūhasudatto gṛhapatirevaṃ kālo rājabhrātā, rambhaka ārāmikaḥ, ṛddhilamātā upāsikā śramaṇoddeśikā, cundaḥ śramaṇoddeśaḥ, utpalavarṇā bhikṣuṇī/
099.004. athāyuṣmān mahāmaudgalyāyana utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--alpotsuko bhagavān bhavatu/
099.005. ahaṃ tīrthyaiḥ sārdhamuttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyāmi/
099.006. tīrthyān nigṛhṇiṣyāmi/
099.006. saha dharmeṇa nandayiṣyāmi devamanuṣyān/
099.007. toṣayiṣyāmi sajjanagṛhṛdayamanāṃsi/
099.007. pratibalastvaṃ maudgalyāyana tīrthyān sahadharmeṇa nigṛhītum/
099.008. api tu na tvaṃ tīrthyair riddhyā āhūtaḥ/
099.008. ahameṣāmuttare manuṣyadharme riddhiprātihāryaṃ vidarśayiṣyāmi hitāya prāṇinām/
099.009. nirbhartsayiṣyāmi tīrthyān/
099.009. nandayiṣyāmi devamanuṣyān/
099.010. toṣayiṣyāmi sajjanahṛdayamanāṃsi/
099.010. niṣīda tvaṃ maudgalyāyana yathāsvake āsane/
099.011. niṣaṇṇa āyuṣmān mahāmaudgalyāyano yathāsvake āsane/
099.011. tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate--ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme riddhiprātihāryaṃ hitāya prāṇinām? atha rājā prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat--ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme riddhiprātihāryaṃ vidarśayitum/
099.015. bhagavānuttare manuṣyadharme riddhiprātihāryam {vidarśayatu} hitāya prāṇinām/
099.016. nirbhartsayatu tīrthyān/
099.017. nandayatu devamanuṣyān/
099.017. toṣayatu sajjanahṛdayamanāṃsi/
099.017. atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā--caṃkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati/
099.020. tejodhātumapi saṃpadyate/
099.020. tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṣṭhāni sphaṭikavarṇāni/
099.021. anekānyapi prātihāryāṇi vidarśayati/
099.022. adhaḥkāyaṃ prajvālayati, uparimāt kāyācchītalā vāridhārāḥ syandante/
099.023. yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ/
099.024. niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat--iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ/
099.026. tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate--ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme riddhiprātihāryaṃ hitāya prāṇinām? atha rājā prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām/
099.030. nirbhartsayatu tīrthyān/
099.031. nandayatu devamanuṣyān/
099.031. toṣayatu sajjanahṛdayamanāṃsi//
099.032. bhagavatā laukikaṃ cittamutpāditam/
099.032. dharmatā khalu buddhānāṃ bhagavatām yadi laukikaṃ cittamutpādayanti, antaśaḥ kuntapipīliko 'pi prāṇī bhagavatah cetasi cittamājānanti/

100.001. <100>atha lokottaracittamutpādayanti, tatrāgatirbhavati pratyekabuddhānāmapi, kaḥ punarvādaḥ śrāvakāṇām? atha śakrabrahmādīnāṃ devānāmetadabhavat--kimarthaṃ bhagavatā laukikaṃ cittamutpāditam? teṣāmetadabhavat--śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām/
100.004. atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet, prasāritaṃ vā saṃkuñcayet, evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni, bhagavataḥ puratastasthuḥ/
100.006. atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ/
100.008. śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīktya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ/
100.009. nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam/
100.010. bhagavāṃśca padmakarṇikāyāṃ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya/
100.011. padmasyopari padmaṃ nirmitam/
100.012. tatrāpi bhagavān paryaṅkaniṣaṇṇaḥ/
100.012. evamagrataḥ pṛṣṭhataḥ pārśvataḥ/
100.012. evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam(?)/
100.013. kecidbuddhanirmāṇāścaṃkramyante, kecit tiṣṭhanti, kecinniṣīdanti, kecicchāyāṃ kalpayanti, tejodhātumapi samāpadyante, jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti/
100.015. anye praśnān pṛcchanti, anye visarjayanti/
100.016. gāthādvayaṃ bhāṣante--
100.017. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
100.018. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//3//
100.019. yo hyasmin dharmavinaye apramattaścariṣyati/
100.020. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//4//
100.021. bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api, yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena//
100.024. tatra bhagavān bhikṣūnāmantrayate sma--tāvat pratigṛhṇīta bhikṣavo 'nupūrve sthitāyā buddhapiṇḍyā nimittam/
100.025. ekapade 'ntardhāsyanti/
100.025. yāvadekapade 'ntarhitā/
100.025. atha bhagavāṃstam ṛddhyabhisaṃskāraṃ pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ/
100.026. niṣadya bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate--
100.028. tāvadavabhāsate kṛmiryāvannodayate divākaraḥ/
100.029. virocana udgate tu vairavyārto(?) bhavati na cāvabhāsate//5//
100.030. tāvadavabhāsitamāsa tārkikairyāvannoditavāṃstathāgataḥ/
100.031. saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ//6//
100.032. atha rājā prasenajit kauśalastīrthyānidamavocat--vidarśitaṃ bhagavatā uttare manuṣyadharme riddhiprātihāryam/
100.033. yūyamapi vidarśayadhvam/
100.033. evamukte tīrthyāstūṣṇīṃbhūtā yāvat <101>prayāṇaparamāḥ sthitāḥ/

101.001. dvirapi prasenajit kauśalastīrthyānidamavocat--vidarśitaṃ bhagavatā uttare manuṣyadharme riddhiprātihāryam/
101.002. yūyamapi vidarśayadhvam/
101.002. evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ--tvamuttiṣṭha tvamuttiṣṭheti/
101.003. na kaścidapyuttiṣṭhati//
101.004. tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṃnipatito 'bhūt saṃnipatitaḥ/
101.005. atha pāñcikasya yakṣasenāpateretadabhavat--ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān/
101.006. tumulena vātavarṣeṇa tīrthyāṇāṃ maṇḍapā adarśanapathe kṣiptāḥ/
101.007. tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti/
101.008. anekāni prāṇiśatasahasrāṇyativarṣeṇa bādhyamānāni yena bhagavāṃstenopasaṃkrāntāḥ/
101.009. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni/
101.009. bhagavatā tathā adhiṣṭhitam yathā tasyāṃ parṣadyekavāribindur na patitaḥ/
101.010. ekāntaniṣaṇṇānyanekāni prāṇiśatasahasrāṇyudānamudānayanti--aho buddhaḥ, aho dharmaḥ, aho saṃghaḥ/
101.011. aho dharmasya svākhyātatā/
101.012. pāñcikena yakṣasenāpatinā tīrthyā abhihitāh--ete yūyaṃ mohapuruṣā bhagavantaṃ śaraṇaṃ gacchadhvaṃ dharmaṃ ca bhikṣusaṃghaṃ ca/
101.013. te niṣpalāyamānāḥ kathayanti--ete vayaṃ parvataṃ śaraṇaṃ gacchāmaḥ, vṛkṣāṇāṃ kuḍyānāmārāmāṇāṃ ca śaraṇaṃ gacchāmaḥ//
101.015. atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate--
101.016. bahavaḥ śaraṇam yānti parvatāṃśca vanāni ca/
101.017. ārāmāṃścaityavṛkṣāṃśca manuṣyā bhayatarjitāḥ//6//
101.018. na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam/
101.019. naitaccharaṇamāgamya sarvaduḥkhāt pramucyate//7//
101.020. yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ/
101.021. āryasatyāni catvāri paśyati prajñayā yadā//8//
101.022. duḥkhaṃ duḥkhasamutpannaṃ nirodhaṃ samatikramam/
101.023. āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminām//9//
101.024. eta{dvai} śaraṇaṃ śreṣṭhametaccharaṇamuttamam/
101.025. etaccharaṇamāgamya sarvaduḥkhātpramucyate//10//
101.026. atha pūraṇasyaitadabhavat--śramaṇo gautamo madīyāñ śrāvakānanvāvartayiṣyati/
101.026. iti viditvā niṣpalāyan kathayati--aham yuṣmākaṃ śāsanasarvasvaṃ kathayiṣyāmi/
101.027. yāvad dṛṣṭigatān grāhayitumārabdhaḥ/
101.028. yaduta antavāmllokaḥ, anantaḥ, antavāṃścānantavāṃśca, naivāntavānnānantavān, sa jīvastaccharīramanyo jīvo 'nyaccharīramiti/
101.029. te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ/
101.030. pūraṇo 'pi bhīto niṣpalāyitumārabdhaḥ/
101.030. sa niṣpalāyan paṇḍakena pratimārge dṛṣṭaḥ/
101.031. paṇḍako dṛṣṭvā gāthāṃ bhāṣate--

102.001. <102>kutastvamāgacchasi muktapāṇi rathakārameṣa iva nikṛttaśṛṅgaḥ/
102.003. dharmaṃ hyabhijñāya jinapraśastamāhiṇḍase kolikagardabho yathā//11//
102.005. pūraṇaḥ prāha--
102.006. gamanāya me samayaḥ pratyupasthitaḥ kāyasya me balavīryam {na?} kiṃcit/
102.008. spṛṣṭāśca bhāvāḥ sukhaduḥkhate me anāvṛtaṃ jñānamihārhatām//12//
102.010. dūrāpagato 'smi .... paratimirāpanudaśca tṛṣaṃ patati/
102.012. ācakṣva me dūṣika etamarthaṃ śītodakā kutra sā puṣkiriṇī//13//
102.014. napuṃsakaḥ prāha--
102.015. eṣā khalu śītā puṣkiriṇī nalinī ca virājati toyadhārā/
102.017. śramaṇādhama hīnāsatpuruṣa tvamimāṃ nanu paśyasi puṣkariṇīm//14//
102.019. purāṇaḥ prāha--
102.020. na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava/
102.022. bhinnasvaro 'si na ca cakravākah evaṃ bhavān vātahato nirucyate//15//
102.024. atha pūraṇo nirgrantho vālukāghaṭaṃ kaṇṭhe baddhvā śītikāyāṃ puṣkiriṇyāṃ patitaḥ/
102.024. sa tatraiva kālagataḥ//
102.026. atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti--bhadre, kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam? gaṇikā prāha--
102.028. āpāyiko nairayiko muktahastāvacārakaḥ/
102.029. śvetābhyāṃ pāṇipādābhyāmeṣa dhvaṃsati pūraṇaḥ//16//
102.030. bhadre maivaṃ vocastvaṃ naitattava subhāṣitam/
102.031. dharmaśāṭapraticchanno dharmaṃ saṃcarate (saṃśrayate?) muniḥ//17//
102.032. gaṇikā prāha--
102.033. kathaṃ sa buddhimān bhavati puruṣo vyañjanānvitaḥ/
102.034. lokasya paśyato yo 'yaṃ grāme carati nagnakaḥ//18//

103.001. <103>yasyāyamīdṛśo dharmaḥ purastāllambate daśā/
103.002. tasya vai śravaṇau rājā kṣurapreṇāvakṛntatu//19//
103.003. atha te nirgranthā yena śītikā puṣkiriṇī tenopasaṃkrāntāḥ/
103.003. adrākṣuste nirgranthāḥ pūraṇaṃ kāśyapaṃ puṣkiriṇyāṃ mṛtam/
103.004. kālagataṃ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ//
103.006. bhagavatā buddhanirmāṇo nirmito dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato muṇḍaḥ saṃghāṭīprāvṛtaḥ/
103.007. dharmatā khalu buddhā bhagavanto nirmitena sārdhaṃ niścayaṃ kurvanti/
103.007. yaṃ khalu śrāvako nirmitamabhinirmimīte, yadi śrāvako bhāṣate, nirmito 'pi bhāṣate/
103.008. śrāvake tūṣṇībhūte nirmito 'pi tūṣṇībhavati/
103.010. ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ/
103.011. ekasya tūṣṇībhūtasya sarve tūṣṇībhavanti te//20//
103.012. bhagavān nirmitaṃ praśnaṃ pṛcchati, bhagavān vyākaroti/
103.012. eṣā hi dharmatā tathāgatānāmarhatāṃ samyaksambuddhānām//
103.014. bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā, yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣma(?)gatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ/
103.017. kaiścitsrotāpattiphalaṃ sākṣātkṛtaṃ sakṛdāgāmiphalamanāgāmiphalam/
103.017. kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
103.018. kaiścicchrāvakamahābodhau bījānyavaropitāni/
103.018. kaiścit pratyekāyāṃ bodhau bījānyavaropitāni/
103.019. yadbhūyasā sā parṣad buddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā/
103.020. atha bhagavāṃstāṃ parṣadaṃ buddhaniṃnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ//
103.022. dhanyāste puruṣā loke ye buddhaṃ śaraṇaṃ gatāḥ/
103.023. nirvṛtiṃ te gamiṣyanti buddhakārakṛtau janāḥ//21//
103.024. ye 'lpānapi jine kārān kariṣyanti vināyake /
103.025. vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padam//22//
103.026. idamavocadbhagavān/
103.027. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


103.028. iti śrrīdivyāvadāne prātihāryasūtraṃ dvādaśamam//


********** Avadāna 13 **********

104.001. div13 svāgatāvadānam/

104.002. buddho bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme/
104.002. tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhāno mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī/
104.004. tena sadṛśāt kulāt kalatramānītam/
104.005. sa tayā sārdhaṃ krīḍati ramate paricārayati/
104.005. tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā/
104.006. sā upariprāsādatalagatā ayantritopacārā dhāryate, kālartukaiścopakaraṇairanuvidhīyate, vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ/
104.008. hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamanavatarantī adharimāṃ bhūmim/
104.010. na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya/
104.010. sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā/
104.011. dārikā jātā abhirūpā darśanīyā prādādikā sarvāṅgapratyaṅgopetā/
104.012. tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam/
104.013. sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā saripimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ/
104.014. āśu vardhate hradasthamiva paṅkajam/
104.015. yadā mahatī saṃvṛttā, tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā sugṛtsambandhibāndhavānāmantarjanasya ca prītimutpādayati/
104.016. tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsrājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti/
104.018. yathā yathā cāsau prāthyate, tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati/
104.019. saṃlakṣayati--mayā eṣā na kasyacidrūpeṇa deyā, na śilpena, nāpyādhipatyena, kiṃ tu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati, tasya mayā dātavyeti/
104.020. sa caivaṃ cintayati//
104.021. anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā, sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti/
104.023. śrutvā ca punarasyaitadabhavat--ahamapi tāvat tāṃ putrasyārthāya prārthayāmi/
104.024. kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ/
104.024. bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā/
104.025. anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā/
104.026. yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā/
104.027. yameva divasamāpannasattvā saṃvṛttā, tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni/
104.028. tena naimittikā āhūya pṛṣṭāh--bhavantaḥ, paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni/
104.029. naimittikā vicāryaikamatenāhuh--gṛhapate, ya eṣa tava patnyāḥ kukṣimavakrāntaḥ, asyaiṣa prabhāvaḥ/
104.030. tadasya parityāgaḥ kriyatām/
104.031. iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ/
104.031. kathayati--bhavantaḥ, svāgataṃ na parityakṣyāmīti/
104.032. naimittāḥ svastītyuktvā prakrāntāḥ/
104.032. atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi<105> lokāpavādabhayādabhyupekṣyāvasthitaḥ/

105.001. yathā yathāsau garbho vṛddhiṃ gacchati, tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante/
105.002. sa saṃlakṣayati--ka etāni śṛṇoti? udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāh--yadi me kaścinmahānanartha utpadyate, sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā/
105.005. dārako jātaḥ/
105.005. anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ/
105.005. tenāsau dūrata eva dṛṣṭaḥ/
105.006. sa saṃlakṣayati--yathāyaṃ tvaritatvaritamāgacchati, nūnaṃ mahānanarthaḥ prādurbhūtaḥ/
105.007. iti viditvā sasambhramaḥ pṛcchati--bhoḥ puruṣa, kiṃ tvaritvaritamāgacchasīti? sa kathayati--gṛhapte, diṣṭyā vardhase, putraste jāta iti/
105.008. sa kathayati--bhoḥ puruṣa, yadyapi me putro 'narhaśatānyutpādya jātaḥ, tathāpi svāgatamasyeti/
105.009. tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ/
105.010. so 'pi tenānarthatayā sasambhrameṇa pṛṣṭah--bhoḥ puruṣa, kiṃ tvaritatvaritamāgacchasīti? sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati--gṛhapate, gṛhe 'gnirutthitaḥ/
105.012. sarvaṃ svāpateyaṃ dagdhamiti/
105.012. sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati--bhoḥ puruṣa, prāptavyametat/
105.013. alaṃ viṣādena, tūṣṇīṃ tiṣṭheti/
105.014. atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāh--kiṃ bhavatu dāraksya nāmeti/
105.015. tatraike kathayanti--yatkulasadṛśaṃ tatkriyatāmiti/
105.015. apare kathayanti--yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam, tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate? api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ, tasmādasya svāgata iti nāma bhavatu iti/
105.018. tasya svāgata iti nāmadheyaṃ vyavasthāpitam/
105.018. yathā yathā svāgato vṛddhimupayāti, tathā tathā bodhasya gṛhapaterdhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyāstanutvaṃ parikṣayaṃ paryādānaṃ gacchanti/
105.020. yāvadapareṇa samayena bodho gṛhapatiḥ kālagataḥ/
105.021. sāpyasya patnī kālagatā/
105.021. tadgṛhaṃ pratisaṃskṛtaṃ punaragninā dagdham/
105.022. ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ, tataḥ keṣāṃcidyānapātraṃ vipannam, keṣāṃcit paṇyamapaṇyījātam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam, keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam/
105.026. kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ/
105.027. jñātīnāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti/
105.028. dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti/
105.030. kiṃ tu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati/
105.031. tayā sa lipyakṣaracāryasyākṣarāṇi śikṣayitumupanyastaḥ/
105.031. sā saṃlakṣayati--bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam<106> paryādānaṃ gatam/

106.001. svāgato 'haṃ cāvasthitāḥ/
106.001. tajjijñāsyāmi tāvat kasyāpuṇyenāyamupaplavaḥ, kiṃ svāgatasya āhosvinmameti/
106.002. tayā svāgatasya nāṃnā sthālyāṃ taṇḍulān prakṣipya bhaktārtham yojitā vinaṣṭāḥ/
106.003. tata ātmano nāṃnā tathaiva yojitāḥ, śobhanaṃ bhaktaṃ saṃpannam/
106.004. sā saṃlakṣayati--asau mandabhāgyaḥ/
106.004. etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam/
106.006. ahaṃ punar na yāsyāmīti/
106.006. kṛtaḥ sthāsyāmīti? atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyem/
106.007. iti viditvā yattatra kiṃcit sāramasti, tamādāya niṣpalāyitā/
106.008. tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ/
106.008. yāvadanyatamo dhūrtapuruṣastena pradeśenātikrāmati/
106.009. sa śvānakalahaṃ śrutvā saṃlakṣayati--bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti/
106.010. kiṃ tadanyaṃ bhavet? paśyāmi tāvaditi/
106.010. sa tatra praviṣṭo yāvat paśyati śūnyam/
106.011. so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti, tamādāya prakrāntaḥ//
106.012. tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam/
106.013. sa bhoktukāmāvarjitasaṃtatih(?) kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhah--amba ambeti/
106.014. na kaścidvacanaṃ dadāti/
106.014. sa tadgṛhamatiścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ/
106.015. tasya gṛhasya nātidūre 'nyagṛham/
106.015. tasmin svāgatasya jñātastiṣṭhanti/
106.015. sa teṣāṃ sakāśaṃ gato yāvattatra kaliḥ prādurbhūtaḥ/
106.016. te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti--bhavantaḥ, pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati, idānīṃ tu dveṣaḥ/
106.017. paśyadhvaṃ kaścidanya āgataḥ syāditi/
106.018. te samanveṣitumārabdhā yāvat paśyanti svāgatam/
106.018. tatraike kathayanti--bhavantaḥ, svāgataḥ praviṣṭa iti/
106.019. apare kathayanti--nāyaṃ svāgatāḥ, kiṃ tu durāgataḥ, imamāgamyāsmākaṃ kaliḥ prādurbhūta iti/
106.020. sa tairgrīvāyāṃ gṛhītvā niṣkāsito 'nyatra gataḥ/
106.021. tasmādapi niṣkāsito yāvat kroḍamallānāṃ madhye praviṣṭaḥ/
106.021. te yatra yatra bhaikṣārthikāḥ praviśanti, tatra nirbhartsyante niṣkāsyante ca/
106.022. te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ/
106.023. te 'nyonyaṃ pṛcchanti--bhavantaḥ, vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ/
106.024. idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti? tatraike kathayanti--nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti/
106.027. apare kathayanti--gatametat/
106.027. dvidhā bhūtvā praviśāma iti/
106.027. te parasmin divase dvidhā praviṣṭāḥ/
106.028. tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ/
106.029. te tvanye pūrṇahastā pūrṇamallakā āgatāḥ/
106.030. ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ/
106.030. tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ/
106.031. te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau/
106.032. te tvanye pūrṇahastāh <107>pūrṇamallakā āgatāḥ/

107.001. tataste kroḍamallakāḥ sarve saṃbhūya saṃkalpaṃ kartumārabdhāh--bhavantaḥ, ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭho yena vayaṃ riktahastā rikmallakāścāgatāḥ/
107.002. niṣkāsayāma enamiti/
107.003. sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ//
107.004. atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ/
107.005. tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca--putra tvaṃ bodhagṛhapateḥ putra iti? sa kathayati--tāta, ahaṃ tasya putro durāgata iti/
107.006. sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati--putra, tau tava mātāpitarau kālagatau? te jñātayah? sa āha--teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti/
107.008. te dāsīdāskarmakarapauruṣeyāh? teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti/
107.010. yadavaśiṣṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham/
107.011. ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ, tatrāpi keṣāṃcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṃcit kāntāramadhyagatānāṃ taskairadravyamapahṛtam, keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam/
107.015. kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ/
107.015. sa dīrghamuṣṇaṃ ca niśvasya kathayati--putra śrāvastīṃ kiṃ na gacchasi? tāta, kiṃ tatragatasya bhaviṣyati? putra, tatrānāthapiṇḍado gṛhapatiḥ, tasya putreṇa tava bhaginī pariṇītā/
107.017. sā tava yogodvahanaṃ kariṣyatīti/
107.017. sa kathayati--tāta, yadyevaṃ gacchāmīti/
107.018. tena tasya dvau kārṣāpaṇau dattau, uktaśca--putra, ābhyāṃ tāvadātmānaṃ saṃdhāraya, yāvadahaṃ paṇyaṃ visarjayāmi/
107.019. mayā sārdhaṃ gamiṣyasi/
107.019. tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau, karmavipākena vismṛtau/
107.020. tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgāyati/
107.021. kṣudhayā pīḍyamāno 'vasthitaḥ/
107.021. yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vaismṛtya saṃprasthitaḥ/
107.022. svāgato 'pi tena sārdhaṃ saṃprasthitaḥ/
107.023. yāvat te sārthakāḥ kaliṃ kartumārabdhāḥ, balīvardā yoddhumārabdhāḥ/
107.023. sārthikāḥ kathayanti--bhavantaḥ, pratyavekṣata sārtham/
107.024. mā asau durāgato 'trāgataḥ syāditi/
107.024. taiḥ pratyavekṣamāṇairasau dṛṣṭaḥ/
107.024. te taṃ khaṭucapeṭādibhistāḍayitvā ardhacandrakāreṇa grīvāyāṃ gṛhītvā niṣkāsitumārabdhāḥ/
107.025. sa niṣkāsitaḥ/
107.026. niṣkramyamāṇo vikroṣṭumārabdhaḥ/
107.026. sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ, yāvat paśyati taṃ niṣkāsyamānam/
107.027. sa kathayati--bhavantaḥ, mā enaṃ niṣkāsayata, mamaiṣa vayasyaputro bhavatīti/
107.028. te kathayanti--sārthavāha, yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam, kathaṃ tena sārdhaṃ gacchāmah? sarvathā tvaṃ sārthasya svāmī/
107.029. yadyeṣa gacchati, vayaṃ na gacchāma iti/
107.030. sārthavāhastaṃ kathayati--putra, mahājanavirodho 'tra bhavati/
107.030. sārthakāḥ kṣubhitāḥ/
107.031. tvaṃ paścādvāsoddhātikayā gaccha, ahaṃ tavārthe āhāraṃ sthāpayāmīti/
107.031. sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ/

108.001. <108>sārthaḥ saṃprasthitaḥ/
108.001. so 'pi vāsoddhātikayā gantumārabdhaḥ/
108.001. sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati, kiṃcidvṛkṣaśākhāpatrairavacchādya/
108.002. tatra yaṃ bhūmau sthāpayati, sa śṛgālairanyaiścatuṣpādaurbhakṣyate/
108.003. yaṃ vṛkṣaśākhāsu, sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate/
108.004. tataḥ kiṃcidārāgayati kiṃcinnārāgayati/
108.004. asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt/
108.005. sa kṛcchreṇa śrāvastīmanuprāptaḥ/
108.005. bahiḥ śrāvastyāmudapānopakaṇṭhake viśrāntaḥ/
108.006. yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā/
108.007. sa tayā mukhabimbakena pratyabhijñātaḥ/
108.007. sā ciraṃ nirīkṣya hīnadīnavadanā kathayati--dāraka, tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti? sa kathayati--evaṃ māṃ bhaginījanaḥ saṃjānīta iti/
108.009. sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṣaraṃ praṣṭumārabdhā/
108.010. tau tava mātāpitarau kālagatau? kālagatau/
108.011. te jñātayah? sa kathayati--teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraiva tiṣṭhanto vācamapi na prayacchanti/
108.012. te dāsīdāsakarmakarapauruṣeyāh? teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti/
108.014. yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham, kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ/
108.015. tatrāpi keṣāṃcidyānapātraṃ vipannam, keṣāṃcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam, keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam, kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ/
108.019. sā dīrghamuṣṇaṃ ca niśvasya kathayati--ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti/
108.020. tayā gatvā tasyāḥ prayacchannaṃ kathitam/
108.020. kīdṛśena paṇyeneti? sā kathayati--kuto 'sya paṇyam? daṇḍamasya haste mallakaśceti/
108.021. tayā tasyārthaṃ mahārhāṇi vastrāṇi dattāni/
108.021. kārṣāpaṇāṃśca dattvā uktā ca--sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati, tasyaiva kārṣāpaṇān dadyāḥ/
108.023. mā jñātīnāṃ pratarkyo bhaviṣyatīti/
108.023. sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati--imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni, kathayati ca--yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati, tasyaitatkārṣāpaṇān dadyāḥ/
108.025. mā jñātīnāṃ pratarkyo bhaviṣyasi/
108.026. sa kathayati--śobhanameva bhavati/
108.026. ityuktvā tūṣṇīmavasthitaḥ/
108.027. dārikā prakrāntā/
108.027. sa saṃlakṣayati--anāthapiṇḍado gṛhapatirvistīrṇasvajanaparivāraḥ/
108.027. asmākamapi pitā vistīrṇaparivāraḥ/
108.028. teṣāmamekaikaśo vārtāṃ pratyavekṣate/
108.028. bhaginyā ciramālāpo bhaviṣyati/
108.029. sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum/
108.029. purobhakṣikāṃ tāvat karomi/
108.030. tṛptaḥ sukhālāpam udyānaṃ gatvā śayitaḥ/
108.031. ācaritaṃ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante/
108.032. te yadi suptaṃ puruṣaṃ paśyanti, pādena ghaṭṭayanti/
108.032. sa yadi prativibudhyate<109>, tamevaṃ vadanti--bhoḥ puruṣa, na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante? te yadi suptaṃ puruṣaṃ paśyanti, vadanti--uttiṣṭha gaccheti/

109.002. yadi na prativibudhyate, muṣitvā gacchanti/
109.003. taiḥ pādena ghaṭṭito na prativibudhyate/
109.003. muṣitvā prakrāntāḥ/
109.003. sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni(?) prāvṛtyāvasthitaḥ/
109.004. tato 'sya bhaginī saṃlakṣayati--aticirayatyasau/
109.005. nūnamatra kāraṇena bhavitavyamiti/
109.005. tasyāsau dārikā punaḥ preṣitā--dārike gaccha, cirayatyasau, paśya kimarthaṃ nāgacchatīti/
109.006. sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam/
109.007. sā tvaritatvaritaṃ gatā tasyāḥ kathayati--ārye, muṣitastenaiva veṣeṇa tiṣṭhatīti/
109.008. sā saṃlakṣayati--yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam, yadi tamiha praveśayāmi, sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate/
109.010. nāsāviha praveśayitavyaḥ/
109.010. iti viditvā tayāpyupekṣitaḥ//
109.011. tasyāpi pūrvakarmāparādhādvismṛtam/
109.011. sa kroḍamallakānāṃ madhye praviṣṭaḥ/
109.011. te yatra yatra bhaikṣārthinaḥ praviśanti, tatra tatra nirbhatsyante ca niṣkāsyante ca/
109.012. nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ/
109.013. te 'nyonyaṃ pṛcchanti--bhavantaḥ, vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ/
109.014. idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti? tatraike kathayanti--nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti/
109.016. apare kathayanti--dvidhā bhūtvā praviśāma iti/
109.017. te 'parasmin divase dvidhā bhūtvā praviṣṭāḥ/
109.017. tatra yeṣāṃ madhye svāgataḥ, te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ/
109.018. te tvanye pūrṇahastāḥ pūrṇamallakā āgatā/
109.019. ye riktahastā riktamallakā āgatāḥ, te bhūyo dvidhā bhūtvā praviṣṭāḥ/
109.020. teṣāmapi yeṣāṃ madhye svāgataḥ, te tathaiva riktahastā riktamallakāścāgatāḥ/
109.020. te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ/
109.021. tau riktahastau riktamallakau āgatau, te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ/
109.022. te kroḍamallakāḥ sarve saṃbhūya saṃjalpaṃ kartumārabdhāh--bhavantaḥ, ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ/
109.024. niṣkāsayāma enamiti/
109.024. sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ//
109.025. atrāntare 'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ/
109.026. tena dauvārikāṇāmājñā dattā--na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam/
109.027. paścāt tān bhojayiṣyāmīti/
109.027. kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ/
109.028. dauvārikeṇa virodhitāḥ/
109.029. kathayanti--bhoḥ puruṣa, asmākameva nāṃnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti/
109.030. tat kimidamiti kṛtvā asmān vidhārayasīti? sa kathayati--gṛhapatinā ājñādattā--na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam/
109.032. paścāt tān bhojayiṣyāmīti/
109.032. te kathayanti--bhavantaḥ, na kadācidvayaṃ vidhāryamāṇāh<110>/

110.001. taṃ paśyata mā atrāryā durāgata āgato bhavediti/
110.001. te samanveṣṭitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam/
110.002. tatastaiḥ kolāhalaśabdaḥ kṛtah--ayaṃ bhavantaḥ sa durāgato nilīnastiṣṭhatīti/
110.003. sa taiḥ prabhūtān prahārān datvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ/
110.004. tasya śiro bhagnam/
110.004. sa nivartya vipralapitumārabdhaḥ/
110.005. tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptah--durāgata atra tiṣṭheti/
110.005. sa rudhireṇa pragharatā tasmin saṃkārakūṭe 'vasthitaḥ/
110.006. yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ/
110.008. adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ, makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam/

110.010. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ/
110.011. tṛpyata sarvabhavopapattyupakaraṇebhyaḥ, yatra nāma caramabhavikasya sattvasyeyamavasthā/
110.011. tatra bhagavāṃs taṃ svāgatamāmantrayate--ākāṅkṣase vatsa pātraśeṣam? bhagavan/
110.012. tatra bhagavānāyuṣmantamānandamāmantrayate--svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti/
110.013. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt//
110.015. atha bhagavān yenānāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ/
110.015. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
110.016. anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya/
110.019. āyuṣmata ānandasya tatpātraśeṣaṃ svāgatāya vismṛtam/
110.019. asaṃmoṣadharmāṇo buddhā bhagavantaḥ/
110.020. bhagavatā utthāpitam/
110.020. āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam/
110.021. dṛṣṭvā ca smṛtirutpannā/
110.021. sa dharmatattvo vacasā(?) atha roditumārabdhaḥ/
110.022. bhagavānāha--kasmāt tvamānanda rodiṣīti/
110.022. sa kathayati--na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti/
110.023. kiṃ kṛtam? svāgatasya pātraśeṣaṃ na sthāpitamiti/
110.024. bhagavānāha--na tvayā ānanda mamājñā pratismṛtā, api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam/
110.026. alaṃ viṣādena/
110.026. gaccha, taṃ śabdāpayeti/
110.026. sa gatvā śabdāpayitumārabdhaḥ/
110.026. anekaiḥ prativacanaṃ dattam/
110.027. svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam--tava pātraśeṣaṃ sthāpayiṣyāmīti/
110.028. sa saṃlakṣayati--ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti/
110.028. āyuṣmatā ānandena gatvā bhagavata ārocitam/
110.029. bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam/
110.030. na jāne kaṃ śabdāpayāmīti/
110.030. bhagavānāha--gaccha ānanda, gatvā kathaya--yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ, sa āgacchatu iti/
110.031. āyuṣmatā ānandena gatvoccaiḥ śabdairuktah--yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ, sa āgacchatu iti/
110.032. tena putur nāmaśravaṇādātmano nāma smṛtam/
110.032. sa śanairdaṇḍaviṣṭambhanayogādutthāya gāthāṃ bhāṣate--

111.001. <111>bhraṣṭaḥ svāgataśabdo 'yaṃ kutaḥ punarihāgataḥ/
111.002. nūnaṃśreyaso nāśaḥ śreyasaśca samudbhavaḥ//1//
111.003. teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ/
111.004. teṣāṃ svāgatamāryāṇām ye ca te śāsane ratāḥ//2//
111.005. ahaṃ tu bhāgyarahitaḥ sarvabandhuvivarjitaḥ/
111.006. śocyaḥ kaṣṭāṃ daśāṃ prāptaḥ śokaśalyasamarpitaḥ//3// iti/
111.007. athāyuṣmānānandastamādāya yena bhagavāṃstenopasaṃkrāntaḥ/
111.007. upasaṃkramya bhagavantamidamavocat--ayaṃ bhadanta svāgata iti/
111.008. sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ, uktaśca--putra, imaṃ pātraśeṣaṃ paribhuṅkṣveti/
111.009. sa taṃ dṛṣṭvā saṃlakṣayati--yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ, tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ/
111.010. kimatra bhokṣya iti/
111.011. bhagavāṃstasya cetasā cittamājñāya kathayati--vatsa, yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kuṣkiṇā paribhokṣyase, tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati, yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti/
111.013. tena tāvad bhuktam yāvat tṛpta iti/
111.013. tatsaṃtarpitendriyo bhagavato mukhaṃ vyavalokayitumārabdhaḥ/
111.014. bhagavānāha--vatsa svāgata, tṛpto 'si? tṛpto 'smi bhagavan/
111.014. vatsa, yadyevamapaścimaṃ kavalaṃ gṛhāṇa, antardhāsyatyeṣa pātra iti/
111.015. tenāpaścimakavalo gṛhītaḥ, so 'ntarhitaḥ/
111.015. bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ/
111.016. caramabhavikaḥ sa sattvo bhagavantaṃ pṛṣṭataḥ pṛṣṭataḥ samanubaddhaḥ/
111.017. yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
111.017. so 'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
111.018. bhagavān saṃlakṣayati--puṣpāṇāmenaṃ preṣayāmi, karmāpanayo 'sya kartavya/
111.019. iti viditvā svāgatamāmantrayate--vatsa sbāgata, santi te kārṣāpaṇāh? na santi bhagavan/
111.020. vatsa svāgata, vastrāntaṃ nirīkṣasva/
111.020. vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau/
111.021. sa kathayati--bhagavan, dvau kārṣāpaṇau/
111.021. vatsa gaccha, gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti/
111.022. svāgatastasya sakāśaṃ gataḥ/
111.022. sa taṃ dūrādeva dṛṣṭvā paryavasthitaḥ/
111.023. sa saṃlakṣayati--āgato 'yaṃ dūrāgataḥ/
111.023. niyataṃ mamānartho bhavati/
111.023. iti viditvā saparuṣaṃ kathayati--durāgata, kimarthaṃ rvamihāgacchasīti/
111.024. sa gāthāṃ bhāṣate--
111.025. nīlotpalairasti kāryaṃ me tathānyair nāpi paṅkajaiḥ/
111.026. munīndrasya tu dūto 'haṃ sarvajñasya yaśasvinaḥ//4//
111.027. ityuktvā pratinivartitumārabdhaḥ/
111.027. so 'pi gāthāṃ bhāṣate--
111.028. ehyehi yadi dūto 'si tasya śāntātmano muneḥ/
111.029. pūjyaḥ sa naradevānāṃ pūjyaḥ pūjyatamairapi//5//
111.030. ityuktvā sa kathayati--buddhadūtastvam? buddhadūtaḥ/
111.030. kimarthamāgatah? puṣpārtham/
111.030. yadi buddhadūtastvam, gṛhāṇa yathepsitam/
111.031. nīlotpalānāṃ bhāramādāya bhagavataḥ sakāśamāgataḥ/

112.001. <112>bhagavānāha--vatsa, bhikṣūṇāṃ cāraya/
112.001. sa bhikṣūṇāṃ cārayitumārabdhaḥ/
112.001. bhikṣavo na pratigṛhṇanti/
112.002. bhagavānāha--gṛhṇīdhvaṃ bhikṣavaḥ sarvasaugandham/
112.002. cakṣurbhyāṃ karmāpanayo 'sya kartavya iti/
112.003. bhikṣubhirgṛhītāni/
112.003. gṛhītvā puṣpitāni/
112.003. tenāpūrvaṃ nīlakṛtsnamutpāditaṃ pūrvam/
112.003. sa vṛddhānte sthitvā tāni puṣpāṇi dṛṣṭvā sutarāṃ nirīkṣitumārabdhaḥ/
112.004. tasya tannīlakṛtsnamāmukhībhūtam/
112.005. tatastaṃ bhagavānāha--vatsa, kiṃ na pravrajasīti? sa kathayati--pravrajāmi bhagavanniti/
112.005. bhagavatā pravrajita upasampādito manasikāraśca dattaḥ/
112.006. tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
112.008. arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparānmukhaḥ/
112.010. sendropendrāṇāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ/
112.011. so 'rhattvaṃ prāpto vimuktisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate--
112.012. upāyapāśairvīreṇa baddhvāhaṃ tattvadarśinā/
112.013. kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ//6//
112.014. svāgato 'hamabhūvaṃ prāktataḥ paścāddurāgataḥ/
112.015. āgato 'smi purā nātha śrutvā vākyaṃ tavottamam//7//
112.016. sāmprataṃ svāgato vyaktam {saṃvṛtto na durāgatah}/
112.017. sāmprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam//8//
112.018. ratnāni pratilebhe hi svargaṃ mokṣaṃ ca kāṅkṣatām/
112.019. śreṣṭhā kalyāṇamitrāṇāṃ sadā sevā hitaiṣiṇām//9// iti/
112.020. yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ, tadā sāmantakena śabdo visṛtah--śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ/
112.021. tīrthyaiḥ śrutam/
112.021. te 'vadhyāyanti kṣipanti vivādayanti--śramaṇo bhavanto gautama evamāha--sāmantaprāsādikaṃ me śāsanamiti/
112.023. atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti? atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam/
112.024. bhagavān saṃlakṣayati--sumeruprakhyo mahāśrāvake mahājanakāyaḥ prasādaṃ pravedayate/
112.025. tadguṇodbhāvanamasya kartavyam, kutra kartavyam? yatraiva patitaḥ/
112.026. iti jñātvā ānandamāmantrayate sma--gaccha ānanda bhikṣūṇāmārocaya--tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati/
112.027. yo yuṣmākamutsahate tathāgatena sārdhaṃ bhargeṣu cārikāṃ cartum, sa cīvarakāṇi gṛhṇātu iti/
112.028. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati--bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati/
112.029. yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum, sa cīvarakāṇi gṛhṇātu iti/
112.031. atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikah <113>prasādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭṛgaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ
sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpakṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva
brahmakāyikagaṇaparivṛtaḥ stimati iva jalanidhiḥ sajala iva jaladharo vimada iva gajapariḥ sudāntendriyairasaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhirmahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ/

113.013. anupūrveṇa cārikāṃ carañ śuśumāragirimanuprāptaḥ/
113.014. śuśumāragirau viharati bhīṣaṇikāvane mṛgadāve/
113.014. aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayah--bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhīṣaṇikāvane mṛgadāva iti/
113.016. śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ/
113.017. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
113.018. śuśumāragirīyakān brāhamaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
113.019. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpayati samuttejayati saṃpraharṣya tūṣṇīm/
113.020. atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan--adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/
113.022. adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvena/
113.023. atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ/
113.025. atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
113.028. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ/
113.030. upasaṃkramya prajñapta evāsane niṣaṇṇaḥ/
113.030. śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti/
113.032. anekaparyāyeṇa śucinā praṇītena khādanīyena <114>bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya/

114.002. atha bhagavāñ śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
114.004. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm//
114.005. atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat--bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ/
114.006. ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ/
114.007. nityamasmākaṃ jātāni jātāni śasyāni vināśayati, strīpuruṣadārakadārikāgomahiṣānajaiḍakāṃśca/
114.008. aho bata bhagavāṃstaṃ vinayedanukampāmupādāyeti/
114.009. adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnām/
114.010. tūṣṇībhāvenādhivāsayati/
114.010. atha bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ/
114.011. atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
114.012. niṣadya bhagavānāyuṣmantamānandamāmantrayate--gaccha ānanda, bhikṣūṇāmevamārocaya, śalākāṃ cāraya--yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum, sa śalākāṃ gṛhṇātu iti/
114.014. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ/
114.015. bhagavatā śalākā na gṛhītā/
114.015. sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāh--kimarthaṃ bhagavatā śalākā na gṛhītā iti? paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ/
114.017. tairapi na gṛhītā/
114.017. āyuṣmān svāgataḥ samanvāhartuṃ pravṛttah--kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti? paśyati mama guṇodbhāvanāṃ kartukāmaḥ/
114.019. tacchāsturmanorathaṃ pūrayāmi, gṛhṇāmi śalākāmiti/
114.019. tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā/
114.020. jānakāḥ pṛcchakā buddhā bhagavantaḥ/
114.021. pṛcchati buddho bhagavānāyuṣmantamānandam--katareṇānanda bhikṣuṇā śalākā gṛhīteti? sa kathayati--svāgatena bhadanteti/
114.022. bhagavānāha--gaccha ānanda, svāgataṃ bhikṣumevaṃ vada--duṣṭanāgo 'sau, kāyendriyaṃ te rakṣitavyamiti/
114.023. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ/
114.024. upasaṃkramyāyuṣmantaṃ svāgatamidamavocat--āyuṣman svāgata, bhagavānevamāha--duṣṭanāgo 'sau, kāyendriyaṃ te rakṣitavyamiti/
114.025. sa kathayati--āyuṣmannānanda akopyā śāsturājñā/
114.026. api tu yādṛśo 'śvatīrthiko nāgaḥ, īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt, tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ, prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti/
114.028. āyuṣmānānanda ārogyamityuktvā prakrāntaḥ//
114.029. athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat/
114.030. śuśumāragiriṃ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṃ tenopasaṃkrāntaḥ/
114.031. adrākṣīdaśvatīrthiko nāga āyuṣmantaṃ svāgataṃ dūrādeva/
114.031. dṛṣṭvā ca punaḥ saṃlakṣayati--kimanene śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti? punaḥ saṃlakṣayati--<115>āganturayam, āgacchatu tāvaditi/

115.001. athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ/
115.003. aśvatīrthikena nāgenāsāvatithiriti kṛtvādhyupekṣitaḥ/
115.003. āyuṣmān svāgataḥ saṃlakṣayati--nāsaṃkṣobhitā duṣṭanāgā damathamāgacchanti/
115.004. saṃkṣobhayāmyenamiti/
115.004. tena pātraṃ pakṣālya tatpātrodakaṃ tasmin hrade prakṣiptam/
115.005. sa saṃkṣubdhaḥ/
115.005. sa saṃlakṣayati--ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ, bhuñjāno 'pyupekṣitaḥ, anena mama bhavane ucchiṣṭodakaṃ choritam/
115.007. nāmāvaśeṣamenaṃ karomīti tīvreṇa paryavasthānena paryavasthitaḥ/
115.007. uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ/
115.008. āyuṣmān svāgato maitrīsamāpannaḥ/
115.009. tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti/
115.010. aśvatīrthiko nāgo 'ṅgāravarṣamutsraṣṭumārabdhaḥ/
115.010. tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham/
115.011. aśvatīrthiko nāgaḥ pāṃsu varṣitumārabdhaḥ/
115.012. tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham/
115.013. aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāddhūmayitumārabdhaḥ/
115.013. āyuṣmānapi svāgata ṛddhyanubhāvāddhūmayitumārabdhaḥ/
115.014. aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ/
115.015. āyuṣmānapi svāgatastejodhātuṃ samāpannaḥ/
115.015. iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntāh itaścāmutaśca nirīkṣitumārabdhāḥ/
115.017. kathayanti--eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati, āgacchata paśyāma iti/
115.018. anekāni prāṇaśatasahasrāṇi nirgatāni/
115.019. bhikṣavo 'pi tamudārāvabhāsaṃ tatrasthā eva nirīkṣitumārabdhāḥ/
115.019. tatra bhagavān bhikṣūnāmantrayate sma--eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāmabhīkṣṇaṃ tejodhātuṃ samāpadyamānānām yaduta svāgato bhikṣuriti/
115.021. yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ, tadā niṣpalāyitumārabdhaḥ/
115.022. āyuṣmatā svāgatena samantato 'gnir nirmitaḥ/
115.022. aśvatīrthako nāgo yām yāṃ diśaṃ gacchati, tāṃ tāṃ diśamādīptāṃ pradīptāṃ saṃprajvalitāmekajvālībhūtāṃ paśyati/
115.023. sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītibhūtam/
115.025. sa yenāyuṣmān svāgatastenopasaṃkrāntaḥ/
115.025. upasaṃkramya āyuṣmantaṃ svāgatamidamavocat--ahaṃ bhadanta svāgata/
115.026. kiṃ māṃ viheṭhayasīti? sa kathayati--jarādharmā nāhaṃ tvāṃ viheṭhayāmi, api tu tvameva māṃ viheṭhayasi/
115.027. yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan, adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti/
115.028. sa kathayati--bhadanta svāgata, ājñāpayatu, kiṃ mayā karaṇīyam? bhadramukha, bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti/
115.030. sa kathayati--bhadanta svāgata, śobhanam, evaṃ karomīti/
115.030. athāyuṣmān svāgato 'śvatīrthanāgamādāya yena bhagavāṃstenopasaṃkrāntaḥ/
115.031. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
115.032. ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat--ayaṃ so 'śvatīrthiko<116> nāga iti/

116.001. tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate--tvaṃ tāvadbhadramukha, pūrvakeṇa duścaritena pratyavarāyāṃ tiryagyonau upapannaḥ/
116.002. sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi/
116.003. itaścyutasya te kā gatirbhaviṣyati, kā upapattiḥ, ko 'bhisamparāyah? iti/
116.004. sa kathayati--bhagavan, ājñāpaya, kiṃ mayā karaṇīyamiti/
116.005. bhagavānāha--mamāntikāccharaṇaśikṣāpadāni gṛhāṇa, śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti/
116.006. sa kathayati--eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi, śikṣāpadāni ca gṛhṇāmi, adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti/
116.008. atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntāḥ/
116.009. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
116.009. ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat--bhagavatā bhadanta aśvatīrthiko nāgo vinītah? bhagavānāha--na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ, api tu svāgatena bhikṣuṇā/
116.012. katamena bhadanta? ihanivāsinaiva bodhasya gṛhapateḥ putreṇa/
116.012. saṃpattikāmo loko vipattipratikūlaḥ/
116.013. tatraike kathayanti--asmākamasau bhrātuḥ putro bhavati/
116.013. apare kathayanti--asmākaṃ bhagineya iti/
116.014. apare kathayanti--asmākaṃ vayasyaputra iti/
116.014. atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan--adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti/
116.017. adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvena/
116.018. atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ//
116.020. śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ/
116.020. so 'śvatīrthikasya nāgasya bhayānniṣpalāyya śrāvastīṃ gataḥ/
116.021. sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ/
116.022. sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ/
116.022. tena śrutam yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti/
116.023. śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ/
116.024. upasaṃkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
116.025. sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat--adhivāsayatu me āryasvāgata śvo 'ntargṛhe bhakteneti/
116.026. āyuṣmāan svāgataḥ kathayati--brāhmaṇa, māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ/
116.027. nāhamadhivāsayāmi/
116.028. brāhmaṇaḥ kathayati--ārya, yadi sāmprataṃ nādhivāsayasi, yadā śrāvastīgato bhavasi, tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti/
116.029. kathayati--evamastu iti/
116.029. brāhmaṇaḥ pādābhivandanaṃ kṛtvā prakrāntaḥ/
116.030. atha bhagavān yathābhiramyaṃ śuśumāragirau vihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ/
116.031. anupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ/
116.031. śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme/
116.032. aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām<117> carañ śrāvastīmanuprāptaḥ, ihaiva viharatyasmākamevārāma iti/

117.001. śrutvā ca punaḥ śrāvastyā niṣkramya yena bhagavāṃstenopasaṃkrāntaḥ/
117.002. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
117.003. ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
117.004. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
117.005. anāthapiṇḍado gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti/
117.007. adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena/
117.008. athānāthapiṇḍado gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ/
117.010. aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti/
117.011. śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ/
117.011. upasaṃkramyāyuṣmantaṃ svāgatamidamavocat--adhivāsayatu me āryaḥ śvo 'ntargṛhe bhakteneti/
117.012. adhivāsayatyāyuṣmān svāgatastasya brāhmaṇasya tūṣṇībhāvena/
117.013. atha sa brāhmaṇa āyuṣmantaḥ svāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā utthāyāsanāt prakrāntaḥ/
117.014. athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
117.017. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ/
117.018. tenāpi brāhmaṇenāyuṣmataḥ svāgatasya praṇīta āhāraḥ sajjīkṛtaḥ/
117.019. āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ/
117.020. upasaṃkramya prajñapta evāsane niṣaṇṇaḥ/
117.021. ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṃtarpitaḥ/
117.021. sa brāhmaṇaḥ saṃlakṣayati--āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ, no jarayiṣyati, pānakamasmai prayacchāmi/
117.023. iti viditvā āyuṣmantaṃ svāgatamidamavocat--ārya, praṇītaste āhāraḥ paribhuktaḥ/
117.024. pānakaṃ piba/
117.024. pānaṃ jarayiṣyatīti/
117.024. sa kathayati--śobhanam/
117.024. evaṃ karomīti/
117.024. tena pānakaṃ sajjīkṛtya hastimadādaṅguliḥ prakṣiptā/
117.025. asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate/
117.025. āyuṣmatā svāgatena tatpānakaṃ pītam/
117.026. tato dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ śrāvastīvīthīṃ kiliñjacchannām/
117.027. sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ/
117.027. asaṃmoṣadharmaṇo buddhā bhagavantaḥ/
117.028. bhagavatā suparṇikā kuṭir nirmitā--maitaṃ kaścid dṛṣṭvā śāsane 'prasādaṃ pravedayiṣyatīti/
117.029. anāthapiṇḍadaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena svahastena saṃtarpayati saṃpravārayati/
117.030. anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya/
117.032. atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā <118>saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ/

118.001. anupūrveṇa tatpradeśanuprāptaḥ/
118.002. atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma--ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatrīrthiko nāgastāvaccaṇḍo vinītaḥ/
118.003. kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum? no bhadanta iti/
118.004. bhikṣavaḥ, ime cānye cādīnavā madyapāne/
118.004. tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ vā/
118.005. atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat--svāgata, kimidam? asamanvāhāro bhagavan, asamanvāhāraḥ sugata/
118.006. tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
118.007. niṣadya bhikṣūnāmantrayate sma--māṃ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi//
118.009. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta āyuṣmatā svāgatena karma kṛtam yenāḍhye kule mahādhane mahābhoge jātah? kiṃ karma kṛtam yena kroḍamallako jātaḥ, durāgata iti ca saṃjñā saṃvṛttā? kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭah? bhagavānāha--svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni/
118.014. svāgatena karmāṇi kṛtānyupacitāni/
118.015. ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/
118.018. na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
118.019. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//10//
118.020. bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī/
118.021. so 'pareṇa samayena suhṛtsambandhibāndhavaparivṛto 'ntarjanaparivṛtaścodyānabhūmiṃ nirgataḥ/
118.022. asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya/
118.023. yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ/
118.024. so 'dhvapariśramāddhātuvaiṣamyāśca glānaḥ piṇḍārthī tadudyānaṃ praviṣṭaḥ/
118.025. sa gṛhapatistaṃ dṛṣṭvā paryavasthitaḥ/
118.025. tena pauruṣeyāṇāmājñā dattā--bhavantaḥ, niṣkāsayatainaṃ pravrajitamiti/
118.026. teṣāṃ na kaścidutsahate niṣkāsayitum/
118.027. tena gṛhapatinā bhūyasā paryavasthitena sa mahātmāa svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ, uktaśca--kroḍamallakānāṃ madhye prativaseti/
118.028. sa durbalaprāṇo bhūmau nipatitaḥ/
118.028. sa saṃlakṣayati--hato 'yaṃ tapasvī gṛhapatirupahataśca/
118.029. abhyuddhāro 'sya kartavyaḥ/
118.029. iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ/
118.030. āśu pṛthagjanasya riddhirāvarjanakarī/
118.031. sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati--avatarāvatara mahādakṣiṇīya, mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti/
118.032. sa tasyānugrahārthamavatīrṇaḥ/
118.032. tena tasya <119>pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam--yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ, mā asya karmaṇo bhāgī syām/

119.002. yattūpakāraḥ kṛtaḥ, anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti//
119.005. bhagavānāha--kiṃ kiṃ manyadhve bhikṣavo yo 'sau gṛhapatireva, asau svāgato bhikṣustena kālena tena samayena/
119.006. yadanena pratyekabuddhe kārāḥ kṛtāḥ, tenāḍhye mahādhane mahābhoge kule jātaḥ/
119.007. yadapakāraḥ kṛtaḥ, tena pañcajanmaśatāni kroḍamallako jātaḥ/
119.007. yāvadetarhyapi caramabhaviko 'pi tatkroḍamallaka eva jātaḥ/
119.008. yatpraṇidhānaṃ kṛtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
119.009. ahamanena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ/
119.010. bhūyo 'pi kāśyape bhagavati samyaksambuddhe pravrajito babhūva/
119.011. yasya bhikṣorantike pravrajitaḥ, sa bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ/
119.012. tatrānena yāvadāyurbrahmacaryaṃ cāritam, na ca kaścidguṇagaṇo 'dhigataḥ/
119.013. sa maraṇasamaye praṇidhānaṃ kartumārabdhah--yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yādavāyurbrahmacaryaṃ caritam, na ca kaścidguṇaguṇo 'dhigataḥ, anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛtah--bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti, tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām/
119.017. yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ, evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo 'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti/
119.019. tatpraṇidhānavaśādetarhi tathāgatenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ/
119.020. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
119.022. tasmāttarhi bhikṣava ekāntakṛṣṇāni karmaṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
119.023. ityevaṃ bho bhikṣavaḥ śikṣitavyam//
119.024. ityavocadbhagavān/
119.024. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


119.025. iti śrīdivyāvadāne svāgāvadānaṃ nāma trayodaśamam//


********** Avadāna 14 **********

120.001. div14 sūkarikāvadānam/

120.002. dharmatā khalu cyavanadharmaṇo devaputraysa pañca pūrvanimittāni prādurbhavanti--akliṣṭāni vāsāṃsi kliśyanti, amlānāni mālyāni mlāyanti, daurgandhaṃ kāyena niṣkrāmati, ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavanti, cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate/
120.003. athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate, saṃparivartyaivaṃ cāha--hā mandākinī, hā puṣkariṇī, hā vāpī, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā puṇḍukambalaśilā, hā devasabhā, hā sudarśana, iti karuṇakaruṇaṃ paridevate sma/
120.007. adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam/
120.008. dṛṣṭvā punaryena sa devaputrastenopasaṃkrāntaḥ/
120.009. upasaṃkramya taṃ devaputramidamavocat--hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase, saṃparivartase, karuṇakaruṇaṃ paridevase--hā mandākinī, hā puṣkiriṇī, hā vāpī, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalaśilā, hā devasabhā, hā sudarśana iti karuṇakaruṇaṃ paridevase? evamukte devaputraḥ śakraṃ devānāmindramidamavocat--eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi/
120.014. tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti/
120.014. atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat--ehi tvaṃ mārṣa, buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam, dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti/
120.016. atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat--eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam/
120.019. atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ//
120.021. dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam/
120.021. atha śakro devānāmindrastaṃ devaputramavalokayati--kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti/
120.022. yāvat paśyati--nopapannastiryakpreteṣu/
120.023. narakeṣūpapanna iti paśyati/
120.023. nopapannaḥ/
120.023. manuṣyāṇāṃ sabhāgatāyāmupapanna iti paśyati/
120.024. nopapannaḥ/
120.024. cāturmahārājakāyikān devāṃstrāyastriṃśāṃścāvalokayitumārabdhaḥ/
120.025. tatrāpi nādrākṣīt/
120.025. atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ/
120.026. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
120.026. ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat--ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam--hā mandākini, hā puṣkiriṇi, hā vāpi, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalāśilā, hā devasabhā, hā sudarśana iti/
120.029. tamenamevaṃ vadāmi--kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohāpadyasa iti? sa evamāha--eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi/
120.031. tatra mayā <121>bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṃ bhaviṣyati/

121.001. tamenamevaṃ vadāmi--ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam, dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti/
121.003. sa evamāha--eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam/
121.004. ityuktvā sa devaputraḥ kālagataḥ/
121.005. kutrāsau bhadanta devaputra upapannah? bhagavānāha--tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ/
121.006. tatrāsau modate devo gatveha śaraṇatrayam/
121.006. atha śakro devānāmindra āttamānāstasyāṃ velāyāmimāṃ gāthāṃ gāthāṃ bhāṣate--
121.008. ye buddhaṃ śaraṇam yānti na te gacchanti durgatim/
121.009. prahāya mānuṣān kāyān divyān kāyānupāsate//1//
121.010. ye dharmaṃ śaraṇam yānti na te gacchanti durgatim/
121.011. prahāya mānuṣān kāyān divyān kāyānupāsate//2//
121.012. ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim/
121.013. prahāya mānuṣān kāyān divyān kāyānupāsate//3//
121.014. atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha--evametat kauśika, evametat/
121.016. ye buddhaṃ śaraṇam yānti na te gacchanti durgatim/
121.017. prahāya mānuṣān kāyān divyān kāyānupāsate//4//
121.018. ye dharmaṃ śaraṇam yānti na te gacchanti durgatim/
121.019. prahāya mānuṣān kāyān divyān kāyānupāsate//5//
121.020. ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim/
121.021. prahāya mānuṣān kāyān divyān kāyānupāsate//6//
121.022. atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ//
121.024. idamavocadbhagavān/
121.024. āttamanasaste bhikṣavo 'bhyanandan//


121.025. iti śrīdivyāvadāne sūkarikāvadānaṃ caturdaśamam//


********** Avadāna 15 **********

122.001. div15 cakravartivyākṛtāvadānam/

122.002. buddho bhagavāñ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme/
122.002. dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ dhriyamāṇānām yāpayatāṃ keśanakhastūpā bhavanti/
122.002. yadā buddhā bhagavantaḥ pratisamlīnā bhavanti, tadā bhikṣavaḥ keśanakhastūpe pujāṃ kṛtvā kecit puṇḍāya praviśanti, keciddhyānavimokṣasamādhisamāpattisukhānyanubhavanti/
122.005. tena khalu samayena buddho bhagavāṃs tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati--ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārithaḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti/
122.009. atha bhagavān sāyāhṇe pratisamlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
122.010. adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam/
122.011. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam? evaṃ bhadanta/
122.012. anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni/
122.014. atha teṣāṃ bhikṣūṇāmetadabhavat--puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum, kṛtaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti/
122.016. kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti/
122.016. atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṃ kartumārabdhāḥ/
122.017. atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma--anavarāgro bhikṣavaḥ saṃsāro 'vidyānīvaraṇānāṃ sattvānāṃ tuṣṇāsamyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām/
122.019. pūrvā koṭtir na prajñāyate duḥkhasya/
122.020. āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha--yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti, kutra bhadanta iyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati? nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike/
122.023. tatropālinn imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti/
122.023. tasmāttarhi te upālinn evaṃ śikṣitavyam, yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye//
122.026. idamavocadbhagavān/
122.026. āttamanasaste bhikṣavo 'bhyanandan//


122.027. iti śrīdivyāvadāne anyatamabhikṣuścakravartivyākṛtaḥ pañcadaśamam//


********** Avadāna 16 **********

123.001. div16 śukapotakāvadānam/

123.002. śrāvastyāṃ nidānam/
123.002. tena khalu samayena anāthapiṇḍadena gṛhaptinā dvau śukaśāvakau pratilabdhau/
123.003. tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau/
123.004. tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti--yaduta idaṃ duḥkham, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipaditi/
123.005. sthavirasthavirā api bhikṣavo 'nāthapiṇḍadasya gṛhapater niveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ/
123.007. teṣāṃ kālānukālamupasaṃkrāmatāṃ tābhyāṃ śukaśāvakābhyāṃ nāmāni parijñātāni/
123.008. yāvadapareṇa samayenāyuṣmāñ śāriputro 'nāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ/
123.011. adrāṣṭāṃ tau śukaśāvakau āyuṣmantaṃ śāriputram/
123.009. dṛṣṭvā antarjanamāmantrayatah--eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati, āsanamasya prajñāpayateti/
123.010. evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayatah--eṣo 'smākamācāryānanda āgacchati, āsanamasya prajñāpayateti/
123.012. yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ/
123.012. adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam/
123.014. dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayatah--eṣa bhadanto bhagavānāgacchati, āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ/
123.016. atha bhagavāṃstayoranugrahārthaṃ praviśya prajñapta evāsane niṣaṇṇaḥ/
123.016. niṣadya bhagavatā śukaśāvakau caturāryasatyasamprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau/
123.018. atha bhagavāñ śukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ/
123.019. tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau/
123.020. vihvalavadanau cchidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya, namo dharmāya, namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau//
123.022. atha bhagavānanyatamasmin pradeśe smitamakārṣīt/
123.022. adrākṣīdāyuṣmānānando bhagavantaṃ smitaṃ prāviṣkurvantam/
123.023. dṛṣṭvā ca punarbhagavantamidamavocat--nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
123.024. ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe? evametadānanda, evametat/
123.025. nāhetupratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
123.026. dṛṣṭau tvayā ānanda tau śukaśāvakau? dṛṣṭau bhadanta/
123.026. tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau/
123.027. tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau//
123.029. atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan/
123.030. aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau--namo buddhāya, namo dharmāya, namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau<124> iti/

124.001. śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisāmayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ/
124.002. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
124.003. ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan--iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvadanāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau--namo buddhāya, namo dharmāya, namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti/
124.006. tayorbhadanta kā gatiḥ, kopapattiḥ, ko 'bhisamparāyah? bhagavānāha--tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete, ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu, yāmeṣu, tuṣiteṣu, nirmāṇaratiṣu, paranirmitavaśavartiṣu deveṣūpapastyete/
124.009 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisambhotsyete, dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ/
124.011. evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam, kaḥ punarvādo dharmadeśanā dharmābhisamayo vā/
124.012. tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ/
124.013. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
124.014. idamavocadbhagavān/
124.014. ātamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


124.015. iti śrīdivyāvadāne śukapotakāvadānaṃ ṣoḍaśam//


********** Avadāna 17 **********

125.001. div17 māndhātāvadānam/

125.002. evaṃ mayā śrutam/
125.002. ekasmin samaye bhagavān vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām/
125.003. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat/
125.004. vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamayya yena cāpālacaityaṃ tenopasaṃkrāntaḥ/
125.005. upasaṃkramyānyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya/
125.006. tatra bhagavānāyuṣmantamānandamāmantrayate--ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam {bahupatrakam} gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam/
125.008. citro jambudvīpaḥ, madhuraṃ jīvitaṃ manuṣyāṇām/
125.008. yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā/
125.010. tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ/
125.011. ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā/
125.011. evamukte āyuṣmānānandastūṣṇīm/
125.012. dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate--ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupatrakaṃ gautamanyagrodhaḥ śālavanaṃ dhuranikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam/
125.014. citro jambudvīpaḥ, madhuraṃ jīvitaṃ manuṣyāṇām/
125.014. yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā/
125.016. tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ/
125.016. ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā/
125.017. dvirapi trirapi āyuṣmānānandastūṣṇīm/
125.017. atha bhagavata etadabhavat--sphūṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā/
125.020. tatra bhagavānāyuṣmantamānandamāmantrayate--gaccha tvamānanda, anyataravṛkṣamūlaṃ niśritya vihara, mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ/
125.021. evaṃ bhadantetyāyuṣmānānando bhagvataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya/
125.022. sa māraḥ pāpīyān yena bhagavāṃstenopasaṃkrāntaḥ/
125.023. uapsaṃkramya bhagavantamidamavocat--parinirvātu bhagavān/
125.023. parinirvāṇakālasmayaḥ sugatasya/
125.024. kasmāt tvaṃ pāpīyann evaṃ vadasi--parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya? eko 'yaṃ bhadanta samayah--bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisambuddhaḥ/
125.026. so 'ham yena bhagavāṃstenopasaṃkrāntaḥ/
125.026. upasaṃkramya bhagavantamevaṃ vadāmi--parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya/
125.027. bhagavānevamāha--na tāvat pāpīyan parinirvāsyāmi, yāvanna me śrāvakāḥ piṇḍatā bhaviṣyanti vyaktā vinītā viśāradāḥ, alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ, alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā uapāsikāḥ/
125.030. vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksamprakāśitam/
125.031. etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravāditāṃ sahadharmeṇa <126>nigrahītāraḥ, svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ/

126.002. vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksamprakāśitam/
126.003. tasmādahamevaṃ vadāmi--parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya/
126.004. alpotsukastvaṃ pāpīyan bhava/
126.004. nicirasyedānīṃ tathāgatasya trayāṇāṃ varṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati/
126.005. atha mārasya pāpīyasa etadabhavat--parinirvāsyate bata śramaṇo gautamaḥ//
126.006. iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ//
126.007. atha bhagavata etadabhavat--kastathāgatasya saṃmukhaṃ vaineyah? supriyo gandharvarājā subhadraśca parivrājakaḥ/
126.008. tayostrayāṇāṃ varṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ vā/
126.009. śakyaṃ śrāvakavaineyastathāgatena vinayituṃ na tu tathāgatavaineyaḥ śrāvakeṇa//
126.010. atha bhagavata etadabhavat--yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyam yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam/
126.011. atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ/
126.012. samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ/
126.013. antarikṣe devadundubhayo 'bhinadanti/
126.014. samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtānipuṣpavṛkṣaḥ śīrṇāḥ, ratnavṛkṣāḥ śīrṇāḥ, ābharaṇavṛkṣāḥ śīrṇāḥ, bhavanasahasrāṇi prakampitāni, sumeruśṛṅgāni viśīrṇāni, daivatāni vāditrabhāṇḍāni parāhatāni/
126.016. atha bhagavāṃstasmāt samādhervyutthāya tasyā velāyāṃ gāthāṃ bhāṣate--
126.018. tulyamatulyaṃ ca saṃbhavaṃ bavasaṃskāramapotsṛjanmuniḥ/
126.019. adhyātmarataḥ samāhito hyabhinitkośamivāṇḍasambhavaḥ//1//
126.020. samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya/
126.021. bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni, dṛṣṭasatyāḥ svabhavanamanuprāptāḥ/
126.022. samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni/
126.023. te bhagavatā 'eta bhikṣavaścarata brahmacaryam' pravrajitāḥ/
126.024. tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
126.024. samanantarotsṛṣṭeṣvāyuḥsaṃskāroṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṃkrāntā bhagavato darśanāya/
126.026. bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ//
126.028. athāyuṣmānānandaḥ sāyāhṇe 'bhisamlayanādvyutthāya yena bhagavāṃstenopasaṃkrāntaḥ/
126.028. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthād/
126.029. ekāntasthita āyuṣmānānando bhagavantamidamavocat--ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya? aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya/
126.031. katame 'ṣṭau? iyamānanda mahāpṛthivī apsu pratiṣṭhitā, āpo vāyau pratiṣṭhitāḥ, vāyurākāśe pratiṣṭhitaḥ/
126.032. bhavatyānanda samayo yadākāśe yadākāśe viṣamā <127>vāyavo vānti, āpaḥ kṣobhayanti, āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti/

127.001. ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya/
127.002. punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ/
127.003. sa ākāṅkṣamāṇaḥ pṛthivīṃ cālayati/
127.004. devatā maharddhikā bhavati mahānubhāvā/
127.004. sāpi parittāṃ pṛthivīsaṃjñāmadhitiṣṭhati apramāṇāṃ cāpsaṃjñam/
127.005. sāpyākāṅkṣamāṇā pṛthivīṃ cālayati/
127.005. ayaṃ dvitīyo heturdvitīyaḥ pratyayo mahataḥ pṛthivīcālasya/
127.006. punaraparamānanda/
127.006. yasmin samaye bodhisattvastuṣitāddevanikāyāccyuttvā mātuḥ kukṣimavakrāmati, atha tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati/
127.008. yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/
127.010. tatra ye sattvā upapannāḥ, te tayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānante--anye 'pīha bhavantaḥ sattvā upapannāḥ, anye 'pīha bhavantaḥ sattvā upapannā iti/
127.012. ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya/
127.013. punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati, atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati/
127.014. yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/
127.016. tatra ye sattvā upapannāḥ, te tayā ābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti--anye 'pīha bhavantaḥ sattvā upapannāḥ, anye 'pīha bhavantaḥ sattvā upapannā iti/
127.018. ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya/
127.019. punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati, atha tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati/
127.020. yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā pi tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/
127.023. tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti--anye 'pīha bhavantaḥ sattvā upapannāḥ, anye 'pīha bhavantaḥ sattvā upapannā iti/
127.024. ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya/
127.025. punaraparamānanda yasmin samaye tathāgatastriparivartadvādaśākāraṃ dharmacakraṃ parivartayati, atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati/
127.027. yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/
127.029. tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti--anye 'pīha bhavantaḥ sattvā upapannāḥ, anye 'pīha bhavantaḥ sattvā upapannā iti/
127.031. ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya/
127.032. punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya <128>āyuḥsaṃskāranutsṛjati, atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ, antarikṣe devadundubhayo 'bhinadanti, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati/

128.003. yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayāa ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/
128.005. tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti--anye 'pīha bhavantaḥ sattvā upapannāḥ, anye 'pīha bhavantaḥ sattvā upapannā iti/
128.006. ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya/
128.007. punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati/
128.008. atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ, antarikṣe devadundubhayo 'bhinandanti, sarvaścāyaṃ loka udāreṇāvabhāsena yatremau sūryacandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti/
128.012. tatra ye sattvā, upapannāḥ, te tayā ābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti--anye 'pīha bhavantaḥ sattvā upapannāḥ, anye 'pīha bhavantaḥ sattvā upapannā iti/
128.014. ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya//
128.015. athāyuṣmānānando bhagavantamidamavocat--yathā khalvahaṃ bhadanta bhagavatā bhāsitasyārthamājānāmi, ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuhasaṃskārā utsṛṣṭā bhaviṣyanti/
128.017. bhagavānāha--evametadānanda, evametat/
128.017. etarhi ānanda tathāgatena jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭāḥ/
128.018. saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam--yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhat, kalpāvaśeṣaṃ vā/
128.020. bhagavatā bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ/
128.021. ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā/
128.021. tiṣṭhatu bhagavān kalpam, tiṣṭhatu sugataḥ kalpāvaśeṣaṃ vā/
128.022. tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāyatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum, api tataḥ sphuṭo māreṇa pāpīyasā/
128.024. kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam yā syād dvidhā? no bhadanta/
128.025. sādhu sādhu ānanda, asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā/
128.026. gaccha tvamānanda, yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṃ saṃnipātaya/
128.027. evaṃ bhadanta/
128.027. āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ/
128.029. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt/
128.030. ekāntasthita āyuṣmānānando bhagavantamidamavocat--yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti, sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ, yasyedānīṃ bhagavān kālaṃ manyate/
128.032. atha bhagavān yenopasthānaśālā tenopasaṃkrāntaḥ/

129.001. <129>upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat/
129.001. niṣadya bhagavān bhikṣūnāmantrayate sma--anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam/
129.003. viramantu tasmāt tarhi bhikṣavaḥ/
129.003. etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ virasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksamprakāśitam/
129.006. etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, ye bhikṣubhirudgṛhya paryavāpay tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksamprakāśitam/
129.009. yaduta catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ/
129.011. ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksamprakāśitam/
129.013. āgamaya ānanda yena kuśigrāmakam/
129.014. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt/
129.014. bhagavān vaiśālīvanamabhisaran dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati/
129.015. athāyuṣmānānando bhagavantamidamavocat--nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti/
129.017. ko bhadanta hetuḥ, kaḥ pratyayo nāgāvalokitasya? evametadānanda, evametat/
129.018. nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti/
129.019. idamānanda tathāgatasyāpaścimaṃ vaiśālīdarśanam/
129.019. na bhūya ānanda tathāgato vaiśālīmāgamiṣyati/
129.020. parinirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam/
129.021. athānyataro bhikṣustasyāṃ velāyāṃ gāthāṃ bhāṣate--
129.022. idamapaścimakaṃ nātha vaiśālyāstava darśanam/
129.023. na bhūyaḥ sugato buddho vaiśālīmāgamiṣyati//2//
129.024. nirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam/
129.024. yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam, tadā anekābhirvaiśālīvananivāsinībhirdevatairaśrupātaḥ kṛtaḥ/
129.026. sthavirānandaḥ kathayati--na bhagavannameghenaiva varṣāsu pravṛṣṭah? bhagavānāha--vaiśālivananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ/
129.027. tā api devatā(?) vaiśālyāṃ śabdo niścāritah--bhagavān parinirvāṇāya gacchati, na bhūyo bhagavān vaiśālīmāgamiṣyati/
129.029. devatānāṃ śabdaṃ śrutvā anekāni vaiśālikāni prāṇiśatasahasrāṇi bhagavatsakāśamupasaṃkrāntāni/
129.030. bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā, yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni/
129.031. kaiścicchrotāpattiphalaṃ kaiścit sakṛdāgamiphalaṃ kaiścidanāgāmiphalaṃ prāptam/
129.032. kaiścit pravrajitvā arhattvaṃ prāptam/
129.032. kaiścicchrāvakabodhau<130> cittamutpāditam/

130.001. kaiścit pratyekāyāṃ bodhau cittamutpāditam/
130.001. kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditam/
130.002. kaiściccharaṇagamanaśikṣāpadāni gṛhītāni/
130.002. yadbhūyasā sā parṣadbuddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā/
130.003. sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat--paśya bhadanta yāvat tvam/
130.004. bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni/
130.005. anekābhyaḥ parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni/
130.006. bhagavatā ete bhikṣavaḥ pravrajitāḥ/
130.006. tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
130.007. anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni/
130.008. anekāni vaiśālakāni prāṇiśatasahasrāṇi srotāapattiphale pratiṣṭhāpitāni/
130.009. kecit sakṛdāgamiphale, kecidanāgāmiphale, kecit pravrājitaḥ/
130.010. pravrajitvā arhattvaṃ prāptam/
130.010. keciccharaṇagamanaśikṣāpadeṣu pratiṣṭhāpitāḥ/
130.010. atra ānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam/
130.012. yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā, yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya, ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannāḥ/
130.016. tacchruṇu--
130.017. bhūtapūrvamānanda upoṣadho nāma rājā babhūva/
130.017. upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ, tadyathā tūlapicurvā karpāsapicurvā/
130.018. na kaṃcidābādhaṃ janayati/
130.018. pakvaḥ sphuṭitaḥ/
130.019. kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ/
130.019. upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi/
130.020. sarvāsāṃ stanāḥ prasṛtāḥ/
130.020. ekaikā kathayati--māṃ dhaya māṃ dhaya/
130.020. mūrdhato jāto mūrdhāta iti saṃjñā saṃvṛttā/
130.021. māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvṛttā/
130.021. anye kathayanti--kecinmādhāta iti saṃjānīte/
130.022. māndhātasya kumārasya kumārakrīḍāyāṃ krīḍataḥ ṣaṭ cakrāścyutāḥ/
130.023. yauvarājye pratiṣṭhitasya ṣaṭ cakrāścyutāḥ/
130.023. māndhātā janapadān gataḥ/
130.023. janapadān gatasya pitā glānībhūtaḥ/
130.024. sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva/
130.024. tatastairamātyaiḥ saṃdeśo visarjitah--pitā te glānībhūtaḥ/
130.025. āgacchatu/
130.025. devarājyaṃ pratīccha/
130.025. tasyānāgacchatas tasyānāgacchataḥ pitā kālagataḥ/
130.026. tairamātyaiḥ punaḥ saṃdeśo visarjitah--pitā te kāladharmaṇā samyuktaḥ/
130.026. āgaccha, devarājyaṃ pratīcchasva/
130.027. tato 'sau saṃlakṣayati--yadi mama pitā kālagataḥ, kiṃ bhūyo 'haṃ gacchāmīti? tato bhūyaḥ saṃdeśo 'bhyāgataḥ/
130.028. āgaccha, devarājyaṃ pratīccha/
130.028. sa kathayati--yadi mama dharmeṇa rājyaṃ prāpsyate, ihaiva rājyābhiṣeka āgacchatu/
130.029. tataste amātyaiḥ kathayanti--ratnaśilayā deva prayojanaṃ bhavati/
130.030. tasya ca divaukaso nāma yakṣaḥ purojavaḥ/
130.030. tena ratnaśilā ānītā/
130.031. yadā ratnaśilā ānītā, tataste amātyā bhūyaḥ kathayanti--deva śrīparyaṅkenātra prayojanaṃ bhavati/
130.032. tatastenaiva divaukasena śrīparyaṅka ānītaḥ/
130.032. tataste amātyā bhūyaḥ kathayanti--<131>devādhiṣṭhānamadhye 'bhiṣekaḥ kriyate/

131.001. sa kathayati--yadi mama dharmeṇa rājyaṃ prāpsyate, ihaivādhiṣṭhānamāgacchatu/
131.002. tato 'dhiṣṭhānaṃ svayameva tatpradeśaṃ gatam/
131.002. svayamāgataṃ svayamāgataṃ sāketasāketamiti saṃjñā saṃvṛttā/
131.003. paścāt te 'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṃ gṛhītvā āgatāḥ/
131.004. te kathayanti--abhiṣekaṃ deva pratīcchasva/
131.004. sa kathayati--mama manuṣyāḥ paṭṭaṃ bandhiṣyanti? yadi dharmeṇa rājyaṃ prāpsyate, amanuṣyāḥ paṭṭaṃ bandhantu/
131.005. tato 'manuṣyaiḥ paṭṭo baddhaḥ/
131.005. tasya sapta ratnāni prādurbhūtāni, tadyathā--cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ gṛhapatiratnameva saptamam/
131.007. pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ vīrāṇāṃ varāṅgarupiṇāṃ parasainyapramardakānām/
131.008. vaiśālīsāmantakena ramaṇīyaṃ vanakhaṇḍam/
131.008. tatra pañca ṛṣiśatāni pañcābhijñāni dhyāyanti/
131.009. tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti/
131.009. śabdakaṇṭakāni ca dhyānāni/
131.010. te ca pakṣiṇo 'vatīryamāṇā avatīryamāṇāḥ śabdaṃ kurvanti/
131.010. durmukho nāma ṛṣiḥ/
131.010. sa kupitaḥ/
131.011. tenoktam--bakānāṃ pakṣāṇi śīryantām/
131.011. yadā teṣām ṛṣikopena pakṣāṇi śīrṇāni, tataste pādoddhārakeṇa prasthitāḥ/
131.012. sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ/
131.013. yataste 'mātyāḥ pṛṣṭāh--kasmāt pādoddhārakeṇa gacchanti? paścāt te 'mātyāḥ kathayanti--deva, śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni/
131.014. tato rājñā abhihitam--evaṃvidhā api ṛṣayo bhavanti, yeṣāṃ sattvānāmantike nāstyanukampā? tato rājñā amātyāḥ saṃdiṣṭāh--gacchantu bhavantaḥ, ṛṣīṇāmevaṃ vadantu--tatra gacchata yatrāhaṃ na vasayā(sā?)mīti/
131.017. yatastairamātyaih ṛṣayo 'bhihitāḥ/
131.017. rājā samādiśati--na mama rājye vastavyam/
131.018. gacchantu bhavanto yatrāhaṃ na vasayā(sā?)mīti/
131.018. tataste saṃlakṣayanti--eṣo 'yaṃ caturdvīpeśvaraḥ/
131.019. gacchāmo vayaṃ sumeruparikhaṇḍam/
131.019. te tatra gatvā avasthitāḥ//
131.020. rājño mūrdhātasyāmātyāścintakāstulakā upaparīṣakāḥ/
131.020. cintayitvā tulayitvopaparīkṣya pṛthak pṛthagutkāḥ śilpasthānakarmasthānāni māpayitum/
131.021. cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā/
131.022. tairārabdhāni karṣaṇakarmāṇi kartum/
131.022. yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ/
131.023. yato rājñā abhihitam--kimete manuṣyāḥ kurvanti? tatastairamātyai rājā abhihitah--ete deva manuṣyāḥ śāsyādīni kṛṣanti, tato oṣadhayo bhaviṣyanti/
131.025. yataśca sa rājā kathayati--mama rājye manuṣyāḥ kṛṣiṣyanti? tatastenoktam--aptāviṃśatibījajātīnāṃ devo varṣatu/
131.026. sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ/
131.027. rājñā mūrdhātena janapadāḥ pṛṣṭāh--kasyaitāni puṇyāni? tairabhihitam--devasya cāsmākaṃ ca/
131.028. yataste manuṣyāḥ karpāsavātānārabdhā māpayitum, bhūyo 'pi ca rājñā mūrdhātena janapadānanusaṃsārya tena pṛṣṭāḥ/
131.029. tato rājñā abhihitam--kimete manuṣyāḥ kurvanti? tairamātyairabhihitam--deva, manuṣyāḥ karpāsavātān māpayanti/
131.030. paścāt rājñā abhihitam--kasyārthe? tairamātyairabhihitam--deva, vastrāṇāmarhe/
131.031. tato rājñā tenoktam--mama rājye manuṣyāḥ karpāsavātān māpayiṣyantīti karpāsameva devo varṣatu/
131.032. sahacittotpādādeva<132> rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ/

132.001. sa ca rājā janapadān pṛcchati/
132.001. kasyaitāni puṇyāni? te kathayanti--devasya cāsmākaṃ ca/
132.002. paścāt tena janena tatkarpāsaṃ kartitumārabdham/
132.003. sa rājā kathayati--kimete manuṣyāḥ karvanti? tairamātyairabhihitam--deva sūtreṇa prayojanam/
132.004. tato rājñā abhihitam--mama rājye manuṣyāḥ kartiṣyanti? sūtrameva devo varṣatu/
132.004. sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ/
132.005. sa ca rājā kathayati--kasyaitāni puṇyāni? yataste kathayanti--devasya cāsmākaṃ ca/
132.006. yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum/
132.006. sa rājā kathayati--kimete manuṣyāḥ kurvanti? tairamātyairabhihitam--deva, vastrāṇi vāpayanti, vastraiḥ prayojanam/
132.008. yato rājā saṃlakṣayati--mama rājye manuṣyā vastrāṇi vāpayiṣyante? vastrāṇyeva devo varṣatu/
132.009. sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ/
132.009. sa rājā kathayati--kasyaitāni puṇyāni? te kathayanti--devasya cāsmākaṃ ca/
132.010. yataḥ sa rājā saṃlakṣayati--manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti/
132.011. atha rājño māndhātasyaitadabhavat/
132.011. asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca/
132.012. santi me sapta ratnāni, tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam/
132.014. pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
132.015. aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet, ekakārṣāpaṇo 'pi bahir na nipatet/
132.015. sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam/
132.016. ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ/
132.018. yataḥ sa rājā kathayati--kasyaitāni puṇyāni? te kathayanti--devasya cāsmākaṃ ca/
132.019. yato rājā sa rājā kathayati--kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti, mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat/
132.020. api tu yo yuṣmākaṃ ratnairarthī, sa yāvadīpsitāni ratnāni gṛhṇātu//
132.022. tasya tatra mūrdhātasya rājño mahārājyaṃ kārayataḥ ṣaṭ cakrāścyutāḥ/
132.022. rājño mūrdhātasya divaukaso yakṣaḥ purojavaḥ/
132.023. sa rājñā mūrdhātenoktah--asti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema? yataḥ paścāddivaukasenābhihitah--asti deva pūrvavideho nāma dvīpaḥ, ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ/
132.025. svayaṃ nu devo gatvā tamapyājñāpayet/
132.025. atha rājño mūrdhātasyaitadabhavat--asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca/
132.027. asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam/
132.028. pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
132.029. vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam/
132.029. śrūyate atha khalu pūrvavideho nāma dvīpaḥ/
132.030. yannvahaṃ tamapi gatvā samanuśāseyam/
132.030. sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ/
132.031. agamadrājā māndhātaḥ pūrvavidehadvīpam/
132.032. pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe/
132.032. samanuviṣṭavān <133>rājā mūrdhātaḥ pūrvavidehaṃ dvīpam/

133.001. tasya tatra samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
133.001. bhūyaḥ sa rājā divaukasam yakṣamāmantrayati--asti divaukasaṃ kiṃcidanyadvīpe nājñāpitam? divaukasa āha--asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
133.004. yannu devastamapi gatvā samanuśāset/
133.004. atha rājño mūrdhātasyaitadabhavat--asti me jambudīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca/
133.005. santi ca me sapta ratnāni/
133.005. pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
133.006. vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ/
133.008. śrūyate aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
133.009. yannvahaṃ tamapi gatvā samanuśāseyam/
133.009. sahacittopādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ/
133.011. agamadrājā māndhātā aparagodānīyaṃ dvīpam/
133.011. anuśāsti rājā māndhātā aparagodānīyam/
133.012. tasya samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
133.012. yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati--asti kaścidanyadvīpo nājñāpitah? āgato 'smi pūrvān/
133.013. asti deva uttarakurur nāma dvīpaḥ/
133.014. kiṃ cāpi te manuṣyā amamā aparigrahāḥ/
133.014. yannu devo gatvā svakaṃ bhaṭabalāgraṃ samanuśāset/
133.015. atha rājño māndhātasyaitadabhavat--asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
133.016. santi me sapta ratnāni/
133.016. pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
133.017. vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam/
133.018. śrūyate uttarakurur nāma dvīpaḥ/
133.018. kiṃcāpi te manuṣyā amamā aparigrahāḥ/
133.018. yannvahaṃ tatrāpi gatvā svaṃ bhaṭabalāgraṃ samanuśāseyam/
133.019. sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ/
133.020. adrākṣidrājā māndhātaḥ sumerupārśvenānuyāyaṃś citropacitrān vṛkṣānāpīḍakajātān/
133.021. dṛṣṭvā ca punardivaukasam yakṣamāmantrayate sma--kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān/
133.022. ete deva uttarakauravāṇāṃ manuṣyāṇāṃ kalpadūṣyavṛkṣāḥ, yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti/
133.024. devo 'pyatraiva gatvā kalpadūṣyāni prāvarītu/
133.024. śrutvā ca punā rājā māndhātā amātyānāmantrayate--paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān? evaṃ deva/
133.026. ete grāmaṇya uttarakauravāṇāṃ mānuṣyāṇāṃ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti/
133.027. yūyamapyatra gatvā kalpadūṣyayugāni prāvaradhvam/
133.027. adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśam? etaddeva uttarakauravakāṇāṃ manuṣyāṇāmakṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti/
133.030. devo 'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu/
133.031. agamadrājā māndhātā uttarakurudvīpam/
133.032. pratyaṣṭādrājā māndhātā uttarakurau dvīpe/
133.032. samanuśāsti rājā māndhātā uttarakurau dvīpe svakam <134>bhaṭabalāgram/

134.001. tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
134.001. atha rājā māndhātā divaukasam yakṣamāmantrayate--asti kiṃcidanyadvīpamanājñāpitamiti? nāsti deva/
134.002. śrūyante devāstrāyastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ/
134.003. yannu devo devāṃstrāyastriṃśān darśanāyopasaṃkramet/
134.004. atha rājño mūrdhātasyaitadabhavat--asti me jambudvīpam, ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
134.005. asti me sapta ratnāni/
134.006. pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
134.006. vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam/
134.007. samanuśiṣṭo me aparagodānīyo dvīpaḥ/
134.008. samanuśiṣṭaṃ me uttarakurudvīpe svakaṃ bhaṭabalāgram/
134.008. śrūyante devāstrāyaṃstriśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ/
134.009. yannvahaṃ devāṃstrāyāstriṃśān darśanāyopasaṃkrameyam/
134.010. sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ/
134.011. sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ/
134.012. atha rājā nimiṃdhare parvate pratyaṣṭhāt kāñcanamaye/
134.012. tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
134.013. nimiṃdharāt parvatāt vinatake parvate pratyaṣṭhāt kāñcanamaye/
134.013. tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
134.014. vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye/
134.015. tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
134.015. aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye/
134.016. tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
134.017. sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye/
134.017. tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
134.018. khadirakāt parvatādīṣādhāre parvate pratyaṣṭhāt kāñcanamaye/
134.018. tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
134.019. īṣāadhārāt parvatādyugaṃdhare parvate pratyaṣṭhāt kāñcanamaye/
134.020. tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ/
134.021. yugaṃdharāt parvatāduparivihāyasamabhyudgataḥ/
134.021. tatra sumerupariṣaṇḍāyāṃ pañca ṛṣiśatāni dhyāpayanti/
134.021. taiḥ sa rājā dṛṣṭa āgacchan/
134.022. te kathayanti--ayamasau bhavantaḥ kalirājā āgacchati/
134.022. tatra durmukho nāma ṛṣiḥ/
134.023. tena gṛhyodakasyāñjaliḥ kṣiptaḥ/
134.023. viṣkambhitaṃ bhaṭabalāgram/
134.023. tasya cāgrataḥ pariṇāyakaratnamanuyāti/
134.024. tena ṛṣayo 'bhihitāh--
134.025. gacchatha brāhmaṇyako 'yaṃ naitat sarvatra sidhyati/
134.026. mūrdhātā nṛpatirhyeṣo naite vaiśālikā bakāḥ//3//
134.027. atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati--kenaitadviṣkambhitaṃ bhaṭabalāgram? tenoktam--ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam/
134.028. paścād rājñā abhihitam--kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti? pariṇāyakaratnenoktam--jaṭā ṛṣīṇāṃ sarveṣṭāḥ/
134.029. tato rājñā abhihitam--ṛṣīṇāṃ jaṭāḥ śīryantām, mama ca bhaṭabalāgraṃ vihāyasā gacchatu/
134.030. teṣām ṛṣīṇāṃ jaṭāḥ śīrṇāḥ, rājñaśca mūrdhātasya bhaṭabalāgraṃ vihāyasena prasthitam/
134.031. sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata<135> ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvamaṣītiyojanasahasarāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi/

135.002. abhirūpo darśanīyaḥ prāsādikaścatūratnamayaḥ/
135.003. tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram/
135.003. devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitāh--udakaniśritā nāgāḥ, karoṭapāṇayo devāḥ, mālādhārā devāḥ, sadāmattā devāḥ, catvāraśca mahārājānaḥ/
135.005. tasya rājño mūrdhātasyodakaniśritair nāgairbalakāyo viṣkambhitaḥ/
135.006. rājā ca mūrdhātastatsthānamāgataḥ/
135.006. tenoktam--kenaitadbhaṭabalāgraṃ viṣkambhitam? te kathayanti--deva, udakaniśritair nāgaiḥ/
135.007. rājā kathayati--tiryañco mama yudhyanti? tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu/
135.008. tataste nāgā rājño mūrdhātasyāgrato 'nuyāyino jātāḥ/
135.009. teṣāṃ nāgānāmanusamyāyatāṃ karoṭapāṇayo devāḥ saṃprāptāḥ/
135.009. yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśribhāvaṃ gatvā punastadbalāgraṃ stambhitam/
135.010. rājñā mūrdhātenoktam--kenaitadbhaṭabalāgraṃ stambhitam? te kathayanti--deva, ete karoṭapāṇayo devāḥ/
135.011. etairbhaṭabalāgraṃ stambhitam/
135.012. rājā mūdhātaḥ kathayati--ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu/
135.012. yataste 'grataḥ pradhāvitāḥ/
135.013. paścāt teṣāṃ nāgaiḥ sārdhaṃ dhāvatāṃ mālādhārā devāḥ saṃprāptāḥ/
135.013. mālādhārairdevaiste pṛṣṭāh--kiṃ bhavanto dhāvatah? te kathayanti--eṣa manuṣyarājā āgacchati/
135.014. yatastaiḥ smabhūya nāgairdevaiśca punastadbalāgraṃ stambhitam/
135.015. rājā ca māndhātastatsthānamanuprāptaḥ/
135.015. tenoktam--kimetadbhavantah? te kathayanti--deva, mālādhārairdevaiḥ/
135.016. rājā kathayati--mālādhārā devāḥ purojavā me bhavantu/
135.017. yato mālādhārā devāstair nāgairdevaiśca sārdhaṃ mūrdhātasyāgrataḥ pradhāvitāḥ/
135.018. teṣāṃ dhāvatāṃ sadāmattakā devāḥ saṃprāptāḥ/
135.018. sadāmattairdevaiḥ pṛṣṭāh--kiṃ bhavanto dhāvatah? tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitāh--eṣa manuṣyarājā āgacchati/
135.019. yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam/
135.020. rājā ca mūrdhātastatsthānamanuprāptaḥ/
135.021. tenoktam--kimetadbhaṭabalāgraṃ viṣkambhitam? te kathayanti--ete deva sadāmattā devāḥ/
135.022. rājñā abhihitam--sadāmattā eva me devāḥ purojavā bhavantu/
135.022. yataḥ sadāmattā devāstaiḥ sārdhaṃ devair nāgaiścāgrataḥ pradhāvitāḥ/
135.023. teṣāṃ dhāvatāṃ cātrumahārājikā devāḥ saṃprāptāḥ/
135.024. tairuktam--kimetadbhavanto dhāvatah? yato nāgādibhirdevairagrato 'nuyāyibhirabhihitāh--eṣa manuṣyarājā āgacchati/
135.025. catvāro mahārājānaḥ saṃlakṣayanti/
135.025. puṇyamaheśākhyo 'yaṃ sattvaḥ/
135.026. nāsya śakyaṃ viroddhumiti/
135.026. tatastaiścaturbhirmahārājaistrāyastriṃśānāmārocitam--eṣa bhavanto manuṣyarājā mūrdhāta āgacchati/
135.027. trāyastriṃśā devāḥ saṃlakṣayanti--puṇyavipāakamaheśākhyo 'ayaṃ sattvaḥ/
135.027. nāsya viroddhavyam/
135.028. argheṇāsya pratyudgacchāmaḥ/
135.028. tataste trāyastriṃśā devā argheṇa pratyudgatāḥ/
135.028. adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām/
135.029. dṛṣṭvā ca punardivaukasam yakṣamāmantrayate--kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā? eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtās trīḍanti ramante paricārayanti/
135.032. devo 'pyatra gatvā divyaih <136>pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtas trīḍatu ramatāṃ paricārayatu/

136.001. śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate--paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām? evaṃ deva/
136.003. eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti/
136.005. yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata/
136.006. adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam/
136.007. dṛṣṭvā ca punardivaukasam yakṣamāmantrayate--kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam? eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā, yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti/
136.010. devo 'pyatra gamiṣyatu/
136.010. śrutvā ca punaramātyānāmantrayate--paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam? evaṃ deva/
136.011. eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti/
136.013. yūyamapi grāmaṇyo 'tra gamiṣyatha/
136.014. devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam/
136.016. te prākārā ardhatṛtīyāni yojanānyucchrayeṇa/
136.016. teṣu prākāreṣu caturvidhāḥ ṣo(kho)ḍakā māpitāḥ suvarṇamayā rūpyamayā vaiḍūryamayā sphaṭikamayāḥ/
136.018. ūrdhvī ekā nibaddhā saṃkramaṇakā/
136.018. sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā/
136.020. karpāsapicurvā/
136.020. prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ/
136.021. vāyusamyogāśca paurāṇānyavakīryante, navāni puṣpāṇi samākīryante/
136.022. sudarśane nagare ekonadvārasahasram/
136.022. dvāre dvāre pañcaśatāni nīlavāsasām yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham/
136.024. sudarśanasya nagarasya vīthyah ardhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāścandanavāripariṣiktā hemajālāvanaddhāḥ/
136.026. sāmantakena vividhāḥ puṣkiriṇyo māpitāḥ/
136.026. tā puṣkariṇyaścaturvidhairiṣṭakaiścitāḥ suvarṇamayai rūpyamayaiḥ sphaṭikamayairvaiḍūryamayaiḥ/
136.027. vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam/
136.028. sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṣṭhānam/
136.028. tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjatāḥ/
136.030. sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ, tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni/
136.032. vividhaiḥ sthalajaiḥ śakunakairvalgusvarairmanojñasvaraih <137>kāmarūpibhirabhinikūjitāḥ/

137.001. sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ/
137.002. kalpadūṣyavṛkṣaiścaturvidhāni tuṇḍicelāni/
137.002. taistuṇḍicelaiścatruvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni/
137.003. yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādāddhaste prādurbhavanti/
137.004. caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ/
137.005. yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti/
137.006. caturvidhā vādyabhāṇḍavṛkṣā veṇuvallarisughoṣakāḥ/
137.006. yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti/
137.007. caturvidhāpi ca sudhā, nīlā pītā lohitā avadātā/
137.008. yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād dhaste prādurbhavanti/
137.008. madhu mādhavaḥ kādambarī pāripānam/
137.009. gṛhāḥ kūṭāgārā harmyāḥ prāsādā svāsanakā avalokanakā saṃkramaṇakāḥ/
137.010. nārīgaṇavirājitamapsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditamupetamannapānam/
137.010. yatra trāyastriṃśāḥ krīḍanti ramante paricārayanti, svakaṃ puṇyaphalaṃ pratyanubhavanti/
137.011. devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī, ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā/
137.014. tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni, yatra pṛthak dvātriṃśatīnāmupendrāṇāmāsanāni, trayastriṃśatimaṃ śakrasya devānāmindrasya/
137.015. teṣāmeva devānāṃ sarvānte mūrdhātasya rājña āsanaṃ prajñaptam/
137.016. paścādevāstrāyastriṃśā mūrdhātasya rājño 'rghaṃ gṛhya pratyudgatāḥ/
137.017. tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭāh avaśiṣṭā bahiḥ sthitāḥ/
137.017. yataḥ sa rājā mūrdhātaḥ saṃlakṣayati--yānyetānyāsanāni prajñaptakāni, etebhyo yadantimamāsanam, etanmama bhaviṣyati/
137.019. atha rājño mūrdhātasyaitadabhavat--aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate/
137.020. sahacittotpadādeva śakro devānāmindro rājño māndhāturardhāsanamadāt/
137.021. praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane/
137.021. na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā, abhiprāyo vā nānākaraṇaṃ vā, yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ, nānyatra śakrasya devānāmindrasyānimiṣatena/
137.024. rājño mūrdhātasya deveṣu trāyastriṃśeṣu tiṣṭhataḥ ṣaṭtriṃśāścakrāścyutāḥ/
137.024. tatra ca teṣāṃ devānāṃ devāsurasaṃgrāmaṃ bhavati/
137.025. tatra yadyasurāḥ parājayante, paścādasurapuryāṃ dvārāṇi badhnanti/
137.025. devānāmapi pañca rakṣāḥ parājayante/
137.026. te 'pi devapuryāṃ dvārāṇi badhnanti/
137.026. teṣāmevaṃ devāsurāṇāṃ parasparataḥ saṃbhrama utpannaḥ/
137.027. yato rājñā mūrdhātena trāyastriṃśānāmuktam--kimetadbhavanto 'tīva saṃbhramajātā devāh? trāyastriṃśairuktam--etairasurairasmākaṃ pañca rakṣā bhagnāḥ, yato 'smābhirdvārāṇi baddhāni/
137.029. yato mūrdhātena rājñā uktam--ātmapuruṣāḥ, ānayantu bhavanto dhanuḥ/
137.029. yatastasya dhanurānītam/
137.030. tena paścādddhanurgṛhya guṇaśabdaḥ kṛtaḥ/
137.030. tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ/
137.031. asuraiḥ śrutaḥ/
137.031. taṃ śrutvā asurā kathayanti--kasyaiṣa guṇaśabdah? taiḥ śrutam--rājño mūrdhātasyaiṣa guṇaśabdaḥ/
137.032. te taṃ śabdaṃ śrutvā vismayamāpannāḥ/
137.032. paścādrājā mūrdhāto nirgatastasmādevanagarāt <138>teṣāṃ devānāmasurairbhagnakānāṃ svaṃ ca kāyaṃ saṃnahya/

138.001. dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti/
138.002. teṣāmanyonyaṃ na kasyacidadhiko vā hīno vā/
138.002. rājño mūrdhātasya sarveṣāmapyasurāṇāṃ vaihāyasamabhyudgamyoparisthitaḥ/
138.003. paścāt te 'surāḥ kathayanti--ka eṣo 'smākamuparivihāyasamabhyudgatah? yatastaiḥ śrutam--manuṣyarājā eṣa mūrdhāto nāma/
138.004. paścāt te saṃlakṣayanti--puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati/
138.005. jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṃ purīṃ praviṣṭāḥ/
138.006. paścādrājā mūrdhātaḥ kathayati--kasya jayah? yato 'mātyāḥ kathayanti devasya jayaḥ/
138.007. sa rājā saṃlakṣayati--ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhikaḥ/
138.008. tasya rājño mūrdhātasyaitadabhavati--etadasti me jambudvīpaḥ, asti me sapta ratnāni, asti me sahasraṃ putrāṇām, vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣam, samanuśiṣṭaṃ me pūrvahideham, samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpam, samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram, adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān, praviṣṭo 'smi sudharmāṃ devasabhām, dattaṃ me śakreṇa devendreṇārdhasanam/
138.012. aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam/
138.013. sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt/
138.014. svaramābādhaṃ spṛṣṭavān/
138.014. pragāḍhāṃ devānāṃ maraṇāntikīm/
138.014. atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ/
138.016. upasaṃkramya rājānaṃ mūrdhātamidamavocan--bhaviṣyanti khalu devasyātyayāt paścimā janapadāh? paripṛṣṭavantah--rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtam? saced vo grāmṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet--kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam, teṣāmidaṃ syādvacanīyām--rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt/
138.019. catasṛbhiśca mānuṣikābhī ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍhaḥ/
138.021. atṛpta eva pañcānāṃ kāmaguṇānāṃ kālagataḥ/
138.022. na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate/
138.023. alpāsvādān bahuduḥkhān kāmān vijñāya piṇḍataḥ//4//
138.024. api divyeṣu kāmeṣu ratiṃ naivādhigacchati/
138.025. tṛṣṇākṣaye rato bhavati samyaksambuddhaśrāvakaḥ//5//
138.026. parvato 'pi suvarṇasya samo himavatā bhavet/
138.027. nālamekasya tadvittamiti vidvān samācaret//6//
138.028. yaḥ prekṣati duḥkhamitonidānaṃ kāmeṣu jātu sa kathaṃ ramate/
138.030. loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṣet//7//

139.001. <139>yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti, tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya/
139.002. yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā--kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitaḥ, tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritāḥ, ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannāḥ/
139.006. yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśānadhirūḍaḥ, atrāntare caturdaśottaraṃ śakraśataṃ cyutam/
139.009. śakrasya bhikṣavo devānāmindrasyāyuṣaḥ prāmāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam/
139.011ṭena rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam/
139.012. tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi//
139.014. yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍhaḥ, evaṃvidhaṃ cittamutpāditam--aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate, kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva/
139.016. yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam--yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam, kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva/
139.019. maheśākhye sattve cittaṃ pradūṣitam, tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt, kharamābādhaṃ spṛṣṭavān, prāgāḍhāṃ vedanāṃ maraṇāntikīm/
139.020. yo 'sau rājā mūrdhātaḥ, ahamevānanda tena kālena tena samayena/
139.021. tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ/
139.024. idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya saṃprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā, yadanekāni devatā śatasahasrāṇi satyeṣu pratiṣṭhāpitāni/
139.026. anekāni ṛṣiśatasahasrāṇi etabhikṣava iti pravrajitāni/
139.027. tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam/
139.027. anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ/
139.028. anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ, kecit sakṛdāgāmiphale, kecidanāgāmiphale, kaiścit pravrajitvā^rhattvaṃ prāptam, kaiścit śrāvakabodhau, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni, kaiściccharaṇagamanaśikṣāpadāni gṛhītāni//

140.001. <140>bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭam? bhagavānāha--
140.004. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loke utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
140.006. tena khalu samayena anyataraḥ śreṣṭhidārako 'cirapratiṣṭhitaḥ/
140.006. tatra viṣaye dharmatā--yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate, sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate/
140.008. sā ca bhartāramādāya svagṛhaṃ gacchati/
140.008. sa ca śreṣṭhidārakaścatūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛhamanuprasthitaḥ/
140.009. tasya gacchato 'bhimukhaṃ sarvābhibhūḥ samyaksambuddho janapadeṣu caryāṃ carannanupūrveṇābhyāgataḥ/
140.010. taṃ dṛṣṭvā dvātriṃśallakṣaṇālaṃkṛtamasecanakadarśanamatīva prasāda utpannaḥ/
140.011. yato 'sau prasādīkṛtacetā yānādavatīrya taṃ bhagavantaṃ taiścatūratnamayaiḥ puṣpairavakiriti/
140.012. tāni sarvābhibhuvā samyaksambuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni/
140.013. tāni vitānaṃ baddhvā gacchato 'nugacchanti, tiṣṭhatastiṣṭhanti/
140.013. sa prasādajāto gāthāṃ bhāṣate--
140.015. anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ/
140.017. tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ//8//
140.019. sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca/
140.021. praṇidhiśca me tatra kṛtā udārā ākāṅkṣatā vā idamagrabodhim//9//
140.023. tasyaiva karmaṇo vipākato me prāpta hi me bodhiḥ śivā anuttarā/
140.025. vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ mūrdhātasya rājño mahābalasya//10//
140.027. tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva//
140.029. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam, devāṃstrāyastriṃśānadhirūḍhah? bhagavānāha--

141.001. <141>bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ/
141.002. atha sa vipaśyī samyaksabuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ/
141.003. atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśāt/
141.004. tatrānyataraścautkariko nāma vaṇik/
141.004. bhagavantaṃ vipaśyinamasecanakadarśanarūpaṃ dṛṣṭvā adhikaḥ prasāda utpannaḥ/
141.005. prasādajātena tasya mudgānāṃ muṣṭiṃ gṛhītvā pātre prakṣiptā/
141.006. tato mudgāścatvāraḥ pātre patitāḥ, ekaḥ kaṇṭakamāhatya bhūmau patitaḥ/
141.006. avaśiṣṭaṃ naivaṃ saṃprāptaṃ pātram, asamprāptā eva bhūmau patitāḥ/
141.007. tato vaṇik prasādajātaḥ praṇidhiṃ karoti--
141.009. anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ/
141.011. tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ//11/
141.013. bhagavānāha--yo 'sau otkariko vaṇik, ahameva tena kālena tena samayena/
141.013. yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre pakṣiptā, tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitāḥ, tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam/
141.016. yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitaḥ, tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍaḥ/
141.017. sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau, sthāanametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat/
141.018. yo 'sau otkariko vaṇik tena kālena tena samayena, sa eṣa rājā mūrdhātaḥ/
141.019. yo mūrdhāto rājā, ahameva sa tena kālena tena samayena/
141.020. yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃśā mahādyutayo mahāvaistārikā iti, tasmādbhavabodhiḥ/
141.021. kiṃ karaṇīyam? buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti//
141.023. idamavocadbhagavān/
141.023. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


141.024. iti śrīdivyāvadāne māndhātāvadānaṃ saptadaśamam//


********** Avadāna 18 **********

142.001. div18 dharmarucyavadānam/

142.003. evaṃ mayā śrutam/
142.003. ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme/
142.004. tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni/
142.005. tair nipuṇataḥ sāmudram yānapātraṃ pratipāditam/
142.006. yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum/
142.007. paścāttervaṇigbhiḥ karṇadhāra uktah--uddhoṣaya naḥ puruṣo mahāsamudrasya bhūtaṃ varṇam/
142.008. yato varṇadhāra uddhoṣayituṃ pravṛttah--śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ, santyasmin mahāsamudre evaṃvidhāni ratnāni, tadyathā--maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ/
142.010. ya icchati evamrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam, kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm, so 'smin mahāsamudre avataratu dhanahetoḥ/
142.014. evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum/
142.015. yatastadvahanamatiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati/
142.016. tataḥ karṇadhāreṇoktam--asahyaṃ vahanam/
142.016. yato vaṇijaḥ kathayanti--kasyedānīṃ vakṣyāmo vahanāt pratyavatarasveti/
142.017. tairvaṇigbhiḥ karṇadhārasyoktam--mahāsamudrasya bhūtaṃ varṇamudghoṣayata/
142.018. tataḥ sa udghoṣayituṃ pravṛttah--śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ, santyasmin mahāsamudre imāni evamrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam/
142.021. caurā api āgacchanti nīlavāsaso dhanahāriṇaḥ/
142.021. yena cātmano jīvitaparityāgo vyavāsthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum, sa mahāsamudramavataratu/
142.023. alpāḥ śūrā bahavaḥ kātarāḥ/
142.023. taṃ śrutvā tathodghuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ, kecidavaśiṣṭāḥ/
142.024. tatastairvaṇigbhirvahanasyaikaṃ varatraṃ chinnam/
142.025. paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ/
142.025. tāsu cchinnāsu tadvahanaṃ mahākarṇadhārasampreritaṃ gagane mahāvātasamprerito megha iva balavadvāyusampreritaṃ kṣiprameva saṃprasthitam/
142.027. yāvadratnadvīpamanuprāptaḥ/
142.027. sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati--santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ, te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ/
142.028. mā vaḥ paścājjambudvīpagatānāṃ tāpyaṃ bhaviṣyati/
142.029. tatraiva ca kroñcakumārikā nāma striyo bhavanti/
142.029. tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti, yathā atraivānayena vyasanamāpadyate/
142.030. atraiva ca madanīyāni phalāni bhavanti/
142.031. tāni yo bhakṣayati, sa sapta rātriṃdivasān suptastiṣṭhati/
142.031. asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante, tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām/
142.033. tāni bhavadbhirlabdhāni na bhakṣayitavyāni/

143.001. <143>tacchrutvā vaṇijo 'vahitamanaso 'pramādenāvasthitāḥ/
143.001. prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā bhāṣāṇāṃ vā/
143.003. vahanaṃ pūryitvā te 'nukūlaṃ jambudvīpābhimukhena vāyunā saṃprasthitāḥ/
143.004. mahāsamudre ca tribhiḥ skandhaiḥ prāṇinaḥ saṃmiśritāḥ/
143.004. prathame yojanaśatikā ātmabhāvāḥ, dvistriyojanaśatikā ātmabhāvaḥ/
143.005. dvitīye skandhe 'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ/
143.006. tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ, ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ/
143.007. tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ/
143.008. ye prathamāyāṃ bhūmau avasthitāḥ, te dvitīyabhūmisthairbhakṣyante/
143.008. ye dvitīyabhūmisthāḥ, te tṛtīyabhūmisthairbhakṣyante/
143.009. tatra timiṃgilo nāma matsyāstṛtīyādudakaskandadhādabhyudgamya uparimandakaskandhamādāya carati/
143.010. sa yasyāṃ velāyāṃ mukhamāvṛṇoti, tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati/
143.011. tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti/
143.012. tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva, tadyathā--parvato nabhaḥpramāṇaḥ/
143.013. akṣīṇi cāsya durata eva saṃlakṣyante nabhasīvādityau/
143.014. yatastairvaṇigbhirdūrata evopadhāritam/
143.014. tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāh--kimetadbhavanta ādityadvayasyodayanam? teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham/
143.016. teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādotuadvayotpādanaṃ ca saṃlakṣya saṃvega utpannah--kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti, tadevedānīṃ proditāḥ syuḥ/
143.018. yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktam--yat tadbhavantaḥ śrūyate timitimiṃgila iti, timitimiṃgilabhayamidam/
143.019. tat paśyantu bhavantaḥ/
143.020. pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ/
143.020. paśyatha caiṣā tasya parā dantamālā/
143.022. paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau/
143.022. punasasau karṇadhāro vaṇijāṃ kathayati--śṛṇvantu bhavantaḥ, nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema/
143.024. sarvoṣāmevāsmākaṃ maraṇaṃ pratyupasthitam/
143.024. tadidānīṃ bhavadbhiḥ kiṃ karaṇīyam? yasya vo yasmin deve bhaktiḥ sa tamāyācatu/
143.025. yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimoṣkaṇaṃ kuryāt/
143.026. na cānyo 'sti kaścidupāyo jīvitasya/
143.027. yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārthamāyācitumārabdhāḥ/
143.028. naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit/
143.029. tathaiva tadvahanaṃ salilavegāt bhikṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate/
143.029. tatra copāsako 'bhirūḍhaḥ/
143.030. tenoktam--bhavantaḥ, nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit/
143.030. sarvairevāsmābhirmartavyam/
143.031. kiṃ tu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ/
143.031. sati maraṇe buddhāvalambanayā smṛtyā kālaṃ kariṣyāmaḥ/
143.032. sugatigamanaṃ bhaviṣyati/
143.032. yatastairvaṇigbhirekaraveṇa namo buddhāyeti <144>praṇāmaḥ kṛtaḥ sarvaireva/

144.001. bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa/
144.002. śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṃgilena śrutam/
144.003. tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca--buddho bata loka utpannaḥ/
144.004. na mama pratirūpaṃ syāt yadahaṃ buddhasya bhagavato nāmodghoṣaṃ śrutvā āhāramāhareyam/
144.005. sa cintayituṃ pravṛttah--yadyahamidanīṃ sahasaiva mukhadvāraṃ pidhāsyāmi, salilavegapratyāhatasya vahanasya vināśo bhaviṣyati, eteṣāṃ cānekānāṃ jīvitavināśaḥ/
144.006. yannvahaṃ mṛdunopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām/
144.007. tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam/
144.008. paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktamanuguṇaṃ vāyumāsādya tīramanuprāptam/
144.009. atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ purayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ/
144.010. te tatra gatvā saṃlakṣayanti--dharmataiṣā yasya nāṃnā vahanaṃ saṃsiddhayānapātramāgacchati, tasyaiva tāni ratnāni gamyāni bhavanti/
144.012. yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ/
144.012. te tāni ratnāni saṃgṛhya bhagavataḥ sakāśamupagatāḥ/
144.013. anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti--bhagavan, asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapāre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktam, tato vayaṃ bhagavan saṃsiddhayānapārāḥ kṣemasvastinā ihāgatāḥ/
144.016. dharmatā caiṣā yasya nāṃnā vahanaṃ saṃsiddhayānapātrā āgacchanti, tasya tadgamyaṃ bhavati/
144.017. tadvayaṃ bhagavato nāmagrahaṇena maraṇabhayādūttīrṇāḥ/
144.018. tadasmākametāni ratnāni bhagavān gṛhṇātu/
144.018. bhagavānāha--yena mayendrāya(?) balabodhyaṅgaratnānyadhigatāni, kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyam? yadi cecchata asmacchāsane vatsāḥ pravrajitum, āgacchatha/
144.020. yataste saṃlakṣayanti vaṇijah--yadasmākaṃ kiṃcit jīvitam, tatsarvaṃ buddhasya bhagavatastejasā/
144.021. yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti/
144.022. paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ/
144.023. pravrajya tairyujyadbhirghaṭadbhirvyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam//
144.024. yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--kīdṛśāni karmāṇi bhagavan, ebhirvaṇigbhiḥ kṛtānyupacitāni, yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgitah? bhagavānāha--
144.027. bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksambuddho loka utpanno 'bhūt/
144.027. tasya ca śāsane eta eva ca pravrajitā abhūvan/
144.028. tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca/
144.029. maraṇakālasamaye praṇidhānaṃ kṛtavantah--yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca, na kaścit guṇagaṇo 'dhigato 'sti, asya karmaṇo vipākena vayam yo 'sau anāgato 'dhvani kāśyapena samyaksambuddhena śākyamuninarmā samyaksambuddho vyākṛtaḥ, taṃ vayamārāgayemo na virāgayemaḥ//

145.001. <145>bhagavānāha--kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni, etāvantyetāni pañcabhikṣuśatāni/
145.002. tadā caiṣāmindriyāṇi paripācitāni, etarhi arhattvaṃ sākṣātkṛtam/
145.003. yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ, sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ/
145.005. tena śrāvastyāṃ ṣaṭkarmanirate brāhmaṇakule pratisaṃghirgṛhītaḥ/
145.006. tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam/
145.006. nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam/
145.007. yatra ca vikṣiptaṃ tatrāpi samīpe nāgasyaiva bhavanam/
145.008. tenāpi gandhamasahatā anyataḥ kṣiptam/
145.008. evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam/
145.009. yato 'nantaraṃ smudravelayotsārya sthale prakṣiptam/
145.009. taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāsaṃ śvetaṃ śvetaṃ vyavasthitam/
145.011. asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā, tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihitah--āryaputra, kṣuddukhenātīva bādhye/
145.013. tasyā evaṃ vadantyā gṛhasvāminoktam--bhadre, yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva/
145.014. tayā abhyavahartumārabdham/
145.014. sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti/
145.015. punarapi gṛhasvāmin vijñāpayati--āryaputra, naiva tṛptimupagacchāmi/
145.015. yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikadannapānamanviṣya tasyā anupradattam/
145.016. sā tamapyavahṛtya naiva tṛptiṃ gacchati/
145.017. bhūyo gṛhasvāminaḥ kathayati--āryaputra, naiva tṛptimupagacchāmi/
145.017. yato 'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ/
145.018. kimetadbhavantaḥ syāt--asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti? yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca--paśyantu bhavantaḥ, iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopasaṃkrameṇa pratyupasthitā syāt/
145.021. taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ/
145.022. tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṣayanti/
145.022. yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti, tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇīparyanuyuktā--kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā? tayā abhihitam--garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ/
145.025. yato naimittakavaidyacikitsakairabhihitam--nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ/
145.027. asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā/
145.027. yato 'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ/
145.028. sāpi brāhmaṇī naiva kadācidannapānasya tṛptā/
145.028. anupūrveṇa samakālameva putro jātaḥ/
145.029. tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṣudduḥkhā saṃvṛttā/
145.029. sa dārako jātamātra eva atyarthaṃ bubhukṣayopapīḍyate/
145.030. tasya bubhukṣayā pīḍyamānasya mātā stanaṃ dātuṃ pravṛttā/
145.031. sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti/
145.031. paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravṛttāḥ/

146.001. <146>sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate/
146.001. paścāt tena brāhmaṇena tayārthe chagalikā kṛtvā/
146.002. sa dārakastasyā api cchagalikāyāḥ kṣīraṃ pītvā janikāyāśca stanaṃ naiva tṛpyate/
146.003. tatra kālena kālaṃ bhikṣavo bhikṣuṇyaśca piṇḍapātaṃ praviṣya parikathāṃ kurvanti/
146.004. sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi, avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti/
146.005. pratyavāsṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṃ pratisaṃvedayamāno rohituṃ pravṛttaḥ/
146.006. taiḥ saṃlakṣitam--dharme vatsāya ruciriti/
146.006. tasya dharmarucīti nāma pratiṣṭhāpitam/
146.007. sa ca dārako 'nupūrveṇa māsārdharmāsādīnāmatyayādbhuñjāno naiva kadācidannapānasya tṛpyati/
146.008. yadā ca viśiṣṭe vasasi sthitaḥ, tadā tasya mātāpitṛbhyāṃ bhakṣabhājanaṃ dattam/
146.009. gaccha vatsa, idaṃ te bhaikṣabhājanam/
146.009. gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru/
146.010. yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati/
146.010. paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati/
146.011. yato 'sau saṃlakṣayati--kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi? sa viṣaṇṇacetāścintayituṃ pravṛttah--kiṃ tāvadagnipraveśaṃ karomi, uta jalapraveśamatha taṭaprapātaṃ karomi? sa evaṃ cintayā sthitaḥ/
146.014. upāsakenopalakṣitaḥ/
146.014. tasya tenoktam--kiṃ cintāpara evaṃ tiṣṭhasi? gaccha tvam/
146.015. mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam/
146.015. tatra pravraja/
146.015. tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi/
146.016. akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti, te tanvībhaviṣyanti/
146.017. yadi tāvadguṇagaṇānadhigamiṣyasi, paryatīkṛtaste saṃsāro bhaviṣyati/
146.018. atha sa mahātmā upāsakena codito jetavanaṃ gataḥ/
146.018. jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ/
146.019. bhikṣumupasaṃkramyaivaṃ vadati--arya, pravrajitumicchāmi/
146.020. yato bhikṣubhiruktah--mātāpitṛbhyāmanujñāto 'si? sa kathayati--nāhaṃ mātāpitṛbhyāmanujñātaḥ/
146.021. tairuktah--gaccha vatsa, mātāpitṛbhyāmanujñāṃ mārgasva/
146.021. yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ/
146.022. sa mātāpitṛbhyāmabhihitah--gaccha vatsa, yathābhipretaṃ kuru/
146.023. sa labdhānujño bhikṣusakāśaṃ gataḥ/
146.023. paścādbhikṣuṇā pravrājitaḥ/
146.024. tatra ca bhikṣūṇāṃ kadācit piṇḍapāto bhavati, kadācit nimantraṇaṃ bhavati/
146.024. sa ca yasmin divase piṇḍapāto bhavati, tatropādhyāyenocyate--vatsa, kiṃ tṛpto 'si uta na? sa upādhyāyasya kathayati--nāsti tṛptiḥ/
146.026. yata upādhyāyenāsya saṃlakṣitah--taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti/
146.027. sa ātmīyādapi piṇḍapatāt tasya saṃvibhāgaṃ prārabdhaḥ kartum/
146.028. punaśca pṛcchati--vatsa, kimidānīṃ tṛpto 'si? atha sa tamupādhyāyaṃ vadati--na tṛpto 'smi/
146.029. yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum/
146.030. yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum/
146.031. teṣāmantikāllabhamāno naiva tṛptimupayāti/
146.031. yadā ca nimantraṇaṃ bhavati, tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti/
146.032. dānapatirapi viditvā yadyadadhikaṃ tattadasmai datvā āgacchati/

147.001. <147>atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate/
147.001. tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūṇaḥ/
147.002. tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgha upanimantritaḥ/
147.003. bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya/
147.004. dharmarucirvihāre upadhivāriko vyavasthāpitaḥ//
147.005. tatra ca śrāvastyāmanyatamo gṛhapatiḥ prativasati/
147.005. tena caivamupalabdham yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati/
147.006. yatastena pañcamātrāṇāṃ bhikṣuśatānāmāhāraḥ samudānītaḥ/
147.007. sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ/
147.009. sa paśyati tasmiñ jetavane bhikṣava eva na santi/
147.009. tena tatrānvāhiṇḍatā upadhivāriko dharmaruṣirdṛṣṭaḥ/
147.010. tasya tena gṛhapatinoktam--ārya, kva gatā bhikṣavah? sa kathayati--antargṛhe upanimantritāḥ praviṣṭāḥ/
147.011. sa gṛhapatistacchutvā durmanā vyavasthitah--kaṣṭam, evamasmākaṃ viphalaḥ pariśramo jātaḥ/
147.012. saṃcintya ca tasya dharmaruceḥ kathayati--ārya, bhakṣa tvamapi tāvat/
147.012. sa kathayati--yadi te mahātman parityaktaṃ bhavati/
147.013. tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati, tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ/
147.014. tena dharmarucinā bhoktumārabdhaṃ tanniravaśiṣṭam/
147.015. naiva tṛptaḥ/
147.015. gṛhapatiḥ saṃlakSayati--nāyaṃ tṛptaḥ/
147.016. tena ucyate--ārya, punarbhokṣyase? sa kathayati--mahātman, yadi te parityaktam/
147.016. tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt, tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ/
147.018. yato dharmarucistadapi bhuktvā naiva tṛptaḥ/
147.018. gṛhaptinā bhūyaḥ saṃlakṣitam--nāyaṃ tṛptaḥ/
147.019. tenoktam--ārya, punarbhokṣyase? sa kathayati--mahātman, yadi te parityaktam/
147.020. yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ/
147.021. sa dharmarucistadapi bhuktvā naiva tṛptaḥ/
147.021. pṛṣṭah--ārya, punarbhokṣyase? sa kathayati--yadi te parityaktam/
147.022. yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ/
147.023. sa dharmarucistadapi bhuktvā naiva tṛptaḥ/
147.023. pṛṣṭah--ārya, punarbhokṣyase? bhūyaḥ sa kathayati--yadi te parityaktam/
147.024. yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt, tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ/
147.025. tadapi cābhyavahṛtam/
147.025. naiva tṛptaḥ/
147.026. vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt, tāvad bhuktvā naiva tṛpyate/
147.026. yatastena saṃlakṣitam--nāyaṃ manuṣyo manuṣyavikāraḥ/
147.027. yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatairjetavanamaśūnyamiti teṣāṃ bhaviṣyatyeva anyatamaḥ/
147.028. iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛttah--gacchatha yūyaṃ śīghraṃ gṛhameva, ahamevaiko yadi jīvāmi mriye veti/
147.029. sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ/
147.030. sa ca svairaṃ bhuñjati/
147.031. gṛhapatinā uktam--ārya, tvaritatvaritaṃ pratīcchasva/
147.031. yatastena dharmarucinā kṣipraṃ pratigṛhītvā bhiktumārabdham/
147.032. sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā <148>dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ/

148.002. tasmānnagarāt piṇḍapātanirhārako bhikṣu tasyaiva piṇḍapātaṃ gṛhītvā gataḥ/
148.003. tena tadapi bhuktam/
148.003. tasya dharmarucer na kadācidyato jātasya kuṣkiṃ pūrṇaḥ/
148.003. taddivasaṃ cāsya tenāhāreṇa tṛptirjātā/
148.004. tasya ca gṛhapater nagaraṃ praviśato 'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛtaḥ saṃprāptaḥ/
148.005. sa gṛhapatirbhagavataḥ kathayati--bhagavan, ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramyukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti/
148.007. na ca me tatra bhikṣavo labdhāḥ/
148.007. eko me bhikṣurdṛṣṭaḥ/
148.007. tena samākhyātaṃ buddhapramukhaṃ bhikṣusaṃghamantargṛham upanimantraṇaṃ praviṣṭam/
148.008. tasya mamaivaṃ cittamutpannam--eṣo 'pi tāvadeko bhuṅktāmiti/
148.009. yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam/
148.009. tena sarvaṃ nipuṇato 'bhyavahṛtam/
148.010. kiṃ bhagavan manuṣyo 'tha vā amanuṣyah? bhagavatābhihitam--gṛhapate, bhikṣuḥ sa dharmarucir nāṃnā/
148.011. prāmodyamutpādaya, adya sa tvadīyenānnapānnena tṛpto 'rhattvaṃ sākṣātkariṣyati//
148.012. atha bhagavāñ jetavanamabhyāgataḥ/
148.012. bhagavān saṃlakṣayati--ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati? yato 'sya bhagavatā abhihitam--dṛṣṭastvayā dharmaruce mahāsamudraḥ/
148.014. sa kathayati--no bhagavan/
148.014. yato bhagavānāha--gṛhāṇa madīyaṃ cīvarakarṇikam, paścāt te 'haṃ mahāsamudraṃ darśayāmi/
148.015. yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ, paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ/
148.017. yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthaśakalā tiṣṭhati, tatra nītvā sthāpitaḥ/
148.018. uktaṃ cāsya--gaccha vatsa, manasikāraṃ cintaya/
148.018. yato 'sau dhramarucistāṃ samīkṣitumārabdhaḥ/
148.019. kimetat kāṣṭhaṃ syādathāsthiśakalā, atha phalakinī syāt/
148.020. sa tasmād vyaktimalabhamānaḥ paryantamanveṣituṃ pravṛttaḥ/
148.020. vyaktiṃ copalabdham/
148.020. sa itaścāmutaśca tasyā anupārśvanaṃ tāṃ paryeṣamāṇaḥ śramamupagataḥ/
148.021. na cāsya paryantamāsādayati/
148.022. tasyaitadabhavat--nāhamasya vyaktiṃ jñāsyāmi kimetaditi, na ca paryantamāsādayiṣye/
148.022. gacchāmi, asminnarthe bhagavantameva pṛcchāmi/
148.023. yato 'sau bhagavato 'ntikaṃ gatvā bhagavantaṃ pṛcchati--kiṃ tadbhagavan? nāhaṃ tasya vyaktimupalabhāmi/
148.024. yato 'sya bhagavānāha--vatsa, asthiśakalaiṣā/
148.025. sa kathayati--bhagavan, evaṃvidho 'sau sattvo yasyedṛśī asthiśakalā? bhagavatoktam--tṛpyasva dharmaruce bhavebhyaḥ, tṛpyasva bhavopakaraṇebhyaḥ/
148.026. tavaiṣā asthiśakalā/
148.026. dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati--mamaiṣedṛśī asthiśakalā? tasyoktam--eṣā dharmaruce tavāsthiśakalā/
148.028. tathāvidhamupaśrutya atīva saṃvignaḥ/
148.028. yato 'sya bhagavatā avavādo dattah--dharmaruce, idaṃ cedaṃ manasikuru/
148.029. ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ/
148.030. atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni murdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ/
148.031. srotāpattiphalaṃ prāptam/
148.032. sakṛdāgamiphalamanāgamiphalamarhattvaṃ prāptam/
148.032. arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana <149>ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparānmukho vāsīcandanakalpaḥ/

149.002. sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ/
149.003. samanvāhartumātmanaḥ pūrvajātiṃ pravṛttah--kuto hyahaṃ cyutaḥ, kutropapanna iti/
149.014. yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca/
149.014. tasyaitadabhavat--yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam, anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam/
149.005. yataḥ saṃlakṣayati--anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ/
149.006. sa evaṃ saṃlakṣya duṣkarakārako bata me bhagavān/
149.007. yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt, tanmahaddhi upakṛtaṃ syāt, prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati/
149.009. tato 'sau dharmarucirṛddhyā jetavanamanuprāpto bhagavantaṃ darśanāya/
149.009. tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo 'bhūt/
149.010. dharmaṃ deśayati/
149.010. athāsau dharmaruciryena bhagavāṃstenopasaṃkrāntaḥ/
149.011. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat/
149.012. ekāntaniṣaṇṇo bhagavatā abhihitah--cirasya dharmaruce? dharmaricirāha--cirasya bhagavan/
149.013. bhagavānāha--sucirasya dharmaruce? dharmarucirāha--sucirasya bhagavan/
149.013. bhagavānāha--suciracirasya dhramaruce? dharmarucirasya bhagavan//
149.015. yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ/
149.017. ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate--cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce/
149.018. kiṃ saṃdhāya bhagavān kathayati? evamukte bhagavān bhikṣūnāmantrayate sma--na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi/
149.019. atītaṃ saṃdhāya kathayāmi/
149.019. atītaṃ saṃdhāya mayaivamuktam/
149.019. icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum? etasya bhagavan kālaḥ, etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt/
149.021. bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti//
149.023. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān/
149.025. sa ca kṣemāvatīṃ rājadhānīmupaniśritya viharati/
149.025. tasyāṃ ca kṣemāvatyāṃ kṣemo nāma rājā rājyaṃ kārayati/
149.026. tasyāṃ ca kṣemāvatyāṃ rājadhānyāmanyatamo vaṇikśreṣṭhī prativasati/
149.027. tenāsau kṣemaṃkaraḥ samyaksambuddhaḥ ṣaṣṭiṃ traimāsān sārdhaṃ bhikṣusaṃghena sarvopakaraṇairupasthitaḥ/
149.028. yato 'sau śreṣṭhī saṃlakṣayati--gacchāmi mahāsamudram/
149.028. bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti/
149.029. evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ/
149.030. ghaṇṭāvaghoṣaṇaṃ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ/
149.031. asya tasmin mahāsamudre 'vatīrṇasya kṣemaṃkaraḥ samyaksambuddhaḥ sakalambuddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ/
149.032. tasya parinirvṛtasya vaśino bhikṣavah <150>parinirvṛtāḥ/

150.001. saptāhaparinirvṛtasya śāsanamantarhitam/
150.001. sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ/
150.002. uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa saṃprasthitaḥ/
150.003. sa ca panthānaṃ gacchan prātipathikān pṛcchati--kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttih? tairuktam--jānīmaḥ/
150.004. sa kathayati--asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhah? te kathayanti--parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ/
150.006. sa ca tacchrutvā paraṃ khedamupagataḥ/
150.006. saṃmūrchitaśca bhūmau patitaḥ/
150.007. tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati--kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti? tairuktah--te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ/
150.009. saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṃkarasya samyaksambuddhasya kṣemeṇa rājñā caityamalpeśākhyaṃ pratiṣṭhāpitam/
150.010. tena ca gatvā śreṣṭhinā janapadāḥ pṛṣṭāḥ/
150.010. asti bhavantastasya bhagavato buddhasya kiṃcit stūpaṃ pratiṣṭhāpitam/
150.011. tairuktam--asti, kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhapitam/
150.012. tasya etadabhavat--etaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddham uddiśyānītam/
150.013. sa ca parinirvṛtaḥ/
150.013. yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam/
150.014. evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati--mahārāja, idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddhamuddiśyānītam/
150.015. sa ca bhagavān parinirvṛtaḥ/
150.015. idānīṃ mahārāja yadi tvamanujānīyāt, ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam/
150.016. sa rājñā abhihitah--yathābhipretaṃ kuru/
150.017. tato brāhmaṇā nagaraṃ prati nivāsinaḥ saṃbhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti--bho mahāśreṣṭhin, yadā kṣemaṃkaro buddho loke 'nutpanna āsīt, tadā vayaṃ lokasya dakṣiṇīyā āsan/
150.019. yadā tūtpannaḥ, tadā dakṣiṇīyo jātaḥ/
150.019. idānīṃ tu tasya parinirvṛtasya vayameva dakṣiṇīyāḥ/
150.020. etat suvarṇamasmākaṃ gamyam/
150.020. sa teṣāṃ kathayati--nāham yuṣmākametat suvarṇaṃ dāsyāmi/
150.021. te kathayanti--yadyasmākaṃ na dāsyasi, na vayaṃ tava kāmakāraṃ dāsyāmaḥ/
150.022. te brāhmaṇā bahavaḥ, śreṣṭhī cālpaparivāraḥ/
150.022. teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityam yathepsitaṃ tena suvarṇena kārayitum/
150.023. atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati--mahārāja, taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum/
150.024. yato 'sya rājñā svapuruṣo dattaḥ sahasrayodhī/
150.025. evaṃ ca rājñā svapuruṣa ājñaptah--yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti, sa tvayā mahatā daṇḍena śāsayitavyaḥ/
150.026. evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ/
150.027. nirgamya ca tān brāhmaṇānevaṃ vadati--śṛṇvantu bhavantaḥ, ahaṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo dattah--yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt, sa tvayā mahatā daṇḍena śāsayitavya iti/
150.029. yadi yūyamatra kiṃcid vighnaṃ kariṣyatha, ahaṃ vo mahatā daṇḍenānuśāsayiṣyāmi/
150.030. te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṃ śrutvā bhītāḥ/
150.030. yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum/
150.032. yāvadanupūrveṇa<151> prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam/

151.001. tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā/
151.002. paścāt tasyātinavāṇḍasyopari harmikā kṛtā/
151.003. anupūrveṇa yaṣṭyāropaṇaṃ kṛtam/
151.003. varṣasthāle mahāmaṇiratnāni tānyāropitāni/
151.004. tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannam--nātra kaścididānīṃ prahariṣyati/
151.005. viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ/
151.005. tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ, caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni, tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam/
151.007. tacca stūpāṅgaṇaṃ ratnaśilābhiścitam/
151.008. catvāraścopāṅgāścaturdiśaṃ māpitāḥ/
151.008. puṣkariṇyaścaturdiśamanupārśvena māpitāḥ/
151.008. tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ sugandhikaṃ mṛdugandhikam/
151.010. vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni, tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī/
151.012. sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham/
151.012. sthāvarā vṛttiḥ prajñaptāḥ/
151.012. stūpadāsā dattāḥ/
151.013. śaṅkhapaṭahavādyāni tūryāṇi dattāni/
151.013. ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti/
151.014. tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti/
151.014. yadi ca dakṣiṇo vāyurvāti, dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam/
151.016. evaṃ paścimena vāyunā, anupūrveṇāpi ca vāyunā/
151.016. vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam/
151.017. tasmiṃśca stūpe sarvajātakṛtaniṣṭite sahasrayodhī abhyāgataḥ/
151.018. sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayati--asmiṃścaitye kārāṃ kṛtvā kimavāpyate? yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum--evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatā anuttarā bodhiravāpyate/
151.020. sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati--nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum/
151.021. tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum--evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayati--etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum/
151.023. tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayati--asminnapi tāvat praṇidhatsva cittam/
151.024. yataḥ sahasrayodhyāha--tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtam? tena mahāśreṣṭhinoktam--anuttarasyāṃ bodhau cittamutpāditam/
151.026. sahasrayodhyāha--yadi tvayā anuttarasyāṃ bodhau cittamutpāditam, ahaṃ tavaiva śrāvakaḥ syām/
151.027. tvayāhaṃ samanvāhartavyaḥ/
151.027. yato 'sya śreṣṭhī āhabahukilbiṣakārī bata bhavān/
151.028. kiṃ tu loke yadā tvaṃ buddhotpādaśabdaṃ śrutvā smṛtiṃ pratilabhethāḥ/
151.029. sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti--
151.030. anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ/
151.032. tīrṇo 'haṃ tārayeyaṃ janaughānatāritā ye paurvakairjinendraiḥ//1//

152.001. <152>bhagavānāha--yo 'sau atīte 'dhvani śreṣṭhī abhūt, ahameva sa tasmin samaye bodhisattvacaryāṃ vartāmi/
152.002. yo 'sau sahasrayodhī, eṣa eva dharmarucistena kālena tena samayena/
152.003. idaṃ mama prathame 'saṃkhyeye etasya dharmarucerdarśanam/
152.003. tatsaṃdhāya kathayāmi--cirasya dharmaruce/
152.004. yato dharmarucirājñāyāha--cirasya bhagavan//
152.005. dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān/
152.006. atha dīpamakaraḥ samyaksambuddho janapadeṣu cārikāṃ caran dvīpāvatīṃ rājadhānīmanuprāptaḥ/
152.007. dvīpāvatyāṃ rājadhānyāṃ dvīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
152.009. tatra dīpena rājñā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ/
152.010. tasya ca dīpasya rājño vāsavo nāma sāmantarājo 'bhūt/
152.010. tena tasya dūto 'nupreṣitah--āgaccha, iha mayā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ/
152.011. tasya pūjāṃ kariṣyāma iti/
152.012. tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni, tadyathā--sauvarṇakaṃ daṇḍakamaṇḍalu, sauvarṇā sapātrī, catūratnamayī śayyā, pañca kārṣāpaṇaśatāni, kanyā ca sarvālaṃkāravibhūṣitā/
152.014. tena khalu samayena anyeṣu janapadeṣu dvau māṇavakau prativasataḥ/
152.015. tābhyāṃ copadhyāyasakāśādvedādhyayanaṃ kṛtam/
152.016. dharmatā ācāryasyācāryadhanamupādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ/
152.017. tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni, yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti/
152.018. tayoretadabhavat--gacchavastatra, taṃ pradānaṃ pratigṛhṇīvaḥ/
152.019. ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena saṃprasthitau/
152.020. tasya ca rājño devatayā ārocitam/
152.020. yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca, anayordvayoḥ sumateretatpradānaṃ dada/
152.021. yadevaṃ dvau māṇakakau āgacchataḥ sumitaśca matiśca, anayordvayoḥ sumateretatpradānaṃ dada/
152.021.yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ, asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi/
152.023. sa rājā saṃlakṣayati--nūnametau mahātmānau yeṣāmāmarthāya devatā apyārocayanti/
152.024. yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau agrasanamībhiruhyavasthitau/
152.025. yato rājā vāsavastyau sumatiṃ māṇavaṃ pṛcchati--bhavān sumati? tenoktam--aham/
152.028. yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati/
152.029. sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni, ekaṃ kanyāpradānaṃ na pratigṛhṇāti/
152.030. sa kathayati--ahaṃ brahmacārī/
152.030. yataḥ sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ dṛṣṭvā lubdhā snehotpannā, taṃ sumatiṃ māṇavamevamāha--pratigṛhṇa māṃ brāhmaṇa/
152.032. sa kathayati--na śakyaṃ pratigṛhītum/
152.032. yataḥ sā kanyā rājñā pradānabuddhyā parityaktā <153>na punargṛhītā, sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā/

153.002. sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchati--asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva/
153.003. sā tenopakrameṇa tadalaṃkārikaṃ suvarṇaṃ datvā devaśuśraūṣikā saṃvṛttā/
153.004. sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ/
153.005. gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati/
153.006. tebhyaścopādhyāyastrīṇi pratigṛhṇāti, kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti/
153.006. sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt--mahāsamudraṃ pibāmi, vaihāyasena gacchāmi, imau candrādityau evaṃmaharddhikau evaṃmahānubhāvau pāṇinā āmārṣṭi parimārṣṭi, rājño rathe yojayāmi ṛṣīn, śvetān hastinaḥ, haṃsān, siṃhān, mahāśailaṃ parvatāniti/
153.009. sa tān dṛṣṭvā pratibuddhaḥ/
153.010. pratibuddhasyaitadabhavat--ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati? tatra pañcābhijña ṛṣir nātidūre prativasati/
153.011. atha sumatirmāṇavaḥ saṃśayanirṇayanārtham ṛṣeḥ sakāśaṃ gataḥ/
153.012. sumatistasya ṛṣeḥ pratisaṃmodanaṃ kṛtvā svapnānākhyāyāha--kuruṣva me eṣāṃ svapnānāṃ nirṇayam/
153.013. sa ṛṣirāha--nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi/
153.013. gaccha dīpāvatīṃ rājadhānīm/
153.013. tatra dīpena rājñā dīpaṃkaro nāma samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ/
153.014. sa eṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyati/
153.015. atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ/
153.016. tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānāñca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ/
153.018. tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum, tasminneva divase sumatirapi tatraivāgataḥ/
153.020. tatra rājñā sarvapuṣpāṇāṃ saṃgrahaḥ kāritaḥ/
153.020. sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā--prayaccha me nīlotpalāni, devārcanaṃ kariṣyāmīti/
153.022. mālākāra āha--adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṃkaranagarapraveśasyārthe/
153.022. sā kathayati--gacchata, punarapi tatra puṣkiriṇyām yadi matpuṇyair nīlotpalapadmamanuddhṛtamāsādyeta/
153.023. tatra puṣkiriṇyāṃ sumateḥ puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni/
153.024. yataḥ sa mālākāro gataḥ, sa tāni paśyati/
153.025. dṛṣṭvā ca dārikayā mālākārasyoktam--uddharaitāni padmāni/
153.025. mālākāraḥ kathayati--nāhamuddhariṣyāmi/
153.026. rājakulānmamopālambho bhaviṣyati/
153.026. yataḥ sā kathayati--na/
153.027. tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva/
153.027. mālākāra āha--datāni/
153.027. yataḥ sā dārikā kathayati--madīyaiḥ puṇyairetāni prādurbhūtāni, prayacchoddhṛtāni mama/
153.028. mālākāraḥ kathayati--kathametāni praveśakāni bhaviṣyantyasaṃviditaṃ rājakulasya? dārikā āha--uddharatu bhavān/
153.030. ahamudakakumbhe prakṣiptaṃ praveśayiṣyāmi/
153.030. tena mālākāreṇaivaṃ śrutvā tasyā dārikayāstānyuddhṛtya anupradattāni/
153.031. sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā/
153.032. sa ca sumatistatsthānamanusamprāptaḥ/
153.032. tasyaitadabhavat--kathamahaṃ buddhaṃ bhagavantam <154>dṛṣṭvā na pūjayāmi? sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ, na ca kiṃcidekapuṣpamāsādayati/

154.002. paścādbāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṃ puṣpāṇi paryeṣamāṇaḥ paryaṭati, na caikapuṣpamāsādayati/
154.003. atha paryaṭamānastadudyānaṃ saṃprāptaḥ/
154.003. sā ca dārikā tasmādudyānāt tasya sumatermāṇavasyābhimukhamāgatā/
154.004. yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni/
154.005. yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati--prayaccha mamaitāni padmāni/
154.006. matsakāśādeṣāṃ niṣkrayaṃ pañcakārṣāpaṇaśataṃ gṛhāṇa/
154.006. sā dārikā tasya sumateḥ kathayati--tadā necchasi māṃ pratigṛhītum/
154.007. idānīṃ māṃ padmāni yācase/
154.007. nāhaṃ dāsyāmi/
154.008. evamuktvā taṃ sumatiṃ māṇavamuvāca--kimebhiḥ kariṣyasi? sumatirāha--buddhaṃ bhagavantamarcayiṣyāmi/
154.009. paścāddārikā kathayati--kiṃ mama kārṣāpaṇaiḥ kṛtyam? evamahaṃ buddhāya dāsye, yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi, asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi--jātyāṃ jātyāṃ mama bhāryā syāditi/
154.011. sumatirāha--vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ/
154.012. tataḥ sā dārikā sumateḥ kathayati--tvamevaṃ praṇidhānaṃ kuru, paścādyenābhyarthīyase, tasya māmanuprayacchethāḥ/
154.013. evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni, ātmanā dve gṛhīte/
154.014. gāthāṃ ca bhāṣate--
154.015. praṇidhām yatra kuryāstvaṃ buddhamāsādya nāyakam/
154.016. tatra te 'haṃ bhavet patnī nityaṃ sahadharmacāriṇī//2//
154.017. tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākātoraṇamāmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam/
154.018. nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaramapagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇamāmuktapaṭṭadāma gandhodakacūrṇapariṣiktam/
154.020. sa ca rājā śataśalākaṃ chatraṃ gṛhītvā dīpaṃkarasya samyaksambuddhasya pratyudgataḥ/
154.021. evamevāmātyāḥ/
154.021. evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ/
154.021. dīpo rājā bhagavato buddhasya pādayor nipatya vijñāpayati--bhagavan, adhiṣṭhānaṃ praviśa/
154.022. yataḥ sa bhagavān bhikṣusaṃghapuraskṛto 'dhiṣṭhānapraveśābhimukhaḥ saṃprasthitaḥ/
154.023. sa ca rājā dīpaḥ śataśalākaṃ chatraṃ dīpaṃkarasya samyaksambuddhasya dhārayati/
154.024. tathaivāmātyāḥ, vāsavo rājā amātyasahāyaḥ/
154.024. bhagavatā ṛddhyā tathā adhiṣṭhitam yathā ekaikaḥ saṃlakṣayati--ahaṃ bhagavataśchatraṃ dhārayāmīti/
154.025. atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāptaḥ/
154.026. tatra bhagavatā sābhisaṃskāra indrakīle pādo vyavasthāpitaḥ/
154.027. yadaiva bhagavatā indrakīle pādo vyavathāpitaḥ, tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā--calitā pracalitā saṃpracalitā, vedhitā pravedhitā saṃpravethitā/
154.028. dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti, citrāṇyāścaryaṇyadbhutadharmāḥ prādurbhavanti--unmattāḥ svacittaṃ pratilabhante, andhāścakṣūṃṣi pratilabhante, badhirāḥ śrotraśravaṇasamarthā bhavanti, mūkāḥ pravyāharaṇasamarthā bhavanti, paṅgavo gamanasamarthā bhavanti, mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti, hiḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni <155>śithilībhavanti, janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante, vatsā dāmāni cchittvā mātṛbhiḥ saṃgacchanti, krośanti, aśvā hreṣante, ṛṣabhā garjanti, śukasārikākokilajīvaṃjīvakā
madhuraṃ nikūjanti, aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti, peḍākṛtā alaṃkārā madhuraśabdānniścaranti, unnatāḥ pṛthivīpradeśā avanamanti, avanatāśconnamanti, apagatapāṣāṇaśarkarakapālāstiṣṭhanti, antarikṣāddevatā
divyānyutpalāni kṣipanti, padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandāravāṇi puṣpāṇi kṣipanti, pūrvo digbhāga unnamati paścimo 'vanamati, paścima unnamati pūrvo 'vanamati, dikṣiṇa unnamatyuttaro 'vanamati, uttara unnamati dakṣiṇo 'vanamati, madhya unnamatyanto 'vanamati, anta unnamati madhyo 'vanamati/

155.009. tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṃ kurvanti/
155.010. te 'pi ca sumatiśca dārikā ca yena dīpaṃkaraḥ samyaksambuddhastenānugacchanti padmāni gṛhya/
155.011. te ca tatra mahājanakāyena pūjārthaṃ saṃparivṛtasya bhagavata upaśleṣaṃ na labhante/
155.012. bhagavān saṃlakṣayati--bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyati iti/
155.013. matvā mahatīṃ tumulāṃ vātavṛṣṭimabhinirmiṇoti/
155.014. yatastena janakāyenāvakāśo dattaḥ/
155.014. labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṃ dṛṣṭvā atīva prasādajātaḥ/
155.015. prasādajātena ca tāni pañca padmāni bhagavataḥ kṣiptāni/
155.016. tāni ca bhagavatā dīpaṃkareṇa samyaksambuddhena tathā adhiṣṭhitāni, yathā śakaṭīcakramātrāṇi vitānaṃ buddhvā vyavasthitāni/
155.017. gacchato 'nugacchanti, tiṣṭhato 'nutiṣṭhanti/
155.018. tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau/
155.018. tau cāpi bhagavatā tathā adhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau/
155.019. tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ/
155.020. paścāt sumatirmāṇavo buddhaṃ bhagavantaṃ sakardamaṃ pṛthivīpradeśamupagataḥ/
155.021. tasmin sakardame pṛthivīpradeśe jātaṃ saṃtīrya bhagavato bhagavataḥ purato gāthāṃ bhāṣate--
155.022. yadi buddho bhaviṣyāmi bodhāya buddhavodhana/
155.023. ākramiṣyasi me padbhyāṃ jaṭāṃ janmajarāntakām//3//
155.024. tatastena dīpaṃkareṇa samyaksambuddhena samyaksambuddhena tasya sumatermāṇavasya jaṭāsu pādau vyavasthāpitau/
155.025. tasya ca sumateḥ pṛṣṭhato 'nubuddha eva matirmāṇavastiṣṭhati/
155.025. tena kupitenābhihitaṃ bhagavato dīpaṃkarasya--paśya tāvadbhoḥ, anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ/
155.027. paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛtah--bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vimurlokahitāya śāstā/
155.030. śākyātmajaḥ śākyamunīti nāṃnā trilokasāro jagataḥ pradīpaḥ//4//

156.001. <156>yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtaḥ, tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ/
156.002. tāścāsya jaṭāḥ śīrṇāḥ, anyāḥ praviśiṣṭatarā jaṭāḥ prādurbhūtāḥ/
156.003. sa vaihāyasastho mahatā janakāyena dṛṣṭaḥ/
156.003. dṛṣṭvā ca praṇidhānaṃ kṛtam--yadā anenānuttarajñānamadhigataṃ tadāsya vayaṃ śrāvakā bhavema/
156.004. sāpi ca dārikā praṇidhānaṃ karoti--
156.005. praṇidhānam yatra kuryāstvaṃ buddhamāsādya nāyakam/
156.006. tatra te 'haṃ bhavetpatnī nityaṃ sahadharmacāriṇī//5//
156.007. yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ/
156.008. śrāvikā te bhaviṣyāmi tasmin kāla upasthite//6//
156.009. khagasthaṃ māṇavaṃ dṛṣṭvā sahasrāṇi śatāni ca/
156.010. śrāvakatvaṃ prārthayante sarve tatra hyanāgate//7//
156.011. yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ/
156.012. śrāvakāste bhaviṣyāmastasmin kāle hyupasthite//8//
156.013. yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtaḥ, tadāsya dīpena rājñā jaṭā gṛhītāḥ/
156.014. vāsavo rājā kathayati--mamaitā jaṭā anuprayaccha/
156.014. tatastasya dīpena rājñā anupradattāḥ/
156.015. tena gṛhītvā gaṇitāh aśītirvālasahasrāṇi/
156.015. tasya rājño 'mātyāḥ kathayanti--deva, asmākamekaikaṃ vālamanuprayaccha/
156.016. vayameṣāṃ caityāni kariṣyāmaḥ/
156.016. tena rājñā teṣāṃ bhṛtyānāmekaiko vālo dattaḥ/
156.017. tairamātyaiḥ svake vijite gatvā caityāni pratiṣṭhāpitāni/
156.017. yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ, tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā/
156.019. tataḥ sa matirmāṇava ucyate--ahamanuttarasyāṃ samyaksambodhau vyākṛtah--tvayā kutra cittamutpāditam? sa kathayati--kṣato 'haṃ sumate māṇava/
156.021. sa kathayati--kathaṃ kṛtvā kṣato 'si? tataḥ sa kathayati--yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhāḥ, tadā kupitena vāg niścāritā--dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ/
156.023. yatastasya sumatiḥ kathayati--āgacchasva, buddhasya bhagavato 'ntike pravrajāvaḥ/
156.024. tatastau sumatirmatiśca dīpaṃkarasya samyaksambuddhasya pravacane pravrajitau/
156.025. sumatinā ca pravrajya trīpi piṭakānyadhītāni, dharmeṇa parṣat saṃgṛhītā/
156.026. sa ca sumatirmāṇavaścyutaḥ kālagatastuṣite devanikāye upapannaḥ/
156.026. matirmāṇavaścyutaḥ kālagato narakeṣūpapannaḥ//
156.028. bhagavānāha--yo 'sau vāsavo rājābhūt tena kālena tena samayena, sa rājā bimbisāraḥ/
156.029. yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena, tānyetarhyaśītirdevatāsahasrāṇi/
156.030. yo 'sau dīpāvatīyako janakāyaḥ, yāsau dārikā, eṣaiva sā yaśodharā/
156.030. yo 'sau sumatiḥ, ahameva tasmin samaye bodhisattvacaryāyāṃ vartāmi/
156.031. yo 'sau matiḥ, eṣa eva sa dharmaruciḥ/

157.001. <157>etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi--cirasya dharmaruce, sucirassya dharmaruce//
157.003. tasmādapyārvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
157.005. tasyāṃ ca rājadhānyāmanyataro mahāśreṣṭhī prativasati/
157.005. tena ca sadṛśāt kulāt kalatramānītam/
157.006. sa ca kalatrasahāyaḥ krīḍati ramate paricārayati/
157.006. tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ/
157.007. sa ca gṛhapatiḥ śrāddhaḥ/
157.007. tasya cārhan bhikṣuḥ kulāvavādako 'sti/
157.007. sa ca gṛhapatistāṃ patnīmevamāha--jāto 'smākam ṛṇadharo dhanaharaḥ/
157.008. gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya/
157.009. sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya/
157.009. yato 'sya na bhūyaściramapyāgacchati/
157.010. sa ca dārakaḥ kālāntareṇa mahān saṃvṛtto 'bhirūpo darśanīyaḥ prāsādikaḥ/
157.011. tato 'sau mātaraṃ pṛcchati--amba, kimasmākaṃ kulārthāgataṃ karma? sā kathayati--vatsa, pitā tava āpaṇaṃ vāhayannāsīt/
157.012. tataḥ sa dāraka āpaṇamārabdho vāhayitum/
157.012. sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā--ka upāyaḥ syāt yadahaṃ kleśān vinodayeyam, na ca me kaścijjānīyāt? tayā saṃcintyaivamadhyavasitam--evameva putrakāmahetostathā paricarāmi, yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati, naiva svajanasya śaṅkā bhaviṣyati/
157.016. tatastayā vṛddhayuvatī āhūya bhojayitvā dvis triḥ paścānnavena paṭenācchāditā/
157.016. tasyāḥ sā vṛddhā kathayati--kena kāryeṇaiva mamānuprasādādinā upakrameṇānupravṛttiṃ karoṣi? sā tasyā vṛddhāyā viśvastā bhūtvā evamāha--amba, śṛṇu vijñāpyam/
157.018. kleśairatīva bādhye, priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru, yo 'bhyantara eva syānna ca śaṅkanīyo janasya/
157.019. vṛddhā kathayati--neha gṛhe tathāvidho manuṣyaḥ saṃvidyate, nāpi praṇayavān kaścit praviśati, yo janasyāśaṅkanīyo bhavet/
157.021. katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi? tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati--yadyanyo manuṣya evaṃvidhopakramayukto nāsti, eṣa eva me putro bhavati, naiṣa lokasya śaṅkanīyo bhaviṣyati/
157.023. tasyāstayā vṛddhayā abhihitam--kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi? yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum/
157.024. tataḥ sā vaṇikpatnī kathayati--yadyanyo 'bhyantaro manuṣyo na saṃvidyate, bhavatu eṣa eva me putraḥ/
157.025. tayā vṛddhayā abhihitam--yathepsitaṃ kuru/
157.026. tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati--vatsa, taruṇo 'si rūpavāṃśca/
157.027. kiṃ pratiṣṭhito 'syārthena? tena tasyā abhihitam--kimetat? tataḥ sā vṛddhā kathayati--bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan/ kimeva kāmabhogaparihīnastiṣṭhasi? vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasamlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati/
157.030. tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati--taruṇayuvatistavārthe kleśairbādhyate/
157.031. sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayati--amba, kiṃ tasyāstaruṇayuvatyāḥ saṃnimitte kiṃcidabhihitam? tatah <158>sā vṛddhā kathayati--uktaṃ tasyā mayā tannimittam/

158.001. tayā mama nimitte na pratijñātam/
158.001. sā ca dārikā hīvyapatrāpyagṛhītā na kiṃcidvakṣyati/
158.002. na ca śarīramāvṛtaṃ kariṣyati/
158.002. na tvayā tasyā vā anveṣaṇe yatnaḥ karaṇīyaḥ/
158.003. tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitam--kutrāsmākaṃ saṃgataṃ bhaviṣyati? tayā abhihitam--madīye gṛhe/
158.004. tenoktam--kutrāvakāśe tava gṛham? tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam/
158.005. sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati--icchāpitaḥ sa vo 'yaṃ dārakaḥ/
158.006. sā kathayati--kutrāvakāśe saṃgataṃ bhaviṣyati? madīye gṛhe/
158.007. sa ca dārakaḥ kāryāṇi kṛtvā gataḥ/
158.007. anupūrveṇa bhuktvā tasyā mātuḥ kathayati--gacchāmyaham/
158.008. vayasyagṛhe svapsye/
158.008. tato 'sya mātrāpyanujñātam--gaccha/
158.008. sa dārako labdhānujñastasyā vṛddhāyā gṛhaṃ gataḥ/
158.009. tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśikālamapratyabhijñātam/
158.010. rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā/
158.011. gatvā ca tasmin gṛhe vikālamavyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa/
158.013. sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamondhakāre kālāyāmeva rajanyāmavibhāvyamānarūpākṛtau svagṛhaṃ gacchati/
158.014. sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti/
158.015. evaṃ dvirapi trirapi/
158.015. tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā--kiyatkālamabyadgṛhamahamevamavibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi? yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyam, yathā ihaiva gṛhe ratikrīḍā bhavet/
158.019. iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamondhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā/
158.021. sa ca dārakaḥ prabhāakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṣṭhantīṃ saṃpaśyati/
158.022. ātmīyāmevopariprāvaraṇapotrīmalabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ/
158.023. tatra ca gataḥ saṃpaśyati tamevātmīyaṃ pravaraṇaṃ tasyā mātuḥ śirasi prāvṛtam/
158.024. dṛṣṭvā ca tāṃ mātaraṃ pṛcchati--amba, kuto 'yaṃ śirasi prāvaraṇo 'bhyāgatah? yatastayā abhihitam--adyāpyahaṃ tavāmbā? evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā? yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ/
158.027. tatastayā sa mātrā ghaṭajalapariṣekeṇāvasiktaḥ/
158.027. sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate--kimevaṃ khedamupāgatastvam? asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva/
158.029. na te viṣādaḥ karaṇīyaḥ/
158.029. sa dārakastasyāḥ kathayati--kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā, yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtam? tataḥ sa tayābhihitah--na te manaḥśūkaṃsdminnarthe utpādayitavyam/
158.031. panthāsamo mātṛgrāmaḥ/
158.031. yenaivaṃ hi yathā pitā gacchati, putro 'pi tenaiva gacchati/
158.032. na cāsau panthā putrasyānugacchato doṣakārako <159>bhavati, evameva mātṛgrāmaḥ/

159.001. tīryasamo 'pi ca mātṛgrāmaḥ/
159.001. yatraiva hi tīrye pitā snāti, putro 'pi tasmin snāti, na ca tīryaṃ putrasya snāyato doṣakārakaṃ bhavati/
159.002. evameva mātṛgrāmaḥ/
159.002. api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati, tāmeva putro 'pyadhigacchati/
159.004. evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ/
159.005. tena ca śreṣṭhinā gṛhe lekhyo 'nupreṣitaḥ/
159.005. bhadre, dhīrorjitamahotsāhā bhavasva/
159.006. ahamapi lekhānupadamevāgamiṣye/
159.006. sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā--mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ/
159.007. tadā nāgataḥ/
159.008. idānīṃ mayā evaṃvidhenopakrameṇa putraṃ ca paricaritvā sa cāgamiṣyati/
159.008. ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam? iti saṃcintya taṃ putramāhūya kathayati--pitrā te lekhyo 'nupreṣitah āgamiṣyatīti/
159.010. jājase 'smābhiridānīṃ kiṃ karaṇīyamiti? gacchasva, pitaramasamprāptameva ghātaya/
159.011. sa kathayati--kathamahaṃ pitaraṃ ghātayiṣye? yadā asau na prasahate pitṛvadhaṃ kartum, tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitah--tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati/
159.013. kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi/
159.014. tatastenoktam--kenopāyena ghātayāmi? tayā abhihitam--ahamevopāyaṃ saṃvidhāsye/
159.015. ityuktvā viṣamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye 'pi ca nirviṣāḥ paktāḥ/
159.016. yatastaṃ dārakamāhūya kathayati--gacchasva/
159.017. amī saviṣā maṇḍilakā nirviṣāśca/
159.017. gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva, ātmanā ca nirviṣān bhakṣaya/
159.018. tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṃ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam/
159.019. āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ/
159.020. sahyāsahyaṃ pṛṣṭvā teṣāṃ teṣāṃ vaṇijāmākhyāti--ayaṃ bhavanto 'smākaṃ putraḥ/
159.021. yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti, tatastaṃ pitaramāha--tāta, ambayā maṇḍilakāḥ praheṇakamanupreṣitam/
159.023. tattātaḥ paribhuñjatu/
159.023. paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ, ātmanā nirviṣāḥ prabhakṣitāḥ/
159.024. yato 'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā bhṛtaḥ/
159.025. tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito vā pratisaṃvedito vā/
159.026. paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhaṇḍamāsīddhiraṇyasuvarṇaṃ vā, tattasya dārakasya dattam/
159.028. sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ/
159.029. tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchati, anabhiratarūpā ca taṃ putraṃ vadati--kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmah? yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema/
159.032. tatastau gṛhaṃ tyaktvā <160>mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau/

160.002. tatra gatvā janapadeṣu vikhyāpayamānau jāyāpatikamiti ratikrīḍāmanubhavamānau vyavasthitau/
160.003. yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṃ caraṃs tamadhiṣṭhānamanuprāptaḥ/
160.004. tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṣadya ayaṃ vaṇigdharmaṇā saṃvyavahāramāṇaḥ sa dārako dṛṣṭaḥ/
160.005. dṛṣṭvā cārogyayitvā cābhibhāṣyoktah--mātuste kuśalam? sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ/
160.007. sa vicintya mātṛsakāśaṃ gatvā saṃvedayati--yatirabhyāgataḥ, yo 'sau asmadgṛhamupasaṃkrāmati, eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti/
160.009. vayaṃ cehaṃ jāyāpatikamiti khyātau/
160.009. kathameṣa śakyaṃ ghātayitum? tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ/
160.010. tatastayorevaṃ saṃcintya so 'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ/
160.011. sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣubhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ/
160.013. tatastena jīvitād vyaparopayati/
160.014. kāmāśca lavaṇodakasadṛśāḥ/
160.014. yathā yathā sevyanti, tathā tathā tṛṣṇā vṛddhimupayāti/
160.015. tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā/
160.016. tasya dārakasya tathāvidha upakramaḥ pratisaṃviditaḥ/
160.017. tasya dārakasya tathāvidha upakramaḥ pratisaṃviditaḥ/
160.017. tatastena tasya māturuktam--amba nivartasvedṛśāddoṣāt/
160.018. sā ca tasmiñ śreṣṭhiputre saṃraktacittā dvirapi trirapyucyamānā na nirvartate/
160.018. tatastena niṣkoṣamāsiṃ kṛtvā sā mātā jīvitādvyaparopitā/
160.019. yadā tasya trīṇyānantaryāṇi paripūrṇāni, tadā devatābhirjanapadeṣvārocitam--pāpa eṣa pitṛghātako 'rhaddhātako mātṛghātakaśca/
160.021. trīṇyanenānantaryāṇi narakakarmasaṃvartanīyāni karmāṇi kṛtānyupacitāni/
160.021. tatastenādhiṣṭhānajanena tacchrutvā tadadhiṣṭhānānnirvāsitaḥ/
160.022. sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛttah--asti cāsya buddhaśāsane kaścidevānunayah? evaṃ manasi kṛtam--gacchāmi, idānīṃ pravrajāmīti/
160.024. sa ca vihāraṃ gatvā bhikṣusakāśamupasaṃkramya evaṃ kathayati--ārya, pravrajeyam/
160.025. tatastena bhikṣuṇā uktam--mā tāvat pitṛghātako 'si? tena bhikṣurabhihitah--asti mayā ghātitaḥ pitā/
160.026. tataḥ punaḥ pṛṣṭah--mā tāvanmātṛghātako 'si? tenoktam--ārya, ghātitā mayā mātā/
160.027. sa bhūyaḥ pṛṣṭah--mā tāvadarhadvadhaste kṛtah? tataḥ sa kathayati--arhannapi ghātitaḥ/
160.028. tatastena bhikṣuṇā abhihitah--ekaikena eṣāṃ karmāṇāmācaraṇānna pravrajyārho bhavasi, prāgeva samastānām/
160.029. gaccha vatsa, nāhaṃ pravrājayiṣye/
160.030. tataḥ sa puruṣo 'nyasya bhikṣoḥ sakāśamupasaṃkramya kathayati--ārya pravrajeyam/
160.031. tatastenāpi bhikṣuṇā anupūrveṇa pṛṣṭvā pratyākhyātaḥ/
160.031. tataḥ paścādanyasya bhikṣoḥ sakāśaṃ gataḥ/
160.032. tamapi tathaiva pravrajyāmāyācate/
160.032. tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ/
160.032. sa yadā <161>dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitaḥ, tadā amarṣajātaścintayituṃ pravṛttah--yā api sarvasādhāraṇā pravrajyā, tāmahamapyāyācanna labhāmi/

161.002. tatastena tasmin vihāre śayitānāṃ bhikṣūṇāmagnirdattaḥ/
161.003. tasmin vihāre 'gniṃ datvā anyatra vihāraṃ gataḥ/
161.003. tatrāpi gatvā bhikṣūṇāmupasaṃkramya pravrajyāmāyācate/
161.004. tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ/
161.004. tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ/
161.005. tatrāpi vihāre bahavo bhikṣavaḥ śaikṣāśaikṣāśca dagdhāḥ/
161.006. evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛtah--evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti/
161.007. sa ca puruṣo 'nyavihāraṃ prasthitaḥ/
161.008. tatra ca vihāre bodhisattvajātīyo bhikṣuḥ prativasati tṛpitaḥ/
161.008. tena śrutaṃ sa evaṃ duṣkarakarmakārī puruṣa ihāgacchatīti/
161.009. yataḥ sa bhikṣustasya puruṣasyāsamprāptasyaiva tasmin vihāre pratyudgataḥ/
161.010. sa taṃ puruṣaṃ sametya kathayati--bhadramukha, kimetat? yato 'sya puruṣeṇoktam--ārya, pravrajyāṃ na labhāmi/
161.011. tatastena bhikṣuṇām uktam--āgaccha vatsa, ahaṃ te pravrājayāmīti/
161.012. paścāt tena bhikṣuṇā tasya puruṣasya śiro muṇḍāpayitvā kāṣāyāṇi vastrāṇi dattāni/
161.013. paścāt sa puruṣaḥ kathayati--ārya, śikṣāpadāni me 'nuprayaccha/
161.013. tatastena bhikṣuṇā uktah--kiṃ te śikṣāpadaiḥ prayojanam? evaṃ sarvakālaṃ vadasva--namo buddhāya, namo dharmāya, namaḥ saṃghāyeti/
161.015. paścāt sa bhikṣustasya puruṣasya dharmadeśanāmārabdhaḥ kartum--tvamevaṃvidhaścaivaṃvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṃ śṛṇoṣi, smṛtiṃ pratilabhethāḥ/
161.016. athāsau tripiṭo bhikṣuścyutaḥ kālagato deveṣupapannaḥ/
161.017. sa cāpi puruṣaścyutaḥ kālagato narakeṣūpapannaḥ//
161.018. yato bhagavānāha--kiṃ manyadhve bhikṣavah? yo 'sau atīte 'dhvani bhikṣus tripiṭah āsa, ahameva sa tena kālena tena samayena/
161.019. yo 'sau pāpakarmakārī sattvo mātāpitrarhaddhātakaḥ, eṣa eva dharmaruciḥ/
161.020. idaṃ mama tṛtīye 'saṃkhyeye 'sya dharmarucerdarśanam/
161.020. tadahaṃ saṃdhāya kathayāmi--cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce/
161.021. yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā, tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣipitam//
161.024. idamavocadbhagavān/ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


161.025. dharmarucyavadānamaṣṭādaśam//


********** Avadāna 19 **********

162.001. div19 jyotiṣkāvadānam/
162.002. buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe/
162.002. rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ/
162.003. so 'tyarthaṃ nirgrantheṣvabhiprasannaḥ/
162.003. tena sadṛśāt kulāt kalatramānītam/
162.004. sa tayā sārdhaṃ krīḍati ramate paricārayati/
162.004. tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa kālāntareṇa patnī āpannasattvā saṃvṛttā/
162.005. bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat/
162.006. rājagṛhaṃ piṇḍāya caran yena subhadrasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ/
162.007. adrākṣīt subhadro gṛhapatirbhagavantaṃ dūrādeva/
162.007. dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṃstenopasaṃkrāntaḥ/
162.008. upasaṃkramya bhagavantamidamavocat--bhagavan, iyaṃ me patnī āpannasattvā saṃvṛttā/
162.009. kiṃ janayiṣyatīti/
162.009. bhagavānāha--gṛhapate, putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati/
162.011. tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ/
162.012. bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ/
162.012. tasya nātidūre bhūrikastiṣṭhati/
162.013. sa saṃlakṣayati--yadapyasmākamekaṃ bhikṣakulam, tadapi śramaṇo gautamo 'nvāvartayati/
162.013. gacchāmi, paśyāmi kiṃ śramaṇena gautamena vyākṛtamiti/
162.014. sa tatra gatvā kathayati--gṛhapate, śramaṇo gautama āgata āsīt? āgataḥ/
162.015. kiṃ tena vyākṛtam? ārya, mayā tasya patnī darśitā--kiṃ janayiṣyati? sa kathayati--putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
162.017. sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhah--paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva/
162.019. sa saṃlakṣayati--yadi anusaṃvarṇyiṣyāmyaham, gṛhapatirbhūyasyā mātrayā śramaṇasya gautamasyābhipraśaṃsyati/
162.020. tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati, mukhaṃ ca vibhaṇḍayati/
162.021. subhadro gṛhapatiḥ kathayati--ārya, kiṃ hastausamparivartayasi mukhaṃ ca vibhaṇḍayasīti? sa kathayati--gṛhapate, atra kiṃcit satyaṃ kiṃcinmṛṣā/
162.023. ārya, kiṃ satyaṃ kiṃ vā mṛṣā? gṛhapate, yadanenoktaṃ putraṃ janayiṣyatīti, idaṃ satyaṃ kathayati/
162.024. kulamuddyotayiṣyatītīdamapi satyam/
162.024. agrajyotiriti saṃjñā/
162.024. mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṃ dhakṣyati/
162.025. yat kathayati--divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti, idaṃ mṛṣā/
162.026. gehapate, asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan? yatkathayati--mama śāsane pravrajiṣyatīti, idaṃ satyam/
162.027. yadā asya na bhaktaṃ na vastram, tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati/
162.028. sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti, idaṃ mṛṣā/
162.029. śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti, prāgevāsya bhaviṣyatīti/
162.029. subhadro viṣādamāpannaḥ kathayati--ārya, atra mayā kathaṃ pratipattavyamiti? bhūrikaḥ kathayati--gṛhapate, vayaṃ pravrajitāḥ śamānuśikṣāḥ/
162.031. tvameva jānīṣe/
162.031. iyuktvā prakrāntaḥ/
162.031. subhadraḥ saṃlakṣayati--sarvathā parityājyo 'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ/
162.032. caramabhaviko 'sau <163>sattvaḥ/

163.001. tadasya bhaiṣajyārthāya syāditi/
163.001. sa tasyā vāmakukṣiṃ marditumārabdhaḥ/
163.001. sa garbho dakṣiṇaṃ kukṣiṃ gataḥ/
163.002. subhadro dakṣiṇakukṣiṃ marditumārabdhaḥ/
163.002. sa vāmaṃ kukṣiṃ gataḥ/
163.002. asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye/
163.004. sā gṛhapatipatnī kukṣiṇā mṛdyamānena vikroṣṭumārabdhā/
163.004. prātiveśyaiḥ śrutam/
163.004. te tvaritatvaritaṃ gatāḥ pṛcchanti--bhavantaḥ, kimiyaṃ gṛhapatipatnī virauti? subhadraḥ kathayati--kukṣimatyeṣā/
163.006. nūnamasyāḥ prasavakāla iti/
163.006. te prakrāntaḥ/
163.006. subhadraḥ saṃlakṣayati--na śakyamasyā atropasaṃkramaṃ kartum/
163.007. araṇyaṃ nayāmīti/
163.007. sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā/
163.007. sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati--bhavantaḥ, patnī me kālagateti/
163.009. te vikroṣṭamārabdhāḥ/
163.009. sā tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā/
163.010. nirgranthaiḥ śrutam--te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti--śṛṇvantu bhavantaḥ/
163.012. śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā--putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati/
163.014. sā ca kālagatā śītavanaśmaśānamabhinirhṛtā/
163.014. yasya tāvadvṛkṣamūlameva nāsti, kutastasya śākhāpatraphalaṃ bhaviṣyatīti? atrāntare kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam/
163.016. dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānām {catur}ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāmasaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ
daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate--ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādhaprāptaḥ, kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ, ko 'pāyaniṃnaḥ, ko 'pāyapravaṇah,
ko 'pāyaprāgbhāraḥ, kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakkāni vimocayeyam/
163.026. āha ca--
163.027. apyevātikramedvelāṃ sāgaro makarālayaḥ/
163.028. na tu vaineyavatsānāṃ buddho velāmatikramet//1//iti/
163.029. atha bhagavānanyatarasmin pradeśe smitamakārṣīt/
163.029. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti/
163.031. yā adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padma <164>mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti/

164.001. tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ/
164.002. teṣāmevaṃ bhavati--kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti/
164.003. teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati/
164.003. teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati--na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannāḥ/
164.004. api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti/
164.005. te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti/
164.007. yā upariṣṭāgacchanti, tāścāturmahārājakāyikān devāṃstrāyastriṃśām yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrāhmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyamanātmetyuddhoṣayanti/
164.011. gāthādvayaṃ ca bhāṣante--
164.012. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
164.013. dhūnīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//2//
164.014. yo hyasmin dharmavinaye apramattaścariṣyati/
164.015. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//3//
164.016. atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti/
164.017. bhagavata āsye 'ntarhitāḥ/
164.017. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
164.018. nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ/
164.020. avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva//4//
164.022. gāthāśca bhāṣate--
164.023. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
164.026. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ//5//
164.028. tatkālaṃ svayamadhigamya dhīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
164.030. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//6//

165.001. <165>nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ/
165.003. yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ//7//iti/
165.005. bhagavānāha--evametadānanda, evametat/
165.005. nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
165.006. gaccha ānanda, bhikṣūṇāmārocaya--tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ/
165.007. yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum, sa cīvarakāṇi gṛhṇātu/
165.008. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati--tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ/
165.009. yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikaṃ gantum, sa cīvarakāṇi gṛhṇātu/
165.010. evamāyuṣmanniti te bhikṣavaḥ sarve saṃśrutya bhagavatsakāśamupagatāḥ/
165.011. atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvāstaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭagaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva parikṣagaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva
nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindrayairasaṃkṣobhiteryāpathapracāro dvātriṃśatā
mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ saṃprasthitaḥ/
165.026. aṣṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni/
165.027. śītavanānuguṇāśca vāyavo vāyitumārabdhāḥ//
165.028. rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahir nirgatya krīḍataḥ/
165.029. tayoḥ kṣatriyadārako 'vagāḍhaśrāddho brāhmaṇadārako na tathā/
165.029. sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati--vayasya, bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā--putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
165.032. sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā--mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi/
165.033. sa kṣatriyadārako gāthāṃ bhāṣate--
166.001. <166>sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet/
166.003. mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syūr na mṛṣābhidhāyinaḥ//8//iti
166.005. sa ca brāhmaṇadārakaḥ kathayati--vayasya, yadyevam, gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmah? vayasya, gacchāmaḥ/
166.006. tau smprasthitau/
166.006. bhagavāṃśca rājagṛhānnirgataḥ/
166.006. adrākṣīt sa kṣatriyadārako bhagavantaṃ dūrādeva/
166.007. dṛṣṭvā ca punargāthāṃ bhāṣate--
166.008. anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ/
166.010. niḥsaṃśayaṃ paragaṇavādimardano nadasyate mṛgapatinādamuttamam//9//
166.012. yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ/
166.014. prayānti nūnaṃ bahavo divaukaso nirīkṣituṃ śākyamunervikurvitam//10//iti/
166.016. rājñā bimbisāreṇa śrutam--bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā--putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati/
166.018. sā ca mṛtā kālagatā śītavanaṃ śmaśānamabhinirhṛtā/
166.018. bhagavāṃśca saśrāvakasaṃghaḥ śītavanaṃ saṃprasthita iti/
166.019. śrutvā ca punarasyaitadabhavat--na bhagavān nirarthakaṃ śītavanaṃ gacchati/
166.020. nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati/
166.021. paśyāmīti/
166.021. so 'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ/
166.022. adrākṣīt sa kṣatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva/
166.022. dṛṣṭvā ca punargāthāṃ bhāṣate--
166.024. yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ/
166.026. pravartate me hṛdi niścitā matirmahājanasyābhyudayo bhaviṣyati//11//iti/
166.028. janakāyena bhagavantaṃ dṛṣṭvā vivaramanupradattam/
166.028. bhagavān smitonmukho mahājanamadhyaṃ praviṣṭaḥ/
166.029. nirgrantha bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti--yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ, nūnamayaṃ bodhisattvo na kālagataḥ/
166.030. taiḥ subhadro gṛhapatiruktah--gṛhapate, nanvayaṃ sattvo mandabhāgyo na kālagata iti/
166.031. sa kathayati--ārya yadyevam, <167>kathamatra pratipattavyamiti? te kathayanti--gṛhapate, vayaṃ śamāttaśikṣāḥ, tvameva jñāsyasīti/

167.002. sa tāṃ patnīṃ citāyāmāropya dhmāpayitumārabdhaḥ/
167.002. tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam/
167.003. tathāsau kukṣiḥ sphuṭitaḥ, padmaṃ prādurbhūtam/
167.003. tasya coparipadmakarṇikāyāṃ kumāro niṣaṇṇo 'bhirūpo darśanīyaḥ prāsādikaḥ/
167.004. taṃ dṛṣṭvā anekāni prāṇiśatasahasrāṇi paraṃ vismayamupagatāni/
167.005. nirgranthā nipātamadamānā naca(naṣṭa?)prabhāvāḥ saṃvṛttāḥ/
167.006. tatra bhagavān subhadraṃ gṛhapatimāmantrayate--gṛhapate, gṛhāṇa kumāram/
167.006. sa nirgranthānāṃ mukhamavalokitumārabdhaḥ/
167.007. te kathayanti--gṛhapate, yadi prajvalitāmetāṃ citāṃ pravekṣyasi, sarveṇa sarvaṃ na bhaviṣyasīti/
167.008. sa na pratigṛhṇāti/
167.008. tatra bhagavāñ jīvakaṃ kumārabhūtamāmantrayate--gṛhāṇa jīvaka kumārakamiti/
167.009. sa saṃlakṣayati--asthānamanavakāśo bhagavān māmasthāne niyokṣyati/
167.010. gṛhṇāmīti/
167.010. tena nirviśaṅkena citāṃ vigāhya gṛhītaḥ/
167.011. vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam/
167.013. jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ//12//
167.015. tato jīvakaṃ kumārabhūtamidamavocat--jīvaka, māsi kṣata upahato veti? sa kathayati--rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ/
167.016. nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ/
167.017. tatra bhagavān subhadraṃ gṛhapatimāmantrayate--gṛhāṇedānīṃ gṛhapate kumāramiti/
167.018. sa mithyādarśanavihataḥ/
167.018. tathāpi na saṃpratipadyate/
167.018. nirgranthānāmeva mukhaṃ vyavalokayati/
167.019. te kathayanti--gṛhapate, ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ/
167.020. kiṃ bahunā? yadyevaṃ gṛhaṃ praveśayasi, nīyatām/
167.020. te gṛhamutsādayad bhaviṣyasi, tvaṃ ca prāṇairviyujyasa iti/
167.021. nāsti ātmasamaṃ premeti/
167.021. tenāsau na pratigṛhītaḥ/
167.022. tatra bhagavān rājānaṃ bimbisāramāmantayate--gṛhāṇa mahārāja kumāramiti/
167.022. tena sasambhrameṇa hastau prasārya gṛhītaḥ/
167.023. tataḥ samantato nirīkṣya kathayati--bhagavan, kiṃ bhavatu asya dārakasya jyotiṣka iti nāmeti/
167.025. tasya jyotiṣka iti nāṃdheyaṃ vyavasthāpitam/
167.025. tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ/
167.027. kaiścicchrotāpattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaicit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, kaiściduṣmagatāni kuśalamūlānyutpāditāni, kaiścinmūrdhānaḥ, kaiścit mṛdumadhyāḥ kṣāntayaḥ, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksambodhau, kaiściccharaṇagamanāni, kaiścicchikṣāpadāni/
167.031. yadbhūyasā sā parṣadbuddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā/
167.032. jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto <168>dvābhyāsaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhāgtrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām/

168.002. so 'ṣṭhābhirdhātrībhirunnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
168.003. āśu vardhate hradasthamiva paṅkajam//
168.004. tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ/
168.004. tena śrutam yathā mama bhaginī sattvavatī saṃvṛttā/
168.005. sā bhagavatā vyākṛtā--putraṃ janayiṣyati, kulamuddyoyiṣyati, divyāmānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
168.006. sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ/
168.007. tena śrutam yathā sā asmākaṃ bhaginī kālagateti/
168.008. śrutvā ca punaḥ saṃlakṣayati--bhagavatā asau vyākṛtā putraṃ janayiṣyati, kulamuddyotayiṣyati, divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
168.010. mā haiva tabhagavato bhāṣitaṃ vitathaṃ syāt/
168.010. tena tiraḥprātiveśyāḥ pṛṣṭāh--śrutaṃ mayā asmākaṃ bhaginī sattvavatī saṃvṛttā/
168.011. sā bhagavatā vyākṛtā putraṃ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti/
168.013. śrutvā vayaṃ parituṣṭāḥ/
168.013. sā ca śrūyate mṛtā kālagateti/
168.014. mā haiva bhagavato bhāṣitaṃ vitathaṃ syāditi/
168.014. te gāthāṃ bhāṣante--
168.015. sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet/
168.017. mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syūr na mṛṣābhidhāyinaḥ//13//
168.019. na bhagavato bhāṣitaṃ vitatham/
168.019. kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati? kiṃ tu tena svāmināpi asau tathā tathā upakrāntā, yathā kālagatā/
168.020. sa dārako maharddhiko mahānubhāvaḥ/
168.021. agninā na dagdhaḥ/
168.021. adyāpi rājakule saṃvardhata iti/
168.021. sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati--na yuktaṃ gṛhapate tvayā kṛtam/
168.022. kiṃ kṛtam? asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā, yathā kālagatā/
168.023. sa dārako maharddhiko mahānubhāvaḥ/
168.023. agnināpi na dagdhaḥ/
168.024. adyāpi rājakule saṃvardhate/
168.024. tadgatametat/
168.024. yadi tāvatkumārabhānayasi, ityevaṃ kuśalam/
168.025. no cedvayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ/
168.025. salokānām {sālohitānām?} saṃkāraṃ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmah--asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā/
168.027. strīghātako 'yam/
168.027. na kenacidābhāṣitavyamiti/
168.027. rājakule ca te 'narthaṃ kārayāma iti/
168.028. sa śrutvā vyathitaḥ/
168.028. yathaiṣa paribhāṣate, nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati--deva, mama jñātaya evaṃ paribhāṣante--yadi tāvat kumāramānayasītyevaṃ kuśalam, no cedānayasi, vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ, saṃkāraṃ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmah--asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā/
168.032. strīghātako 'yam/
168.032. na kenacidābhāṣitavyamiti/
168.032. rājakule ca te 'narthaṃ kārayāma iti/

169.001. <169>tadarhasi jyotiṣkaṃ kumāraṃ dātumiti/
169.001. rājā kathayati--gṛhapate, na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ, kiṃ tu bhagavatā mama nyastaḥ/
169.002. yadi tvaṃ kumāreṇārthī, bhagavatsakāśaṃ gaccheti/
169.002. sa bhagavatsakāśaṃ gataḥ/
169.003. pādayor nipatya kathayati--bhagavan, mama jñātaya evaṃ paribhāṣante--yadi tāvat kumāramānayasītyevaṃ kuśalam/
169.004. no cedānayasi, vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ, saṃkāraṃ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ/
169.005. asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā/
169.006. strīghātako 'yam/
169.006. na kenacidābhāṣitavya iti/
169.006. rājakule cānarthaṃ kārayāma iti/
169.007. tadarhasi jyotiṣkaṃ kumāraṃ dāpayitumiti/
169.007. bhagavān saṃlakṣayati--yadi subhadro jyotiṣkaṃ kumāraṃ na labhate, sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati/
169.008. iti viditvā āyuṣmantamānandamāmantrayate--gaccha ānanda, rājānaṃ bimbisāraṃ madvacanenārogyaya, evaṃ ca vada--anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram/
169.010. yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate, sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti/
169.012. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃskrāntaḥ/
169.013. upasaṃkramya rājānaṃ bimbisārametadavocat--bhagavāṃste mahārāja ārogyayati, kathayati ca--anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram/
169.014. yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate, sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣye/
169.016. rājā kathayati--vande bhadantānanda buddhaṃ bhagavantam/
169.016. yathā bhagavānājñāpayati tathā kariṣye/
169.017. ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ/
169.017. rājā bimbisāraḥ kathayati--gṛhapate, mayā ayaṃ kumāraḥ saṃvardhitaḥ/
169.018. priyaśca me manāpaśca/
169.018. samayato 'haṃ muñcāmi, yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti/
169.019. sa kathayati--deva upasaṃkramiṣyati/
169.020. ko 'nya upasaṃkramitavya iti? sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ//
169.022. ācaritametallokasya--na tāvat putrasya nāma prajñāyate yāvat pitā jīvati/
169.022. yāvadapareṇa samayena subhadro gṛhapatiḥ kālagataḥ/
169.023. jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ/
169.023. sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasannaḥ/
169.024. buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gataḥ/
169.024. tena yasmin pradeśe tena subhadreṇa patnī āghātitā, tasmin pradeśe vihāraṃ kārayitvā sarvāpakaraṇasampūrṇaścāturdiśāryabhikṣusaṃghāya niryātitaḥ/
169.026. tathā sthavirairapi sūtrānta upanibaddham--bhagavān rājagṛhe viharati mṛditakukṣike dāva iti//
169.028. subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatāḥ, taiḥ śrutam--subhadro gṛhapatiḥ kālagataḥ/
169.029. jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ/
169.029. sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti/
169.030. teṣāṃ ca gośīrṣacananamayaṃ pātraṃ saṃpannam/
169.031. taistadratnānāṃ pūrayitvā jyotiṣkasya gṛhapateḥ prābhṛtamanupreṣitam/
169.031. tena taddīrghe stambhe āropya sthāpitam/
169.032. ghaṇḍāvaghoṣaṇaṃ kāritam--nedaṃ kenacit viṣṭayā vā <170>śītayā vā karkaṭakena vā gṛhītavyam/

170.001. ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāvah ṛddhyā gṛhṇāti, tasyedam yathāsukhamiti/
170.002. tīrthyāḥ kalyamevotthāya tīrthyasparśanaṃ gacchanti/
170.003. taistad dṛṣṭam/
170.003. dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti--gṛhapate, kimetaditi? tena teṣāṃ vistareṇārocitam/
170.004. te kathayanti--gṛhapate, tvaṃ śramaṇaśākyaputreṣvabhiprasannaḥ/
170.005. te evaṃ grahīṣyantītyuktvā prakrāntāḥ/
170.005. yāvat sthavirasthavirā bhikṣavo rājagṛhaṃ piṇḍāya praviṣṭāḥ/
170.006. tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭah--kimetaditi? tena tathaiva vistareṇa samākhyātam/
170.007. te kathayanti--gṛhapate, kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāmah? uktaṃ bhagavatā--pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpairityuktvā prakrāntāḥ/
170.008. yāvadāyuṣmān daśabalaḥ kāśyapastamanuprāptaḥ/
170.009. sa pṛcchati--gṛhapate, kimetaditi? tena yathāvṛttamārocitam/
170.010. āyuṣmān daśabalakāśyapaḥ saṃlakṣayati--yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭam, taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati/
170.012. tadasya manorathaṃ pūrayāmīti/
170.012. tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam/
170.012. sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate--sthavira, kutastava gośīrṣacandanamayaṃ pātramiti? tena yathāvṛttamārocitam/
170.014. bhikṣavaḥ kathayanti--sthavira, kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti? kathayati--āyuṣmantaḥ, kalpatu vā mā vā/
170.015. kṛtamidānīm/
170.015. kiṃ kriyatāmiti? etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti/
170.016. bhagavānāha--na bhikṣuṇā āgārikasya purastāt ṛddhirvidarśayitavyā/
170.017. darśayati, sātisāro bhavati/
170.017. api tu catvāri pātrāṇi suvarṇamayaṃ rūpyamayaṃ varḍūryamayaṃ sphaṭikamayam/
170.018. aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayamabhramayaṃ ca/
170.019. tatra yāni pūrvakāṇi catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, upasthāpitāni visarjayitavyāni/
170.020. yāni paścimāni catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, uapsthāpitāni tu bhaiṣajyaśaravaparibhogena paribhoktavyāni/
170.022. api tvadhīṣṭāni te dve pātre āyasaṃ mṛṇmayam/
170.022. yāvadapareṇa samayena jyotiṣkasya gṛhapaterdivyamānuṣī śrīḥ prādurbhūtā/
170.023. antarā ca rājagṛhamantarā ca campāmatrāntare śulkaśālā/
170.024. tasyāṃ śulkaśālikaḥ kālagataḥ/
170.024. sa vyālayakṣeṣūpapannaḥ/
170.024. tena putrāṇāṃ svapnadarśanaṃ dattam--yaḥ kaścit paṇyamaśulkayitvā gamiṣyati, sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti (yiṣyatīti?)/
170.027. taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṃ kāritam/
170.028. tatra ca ghaṇṭā baddhvā lambitā//
170.030. campāyāmanyatamo brāhmaṇaḥ/
170.030. tena sadṛśāt kulāt kalatramānītam/
170.030. sā brāhmaṇī saṃlakṣayati--ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti/
170.031. ahaṃ bhakṣayāmi/
170.031. na mama pratirūpam yadahamakarmikā tiṣṭheyamiti/
170.032. tayā vīthīṃ gatvā karpāsaḥ krītaḥ/
170.032. taṃ parikarmayitvā ślakṣṇam <171>sūtraṃ kartitam/

171.001. śobhanena kuvindena kārṣāpaṇasahasramūlyā yamalī vāyitā/
171.001. tayā brāhmaṇa uktah--brāhmaṇa, asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam/
171.002. gṛhītvā vīthīṃ gaccha/
171.002. yadi kaścit yācati, kārṣāpaṇasahasreṇa dātavyā, no cedapattanaṃ ghoṣayitvā anyatra gantavyamiti/
171.003. sa tāṃ gṛhītvā vīthīṃ gataḥ/
171.004. na kaścit kārṣāpaṇasahasreṇa gṛhaṇāti/
171.004. so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ saṃprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ/
171.006. śulkāśālikena sārthaḥ śulkitaḥ/
171.006. sa śulkaṃ dattvā saṃprasthitaḥ/
171.006. ghaṇṭā raṭitumārabdhā/
171.007. śailkikāḥ kathayanti--bhavantaḥ, yatheyaṃ ghaṇṭā raṇati, nūnaṃ sārtho na nipuṇaṃ śulkitaḥ/
171.008. bhūyaḥ śulkayāma iti/
171.008. tairasau sārthaḥ punaḥ pratinivartya śulkitaḥ/
171.008. nāsti kiṃcidaśulkitam/
171.009. ghaṇṭā raṭatyeva/
171.009. tairasau sārtho bhūyaḥ pratinivartya pratyavekṣitaḥ/
171.009. nāstyevakiṃcit/
171.010. sārthikā avadhyātumārabdhāh--kim yūyamasamān bhūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti? tairasau dvidhā kṛtvā muktaḥ/
171.011. yeṣāṃ madhye sa brāhmaṇo nāsti, te 'tikrāntāḥ/
171.012. anyeṣāṃ gacchatāṃ sā ghaṇṭā tathaiva raṭitumārabdhā/
171.012. taiste punaḥ pratyavekṣitāḥ/
171.013. evaṃ tāvat dvidhākṛtāḥ, yāvat sa caiko brāhmaṇo 'vasthita iti/
171.013. sa tairgṛhītaḥ/
171.014. sa kathayati--pratyavekṣata yadi mama kiṃcidastīti/
171.014. taiḥ sarvataḥ pratyavekṣya muktaḥ/
171.014. sā ghaṇṭā raṭatyeva/
171.015. tairasau brāhmaṇaḥ pratinivartyoktah--bho brāhmaṇa kathaya, naiva śulkaṃ dāpayāmaḥ/
171.016. kiṃ tu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti/
171.016. kathayati--satyaṃ na dāpayatha? na dāpayāmaḥ/
171.017. tena cchatradaṇḍādapanīya sā yamalī darśitā/
171.017. te paraṃ vismayamāpannāh--bhavantaḥ, īdṛśamapi devasya sānnidhyamiti/
171.018. taistat ekaṃ vastramuddhāṭya devaḥ prāvṛtaḥ/
171.018. brāhmaṇaḥ kathayati--yūyaṃ kathayatha śulkaṃ na dāpayāma iti/
171.019. idānīṃ sarvasvamapaharatha iti/
171.019. te kathayanti--brāhmaṇa, nāsmābhirgṛhītam/
171.020. api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ/
171.020. gṛhītvā gaccheti/
171.021. sa taṃ punargṛhītvā punaśchatranāḍikāyāṃ prakṣipya prakrāntaḥ/
171.021. anupūrveṇa rājagṛhamanuprāptaḥ/
171.022. sa vīthyāṃ prasāryāvasthitaḥ/
171.022. tatrāpi tāṃ na kaścit kārṣāpaṇasahasreṇa yācate/
171.023. sa rājagṛhamapyapattanaṃ ghoṣayitumārabdhaḥ/
171.023. jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati/
171.024. tena śrutam/
171.024. sa taiḥ śabditaḥ/
171.025. jyotiṣkeṇoktah--bho brāhmaṇa, kimarthaṃ tvam apattanaṃ ghoṣayasi? gṛhapate, asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam/
171.026. na ca kaścidyācata iti/
171.027. sa kathayati--ānaya, paśyāmaḥ/
171.027. tenopadarśitā/
171.027. jyotiṣkaḥ kathayati--astyetadeva/
171.028. kiṃ tu atraikaṃ vastraṃ paribhuktakam/
171.028. ekamaparibhuktakam/
171.028. yadaparibhuktam, asya pañcakārṣāpaṇaśatāni mūlyam/
171.029. yattu paribhuktakam, asyārdhatṛtīyāni/
171.029. brāhmaṇaḥ kathayati--kimetadevaṃ bhaviṣyati? jyotiṣkaḥ kathayati--brāhmaṇa, tava pratyakṣīkaromi/
171.030. paśyeti/
171.030. tenāsau aparibhukta uparivihāyasā kṣiptaḥ/
171.031. vitānaṃ kṛtvā avasthitaḥ/
171.031. paribhuktaḥ kṣiptaḥ/
171.031. kṣiptamātraka eva patitaḥ/
171.032. brāhmaṇo dṛṣṭvā paraṃ vismayamāpannaḥ/
171.032. kathayati--gṛhapate, maharddhikastvam <172>mahānubhāva iti/

172.001. jyotiṣkaḥ kathayati--brāhmaṇa, punaḥ paśyainam yo 'sau aparibhuktaka iti, sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ/
172.002. so 'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ/
172.002. sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati--gṛhapate, maharddhikastvaṃ ṃhānubhāvaḥ/
172.003. yat tavābhipretaṃ tatprayaccheti/
172.004. sa kathayati--brāhmaṇa, atithistvam/
172.004. tavaiva pūjā kṛtā bhavati/
172.004. sahasrameva paryacchāmīti/
172.005. tena tasya kārṣāpaṇasahasraṃ dattam/
172.005. brāhmaṇastamādāya prakrāntaḥ/
172.005. jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya dattaḥ, aparibhuktakastu snānaśāṭakaḥ kṛtaḥ/
172.006. yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati/
172.007. jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ/
172.009. rājā kathayati--bhavantaḥ, rājārhamidaṃ vastram/
172.009. kuta etaditi?/
172.009. te kathayanti--deva, śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam/
172.010. devasyāpi vastravarṣaḥ patitumārabdham/
172.011. nacirāddhiraṇyavarṣaḥ patiṣyatīti/
172.011. rājā kathayati--bhavantaḥ, jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti/
172.012. idaṃ ca divyaṃ vastramākāśāt patitam/
172.013. sthāpayata/
172.013. tasyaivāgatasya dāsyāmīti/
172.013. te caivamālāpaṃ kurvanti, jyotiṣkaścāgataḥ/
172.014. rājā kathayati--kumāra, tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti/
172.014. mama cedaṃ divyaṃ vastramākāśāt patitam/
172.015. gṛhāṇeti/
172.015. tena hastaḥ prasāritaḥ/
172.015. deva ānaya, paśyāmīti/
172.016. sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam/
172.016. sa vismṛtya kathayati--deva, madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti/
172.017. kumāra, tava divyamānuṣyakī śrīḥ prādurbhūtā? deva, prādurbhūtā/
172.018. kumāra, yadyevam, kimarthaṃ na nimantrayasi? deva, nimantrito bhava/
172.019. gaccha, bhaktaṃ sajjīkuru/
172.019. deva, yasya divyamānuṣī śrīḥ prādurbhūtā, kiṃ tena sajjīkartavyam? nanu sajjīkṛtameva, gaccheti/
172.020. sa jyotiṣkasya gṛhaṃ gataḥ/
172.020. rājā bāhyaṃ parijanaṃ dṛṣṭvā indriyāṇyutkṣipati/
172.021. deva, kimarthamindriyāṇyutkṣipasi/
172.021. sa kathayati--kumāra, vadhūjano 'yamiti kṛtvā/
172.022. deva nāyaṃ vadhūjanaḥ, bāhyo 'yaṃ parijanaḥ/
172.022. sa paraṃ vismayamāpannaḥ/
172.022. punarmadhyaṃ janaṃ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ/
172.023. tathaiva pṛcchati/
172.023. rājā api tathaiva kathayati/
172.023. jyotiṣkaḥ kathayati--deva, ayamapi na vadhūjanaḥ, kiṃ tu madhyo 'yaṃ janaḥ/
172.024. sa bhūyasyā mātrayā paraṃ vismayamāpannaḥ/
172.024. tasya madhyamāyāṃ dvāraśālāyāṃ maṇibhūmiruparacitā/
172.025. tasyāṃ matsyā udakapūrṇāyāmiva yantrayogoparibhramanto dṛśyante/
172.026. rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ/
172.026. jyotiṣkaḥ kathayati--deva kasyārthe upānahau apanayasīti? sa kathayati--kumāra, pānīyamuttarttavyamiti/
172.027. jyotiṣkaḥ kathayati--deva nedaṃ pānīyam, maṇibhūmireṣā/
172.028. sa kathayati--kumāra, ime matsyā upari bhramantaḥ paśyanti/
172.029. deva yantrayogenaite paribhramanti/
172.029. sa na śraddhatte/
172.029. tenāṅgulimudrā kṣiptā/
172.029. sā raṇaraṇāśabdena bhūmau patitā/
172.030. tato vismayamāpannaḥ praviśya siṃhāsane niṣaṇṇaḥ/
172.030. vadhūjanaḥ pādābhivandana upasaṃkrāntaḥ/
172.031. tāsāmaśrupāto jātaḥ/
172.031. rājā kathayati--kumāra, kasmādayaṃ vadhūjano roditi? deva nāyaṃ roditi, kiṃ tu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni, tena <173>āsāmaśrupato jāta iti/

173.001. rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāṃti/
173.002. rājakṛtyāni rājakariṇīyāni parihātumārabdhāni/
173.002. amātyairajātaśatruḥ kumāro 'bhibhūtah--kumāra, devo jyotiṣkasya gṛhaṃ praviśya pramattaḥ/
173.003. gaccha, nivedayeti/
173.003. tena gatvā uktah--deva, kimatra praviśyāvasthitah? amātyāḥ kathayanti--rājakṛtyāni rājakaraṇīyāni parihīyanta iti/
173.005. sa kathayati--kumāra, na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum? kiṃ devo jānīte--mamaiko divasaḥ praviṣṭasaya? adya devasya saptamo divaso vartate/
173.006. rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati--kumāra satyam? deva satyam/
173.007. saptam eva divaso vartate/
173.007. kumāra, kathaṃ rātrijñāyate divaso vā? deva, puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt/
173.009. santi tāni puṣpāṇi yāni rātrau vikasanti, divā mlāyanti? santi yāni divā vikasanti rātrau mlāyanti? santi te maṇayo ye rātrau jvālanti, na divā? santi ye divā jvalanti, na rātrau? santi te śakunayo ye rātrau kūjanti, na divā? santi ye divā kūjñati, na rātrau? rājā vismayamāpannaḥ kathayati--kumāra, avitathavādī bhagavān/
173.013. yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ/
173.014. ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ/
173.014. ten yata eva gṛhītastatraiva gatvāvasthitaḥ/
173.015. ajātaśatruḥ kathayati--dāraka, ānaya taṃ maṇiṃ paśyāmīti/
173.015. sa muṣṭhiṃ vighāṭya kathayati--kumāra, na jāne kutra gata iti/
173.016. sa taṃ tāḍayitumārabdhaḥ/
173.016. jyotiṣkaḥ kathayati--kumāra, kimarthamenaṃ tāḍayasi? ghapate, ahaṃ cauraḥ, eṣa mahācauraḥ/
173.017. mayā tvadīyo maṇirapahṛtaḥ, so 'pyanenāpahṛta iti/
173.018. sa kathayati--kumāra, na tvayā apahṛto nāpyanena, api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ/
173.019. api tu kumāra, svakaṃ te gṛham/
173.020. yāvadbhirmaṇibhiranyena vā prayojanaṃ tāvadgṛhāṇa yathāsukhamiti/
173.020. sa pratibhinnakaḥ saṃlakṣayate--yadā pituratyayādrājā bhaviṣyāmi, tadā grahīṣyāmīti/
173.021. yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ, svayameva ca paṭṭaṃ baddhvā pratitiṣṭhitaḥ, tadā tena jyotiṣko 'bhihitah--gṛhapate, tvaṃ mama bhrātā bhavasi/
173.023. gṛhaṃ bhājayāma iti/
173.024. sa saṃlakṣayati--yena pitā dhārmiko dharmarājaḥ praghātitaḥ, sa māṃ marṣayatīti kuta etat? nūnamayaṃ madgṛhamāgacchatu, kāmaṃ prayacchāmīti viditvā kathayati--deva, vibhaktameva, kimatra vibhaktavyam? madīyaṃ gṛhamāgaccha, ahaṃ tvadīyaṃ gṛhamāgacchāmīti/
173.026. ajātaśatruḥ kathayati--śobhanam/
173.027. evaṃ kuru/
173.027. sa tasya gṛhaṃ gataḥ/
173.027. jyotiṣko 'pyajātaśatrorgṛhaṃ gataḥ/
173.028. sā śrīstasmādgṛhādantarhitā, yatra jyotiṣkastatraiva gatā/
173.028. evam yāvat saptavārānantarhitā prādurbhūtā ca/
173.029. ajātaśatruḥ saṃlakṣayate--evamapi mayā na śakitaṃ jyotiṣkasya maṇīnapahartum/
173.030. anyadupāyaṃ karomi/
173.030. tena dhūrtapuruṣāḥ prayuktāh--gacchata, jyotiṣkasya gṛhānmaṇīnapaharateti/
173.031. te hi śīṭākarkaṭakaprayogenābhiroḍhumārabdhāḥ/
173.031. te 'ntaḥpurikayā upariprāsādatalagatayā dṛṣṭāḥ/
173.032. tayā dhūrtadhūrtakā iti nādo muktaḥ/
173.032. jyotiṣkeṇa śrutam/
173.032. tenāśayato vāgniścāritā--tiṣṭhantu <174>dhūrtakā iti/

174.001. teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā/
174.002. mahājanakāyena dṛṣṭāḥ/
174.002. te kathayanti--bhavantaḥ, anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ//
174.003. idānīṃ gṛhāṇyapi moṣayati/
174.003. tatkiṃ na me moṣiṣyata iti? purakṣobho jātaḥ/
174.004. ajātaśatruṇā jyotiṣkasay dūto 'nupreṣitah--muñcata mamāyaṃ khalīkāra saṃlakṣayate--yena nāma pitā jīvitād vyaparopitaḥ, sa māṃ na praghātayitṣyatīti kuta etat? sarvathā ahaṃ bhagavatā vyākṛtah--mama śāsane pravrajya sarvakleśaprahāṇādarthattvaṃ sākṣātkariṣyatīti/
174.008. gacchāmi, pravrajāmīti/
174.008. tena sarvaṃ ghanajātaṃ dīnānāthakṛpaṇebhyo dattam/
174.008. adhanāḥ sadhanā vyavasthāpitāḥ/
174.009. atha jyotiṣko gṛhapatiḥ suhṛtsambandhibāndhavānavalokya yena bhagavāṃstenopasaṃkrāntaḥ/
174.010. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
174.010. ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocat--labheyāhāṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
174.012. careyamahaṃ bhagavato 'ntike brahmacaryamiti/
174.012. sa bhagavatā ehibhikṣukayā ābhāṣitah--ehi bhikṣo, cara brahmacaryamiti/
174.013. bhagavato vācāvasānameva muṇḍaḥ saṃvṛttaḥ/
174.014. saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasampannasya bhikṣurīryāpathenāvasthitaḥ/
174.016. ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ/
174.018. sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena//14//
174.020. tasya bhagavatā avavādo dattaḥ/
174.020. tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatyasarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
174.023. arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparānmukhaḥ/
174.024. sendropeṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ//
174.025. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ, divyamānuṣī śrīḥ prādurbhūtā, bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti? bhagavānāha--jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni/
174.028. jyotiṣkeṇa karmāṇi kṛtānyupacitāni/
174.029. ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ kārmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/

175.001. <175>na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
175.002. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//15//
175.003. bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
175.005. dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīṃ rājadhānīmanuprāpto bandhumatyāṃ viharati sma bandhumatīyake dāve/
175.006. tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam/
175.008. dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati/
175.009. tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī/
175.010. sa saṃlakṣayate--bahuśo mayā vipaśyī samyaksambuddho 'ntargṛhe upanimantraya bhojitaḥ/
175.011. na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ/
175.012. yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ traimāsīṃ sarvopakaraṇaiḥ pravārayeyam/
175.012. iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ/
175.013. upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
175.014. ekāntaniṣaṇṇamanaṅgaṇaṃ gṛhapatiṃ vipaśyī samyakasmbuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
175.015. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
175.016. athānaṅgaṇo gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidavocat--adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti/
175.019. adhivāsayati vipaśyī samyaksambuddho 'naṅgaṇasya gṛhapatestūṣṇīmbhāvena/
175.019. athānaṅgaṇo gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ/
175.021. aśrauṣīdbandhumān rājā--vipaśyī samyaksambuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti/
175.023. śrutvā ca punarasyaitadabhavat--bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ/
175.023. na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ/
175.024. yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ sarvopakaraṇaiḥ pravārayeyam/
175.025. iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ/
175.025. upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
175.026. ekāntaniṣaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
175.027. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
175.028. atha bandhumān rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocat--adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena/
175.031. upanimantrito 'smi mahārāja tvatprathamato 'naṅgaṇena gṛhapatinā/
175.031. adhivāsayatu bhagavān, ahaṃ tathā kariṣye yathā anaṅgaṇo gṛhapatirājñāsyati/
175.032. sacet te mahārāja anaṅgaṇo <176>gṛhapatiranujānīte, evaṃ te 'hamadhivāsayāmi/

176.001. atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ nirveśanaṃ tenopasaṃkrāntaḥ/
176.003. bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocat--yatkhalu gṛhapate jānīyāt--ahaṃ tvatprathamato vipaśyinaṃ samyakasmbuddhaṃ bhojayāmi, tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti/
176.005. sa kathayati--deva, mayā vipaśyī samyaksambuddhastvatprathamata upanimantritaḥ/
176.006. ahameva bhojayāmi/
176.006. rājā kathayati--gṛhapate, yadyapyevam, tathāpi tvaṃ mama viṣayanivāsī/
176.007. nārhāmyahaṃ tvatprathamato bhojayitum? deva, yadyapyahaṃ tava viṣayanivāsī, tathāpi yena pūrvanimantritaḥ sa eva bhojayati/
176.008. nātra devasya nirbandho yuktaḥ/
176.008. na te gṛhapate kāmakāraṃ dadāmi/
176.009. api tu yo bhaktottarikayā jeṣyati, so 'vaśiṣṭaṃ kālaṃ bhojayiṣyati/
176.010. tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt/
176.010. tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate/
176.012. atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ/
176.014. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
176.015. athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
176.016. anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya/
176.018. atha vipaśyī samyaksambuddho 'naṅgaṇaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
176.020. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samuttejya saṃpraharṣya prakrāntaḥ/
176.020. evaṃ bandhumatā rājñā bhojitaḥ/
176.021. eṣa eva grantho vistareṇa kartavyaḥ/
176.021. ma kvacidbhakrottarikayā parājayati/
176.022. tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ/
176.022. amātyāḥ kathayanti--deva, kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti? sa kathayati--bhavantaḥ, kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum? te kathayanti, deva, tasya gṛhapateḥ kāṣṭhaṃ nāsti/
176.025. kāṣṭhavikrayo vidhāryatāmīti/
176.026. rājñā ghaṇṭāvaghoṣaṇaṃ kāritam/
176.026. bhavantaḥ, na kenacit madviṣayanivāsinā kāṣṭhaṃ vikretavyam/
176.027. yo vikrīṇīte, tena madviṣaye na vastavyamiti/
176.027. anaṅgaṇo gṛhapatirgandhakāṣṭhairbhaktaṃ sādhayitumārabdhaḥ/
176.028. sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum/
176.028. surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṃvṛttā/
176.029. bandhumān rājā pṛcchati--bhavantaḥ, kuta eṣa manojñagandha iti? tairvistareṇa samākhyātam/
176.030. sa kathayati--ahamapyevaṃ karomi/
176.030. kiṃ mama vibhavo nāstīti? amātyāḥ kathayanti--deva, kasyārthe evaṃ kriyate? ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati/
176.032. devasyaiva sarvaṃ santasvāpateyaṃ bhaviṣyati/
176.032. kāṣṭhavikrayo 'nujñāsyatāmiti<177>/

177.001. tena kāṣṭhavikrayo 'nujñātaḥ/
177.001. anaṅgaṇena gṛhapatinā śrutam--rājñā kāṣṭhavikrayo 'nujñāta iti/
177.002. tena cittaṃ pradūṣya kharā vāg niścārita--tāvanme bhaktakāṣṭhamasti, yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti/
177.003. rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ/
177.004. amātyāḥ kathayanti--deva, kimarthaṃ kare kapolaṃ dattvā cintāparistiṣṭhasīti? tena vistareṇa samākhyātam/
177.005. te kathayanti--deva, alaṃ viṣādena/
177.005. vayaṃ tathā kariṣyāmo yathā devaścānaṅgaṇaṃ gṛhapatiṃ parājayatīti/
177.006. tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibanddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā/

177.008. tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ/
177.009. tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā/
177.010. mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśasrailokyaguroranurūpa āhāra upasamanvāhṛtaḥ/
177.011. tato bandhumān rājā dṛṣṭvā paraṃ vismayamāpannaḥ/
177.012. tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati--samaye bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
177.014. atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ/
177.016. upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
177.017. bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati, avaśiṣṭā hastināhā bhikṣūṇām/
177.018. bandhumato rājño 'gramahiṣī vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati, avaśiṣṭā antaḥpurikā avaśiṣṭānāṃ bhikṣūṇām/
177.020. anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣitah--gaccha bhoḥ puruṣa, paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti/
177.021. sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ/
177.022. evaṃ dvitīyaḥ, tṛtīyaḥ preṣitaḥ/
177.023. so 'pi tatraiva gatvā avasthitaḥ/
177.023. tato 'naṅgaṇo gṛhapatiḥ svayameva gataḥ/
177.023. so 'pi tāṃ vibhūtiṃ dṛṣṭvā paraṃ viṣādamāpannaḥ saṃlakṣayati--śakyamanyat saṃpādayitum/
177.024. kiṃ tu hastināmantaḥpurasya ca kuto mama vibhavah? iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate--bhoḥ puruṣa, yadi kaścidyācanaka āgacchati, sa yat prārthayate taddātavyam, no tu praveśaḥ/
177.026. ityuktvā śokāgāraṃ praviśya avasthitaḥ/
177.027. śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate/
177.027. sa saṃlakṣayati--ye kecilloke dakṣiṇīyāḥ, vipaśyī samyaksambuddhasteṣāmagraḥ, dānapatīnāmapyanaṅgaṇo gṛhapatiḥ/
177.029. sāhāyyamasya kalpayitavyam/
177.029. iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ/
177.030. upasaṃkramya dauvārikaṃ puruṣamāmantrayate--gaccha bhoḥ puruṣa, anaṅgaṇasya gṛhapateḥ kathaya--kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti/
177.031. sa kathayati--brāhmaṇa, gṛhapatinā ahaṃ sthāpitah--yaḥ kaścid yācanaka āgacchati, sa yat prāthayate<178>, taddātavyaṃ na tu praveśa iti/

178.001. yena te prayojanaṃ tadgṛhītvā gaccha/
178.001. kiṃ te gṛhapatinā dṛṣṭeneti? sa kathayati--bhoḥ puruṣa, na mama kenacit prayojanam/
178.002. ahaṃ gṛhapatimeva draṣṭukāmaḥ/
178.003. gaccheti/
178.003. tenānaṅgaṇasya gṛhapatergatvā niveditam--ārya, kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti/
178.004. sa kathayati--gaccha bhoḥ puruṣa, yena taysa prayojanaṃ tat prayaccha--kiṃ tenātra praviṣṭeneti? sa kathayati--ārya, ukto mayā evaṃ kathayati--nāhaṃ kiṃcit prārthayāmi, api tu gṛhapatimeva draṣṭukāma iti/
178.006. sa kathayati--bhoḥ puruṣa yadyevam, praveśaya/
178.006. sa tena praveśitaḥ/
178.007. brāhmaṇaḥ kathayati--kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti? sa gṛhapatirgāthāṃ bhāṣate--
178.009. na tasya kathayecchokam yaḥ śokānna pramocayet/
178.010. tasmai tu kathayecchokam yaḥ śokātsampramocayet//16//iti/
178.011. śakraḥ kathayati--gṛhapate, kastava śokah? kathaya, ahaṃ te śokātpramocayāmīti/
178.011. tena vistareṇa samākhyātam/
178.012. atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpy svarūpeṇa sthitvā kathayati--gṛhapate, viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ/
178.013. atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate--gaccha, viśvakarman, anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya/
178.015. paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ/
178.016. prativiśiṣṭatarā nagaraśobhā nirmitā, divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ/
178.017. airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati, avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām/
178.018. śacī devakanyā vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati, avaśiṣṭā apsaraso bhikṣūn/
178.019. bandhumatā rājñā avacarakaḥ puruṣaḥ preṣitah--gaccha bhoḥ puruṣa, kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti? sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ/
178.021. tenāmātyaḥ preṣitaḥ/
178.022. so 'pi tatraivāvasthitaḥ/
178.022. kumāraḥ preṣitaḥ/
178.022. so 'pi tatraivāsthitaḥ/
178.022. tato bandhumān rājā svayameva taddvāraṃ gatvā avasthitaḥ/
178.023. vipaśyī samyaksambuddhaḥ kathayati--gṛhapate, bandhumān rājā dṛṣṭasatyaḥ/
178.024. tasyāntike tvayā kharavākkarma niścāritam/
178.024. sa eva dvāre tiṣṭhati/
178.025. gaccha kṣamayeti/
178.025. tenāsau nirgatya kṣamita uktaśca--mahārāja, praviśa svahastena pariveṣaṇaṃ kuru/
178.026. sa praviṣṭaḥ/
178.026. paśyati divyā vibhūtim/
178.026. dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati--gṛhapate, tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayaṃtī/
178.027. athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdhah--yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā, anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, divyamānuṣīṃ śriyaṃ pratyanubhaveyam, evaṃvidhānāṃ dharmāṇāṃ lābhī syām, evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti//

179.001. <179>kiṃ manyadhve bhikṣavo yo 'sau anaṅgaṇo nāma gṛhapatiḥ, eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena/
179.002. yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāgniścāritā, tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ/
179.003. yāvadetarhi api citāmāropya dhmāpitaḥ/
179.004. yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtam, tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ/
179.005. divyamānuṣī śrīḥ prādurbhūtā/
179.005. mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
179.006. ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ/
179.007. iti hi bhikṣavah ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
179.009. tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
179.010. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
179.011. idamavocadbhagavān/
179.011. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


179.012. iti divyāvadāne jyotiṣkāvadānamūnaviṃśatimam//


********** Avadāna 20 **********

180.001. div20 kanakavarṇāvadānam/

180.001. evaṃ mayā śrutam/
180.001. ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ/
180.002. satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhamaṇacarakaparibrājakairdevair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahorahaiḥ/
180.004. lābhī bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ mānuṣāṇāṃ ca/
180.007. taiśca bhagavānanupaliptaḥ padmamiva vāriṇā/
180.007. bhagavataścāyamevamrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgatah--ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
180.009. sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasampadya pravedayate/
180.011. sa dharmaṃ deśayati ādau kalyāṇaṃ madhye paryavasāne kalyāṇam/
180.012. svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati/
180.013. tatra bhagavān bhikṣūnāmantrayate sma--sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, apīdānīm yo 'sau apaścimaḥ kavalaścarama ālopaḥ, tato 'pyadatvā asaṃvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṃ pratigrāhakam/
180.016. na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet/
180.017. yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmāddhetoradattvā asaṃvibhajya paribhujyante āgṛhīteṃś cetasā/
180.019. utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati/
180.020. tatkasya hetoh?
180.021. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ/
180.022. rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ/
180.023. prabhūtasattvasvāpateyaḥ prabhūvittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūṇakośakoṣṭhāgāraḥ/
180.024. rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojayānyāmena, dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa/
180.026. ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca ramaṇīyā ca/
180.027. rājñaḥ kanakavarṇasyāśītir nagarasahasrāṇyabhūvan/
180.028. aṣṭādaśa kulakoṭī ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi/
180.029. saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ/
180.030. ṣaṣṭiḥ karvaṭasahasrāṇyabhūvann ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi/
180.031. rājñaḥ kanakavarṇasyāṣṭādaśāmātyasahasrāṇyabhūvan/
180.031. viṃśatistrīsahasrāṇyantaḥpuramabhūt/
180.032. rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva/
180.032. dharmeṇa rājyaṃ kārayati//

181.001. <181>athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisamlīnasya evaṃ cetasi cetaḥparivitarkamudapādi--yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam/
181.002. sarvajāmbudvīpakān manuṣyānakārānagulmān muñceyamiti/
181.003. atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapariṣadyānāmantrayate--adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi, sarvajāmbudvīpakān manuṣyānakārānaśulkān muñcāmi/
181.005. tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣati/
181.006. atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ, tenopasaṃkrāntāḥ/
181.008. apasaṃkramya rājānaṃ kanakavarṇamidamavocan--yatkhalu devo jānīyāt--nakṣatraṃ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣiṣyati/
181.009. atha rājā kanakavarṇa idamevamrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati--aho bata me jāmbudvīpakā manuṣyāḥ, aho bata me jambudvīpah ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ/
181.012. atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat--ya ime āḍhyā mahādhanā mahābhogāḥ, te śakṣyanti yāpayitum/
181.013. ya ime daridrā alpadhanā alpānnapānabhogāḥ, te katham yāpayiṣyanti? tasyaitadabhavat--yannvahaṃ jambudvīpādannādyaṃ saṃhareyam, sarvajāmbudvīpān sattvān gaṇayeyam/
181.015. atha gaṇayitvā māpayeyam, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam/
181.016. ekaṃ koṣṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti/
181.017. atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate--gacchata yūyaṃ grāmaṇyaḥ, sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata, gaṇayitvā māpayata, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata/
181.019. paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti, gaṇayitvā māpayanti, māpayitvā sarvadrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti/

181.021. ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ, tenopasaṃkrāntāḥ/
181.022. upasaṃkramya rājānaṃ kanakavarṇamidamavocat--yat khalu deva jānīyāh--sarvagrāmanagaranigamakarvaṭarājadhānīṣvannādyaṃ saṃhṛtam, saṃhṛtya gaṇitam, gaṇayitvā māpitam, māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sathāpitam yasyedānīṃ devaḥ kālaṃ manyate/
181.025. atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocat--gacchata yūyaṃ grāmaṇyaḥ, sarvajāmbudvīpakān manuṣyān gaṇayata, gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata/
181.027. paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti, saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti/
181.030. te yāpayantyekādaśavarṣāṇi, dvādaśavarṣaṃ na yāpayanti/
181.030. nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti/
181.031. ten khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā//

182.001. <182>tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva/
182.002. adrākṣīd bodhisattvo 'nyatarasmin banaṣaṇḍe putraṃ mātrā sārdhaṃ vipratipadyamanam/
182.003. dṛṣṭvā ca punarasyaitadabhavat--kliśyanti bateme sattvāḥ, saṃkliśyanti bateme sattvāḥ, yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā, asyā eva stanau pītvā, atraiva kālaṃ kariṣyati iti/
182.005. alaṃ me īdṛśaiḥ sattvairadhārmikairadharmarāgaraktairmithyādṛṣṭakairviṣamalobhābhibhūtairamātṛrajñaiśrāmaṇyaraibrāhmaṇyairakule jyeṣṭhāpacāyakaiḥ/
182.006. ka utsahata īdṛśānāṃ sattvānāmarthāya bodhisattvacaryāṃ caritum? yannvahaṃ svake kārye pratipadyeyam/
182.007. atha bohisattvo yenānyataradvṛkṣamūlaṃ tenopasaṃkrāntaḥ/
182.008. upasaṃkramya tasmin vṛkṣamūle niṣaṇṇaḥ/
182.008. paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam, ayaṃ rūpasamudayaḥ, ayaṃ rūpasyāstaṃgamaḥ, iyaṃ vedanā, iyaṃ saṃjñā, ime saṃkrārāḥ, idaṃ vijñānam, ayaṃ vijñānasamudayaḥ, ayaṃ vijñānasyāstaṃgama iti/
182.011. sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān/
182.013. atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṃ velāyāṃ gāthāṃ bhāṣate--
182.014. saṃsevamānasya bhavanti snehāḥ snehānvayaṃ saṃbhavatīha duḥkham/
182.016. ādīnavaṃ snehagataṃ viditvā ekaścaret khaṅgaviṣāṇakalpaḥ//1//iti/
182.018. atha tasya bhagavataḥ pratyekabuddhasyaitadabhavat--bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni, na ca kasyacit sattvasya hitaṃ kṛtam/
182.019. kamadyāhamanukampeyam, kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya? atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam, anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā/
182.022. tasyaitadabhavat--yannvahaṃ rājānaṃ kanakavarṇamanukampeyam/
182.023. yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamahṛtya paribhuñjīya/
182.024. atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ/
182.025. tena khalu samayena rājā kanakavarṇa upariprāsādatalagato 'bhūt pañcamātrairamātyasahasraiḥ parivṛtaḥ/
182.026. adrākṣīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam/
182.027. dṛṣṭvā ca punarmahāmātrānāmantrayate--paśyata paśyata grāmaṇyaḥ/
182.028. dūrata eva lohitapakṣaḥ śakunta ihāgacchati/
182.028. dvitīyo mahāmātra evamāha--naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, rākṣasa eva ojohāra ihāgacchati/
182.029. eṣo 'smākaṃ bhakṣayiṣyati/
182.030. atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate--naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, na ca rākṣasa ojohāraḥ/
182.031. ṛṣireṣo 'smākamanukampayehāgacchati/
182.032. atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt//

183.001. <183>atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati/
183.002. atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat--kimartham ṛṣe ihābhyāgamanam? bhojanārthaṃ mahārāja/
183.003. evamukte rājā kanakavarṇaḥ prārodīt/
183.004. aśrūṇi pravartayannevamāha--aho me dāridryam, aho dāridryam, yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum/
183.005. atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā, sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate--
183.007. kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam/
183.008. maraṇasamaṃ dāridryam//2//
183.009. atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate--asti bhoḥ puruṣa, mama niveśane kiṃcidbhaktam, yadahamasya ṛṣeḥ pradāsyāmi? sa evamāha--yat khalu deva jānīyāh--sarvajambudvīpādannādyaṃ parikṣīṇam, anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā/
183.011. atha rājñaḥ kanakavarṇasyaitadabhavat--sacet paribhuñje, jīviṣye/
183.012. atha na paribhokṣye, mariṣye/
183.012. tasyaitadabhavat--yadi paribhokṣye, yadi vā na paribhokṣye, avaśyaṃ mayā kālaḥ kartavyaḥ/
183.013. alaṃ me jīvitena/
183.013. kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati? atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocat--anumodata yūyaṃ grāmaṇyaḥ, ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ/
183.016. anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedaḥ syāt/
183.017. atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati/
183.019. dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī/
183.020. atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ/
183.022. atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt, yāvaccakṣuṣpathādatikrānta iti/
183.023. atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate--gacchata grāmaṇyaḥ svakasvakāni niveśanāni/
183.024. mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha/
183.025. ta evamāhuh--yadā devasya śrīsaubhāgyasampadāsīt, tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti/
183.026. atha rājā kanakavarṇaḥ prārodīt/
183.027. aśrūṇi pravartayati/
183.027. aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyānidamavocat--gacchata grāmaṇyo yathāsvakasvakāni niveśanāni/
183.028. mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha/
183.029. evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ/
183.030. upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuh--kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham/
183.032. adyāsmākaṃ devasyāpaścimaṃ darśanam//

184.001. <184>tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ, atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni, śītalāśca vāyavo vātumārabdhāḥ, ye jambudvīpādaśuciṃ vyapanayanti, meghāśca pravarṣayantaḥ pāṃśūñ śamayanti/
184.003. atha tasminneva divase dvitīye 'rdhabhāge vividhasya khādanīyabhojanīyasya varṣaṃ pravarṣati/
184.004. idamevamrūpaṃ bhojanamodanasaktavaḥ kulmāṣamatsyamāṃsam, idamevamrūpaṃ khādanīyaṃ mūlakhādanīyaṃ skandhakhādanīyaṃ patrakhādanīyaṃ puṣpakhādanīyaṃ phalakhādanīyaṃ tilakhādanīyaṃ khaṇḍaśarkaraguḍakhādanīyaṃ piṣṭakhādanīyam/
184.006. atha rājā kanakavarṇo hṛṣṭatuṣṭah udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto gaṇakamahāmātrāmātyadauvārikapārṣadyānāmantrayate--paśyatha yūyaṃ grāmaṇyaḥ, adyaiva tasyaikapiṇḍapātadānasyāṅkuraḥ prādurbhūtaḥ/
184.009. phalamanyadbhaviṣyati//
184.010. atha dvitīye divase saptāhaṃ dhānyavarṣaṃ pravarṣanti, tadyathā--tilataṇḍulā mudgamāṣā yavā godhūmamasūrāḥ śālayaḥ/
184.011. saptāhaṃ sarpivarṣaṃ pravarṣanti, saptāhaṃ karpāsavarṣaṃ pravarṣanti, saptāhaṃ nānāvidhadūṣyavarṣaṃ pravarṣanti, saptāhaṃ saptaratnānāṃ varṣaṃ pravarṣanti, suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya/
184.013. sarvasya rājñaḥ kanakavarṇasyānubhāvena jāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedo babhūva//
184.015. syāt khalu bhikṣavo yuṣmākaṃ kāṅkṣā vimatirvā anyaḥ sa tena kālena tena samayena rājā kanakavarṇo babhūva/
184.016. na khalvevaṃ draṣṭavyam/
184.016. ahaṃ sa tena kālena tena samayena rājā kanakavarṇo babhūva/
184.017. tadanena bhikṣavaḥ paryāyeṇa veditavyam/
184.017. sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam--apīdānīm yo 'sau apaścimakaḥ kavalaścarama ālopaḥ, tato 'pyadattvā asaṃvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṃ pratigrāhakam/
184.019. na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati/
184.020. yasmāt tarhi bhikṣavaḥ sattvā na jānate dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam--yathā ahaṃ jāne dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmātte 'dattvā asaṃvibhajya paribhuñjate āgṛhītena cetasā, utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādattaṃ tiṣṭhati/
184.024. na naśyate pūrvakṛtaṃ śubhāśubhaṃ na naśyate sevanaṃ piṇḍatānām/
184.026. na naśyate āryajaneṣu bhāṣitaṃ kṛtaṃ kṛtajñeṣu na jātu naśyati//3//
184.028. sukṛtaṃ śobhanaṃ karma duṣkṛtaṃ vāpyaśobhanam/
184.029. asti caitasya vipāko avaśya dāsyate phalam//4//
184.030. idamavocadbhagavān/
184.030. āttamanasaste bhikṣavo bhikṣuṇyupāsakopāsikādevanāgayakṣagandharvāsuragaruḍakinnaramahoragādayaḥ sarvāvatī ca parṣadbhagavato bhāṣitamabhyanandan//


184.032. iti śrīdivyāvadāne kanakavarṇāvadānaṃ viṃśatimam/


********** Avadāna 21 **********

185.001. div21 sahasodgatāvadānam/

185.002. buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe/
185.002. ācaritamāyuṣmato mahāmaudgalyāyanasya kālena kālaṃ narakacārikāṃ carituṃ tiryakcārikāṃ carituṃ pretacārikāṃ devacārikāṃ manuṣyacārikāṃ caritum/
185.004. sa yāni tāni nārakāṇāṃ sattvānāmutpāṭānupāṭanacchedanabhedanādīni duḥkhāni, tiraścāmanyonyabhakṣaṇādīni, pretānāṃ kṣuttṛṣādīni, devānāṃ cyavanapatanavikiraṇavidhvaṃsanādīni, manuṣyāṇāṃ paryeṣṭicyasanādīni duḥkhāni, tāni dṛṣṭvā jambudvīpamāgatya catasṛṇāṃ parṣadāmārocayati/
185.007. yasya kasyacit sārdhaṃvihārī antevāsī vā anabhirato brahmacaryaṃ carati, sa tamādāya yenāyuṣmān mahāmaudgalyāyanastenopasaṃkrāmati, āyuṣmān mahāmaudgalyāyana enaṃ samyagavavadiṣyati, anuśāsiṣyatīti/
185.009. tamāyuṣmān mahāmaudgalyāyanaḥ samyagavavadati samyaganuśāsti/
185.010. evamaparamaparaṃ te āyuṣmatā mahāmaudgalyāyanena samyagavavāditāḥ samyaganuśiṣṭā abhiratā brahmacaryaṃ caranti, uttare ca viśeṣamadhigacchanti/
185.011. tena khalu samayenāuṣmān mahāmaudgalyāyanaścatasṛbhiḥ parṣadbhirākīrṇo viharati bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhiśca/
185.013. jānakāḥ pṛcchakā buddhā bhagavantaḥ/
185.013. pṛcchati buddho bhagavānāyuṣmantamānandam/
185.014. sa kathayati--ācaritaṃ bhadanta āyuṣmato mahāmaudgalyāyanasya kālena kālaṃ narakacārikāṃ carituṃ tiryakcarikāṃ pretacārikāṃ devacārikāṃ manuṣyacārikāṃ caritum/
185.015. sa yāni tāni nārakāṇāṃ sattvānāmutpāṭānupāṭanacchedanabhedanādīni duḥkhāni, tiryaścāmanyonyabhakṣaṇādīni, pretānāṃ kṣuttṛṣādīni, devānāṃ cyavanapatanavikiraṇavidhvaṃsanādīni, manuṣyāṇāṃ paryeṣṭivyasanādīni duḥkhāni, tāni dṛṣṭvā jambudvīpamāgatya catasṛṇāṃ parṣadāmārocayati/
185.018. yasya kasyacit sārdhaṃvihārī antevāsī vā anabhirato brahmacaryaṃ carati, sa tamādāya yenāyuṣmān mahāmaudgalyāyanastenopasaṃkrāmati, āyuṣmān mahāmaudgalyāyana eva samyagavavadiṣyati samyaganuśāsiṣyatīti, tamāyuṣmān mahāmaudgalyāyanaḥ samyagavavadati samyaganuśāsti/
185.021. evamaparamaparaṃ te āyuṣmatā mahāmaudgalyāyanena samyagavavāditāḥ samyagavuśiṣṭā abhiratā brahmacaryaṃ caranti, uttare ca viśeṣamadhigacchanti/
185.023. ayaṃ bhadanta heturayaṃ pratyayo yenāyuṣmān mahāmaudgalyāyanaścatasṛbhiḥ parṣadbhirākīrṇo viharati bhikṣubhikṣuṇyupāsakopāsikābhiḥ/
185.024. na sarvatra ānanda maudgalyāyano bhikṣurbhaviṣyati maudgalyāyanasadṛśo vā/
185.025. tasmād dvārakoṣṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyam/
185.026. uktaṃ bhagavatā dvārakoṣṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyamiti/
185.026. bhikṣavo na jānate kīdṛśaṃ kārayitavyamiti/
185.027. bhagavānāha--pañca gatayaḥ kartavyā narakāstiryañcaḥ pretā devā manuṣyāśca/
185.028. tatrādhastāt narakāḥ kartavyāḥ, tiryañcaḥ pretāśca, upariṣṭāt devā manuṣyāśca/
185.029. catvāro dvīpāḥ kartavyāḥ pūrvavideho 'paragodānīya uttarakururjambudvīpaśca/
185.029. madhye rāgadveṣamohāḥ kartavyāḥ, rāgaḥ pārāvatākāreṇa, dveṣo bhujaṅgākāreṇa, mohaḥ sūkarākāreṇa/
185.030. buddhapratimāścaitannirvāṇamaṇḍalamupadarśayantyaḥ kartavyāḥ/
185.031. anupapādukāḥ sattvā ghaṭīyantraprayogeṇa cyavamānā upapadyamānāśca kartavyāḥ/
185.032. sāmantakena dvādaśāṅgaḥ pratītyasamutpādo 'nulomapratilomaḥ kartavyaḥ/
185.033. sarvamanityatayā grastaṃ kartavyam, gāthādvayaṃ ca lekhayitavyam--

186.001. <186>ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
186.002. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//1//
186.003. yo hyasmin dharmavinaye apramattaścariṣyati/
186.004. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//2//iti/
186.005. uktaṃ bhagavatā dvārakoṣṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyamiti bhikṣubhiḥ kāritam/
186.006. brāhmaṇagṛhapataya āgatya pṛcchanti--ārya, kimidaṃ likhitamiti? te kathayanti--bhadramukhāḥ, vayamapi na jānīma iti/
186.007. bhagavānāha--dvārakoṣṭhake bhikṣuruddeṣṭavyo ya āgatāgatānāṃ brāhmaṇagṛhapatīnāṃ darśayati/
186.008. uktaṃ bhagavatā bhikṣuruddeṣṭavya iti/
186.008. te aviśeṣeṇoddiśanti bālānapi mūḍhānapi avyaktānapi akuśalānapi/
186.009. te ātmanā na jānate, kutaḥ punarāgatānāṃ brāhmaṇagṛhapatīnāṃ darśayiṣyanti? bhagavānāha--pratibalo bhikṣuruddeṣṭavya iti//
186.011. rājagṛhe 'nyatamo gṛhapatiḥ prativasati/
186.011. tena sadṛśāt kulāt kalatramānītam/
186.012. sa tayā sārdhaṃ krīḍati ramate paricārayati/
186.012. tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ/
186.013. tasya trīṇi saptakānyekaviṃśatidivasān vistareṇa jātasya jātimahaṃ kṛtvā kulasadṛśaṃ nāmadheyaṃ vyavasthāpitam/
186.014. sa patnīmāmantrayate--bhadre, jāto 'smākam ṛṇaharo dhanaharaḥ/
186.014. tadgacchāmi, paṇyamādāya mahāsamudramavatarāmīti/
186.015. sā kathayati--āryaputra, evaṃ kuruṣveti/
186.015. sa suhṛtsambandhibāndhavānāmantrayitvā antarjanaṃ ca samāśvāsya mahāsamudragamanīyaṃ paṇyamādāya divasatithimuhūrtena mahāsamudramavatīrṇaḥ/
186.017. tatraiva ca nidhanamupayātaḥ/
186.017. tasya patnyā sa dārako jñātibalena hastabalena pālitaḥ poṣitaḥ saṃvardhito lipyāmupanyasto lipyakṣareṣu ca kṛtāvī saṃvṛttaḥ/
186.018. sa vayaskareṇa sārdhaṃ veṇuvanaṃ gato vihāraṃ praviṣṭaḥ paśyati dvārakoṣṭhake pañcagaṇḍakaṃ cakramabhilikhitam/
186.019. sa pṛcchati--ārya, kimidamabhilikhitamiti? bhikṣuḥ kathayati--bhadramukha, etāḥ pañca gatayo narakāstiryañcaḥ pretā devā manuṣyāśca/
186.021. ārya, kimebhiḥ karma kṛtam yenaivaṃvidhāni duḥkhāni praryanubhavantīti? sa kathayati--ete prāṇātipātikā adattādāyikāḥ kāmamithyācārikā mṛṣāvādikāḥ paiśunikāḥ pāruṣikāḥ saṃbhinnapralāpikā abhidhyālavo vyāpannacittā mithyādṛṣṭikāḥ/
186.024. tadebhirete daśākuśalāḥ karmapathā atyarthamāsevitā bhāvitā bahulīkṛtāḥ, yena evaṃvidhāni duḥkhānyutpāṭānupāṭacchedanabhedanādīni pratyanubhavanti/
186.025. ārya, gatametat/
186.026. ebhiranyaiḥ kiṃ karma kṛtam yena evaṃvidhāni duḥkhāni pratyanubhavanti? duḥkhānyanyonyabhakṣaṇādīni pratyanubhavanti/
186.028. ārya, etadapi gatam/
186.028. ebhiranyaiḥ kiṃ karma kṛtam yena evaṃvidhāni duḥkhāni pratyanubhavanti? bhadramukha, ete 'pi matsariṇa āsan kuṭukuñcakā āgṛhītapariṣkārāḥ/
186.030. tattena mātsaryeṇāsevitena bhāvitena bahulīkṛtena evaṃvidhāni duḥkhāni kṣuttṛṣādīni duḥkhāni pratyanubhavanti/
186.031. ārya, etadapi gatam/
186.031. ebhiranyaiḥ kiṃ karma kṛtam yena evaṃvidhāni sukhāni pratyanubhavanti? bhadramukha, ete prāṇātipātāt prativiratā adattādānāt <187>kāmamithyācārānmṛṣāvādāt paiśunyāt pāruṣyāt saṃbhinnapralāpādanabhidhyāpannacittāḥ samyagdṛṣṭayaḥ/

187.002. tadebhirete daśa kuśalāḥ karmapathā atyarthamāsevitā bhāvitā bahulīkṛtāḥ, yena evaṃvidhāni divyastrīlalitavimānodyānasukhāni pratyanubhavanti/
187.003. ārya, etadapi gatam/
187.004. ebhiranyaiḥ kiṃ karma kṛtam yena sukhāni pratyanubhavanti? bhadramukha, ebhirapi daśa kuśalāḥ karmapathāstanutarā mṛdutarāścāsevitā bhāvitā bahulīkṛtāḥ, yena evaṃvidhāni hastyaśvarathānnapānaśayanāsanastrīlalitodyānasukhāni pratyanubhavanti/
187.006. ārya, āsāṃ pañcānāṃ gatīnām yā etāstisro gatayo narakāstiryañcaḥ pretāśca, etā mahyaṃ na rocante/
187.007. ye tu ete devā manuṣyāśca ete rocete/
187.008. tatkathamete daśa kuśalāḥ karmapathāḥ samādāya vartayitavyāh? bhadramukha, svākhyāte dharmavinaye pravrajya saced dṛṣṭa eva dharme ājñāmārāgayiṣyasi, eṣa eva te 'nto duḥkhasya/
187.010. atha sāvaśeṣasamyojanaḥ kālaṃ kariṣyasi, deveṣūpapatsyase/
187.010. uktaṃ hi bhagavatā--pañcānuśaṃsān samanupaśyatā piṇḍatenālameva pravrajyādhimuktena bhavitum/
187.011. katamāni pañca? āveṇikā ime svārthā anuprāpto bhaviṣyāmīti saṃpaśyatā piṇḍatenālameva pravrajyādhimuktena bhavitum/
187.012. yeṣāmahaṃ dāsaḥ preṣyo nirdeśyo bhujiṣyo nayena kāmaṃgamaḥ, teṣāṃ pūjyaśca bhaviṣyāmi praśaṃsyaśceti saṃpaśyatā piṇḍatena alameva pravrajyādhimuktena bhavitum/
187.014. anuttaram yogakṣemaṃ nirvāṇamanuprāpsyāmīti saṃpaśyatā piṇḍatena alameva pravrajyādhimuktena bhavitum/
187.015. anuttaraṃ vā yogakṣemaṃ nirvāṇamanuprāpnuvato 'nāpattikasya sato deeveṣūpapattirbhaviṣyatīti saṃpaśyatā piṇḍatena alameva pravrajyādhimuktena bhavitum/
187.016. anekaparyāyeṇa pravrajyā varṇitā buddhaiśca buddhaśrāvakaiśca/
187.017. ārya, śobhanam/
187.017. kiṃ tatra pravrajyāyāṃ kriyate? bhadramukha, yāvajjīvaṃ brahmacaryaṃ caryate/
187.018. ārya, na śakyametat/
187.018. anyo 'sti upāyah? bhadramukha, asti, upāsako bhava/
187.019. ārya, kiṃ tatra kriyate? bhadraṃkha, yāvajjīvaṃ prāṇātipātāt prativiratiḥ saṃrakṣyā, adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānāt prativiratiḥ saṃrakṣyā/
187.021. ārya, etadapi na śakyate/
187.021. anyamupāyaṃ kathayeti/
187.021. bhadramukha, buddhapramukhaṃ bhikṣusaṃghaṃ bhojaya/
187.022. ārya, kiyadbhiḥ kārṣāpaṇairbuddhapramukho bhikṣusaṃgho bhojyate? bhadramukha, pañcabhiḥ kārṣāpaṇaśataiḥ/
187.023. ārya, śakyametat/
187.023. sa tasya pādabhivandanaṃ kṛtvā prakrāntaḥ/
187.023. yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ/
187.024. upasaṃkramya mātaramidamavocat--amba, adyāhaṃ veṇuvanaṃ gataḥ/
187.024. tatra mayā dvārakoṣṭhake pañcagaṇḍakaṃ cakramabhilikhitaṃ dṛṣṭam/
187.025. tatra pañca gatayo narakāstiryañcaḥ pretā devā manuṣyāśca/
187.026. tatra nārakā utpāṭanupāṭanacchedabhedanādīni duḥkhāni pratyanubhavanti/
187.027. tiryañcaścānyonyabhakṣaṇādīni/
187.027. pretāḥ kṣuttṛṣādīni/
187.027. devā divyastrīlalitodyānavimānasukhāni pratyanubhavanti/
187.028. manuṣyā hastyaśvarathānnapānaśayanāsanastrīlalitodyānāni pratyanubhavanti/
187.028. āsāṃ mama tisro gatayo nābhipretāḥ, dve abhiprete/
187.029. tatkimicchasi tvaṃ māṃ deveṣūpapadyamānam? putra, sarvasattvānicchāmi deveṣūpapadyamānān prāgeva tvām/
187.030. amba, yadyevam, prayaccha pañca kārṣāpaṇaśatāni/
187.031. buddhapramukhaṃ bhikṣusaṃghaṃ bhojayāmi/
187.031. putra, mayā tvaṃ jñātibalena hastabalena cāpyāyitaḥ poṣitaḥ saṃvardhitaḥ/
187.032. kuto me pañcānāṃ kārṣāpaṇaśatānāṃ vibhavah? amba, yadi <188>nāsti, bhṛtikayā karma karomi/

188.001. putra, tvaṃ sukumāraḥ/
188.001. na śakyasi bhṛtikayā karma kartum/
188.002. amba gacchāmi, śakyāmi/
188.002. putra, yadi śakyo 'si, gaccha/
188.002. sa tayā anujñāto bhṛtakavīthīṃ gatvā avasthitaḥ/
188.003. brāhmaṇagṛhapatayo 'nyān bhṛtakapuruṣān gṛhṇanti, taṃ na kaścit pṛcchati/
188.004. sa tatra divasamatināmya vikāle gṛhaṃ gataḥ/
188.004. sa mātrā pṛṣṭah--putra, kṛtaṃ te bhṛtikayā karma? amba, kiṃ karomi? na māṃ kaścit pṛcchati/
188.005. putra, na evaṃvidhā bhṛtakapuruṣā bhavanti/
188.005. putra, sphaṭitaparuṣā rūkṣakeśā malinavastranivasanāḥ/
188.006. yadyavaśyaṃ tvayā bhṛtikayā karma kartavyam, īdṛśaṃ veṣamāsthāya bhṛtakavīthīṃ gatvā tiṣṭha/
188.007. amba, śobhanam/
188.007. evaṃ karomi/
188.007. so 'parasmin divase tādṛśaṃ veṣamāsthāya bhṛtakavīthīṃ gatvā avasthitaḥ/
188.008. yāvadanyatarasya gṛhapatergṛhamuttiṣṭhate/
188.009. sa bhṛtakānāmarthe vīthīṃ gataḥ/
188.009. tena taṃ pratyākhyāya anye bhṛtakapuruṣā gṛhītāḥ/
188.010. sa kathayati--gṛhapate, ahamapi bhṛtikayā karma karomīti/
188.010. gṛhapatiḥ kathayati--putra, tvaṃ sukumāraḥ, na śakṣyasi bhṛtikayā karma kartum/
188.011. tāt, kiṃ tvaṃ pūrvaṃ bhṛtiṃ dadāsi, āhosvit paścāt?/
188.012. tāt, adya tātvat karma karomi/
188.012. yadi toṣayiṣyāmi, dāsyasi bhṛtimiti/
188.013. sa saṃlakṣayati--śobhanameṣa kathayati/
188.013. adya tāvat jijñāsyāmi yadi śakṣyati karma kartum, dāsyāmi/
188.014. na śakṣyati, na dāsyāmīti viditvā kathayati--putra āgaccha, gacchāma iti/
188.015. sa tena gṛhaṃ nītaḥ/
188.015. te 'nyabhṛtakāḥ śāṭhyena karma kurvanti/
188.015. sa tvaritatvaritaṃ karma karoti/
188.016. tāṃśca bhṛtakān samanuśāsti/
188.016. vayaṃ tāvat pūrvakeṇa duścaritena daridragṛheṣūpapannāḥ/
188.017. tadyadi śāṭhyena karma kariṣyāmaḥ, itaścyutānāṃ kā gatibhaviṣyati? te kathayanti--bhāgineya, tvaṃ navadāntaḥ/
188.018. sthānametadvidyate yadasmākaṃ pṛṣṭhato gamiṣyasi/
188.018. āgaccha paśyāmaḥ/
188.019. sa lokākhyāyikāyāṃ kuśalaḥ/
188.019. teṃs teṣāṃ tādṛśī lokākhyānakathā prastutā, yāṃ śrutvā te bhṛtakapuruṣā ākṣiptāḥ/
188.020. tasyātisvareṇa gacchato 'nupadaṃ gacchanti, mā lokākhyāyikāṃ na śroṣyāma iti/
188.021. tasmin divase tairbhṛtakapuruṣaistaddviguṇaṃ karma kṛtam/
188.022. so 'dhiṣṭhāyakapuruṣaṃ pṛcchati--bhoḥ puruṣa, kiṃ tvayā apare bhṛtakā gṛhītāh? ārya, na gṛhītāḥ/
188.023. atha kasmādadya dviguṇaṃ karma kṛtam? tena yathāvṛttamārocitam/
188.024. śrutvā gṛhapatistasya dārakasya dviguṇāṃ bhṛtiṃ dātumārabdhaḥ/
188.025. sa kathayati--tāt, kiṃ dvidaivasikāṃ bhṛtiṃ dadāsīti? sa kathayati--putra, na dvidaivasikāṃ dadāmi, api tu prasanno 'haṃ prasannādhikāraṃ karomīti/
188.026. sa kathayati--tāt, yadi tvaṃ mamābhiprasannaḥ, yāvat tava gṛhe karma kartavyaṃ tāvat tavaiva haste tiṣṭhatu/
188.028. putra evaṃ bhavatu/
188.028. yadā tasya gṛhapatestadgṛhaṃ parisamāptam, tadā asau dārako bhṛtiṃ gaṇayitumārabdho yāvat pañca kārṣāpaṇaśatāni na paripūryante/
188.029. sa roditumārabdhaḥ/
188.029. sa gṛhapatiḥ kathayati--putra, kiṃ rodiṣi? māsi mayā kiṃcit vyaṃsitaḥ/
188.030. tāt, mahātmā tvam, kiṃ māṃ vyaṃsayiṣyasi? api tu ahameva mandabhāgyaḥ/
188.031. mayā pañcānāṃ kārṣāpaṇaśatānāmarthāya bhṛtikayā karma prārabdhaṃ buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmi, tato deveṣūpapatsyāmīti/
188.032. tāni <189>na paripūrṇāni/

189.001. punarapi mayā anyatra bhṛtikayā karma kartavyamiti/
189.001. sa gṛhapatirbhūyasā mātrayā atiprasannaḥ/
189.002. sa kathayati--putra, yadyevam, ahaṃ pūrayāmi/
189.002. tāt, mā deveṣūpapatsye/
189.002. putra, abhiśraddadhāsi tvaṃ bhagavatah? tāt abhiśraddadhe/
189.003. putra gaccha, bhagavantaṃ pṛccha/
189.003. yena bhagavāṃstenopasaṃkrāntaḥ/
189.004. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
189.004. sa gṛhapatiputro bhagavantamidamavocat--bhagavan, mayā pañcānāṃ kārṣāpaṇaśatānāmarthāya bhagavantaṃ saśrāvakasaṃghaṃ bhojayiṣyāmītyamukasya gṛhapaterbhṛtikayā karma kṛtam/
189.006. tāni mama na paripūrṇāni/
189.007. sa gṛhapatiḥ paripūrayati/
189.007. bhagavan kim? āha--vatsa gṛhāṇa, śrāddhaḥ sa gṛhapatiḥ/
189.007. bhagavan, mā deveṣu nopapatsye? vatsa upapatsyase, gṛhāṇa/
189.008. sa parituṣṭo bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena sa gṛhapatistenopasaṃkrāntaḥ/
189.009. upasaṃkramya gṛhapaterantikāt pañca kārṣāpaṇaśatāni gṛhītvā mātuḥ sakāśaṃ gataḥ/
189.010. kathayati--amba, etāni pañca kārṣāpaṇaśatāni/
189.011. bhaktaṃ sajjīkuru/
189.011. buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti/
189.011. sā kathayati--putra, na mama bhāṇḍopaskaro na śayanāsanam/
189.012. sa eva gṛhapatirvistīrṇabhāṇḍopaskaraḥ śrāddhaśca/
189.013. tameva gatvā prārthaya/
189.013. śaknotyasau saṃpādayitumiti/
189.013. sa tasya sakāśaṃ gataḥ śiraḥpraṇāmaṃ kṛtvā kathayati--tvayaiva etāni pañca kārṣāpaṇaśatāni dattāani/
189.014. asmākaṃ gṛhe na bhāṇḍopaskaro nāpi śayanāsanam/
189.015. tadarhasi mamānukampayā bhaktaṃ sajjīkartum/
189.015. ahamāgatya svahastena buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti/
189.016. gṛhapatiḥ saṃlakṣayati--mamedaṃ gṛhamacirotthitaṃ buddhapramukhena bhikṣusaṃghena paribhuktaṃ bhaviṣyati, pratijāgarmi/
189.017. iti viditvā kathayati--putra, śobhanam/
189.018. sthāpayitvā kārṣāpaṇān gaccha, śvo buddhapramukhaṃ bhikṣusaṃghamupanimantraya/
189.018. ahamāhāraṃ sajjīkaromīti/
189.019. sa saṃjātasaumanasyaḥ śiraḥpraṇāmaṃ kṛtvā prakrānto yena bhagavāṃstenopasaṃkrāntaḥ/
189.020. upasaṃkramya vṛddhānte sthitvā kathayati--so 'haṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrayāmīti/
189.021. adhivāsayati bhagavāṃstasya gṛhapatiputrasya tūṣṇībhāvena/
189.021. atha sa gṛhapatiputro bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntaḥ//
189.023. tenāpi gṛhapatinā tāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya gṛhaṃ saṃmārjitam/
189.024. sukumārī gomayakārṣī dattā, āsanaprajñaptiḥ kāritā, udakamaṇayaḥ pratiṣṭhāpitāḥ/
189.025. tenāpi gṛhapatiputreṇa gatvā bhagavata ārocitam--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti/
189.026. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ/
189.027. ṣaḍvargīyāḥ pṛcchanti--kenāayaṃ buddhapramukho bhikṣusaṃgha upanimantrita iti? apare kathayanti--amukena gṛhapatiputreṇeti/
189.029. te parasparaṃ saṃjalpaṃ kurvanti--nandopananda, bhṛtakapuruṣaḥ saḥ/
189.029. kimasau dāsyati? gacchāma kulopakagṛheṣu gatvā purobhaktakāṃ karma iti/
189.030. te kulopakagṛhāṇyupasaṃkrāntāḥ/
189.030. tairuktāh--ārya, purobhaktakāṃ kuruteti/
189.031. te kathayanti--evaṃ kurma iti/
189.031. taiḥ purobhaktakā kṛtā/
189.031. bhagavāṃstasya gṛhapater niveśane purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
189.032. ṣaḍvargīyā api purobhaktakāṃ kṛtvā <190>saṃghamadhye niṣaṇṇaḥ/

190.001. atha sa gṛhapatipurtaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhijanīyena svahastaṃ saṃtarpayati saṃpravārayati/
190.002. satatapariveṣaṇaṃ kurvāṇaḥ paśyti ṣaḍvargīyān na satkṛtya parimuñjānān/
190.003. dṛṣṭvā ca punarbhagavantaṃ viditvā dhautahastamapanītapātraṃ bhagavataḥ purastāt sthitvā kathayati--bhagavan, kaiścidatrāryakair na satkṛtya paribhuktamāhāram/
190.005. deveṣu nopapatsye iti? bhagavānāha--vatsa, śayanāsanaparibhogena tāvat tvaṃ deveṣūpapadyethāḥ prāgevānnapānaparibhogeneti/
190.006. atha bhagavāṃstaṃ gṛhapatiputraṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ//
190.008. atrāntare pañcamātrāṇi vaṇikśatāni mahāsamudrāt saṃsiddhayānapātrāṇni rājagṛhamanuprāptāni/
190.009. rājagṛhe ca parva pratyupasthitamiti na kiṃcit krayeṇāpi labhyate/
190.009. tatraiko vaṇigbhikṣugocarikaḥ/
190.010. sa kathayati--bhavantaḥ, āgamayata kasyādya gṛhe buddhapramukhena bhikṣusaṃghena bhaktam, tatrāvaśyaṃ kiṃcidutsadanadharmakaṃ bhavatīti/
190.011. te śravaṇaparamparayā cānveṣamāṇāstasya gṛhapateḥ sakāśamupasaṃkrāntāḥ/
190.012. kathayanti--gṛhapate, tavādya buddhapramukhena bhikṣusaṃghena bhukte iha parva pratyupasthitamiti na kiṃcit krayeṇāpi labhyate/
190.013. yadi kiṃcidutsadanadharmakamasti, mūlyena dīyatāmiti/
190.014. na mamaitadbhaktam, api tu tasyaitadgṛhapatiputrasya bhaktam/
190.014. enam yācadhvamiti/
190.014. te tasya sakāśamupasaṃkramya kathayanti--gṛhapatiputra, dīyatāmasmākaṃ bhuktaśeṣam yadasti/
190.015. mūlyaṃ prayacchāma iti/
190.016. sa kathayati--nāhaṃ mūlyenānuprayacchāmi/
190.016. api tu evameva prayacchāmīti/
190.016. te tenānnapānena saṃtarpitā gṛhapatergatvā kathayanti--tasya te gṛhapate lābhāḥ sulabdhā yasya te niveśane buddhapramukho bhikṣusaṃgho 'nnapānena saṃtarpitaḥ, imāni ca pañca vaṇikśatānīti/
190.018. sa kathayati--anena gṛhapatiputreṇa lābhāḥ sulabdhāḥ/
190.019. anena buddhapramukho bhikṣusaṃgho 'nnapānena saṃtarpito na mayeti/
190.020. te pṛcchanti--katarasyāyaṃ gṛhapateḥ putrah? amukasya sārthavāhasya/
190.020. sārthavāhaḥ kathayati--bhavantaḥ, mamaiṣa vayasyaputro bhavati/
190.021. tasya pitā mahāsamudramavatīrṇo 'nayena vyasanamāpannaḥ/
190.021. śakyaṃ bahubhirekaḥ samuddhartum, na tveva ekena bahavaḥ/
190.022. tadayaṃ paṭakaṃ prajñapto yena vo yat parityaktam, so 'smin paṭake 'nuprayacchatviti/
190.023. te pūrvamevābhiprasannāḥ sārthavāhena ca protsāhitā iti tairyathāsambhāvyena maṇimuktādīni ratnāni dattāni/
190.024. mahān rāśiḥ saṃpannaḥ/
190.024. sārthavāhaḥ kathayati--putra, gṛhāṇeti/
190.025. sa kathayati--tāt, na mayā mūlyena dattamiti/
190.025. sārthavāhaḥ kathayati--putra, na vayaṃ tava mūlyaṃ prayachāmaḥ/
190.026. yadi ca mūlyaṃ gaṇyate, ekena ratnenedṛśānāṃ bhaktānāmanekāni śatāni saṃvidyante/
190.027. kiṃ tu vayaṃ tavābhiprasannāḥ prasannādhikāraṃ kurmaḥ, gṛhāṇeti/
190.027. sa kathayati--tāt, mayā buddhapramukho bhikṣusaṃgho bhojito deveṣūpapatsye iti/
190.028. tasmādavaśiṣṭam yuṣmabhyaṃ dattam/
190.029. yadi grahīṣyāmi, sthānametadvidyate yaddeveṣu nopapatsye? sārthavāhah--putra, abhiśraddadhāsi tvaṃ bhagavatah? tāt, abhiśraddadhe/
190.030. gaccha, bhagavantaṃ pṛccha/
190.030. sa yena bhagavāṃstenopasaṃkrāntaḥ/
190.031. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
190.031. sa gṛhapatiputro bhagavantamidamavocat--bhagavan, mayā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā yadannapānamavaśiṣṭam <191>tadviṇijāṃ dattam/

191.001. te mama prasannaḥ prasannādhikāraṃ kurvanti/
191.001. kiṃ kalpate tanmama grahītumāhosvinna kalpata iti? bhagavānāha--yadi prasannāḥ prasannādhikāraṃ kurvanti, gṛhāṇa/
191.002. bhagavan, mā deveṣu notpapatsye? bhagavānāha--vatsa, puṣpametat, phalamanyadbhaviṣyati/
191.003. tena bhagavadvacanābhisampratyayāt parituṣṭena gatvā ratnāni gṛhītāni//
191.005. atrāntare rājagṛhe 'putraḥ śreṣṭhī kālagataḥ/
191.005. tato rājagṛhanivāsinaḥ paurāḥ saṃnipatya saṃjalpaṃ kurvanti--bhavantaḥ, śreṣṭhī kālagataḥ/
191.006. kaṃ śreṣṭhinamabhiṣañcāma iti? tatraike kathayanti--yaḥ puṇyamaheśākhya iti/
191.007. apare kathayanti--kathamasmābhirjñātavyamiti? te kathayanti--nānāvarṇāni bījāni pakkakumbhe prakṣipāmaḥ, ya ekavarṇānyuddhariṣyati, taṃ śreṣṭhinamabhiṣiñcāma iti/
191.009. tair nānāvarṇāni bījāni pakkakumbhe prakṣiptāni/
191.009. ārocitaṃ ca--bhavantaḥ, ya ekavarṇāni bījāni etasmāt kumbhāduddharet, sa śreṣṭhyabhiṣicyate/
191.010. yasya vaḥ śreṣṭhitvamabhipretaṃ ca, uddharatu iti/
191.011. ta uddhartumārabdhāḥ/
191.011. sarvair nānāvarṇānyuddhṛtāni/
191.011. tena tu gṛhapatiputreṇaikavarṇānyuddhṛtāni\
191.012. paurajānapadāḥ kathayanti--bhavantaḥ, ayaṃ puṇyamaheśākhyaḥ/
191.012. sarva enaṃ śreṣṭhinamabhiṣiñcāmaḥ/
191.013. tatraike kathayanti--bhavantaḥ, ayaṃ bhṛtakapuruṣaḥ/
191.013. kathamenaṃ śreṣṭhinamabhiṣiñcāma iti? apare kathayanti--punarapi tāvat jijñāsāmaḥ/
191.014. tena yāvat trirapyekavarṇānyuddhṛtāni/
191.014. te kathayanti--bhavantaḥ, manuṣyakā apyasya sākṣepamanuprayacchanti/
191.015. āgacchata, enamevābhiṣiñcāma iti/
191.016. sa taiḥ śreṣṭhī abhiṣiktaḥ/
191.016. sa gṛhapatiḥ saṃlakṣayati--yadapyanena mama bhṛtikayā karma kṛtam, tathāpyayaṃ puṇyamaheśākhyaḥ sattvaḥ/
191.017. saṃgrahosya kartavya iti/
191.017. tena tasya sarvālaṃkāravibhūṣitā duhitā bhāryārthaṃ dattā/
191.018. tacca gṛham, prabhūtaṃ svāpateyam/
191.018. sahasaivaṃ bhogairabhyudgata iti tasya sahasodgato gṛhapatiḥ sahasodgato gṛhapatiriti saṃjñā saṃvṛttā//
191.020. sa saṃlakṣayati--yā kācidasmākaṃ śrīsaubhāgyasampat, sarvāsau buddhaṃ bhagavantamāgamya/
191.021. yannvahaṃ punarapi buddhapramukhaṃ bhikṣusaṃghamantargṛhe upanimantrya bhojayeyam/
191.021. iti viditvā yena bhagavāṃstenopasaṃkrāntaḥ/
191.022. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
191.022. ekāntaniṣaṇṇaṃ sahasodgataṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
191.024. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
191.025. atha sahasodgato gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--adhivāsayatu bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti/
191.026. adhivāsayati bhagavān sahasodgatasya gṛhapatestūṣṇībhāvena/
191.027. atha sahasodgato gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ/
191.028. atha sahasodgato gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti/
191.031. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yena sahasodgatasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ/
191.032. upasaṃkramya purastādbhikṣusaṃghasya<192> prajñapta evāsane niṣaṇṇaḥ/

192.001. atha sahasodgato gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati/
192.002. anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya/
192.005. tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāyasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā sahasodgatena gṛhapatinā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
192.007. sa dṛṣṭasatyastrirudānamudānayati--idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā neṣṭena na svajanabandhuvargeṇa na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyadbhagavatā asmākaṃ kṛtam/
192.009. ucchoṣitā rudhirāśrasamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ, smo devamanuṣyeṣu/
192.011. abhikrānto 'haṃ bhadanta abhikrāntaḥ/
192.011. eṣo 'haṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
192.012. upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetamabhiprasannamiti/
192.012. atha bhagavān sahasodgataṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ//
192.015. bhikṣavaḥ saṃśayajātāaḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta sahasodgatena gṛhapatinā karma kṛtam yena bhṛtikayā karma kṛtam, yena sahasā bhogairabhivṛddhaḥ, satyadarśanaṃ ca kṛtamiti? bhagavānāha--sahasodgatenaiva bhikṣavo gṛhapatinā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni/
192.018. sahasodgatena gṛhapatinā karmāṇi kṛtānyupacitāni/
192.019. ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipaṣyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/
192.023. na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
192.024. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//3//
192.025. bhūtapūrvaṃ bhikṣavo 'nyatarasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī/
192.026. tena sadṛśāt kulāt kalatramānītam/
192.027. sa tayā sārdhaṃ krīḍati ramate paricārayati/
192.027. tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā/
192.028. sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā/
192.029. dārako jātaḥ/
192.029. tasya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā kulasadṛśaṃ nāmadheyaṃ vyavasthāpitam/
192.030. sa unnīto vardhito mahān saṃvṛttaḥ/
192.031. yāvadapareṇa samayena sa gṛhapatiḥ saṃprāpte vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvaṃjīvakonnāditam<193> vanakhaṇḍamantarjanasahāya udyānabhūmiṃ nirgataḥ/

193.001. asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasyā/ yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ/
193.004. prāntaśayanāsanasevinaste na/
193.004. so 'praviśyaiva karvaṭakam yena tadudyānaṃ tenopasaṃkrāntaḥ/
193.004. adrākṣīt sa gṛhapatistaṃ pratyekabuddhaṃ kāyaprāsādikaṃ ca śānteneryāpathenodyānaṃ praviśantam/
193.005. dṛṣṭvā ca punaḥ prītiprāmodyajātastvaritatvaritaṃ pratyudgataḥ/
193.006. pratyekabuddhaḥ saṃlakṣayati--ākīrṇamidamudyānam/
193.007. anyatra gacche/
193.007. iti viditvā pratinivartitumārabdhaḥ/
193.007. sa gṛhapatiḥ pādayor nipatya kathayati--ārya, kiṃ nivartase tvam? piṇḍakenārthī/
193.008. ahamapi puṇyena/
193.008. asminnevodyāne vihara, piṇḍakenāvighātaṃ karomīti/
193.009. parānugrahapravṛttāste mahātmānaḥ/
193.009. sa tasyānukampācittamupasthāpya tasminnevodyāne vihartumārabdhaḥ/
193.010. so 'pi tasya piṇḍakena yogodvahanaṃ kartuṃ pravṛttaḥ/
193.011. yāvadapareṇa samayena tasya gṛhapateranyatarakarvaṭake kiṃcit karaṇīyamutpannam/
193.011. sa patnīmāmantrayate--bhadre, mamāmuṣmin karvaṭake kiṃcit karaṇīyamutpannam/
193.012. tatrāhaṃ gacchāmi/
193.012. tvayā tasya mahātmanaḥ pravrajitasyānnapānenāvighātaḥ kartavyaḥ/
193.013. ityuktvā prakrāntaḥ/
193.013. aparasmin divase sā gṛhapatnī kālyamevotthāya tadarthamannapānaṃ sādhayitumārabdhā/
193.014. sā putreṇocyate--amba, kasyārthe 'nnapānaṃ sādhyata iti? sā kathayati--putra, yo 'sau udyāne śāntātma pravrajitastiṣṭhati, tasyārthe sādhyata iti/
193.016. sa ruṣitaḥ kathayati--amba, kimarthaṃ bhṛtikayā karma kṛtvā na bhuṅkta iti? sā kathayati--putra, mā evaṃ vocaḥ/
193.017. aniṣṭo 'sya karmaṇo vipāka iti/
193.018. sa nivāryamāṇo 'pi nāvatiṣṭhate/
193.018. yāvadasau gṛhapatirāgataḥ/
193.018. patnīmāmantrayate--bhadre, kṛtaste tasya piṇḍakenāvighātah? āryaputra kṛtaḥ/
193.019. kiṃ tu anena dārakeṇa tasyāntike kharāvāgniścāritā/
193.020. sa kathayati--bhadre, kiṃ kathayati? tayā vistareṇa samākhyātam/
193.020. sa saṃlakṣayati--kṣamo 'yaṃ tapasvī/
193.021. gacchāmi, taṃ mahātmānaṃ kṣamāpayāmi--mā atyantameva kṣato bhaviṣyati/
193.022. iti viditvā taṃ dārakamādāya yena pratyekabuddhastenopasaṃkrāntaḥ/
193.022. adrākṣīt sa pratyekabuddhastaṃ gṛhapatimātmanā dvitīyamāgacchantam/
193.023. sa saṃlakṣayati--na kadācidayaṃ gṛhapatirātmanā dvitīyamāgacchati/
193.024. tat kimatra kāraṇamiti? asamanvāhṛtya śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartate/
193.025. sa samanvāhartuṃ pravṛttaḥ/
193.025. ten samanvāhṛtya vijñātam/
193.025. kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī/
193.026. sa tasyānukampārthaṃ vitatapakṣa hava haṃsarāja uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ/
193.027. āśu pṛthagjanasya ṛddhirāvarjanakarī/
193.028. sa mūlanikṛtta iva drumaḥ saputraḥ pādayor nipatitaḥ/
193.028. tataḥ sa dāraka āhṛṣṭaromakūpaḥ kathayati--avatara avatara sadbhūtadakṣiṇīya, mama kāmapaṅkanimagnasya hastoddhāramanuprayaccheti/
193.030. sa tasyānukampārthamavatīrṇaḥ/
193.030. sa gṛhapatiputrastīvreṇāśayena pādayor nipatya praṇidhānaṃ kartumārabdhah--yanmayā evaṃvidhe sadbhūtadakṣiṇīye kharā vāgniścāritā, mā tasya karmaṇo bhāgī syām/
193.032. yattu idānīṃ cittamabhiprasāditam, anenāhaṃ kuśalamūlenāḍhye mahādhane <194>mahābhoge kule jāyeyam, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti//

194.003. kiṃ manyadhve bhikṣavah? yo 'sau gṛhapatiputraḥ, eṣa evāsau sahasodgato gṛhapatiḥ/
194.004. yadanena pratyekabuddhasyāntike kharā vāgniścāritā, tena pañca janmaśatāni bhṛtakapuruṣo jātaḥ/
194.005. yāvadetarhyapi bhṛtikayā karma kṛtam/
194.005. yat punastasyaivāntike cittamabhiprasādya praṇidhānaṃ kṛtam, tena sahasaiva bhogairabhivṛddhaḥ/
194.006. mamāntike satyadarśanaṃ kṛtam/
194.006. ahaṃ cānena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ/
194.007. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
194.009. tasmāttarhi ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ/
194.010. ityevaṃ vo bhikavaḥ śikṣitavyam//
194.010. (iyaṃ tāvadutpattir na tāvat buddho bhagavāñ śrāvakāṇāṃ vinaye śikṣāpadam/?)
194.012. idamavocadbhagavān/ āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


194.013. sahasodgatasya prakaraṇāvadānamekaviṃśatimam//


********** Avadāna 22 **********

195.001. div22 candraprabhabodhisattvacaryāvadānam/

195.002. evaṃ mayā śrutam/
195.002. ekasmin samaye bhagavān bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśābhirbhikṣuśataiḥ/
195.003. tatra bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--paśya bhadanta, yāvadāyuṣmantau śāriputramaudgalyāyanau tatprathamataraṃ nirupadhiśeṣe nirvāṇadhātau parinirvṛtau, na tveva pitṛmaraṇamāgamitavantau/
195.005. atredānīṃ bhikṣavaḥ kimāścaryam yadetarhi śāriputramaudgalyāyanau bhikṣū vigatarāgau vigatadveṣau vigatamohau parimuktau jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaur nistṛṣṇau nirupādānau prahīṇasarvāhaṃkāramamakārāsmimānābhiniveśānuśayau tiṣṭhati buddhapramukhe bhikṣusaṃghe tatprathamataraṃ nirupadhiśeṣe nirvāṇadhātau parinirvṛtau, na tveva pitṛmaraṇamāgamitavantau/
195.009. yattvatīte 'dhvani śāriputramaudgalyāyanau sarāgau sadveṣau samohāvaparimuktau jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairmamāntike cittamabhiprasādya kālaṃ kṛtvā kāmadhātumatikramya brahmaloka upapannau, na tveva pitṛmaraṇamāgamitavantau, tacchrūyatām//
195.013. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyuttarāpathe bhadraśilā nāma nagarī rājadhānī abhūt, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca/
195.014. dvādaśayojanānyāyāmena dvādaśayojanāni vistareṇa caturasrā caturdvārā suvibhaktā uccaistoraṇagavākṣavātāyanavedikāpratimaṇḍitā nānāratnasampūrṇā susamṛddhasarvadravyavaṇigjananiketā pārthivāmātyagṛhapatiśreṣṭhirāṣṭrikanīti(?)maulidharāṇāmāvāso vīṇāveṇupaṇavasughoṣakavallarīmṛdaṅgabherīpaṭahaśaṅkhanirnāditā/
195.018. tasyāṃ ca rājadhānyāmagurugandhāścandanagandhāścūrṇagandhāḥ sarvakālikāśca kusumagandhā nānāvātasamīritā atiramaṇīyā vīthīcatvaraśṛṅgāṭakeṣu vāyavo vāyanti sma/
195.019. hastyaśvarathapattibalakāyasampannā yugyayānopaśobhitā vistīrṇātiramaṇīyavīthīmahāpathā ucchritavicitradhvajapatākā toraṇagavākṣārdhacandrāvanaddhā amarālaya iva śobhate/
195.021. utpalapadmakumudapuṇḍarīkāni surabhijalajakusumaparimaṇḍitāni svādusvacchaśītalajalaparipūrṇapuṣkiriṇītaḍāgodapānaprasravaṇopaśobhitā śālatālatamālasūtra(?)karṇikārāśokatilakapuṃnāganāgakeśaracampakabakulātimuktakapāṭalāpuṣpasaṃchannā kalaviṅkaśukaśārikākokilabarhigaṇajīvaṃjīvakonnāditavanaṣaṇḍodyānaparimaṇḍitā/
195.025. bhadraśilāyāṃ ca rājadhānyāmanyataraṃ maṇigarbhaṃ nāma rājodyānaṃ nānāpuṣpaphalavṛkṣaviṭapopaśobhitaṃ sodapānaṃ haṃsakrauñcamayūraśukaśārikākokilajīvaṃjīvakaśakunimanojñaravanir nāditamatiramaṇīyam/
195.027. evaṃ suramaṇīyā bhadraśilā rājadhānī babhūva/
195.027. bhadraśilāyāṃ rājādhānyāṃ rājābhūccandraprabho nāma abhirūpo darśanīyaḥ prāsādiko divyacakṣuścaturbhāgacakravartī dhārmiko dharmarājā jambudvīpe rājyaiśvaryādhipatyaṃ kāritavān svayamprabhuḥ/
195.029. na khalu rājñaścandraprabhasya gacchato 'ndhakāraṃ bhavati, na ca maṇirvā pradīpo vā ulkā vā purastāt nīyate, api tu svakāt kāyāt rājñaścandraprabhasya prabhā niścaranti tadyathā candramaṇḍalādraśmayaḥ/
195.032. anena kāraṇena rājñaścandraprabhasya candraprabha iti saṃjñā babhūva//

196.001. <196>tena khalu samayenāsmiñ jambudvīpe 'ṣḍaṣaṣṭinagarasahasrāṇi babhūvurbhadraśilārājadhānīprabhukhāni ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi/
196.002. apīdānīṃ jambudvīpakā akarā abhūvann aśulkā atarapaṇyāḥ/
196.003. kṛṣisampannāḥ saumyā janapadā babhūvuḥ/
196.003. kukkuṭasampātamātrāśca grāmanigamarāṣṭrarājadhānyo babhūvuḥ/
196.004. tena khalu samayena catuścatvāriṃśadvarṣasahasrāṇi jambudvīpe manuṣyāṇāmāyuṣaḥ pramāṇamabhūt/
196.005. rājā candraprabho bodhisattvo 'bhūt sarvaṃdadaḥ sarvaparityāgī niḥsaṅgaparityāgī ca/
196.006. mahati tyāge vartate/
196.006. tena bhadraśilāyāṃ rājadhānyāṃ nirgatya bahirdhā nagarasya caturṣu nagaradvāreṣu catvāro catvāro mahāyajñavāṭā māpitāśchatradhvajayūpapatākātyucchritāḥ/
196.007. tataḥ suvarṇabherīḥ saṃtāḍya dānāni dīyante, puṇyāni kriyante, tadyathā--annamannārthibhyaḥ, pānaṃ pānārthibhyaḥ, svādyabhojyamālyavilepanavastraśayanāsanāpāśrayāvāsapradīpacchatrāṇi rathā ābharaṇānyalaṃkārāḥ, suvarṇapātryo rūpyacūrṇaparipūrṇāḥ, rūpyapātryaḥ suvarṇaparipūrṇāḥ, suvarṇaśṛṅgāśca gāvaḥ kāmadohinyaḥ/
196.011. kumārāḥ kumārikāśca sarvālaṃkāravibhūṣitāḥ kṛtvā pradānāni dīyante/
196.011. vastrāṇi nānāraṅgāni nānādeśasamucchritāni nānāvicitrāṇi, tasyathā--paṭṭāṃśukacīnakauśeyadhautapaṭṭavastrāṇyūrṇādukūlamayaśobhanavastrāṇyaparāntakaphalakaharyaṇikambalaratnasuvarṇaprāvarakākāśikāṃśukṣomakādyāḥ/
196.014. rājñā candraprabheṇa tāvantaṃ dānamanudattam, yena sarve jambudvīpakā manuṣyā āḍhyā mahādhanā mahābhogāḥ saṃvṛttāḥ/
196.015. rājñā candraprabheṇa tāvanti hastyaśvarathacchatrāṇi pradānamanupradattāni, yathā asmiñ jambudvīpe ekamanuṣyo 'pi padbhyāṃ na gacchati/
196.016. sarve jambudvīpakā manuṣyā hastipṛṣṭhaiśca caturaśvayuktaiśca rathairuparisuvarṇamayai rūpyamayaiścātapatrairudyānenodyānaṃ grāmeṇa grāmamanuvicaranti sma/
196.018. tato rājñaścandraprabhasyaitadabhavat--kiṃ punarme itvareṇa dānena pradattena? yannvaham yādṛśānyeva mama vastrālaṃkārāṇyābharaṇāni, tādṛśānyeva dānamanuprayaccheyam, yat sarve jambudvīpakā manuṣyā rājakrīḍayā krīḍeyuḥ/
196.020. atha rājā candraprabho jambudvīpakebhyo manuṣyebhyo maulipaṭṭavastrālaṃkārābharaṇāṇyanuprayacchati, tadyathā--harṣakaṭakakeyūrāhārārdhahārādīn pradānamanuprayacchati sma/
196.022. rājñā candraprabheṇa tāvanti rājārhāṇi vastrāṇyalaṃkārāṇi maulayaḥ paṭṭāścānupradattāḥ, yena sarve jambudvīpakā manuṣyā maulidharāḥ paṭṭadharāśca saṃvṛttāḥ/
196.023. yā rājñaścandraprabhasyākṛtistādṛśā eva sarve jambudvīpakā manuṣyāḥ saṃvṛttāḥ/
196.024. tato rājñā candraprabheṇāṣṭaṣaṣṭiṣu nagarasahasreṣu ghaṇṭāvaghoṣaṇaṃ kāritam--sarve bhavanto jambudvīpakā manuṣyā rājakrīḍayā, krīḍantu, yāvadahaṃ jīvāmīti/
196.026. atha jambudvīpakā manuṣyā rājñaścandraprabhasya ghaṇṭāvaghoṣaṇāṃ śrutvā sarva eva rājakrīḍayā krīḍitumārabdhāḥ/
196.027. vīṇāveṇupaṇavasughoṣakavallarībherīpaṭahamṛdaṅgatālaśaṅkhasahasraistūryaśabdaśataiśca vādyamānaiḥ keyūrahāramaṇimuktābharaṇakuṇḍaladharāḥ sarvālaṃkāravibhūṣitapramadāgaṇaparivṛtā rājaśriyamanubhavanti sma/
196.029. tena khalu samayena jambudvīpakānāṃ manuṣyāṇāṃ rājalīlayā krīḍatām yaśca vīṇāveṇupaṇavasughoṣakavallarībherīmṛdaṅgapaṭahaśabdo yaścāṣṭaṣaṣṭiṣu tālavaṃśanirghoṣo yaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṃ tāḍyamānānāṃ varṇamanojñaśabdo niścarati, tena sarvo jambudvīpo manojñaśabdanādito 'bhūt tadyathā devānāṃ trāyastriṃśānāmabhyantaraṃ devaputam <197>nṛttagītavāditaśabdena nirnāditam/

197.001. evameva tasmin kāle tasmin samaye sarvo jambudvīpavāsināṃ janakāyastena gītavāditaśabdena ekāntasukhasamarpito 'tyarthaṃ ramate/
197.002. tena khalu samayena bhadraśilāyāṃ rājadhānyāṃ dvāsaptatirayutakoṭīśatāni manuṣyāṇāṃ prativasanti sma/
197.004. teṣāṃ rājā candraprabha ṛṣṭo babhūva priyo manāpaśca/
197.004. apīdānīṃ varṇākṛtiliṅgasthairyamasya nirīkṣamāṇā na tṛptimupayānti sma/
197.005. yasmiṃśca samaye rājā candraprabho mahāyajñavāṭaṃ gacchati, tasmin samaye prāṇikoṭīniyutaśatasahasrāṇyavalokayanti, evaṃ cāhuh--devagarbho batāyaṃ rājā candraptabha iha jamudvīpe rājyaṃ kārayati/
197.007. na khalu manuṣyā īdṛgvarṇasaṃsthānā yādṛśā devasya candraprabhasyeti/
197.008. rājā candraprabho yena yenāvalokayati, tena tena strīsahasrāṇyavalokayanti--dhanyāstāḥ striyo yāsāmeṣa bharteti/
197.009. tacca śuddhairmanobhir nānyathābhāvāt/
197.009. evaṃ darśanīyo rājā candraprabho babhūva/
197.010. candraprabhasya rājño 'rdhatrayodaśāmātyasahasrāṇi/
197.010. teṣāṃ dvau agrāmātyau mahācandro mahīdharaśca/
197.011. vyaktau paṇḍitau medhāvinau guṇaiśca sarvāmātyamaṇḍalaprativiśiṣṭau sarvādhikṛtau rājaparikarṣakau rājaparipālakau/
197.012. alpotsuko rājā sarvakarmānteṣu/
197.013. mahācandraścāgrāmātyo 'bhīkṣṇaṃ jambudvīpakān manuṣyān daśasu kuśaleṣu karmapatheṣu niyojayati--imān bhavanto jambudvīpakā manuṣyā daśa kuśalān karmapathān samādāya vartatheti/
197.014. yādṛśī ca rājñaścakravartino 'vavādānuśāsanī, tādṛśī mahācandrasyāmātyasyāvavādānuśāsanī babhūva/
197.016. mahācandrasyāgrāmātyasya rājā candraprabha iṣṭaścābhūt priyaśca manāapaśca/
197.016. apīdānīṃ varṇākṛtiliṅgasaṃsthānamasya nirīkṣamāṇo na tṛptimupayāti//
197.018. yāvadapareṇa samayena mahācandreṇāgrāmātyena svapno dṛṣṭah--rājñaścandraprabhasya dhūmavarṇaiḥ piśācairmaulirapanītaḥ/
197.019. prativibuddhasya cābhūdbhayam, abhūcchaṅkitatvam, abhūdromaharṣah--mā haiva devasya candraprabhasya śiroyācanaka āgacchet/
197.020. devaśca sarvaṃdadaḥ/
197.020. sarvaparityāge nāstyasya kiṃcidaparityaktaṃ dīnānāthakṛpaṇavanīpakayācanakebhya iti/
197.021. tasya buddhirutpannā--na mayā rājñaścandraprabhasya svapno nivedayitavyaḥ/
197.022. api tu ratnamayāni śirāṃsi kārayitvā koṣakoṣṭhāgāraṃ praveśya sthāpayitavyāni/
197.023. yadi nāma kaściddevasya śiroyācanaka āgacchet, tamenamebhī ratnamayaiḥ śirobhiḥ pralobhayiṣyāmi/
197.024. iti viditvā ratnamayāni śirāṃsi kārayitvā koṣakoṣṭhāgareṣu prakṣipya sthāpitavān/
197.025. apareṇa samayena mahīdhareṇāgrāmātyena svapno dṛṣṭah--sarvaratnamayaḥ potaścandraprabhasya kulasthaḥ śataśo viśīrṇaḥ/
197.026. dṛṣṭvā ca punarbhītastrastaḥ saṃvignah--mā haiva rājñaścandraprabhasya rājyacyutirbhaviṣyati jīvitasya cāntarasya cāntarāya iti/
197.027. tena brāhmaṇā ye naimittikā vipaścikāścāhūya uktāh--bhavantaḥ, mayedṛśaḥ svapno dṛṣṭaḥ, nirdoṣaṃ kuruteti/
197.028. tatastairbrāhmaṇair naimittikairvipaścikaiśca samākhyātam--yādṛśo 'yaṃ tvayā svapno dṛṣṭaḥ, nacirādeva rājñaścandraprabhasya śiroyācanaka āgamiṣyati/
197.030. sa cāsyāmeva bhadraśilāyāṃ rājadhānyāmavatariṣyatīti/
197.030. tato mahīdharo 'grāmātyaḥ svapnanirdeśaṃ śrutvā kare kapolaṃ dattvā cintāparo vyavasthitah--atikṣipraṃ rājñaścandraprabhasya maitrātmakasya kāruṇikasya sattvavatsalasyānityatābalaṃ pratyupasthitamiti/
197.032. athāpareṇa samayenārdhatrayodaśābhiramātyasahasraih<198> svapno dṛṣṭah--rājñaścandraprabhasya caturṣu yajñavāṭeṣu karoṭapāṇibhiryakṣaiścachatradhvajapatākāḥ pātitāḥ, suvarṇabheryaśca bhinnāḥ/

198.002. dṛṣṭvā ca punarbhītāstrastāḥ saṃvignāh--mā haiva rājñaścandraprabhasya mahāpṛthivīpālasya maitrātmakasya kāruṇikasya sattvavatsalasyānityatābalamāgacchet, mā haiva asmākaṃ devena sārdhaṃ nānābhāvo bhaviṣyati vinābhāvo viprayogaḥ, mā haiva atrāṇo 'paritrāṇo jambudvīpo bhaviṣyatīti/
198.005. rājñā candraprabheṇa śrutam/
198.005. tena śrutvā aṣṭaṣaṣṭinagarasahasreṣu ghaṇṭāvaghoṣaṇaṃ kāritam--rājalīlayā bhavantaḥ sarve jambudvīpakā mānuṣyāḥ krīḍantu yāvadahaṃ jīvāmi/
198.007. kim yuṣmākaṃ māyopamaiḥ svapnopamaiścintitaih? rājñaścandraprabhasya ghaṇṭāvaghoṣaṇaṃ śrutvā sarva eva jambudvīpakā manuṣyā rājalīlayā krīḍitumārabdhāḥ, vīṇāvoṇupaṇavasughoṣakavallarībherīmṛdaṅgatālaśaṅkhasahasraistūryaśabdaśataiśca vādyamānaiḥ keyūrahāramaṇimuktābharaṇakuṇḍaladharāḥ sarvālaṃkāravibhūṣitapramadāgaṇaparivṛtāa rājaśriyamanubhavanti sma/
198.010. tena khalu samayena jambudvīpakānāṃ manuṣyāṇāṃ rājakrīḍayā krīḍatām yaśca rājñaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṃ tāḍyamānānāṃ valgurmanojñaḥ śabdo niścarati, tena sarvo jambudvīpo manojñaśabdanir nādito 'bhūt/
198.013. tadyathā devānāṃ trāyastriṃśānāmanyataraṃ devapuraṃ nṛttagītavāditam, evameva tasmin kāle tasmin samaye sarvo jambudvīpanivāsī janakāyastena gītaśabdenaikāntasukhasamarpito 'tyarthaṃ ramate//
198.016. tena khalu samayena gandhamādane parvate raudrākṣo nāma brāhmaṇaḥ prativasati sma indrajālavidhijñaḥ/
198.017. aśrauṣīdraudrākṣo brāhmaṇo bhadraśilāyāṃ rājadhānyāṃ candraprabho nāma rājā sarvaṃdado 'smītyātmānaṃ pratijānīte/
198.018. yannvahaṃ gatvā śiro yāceyamiti/
198.018. tasyaitadabhavat--yadi tāvat sarvadado bhaviṣyati, mama śiro dāsyati/
198.019. api tu duṣkarametadasthānamanavakāśo yadevamiṣṭaṃ kāntaṃ priyaṃ manāpamuttamāṅgaṃ parityakṣyati yaduta śīrṣam, nedaṃ sthānaṃ vidyate/
198.021. iti viditvā gandhamādanāt parvatādavatīrṇaḥ/
198.021. atha gandhamādananivāsinī devatā vikroṣṭumārabdhā--hā kaṣṭaṃ rajñaścandraprabhasya maitrātmakasya mahākāruṇikasya sattvavatsalasyānityatābalaṃ pratyupasthitamiti/
198.023. tena khalu samayena sarvajambudvīpa ākulākulaḥ, dhūmāndhakāraḥ, upakāpātāḥ, diśodāhāḥ, antarīkṣe devadundubhayo 'bhinadanti/
198.024. bhadraśilāyāṃ ca rājadhānyāṃ nātidūre pañcābhijño ṛṣiḥ praivasati viśvāmitro nāṃnā pañcaśataparivāro maitrātmakaḥ kāruṇikaḥ sattvavatsalaḥ/
198.026. atha sa ṛṣiḥ sarvajambudvīpamākulaṃ dṛṣṭvā māṇavakānāmantrayate--yatkhalu māṇavakā jānīta sarvajambudvīpa etarhyākulākulo dhūmāndhakāraḥ/
198.027. sūryācandramasau evamahānubhāvau na bhāsato na tapato na virocataḥ/
198.028. nūnaṃ kasyacinmahāpuruṣasya nirodho bhaviṣyati/
198.028. tathā hi--
198.029. rodanti kinnaragaṇā vanadevatāśca dhikkāramutsṛjanti devagaṇā pi na sthuḥ/
198.031. candro na bhāti na vibhāti sahasraraśmir naiva vādyavāditaravo 'pi niśāmyate 'tra//1//

199.001. <199>ete hi pādapagaṇāḥ phalapuṣpanaddhā bhūmau patanti pavanairapi cālitāni/
199.003. saṃśrūyate dhvanirayaṃ ca yathātibhīmo vyakto bhaviṣyati pure vyasanaṃ mahāntam//2//
199.005. ete bhadraśilānivāsaniratāḥ sarve saduḥkhā janā atyantapratiśokaśalyavihatāḥ praspandakaṇṭhānanāḥ/
199.007. etāścandranibhānanā yuvatayo rodanti veśmottame sarve ca prarudanti tīvrakaruṇāḥ santaḥ śmaśāne yathā//3//
199.009. kiṃ kāraṇaṃ puranivāsijanāḥ samagrāḥ saṃpiṇḍitaṃ manasi duḥkhamidaṃ vahanti/
199.011. utkrośatāmaniśamardhakṛtāgrahastairaiśvaryamapratisamaṃ niruṇaddhi vācam//4//
199.013. ete payodā vinadantyatoyā jalāśrayāḥ śokamamī vrajanti/
199.015. bhuvorivāmbhasi ca bālasamīraṇāstā vātāḥ pravānti ca kharā rajasā vimiśrāḥ//5//
199.017. aśivāni nimittāni pravaraṇi hi sāmpratam/
199.018. kṣemāṃ diśamato 'smākamito gantuṃ kṣamo bhavet//6//
199.019. api tu khalu māṇavakā rājñaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṃ tāḍyamānānāṃ na bhūyo manojñaḥ svaro niścarati/
199.020. nūnaṃ bata bhadraśilāyāṃ mahānupadravo bhaviṣyatīti//
199.021. atha raudrakṣo brāhmaṇo bhadraśilāyāṃ rājadhānyāmanuprāptaḥ/
199.021. tato nagaravivāsinī devatā raudrākṣaṃ brahmaṇaṃ dūrādeva dṛṣṭvā yena rājā candraprabhāstenopasaṃkrāntā/
199.022. upasaṃkramya rājānaṃ candraprabhamidamavocat--yatkhalu deva jānīyāh--adya devasya yācanaka āgamiṣyati hiṃsako viheṭhako 'vatāraprekṣī avatāragaveṣī/
199.024. sa devasya śiro yāciṣyatīti/
199.024. taddevena sattvānāmarthāyātmānaṃ paripālayitavyamiti/
199.025. atha rājā candraprabhaḥ śiroyācanakamupaśrutya pramuditamanā vismayotphalladṛṣṭirdevatāmuvāca--gaccha devate, yadyāgamiṣyati, ahamasya dīrghakālābhilaṣitaṃ manorathaṃ paripūrayiṣyamīti/
199.027. atha sā devatā rājñaścandraprabhasya idamevamrūpaṃ vyavasāyaṃ viditvā duḥkhinī durmanaskā vipratisāriṇī tatraivāntarhitā/
199.028. atha rājñaścandraprabhasyaitadabhavat--kimatrāścaryam yadahamannamannārthibhyo 'nuprayacchāmi, pānaṃ pānārthibhyo vastrahiraṇyasuvarṇamaṇimuktādīṃs tadarthibhyaḥ/
199.030. yannvaham yācanakebhyaḥ svaśarīramapi parityajeyamiti/
199.030. tato raudrākṣo brāhmaṇo dakṣiṇena nagaradvāreṇa praviśan devatayā nivāritah--gaccha pāpabrāhmaṇa, mā praviśa/
199.031. kathamidānīṃ tvam <200>mohapuruṣa rājñaścandraprabhasya maitrātmakasya kāruṇikasya sattvavatsalasyānekaguṇasampannasya jambudvīpaparipālakasyādūṣiṇo 'napakāriṇaḥ śiraśchetsyasi? raudracitta pāpabrāhmaṇa, mā praviśeti/

200.003. yāvadetat prakaraṇaṃ rājñā candraprabheṇa śrutam--yācanako me nagaradvāre devatayā vidhāryate iti/
200.004. śrutvā ca punarmahācandramagrāmātyamāmantrayate--yatkhalu mahācandra jānīyāh--yācanako me nagaradvāri devatayā vidhāryate/
200.005. gaccha, śīghraṃ matsakāśamānayeti/
200.005. evaṃ deveti mahācandro 'grāmātyo rājñaścandraprabhasya pratiśrutya nagaradvāraṃ gatvā tāṃ devatāmuvāca--yatkhalu devate jānīyāh--praviśatveṣa brāhmaṇa, rājā candraprabha enamāhvāpayata iti/
200.007. tato nagaranivāsinī devatā mahācandramagrāmātyamidamavocat--yatkhalu mahācandra jānīyāh--eṣa brāhmaṇo raudracitto niṣkāruṇiko rājñaścandraprabhasya vināśārthaṃ bhadraśilāmanuprāptaḥ/
200.009. kimanena durātmanā praveśitena? eṣa mayā devate upāyaścintito yenāyaṃ brāhmaṇo na prabhaviṣyati devasya śiro grahītumiti/
200.011. atha mahācandro 'grāmātyo raudrākṣaṃ brāhmaṇamādāya nagaraṃ praviśya ratnadharānājñāpayati--ānīyantāṃ bhavanto ratnamayāni śirāṃsi/
200.013. asmai brāhmaṇāya dāsyāmīti/
200.013. bhāṇḍāgārikai ratnamayānāṃ śīrṣāṇāṃ rājadvāre rāśiḥ kṛtaḥ/
200.014. mahācandreṇāgrāmātyena raudrākṣasya ratnamayāni śīrṣāṇyupadarśitāni--pratigṛhṇa tvaṃ mahābrāhmaṇa prabhūtāni ratnamayāni śīrṣāṇi/
200.015. yāvadāptaṃ ca te hiraṇyasuvarṇamanuprayacchāmi, yena te putrapautrāṇāṃ jīvikā bhaviṣyati/
200.016. kiṃ te devasya śīrṣeṇa majjāśiṅghāṇakavasādipūrṇeneti? evamukte raudrākṣo brāhmaṇo mahācandramagrāmātyamidamavocat--na ratnamayairme śirobhiḥ prayojanam/
200.018. nāpi hiraṇyasuvarṇena/
200.018. api tvahamasya mahāpṛthivīpālasya sarvaṃdadasya sakāśamāgataḥ śiraso 'rthāya/
200.019. evamukte mahācandramahīdharau agrāmātyau kare kapolaṃ dattvā cintāparau vyavasthitau--kimidānīṃ prāptakālamiti/
200.020. athaitadvṛttāntamupaśrutya rājā candraprabho mahācandramahīdharau agrāmātyau dūreṇa prakrośyaitadavocat--ānīyatāmeṣa matsamīpam/
200.021. ahamasyaivaṃ manorathaṃ pūrayiṣyāmīti/
200.022. evamukte mahācandramahīdharau agrāmātyau sāśrudurdinavadanau karuṇakaruṇaṃ paridevamānau abhirudya devasya maitrātmakasya kāruṇikasya sattvavatsalāsyānekaguṇasamuditasya jñānakuśalasya divyacakṣuṣo 'nityatābalaṃ pratyupasthitam, adyāsmākaṃ devena sārdhaṃ nānābhāvo bhaviṣyati vinābhāvo viprayogo visamyogaḥ/
200.025. iti viditvā rājñaḥ pādayor nipatya ekānte niṣaṇṇau/
200.025. atha rājā candraprabhaḥ paramatyāgaprativiśiṣṭaṃ tyāgaṃ parityakukāmo dūrata eva taṃ brāhmaṇamāmantrayate--ehi tvaṃ brāhmaṇa, yacchatām yat prārthayase tadgṛhāṇeti/
200.027. atha raudrākṣo brāhmaṇo yena rājā candraprabhastenopasaṃkrāntaḥ/
200.028. upasaṃkramya rājānaṃ candraprabhaṃ jayenāyuṣā ca vardhayitvā rājānaṃ candraprabhamidamavocat--
200.029. dharme sthito 'si vimale śubhabuddhisattva sarvajñatāmabhilaṣan hṛdayena sādho/
200.031. mahyaṃ śiraḥ sṛja mahākaruṇāgracetā mahyaṃ dadasva mama toṣakaro bhavādya//7//


201.001. <201>atha rājā candraprabho brāhmaṇasyāntikādidamevamrūpaṃ vākpravyāhāraṃ śrutvā pramuditamanāḥ prītivisphāritākṣo raudrākṣaṃ brāhmaṇamuvāca--hantedaṃ brāhmaṇa śiro 'vighnataḥ sādhu pragṛhyatāmuttamāṅgamiti/
201.003. āha ca--
201.004. priyo yathā yadyapi caikaputrakastathāpi me kharpamidaṃ gṛhāṇa/
201.006. tvaccintitānāṃ phalamastu śīghraṃ śiraḥpradānāddhi labheya bodhim//8//
201.008. ityuktvā svayameva svaśiraso maulimapanītavān/
201.008. yadā ca rājā candraprabheṇa śiraso maulirapanītaḥ, tatsamanantarameva sarveṣāṃ jambudvīpakānāṃ manuṣyāṇāṃ maulayaḥ patitāḥ/
201.010. bhadraśilāyāṃ ca rājadhānyāṃ caturdiśamulkāpātā diśodāhāśca prādurbhūtāḥ/
201.010. nagaradevatābhiśca śabdo niścāritah--asya rājñaścandraprabhasya pāpabrāhmaṇo śiraśchetsyatīti/
201.011. tacchrutvā mahācandramahīdharau agrāmātyau rājñaścandraprabhasyedamevamrūpaṃ śarīraparityāgaṃ viditvā sāśrudurdidavadanau rājñaścandraprabhasya pādau pariṣvajyāhatuh--dhanyāste puruṣā deva ya evamatyadbhutarūpadarśanaṃ vā drakṣyantīri/
201.014. tau abhimukhamudvīkṣyamāṇau rājani candraprabhe cittamabhiprasādya raudrākṣe ca brāhmaṇe maitryacittamutpādya nāvāṃ śakṣyāmo nirupamaguṇādhārāsya devasyānityatāṃ draṣṭumiti tasminneva muhūrte kālagatau/
201.016. kāmadhātumatikramya brāhmalokamupapannau/
201.016. rājñaścandraprabhasyedamevamrūpaṃ vyavasāyaṃ buddhvā tāṃ ca nagaranivāsinīnāṃ devatānāmārtadhvanimupaśrutya bhaumā yakṣā antarikṣacarāśca yakṣāḥ krinditumārabdhāh--hā kaṣṭamidānīṃ rājñaścandraprabhasya śarīranikṣepo bhaviṣyatīti//
201.019. atrāntare ca rājakuladvāre 'nekāni praṇiśatasahasrāṇi saṃnipatitānyabhūvan/
201.019. tato raudrākṣo brāhmaṇastaṃ mahājanakāyamavekṣya śiro grahītum/
201.021. yadi ca te śiraḥ parityaktam, ekāntaṃ gacchāva iti/
201.022. evamukte rājā candraprabho raudrākṣaṃ brāhmaṇamavocat--evaṃ mahābrāhmaṇa kriyatām/
201.023. ṛddhyantāṃ tava saṃkalpāḥ, paripūryantāṃ manorathā iti/
201.023. atha rājā candraprabho rājā āsanādutthāya tīkṣaṇamasimādāya yena maṇiratnagarbhamudyānaṃ tenopasaṃkrāntaḥ/
201.024. atha rājā candraprabhasya idamevamrūpaṃ vyavasāyaṃ dṛṣṭvā bhadraśilāyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi vikrośamānāni pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāni/
201.026. so 'drākṣīdrājā candraprabho mahājanasaṃnipātaṃ vikrośāntam/
201.026. dṛṣṭvā ca punaḥ samāśvāsayannāha--apramādaḥ karaṇīyaḥ kuśaleṣu dharmoṣviti/
201.027. saṃkṣepeṇa dharmadeśanāṃ kṛtvā raudrākṣaṃ brāhmaṇamādāya maṇiratnagarbhamudyānaṃ praviṣṭaḥ/
201.028. samanantarapraviṣṭasya rājñaścandraprabhasya maṇiratnagarbha udyāne bhadraśilāyāṃ chatrāṇi dhvajapatākāśca yena maṇiratnagarbhamudyānaṃ tenāvanāmitāḥ/
201.029. tato rājā candraprabho maṇiratnagarbhasyodyānasya dvāraṃ pidhāya taṃ taṃ raudrākṣaṃ brāhmaṇamāmantrayate--pratigṛhyatāṃ brāhmaṇa mamottamāṅgamiti/
201.031. evamukte raudrākṣo brāhmaṇo rājānaṃ candraprabhamuvāca--nāhaṃ śakṣyāmi devasya śiraśchettumiti/
201.032. maṇiratnagarbhasya codyānasya madhye kurabakaḥ/
201.032. tatra sarvakālikaścampakavṛkṣo<202> jātaḥ/


202.001. tato rājā candraprabhastīkṣṇamasiṃ gṛhītvā yena sarvakālikaścampakavṛkṣastenopasaṃkrāntaḥ/
202.002. atha yā devatāstasminnudyāne 'dhyavasitāḥ, tā rājñaścandraprabhasyedamevamrūpaṃ svaśarīraparityāgaṃ viditvā vikroṣṭumārabdhāḥ/
202.003. evaṃ cāhuh--kathamidānīṃ tvaṃ pāpabrāhmaṇa rājñaścandraprabhasyādūṣiṇo 'napakāriṇo mahājanavatsalasyānekaguṇasampannasya śiraśchetsyasīti? tato rājā candraprabha udyānadevatā nivārayati--mā devatā mama śiroyācanakasyāntarāyaṃ kuruta/
202.006. tatkasya hetoh? bhūtapūrvaṃ devatā mamottamāṅgam yācanakasya devatāyā antarāyaḥ kṛtaḥ/
202.007. tayā devatayā bahu apuṇyaṃ prasūtam/
202.007. tatkasya detoh? yadi tayā devatayā antarāyo na kṛto 'bhaviṣyat, mayā laghu laghvevānuttarajñānamadhigatamabhaviṣyat/
202.008. ataśca tvāmahamevaṃ bravīmi--mā me tvamuttamāṅgayācanakasyāntarāyaṃ kuruṣveti/
202.009. asminneva te maṇiratnagarbha udyāne mayā sahasraśaḥ śiraḥparityāgaḥ kṛtaḥ, na ca me kenacidantarāyaḥ kṛtaḥ/
202.010. tasmāt tvaṃ devate mamottamāṅgayācanakasyāntarāyaṃ mā kuru/
202.011. eṣa eva devate sa pṛṣṭhībhūto maitreyo yo vyāghryā ātmānaṃ parityajya catvāriṃśatkalpasamprasthito maitreyo bodhisattva ekena śiraḥparityāgenāvapṛṣṭhīkṛtaḥ/
202.013. atha sā devatā rājñaścandraprabhasya maharddhitāmavetya tasmin rājani paraṃ prasādaṃ pravedayantī tūṣṇīmavasthitā/
202.014. atha rājā candraprabhaḥ samyakpraṇidhānaṃ kartumārabdhah--śṛṇvantu bhavantaḥ, ye daśādikṣu sthitā devatāsuragaruḍagandharvakinnarā adhyuṣitāḥ, ihāhamudyāne tyāgaṃ kariṣyāmi, asmiṃs tyāgaṃ svaśiraḥparityāgam yena cāhaṃ satyena svaśiraḥ parityajāmi, na rājyārthāya na svargārthāya na bhogārthāya na śakratvāya na brahmatvāya na cakravartivijayāya nānyatra kathamahamanuttarāṃ samyaksambodhimabhisambuddhya adāntān sattvān damayeyam, aśāntāñ śamayeyam, atīrṇāṃstārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam/
202.020. anena satyena satyavacanena saphalaḥ pariśramaḥ syāt, parinirvṛtāsya ca sarṣapaphalapramāṇadhātavo bhaveyuḥ, asya ca maṇiratnagarbhasyodyānasya madhye mahān stūpaḥ syāt sarvastūpaprativiśiṣṭaḥ/
202.022. ye ca sattvāḥ śāntakāyā mahācaityaṃ vanditukāmā gaccheyuḥ, te taṃ sarvastūpaprativiśiṣṭaṃ dhātuparaṃ dṛṣṭvā viśrāntā bhaveyuḥ/
202.023. parinirvṛtasyāpi mama caityeṣu, janakāyā āgatya kārāṃ kṛtvā svargamokṣaparāyāṇā bhaveyuriti/
202.024. evaṃ samyak praṇidhānaṃ kṛtvā tasmiṃścampakavṛkṣe śikhāṃ baddhvā raudrākṣaṃ brāhmaṇamuvāca--āgaccha mahābrāhmaṇa, pratigṛhyatām/
202.026. mā me vighnaṃ kuruṣveti/
202.027. tato rājā candraprabha ātmanaḥ kāyasya sthāma ca balaṃ ca saṃjanya tasmiṃśca brāhmaṇe karuṇāsahagataṃ maitracittamutpādya śiraśichattvā raudrākṣāya brāhmaṇāya niryātitavān/
202.028. kālaṃ ca kṛtvā atikramya brahmalokaṃ praṇītatvācchubhakṛtsne devanikāye upapannaḥ/
202.029. samanantaraparityakte rājñā candraprabheṇa śirasi ayaṃ trisāhasramahāsāhasro lokadhātus triḥ kampitaḥ saṃkampitaḥ saṃprakampitaḥ, calitaḥ saṃcalitaḥ saṃpracalitaḥ, vyadhitaḥ pravyādhitaḥ saṃpravyādhitaḥ/
202.031. gaganatalasthāśca devatā divyānyutpalāni kṣeptumārabdhāḥ, padmāni kumudāni puṇḍarīkānyagarucūrṇāni tagaracūrṇāni candanacūrṇāni tamālapatrāṇi divyāni <203>māndāravāṇi puṣpāṇi, divyāni ca vādyāni pravādayitmārabdhāḥ, cailavikṣepāṃśca cākarṣuḥ/


203.002. tato raudrākṣo brāhmaṇaḥ śirograhāyodyānānnirgataḥ/
203.002. athāsminnantare 'nekaiḥ prāṇiśatasahasrair nādo muktah--hā kaṣṭam/
203.003. praghātito devaḥ sarvajanamanorathaparipūraka iti/
203.003. tata ekatyāḥ pṛthivyāmāvartante parivartante, eke bāhubhiḥ prakrośanti, kāścit prakīrṇakeśyo rudanti/
203.004. anekāni ca prāṇiśatasahasrāṇi saṃnipatitāni/
203.005. tata ekatyāstasminneva pradeśe sthitvā dhyānānyutpādya tatraiva kālaṃ kṛtvā śubhakṛtsne devanikāye upapannā rājñaścandraprabhasya sabhāgatāyām/
203.006. apare dhyānānyutpādya tatraiva kālaṃ kṛtvā bhāsvare devanikāye upapannāḥ/
203.007. apare prathamadhyānamutpādya kālaṃ kṛtvā brahmalokasabhāgatāyāmupapannāḥ/
203.008. aparaiḥ saṃnipātya rājñaścandraprabhasya śarīraṃ sarvagandhakāṣṭhaiścitāṃ citvā, dhmāpitāni ca asthīni sauvarṇakumbhe prakṣipya, caturmahāpathe śarīrastūpaḥ pratiṣṭāpitaḥ/
203.010. chatradhvajapatākāścāropitāḥ/
203.010. gandhairmālyairdhūpairdīpaiḥ puṣpaiḥ pūjāṃ kṛtvā candraprabhe rājani svacittamabhiprasādya kālagatāḥ ṣaṭsu devanikāyeṣu kāmāvacareṣu deveṣūpapannāḥ/
203.012. yaiśca tatra kārāḥ kṛtāḥ, sarve te svargamokṣaparāyaṇāḥ saṃvṛttā iti//
203.013. syātkhalu yuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā anyā sā tena kālena samayenottarāpathe bhadraśilā nāma rājadhānyabhūditi/
203.014. na khalu evaṃ draṣṭvyam/
203.014. tatkasya hetoh? eṣaiva sā takṣaśilā tena kālena tena samayena bhadraśilā nāma rājadhānī babhūva/
203.015. syātkhalu yuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayenottarāpathe bhadraśilā nāma rājadhānyabhūditi/
203.014. na khalu evaṃ draṣṭavyam/
203.014. tatkasya hetoh? eṣaiva sā takṣaśilā tena kālena tena samayena bhadraśilā nāma rājadhānī babhūva/
203.015. syātkhalu yuṣmākaṃ bhikṣuvaḥ kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena candraprabho nāma rājābhūditi/
203.017. na khalu evaṃ draṣṭavyam/
203.017. tatkasya hetoh? ahameva tena kālena tena samayena rājā candraprabho babhūva/
203.018. syātkhalu yuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyaḥ sa tena kālena tena samayena raudrākṣo nāma brāhmaṇo 'bhūditi/
203.019. na khalvevaṃ draṣṭavyam/
203.019. tatkasya hetoh? eṣa eva sa tena kālena tena samayena devadatto babhūva/
203.020. syātkhalu yuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyau tau tena samayena mahācandramahīdharau agrāmātyau babhūvaturiti/
203.020. na khalvevaṃ draṣṭavyam/
203.022. tatkasya hetoh? etāveva mahācandramahīdharau agrāmātyau śāriputramaudgalyāyanau babhūvatuḥ/
203.023. tadāpyetau tatprathamataḥ kālagatau, na tveva putṛmaraṇamārāgitavantau iti//
203.024. idamavocadbhagavān/
203.024. āttamanasaste bhikṣavo 'nye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan//


203.026. candraprabhabodhisattvacaryāvadānaṃ nāma dvāviṃśatimam/

after this, ṃss. add:

tathā ca candraprabhabhūpatirbhūte
maṇikanakarajatavaiḍrruyendranīlādidraviṇavasanayānabhojanālāṃkāragrāmanagaranigamaviṣayarājyādayo
rājyarathasutakalatramāṃsarudhirakaracaraṇaśirokṣigrīvādisarvaparityāgamantareṇa
durgatijananamaraṇajarākaracaraṇakaraṇavikalatāpriyaviyogāditaraduḥkhopanipātabhayābhihatajanaparitrāṇakaraṇasamarthā
sakalabhuvanādhipatyābhiṣekamahatī gāthādhunī guṇasamṛddhir na
śakyate 'dhigantumiti
kāruṇyādaśeṣajagadduḥkhopaśamakṛtaniścayah
praṇatasakalasāmantacūḍāmaṇimayūkhāvicchuritapādapīṭhah
turagagajarathavastrālaṃkārādiparityāgena
parīpūritaniravaśeṣajāmbūdvīpakajanamanorathah
sakalajanamanonayanahārī śiraḥ parityaktavān/
kathamityevamanuśrūyate iti//


********** Avadāna 23 **********

204.001. div23 saṅgharakSitāvadānam/

204.002. kiṃ mahāllenādhigatam? ekottarikā/
204.002. ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati--amī bhikṣavo dharmakathikā yuṃktamutkamuktapratibhānāḥ/
204.003. kasmānnaitānadhyeṣayasi? sa tairabhihitah--mahalla, kiṃ tvayā adhigatam? sa kathayati--ekottarikā/
204.004. te kathayanti--tvaṃ tāvanmahalla khustikayā ekottarikayā dharmaṃ deśayasi/
204.005. amī bhikṣavastṛpitā dharmakathikā yuktamuktapratibhānāḥ/
204.006. kasmānnaitānadhyeṣayasi? sa kathayati--āryāḥ, yūyaṃ kasyārthe na deśayata? kimahaṃ nivārayāmīti? te kathayanti--nandopananda, prativadatyeṣo 'smākaṃ mahallaḥ/
204.007. kuruta asyotkṣepaṇīyaṃ karma/
204.008. sa saṃlakṣayati--yadi me utkṣepaṇīyaṃ karma kariṣyanti, nāgabhavane 'pyahamavakāśaṃ na lapsye/
204.009. sa teṣāṃ śayitakānāṃ taṃ vihāramantarhāpayitvā mahāsamudraṃ praviṣṭaḥ/
204.009. te vālukāsthale śayitakāstiṣṭhanti/
204.010. nandopananda, uttiṣṭha siṃhāsanaṃ prajñāpaya, dharmaṃ deśayāmaḥ/
204.010. te kathayanti--ko 'pyasau devo vā nāgo vā yakṣo vā bhagavatyabhiprasanno buddhe dharme saṃghe kārān kurvan, so 'smābhirviheṭhitaḥ/
204.012. etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti/
204.012. bhagavānāha--yo 'sau bhikṣavo nirmito yadi ṣaḍvargikairbhikṣubhir na viheṭhito 'bhaviṣyat, yāvacchāsanakoṭimuddhāṭako buddhe dharme saṃghe kārānakariṣyat/
204.014. bhagavān saṃlakṣayati--yaḥ kaścidādīnavo bhikṣavaḥ, anadhīṣṭo dharmaṃ deśayati, tasmānna bhikṣuṇā^nadhīṣṭena dharmo deśayitavyaḥ/
204.015. bhikṣuranadhīṣṭo dharmaṃ deśayati, sātisāro bhavati/
204.016. anāpattayastanmukhikayā nirgatā bhavanti//
204.017. śrāvastyāṃ buddharakṣito nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ/
204.017. tena sadṛśāt kulāt kalatramānītam/
204.018. sa tayā sārdhaṃ krīḍate ramate paricārayati/
204.018. tasya krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṃvṛttā/
204.019. āyuṣmāñ śāriputro vaineyāpekṣayā tatkulamupasaṃkrāntaḥ/
204.020. tena sa gṛhapatiḥ sapatnīkaḥ śaraṇagamanaśikṣāpadeṣu pratikṣṭhāpitaḥ/
204.020. apareṇa samayena sā tasya patnī āpannasattvā savṛttā/
204.021. āyuṣmāñ śāriputrastasya ca vaineyakālaṃ jñātvā ekākyeva tat kulamupasaṃkrāntaḥ/
204.022. sa gṛhapatiḥ kathayati--nāstyāryaśāriputrasya kaścit paścācchramaṇah? sa kathayati--gṛhapate, kimasmākaṃ kāśadhānādvā kuśadhānādvā paścācchramaṇā bhavanti? api tu ye bhavadvidhānāṃ sakāśāllabhyante, asmākaṃ te paścācchramaṇā bhavanti/
204.025. buddharakṣito gṛhapatih--ārya, mama patnī āpannasattvā saṃvṛttā/
204.025. yadi putraṃ janayiṣyati, tamahamāryasya paścācchramaṇaṃ dāsyāmi/
204.026. sa kathayati--gṛhapate, aupayikam//
204.027. sā aṣṭānāṃ vā navānāṃ vā māsānām {atyayāt} prasūtā/
204.027. dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ/
204.029. tasya jñātayaḥ saṃgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti--kiṃ bhavatu dārakasya nāma? ayaṃ dārako buddharakṣitasya gṛhapateḥ putraḥ/
204.031. bhavatu dārakasya saṃgharakṣito nāma/
204.031. yasminneva divase saṃgharakṣito jātaḥ, tasminneva divase pañcānāṃ vaṇikśatānāṃ pañca putraśatāni jātāni/
204.032. teṣāmapi kulasadṛśāni <205>nāmadheyāni vyavasthāpitāni/

205.001. saṃgharakṣito dāraka unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
205.002. āśu vardhate hradasthamiva paṅkajam/
205.003. yadā mahān samṛttaḥ, tadā āyuṣmāñ śāriputrastasya vaineyakālaṃ jñātvā ekākyeva tatkulamupasaṃkramya nimittamupadarśayitumārabdhaḥ/
205.004. buddharakṣitena gṛhapatinā saṃgharakṣito 'bhihitah--putra, ajāta eva tvaṃ mayā āryaśāriputrasya paścācchramaṇo datta iti/
205.006. caramabhavikaḥ sa āyuṣmatā śāriputreṇa pravrājita upasampādita āgamacatuṣṭayaṃ ca grāhitaḥ//
205.007. athāpareṇa samayena tāni pañca vaṇikśatāni mahāsamudragamanīyaṃ paṇyaṃ samudānīya mahāsamudramavatartukāmāni kathayanti--kiṃcidvayaṃ bhavanta āryakamavatārayāma yo 'smākaṃ mahāsaudramadhyagatānāṃ dharmaṃ deśayiṣyati/
205.009. te kathayati--bhavantaḥ, ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
205.010. etamevāvatārayāmaḥ/
205.010. te tasya sakāśamupasaṃkrāntāḥ/
205.010. ārya saṃgharakṣita, tvamasmākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
205.011. vayaṃ ca mahāsamudraṃ saṃprasthitāḥ/
205.012. tvamapyasmābhiḥ sārdhamavatara, samudramadhyagatānāṃ dharmaṃ deśayiṣyasi/
205.012. sa kathayati--nāhaṃ svādhīnaḥ/
205.013. upādhyāyamavalokayata/
205.013. te yenāyuṣmāñ śāriputrastenopasaṃkrāntāḥ/
205.013. upasaṃkramya kathayanti--ārya śāriputra, ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
205.014. vayaṃ mahāsamudraṃ saṃprasthitāḥ/
205.015. eṣo 'pyasmābhiḥ sārdhamavataratu, asmākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati/
205.016. sa kathayati--bhagavantamavalokayata/
205.016. te bhagavataḥ sakāśamupasaṃkrāntāḥ/
205.016. bhagavan, vayaṃ mahāsamudraṃ saṃprasthitāḥ/
205.017. ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
205.018. eṣo 'pyasmābhiḥ sārdhaṃ mahāsamudramavataratu/
205.018. asmākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati/
205.019. bhagavān saṃlakṣayati--astyeṣāṃ kānicit kuśalamūlāni? asti/
205.019. kasyāntike pratibuddhāni? saṃgharakṣitasya bhikṣoḥ/
205.020. tatra bhagavān saṃgharakṣitamāmantrayate--gaccha saṃgharakṣita, bhayabhairavasahiṣṇunā bhavitavyam/
205.021. adhivāsayatyāyuṣmān saṃgharakṣito bhagavatastūṣṇībhāveṇa//
205.023. atha tāni pañca vaṇikśatāni kṛtakautukamaṅgalasvastyayanāni śakṭairbhārairmūḍhaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ paṇyamāropya mahāsamudraṃ saṃprasthitāni/
205.025. te nipuṇataḥ samudrayānapātraṃ pratipadya mahāsamudramavatīrṇā dhanahārakāḥ/
205.026. teṣāṃ mahāsamudramadhyagatānāṃ nāgairvahanaṃ vidhāritam/
205.027. te devatāyācanaṃ kartumārabdhāh--yo 'smin mahāsamudre devo vā nāgo vā yakṣo vā prativasati, sa ācakṣatu kiṃ mṛgayatīti/
205.028. mahāsamudrācchabdo niścarati--āryasaṃgharakṣitamasmākamanuprayacchatheti/
205.029. te kathayati--āryasaṃgharakṣito 'smākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanako bhadantaśāriputreṇānupradattako bhagavatānuparītakaḥ/
205.030. śreyo 'smākamanenaiva sārdhaṃ kālatriyā, na tvena vayaṃ saṃgharakṣitaṃ parityakṣyāmaḥ/
205.031. te mantrayante āyuṣmatā saṃgharakṣitena śrutāḥ/
205.032. sa kathayati--bhavantaḥ, kiṃ kathayante? kathayanti--ārya saṃgharakṣita mahāsamudrācchabdo <206>niścaritah--āryasaṃgharakṣitamasmākamanuprayacchatheti/

206.001. sa kathayati--kasmānnānuprayacchadhvam? te kathayanti--ārya, tvamasmākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ/
206.002. bhadantaśāriputreṇānupradattako bhagavatānupradattakaḥ/
206.003. śreyo 'smākaṃ tvayaiva sārdhaṃ kālakriyā/
206.003. na tveva vayamārya saṃgharakṣita tvāṃ parityakṣyāmaḥ/
206.004. āyuṣmān saṃgharakṣitaḥ saṃlakṣayati--yaduktaṃ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyamitīdaṃ tat/
206.005. sa pātracīvaraṃ gṛhītvā ātmānaṃ mahāsamudre prakṣeptumārabdhaḥ/
206.006. sa tairdṛṣṭaḥ/
206.006. te kathayanti--āryasaṃgharakṣita kiṃ karoṣi, āryasaṃgharakṣita kiṃ karoṣīti/
206.006. sa teṣa vikrośatāṃ mahāsamudre prapatitaḥ/
206.007. muktaṃ tadvahanam/
206.007. sa nāgairgṛhītvā nāgabhavanaṃ praveśitaḥ//
206.008. ārya saṃgharakṣita, iyaṃ vipaśyitaḥ samyaksambuddhasya gandhakuṭī/
206.008. iyaṃ śikhino viśvabhuvaḥ krakucchandasya kanakamuneḥ kāśyapasyeyaṃ bhagavato gandhakuṭī/
206.009. ārya saṃgharakṣita, bhagavataḥ sūtraṃ mātṛkā ca devamanuṣyeṣu pratiṣṭhitam/
206.010. vayaṃ nāgā vinipatitaśarīrāḥ/
206.010. aho bata, āryaḥ saṃghāṃ rakṣita ihāpyāgamacatuṣṭayaṃ pratiṣṭhāpayet/
206.011. sa kathayati--evaṃ bhavatu/
206.011. tena trayo nāgkumārā utsāhitāḥ/
206.012. eko 'bhihitah--tvaṃ tāvat samyuktakamadhīṣva/
206.012. dvitīyo 'bhihitah--tvamapi madhyamam/
206.013. tṛtīyo 'bhihitah--tvamapi dīrghamamadhīṣva/
206.013. sa kathayati--ahamapi tāmevaikottarikāṃ vimṛṣṭarūpāṃ prajvālayāmi/
206.014. te 'dhyetumārabdhāḥ/
206.014. tatraikaścakṣuṣī nimīliyatvodveśaṃ gṛhṇāti, dvitīyaḥ pṛṣṭhatomukha uddeśaṃ gṛhṇāti, tṛtīyo dūrataḥ sthitvoddeśaṃ gṛhṇāti/
206.015. sa eva teṣāmekaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṃgamaḥ/
206.016. ārya uttiṣṭha, dantakāṣṭha, dantakāṣṭhaṃ visarjaya, bhagavato maṇḍalakamāmārjaya, caityābhivandanaṃ kuru, bhuṅkṣva, śayyāṃ kalpayeti/
206.017. sarvaistairāgamānyadhītāni/
206.018. sa kathayati--ārya, adhītānyebhirāgamāni/
206.018. kiṃ dhārayiṣyanti āhosvinnadhārayiṣyanti? sa kathayati--smṛtimattakā hyete dhārayiṣyanti, api tu doṣo 'styeṣām/
206.019. sa kathayati--ārya, ko doṣah? sarve hyete 'gauravā apratīśāḥ/
206.020. ekastāvaccakṣuṣī nimīlayitvodveśaṃ gṛhṇāti, dvitīyaḥ pṛṣṭatomukha uddeśaṃ gṛhṇāti, tṛtīyo dūrataḥ sthitvoddeśaṃ gṛhṇāti/
206.021. tvamevaikaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṃgamaḥ/
206.022. sa kathayati--ārya, na hyete 'gauravā apratīśāḥ/
206.023. yastāvadayaṃ cakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti, ayaṃ dṛṣṭiviṣaḥ/
206.023. yo 'pyayaṃ pṛṣṣṭhatomukha uddeśaṃ gṛhṇāti, eṣo 'pi śvāsaviṣaḥ/
206.024. yo 'pyeṣa dūrataḥ sthitvoddeśaṃ gṛhṇāti, eṣo 'pi sparśaviṣaḥ/
206.025. ahameko daṃṣṭrāviṣaḥ/
206.025. sa bhīta utpāṇḍūtpāṇḍukaḥ kṛśāluko durbalako mlānako 'prāptakāyaḥ saṃvṛttaḥ/
206.026. sa kathayati--ārya, kasmāt tvamutpāṇḍūtpāṇḍukaḥ kṛśāluko durbalako mlānako 'prāptakāyaḥ saṃvṛttah? sa kathayati--bhadramukha, amitramadhye 'haṃ vāsaṃ kalpayāmi/
206.028. sacet yuṣmākamanyatamo 'nyatamaṃ prakupyeta, māṃ nāmāvaśeṣaṃ kuryāt/
206.028. sa kathayati--āryāsya vayaṃ na praharāmaḥ/
206.029. api tu icchasi tvaṃ jambudvīpaṃ gantum? bhadramukha, icchāmi/
206.030. tacca vahanamāgatam/
206.030. sa tairutkṣiptaḥ//
206.031. viṇigbhirdṛṣṭaḥ/
206.031. te kathayanti--svāgatamāryasaṃgharakṣitāya/
206.031. sa kathayati--anumodantāṃ bhavantaḥ/
206.032. mayā nāgoṣvāgamacatuṣṭayaṃ pratiṣṭhāpitam/
206.032. te kathayanti--ārya saṃgharakṣita, anumodayāmah<207>/

207.001. te taṃ vahane prakṣipya saṃprasthitāḥ/
207.001. te 'nupūrveṇa samudratīraṃ gatvā sarve te vaṇijaḥ śayitāḥ/
207.002. āyuṣmān saṃgharakṣito mahāsamudraṃ draṣṭumārabdhaḥ/
207.002.uktaṃ bhagavatā--pañcasecanakā darśanena/
207.004. hastināgaśca rājā ca sāgaraśca śiloccayaḥ/
207.005. asecanakā darśanena buddhaśca bhagavatāṃ varaḥ//1// iti/
207.006. ciraṃ mahāsamudraṃ paśyañ jāgaritaḥ/
207.006. so 'paścime yāme gaḍhanidrāvaṣṭabdhaḥ śayitaḥ/
207.007. te 'pi vaṇijaḥ sarātramevotthāya sthorāmllardayitvā saṃprasthitāḥ/
207.007. te kathayanti prabhātāyāṃ rajanyām--kutrāyaṃ saṃgharakṣitah? tatraika evamāhuh--purastādgacchati/
207.009. apara evamāhuh--pṛṣṭhata āgacchati/
207.009. te kathayanti--āryasaṃgharakṣito 'smābhiśchoritaḥ/
207.010. na śobhanamasmābhiḥ kṛtam/
207.010. pratinivartayāmaḥ/
207.010. āryasaṃgharakṣito bhavanto maharddhiko mahānubhāvo yaḥ samudramadhye na kālagataḥ/
207.011. sa idānīṃ kālaṃ kariṣyati? sthānametadvidyate yadasau agrata eva yāsyati/
207.012. āgacchata, gamiṣyāmaḥ/
207.012. te saṃprasthitāḥ//
207.013. āyuṣmānapi saṃgharakṣitaḥ sūryasyābhyudgamanasamaye sūryāṃśubhistāḍitaḥ pratibuddho yāvanna kiṃcitpaśyati/
207.014. prakrāntā vaṇijaḥ/
207.014. so 'pi panthalikāṃ gṛhītvā saṃprasthitaḥ/
207.014. yāvadanyatamasyāṃ sālāṭavyāṃ vihāraṃ paśyatyudgataṃ mañcapīṭhavedikājālavātāyanagavākṣaparimaṇḍitam, bhikṣūṃśca saṃprāvṛtān saṃpracchannāñ śānteneryāpathenāvasthitān/
207.016. sa teṣāṃ sakāśamupasaṃkrāntaḥ/
207.016. sa tairuktah--svāgataṃ bhadantasaṃgharakṣitāya/
207.017. sa tairviśrāmitaḥ/
207.017. viśrāmayitvā vihāraṃ praveśito yāvat paśyati śobhanāṃ śayanāsanaprajñaptiṃ kṛtāṃ praṇītaṃ cāhāramupahṛtam/
207.018. sa tairuktah--bhadanta saṃgharakṣita, mā tṛṣito 'si, mā bubhukṣito 'si? kathayati--āryāḥ, tṛṣito 'smi, bubhukṣito 'smi/
207.019. bhadanta saṃgharakṣita bhuṅkṣva/
207.020. sa kathayati--saṃghamadhye mokṣyāmi/
207.020. te kathayanti--bhadanta saṃgharakṣita, muṅkṣva, ādīnavo 'tra bhaviṣyati/
207.021. tena muktam/
207.021. sa bhuktvā ekānte 'pakramyāvasthitaḥ/
207.021. yāvat teṣāṃ gaṇḍarākoṭitā/
207.022. te svakāsvakāni pātrāṇyādāya yathāgatya niṣaṇṇaḥ/
207.022. sa ca teṣāṃ vihāro 'ntarhitaḥ/
207.023. ayomudgatāḥ prādurbhūtam/
207.023. taistāvadayomudgaraiḥ parasparamārtasvaraṃ krandadbhiḥ śirāṃsi bhagnāni, yāvat kālādakālībhūtam/
207.024. tataḥ paścāt punarapi teṣāṃ vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śānteneryāpathenāvasthitāḥ/
207.025. āyuṣmān saṃgharakṣitasteṣāṃ sakāśamupasaṃkrāntaḥ/
207.026. ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāh? bhadanta saṃgharakṣita, duṣkuhakā jambudvīpakā manuṣyāḥ/
207.027. nābhiśraddadhāsyasi/
207.027. sa kathayati--ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye? te kathayanti--bhadanta saṃgharakṣita, vayaṃ kāśyapasya samyaksambuddhasya śrāvakā āsan/
207.028. tairasmākaṃ bhaktāgre raṇamutpāditam/
207.029. te vayaṃ bhaktāgre raṇamutpādayitvā iha pratyekanarakeṣūpapannāḥ/
207.0sthānametadvidyate yadasmābhiritaścyutair narakṛṣūpapattavyaṃ bhaviṣyati/
207.030. sādhu saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya--mā āyuṣmantaḥ saṃghamadhye raṇamutpādayiṣyatha/
207.031. mā asyaivamrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyāḥ//

208.001. <208>sa saṃprasthitaḥ/
208.001. yāvat paśyati dvitīyaṃ vihāramudgataṃ mañcapīṭhavedikājālavātāyanaparikṣiptaṃ gavakṣaparimaṇḍitaṃ bhikṣūṃśca suprāvṛtān supraticchannāñ śāntāñ śānteryāpathe vyavasthitān/
208.003. teṣāmupasaṃkrāntaḥ/
208.003. sa tairuktah--svāgataṃ bhadantasaṃgharakṣitāya/
208.003. sa tairviśrāmitaḥ/
208.004. viśrāmayitvā vihāraṃ praveśito yāvat paśyati/
208.004. śobhanāṃ śayanāsanaprajñaptiḥ kṛtvā praṇītaṃ cāhāraṃ samanvāhṛtya sa tairuktah--bhadanta saṃgharakṣita muṅkṣva/
208.005. tena dṛṣṭādīnavena bhuktam/
208.005. muktvā ekānte 'pakramyāsthitaḥ/
208.006. teṣāṃ gaṇḍyākoṭitā/
208.006. te svakasvakāni pātrāṇyādāya yathāgatya niṣaṇṇāḥ/
208.007. sa ca vihāro 'ntarhitaḥ, tadannapānamayorasaṃ prādurbhūtam/
208.007. tairātasvaraṃ krandadbhistāvadayorasena parasparamātmā sikto yāvat kāladakālībhūtam/
208.008. tataḥ paścāt punarapi sa teṣāṃ vihāraḥ prādurbhūtaḥ/
208.009. te ca bhikṣavaḥ punarapi śāntāḥ śānteryāpathenāvasthitāḥ/
208.009. sa teṣāṃ sakāśamupasaṃkrāntah--ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāh? duṣkuhakā bhadanta saṃgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddaddhāsyanti/
208.011. sa kathayati--ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye? te kathayanti--bhadanta saṃgharakṣita, vayaṃ kāśyapasya samyaksambuddhasya śrāvakā āsan/
208.013. saṃghasya ca snehalābhe saṃpanne āgantukā bhikṣava āgatāḥ/
208.013. tairasmābhiranāryaparigṛhītairevaṃ cittamutpāditam--na tāvadbhojayiṣyāmo yāvadete āgantukā bhikṣavo na prakrāntā bhaviṣyantīti/
208.015. tairasmābhistattathaiva kṛtam/
208.015. saptāhikaṃ cākāladurdinaṃ prādurbhūtam/
208.015. tena tadannapānaṃ kledaṃ gatam/
208.016. vayaṃ śraddhādeyaṃ vinipātayitvā iha pratyekanarakeṣūpapannāḥ/
208.016. sthānametadvidyate yadasmābhiriha cyutair narakeṣūpapattavyaṃ bhaviṣyati/
208.017. sādhu bhadanta saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmāraocaya--mā āyuṣmantaḥ śraddhādeyaṃ vinipātayiṣyatha, mā asya evamrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha, tadyathā brāhmaṇāḥ kāśyapīyāḥ//
208.020. sa saṃprasthito yāvat paśyati tṛtīyaṃ vihāramudgataṃ mañcapīṭhavidikājālavātāyanagavākṣaparimaṇḍitaṃ pūrvavadyāvadāyuṣmān saṃgharakṣito saṃgharakṣito bhuktvā ekānte 'pakramyāvsthitaḥ/
208.021. gaṇḍyākoṭitā/
208.022. sa tena vihāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhmāyitumārabdhaḥ/
208.022. te 'pi tasminnārtasvaraṃ krandatastāvaddagdhā yāvat kālādakālībhūtam/
208.023. tataḥ paścāt punarapi teṣāṃ vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śāntaśānteneryāpathenāvasthitāḥ/
208.024. sa teṣāṃ sakāśamupasaṃkrāntah--ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāh? duṣkuhakā bhadanta saṃgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddadhāsyasi/
208.026. sa kathayati--ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye? te kathayanti--bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksambuddhasya śrāvakā āsan/
208.027. duḥśīlāste vayaṃ śīlavadbhirbhikṣubhir niṣkāsitāḥ/
208.028. tairasmābhirekaḥ śūnyavihāra āvāsitaḥ/
208.028. yāvat tatraikaḥ śīlavān bhikṣurāgataḥ/
208.029. asmākaṃ buddhirutpannā--tiṣṭhatu ayaṃ bhikṣuḥ/
208.029. ayamapyeko 'smākaṃ dakṣiṇāṃ śodhayiṣyati/
208.030. sa tatraiva sthito yāvat tasyānisaṅgena(?) punarapi bahavaḥ śīlavanto bhikṣava āgatāḥ/
208.031. te vayaṃ tatrāpi nirvāsitāḥ/
208.031. tairasmābhiramarṣajātaiḥ śuṣkāni kāṣṭhāni śuṣkāni tṛṇāni śuṣkāni gomayāni upasaṃhṛtya tasmin vihāro 'gnirdagdhaḥ/
208.032. tatra prabhūtāh <209>śaikṣāśaikṣāḥ pudgalā dagdhāḥ/

209.001. <209>te vayaṃ śaikṣāśaikṣān pudgalān dagdhvā iha pratyekanarakeṣūpapannāḥ/
209.002. sthānametadvidyate yadasmābhiriha cyutair narakeṣūpapattavyaṃ bhaviṣyati/
209.002. sādhu bhadanta saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya--mā āyuṣmantaḥ sabrahmacāriṇāmantike praduṣṭacittamutpādayiṣyatha, mā asyaivamrūpasya duḥkhadaurmanasyasya bhagino bhavino bhaviṣyatha tadyathā śramaṇaḥ kāśyapīyāḥ//
209.006. āyuṣmān saṃgharakṣitaḥ saṃprasthito yāvat sattvānadrakṣīt stambhākārān kuḍyākārān vṛkṣākārān patrākārān puṣpākārān phalākārān rajjvākārān saṃmārjanyākārānudūkhalākārān khaṭvākārān sthālikākārān//
209.009. āyuṣmān saṃgharakṣito janapadān gataḥ/
209.009. anyatamasminnāśramapade pañcamātrāṇi ṛṣiśatāni prativasanti/
209.010. tairāyuṣmān saṃgharakṣito dūrata eva dṛṣṭaḥ/
209.010. te kathayanti--bhavantaḥ, kriyākāraṃ tāvat kurmah--bahubollakāḥ śramaṇāḥ śākyaputrīyā bhavanti/
209.011. nāsya kenacidvacanaṃ dātavyam/
209.012. te kriyākāraṃ kṛtvā avasthitāḥ/
209.012. āyuṣmāṃśca saṃgharakṣitasteṣāṃ sakāśamupasaṃkrāntaḥ/
209.013. upasaṃkramya pratiśrayam yācitumārabdhaḥ/
209.013. na kaścidvācamanuprayacchati/
209.013. tatraika ṛṣiḥ sa śukladharmaḥ/
209.014. kathayati--kim yuṣmākaṃ pratiśrayaṃ na dīyate? api tu yuṣmākaṃ doṣo 'sti/
209.014. bahubollakā yūyam/
209.015. samayenāhaṃ bhavataḥ pratiśrayaṃ dāsye, sacet kiṃcinna mantrayasi/
209.015. āyuṣmān saṃgharakṣitaḥ kathayati--ṛṣe, evaṃ bhavatu/
209.016. tatraika ṛṣirjanapadacārikāṃ gataḥ/
209.016. tasya kuṭiḥ śūnyāvatiṣṭhati/
209.017. sa kathayati--asyāṃ kuṭikāyāṃ śāyyāṃ kalpaya/
209.017. āyuṣmatā saṃgharakṣitena sā kuṭikā siktā saṃmṛṣṭā saṃmārjitā sukumārīṃ gomayakāsiṃ cānupradattā/
209.018. tairdṛṣṭaḥ/
209.018. te kathayati--bhadanta, śucyapi mārjantyete śramaṇāḥ śākyaputrīyāḥ/
209.019. āyuṣmān saṃgharakṣito bahiḥ kuṭikāyāḥ pādau prakṣālya kuṭikāṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupashtāpya/
209.021. ya tasminnāśramapade devatā prativasati, sā rātryāḥ prathame yāme yenāyuṣmān saṃgharakṣitastenopasaṃkrāntā/
209.022. upasaṃkramya kathayati--ārya saṃgharakṣita, dharmaṃ deśaya/
209.022. āyuṣmān saṃgharakṣitaḥ kathayati--sukhitā tvam/
209.023. na paśyasi mayā triyākāreṇa pratiśrayaṃ labdham, kiṃ niṣkāsāpayitumicchasi? sā saṃlakṣayati--śrāntakāyo 'yam, svapitu/
209.024. madhyame yāme upasaṃkramiṣyāmi/
209.025. sā madhyame yāma upasaṃkrāntā/
209.025. upasaṃkramya kathayati--ārya saṃgharakṣita, dharmaṃ deśaya/
209.025. āyuṣmān saṃgharakṣitaḥ kathayati--sukhitā tvam/
209.026. na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham? kiṃ niṣkāsāpayitumicchasi? sā saṃlakṣayati--śrāntakāyo 'yam, svapitu/
209.027. paścime yāme upasaṃkramiṣyāmi/
209.028. sā paścime yāme upasaṃkrāntā/
209.028. upasaṃkramya kathayati--ārya saṃgharakṣita, dharmaṃ deśaya/
209.029. āyuṣmān saṃgharakṣitaḥ kathayati--sukhitā tvam/
209.029. na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham? kiṃ niṣkāsāpayitumicchasi? sā kathayati--ārya saṃgharakṣita, prabhātamidānīm/
209.031. sacinniṣkāsayiṣyanti, gamiṣyasi/
209.031. api tu nanūktaṃ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyamiti/
209.032. āyuṣmān saṃgharakṣitaḥ saṃlakṣayati--śobhanaṃ kathayati--sacet sa niṣkāsayiṣyati, <210>gamiṣyāmi/

210.001. sa saṃlakṣayati--brāhmaṇā hyete/
210.001. brāhmaṇapratisamyuktaṃ bhāṣayāmītyāyuṣmān saṃgharakṣito brāhmaṇavargaṃ svādhyāyitumārabdhah--
210.003. na nagnacaryā na jaṭā na paṅko nānāśanaṃ sthaṇḍalaśāyikā vā/
210.005. na rajomalaṃ notkuṭukaprahāṇaṃ viśodhayenmohamaviśīrṇakāṅkṣam//2//
210.007. alaṃkṛtaścāpi careta dharmaṃ dāntendrayaḥ śāntaḥ samyato brahmacārī/
210.009. sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇaḥ sa śramaṇa sa bhikṣuḥ//3//
210.011. taiḥ śrutam/
210.011. te saṃlakṣayanti--brāhmaṇapratisamyuktam/
210.011. ityeka upasaṃkrānto dvitīyastṛtīyo yāvat sarve upasaṃkrāntāḥ/
210.012. tathā tayā devatayā adhiṣṭhitam, yathā parasparaṃ na paśyanti/
210.013. tataḥ paścādāyuṣmatā saṃgharakṣitena nagaropamaṃ sūtramupanikṣiptam/
210.013. gāthāṃ ca bhāṣate--
210.014. yānīha bhūtāni samāgatāni sthitāni bhūmyāmathavāntarikṣe/
210.016. kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmam//4// iti/
210.018. asmin khalu dharmaparyāye bhāṣyamāṇe sarvaistaiḥ sahasatyābhisamayādanāgāmiphalamanuprāptam/
210.019. ṛddhiścāpi nirhṛtā/
210.019. sarvaistaiḥ subhāṣitaṃ bhadantasaṃgharakṣitāyetyekanādo muktaḥ/
210.019. tayā devatayā ṛddhyabhisaṃskārāḥ pratiprasrabdhaḥ/
210.020. parasparaṃ draṣṭumārabdhāḥ/
210.020. te 'nyonyaṃ kathayanti--tvamapyāgatah?
210.021. āgato 'ham/
210.021. śobhanam/
210.021. te dṛṣṭasatyāḥ kathayanti--labhemo vayaṃ bhadanta saṃgharakṣita svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
210.022. caremo vayaṃ bhagavato 'ntike brahmacaryam/
210.022. āyuṣmān saṃgharakṣitaḥ kathayati--kiṃ matsakāśe pravrajatha, āhosvidbhagavatah? te kathayanti--bhagavataḥ/
210.024. āyuṣmān saṃgharakṣitaḥ kathayati--yadyevam, āgacchatha, bhagavataḥ sakāśaṃ gacchāmaḥ/
210.024. te kathayanti--bhadanta saṃgharakṣita, kimasmadīyayā ṛddhyā gacchāmaḥ, āhosvit tvadīyayā? āyuṣmān saṃgharakṣitaḥ saṃlakṣayati--ebhirmadīyenāvavādenaivaṃvidhā guṇagaṇā aghigatāḥ, ahaṃ laṅghanakopamaḥ saṃvṛttaḥ/
210.027. sa kathayati--tiṣṭhantu tāvadbhavanto muhūrtam/
210.027. āyuṣmān saṃgharakṣito 'nyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya/
210.028. uktaṃ bhagavatā--pañcānuśaṃsā bāhuśrutye/
210.029. dhātukuśalo bhavati, pratītyasamutpādakuśalo bhavati, sthānāsthānakuśalo bhavati, aparapratibaddhā cāsya bhavati avavādānuśāsanīti/
210.030. tenodyacchatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
210.031. arhan saṃvṛttastraidhātukavītarāgah <211>pūrvavadyāvanmānyaḥ pūjyaścābhivādyaśca saṃvṛttaḥ/

211.001. te āyuṣmatā saṃgharakṣitenābhihitāh--bhavantaḥ, gṛhṇīdhvaṃ madīyaṃ cīvarakarṇikam, yāsyāmaḥ/
211.002. āyuṣmataḥ saṃgharakṣitasya cīvarakarṇike lagnāḥ/
211.003. athāyuṣmān saṃgharakṣito vitatapakṣa iva haṃsarājastata eva ṛddhyā uparivihāyasā prakrāntaḥ//
211.004. yāvat tāni pañca vaṇikśatāni bhāṇḍaṃ pratisāmayanti/
211.004. teṣāmupari cchāyā nipatitā/
211.005. sa tairdṛṣṭaḥ/
211.005. te kathayanti--ārya saṃgharakṣita, āgatastvam? āgato 'ham/
211.005. kutra gacchasi? sa kathayati--imāni pañca kulaputraśatānyākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
211.007. te kathayanti--ārya saṃgharakṣita, vayamapi pravrajiṣyāmaḥ/
211.007. avārasva yāvadbhāṇḍaṃ pratisāmayāma iti/
211.008. āyuṣmān saṃgharakṣito 'vatīrṇaḥ/
211.008. tairbhāṇḍaṃ pratisāmitam/
211.008. athāyuṣmān saṃgharakṣitastat kulaputrasahasramādāya yena bhagavāṃstenoasaṃkrāntaḥ//
211.010. tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati/
211.011. adrākṣīdbhagavānāyuṣmantaṃ saṃgharakṣitaṃ dūrādeva/
211.011. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--eṣa bhikṣuvaḥ saṃgharakṣito bhikṣuḥ saprābhṛta āgacchati/
211.012. nāsti tathāgatasyaivaṃvidhaṃ prābhṛtam yathā vaineyaprābhṛtam/
211.013. āyuṣmān saṃgharakṣito yena bhagavāṃstenopasaṃkrāntaḥ/
211.013. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
211.014. ekāntaniṣaṇṇa āyuṣmān saṃgharakṣito bhagavantamidamavocat--idaṃ bhadanta kulaputrasahasramākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
211.016. taṃ bhagavān pravrājayati upasampādayatyanukāmpāmupādāya/
211.016. te bhagavatā ehibhikṣukayā ābhāṣitāh--eta bhikṣuvaścarata brahmacaryam/
211.017. bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ saptāhāvaropitakeśaśmaśravaḥ pātrakarakavyagrahastā varṣaśatopasampannasya bhikṣorīryāpathenāvasthitāḥ//
211.020. ehīti caoktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ/
211.022. sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena//5//
211.024. bhagavatā teṣāmavavādo dattaḥ/
211.024. tairudyacchamānairghaṭamānairvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
211.025. arhantaḥ saṃvṛttāstraidhātukavītarāgāḥ pūrvavadyāvat pūjyāśca abhivādyāśca saṃvṛttāḥ//
211.027. āyuṣmān saṃgharakṣito buddhaṃ bhagavantaṃ pṛcchati--ihāhaṃ bhadanta sattvānadrākṣaṃ kuḍyākārān stambhākārān vṛkṣākārān patrākārān puṣpākārān phalākārāan rajjvākārān saṃmārjanyākārān khaṭvākārānudūkhalākārān sthālikākārān/
211.029. madhye 'vacchinnaṃ tantunā dhāryamāṇaṃ gacchati/
211.030. kasya karmaṇo vipākena? bhagavānāha--yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ kuḍyākārāṃste kāśyapasya samyaksambuddhasya śrāvakā āsan/
211.031. taiḥ sāṃghikaṃ kuḍyaṃ śleṣmāṇā siṃhāṇakena <212>vināśitam/

212.001. te tasya karmaṇo vipākena kuḍyākārāḥ saṃvṛttāḥ/
212.001. yathā kuṭyākārāḥ, evaṃ stambhākārāḥ sattvāḥ/
212.002. yān saṃgharakṣita sattvānādrākṣīrvṛkṣākārāṃste kāśyapasya samyaksambuddhasya śrāvakā āsan/
212.003. taiḥ sāṃghikāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ paudgalikaparibhogena bhuktāḥ/
212.004. te tasya karmaṇo vipākena vṛkṣākārāḥ saṃvṛttāḥ/
212.004. yathā vṛkṣākārāḥ, evaṃ patrākārāaḥ phalākārāḥ puṣpākārāḥ/
212.005. yaṃ tvaṃ saṃgharakṣita sattvamadrākṣī rajjvākāram, sa kāśyapasya samyaksambuddhasya śrāvaka āsīt/
212.006. tena saṃghikā rajjuḥ paudgalikaparibhogena paribhuktā/
212.007. sa tasy karmaṇo saṃgharakṣita sattvamadrākṣīstapvākāram (?) kāśyapasya samyaksambuddhasya śrāvaka āsīt śrāmaṇerakaḥ/
212.009. so 'pareṇa samayena pānakavāramuddiṣṭastadvārakaṃ nirmādayati/
212.010. āgantukāśca bhikṣuva āgatāḥ/
212.010. sa taiḥ pṛṣṭah--śrāmaṇeraka, kiṃ saṃghasya pānakaṃ bhaviṣyati? sa kathayati--nāstīti/
212.011. te nirāśībhūtāḥ prakrāntāḥ/
212.011. saṃghasya ca pānakaṃ saṃpannam/
212.011. sa tasya karmaṇo vipākena tapvākāraḥ saṃvṛttaḥ/
212.012. yaṃ tvaṃ saṃgharakṣita sattvamadrākṣīrudūkhalākāram, sa kāśyapasya samyaksambuddhasya śrāvaka āsīt/
212.013. tasya pātrakarma pratyupasthitam/
212.013. tatraikaḥ śrāmaṇerako 'rhan/
212.014. sa tenoktah--śrāmaṇeraka, dadasva me khalastokaṃ kuṭṭayitvā/
212.014. sa kathayati--sthavira, tiṣṭha tāvanmuhūrtam/
212.015. vyagro 'ham/
212.015. paścāddāsyāmīti/
212.015. so 'marṣajātaḥ kathayati--śrāmaṇeraka, yadi rocate, tvāmevāhamasminn udūkhale prakṣipya kuṭṭaye prāgeva khalastokam/
212.016. yattadarhato 'ntike kharaṃ vākkarma niścāritam, sa tasya karmaṇo vipākena udūkhalākāraḥ saṃvṛttaḥ/
212.017. yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ sthālyākārāṃste kāśyapasya samyaksambbuddhasya kalpikārakā āsan/
212.018. te bhikṣūṇāṃ bhaiṣajyāni kvāthayamānāḥ sthālikāṃ bhañjate/
212.019. teṣāṃ bhikṣūṇāṃ vighāto bhavati/
212.019. te tasya karmaṇo vipākena sthālyākārāḥ saṃvṛttāḥ/
212.020. yaṃ tvaṃ saṃgharakṣita sattvamadrākṣīrmadhye chinnastantunā dhāryamāṇo gacchati, sa kāśyapasya samyaksambuddhasya pravacane pravrajita āsīllābhagrāhikaḥ/
212.021. tena yadvārṣikaṃ lābhaṃ tad dhaimantikaṃ pariṇāmitam, yaddhaimantikaṃ tadvārṣikam/
212.022. tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati//


212.024. saṃgharakṣitāvadānaṃ trayoviṃśatimam//


********** Avadāna 24 **********

213.001. div24 nāgakumārāvadānam/

213.002. bhikṣuvaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--kuto bhadanta tena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā? bhagavānāha--bhūtapūrvaṃ bhikṣuvo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā lokam utpannastathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
213.005. sa evaṃ śrāvakāṇāṃ dharmaṃ deśayati--etāni bhikṣavo 'raṇyāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuñjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata/
213.006. bhikṣavo mā pramādata/
213.007. mā paścādvipratisāriṇo bhūta/
213.007. idamasmākamanuśāsanam/
213.007. tatra kecidbhikṣavaḥ sumerupariṣaṇḍāyāṃ gatvā dhyāyanti, kecinmandākinyāḥ puṣkariṇyāstīre, kecidanavatapte mahāsarasi, kecit saptasu kāñcanamayeṣu parvateṣu, kecit tāsu tāsu grāmanigamarājarāṣṭradhānīṣu gatvā dhyāyanti//
213.011. anyatamaśca cirajātako nāgakumāraḥ suparṇinā pakṣirājena sumerupariṣaṇḍāyāmupariṣṭādapahriyate/
213.012. yāvat tena bhikṣavo dhyānādhyayanayogamanasikārayuktā viharanto dṛṣṭāḥ/
213.012. dṛṣṭvā cāsya cittamabhiprasannam/
213.013. prasādajātaḥ saṃlakṣayati--muktā hyete āryakā evaṃvidhād duḥkhāt/
213.014. cyutaḥ kālagato vārāṇasyāṃ ṣaṭkarmanirate brāhmaṇakule jātaḥ/
213.014. unnīto vardhito mahān saṃvṛttaḥ/
213.015. so 'pareṇa samayena kāśyapasya samyaksambuddhasya śāsane pravrajitaḥ/
213.015. tenodyatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
213.016. arhan saṃvṛttaḥ pūrvavadyāvanmānyaśca pūjyaścābhivandyaśca saṃvṛttaḥ/
213.017. sa saṃlakṣayati--kuto 'haṃ cyutah? tiryakṣu/
213.017. kutropapannaH? manuṣyeṣu/
213.017. kutra mama mātāpitarau? yāvat paśyati nāgabhavane rudantau tiṣṭhataḥ/
213.018. sa tatra gataḥ/
213.018. gatvā pṛcchitumārabdhah--amba tāta kasyārthe ruditah? tau kathayatah--ārya, sucirajātako 'smākaṃ nāgakumāraḥ suparṇinā pakṣirājenāpahṛtaḥ/
213.020. sa kathayati--ahamevāsau/
213.020. ārya, tādṛśaḥ sa duṣṭānāgo yadvayaṃ sugatigamanamapi na saṃbhāvayāmaḥ, prāgevedṛśānāṃ dharmāṇāṃ lābhī bhaviṣyati/
213.021. tena tau smāritau/
213.021. pādayor nipatya kathayatah--ārya, evaṃvidhāstvayā guṇagaṇā adhigatāḥ/
213.022. ārya tvaṃ piṇḍakenārthī, vayaṃ puṇyenārthikāḥ/
213.023. ihaiva tvamāgamya divase divase bhaktakṛtyaṃ kṛtvā gaccha/
213.023. sa nāgabhavane divyāṃ sudhāṃ paribhuktvā āgacchati/
213.024. tasya śrāmaṇerakaḥ sārdhavihārī/
213.024. sa bhikṣubhiruktah--śrāmaṇeraka, ayaṃ te upādhyāyaḥ kutra bhuktvā āgacchati? sa kathayati--nāhaṃ jāne/
213.025. te kathayanti--nāgabhavane divyāṃ sudhāṃ paribhujya pāribhujyāgacchati/
213.026. tvaṃ kasyārthe na gacchati? sa kathayati--ayaṃ maharddhiko mahānubhāvo yena gacchati/
213.027. kathamahaṃ gacchāmi? te kathayanti--yadā ayam ṛddhyā gacchati, tadā tvamasya cīvarakarṇikaṃ gṛhāṇa/
213.028. sa kathayati--mā pateyam/
213.028. te kathayanti--bhadramukha, yadi sumeruḥ parvatarājā cīvarakarṇikamavalambate, nāsau patet, prāgeva tvaṃ patiṣyasīti/
213.030. yo yasmin sthāne 'ntardhāsyati, tena tatra nimittamudgṛhītam/
213.030. sa tatpradeśaṃ pūrvameva gatvā avasthitaḥ/
213.031. sa cāntardhāsyatīti tena cīvarakarṇikaṃ gṛhītam/
213.031. tau upari vihāyasā <214>prakrāntau yāvat tau nāgairdṛṣṭau/

214.001. tayordve te āsanaprajñaptikṛtau/
214.001. dvau maṇḍalakau āmārjitau/
214.001. sa saṃlakṣayati--kasyārthe 'yamapara āsanaḥ prajñaptah? sa pratinivartya paśyati yāvat śrāmaṇerakam/
214.003. sa kathayati--bhadramukha, tvamapyāgatah? upādyāya, āgato 'ham/
214.003. śobhanam/
214.003. nāgāḥ saṃlakṣayanti--ayamāryo maharddhiko mahānubhāvaḥ/
214.004. śakyate divyāṃ sudhāṃ kārayitum/
214.004. ayamanyo na śakyate/
214.005. taistasya divyā sudhā dattā, tasyāpi prākṛta āhāraḥ/
214.005. sa tasya pātragrāhakaḥ/
214.005. tena tasya pātraṃ gṛhītam yāvat tatraikā odanamijya(?) vatiṣṭhate/
214.006. sā tenāsye prakṣiptā yāvaddivyamāsvādanam/
214.007. sa saṃlakṣayati--īdṛśā api matsariṇo nāgāḥ/
214.007. ekadhye niṣaṇṇayorasya divyā sudhā dattā, mamāpi prākṛta āhāraḥ/
214.008. sa praṇidhānaṃ kartumārabdhah--yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare mahādakṣiṇīye brahmacaryaṃ cīrṇam, anenāhaṃ kuśalamūlenaitaṃ nāgamasmādbhavanāccyāvayitvā atraivopapadyeyamiti/
214.010. tasya dṛṣṭa eva dharme ubhābhyāṃ pāṇibhyāṃ jalaṃ syanditumārabdham/
214.011. nāgasyāpi śirortirbādhitumārabdhā/
214.011. sa kathayati--ārya, anena śrāmaṇerakenāśobhanacittamutpāditam/
214.012. pratinivartāpayatu enam/
214.012. sa kathayati--bhadramukha, apāyā hyete, nivartaya cittam/
214.013. sa gāthāṃ bhāṣate--
214.014. pravaṇībhūutamidaṃ cittaṃ na śaknomi nivārayitum/
214.015. ihasthasyaiva me bhadanta pāṇibhyāṃ syandate jalam//1//
214.016. sa taṃ nāgaṃ tasmādbhavanāccyāvayitvā tatraivopapannaḥ/
214.016. tatra bhikṣavastena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā//


214.018. iti śrīdivyāvadāne nāgakumārāvadānam//


********** Avadāna 25 **********

215.001. div25 sa gharakSitāvadānam (2)/

215.002. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti--kiṃ bhadanta āyuṣmatā saṃgharakṣitena karma kṛtam, yasya karmaṇo vipākenāḍhye mahābhoge kule jāto bhagavato 'ntike pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? evaṃ taṃ ca vaineyakāryaṃ kṛtam? bhagavānāha--saṃgharakṣitenaiva bhikṣavaḥ karmāni kṛtāni upacitāni pūrvavat/
215.005. bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ nāma śāstā pūrvavat/
215.006. tasyāyaṃ śāsane pravrajita āsīdvaiyāvṛtyakaraḥ/
215.007. asya tatra pañca sārdhaṃvihāriśatāni/
215.007. yadbhūyasā ekakarvaṭanivāsī janakāyaḥ, asyaivābhiprasannaḥ/
215.008. anena tatra yāvadāyuḥparyantaṃ brahmacaryaṃ cīrṇam, na kaścidguṇo 'dhigataḥ/
215.009. apareṇa samayena glānībhūtaḥ/
215.009. mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva/
215.010. maraṇasamaye praṇidhānaṃ kartumārabdhah--yanmayā kāśyape bhagavati samyaksambuddhe 'nuttare mahādakṣiṇīye yāvadāyurbrahmacaryaṃ cīrṇam, na kāścidguṇagaṇo 'dhigataḥ, anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro nāma māṇavo varṣaśatāyuṣi prajāyāmavaśyabhāgīyakasya bhāvyatāyāṃ buddho, vyākṛtaḥ, tasya śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām/
215.014. tataḥ paścāt sārdhaṃvihāriṇa upasaṃkrāntāḥ/
215.014. te kathayanti--upādhyāya, asti kiṃcit tvayā guṇagaṇamadhigatam? sa kathayati--nāsti/
215.015. kiṃ praṇidhānaṃ kṛtam? idaṃ cedaṃ ca/
215.016. te kathayanti--vayamapyupādhyāyameva kalyāṇamitramāgamya tasyaiva bhagavato 'ntike sarvakleśaprahāṇādarhattvaṃ sākṣātkuryuḥ/
215.017. karvaṭanivāsinā janakāyena śrutaṃ glāna āryaka iti/
215.018. te 'pyupasaṃkrāntāḥ/
215.018. asti kiṃcidāryeṇa guṇagaṇamadhigatam? nāsti/
215.019. kiṃ praṇidhānaṃ kṛtam? idaṃ cedaṃ ca/
215.019. te kathayanti--vayamapyāryameva kalyāṇamitramāgamya tasyaiva bhagavato 'ntike sarvakleśaprahāṇādarhattvaṃ sākṣātkuryuḥ//
215.021. kiṃ manyadhve bhikṣavah? yo 'sau vaiyāvṛtyakaraḥ, eṣa evāsau saṃgharakṣito bhikṣuḥ/
215.022. yāni tāni pañca sārdhaṃvihāriśatāni, etānyeva tāni pañcabhikṣuśatāni/
215.022. yo 'sau karvaṭanivāsī janakāyaḥ, etānyeva tāni pañca vaṇikśatāni/
215.023. yadanena tara dharmavaiyāvṛtyaṃ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule upapannaḥ/
215.024. yat tanmaraṇasamaye praṇidhānaṃ kṛtam, tasya karmaṇo vipākena mamāntike pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamevaṃ ca vaineyakāryaṃ kṛtam//


215.027. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākah...pūrvavat//


********** Avadāna 26 **********

216.001. div26 pāṃśupradānāvadānam/

216.002. yo 'sau svamāṃsatanubhiryajanāni kṛtvā tāvacciraṃ karuṇayā jagato hitāya/
216.003. tasya śramasya saphalīkaraṇāya santaḥ saṃmārjitaṃ śṛṇuta sāmpratabhāṣyamāṇam//1//
216.006. evaṃ mayā śrutam/
216.006. ekasmin samaye bhagavāñ śrāvastyāṃ viharatīti sūtraṃ vaktavyam/
216.007. atra tāvadbhagavattathāgatavadanāṃmodharavivarapratyudgatavacanasaratsaliladhārāsampātāpanītarāgadveṣamohamadamānamāyāśāṭhyapaṅkapaṭalānāṃ śabdanyāyāditarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsāritakuśāstradarśanāndhakārāṇāṃ saṃsāratṛṣṇāchedipravarasaddharmapayaḥpānaśauṇḍānāṃ gurūṇāṃ saṃnidhau sarvāvavādakaṃ mahātmānamatimāharddhikaṃ sthaviropaguptamārabhya kāṃcideva vibuddhajanamanaḥprasādakarīṃ dharmyāṃ kathāṃ samanusmariṣyāmaḥ/
216.012. tatra tāvadgurubhiravahitaśrotrairbhavitavyam//
216.013. evamanuśrūyate--yadā bhagavān parinirvāṇakālasamaye palālanāgaṃ vinīya kumbhakārīṃ caṇḍālīṃ gopālīṃ ca, teṣāṃ mathurāmanuprāptaḥ, tatra bhagavānāyuṣmantamānandamāmantrayate sma--asyāmānanda mathurāyāṃ mama varṣaśataparinirvṛtasya gupto nāma gāndhiko bhaviṣyati/
216.015. tasya putro bhaviṣyatyupagupto nāma alakṣaṇako buddho yo mama varṣaśatapatinirvṛtasya buddhakāryaṃ bhavi(kari)ṣyati/
216.017. tasyāvavādena bahavo bhikṣavaḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti/
216.017. te 'ṣṭādaśahastāmāyāmena dvādaśahastāṃ vistāreṇa caturaṅgalamātrābhiḥ śaṇakābhiḥ pūjayiṣyanti/
216.018. eṣo 'gro me ānanda śrāvakāṇāṃ bhaviṣyatyavavādakānām yaduta upagupto bhikṣuḥ/
216.019. paśyasi tvamānanda dūrata eva nīlanīlāmbararājim? evaṃ bhadanta/
216.020. eṣa ānanda rurumuṇḍo nāma parvataḥ/
216.020. atra varṣaśataparinirvṛtasya tathāgatasya śāṇakavāsī nāma bhikṣurbhaviṣyati/
216.021. so 'tra rurumuṇḍaparvate vihāraṃ pratiṣṭhāpayiṣyati, upaguptaṃ ca pravrājayiṣyati/
216.022. mathurāyāmānanda naṭo bhaṭaśca dvau bhrātarau śreṣṭhinau bhaviṣyataḥ/
216.023. tasya naṭabhaṭiketi saṃjñā bhaviṣyati/
216.024. etadagraṃ me ānanda bhaviṣyati śamathānukūlānāṃ śayyāsanānām yadidaṃ naṭabhaṭikāraṇyāyatanam/
216.025. athāyuṣmānānando bhagavantamidamavocat--āścaryaṃ bhadanta yadīdṛśamāyuṣmānupagupto bahujanahitaṃ kariṣyati/
216.026. bhagavānāha--na ānanda etarhi, yathā atīte 'pyadhvani tena vinipatitaśarīreṇāpyatraiva urumuṇḍaparvate trayaḥ pārśvāḥ/
216.027. ekatra pradeśe pañca pratyekabuddhaśatāni prativasanti/
216.028. dvitīye pañcaṛṣiśatāni/
216.028. tṛtīye pañcamarkaṭaśatāni/
216.028. tatra yo 'sau pañcānāṃ markaṭaśatānām yūthapatiḥ, sa tam yūthamapahāya yatra pārśve pañca pratyekabuddhaśatāni prativasanti, tatra gataḥ/
216.030. tasya tān pratyekabuddhān dṛṣṭvā prasādo jātaḥ/
216.030. sa teṣāṃ pratyekabuddhānāṃ śīrṇaparṇāni mūlaphalāni copanāmayati/
216.031. yadā ca te paryaṅkenopaviṣṭā bhavanti, sa vṛddhānte praṇāmaṃ kṛtvā yāvannavāntaṃ gatvā paryaṅkenopaviśati, yāvat te pratyekabuddhāḥ parinirvṛtāḥ/

217.001. <217>sa teṣāṃ śīrṇaparṇāni mūlaphalāni copanāmayati, te na pratigṛhṇanti/
217.001. sa teṣāṃ cīvarakarṇikānyākarṣayati, pādau gṛhṇāti/
217.002. yāvat sa markaṭaścintayati--niyatamete kālagatā bhaviṣyanti/
217.003. tataḥ sa markaṭaḥ śocitvā paridevitvā ca dvitīyaṃ pārśvaṃ gato yatra pañca ṛṣiśatāni prativasanti/
217.004. te ca ṛṣayaḥ kecit kaṇḍakāpāśrayāḥ, kecidbhasmāpāśrayāḥ, kecidūrdhvahastāḥ, kecit pañcātapāvasthitāḥ/
217.005. sa teṣāṃ teṣāmīryāpathān vikopayitumārabdhaḥ/
217.005. ye kaṇḍakāpāśrayāsteṣāṃ kaṇḍakānuddharati/
217.006. bhasmāpāśrayāṇāṃ bhasma vidhunoti/
217.006. ūrdhvahastānāmadho hastaṃ pātayati/
217.007. pāñcātapāvasthitānāmagnimavakirati/
217.007. yadā ca tairīryāpatho vikopito bhavati, tadā sa teṣāmagrataḥ paryaṅkaṃ badhnāti/
217.008. yāvat tairṛṣibhirācāryāya niveditam/
217.008. tenāpi coktam--paryaṅkena tāvanniṣīdatha, yāvat tāni pañca ṛṣiśatāni paryaṅkenopaviṣṭāni/
217.009. te 'nācāryakā anupadeśakāḥ saptatriṃśadbodhipakṣān dharmānāmukhīkṛtya pratyekāṃ bodhiṃ sākṣātkṛtavantaḥ/
217.011. atha teṣāṃ pratyekabuddhānāmetadabhavat--yat kiṃcidasmābhiḥ śreyo 'vāptam, tatsarvamimaṃ markaṭamāgamya/
217.012. tairyāvat sa markaṭaḥ phalamūlaiḥ paripālitaḥ, kālagatasya ca taccharīraṃ gandhakāṣṭhairdhmāpitam//
217.014. tatkiṃ manyase ānanda? yo 'sau pañcānāṃ markaṭaśatānām yūthapatiḥ, sa eṣa upaguptaḥ/
217.015. tadāpi tena vinipatitaśarīreṇāpyatraivorumuṇḍe parvate bahujanahitaṃ kṛtam/
217.015. anāgate 'pyadhvani varṣaśataparinirvṛtasya mama atraivorumuṇḍe parvate bahujanahitaṃ kariṣyati/
217.016. tacca yathaivaṃ tathopadarśayiṣyāmah--yadā sthavireṇa śāṇakavāsinā urumuṇḍe parvate vihāraḥ pratiṣṭhāpitaḥ, samanvāharati--kimasau gāndhika utpannaḥ, athādyāpi notpadyate iti? paśyatyutpannam/
217.018. sa yāvat samanvāharati--yo 'sau tasya putra upagupto nāṃnā alakṣa.ṅko buddho nirdiṣṭaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti, kimasau utpanno 'dyāpi notpadyate? tena yāvadupāyena gupto gāndhiko bhagavacchāsane 'bhiprasāditaḥ/
217.021. sa yadā abhiprasannastadā sthaviraḥ saṃbahulairbhikṣubhiḥ sārdhamekadivasaṃ tasya gṛhaṃ praviṣṭaḥ/
217.022. aparasminnahanyātmadvitīyaḥ/
217.022. anyasminnahanyekākī/
217.023. yāvadgupto gandhikaḥ sthaviraṃ śāṇakavāsinamekākinaṃ dṛṣṭvā kathayati--na khalu āryasya kaścit paścāccchramaṇah? sthavira uvāca--jarādharmāṇāṃ kuto 'smākaṃ paścācchramaṇo bhavati? yadi kecit śraddhāpurogena pravrajanti, te 'smākaṃ paścācchramaṇā bhavanti/
217.025. gupto gāndhika uvāca--ārya, ahaṃ tāvadgṛhavāse parigṛddho viṣayābhirataśca/
217.026. na mayā śakyaṃ pravrajitum/
217.026. api tu yo 'smākaṃ putro bhavati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ/
217.027. sthavira uvāca--vatsa, evamastu/
217.027. api tu dṛḍhapratijñāṃ smarethāstvamiti/
217.028. yāvadguptasya gāndhikasya putro jātaḥ/
217.028. tasyāśvagupta iti nāmadheyaṃ kṛtam/
217.029. sa yadā mahān saṃvṛttastadā sthaviraḥ śāṇakavāsī guptaṃ gāndhikamadhigamyovāca--vatsa, tvayā pratijñātam--yo 'smākaṃ putro bhaviṣyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ/
217.031. anujānīhi, pravrajayiṣyāmīti/
217.031. gāndhika uvāca--ārya, ayamasmākamekaputraḥ/
217.031. marṣaya naḥ/
217.032. yo 'smākaṃ dvitīyaḥ putro bhaviṣyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ/
217.032. yāvat sthavirah <218>śāṇakavāsī samanvāharati--kimayaṃ sa upaguptah? paśyati neti/

218.001. tena sthavireṇābhihitah--evamastu iti/
218.002. tasya yāvaddvitīyaḥ putro jātaḥ/
218.002. tasya dhanagupta iti nāma kṛtam/
218.002. so 'pi yadā mahān saṃvṛttaḥ, tadā sthaviraḥ śāṇakavāsī guptaṃ gāndhikamuvāca--vatsa, tvayā pratijñātam--yo 'smākaṃ putro bhaviṣyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāmaḥ/
218.004. ayaṃ ca te putro jātaḥ/
218.005. anujānīhi, pravrajayiṣyāmīti/
218.005. gāndhika uvāca--ārya marṣaya, eko 'smākaṃ dravyaṃ saṃśayiṣyati, sa āryasya dattaḥ/
218.007. yāvat sthaviraḥ śāṇakavāsī samanvāharati--kimayaṃ sa upaguptah? paśyati neti/
218.008. tataḥ sthavira uvāca--evamastu iti/
218.008. yāvadguptasya gāndhikasya tṛtīyaḥ putro jāto 'bhirūpo darśanīyaḥ prasādiko 'tikrānto mānuṣavarṇamasamprāptaśca divyavarṇam/
218.009. tasya vistareṇa jātau jātimahaṃ kṛtvā upagupta iti nāma kṛtam/
218.010. so 'pi yadā mahān saṃvṛttaḥ, yāvat sthaviraśāṇakavāsī guptaṃ gāndhikamabhigamyovāca--vatsa, tvayā pratijñātam--yo 'smākaṃ tṛtīyaḥ putro bhaviṣyati, bayamāryasya dāsyāmaḥ paścācchramaṇārthe/
218.012. ayaṃ te tṛtīyaḥ putra utpannaḥ/
218.013. anujānīhi, pravrājayiṣyāmīti/
218.013. gupto gāndhika uvāca--ārya, samayataḥ/
218.013. yadā lābho 'nucchedo bhaviṣyatīti, tadā anujñāsyāmi/
218.014. yadā tena samayaḥ kṛtaḥ, tadā māreṇa sarvāvatī mathurā gandhāviṣṭā/
218.015. te sarve upaguptasakāśādgandhān krīṇanti/
218.015. sa prabhūtāni dāsyati/
218.015. yāvat sthaviraśāṇakavāsī upaguptasakāśaṃ gataḥ/
218.016. upaguptaśca gandhāpaṇe sthitaḥ/
218.016. sa dharmeṇa vyavahāraṃ karoti, gandhān vikrīṇīte/
218.017. sa sthavireṇa śāṇakavāsinā abhihitah--vatsa, kīdṛśāste cittacetasikāḥ pravartante kliṣṭā vā akliṣṭā veti? upagupta uvāca--ārya, naiva jānāmi kīdṛśāḥ kliṣṭāścittacetasikāḥ, kīdṛśā akliṣṭā iti/
218.019. sthaviraḥ śāṇakavāsī uvāca--vatsa, yadi kevalaṃ cittaṃ parijñātuṃ na śakyasi, pratipakṣaṃ mocayitum/
218.020. tena tasya kṛṣṇikapaṭṭikā dattā pāṇḍurikā ca/
218.021. yadi kliṣṭaṃ cittamutpadyate, kṛṣṇikāṃ paṭṭikāṃ sthāpaya/
218.021. athākliṣṭaṃ cittamutpadyate, pāṇḍurāṃ paṭṭikāṃ sthāpaya/
218.022. śubhāṃ manasi kuru, buddhānusmṛtiṃ ca bhāvayasveti tenāsya vyapadiṣṭam/
218.023. tasya yāvadārabdhā ākliṣṭāścittacetasikāḥ pravartitum, sa dvau bhāgau kṛṣṇikānāṃ sthāpayati, ekaṃ pāṇḍurikāṇām/
218.024. yāvadardhaṃ kuṣṇikānāṃ sthāpayati ardhaṃ pāṇḍurikāṇām/
218.025. yāvat dvau bhāgau pāṇḍurikāṇāṃ sthāpayati, ekaṃ kṛṣṇikānām/
218.025. yāvadanupūrveṇa sarvāṇyeva śuklāni cittānyutpadyante, sa pāṇḍurikāṇāmeva paṭṭikāṃ sthāpayati/
218.026. dharmeṇa vyavahāraṃ karoti//
218.028. mathurāyāṃ vāsavadattā nāma gaṇikā/
218.028. tasyā dāsī upaguptasakāśaṃ gatvā gandhān krīṇāti/
218.029. so vāsavadattayā cocyate--dārike, muṣyate sa gāndhikastvayā/
218.029. bahūn gandhānānayasīti/
218.030. dārikovāca--āryaduhite, upagupto gāndhikadārako rūpasampannaścāturyamādhuryasampannaśca dharmeṇa vyavahāraṃ karori/
218.031. śrutvā ca vāsavadattāyā upaguptasakāśe sānurāgaṃ cittamutpannam/
218.031. tayā yāvaddāsī upaguptasakāśaṃ preṣitā--tvatsakāśamāgamiṣyāmi/
218.032. icchāmi tvayā sārdhaṃ ratimanubhavitum/
218.032. yāvaddāsyā <219>upagutasya niveditam/

219.001. upagupta uvāca akālaste bhagini maddarśanāyeti/
219.001. vāsavadattā pañcabhiḥ purāṇaśataiḥ paricārayate/
219.002. tasyā buddhirutpannā--niyataṃ pañca purāṇaśatāni notsahate dātum/
219.002. tayā yāvaddāsī upaguptasakāśaṃ preṣitā--na mamāryaputrasakāśāt kārṣāpaṇenāpi prayojanam/
219.003. kevalamāryaputreṇa saha ratimanubhaveyam/
219.004. dāsyā tathā niveditam/
219.004. upagupta uvāca--akālaste bhagini maddarśanāyeti/
219.005. yāvadanyataraḥ śreṣṭhiputro vāsavadattāyāḥ sakāśaṃ praviṣṭaḥ/
219.005. anyataraśca sārthavāha uttarāpathāt pañcaśatamaśvapaṇyaṃ gṛhītvā mathurāmanuprāptaḥ/
219.006. tenābhihitam--katarā veśyā sarvapradhānā? tena śrutam--vāsavadatteti/
219.007. sa pañca puraṇaśatāni gṛhītvā bahūṃśca prābhṛtān vāsavadattāyāḥ sakāśāmabhigataḥ/
219.008. tato vāsavadattayā lobhākṛṣṭena taṃ śreṣṭhiputraṃ praghātayitvā^vaskare prakṣipya sārthavāhena saha ratimanubhutā/
219.009. yāvat sa śreṣṭhiputro bandhubhiravaskarāduddhṛtya(tah)/
219.009. rājño niveditam/
219.010. tato rājñā abhihitam--gacchantu bhavantaḥ, vāsavadattāṃ hastapādau karṇanāsaṃ ca cchittvā śmaśāne chorayantu/
219.011. yāvat tairvāsavadattā hastapādau karṇanāsaṃ ca cchittvā śmaśāne choritā/
219.012. yāvadupaguptena śrutam--vāsavadattā hastapādau karṇanāsaṃ ca cchittvā śmaśāne choritā/
219.013. tasya buddhirutpannā--pūrvaṃ tayā mama viṣayanimittaṃ darśanamākāṅkṣitam/
219.013. idānīṃ tu tasyā hastapādau karṇanāsaṃ ca vikārtitau, idānīṃ tu tasyā darśanakāla iti/
219.014. āha ca--
219.015. yadā praśastāmbarasaṃvṛtāṅgī abhūdvicitrābharaṇairvibhūṣitā/
219.017. mokṣārthināṃ janmaparānmukhānāṃ śreyastadāsyāstu na darśanaṃ syāt//2//
219.019. idānīṃ tu tasyāḥ kāle 'yaṃ draṣṭuṃ gatamānarāgaharṣāyāḥ/
219.020. niśitāsivikṣatāyāḥ svabhāvaniyatasya rūpasya//3//
219.021. yāvadekena dārakenopasthāyakena cchatramādāya praśānteneryāpathena śmaśānamanuprāptaḥ/
219.022. tasyāśca preṣikā pūrvaguṇānurāgāt samīpe 'vasthitā kākādīn nivārayati/
219.022. tayā ca vāsavadattāyā niveditam--āryaduhitaḥ, yasya tvayā ahaṃ sakāśaṃ punaḥ punaranupreṣitā, ayaṃ sa upagupto 'bhyagataḥ/
219.024. niyatameṣa kāmarāgārta āgato bhaviṣyati/
219.024. śrutvā ca vāsavadattā kathayati--
219.026. pranaṣṭaśobhāṃ duḥkhārtāṃ bhūmau rudhirapiñjarām/
219.027. māṃ dṛṣṭvā kathametasya kāmarāgo bhaviṣyati//4//
219.028. tataḥ preṣikāmuvāca--yau hastapādau karṇanāsaṃ ca maccharīrādvikartitau, tau śleṣayeti/
219.029. tayā yāvat śleṣayitvā paṭṭakena pracchāditā/
219.029. upaguptaścāgatya vāsavadattāyā agrataḥ sthitaḥ/
219.029. tato vāsavadattā upaguptamagrataḥ sthitaṃ dṛṣṭvā kathayati--āryaputra, yadā maccharīraṃ svasthabhūtaṃ viṣayaratyanukūlaṃ tadā mayā āryaputrasya punaḥ punardūtī visarjitā/
219.031. āryaputreṇābhihitam--

220.001. <220>akālaste bhagini māṃ darśanāyeti/
220.001. idānīṃ mama hastapādau karṇanāsau ca vikartitau, svarudhirakardama evāvasthitā/
220.002. idānīṃ kimāgato 'si? āha ca--
220.003. idam yadā paṅkajagarbhakomalaṃ mahārhavastrābharaṇairvibhūṣitam/
220.005. babhūva gātraṃ mama darśanakṣamaṃ tadā na dṛṣṭo 'si mayālpabhāgyayā//5//
220.007. etarhi kiṃ draṣṭumihāgato 'si yadā śarīraṃ mama darśanākṣamam/
220.009. nivṛttalīlāratiharṣavismayaṃ bhayāvahaṃ śoṇitapaṅkalepanam//6//
220.011. upagupta uvāca--
220.012. nāhaṃ bhagini kāmārtaḥ saṃnidhāvāgatastava/
220.013. kāmānāmaśubhānāṃ tu svabhāvaṃ draṣṭumāgataḥ//7//
220.014. pracchāditā vastravibhūṣaṇādyairbāhyairvicitrairmadanānukūlaiḥ/
220.016. nirīkṣyamāṇā api yatnavadbhir nāpyatra dṛṣṭāsi bhavedyathāvat//8//
220.018. idaṃ tu rūpaṃ tava dṛśyametat sthitaṃ svabhāve racanādviyuktam/
220.020. te 'paṇḍitāste ca vigarhaṇīyā ye prākṛte 'smin kuṇape ramante//9//
220.022. tvacāvanaddhe rudhirāvasakte carmāvṛte māṃsaghanāvalipte/
220.024. śirāsahasraiśca vṛte samantāt ko nāma rajyeta itaḥ śarīre//10//
220.026. api ca bhagini/
220.027. bahirbhadrāṇi rūpāṇi dṛṣṭvā bālo 'bhirajyate/
220.028. abhyantaraviduṣṭāni jñātvā dhīro virajyate//11//
220.029. avakṛṣṭāvakṛṣṭasya kuṇapasya hyamedhyatā/
220.030. medhyāḥ kāmopasaṃhārāḥ kāminaḥ śubhasaṃjñinaḥ//12//

221.001. <221>iha hi--
221.002. daurgandhyaṃ prativāryate bahuvidhairgandhairamedhyākarairvaikṛtyaṃ bahirādhriyeta vividhairvastrādibhirbhūṣaṇaiḥ/
221.004. svedakledamalādayo 'pyaśucayastānnirharatyambhasā yenāmedhyakaraṅkametadaśubhaṃ kāmātmabhiḥ sevyate//13//
221.006. saṃbuddhasya tu ye vacaḥ suvacasaḥ śṛṇvanti kurvantyapi te kāmāñ śramaśokaduḥkhajananān sadbhiḥ sadā garhitān/
221.008. tyaktvā kāmanimittamuktamanasaḥ śānte vane nirgatāḥ pāram yānti bhavārṇavasya mahataḥ saṃśritya mārgaplavam//14//
221.010. śrutvā vāsavadattā saṃsārādudvignā/
221.010. buddhaguṇānusmaraṇāccāvarjitahṛdayovāca--
221.011. evametattathā sarvam yathā vadasi paṇḍita/
221.012. me tvāṃ sādhuṃ samāsādya buddhasya vacanaṃ śrutam//15//
221.013. yāvadupaguptena vāsavadattāyā anupūrvikāṃ kathāṃ kṛtvā satyāni saṃprakāśitāni/
221.014. upaguptaśca vāsavadattāyāḥ śarīrasvabhāvamavagamya kāmadhātuvairāgyaṃ gataḥ/
221.014. tenātmīyayā dharmadeśanayā sahasatyābhisamayādanāgāmiphalaṃ vāsavadattayā ca srotāpattiphalaṃ prāptam/
221.015. tato vāsavadattā dṛṣṭasatyā upaguptaṃ saṃrāgayantyuvāca--
221.017. tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ/
221.019. apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ//16//
221.021. api ca/
221.021. eṣāhaṃ taṃ bhagavantaṃ tathāgatamarhantaṃ samyaksambuddhaṃ śaraṇaṃ gacchāmi dharma ca bhikṣusaṃghaṃ cetyāha--
221.023. eṣā vrajāmi śaraṇaṃ vibuddhanavakamalavimaladhavalanetram/
221.024. tamamarabudhajanamahitaṃ jinaṃ virāgaṃ ca saṃghaṃ ca//17// iti//
221.025. yāvadupagupto vāsavadattāṃ dharmyayā kathayā saṃdarśya prakrāntaḥ/
221.025. aciraprakrānte copagupte vāsavadattā kālagatā deveṣūpapannā/
221.026. devataiśca mathurāyāmārocitam--vāsavadattayā upaguptasakāśāddharmadeśanāṃ śrutvā āryasatyāni dṛṣṭāni, deveṣūpapanneti/
221.027. śrutvā ca mathurāvāsatavyena janakāyena vāsavadattāyāḥ śarīre pūjā kṛtā//
221.029. yāvat sthaviraḥ śāṇakavāsī guptaṃ gāndhikamabhigamyovāca--anujānīhi upaguptaṃ pravrājayiṣyāmīti/
221.030. gupto gāndhika uvāca--ārya, eṣa samayaḥ/
221.030. yadā na lābho na cchedo bhaviṣyati, tadā anujñāsyāmīti/
221.031. yāvat sthaviraśāṇakavāsinā ṛddhyā tathā adhiṣṭhitam yathā <222>

222.001. na lābho na cchedaḥ/
222.001. tato gupto gāndhiko gaṇayati, tulayati, māpayati, paśyati--na lābho na cchedaḥ/
222.002. tataḥ sthaviraḥ śāṇakavāsī guptaṃ gāndhikamuvāca--ayaṃ hi bhagavatā buddhena nirdiṣṭo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti/
222.003. anujānīhi, pravrājayiṣyāmīti/
222.003. yāvadguptena gāndhikenābhyanujñātaḥ/
222.004. tataḥ sthavireṇa śāṇakavāsinā upagupto naṭabhaṭikāraṇyāyatanaṃ nītaḥ, upasampāditaśca/
222.005. jñapticaturthaṃ ca karma vyavasitam/
222.005. upaguptena ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
222.006. tataḥ sthavireṇa śāṇakavāsinābhihitam--vatsa upagupta, tvaṃ bhagavatā nirdiṣṭo vaiṣaśataparinirvṛtasya mamopagupto nāma bhikṣurbhaviṣyatyalakṣaṇako buddhaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyatīti/
222.008. eṣo 'gro me ānanda śrāvakāṇāmavavādakānām yaduta upagupto bhikṣuḥ/
222.009. idānīṃ vatsa śāsanahitaṃ kuruṣveti/
222.009. upagupta uvāca--evamastu iti/
222.010. tataḥ sa dharmaśravaṇe 'dhīṣṭaḥ/
222.010. mathurāyāṃ ca śabdo visṛtah--upagupto nāmālakṣaṇako buddho 'dya dharmaṃ deśayiṣyatīti/
222.011. śrutvā cānekāni prāṇiśatasahasrāṇi nirgatāni/
222.011. yāvat sthaviropaguptaḥ samāpadyāvalokayati--kathaṃ tathāgatena pariṣaṇṇā? paśyati cārdhacandrākāreṇa parṣadavasthitā/
222.013. yāvadavalokayati--kathaṃ tathāgatena dharmadeśanā kṛtā? paśyati pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasamprakāśanā kṛtā/
222.014. so 'pi pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasamprakāśanāṃ kartumārabdhaḥ/
222.015. māreṇa ca tasyāṃ parṣadi muktāhāravarṣamutsṛṣṭam, vaineyānāṃ manāṃsi vyākulīkṛtāni, ekenāpi satyadarśanaṃ na kṛtam/
222.016. yāvat sthaviropagupto vyavalokayati--kenāyaṃ vyākṣepaḥ kṛtah? paśyati māreṇa/
222.017. yāvaddvitīye divase bahutarako janakāyo nirgataḥ/
222.017. upagupto dharmaṃ deśayati, muktāhāraṃ ca varṣopavarṣitamiti/
222.018. yāvat dvitīye 'pi divase sthaviropaguptena pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyasamprakāśanāyāmārabdhāyāṃ māreṇa cāsyāṃ parṣadi suvarṇavarṣamutsṛṣṭam, vaineyānāṃ manāṃsi saṃlakṣobhitāni, ekenāpi satyadarśanaṃ na kṛtam/
222.020. yāvat sthaviropagupto vyavalokayati--kenāyaṃ vyākṣepaḥ kṛtah? paśyati māreṇa pāpīyaseti/
222.021. yāvat tṛtīye śivase bahutarako janakāyo nirgataḥ/
222.022. upagupto dharmaṃ deśayati, muktāvarṣaṃ suvarṇavarṣaṃ ca patatīti/
222.023. yāvat tṛtīye 'pi divase sthaviropaguptaḥ pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyā nyārabdhaḥ saṃprakāśayitum/
222.024. māreṇa ca nātidūre nāṭakamārabdham/
222.024. divyāni ca vādyāni saṃpravāditāni, divyāścāpsaraso nāṭayituṃ pravṛttāḥ/
222.025. yāvadvītarāgo janakāyo divyāni rūpāṇi dṛṣṭvā divyāṃśca śabdāñ śrutvā māreṇākṛṣṭaḥ/
222.026. ato māreṇopaguptasya parṣadākṛṣṭā/
222.026. praītimanasā māreṇa sthaviropaguptasya śirasi mālā buddhā/
222.027. yāvat sthaviropaguptaḥ samanvāharitumārabdhah--ko 'yam? paśyati māraḥ/
222.028. tasya buddhirutpannā--ayaṃ māro bhagavacchāsane mahāntaṃ vyākṣepaṃ karoti/
222.029. kimarthamayaṃ bhagavatā na vinītah? paśyati mamāyaṃ vineyaḥ/
222.029. tasya ca vinayāt sattvānugrahādahaṃ bhagavatā alakṣaṇako buddho nirdiṣṭaḥ/
222.030. yāvat sthaviropaguptaḥ samanvāharati--kimasya vinayakāla upasthita āhosvinneti? paśyati--vinayakāla upasthitaḥ/
222.031. tataḥ sthaviropaguptena trayaḥ kuṇapā gṛhītāh--ahikṛṇapaṃ kurkurakuṇapaṃ manuṣyakuṇapam/
222.032. ṛddhyā ca <223>puṣpamālāmabhinirmāya mārasakāśamabhigataḥ/

223.001. dṛṣṭvā ca mārasya prītirutpannā--upagupto 'pi mayā ākṛṣṭa iti/
223.002. tato māreṇa svaśarīramupanāmitam/
223.002. sthaviropaguptaḥ svayameva badhnāti/
223.002. tataḥ sthaviropaguptenāhikuṇapaṃ mārasya baddham, kurkurakuṇapaṃ grīvāyām, karṇavasaktaṃ manuṣyakuṇapaṃ ca/
223.004. tataḥ samālabhyovāca--
223.005. bhikṣujanapratikūlā mālā baddhā yathaiva me bhavatā/
223.006. kāmijanapratikūlaṃ tava kuṇapamidaṃ mayā baddham//18//
223.007. yatte balaṃ bhavati tatpratidarśayasva buddhātmajena hi sahādya samāgato 'si/
223.009. udvṛttamapyanilabhinnataraṃgavakraṃ vyāvartane malayakukṣiṣu sāgarāmbhaḥ//19//
223.011. atha mārastaṃ kuṇapamapanetumārabdhaḥ/
223.011. paramapi ca svayamanupraviśya pipīlika ivādrirājamapanayituṃ na śaśāka/
223.012. asamartho vaihāyasamutpatyovāca--
223.013. yadi moktuṃ na śakyāmi kaṇṭhāt śvakuṇapaṃ svayam/
223.014. anye devāpi mokṣyante matto 'bhyadhikatejasaḥ//20//
223.015. sthavira uvāca--
223.016. brahmāṇaṃ śaraṇaṃ śatakratuṃ vā dīptaṃ vā praviśa hutāśamarṇavaṃ vā/
223.018. na kledaṃ na ca pariśoṣaṇaṃ na bhedaṃ kaṇṭhasthaṃ kuṇapamidaṃ tu yāsyatīha//21//
223.020. samahendrarudropendradraviṇeśvarayamavaruṇakuberavāsavadīnāṃ devānāmabhigamya akṛtārtha eva brahmāṇamabhigataḥ/
223.021. tena coktah--marṣaya vatsa,
223.022. śiṣyeṇa daśabalasya svayamṛddhyā kṛtāntamaryādā/
223.023. kastāṃ bhettuṃ śakto velāṃ varuṇālayasyeva//22//
223.024. api padmanālasūtraiebaddhvā himavantamuccharet kaścit/
223.025. na tu tava kaṇṭhāsaktaṃ śvakuṇapamidamuddhareyamaham//23//
223.026. kāmaṃ mamāpi mahadasti balaṃ tathāpi nāhaṃ tathāgatasutasya balena tulyaḥ/
223.028. tejasvināṃ na khalu na jvalane 'sti kiṃ tu nāsau dyutirhutavahe ravimaṇḍale yā//24//

224.001. <224>māro 'bravīt--kimidānīmājñāpayasi? kaṃ śaraṇaṃ vrajāmīti? brahmābravīt--
224.002. śaghrīṃ tameva śaraṇaṃ vraja yaṃ sametya bhraṣṭo hi yaḥ kṣititale bhavatīha janturuttiṣṭhati kṣitimasāvavalambya bhūyaḥ//25//
224.006. atha mārastathāgataśiṣyasāmarthyamupalabhya cintayāmāsa--
224.007. brahmaṇā pūjyate yasya śiṣyāṇāmapi śāsanam/
224.008. tasya buddhasya sāmarthya pramātuṃ ko nu śaknuyāt//26//
224.009. kartukāmo 'bhaviṣyatkāṃ śiṣṭiṃ sa mama suvrataḥ/
224.010. yāṃ nākariṣyatkṣāntyā tu tenāhamanurakṣitaḥ//27//
224.011. kiṃ bahunā?
224.012. adyāvaimi munermahākaruṇatāṃ tasyātimaitryātmanaḥ sarvopadravavipramuktamanasaścāmīkarādridyuteḥ/
224.014. mohāndhena hi tatra tatra sa mayā taistair nayaiḥ kheditastenāhaṃ ca tathāpi nāma balinā naivāpriyaṃ śrāvitaḥ//28//
224.016. atha kāmadhātvadhipatirmāro nāstyanyā gatiranyatropaguptakādeveti jñātvā sarvamutsṛjya sthaviropaguptasamīpamupetya pādayor nipatyovāca--bhadanta, kimaviditametadbhadantasya yathā bodhimūlamupādāya mayā bhagavato vipriyaśatāni kṛtāni? kutah?
224.019. śālāyāṃ brāhmaṇagrāme māmāsādya sa gautamaḥ/
224.020. bhaktacchedamapi prāpya nākārṣānmama vipriyam//29//
224.021. gaurbhūtvā sarpavat sthitvā kṛtvā śākaṭikākṛtim/
224.022. sa mayāyāsito nātho na cāhaṃ tena hiṃsitaḥ//30//
224.023. tvayā punarahaṃ vīra tyaktvā (tu) sahajāṃ dāyām/
224.024. sadevāsuramadhyeṣu lokeṣvadya viḍambitaḥ//31//
224.025. sthaviro 'bravīt--pāpīyan, kathamaparīkṣyaiva tathāgatamāhātmyeṣyu śrāvakamupasaṃharasi--
224.026. kiṃ sarṣapeṇa samatāṃ nayasīha meruṃ khadyotakena raviṃ maṇḍalinā samudram/
224.028. anyā hi sā daśabalasya kṛpā prajāsu na śrāvakasya hi mahākaruṇāsti saumya//32//
224.030. api ca--
224.031. yadarthena bhagavatā sāparodho 'pi marṣitaḥ/
224.032. idaṃ tat kāraṇaṃ sākṣādasmābhirupalakṣitam//33//

225.001. <225>māra uvāca--
225.002. brūhi brūhi śrīmatastasya bhāvaṃ saṅgaṃ chettuṃ kṣāntiguptavratasya/
225.004. yo 'sau mohānnityamāyāsito me tenāhaṃ ca prekṣito maitryeṇaiva//34//
225.006. sthavira uvāca--śṛṇu saumya, tvaṃ hi bhagavatyasakṛdasakṛdavaskhalitaḥ/
225.006. na ca buddhāvropitānāmakuśalānāṃ dharmāṇāmanyat prakṣālanamanyatra tathāgataprasādādeva/
225.008. tadetatkāraṇaṃ tena paśyatā dīrghadarśinā/
225.009. tvaṃ nāpriyamiha proktaḥ priyāṇyeva tu lambhitaḥ//35//
225.010. nyāyenānena bhaktistava hṛdi janitā tenāgramatinā svalpāpi hyatra bhaktirbhavati matimatāṃ nirvāṇaphaladā/
225.012. saṃkṣepādyatkṛtaṃ te vṛjinamiha mune mohāndhamanasā sarvaṃ prakṣālitaṃ tattava hṛdayagataiḥ śraddhāmbuvisaraiḥ//36//
225.014. atha māraḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sarvāṅgena praṇipatyovāca--
225.015. sthāne mayā bahuvidhaṃ parikhedito 'sau prāk siddhitaśca bhuvi siddhamanorathena/
225.017. sarvaṃ ca marṣitamṛṣipravareṇa tena putrāparādha iva sānunayena pitrā//37//
225.019. sa buddhaprasādāpyāyitamanāḥ suciraṃ buddhaguṇānanusmṛtya sthavirasya padayor nipatyovāca--
225.020. anugraho paraḥ kṛtastvayā niveśitam yanmayi buddhagauravam/
225.022. idaṃ tu kaṇṭhavyavalambi maitryā maharṣikopābharaṇaṃ visarjaya//38//
225.024. sthavira uvāca--samayato vimokṣyāmīti/
225.024. māra uvāca--kaḥ samaya iti? sthavira uvāca--adyaprabhṛti bhikṣavo na viheṭhayitavyā iti/
225.025. māro 'bravīt--na viheṭhayiṣye/
225.025. kamaparamājñāpayasīti? sthavira uvāca--evaṃ tāvacchāsanakāryaṃ prati mamājñā/
225.026. svakāryaṃ prati vijñāpayiṣyāmi bhavantam/
225.027. tato māraḥ sasambhrama uvāca--prasīda sthavira, kimājñāpayasi? sthaviro 'bravīt--svayamavagacchasi--yadahaṃ varṣaśataparinirvṛte bhagavati pravrajitaḥ, taddharmakāyo mayā tasya dṛṣṭaḥ/
225.029. trailokyanāthasya kāñcanādrinibhastasya na dṛṣṭo rūpakāyo me/

226.001. <226>tadanu tvamanugrahamapratimimiha vidarśaya buddhavigraham/
226.003, priyamadhikamato hi nāstiṃ me daśabalarūpakutūhalo hyāham//39//
226.005. māra uvāca--tena hi mamāpi samayaḥ śrūyatām/
226.006. sahasā tamihodvīkṣya buddhanepathyadhāriṇam/
226.007. na praṇāmastvayā kāryaḥ sarvajñaguṇagauravāt//40//
226.008. buddhānusmṛtipeśalena manasā pūjām yadi tvaṃ mayi svalpāmapyupadarśayiṣyasi vibho dagdho bhaviṣyāmyaham/
226.010. kā śaktirmama vītarāgavihitāṃ soḍhuṃ praṇāmakriyāṃ hastanyāsamivodvahanti na gajasyairaṇḍavṛkṣāṅkurāḥ//41//
226.012. sthaviro 'pyāha--evamastu/
226.012. na bhavantaṃ praṇamiṣyāmīti/
226.012. māro 'bravīt--tena hi muhūrtamāgamaya, yāvadahaṃ vanagahanamanupraviśya--
226.014. śūraṃ vañcayituṃ purā vyavasitenottaptahemaprabhaṃ bauddhaṃ rūpamacintyabuddhivibhavādāsīnmayā yatkṛtam/
226.016. kṛtvā rūpamahaṃ tadeva nayanaprahlādikaṃ dehināmeṣo 'pyarkamayūkhajālamamalaṃ bhāmaṇḍalenākṣipan//42//
226.018. atha sthavirah evamastu ityuktvā taṃ kuṇapamapanīya tathāgatarūpadarśanotsuko 'vasthitaḥ/
226.019. māraśca vanagahanamanupraviśya buddharūpaṃ kṛtvā naṭa iva suruciranepathyastasmādvanagahanādārabdho nikṣramitum/
226.020. vakṣyate hi--
226.021. tathāgataṃ vapurathottamalakṣaṇāḍhyamādarśayannayanaśāntikaraṃ narāṇām/
226.023. pratyagraraṅgamiva citrapaṭaṃ mahārhamuddhāṭayan vanamasau tadalaṃcakāra//43///
226.025. atha vyāmaprabhāmaṇḍalamaṇḍitamasecanakadarśanaṃ bhagavato rūpamabhinirmāya dakṣiṇe pārśve sthaviraśāradvatīputraṃ vāmapārśve sthaviramahāmaudgalyāyanaṃ pṛṣṭhataścāyuṣmantamānandaṃ buddhapātravyagrahastaṃ sthaviramahākaśyapāniruddhasubhūtipramṛtīnāṃ ca mahāśrāvakāṇāṃ rūpāṇyabhinirmāya ardhatrayodaśabhirbhikṣuśatairardhacandreṇānuparivṛtaṃ buddhaveṣamādarśayitvā māraḥ sthaviropaguptasyāntikamājagāma/
226.029. sthaviropaguptasya ca bhagavato rūpamidamīdṛśamiti prāmodyamutpannam/
226.029. sa pramuditamanāstvaritamāsanādutthāya nirīkṣamāṇa uvāca--

227.001. <227>dhigastu tāṃ niṣkaruṇāmanityatāṃ bhinatti rūpāṇi yadīdṛśānyapi/
227.003. śarīramīdṛkkila tanmahāmuneranityatāṃ prāpya vināśamāgatam//44//
227.005. sa buddhāvalambanayā smṛtyā tathāpyāsaktamanāḥ saṃvṛtto yathā buddhaṃ bhagavantamahaṃ paśyāmīti vyaktamupāgataḥ/
227.006. sa padmamukulapratimamañjaliṃ kṛtvovāca--aho rūpaśobhā bhagavataḥ/
227.007. kiṃ bahunā?
227.008. vaktreṇābhibhavatyayaṃ hi kamalaṃ nīlotpalaṃ cakṣuṣā kāntyā puṣpavanaṃ ghanaṃ priyatayā candraṃ samāptadyutim/
227.010. gāmbhīryeṇa mahodadhiṃ sthiratayā meruṃ raviṃ tejasā gatyā siṃhamavekṣitena vṛṣabhaṃ varṇena cāmīkaram//45//
227.012. sa bhūyasyā mātrayā harṣaṇāpūryamāṇahṛdayo vyāpinā svareṇovāca--
227.013. aho bhāvaviśuddhānāṃ karmaṇo madhuraṃ phalam/
227.014. karmaṇedaṃ kṛtaṃ rūpaṃ naiśvaryeṇa yadṛcchayā//46//
227.015. yattatkalpasahasrakoṭiniyutairvākkāyacittodbhavaṃ dānakṣāntisamādhibuddhiniyamaistenārhatā śodhitam/
227.017. tenedaṃ jananetrakāntamamalaṃ rūpaṃ samutthāpitam yaṃ dṛṣṭvā ripurapyabhipramuditaḥ syātkiṃ punarmadvidhaḥ//47//
227.019. saṃbuddhālambanaiḥ saṃjñāṃ vismṛtya buddhasaṃjñāmadhiṣṭhāya mūlanikṛtta iva drumaḥ sarvaśarīreṇa mārasya pādayor nipatitaḥ/
227.020. atha māraḥ sasambhramo 'bravīt--evaṃ taṃ bhadanta nārhasi samayaṃ vyatikramitum/
227.021. sthavira uvāca--kaḥ samaya iti? māra uvāca--nanu pratijñātaṃ bhadantena--nāhaṃ bhavantaṃ praṇamiṣyāmīti/
227.022. tataḥ sthaviropaguptaḥ pṛthivītalādutthāya sagadgadakaṇṭho 'bravīt--pāpīyan,
227.024. na khalu na viditaṃ me yasya vādipradhāno jalavihata ivāgnir nirvṛtiṃ saṃprayātaḥ/
227.026. api tu nayanakāntāmākṛtiṃ tasya dṛṣṭvā tamṛṣimabhinato 'haṃ tvāṃ tu nābhyarcayāmi//48//
227.028. māra uvāca--kathamihāhaṃ nārcito bhavāmi, yadevaṃ māṃ praṇamasīti/
227.028. sthaviro 'bravīt--śrūyatām, yathā tvaṃ naiva mayā abhyarcito bhavasi, na ca mayā samayātikramaḥ kṛta iti/

228.001. <228>mṛṇmayeṣu pratikṛtiṣvamarāṇām yathā janaḥ/
228.002. mṛtasaṃjñāmanādṛtya namatyamarasaṃjñayā//49//
228.003. tathāhaṃ tvāmihodvīkṣya lokanāthavapurdharam/
228.004. mārasaṃjñāmanādṛtya nataḥ sugatasaṃjñayā//50//
228.005. atha māro buddhaveṣamantardhāpayitvā sthaviropaguptamabhyarcya prakrāntaḥ/
228.005. yāvaccaturthe divase māraḥ svayameva mathurāyāṃ ghaṇṭāvaghoṣitumārabdhah--yo yuṣmākaṃ svargāpavargasukhaṃ prārthayate, sa sthaviroaguptasakāśāddharmaṃ śṛṇotu, yaiśca yuṣmābhistathāgato na dṛṣṭaste sthaviropaguptaṃ paśyantu iti/
228.008. āha ca--
228.009. utsṛjya dāridryamanarthamūlam yaḥ sphītaśobhāṃ śriyamicchatīha/
228.011. svargāpavargāya ca yasya vāñchā sa śraddhayā dharmamataḥ śṛṇotu//51//
228.013. dṛṣṭo na yairvā dvipadapradhānaḥ śāstā mahākāruṇikaḥ svayambhūḥ/
228.015. te śāstṛkalpaṃ sthaviropaguptaṃ paśyantu bhāsvatribhavapradīpam//52//
228.017. yāvanmathurāyāṃ śabdo visṛtah--sthaviropaguptena māro vinīta iti/
228.017. śrutvā ca yadbhūyasā mathurāvāstavyo janakāyaḥ sthaviropaguptasakāśaṃ nirgataḥ/
228.018. tataḥ sthaviropagupto 'nekeṣu brāhamaṇaśatasahasreṣu saṃnipatiteṣu siṃha iva nirbhīḥ siṃhāsanamabhirūḍhaḥ/
228.019. vakṣyati ca--
228.020. māṃ prati na te śakyaṃ siṃhāsanamaviduṣā samabhiroḍhum/
228.021. yaḥ sa siṃhāsanastho mṛga iva sa hi yāti saṃkocam//53//
228.022. siṃha iva yastu nirbhīr ninadati pravarāridarpanāśārtham/
228.023. siṃhāsanamabhiroḍhuṃ sa kathikasiṃho bhavati yogyaḥ//54//
228.024. yāvat sthaviropaguptena pūrvakālakaraṇīyāṃ kathāṃ kṛtvā satyāni saṃprakāśitāni/
228.025. śrutvā cānekaiḥ prāṇiśatasahasrairmokṣabhāgīyāni kuśalamūlānyākṣiptāni/
228.025. kaiścidanāgāmiphalaṃ prāptam, kaiścit sakṛdāgāmiphalam, kaiścit srotāapattiphalam, yāvadaṣṭādaśasahasrāṇi pravrajitāni/
228.027. sarvaiśca yujyamānairyāvadarhattvaṃ prāpram//
228.028. tatra corumuṇḍaparvate guhā aṣṭadaśahastā dairdhyeṇa dvādaśahastā vistāreṇa/
228.028. yadā te kṛtakaraṇīyāḥ saṃvṛttāstadā sthaviropaguptenābhihitam--yo madīyenāvavādena sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati, tena caturaṅgulamātrā śalākā guhāyāṃ prakṣeptavyā/
228.030. yāvadekasmin divase daśabhirarhatsahasraiḥ śalākāḥ prakṣiptāḥ/
228.031. tasya yāvadāsamudrāyām {pṛthivyām} śabdo visṛtah--mathurāyāmupaguptanāmā<229> avavādakānāmagro nirdiṣṭo bhagavatā/

229.001. tadyathā hi vinītakāmadhātvīśvare dvitīyaśāstṛkalpe mahātmani sthaviropagupte suramanujamahoragāsuragaruḍayakṣagandharvavidyādharārcitapādayugme pūrvabuddhakṣotrāvaropitakuśalabījasaṃtatīnāmanekeṣāṃ sattvaśatasahasrāṇāṃ saddharmasalilavarṣadhārānipātena mokṣāṅkurānabhivardhayannurumuṇḍe śaile//
229.005. kāryānurodhāt praṇatasakalasāmantacūḍāmaṇimayūkhodbhāsitapādapīṭhasyāśokasya rājñaḥ pūrvaṃ pāṃśupradānaṃ samanusmariṣyāmaḥ/
229.006. ityevamanuśrūyate--
229.007. bhagavān rājagṛhe viharati veṇuvane kalindakanivāpe/
229.007. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat/
229.009. vakṣyati ca--
229.010. kanakācalasaṃnibhāgradeho dviradendrapratimaḥ salīlagāmī/
229.012. pāripūrṇaśaśāṅkasaumyavaktro bhagavān bhikṣugaṇairvṛto jagāma//55//
229.014. yāvadbhagavatā sābhisaṃskāraṃ nagaradvāre pādaṃ pratiṣṭhāpitam/
229.014. dharmatā khalu yasmin samaye buddhā bhagavantaḥ sābhisaṃskāraṃ nagaradvāramindrakīle pādau vyavasthāpayanti, tadā citrāṇyadbhutāni prādurbhavanti/
229.016. andhāścakṣūṃṣi pratilabhante/
229.016. badhirāḥ śrotragrahaṇasamarthā bhavanti/
229.017. paṅgavo gamanasamarthā bhavanti/
229.016. haḍinigaḍacārakāvabaddhānāṃ sattvānāṃ bandhanāni śithilībhavanti/
229.018. janmajanmavairānubaddhāḥ sattvāstadanantaraṃ maitracitratāṃ labhante/
229.018. vatsā dāmāni cchittvā mātṛbhiḥ sārdhaṃ samāgacchanti/
229.019. hastinas trośanti, aśvā heṣante, ṛṣabhā garjanti, śukaśārikakokilajīvaṃjīvakabarhiṇo madhurān {śabdān} nikūjanti/
229.020. peḍāgatā alaṃkārā madhuraśabdaṃ niścārayanti/
229.021. aparāhatāni ca vāditrabhāṇḍāni madhuraṃ śabdaṃ niścārayanti/
229.021. unnatonnatāḥ pṛthivīpradeśā avanamanti/
229.022. avanatāśconnamanti, apagatapāṣāṇaśarkarakapālāścāvatiṣṭhante/
229.022. iyaṃ ca tasmin samaye pṛthivī ṣaḍanikāraṃ prakampate/
229.023. tadyathā--pūrvo digbhāga unnamati paścimo 'vanamati, anto 'vanamati madhya unnamati, calitaḥ pracalito vedhitaḥ pravedhitaḥ/
229.024. itīme cānye cādbhutadharmāḥ prādurbhavanti bhagavato nagarapraveśe/
229.025. vakṣyati ca--
229.026. lavaṇajalanivāsinī tato vā nagaranigamamaṇḍitā saśailā/
229.028. municaraṇanipīḍitā ca bhūmī pavanabalābhihateva yāvapātram//56//
229.030. atha buddhapraveśakālaniyataiḥ prātihāryairāvarhjitāḥ strīmanuṣyāstannagaramanilabalacalitabhinnavīcītaraṅgakṣubhitamiva mahāsamudraṃ vimuktoccanādaṃ babhūva/
229.031. na hi buddhapraveśatulyaṃ nāma jagatyadbhutamupalabhyate/
229.032. purapraveśasamaye hi bhagavataścitrāṇyadbhutāni dṛśyante/
229.032. vakṣyati ca--

230.001. <230>niṃnā connamate natāvanamate buddhānubhāvānmahī sthāṇuḥ śarkarakaṇḍakavyapagato nirdoṣatām yāti ca/
230.002. andhā mūkajaḍendriyāśca puruṣā vyaktendriyāstatkṣaṇaṃ saṃvādyantyanighaṭṭitāśca nagare nandanti tūryakhanāḥ//57//
230.005. sarvaṃ ca tannagaraṃ sūryasahasrātirekayā kanakamarīcivarṇayā buddhaprabhayā sphuṭaṃ babhūva/
230.006. āha ca--
230.007. sūryaprabhāmavabhartsya hi tasya bhābhirvyāptaṃ jagatsakalameva sakānanastham/
230.009. saṃprāpya ca pravaradharmakathābhirāmo lokaṃ surāsuranaraṃ hi samuktabhāvam//58//
230.011. yāvadbhagavān rājamārgaṃ pratipannaḥ/
230.011. tatra dvau bāladārakau/
230.011. eko 'grakulikaputro dvitīyaḥ kulikaputraśca pāṃśvāgārais trīḍataḥ/
230.012. ekasya jayo nāma, dvitīyasya vijayaḥ/
230.012. tābhyāṃ bhagavān dṛṣṭo dvātriṃśanmahāpuruṣalakṣaṇālaṃkṛtaśarīrah asecanakadarśanaśca/
230.013. yāvajjayena dārakena saktuṃ dāsyāmīti pāṃśvañjalirbhagavataḥ pātre prakṣiptaḥ, vijayena ca kṛtāñjalinābhyanumoditam/
230.015. vakṣyati ca--
230.016. dṛṣṭvā mahākāruṇikaṃ svayambhavaṃ vyāmaprabhoddyotitasarvagātram/
230.018. dhīreṇa vaktreṇa kṛtaprasādaḥ pāṃśuṃ dadau jātijarāntakāya//59//
230.020. sa bhagavate pratipādayitvā praṇidhānaṃ kartumārabdhah--anenāhaṃ kuśalamūlena ekacchatrāyāṃ pṛthivyāṃ rājā syām, atraiva ca buddhe kārāṃ kuryāmiti/
230.022. tato munistasya niśābhya bhāvaṃ bālasya samyakpraṇidhiṃ ca buddhvā/
230.024. iṣṭaṃ phalaṃ kṣṛtravaśena dṛṣṭvā jagrāha pāṃśuṃ karuṇāyamānaḥ//60//
230.026. tena yāvadrājyavipākyaṃ kuśalamākṣiptam/
230.026. tato bhavatā smitaṃ vidarśitam/
230.026. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ vidarśayanti, tasmin samaye nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇā arciṣo mukhānniścaranti/
230.028. kecidūrdhvato gacchanti, kecidadhastādgacchanti/
230.029. ye 'dho gacchanti, te saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīciparyanteṣu gatvā ye śītanarakāsteṣūṣṇībhūtvā nipatanti, ye uṣṇanarakāsteṣu śītībhūtvā nipatanti/
230.031. tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante/
230.031. teṣāmevaṃ bhavati--kiṃ nu <231>bhavanto vayamitaścyutāḥ, āhosvidanyatropapannā iti, yenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ/

231.002. teṣāṃ bhagavān prasādasaṃjananārthaṃ nirmitaṃ visarjayati/
231.002. teṣāmevaṃ bhavati--na vayamitaścyutāḥ, nāpyanyatropapannāḥ/
231.003. api tvayamapūrvadarśanah {sattvah}/
231.003. asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti/
231.004. te nirmite cittāni prasādayitvā narakavedanīyāni karmāṇi kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti/
231.005. ye ūrddhvato gacchanti, te cāturmahārājikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmān parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyanteṣu deveṣu gatvā anityaṃ duḥkhaṃ śūnyamanātmetyuddhoṣayanti/
231.009. gāthādvayaṃ ca bhāṣante--
231.010. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
231.011. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//61//
231.012. yo hyasmin dharmavinaye apramattaścariṣyati/
231.013. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//62//
231.014. atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantamevānugacchanti/
231.015. yadi bhagavānatītaṃ karma vyākartukāmo bhavati, pṛṣṭhato 'ntardhīyante/
231.015. anāgataṃ vyākartukāmo bhavati, purato 'ntardhīyante/
231.016. narakopapattiṃ vyākartukāmo bhavati, pādatale 'ntardhīyante/
231.016. tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante/
231.017. pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe 'ntardhīyante/
231.018. manuṣyopapattiṃ vyākartukāmo bhavati, jānuno 'ntardhīyante/
231.018. balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale 'ntardhīyante/
231.019. cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale 'ntardhīyante/
231.020. devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante/
231.020. śrāvakabodhiṃ vyākartukāmo bhavati, āsye 'ntardhīyante/
231.021. pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante/
231.022. anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati, uṣṇīṣe 'ntardhīyante/
231.022. atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato vāme karatale 'ntarhitāḥ/
231.023. athāyuṣmānānandaḥ kṛtāñjalipuṭo gāthāṃ bhāsate--
231.025. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
231.027. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitaṃ vidarśayanti jinā jitārayaḥ//36//
231.029. tatkālaṃ svayamadhigamya vīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
231.031. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//64//

232.001. meghastanitanirghoṣa govṛṣendranibhekṣaṇa/
232.002. phalaṃ pāṃśupradānasya vyākuruṣva narottam//65//
232.003. bhagavānāha--evametadānanda evametadānanda/
232.003. nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitamupadarśayanti/
232.004. api tu sahetu sapratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitamupadarśayanti/
232.005. paśyasi tvamānanda dārakam yena tathāgatasya pātre pāṃśvañjaliḥ prakṣiptah? evaṃ bhadanta/
232.006. ayamānanda dārako 'nena kuśalamūlena varṣaśataparinirvṛtasya tathāgatasya pāṭaliputre nagare aśoko nāṃnā rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātūn vaistārikān kariṣyati/
232.008. caturaśītiṃ dharmarājikāsahasraṃ pratiṣṭhāpayiṣyati/
232.009. bahujanahitāya pratipatsyata iti/
232.009. āha ca--
232.010. astaṃgate mayi bhaviṣyati ekarājā yo 'sau hyaśoka iti nāma viśālakīrtiḥ/
232.012. maddhātugarbhaparimaṇḍitajambukhaṇḍametatkariṣyati narāmarapūjitānām//66//
232.014. ayamasya deyadharmo yattathāgatasya pāṃśvañjaliḥ pātre pakṣiptaḥ/
232.014. yāvadbhagavatā teṣāṃ sarva āyuṣmate ānandāya dattāḥ/
232.015. gomayena miśrayitvā yatra caṃkrame tathāgataścaṃkramyate, tatra gomayakārṣīṃ prayacchati/
232.016. yāvadāyuṣmatā ānandena teṣāṃ sagomayena miśrayitvā yatra caṃkramati bhagavān, tatra gomayakārṣī dattā//
232.018. tena khalu punaḥ samayena rājagṛhe bimbisāro rājā rājyaṃ kārayati/
232.018. rājño bimbisārasya ajātaśatruḥ putraḥ/
232.019. ajātaśatrorudāyī/
232.019. udāyibhadrasya muṇḍaḥ/
232.019. muṇḍasya kākavarṇī/
232.020. kākavarṇinaḥ sahalī/
232.020. sahalinastulakucī/
232.020. tulakucermahāmaṇḍalaḥ/
232.020. mahāmaṇḍalasya prasenajit/
232.021. prasenajito nandaḥ/
232.021. nandasya bindusāraḥ/
232.021. pāṭaliputre nagare biṃdusāro nāma rājā rājyaṃ kārayati/
232.022. bindusārasya rājñaḥ putro jātaḥ/
232.022. tasya susīma iti nāmadheyaṃ kṛtam/
232.023. tena ca samayena campāyāṃ nagaryāmanyatamo brāhmaṇaḥ/
232.023. tasya duhitā jātā abhirūpā darśanīyā prāsādikā janapadakalyāṇī/
232.024. sā naimittikairvyākṛtā--āsyā dārikāyā rājā bhartā bhaviṣyati/
232.025. dve putraratne janayiṣyati, ekaścaturbhāgacakravartī bhaviṣyati/
232.025. dvitīyaḥ pravrajitvā siddhavrato bhaviṣyati/
232.026. śrutvā ca brāhamaṇasya romaharṣo jātaḥ/
232.026. saṃpattikāmo lokaḥ/
232.026. sa tāṃ duhitaraṃ grahāya pāṭaliputraṃ gataḥ/
232.027. tena sā sarvālaṃkārairvibhūṣayitvā rājño bindusārasya bhāryārthamanupradattā--iyaṃ hi devakanyā dhanyā praśastā ceti/
232.028. yāvad rājñā bindusāreṇāntaḥpuraṃ praveśitā/
232.029. antaḥpurikāṇāṃ buddhirutpannā--iyamabhirūpā prāsādikā janapadakalyāṇī/
232.029. yadi rājā anayā sārdhaṃ paricārayiṣyati, asmākaṃ bhūyaścakṣuḥsampreṣaṇamapi na kariṣyati/
232.030. tābhiḥ sā nāpitākarma śikṣāpitā/
232.031. sā rājñaḥ kṛśaśmaśruṃ prasādhayati yāvat suśikṣitā saṃvṛttā/
232.031. yadā <233>ārabhate rājñaḥ keśaśmaśrum, tadā rājā śete/

233.001. yāvat rājñā prītena vareṇa pravāritā--kiṃ tvaṃ varamicchasīti? tayā abhihitam--devena me saha samāgamaḥ syāt/
233.002. rājā āha--tvaṃ nāpinī, ahaṃ rājā kṣatriyo mūrdhābhiṣiktaḥ/
233.003. kathaṃ mayā sārdhaṃ samāgamo bhaviṣyati? sā kathayati--deva nāhaṃ nāpinī, api tu brāhmaṇasyāhaṃ duhitā/
233.004. tena devasya patnyarthaṃ dattā/
233.005. rājā kathayati--kena tvaṃ nāpitakarma śikṣāpitā? sā kathayati--antaḥpurikābhiḥ/
233.005. rājā āha--na bhūyastvayā nāpitakarma kartavyam/
233.006. yāvadrājñā agramahiṣī sthāpitā/
233.006. tayā sārdhaṃ trīḍati ramate paricārayati/
233.007. sā āpannasattvā saṃvṛttā/
233.007. yāvadaṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā/
233.008. tasyāḥ putro jātaḥ/
233.008. tasya vistareṇa jātimahaṃ kṛtvā kiṃ kumārasya bhavatu nāma? sā kathayati--asya dārakasya aśokāsmi saṃvṛttā/
233.009. tasya aśoka iti nāma kṛtam/
233.010. yāvaddvitīyaḥ putro jātaḥ/
233.010. tasya vigataśoka iti nāma kṛtam/
233.011. aśoko duḥsparśagātraḥ/
233.011. rājño bindusārasyānabhipretaḥ/
233.011. atha rājā bindusāraha kumāraṃ parīkṣitukāmaḥ piṅgalavatsājīvaṃ parivrājakamāmantrayate--upādhyāya, kumārāṃstāvatparīkṣāmah--kaḥ śakyate śakyate mamātyayādrājyaṃ kārayitum? piṅgalavatsājīvaḥ parivrājakaḥ kathayati--tena hi deva kumārānādāya suvarṇamaṇḍapamudyānaṃ nirgaccha, parīkṣāmaḥ/
233.014. yāvadrājā kumārānādāya suvarṇamaṇḍapamudyānaṃ nirgataḥ/
233.015. yāvadaśokaḥ kumāro mātrā cocyate--vatsa, rājā kumārān parīkṣitukāmaḥ suvarṇamaṇḍapamudyānaṃ gataḥ, tvamapi tatra gaccheti/
233.016. aśokaḥ kathayati--rājño 'hamanabhipreto darśanenāpi, kimahaṃ tatra gāmiṣyāmi? sā kathayati--tathāpi gaccheti/
233.018. aśoka uvāca--āhāraṃ preṣaya/
233.018. yāvadaśokaḥ pāṭaliputrānnirgacchati, rādhaguptena cāgrāmātyaputreṇoktah--aśoka, kva gamiṣyasīti? aśokaḥ kathayati--rājā adya suvarṇamaṇḍape udyāne kumārān parīkṣayati/
233.020. tatra rājño mahallako hastināgastiṣṭhati/
233.020. yāvadaśokastasmin mahallake 'bhiruhya suvarṇamaṇḍapamudyānaṃ gatvā kumārāṇāṃ madhye 'tra pṛthivyāṃ prastīrya niṣasāda/
233.022. yāvat kumārāṇāmāhāra upanāmitaḥ/
233.022. aśokasyāpi śālyodanaṃ dadhisamiśraṃ mṛdbhājane preṣitam/
233.023. tato rājñā bindusāreṇa piṅgalavatsājīvaḥ parivrājako 'bhihitah--upādhyāya, parīkṣa kumārān--kaḥ śakyate mamātyayādrājyaṃ kartumiti? paśyati piṅgalavatsājīvaḥ parivrājakaḥ, cintayati ca--aśoko rājā bhaviṣyati/
233.025. ayaṃ ca rājño nābhipretaḥ/
233.025. yadi kathayiṣyāmi aśoko rājā bhaviṣyatīti, nāsti me jīvitam/
233.026. sa kathayati--deva abhedena vyākariṣyāmi/
233.027. rājā āha--abhedena vyākuruṣva/
233.027. āha--yasya yānaṃ śobhanaṃ sa rājā bhaviṣyati/
233.027. teṣāmekaikasya buddhirutpannā--mama yānaṃ śobhanam/
233.028. āha rājā bhaviṣyāmi/
233.028. aśokaścintayati--ahaṃ hastiskandhenāgataḥ/
233.029. mama yānaṃ śobhanam, ahaṃ rājā bhaviṣyāmīti/
233.029. rājā āha--bhūyastāvadupādhyāya parīkṣasva/
233.030. piṅgalavatsājīvaḥ parivrājakaḥ kathayati--deva, yasyāsanamagram, sa rājā bhaviṣyati/
233.031. teṣāmekaikasya buddhirutpannā--mamāsanamagram/
233.031. aśokaścintayati--mama pṛthivyāsanam, ahaṃ rājā bhaviṣyāmi/
233.032. evaṃ bhājanaṃ bhojanaṃ pānam/
233.032. vistareṇa kumārān parīkṣya praviṣṭaḥ/

234.001. <234>yāvadaśoko mātrocyate--ko vyākṛto rājā bhaviṣyatīti? aśokaḥ kathayati--abhedena vyākṛtam--yasya yānamagramāsanaṃ pānaṃ bhājanaṃ ceti, sa rājā bhaviṣyatīti/
234.002. yathā paśyami--ahaṃ rājā bhaviṣyāmi/
234.003. mama hastiskandham yānaṃ pṛthivī āsanaṃ mṛṇmayaṃ bhājanaṃ śālyodanaṃ dadhivyañjanaṃ pānīyaṃ pānamiti//
234.005. tataḥ piṅgalavatsājīvaḥ parivrājakah aśoko rājā bhaviṣyatīti tasya mātaramārabdhaḥ sevitum/
234.006. yāvat tayocyate--upādhyāya, kataraḥ kumāro rājño bindusārasyātyayādrājā bhaviṣyatīti? āha--aśokaḥ/
234.007. tayocyate--kadācit tvāṃ rājā nirbandhena pṛcchet/
234.007. gaccha tvam/
234.008. pratyantaṃ samāśraya/
234.008. yadā śṛṇoṣi aśoko rājā saṃvṛttāḥ, tadā āgantavyam/
234.008. yāvat sa pratyanteṣu janapadeṣu saṃśritaḥ//
234.010. atha rājño bindusārasya takṣaśilā nāma nagaraṃ viruddham/
234.010. tatra rājñā bindusāreṇa aśoko visarjitah--gaccha kumāra, takṣaśilānagaraṃ saṃnāhaya/
234.011. caturaṅgaṃ balakāyaṃ dattam, yānaṃ praharaṇaṃ ca pratiṣiddham/
234.012. yāvadaśokaḥ kumāraḥ pāṭaliputrānnirgacchan bhṛtyairvijñaptah--kumāra, naivāsmākaṃ sainyapraharaṇam--kena vayaṃ kam yudhyāmah? tatah aśokenābhihitam--yadi nāma rājyavipākyaṃ kuśalamasti, sainyaṃ praharaṇaṃ ca prādurbhavatu/
234.014. evamukte kumāreṇa pṛthivyāmavakāśo dattaḥ/
234.015. devatābhiḥ sainyapraharaṇāni copanītāni/
234.015. yāvat kumāraścaturaṅgena balakāyena takṣaśilāṃ gataḥ/
234.016. śrutvā takṣaśilānivāsinaḥ paurā ardhatṛtīyāni yojanāni mārge śobhāṃ kṛtvā pūrṇaghaṭamādāya pratyudgatāḥ/
234.017. pratyudgamya ca kathayanti--na vayaṃ kumārasya viruddhāḥ, nāpi rājño bindusārasya, api tu duṣṭāmātyā asmākaṃ paribhavaṃ kurvanti/
234.018. mahatā ca satkāreṇa takṣaśilāṃ praveśitaḥ/
234.019. evaṃ vistareṇāśokaḥ khaśarājyaṃ praveśitaḥ/
234.019. tasya dvau mahānagnau saṃśritau/
234.019. tena tau vṛttyā saṃvibhaktau tasyāgrataḥ parvatān saṃchindantau saṃprasthitau/
234.020. devatābhiścoktam--aśokaścaturbhāgacakravartī bhaviṣyati, na kenacidvirodhitavyamiti/
234.021. vistareṇa yāvadāsamudrā pṛthivī ājñāpitā//
234.023. yāvat susīmaḥ kumāra udyānāt pāṭaliputraṃ praviśati/
234.023. rājño bindusārasyāgrāmātyaḥ khallāṭakaḥ pāṭaliputrānnirgacchati/
234.024. tasya susīmena kumāreṇa trīḍābhiprāyatayā khaṭakā pātitā/
234.025. yāvadamātyaścintayati--idānīṃ khaṭakāṃ nipātayati/
234.025. yadā rājā bhaviṣyati, tadā śastraṃ pātayiṣyati/
234.026. tathā kariṣyāmi yathā rājaiva na bhaviṣyati/
234.026. tena pañcāmātyaśatāni bhinnāni/
234.027. aśokaścaturbhāgacakravartī nirdiṣṭa eva, rājye pratiṣṭhāpayiṣyāmaḥ/
234.027. takṣśilāśca virodhitāḥ/
234.028. yāvadrājñā susīmaḥ kumārastakṣaśilāmanupreṣitaḥ/
234.028. na ca śakyate saṃnāmayitum/
234.028. bindusāraśca rājā glānībhūtaḥ/
234.029. tenābhihitam--susīmaṃ kumāramānayatha, rājye pratiṣṭhāpayiṣyāmīti/
234.029. aśokaṃ takṣaśilāṃ praveśayatha/
234.030. yāvadamātyairaśokaḥ kumāro haridrayā pralipto lakṣāṃ ca lohapātre kvāthayitvā kvathitena rasena lohapātrāṇi mrakṣayitvā chorayanti--aśokaḥ kumāro glānībhūta iti/
234.032. yadā bindusāraḥ svalpāvaśeṣaprāṇaḥ saṃvṛttaḥ, tadā amātyairaśokaḥ kumāraḥ sarvālaṃkārairbhūṣayitvā<235> rājño bindusārasyopanītah--imaṃ tāvadrājye pratiṣṭhāpaya/

235.001. yadā susīma āgato bhaviṣyati, tadā taṃ rājye pratiṣṭhāpayiṣyāmaḥ/
235.002. tato rājā ruṣitaḥ/
235.002. aśokena cābhihitam--yadi mama dharmeṇa rājyaṃ bhavati, devatā mama paṭṭaṃ bandhantu/
235.003. yāvaddevatābhiḥ paṭṭo baddhaḥ/
235.003. taṃ dṛṣṭvā bindusārasya rājña uṣṇaṃ śoṇitaṃ mukhādāgatam yāvatkālagataḥ/
235.004. yadā aśoko rājye pratiṣṭhitaḥ, tasyordhvam yojanam yakṣāḥ śṛṇvanti, adho yojanaṃ nāgāḥ/
235.005. tena rādhagupto 'grāmātyaḥ sthāpitaḥ/
235.006. susīmenāpi śrutam--bindusāro rājā kālagataḥ, aśoko rājye pratiṣṭhitaḥ/
235.006. iti śrutvā ca ruṣito 'bhyāgataḥ/
235.007. tvaritaṃ ca tasmāddeśādāgataḥ/
235.007. aśokenāpi pāṭaliputre nagare ekasmin dvāre eko nagnaḥ sthāpitaḥ, dvitīye dvitīyaḥ, tṛtīye rādhaguptaḥ, pūrvadvāre svayameva rājā aśoko 'vasthitaḥ/
235.009. rādhaguptena ca pūrvasmin dvāre yantramayo hastī sthāpitaḥ/
235.009. aśokasya ca pratimāṃ parikhāṃ khanayitvā khadirāṅgāraiśca pūrayitvā tṛṇenācchādya pāṃśunākīrṇā/
235.010. susīmaścābhihitah--yadi śakyase 'śokaṃ ghātayituṃ rājeti(?)/
235.011. sa yāvatpūrvadvāraṃ gatah--aśokena saha yotsyāmīti/
235.012. aṅgārapūrṇāyāṃ parikhāyāṃ patitaḥ/
235.012. tatraiva cānayena vyasanamāpannaḥ/
235.012. yadā ca susīmaḥ praghātitaḥ, tasyāpi mahānagno bhadrāyudho nāṃnā anekasahasraparivāraḥ, sa bhagavacchāsane pravrajito 'rhan saṃvṛttaḥ//
235.014. yadā aśoko rājye pratiṣṭhitaḥ sa tairamātyairavajñayā dṛśyate/
235.014. tenāmātyānāmabhihitam--bhavantaḥ, puṣpavṛkṣān phalavṛkṣāṃśca cchittvā kaṇṭakavṛkṣān paripālayatha/
235.015. amātyā āhuh--devena kutra dṛṣṭam? api tu kaṇṭakavṛkṣāṃś chittvā puṣpavṛkṣān phalavṛkṣāṃśca paripālayitavyam/
235.017. tairyāvat trirapi rājña ājñā pratikūlitā, tato rājñā ruṣitena asiṃ niṣkośaṃ kṛtvā pañcānāmamātyaśatānāṃ śiraṃsi cchinnāni/
235.018. yāvadrājā aśoko 'pareṇa samayenāntaḥpuraparivṛto vasantakālasamaye puṣpitaphaliteṣu pādapeṣu pūrvanagarasyodyānaṃ gataḥ/
235.019. tatra ca paribhramatā aśokavṛkṣaḥ supuṣpito dṛṣṭaḥ/
235.020. tato rājño mamāpi sahanāmā ityanunayo jātaḥ/
235.020. sa ca rājā aśoko duḥsparśagātraḥ/
235.021. tā yuvatayastaṃ necchanti spraṣṭum/
235.021. yāvadrājā śayitaḥ, tasyāntaḥpureṇa roṣeṇa tasmādaśokavṛkṣāt puṣpāṇi śākhāśca cchinnāḥ/
235.022. yāvadrājñā pratibuddhena so 'śokavṛkṣo dṛṣṭaḥ, pṛṣṭaśca--kena tacchinnam? te kathayanti--deva, antaḥpurikābhiriti/
235.023. śrutvā ca rājñā amarṣajātena pañca strīśatāni kiṭikaiḥ saṃveṣṭya dagdhāni/
235.024. tasyemānyaśubhānyālokya caṇḍo rājā caṇḍāśoka iti vyavasthāpitaḥ/
235.025. yāvadrādhaguptenāgrāmātyenābhihitah--deva, na sadṛśaṃ svayamevedṛśamakāryaṃ kartum/
235.026. api tu devasya vadhyaghātakāḥ puruṣāḥ sthāpayitavyāḥ, ye devasya vadhyakaraṇīyaṃ śodhayiṣyanti/
235.027. yāvadrājñā rājapuruṣāḥ prayuktāh--vadhyaghātaṃ me mārgadhveti/
235.028. yāvat tatra nātidūre pūrvatapādamūle karvaṭakam/
235.028. tatra tantravāyaḥ prativasati/
235.028. tasya putro jātaḥ/
235.028. girika iti nāmadheyaṃ kṛtam/
235.029. caṇḍo duṣṭātmā mātaraṃ pitaraṃ ca paribhāṣate, dārakadārikāśca tāḍayati, pipīlikān makṣikān mūṣikān matsyāṃśca jālena baḍiśena praghātayati/
235.031. caṇḍo dārakastasya caṇḍagirika iti nāmadheyaṃ kṛtam/
235.031. yāvadrājapuruṣairdṛṣṭaḥ pāpe karmaṇi pravṛttaḥ/
235.032. sa tairabhihitah--śakyase rājño 'śokasya vadhyakaraṇīyaṃ kartum? sa <236>āha--kṛtsnasya jambudvīpasya vadhyakaraṇīyaṃ sādhayiṣyāmīti/

236.001. yāvadrājño niveditam/
236.001. rājñā abhihitam--ānīyatāmiti/
236.002. sa ca rājapuruṣairabhihitah--āgaccha, rājā tvāmāhvayatīti/
236.003. tenābhihitam--āgamayata, yāvadahaṃ mātapitarau avalokayāmīti/
236.003. yāvanmātāpitarau uvāca--amba tāta, anujānīdhvam/
236.004. yāsyāmyahaṃ rājño 'śokasya vadhyakaraṇīyaṃ sādhayitum/
236.004. tābhyāṃ ca sa nivāritaḥ/
236.005. tena tau jīvitādvyaparopitau/
236.005. evam yāvadrājapuruṣairabhihitah--kimarthaṃ cireṇābhyāgato 'si? tena caitatprakaraṇaṃ vistareṇārocitam/
236.006. sa tairyāvadrājño 'śokasyopanāmitaḥ/
236.007. tena rājño 'bhihitam--mamārthāya gṛhaṃ kārayasveti/
236.007. yāvadrājñā gṛhaṃ kārapitaṃ paramaśobhanaṃ dvāramātraramaṇīyam/
236.008. tasya ramaṇīyakaṃ bandhanamiti saṃjñā vyavasthāpitā/
236.008. sa āha--deva, varaṃ me prayaccha, yastatra praviśettasya na bhūyo nirgama iti/
236.009. yāvadrājñābhihitam--evamastu iti/
236.011. tataḥ sa caṇḍagirikaḥ kurkuṭārāmaṃ gataḥ/
236.011. bhikṣuśca bālapaṇḍitaḥ sūtraṃ paṭhati/
236.012. sattvā narakeṣūpapannāḥ/
236.012. yāvannarakapālā gṛhītvā ayomayyāṃ bhūmau ādīptāyāṃ saṃprajvalitāyāmekajvālibhūtāyāmuttānakān pratiṣṭhāpya ayomayena viṣkambhakena mukhadvāraṃ viṣkambhya ayoguḍānādīptān pradīptān saṃprajvalitānekajvālībhūtānāsye prakṣipānti, ye teṣāṃ sattvānāmoṣṭhau api dahanti, jahvāmapi kaṇṭhamapi kaṇṭhamapi hṛdayamapi hṛdayasāmantamapi antrāṇyantraguṇānapi dagdhvā adhaḥ pragharati/
236.016. evaṃ duḥkhā hi bhikṣavo nārakāḥ sattvā narakeṣūpapannāḥ/
236.017. yāvannarakapālā gṛhītvā ayomayyāṃ bhūmau ādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālibhūtāyāmuttānakān pratiṣṭhāpya ayomayena viṣkambhakena mukhadvāraṃ viṣkambhya kvathitaṃ tāmramāsye prakṣipanti, yatteṣāṃ sattvānāmoṣṭhāvapi dahati, jihvāmapi tālvapi kaṇṭhamapi kaṇṭhanālamapi, antrāṇyantraguṇānapi dagdhvā adhaḥ pragharati/
236.020. evaṃ duḥkhā hi bhikṣavo narakāḥ/
236.020. santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṃ bhūmau ādīptāyāṃ saṃprajvalitāyāmekajvālībhūtāyāmavānmukhān pratiṣṭhāpya ayomayena sūtreṇādīptena saṃprajvalitenaikajvālībhūtenāskphāṭya ayomayena kuṭhāreṇādīptena saṃpradīptena saṃprajvalitenaikajvālībhūtena takṣaṇuvanti saṃtakṣṇuvanti saṃpratakṣṇuvanti aṣṭāṃśamapi ṣaḍaṃśamapi ṣaḍaṃśamapi caturasnamapi vṛttamapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti/
236.025. evaṃ duḥkhā hi bhikṣavo narakāḥ/
236.025. santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṃ bhūmau ādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvalībhūtāyāmavanmukhān pratiṣṭhāpya ayomayena ayomayena sūtreṇādīptena pradīptena saṃprajvalitenaikajvālībhūtenāsphāṭya ayomayyāṃ bhūmyāmāadīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālībhūtāyāṃ takṣṇuvanti saṃtakṣṇuvanti saṃparitakṣṇuvanti, aṣṭāṃśamapi ṣaḍaṃśamapi caturasnamapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti/
236.030. evaṃ duḥkhā hi bhikṣavo narakāḥ/
236.031. santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṃ bhūmāvādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvalībhūtāyāmuttānakān pratiṣṭhāpya pañcaviṣaṭabandhanāṃ kāraṇāṃ kārayanti, ubhayorhastayorāyasau<237> kīlau trāmanti, ubhayoḥ pādayorāyase kīle trāmanti, madhye hṛdayasyāyasaṃ kīlaṃ krāmanti/
237.002. {evam} suduḥkhā hi bhiṣavo narakāḥ/
237.002. evaṃ pañca vedanā iti kurute sadṛśāśca kāraṇāḥ sattvānāmārabdhāḥ kārayitum//
237.004. yāvat śrāvastyāmanyatamaḥ sārthavāhaḥ patnyā saha mahāsamudramavatīrṇaḥ/
237.004. tasya sā patnī mahāsamudre prasūtā/
237.005. dārako jātaḥ/
237.005. tasya samudra iti nāmadheyaṃ kṛtam/
237.005. yāvadvistareṇa dvādaśabhirvarṣairmahāsamudrāduttīrṇaḥ/
237.006. sa ca sārthavāhaḥ pañcabhirdhūrtaśatairmuṣitaḥ/
237.006. sārthavāhaḥ sa praghātitaḥ/
237.007. sa ca samudraḥ sārthavāhaputro bhagavacchāsane pravrajitaḥ/
237.007. sa janapadacārikāṃ caran pāṭaliputramanuprāptaḥ/
237.008. sa pūrvāhṇe nivāsya pātracīvaramādāya pāṭaliputraṃ piṇḍāya praviṣṭaḥ/
237.009. so 'nabhijñatayā ca ramaṇīyakaṃ bhavanaṃ praviṣṭaḥ/
237.009. tacca dvāramātraramaṇīyamabhyantaraṃ narakabhavanasadṛśaṃ pratibhayam/
237.010. dṛṣṭvā ca punar nirgantukāmaścaṇḍairikenāvalokitaḥ/
237.010. gṛhītvā coktah--iha te nidhanabhupagantavyamiti/
237.011. vistareṇa kāryam/
237.011. tato bhikṣuḥ śokārto bāṣpakaṇṭaḥ saṃvṛttaḥ/
237.012. tenocyate--kimidaṃ bāladāraka iva rudasīti? sa bhikṣuḥ prāha--
237.013. na śarīravināśaṃ hi śocāmi sarvaśaḥ/
237.014. mokṣadharmāntarāyaṃ tu śocāmi bhṛśamātmanaḥ//67//
237.015. durlabhaṃ prāpya mānuṣyaṃ pravrajyāṃ ca sukhodayām/
237.016. śākyasiṃhaṃ ca śāstāraṃ punastyakṣyāmi durmatiḥ//68//
237.017. tenocyate--dattavaro 'haṃ nṛpatinā/
237.017. dhīro bhava/
237.017. nāsti te mokṣa iti/
237.017. tataḥ sakaruṇairvacanaistaṃ bhikṣuḥ kramam yācati sma māsam yāvat/
237.018. saptarātramanujñātaḥ/
237.018. sa khalu maraṇabhayodvignahṛdayaḥ saptarātreṇa me na bhavitavyamiti vyāyatamatiḥ saṃvṛttaḥ//
237.020. atha saptame divase 'śokasya rājño 'ntaḥpurikāṃ kumāreṇa saha saṃraktāṃ nirīkṣamāṇāṃ saṃlapantīṃ ca dṛṣṭvā sahadarśanādeva ruṣitena rājñā tau dvāvapi taṃ cārakamanupreṣitau/
237.021. tatra musalairayodroṇyāmasthyavaśeṣau kṛtau/
237.022. tato bhikṣustau dṛṣṭvā saṃvignaḥ prāha--
237.023. aho kāruṇikaḥ śāstā samyagāha mahāmuniḥ/
237.024. phenapiṇḍopamaṃ rūpamasāramanavasthitam//69//
237.025. kva tadvadanakāntitvaṃ gātraśobhā kva sā gatā/
237.026. dhigastvayaṃ saṃsāro ramante yatra bāliśāḥ//70//
237.027. idamālambanaṃ prāptaṃ cārake vasatā mayā/
237.028. yamāśritya tariṣyāmi pāramadya bhavodadheḥ//71//
237.029. tena tāṃ rajanīṃ kṛtsnāam yujyatā buddhaśāsane/
237.030. sarvasamyojanaṃ chittvā prāptamarhattvamuttamam//72//

238.001. <238>tatastasmin najanīkṣaye sa bhikṣuścaṇḍagirikenocyate--bhikṣo, nirgatā rātriḥ/
238.001. udita ādityaḥ/
238.002. kāraṇākālastaveti/
238.002. tato bhikṣurāha--dīrghāyuḥ, mamāpi nirgatā rātriḥ, udita ādityaḥ/
238.003. parānugrahakāla iti/
238.003. yatheṣṭaṃ vartatāmiti/
238.003. caṇḍagirikaḥ prāha--nāvagacchāmi/
238.004. vistīryatāṃ vacanametaditi/
238.004. tato bhikṣurāha--
238.005. mamāpi hṛdayāddhorā nirgatā mohaśarvatī/
238.006. pañcāvaraṇasaṃchannā kleśataskarasevitā//73//
238.007. udito jñānasūryaśca manonabhasi me śubhaḥ/
238.008. prabhayā yasya paśyāmi trailokyamiha tattvataḥ//74//
238.009. parānugrahakālo me śāsturvṛttānuvarinaḥ/
238.010. idaṃ śarīraṃ dīrghāyuryatheṣṭaṃ triyatāmiti//75//
238.011. tatastena nirghṛṇena dāruṇahṛdayena paralokanirapekṣeṇa roṣāviṣṭena bahūdakāyāṃ sthālyāṃ nararudhiravasāmūtrapurīṣasaṃkulāyāṃ mahālohyāṃ prakṣiptaḥ/
238.012. prabhūtendhanaiścāgniḥ prajvālitaḥ/
238.012. sa ca bahunāpīndhanakṣayena na saṃtapyate/
238.013. tataḥ prajvālayitum (prārabdhaḥ/) yadā tadāpi na prajvalati, tato vicārya tāṃ lohīm, paśyati taṃ bhikṣuṃ pādmasyopari paryaṅkenopaviṣṭam/
238.014. dṛṣṭvā ca tato rājñe nivedayāmāsa/
238.015. atha rājani samāgate prāṇisahasreṣu saṃnipatiteṣu sa bhikṣurvaineyakālamavekṣamāṇah--
238.015. riddhiṃ samutpādya sa tanmuhūrtaṃ lohyanatarasthaḥ salilārdragātraḥ/
238.018. nirīkṣamāṇasya janasya madhye nabhastalaṃ haṃsa ivotpapāt//76//
238.020. vicitrāṇi ca pratihāryāṇi darśayitumārabdhaḥ/
238.020. vakṣyati hi--
238.021. ardhena gātreṇa vavarṣa toyamardhena jajvāla hutāśanaśca/
238.023. varṣañ jvalaṃścaiva rarāja yaḥ khe dīptaucadhiprasravaṇeva śailaḥ//77//
238.025. tamudgataṃ vyoṃni naśāmya rājā kṛtāñjalirvismayaphullavaktraḥ/
238.027. udvīkamāṇastamuvāca dhīraṃ kautūhalātkiṃcidahaṃ vivakṣuḥ//78//
238.029. manuṣyatulyaṃ tava saumya rūpam ṛddhiprabhāvastu narānatītya/
238.031. na niścayaṃ tena vibho vrajāmi ko nāma bhāvastava śuddhabhāva//79//

239.001. <239>tatsāmprataṃ brūhi mamedamartham yathā prajānāmi tava prabhāvam/
239.003. jñātvā ca te dharmaguṇaprabhāvān yathābalaṃ śiṣyavadācareyam//80//
239.005. tato bhikṣuḥ pravacanaparigrāhako 'yaṃ bhaviṣyati, bhagavaddhātuṃ ca vistarīṃ kariṣyati, mahājanahitārthaṃ ca pratipatsyata iti matvā svaguṇamudbhāvayaṃstamuvāca--
239.007. ahaṃ mahākāruṇikasya rājan prahīṇasarvāśravabandhanasya/
239.009. buddhasya putro vadatāṃ varasya dharmānvayaḥ sarvabhaveṣvasaktaḥ//81//
239.011. dāntena dāntaḥ puruṣarṣabheṇa śāntiṃ gatenāpi śamaṃ praṇītaḥ/
239.003. muktena saṃsāramahābhayebhyo nirmokṣito 'haṃ bhavabandhanebhyaḥ//82//
239.015. api ca/
239.015. mahārāja, tvaṃ bhagavatā vyākṛtah--varṣaśataparinirvṛtasya mama pāṭaliputre nagare 'śoko nāma rājā bhaviṣyati caturbhāgacakravartī dharmarājaḥ, yo me śarīradhātūn vaistārikān kariṣyati, caturaśītiṃ dharmarājikāsahasraṃ pratiṣṭhāpayiṣyati/
239.017. idaṃ ca devena narakasadṛśaṃ sthānameva sthāpitam yatra prāṇisahasrāṇi nipātyante/
239.018. tadarhasi deva sarvasattvebhyo 'bhayapradānaṃ dātum, bhagavataśca manorathaṃ paripūrayitum/
239.019. āha ca--
239.020. tasmānnarendra abhayaṃ prayaccha sattveṣu kāruṇyapurojaveṣu/
239.022. nāthasya saṃpūrya manorathaṃ ca vistārikān dharmadharān kuruṣva//83//
239.024. atha sa rājā buddhe samupajātaprasādaḥ kṛtakarasampuṭastaṃ bhikṣuṃ kṣamayannuvāca--
239.025. daśabalasuta kṣantumarhasīmaṃ ca tavādya deśayāmi/
239.027. śaraṇamṛṣimupaimi taṃ ca buddhaṃ gaṇavaramāryaniveditaṃ ca dharmam//84//
239.029. api ca--
239.030. karomi caiṣa vyavasāyamadya taṃ tadgauravattātpravaṇaprasādāt/

240.001. <240>gāṃ maṇḍayiṣyāmi janendracaityairhaṃsāṃśaśaṅkhendubalākakalpaiḥ//85//
240.003. yāvat sa bhikṣustadeva ṛddhyā prakrāntaḥ/
240.003. atha rājā ārabdho niṣkrāmitum/
240.004. tataścaṇḍagirikaḥ kṛtāñjaliruvāca--deva, labdhavaro 'ham/
240.004. naikasya vinirgama iti/
240.004. rājā āha--mā tāvanmamāpīcchasi ghātayitum/
240.005. sa uvāca--evameva/
240.005. rājā āha--ko 'smākaṃ prathamataraṃ praviṣṭah? caṇḍagirika uvāca--aham/
240.006. tato rājñā abhihitam/
240.006. ko 'treti? yāvadvadhyaghātairgṛhītaḥ/
240.007. gṛhītvā ca yantragṛhaṃ praveśitaḥ/
240.007. praveśayitvā dagdhaḥ/
240.007. tacca ramaṇīyakaṃ bandhanamapanītaṃ sarvasattvebhyaścābhayapradānamanupradattam/
240.008. tato rājā bhagavaccharīradhātuṃ vistarīṣyāmīti caturaṅgena balakāyena gatvā ajātaśatrupratiṣṭhāpitaṃ droṇastūpamutpāṭya śarīradhātuṃ gṛhītavān/
240.010. yatroddhāraṇaṃ ca vistareṇa kṛtvā dhātupratyaṃśaṃ datvā stūpaṃ pratiṣṭhāpya evaṃ dvitīyaṃ stūpaṃ vitareṇa bhaktimato yāvatsaptadroṇādgrahāya stūpāṃśca pratiṣṭhāpya rāmagrāmaṃ gataḥ/
240.011. tato rājā nāgair nāgabhavanamavatāritaḥ, vijñaptaśca--vayamasyātraiva pūjāṃ kariṣyāma iti/
240.012. yāvadrājñā abhyanujñātam/
240.013. tato nāgarājā punarapi nāgabhavanāduttāritaḥ/
240.013. vakṣyati hi--
240.014. rāmagrāme tvaṣṭamaṃ stūpamadya nāgāstatkālaṃ bhaktimanto rarakṣuḥ/
240.016. dhātūnyetasmānnopalebhe sa rājā śraddhābhū(?) rājā cintayati yastvetatkṛtvā jagāma//86//
240.018. yāvadrājā caturaśītikaraṇḍasahasraṃ kārayitvā sauvarṇarūpyasphaṭikavaiḍūryamayānāṃ teṣu dhātavaḥ prakṣiptaḥ/
240.019. evaṃ vistareṇa caturaśītikumbhasahasraṃ paṭṭasahasraṃ ca yakṣāṇāṃ haste datvā visarjitam--āsamudrāyāṃ pṛthivyāṃ hīnotkṛṣṭamadhyameṣu nagareṣu yatra koṭiḥ paripūryate, tatra dharmarājikāṃ pratiṣṭhāpayitavyam//
240.022. tasmin samaye takṣaśilāyāṃ ṣaṭtriṃśatkoṭayaḥ/
240.022. tairabhihitam--ṣaṭtriṃśatkaraṇḍakānanuprayaccheti/
240.023. rājā cintayati--na yadi vaistārikā dhātavo bhaviṣyanti/
240.023. upāyajño rājā/
240.024. tenābhihitam--pañcatriṃśatkoṭayaḥ śodhayitavyāḥ/
240.024. vistareṇa yāvadrājñā abhihitam--yatrādhikatarā bhavanti, yatra ca nyūnatarāḥ, tatra na dātavyam//
240.026. yāvadrājā kurkuṭārāmaṃ gatvā sthavirayaśasamabhigamyovāca--ayaṃ me manorathah--ekasmin divase ekasminmuhūrte caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayeyamiti/
240.027. sthavireṇābhihitam--evamastu/
240.028. ahaṃ tasmin samaye pāṇinā sūryamaṇḍalaṃ praticchādayiṣyāmīti/
240.028. yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṃ praticchāditam/
240.029. ekasmin divase ekamuhūrte caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam/
240.030. vakṣyati ca--

241.001. <241>tābhyaḥ saptabhyaḥ pūrvikābhyaḥ kṛtibhyo dhātuṃ tasya ṛṣeḥ sa hyupādāya mauryaḥ/
241.003. cakre stūpānāṃ śāradābhraprabhānāṃ loke sāśīti śāsadahnā sahasram//87//
241.005. yāvacca rājñā aśokena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam, dhārmiko dharmarājā saṃvṛttaḥ/
241.006. tasya dharmāśoka iti saṃjñā jātā/
241.006. vakṣyati ca--
241.007. āryamauryaśrīḥ sa prajānāṃ hitārthaṃ kṛtsnaṃ stūpān kārayāmāsa lokam/
241.009. caṇḍāśokatvaṃ prāpya pūrvaṃ pṛthivyāṃ dharmāśokatvaṃ karmaṇā tena lebhe//88//


241.011. pāṃśupradānāvadānaṃ ṣaḍviṃśatimam//


********** Avadāna 27 **********

242.001. div27 kuṇālāvadānam/

242.002. sa idānīmacirajātaprasādo buddhaśāsane yatra śākyaputrīyān dadarśa ākīrṇe rahasi vā, tatra śirasā pādayor nipatya vandate sma/
242.003. tasya ca yaśo nāmāmātyaḥ paramaśrāddho bhagavati/
242.004. sa taṃ rājānamuvāca--deva, nārhasi sarvavarṇapravrajitānāṃ praṇipātaṃ kartum/
242.004. santi hi śākyaśrāmaṇerakāścaturbhyo varṇebhyaḥ pravrajitā iti/
242.005. tasya rājā na kiṃcidavocat/
242.005. atha sa rājā kenacit kālāntareṇa sarvasacivānuvāca--vividhānāṃ prāṇināṃ śirobhiḥ karyam/
242.007. tattvamamukasya prāṇinaḥ śīrṣamānaya, tvamamukasyeti/
242.007. yaśāmātyaḥ punarājñaptah--tvaṃ mānuṣaṃ śīrṣamānayeti/
242.008. samānīteṣu ca śiraḥsu abhihitāh--gacchata, imāni śiraṃsi mūlyena vikrīṇīdhvamiti/
242.009. atha sarvaśirāṃsi vikrītāni/
242.009. tadeva mānuṣyaṃ śiro na kaścijjagrāha/
242.009. tato rājñābhihitah--vināpi mūlyena kasmaicidetacchiro dehītai/
242.010. na cāsyaṃ kaścit pratigrāhako babhūva/
242.011. tato yaśāmātyastasyaḥ śirasaḥ pratigrāhakamanāsādya savrīḍo rājānamupetyedamarthamuvāca--
242.013. gogardabhorabhramṛgadvijānāṃ mūlyairgṛhītāni śirāṃsi pumbhiḥ/
242.015. śirastvidaṃ mānuṣamapraśastaṃ na gṛhyate mūlyamṛte 'pi rājan//1//
242.017. atha sa rājā tamamātyamuvāca--kimidamitīdaṃ mānuṣaśiro na kaścidgṛhṇātīti? amātya uvāca--jugupsitatvāditi/
242.018. rājābravīt--kimetadeva śiro jugupsitamāhosvit sarvamānuṣaśirāṃsīti? amātya uvāca--sarvamānuṣaśirāṃsīti/
242.019. rājābravīt--kimidaṃ madīyamapi śiro jugupsitamiti? sa ca bhayānnecchati tasmādbhūtārthamabhidhātum/
242.020. sa rājñābhihitah--amātyaḥ, satyamucyatamiti/
242.021. sa uvāca--evamiti/
242.021. tataḥ sa rājā tamamātyaṃ pratijñāyāṃ pratiṣṭhāpya pratyādiśannimamarthamuvāca--haṃ bhoḥ, rūpaiśvaryajanitamadavismita, yuktamidaṃ bhavataḥ, yasmāt tvaṃ bhikṣucaraṇapraṇāmaṃ māaṃ vicchandayitumicchasi?
242.024. vināpi mūlyairvijugupsitatvāt pratigrahītā bhuvi yasya nāsti/
242.026. śirastadāsādya mameha puṇyam yadyarjitaṃ kiṃ viparītamatra//2//
242.028. jātiṃ bhavān paśyati śākyabhikṣuṣvantargatāṃsteṣu guṇānna ceti/
242.030. ato bhavāñ jātimadāvalepādātmānamanyāṃśca hinasti mohāt//3//

243.001. <243>āvāhakāle 'tha vivāhakāle jāteḥ parīkṣā na tu dharmakāle/
243.003. dharmakriyāyā hi guṇā nimittā guṇāśca jātiṃ na vicārayanti//4//
243.005. yadyucchakulīnagatā doṣā garhāṃ prayānti loke 'smin/
243.006. kathamiva nīcajanagatā guṇā na satkāramarhanti//5//
243.007. cittavaśena hi puṃsāṃ kalevaraṃ nindyate 'tha satkriyate/
243.008. śākyaśramaṇamanāṃsi ca śuddhānyarcyānyataḥ śākyāḥ//6//
243.009. yadi guṇaparivarjito dvijātiḥ patita iti prathito 'pi yātyavajñām/
243.011. na tu nidhanakulodgato 'pi jantuḥ śubhaguṇayukta iti praṇamya pūjyaḥ//7//
243.013. api ca/
243.014. kiṃ te kāruṇikasya śākyavṛṣabhasyaitadvaco na śrutaṃ prājñaiḥ sāramasārakebhya iha yannṛbhyo grahītuṃ kṣamam/
243.016. tasyānanyathavādino yadi ca tāmājñāṃ cikīrṣāmyahaṃ vyāhantuṃ ca bhavān yadi prayatate naitat suhṛllakṣaṇam//8//
243.018. ikṣukṣodavadujijñato bhuvi yadā kāyo mama svapsyati pratyutthānanamaskṛtāñjalipuṭakleśakriyāsvakṣamaḥ/
243.020. kāyenāhamanena kiṃ nu kuśalaṃ śakṣyāmi kartuṃ tadā tasmānnāryamataḥ śmaśānanidhanāt sāraṃ grahītuṃ mayā//9//
243.022. bhavanādiva pradīptānnimajjamānādivāpsu ratnanidheḥ/
243.023. kāyādvidhānanidhanādye sāraṃ nādhigacchanti//10//
243.024. te sāramapaśyantaḥ sārāsāreṣvakovidā prājñāḥ/
243.025. te maraṇamakaravadanapraveśasamaye viṣīdanti//11//
243.026. dadhidhṛtanavanītakṣīratakropayogādvaramapahṛtasāro maṇḍakumbho 'vabhagnaḥ/
243.028. na bhavati bahu śocyam yadvadevaṃ śarīre sucaritahṛtasāre naiti śoko 'ntakāle//12//

244.001. <244>sucaritavimukhānāṃ garvitānām yadā tu prasabhamiha hi mṛtyuḥ kāyakumbhaṃ bhinatti/
244.003. dahati hṛdayameṣāṃ śokavahnistadānīṃ dadhighaṭa iva bhagne sarvaśo 'prāptasāre//13//
244.005. kartuṃ vighnamato na me 'rhati bhavān kāyapraṇāmaṃ prati śreṣṭho 'smītyaparīkṣako hi gaṇayan mohāndhakārāvṛtaḥ/
244.007. kāyam yastu parīkṣate daśabalavyāhāradīpairbudho nāsau pārthivabhṛtyayorviṣamatāṃ kāyasya saṃpaśyati//14//
244.009. tvagmāṃsāsthiśirāyakṛtprabhṛtayo bhāvā hi tulyā nṛṇāmāhāryaistu vibhūṣaṇairadhikatā kāyasya niṣpadyate/
244.011. etatsāramiheṣyate tu yadimaṃ niśritya kāyādhamaṃ pratyutthānanamaskṛtādikuśalaṃ prājñaiḥ samutthāpyate//15// iti/
244.013. athāśoko rājā^hirodakasikatāpiṇḍairaṇḍakāṣṭhebhyo 'pi asārataratvaṃ kāyasyāvetya praṇāmādibhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvanmahāpṛthivībhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvanmahāpṛthivībhyaḥ sārataratāmavekṣya bhagavataḥ stūpavandanāyāmātmānamalaṃkartukāmo 'mātyagaṇaparivṛtaḥ kurkuṭārāmaṃ gatvā tatra vṛddhānte sthitvā kṛtāñjaliruvāca--asti--
244.018. kaścidanyo 'pi nirdiṣṭo dvitīyaḥ sarvadarśanā/
244.019. yathāhaṃ tena nirdiṣṭaḥ pāṃśudānena dhīmatā//16//
244.020. tatra yaśo nāṃnā saṃghasthavira uvāca--asti mahārāja/
244.020. yadā bhagavataḥ parinirvāṇakālasamaye tadā apalālaṃ nāgaṃ damayitvā kumbhakālaṃ caṇḍālīgopālīṃ ca nāgaṃ mathurāmanuprāptaḥ, tatra bhagavānāyuṣmantamānandamāmantrayate--asyāmānanda mathutāyāṃ varṣaśataparinirvṛtasya tathāgatasya gupto nāṃnā gāndhiko bhaviṣyati/
244.023. tasya putro bhaviṣyatyupagupto nāṃnā avavādakānāmagro 'lakṣaṇako buddhaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyati/
244.024. paśyasi tvamānanda dūrata eva nīlanīlāmbararājim? evaṃ bhadanta/
244.025. eṣa ānanda urumuṇḍo nāma parvataḥ/
244.025. atra varṣaśataparinirvṛtasya tathāgatasya naṭabhaṭikā nāmāraṇyāyatanaṃ bhaviṣyati/
244.026. etadagraṃ me ānanda bhaviṣyati śamathānukūlānāṃ śayyāsanānām yaduta naṭabhaṭikā nāmāraṇyāyatanam/
244.027. āha ca--
244.028. avavādakānāṃ pravara upagupto mahāyaśāḥ/
244.029. vyākṛto lokanāthena buddhakāryaṃ kariṣyati//17//
224.030. rājā āha--kiṃ punaḥ sa śuddhasattva utpannaḥ, athādyāpi notpadyata iti? sthavira uvāca--utpannaḥ sa mahātmā/
244.031. urumuṇḍe parvate jitakleśo 'rhadgaṇaiḥ parivṛtastiṣṭhati lokānukampārtham/
244.032. api ca deva--

245.001. <245>sarvajñalīlo hi sa śuddhasattvo dharmaṃ praṇītaṃ vadate gaṇāgre/
245.003. devāsurendroragamānuṣāṃśca sahasraśo mokṣapuraṃ praṇetā//18//
245.005. tena khalu samayena āyuṣmānupagupto 'ṣṭādaśabhirarhatsahasraiḥ parivṛto naṭabhaṭikāraṇyāyatane prativasati/
245.006. śrutvā ca rājā amātyagaṇānāhūya kathayati--
245.007. saṃnāhyatāṃ hastirathāśvakāyaḥ śīghraṃ prayāsyāmyurumuṇḍaśailam/
245.009. drakṣyāmi sarvāśravavipramuktaṃ sākṣādarhantaṃ hyupaguptaṃ nāma//19//
245.011. tato 'mātyairabhihitah--deva dūtaḥ preṣayitavyo viṣayanivāsī, sa devasya svayamevāgamiṣyati/
245.012. rājā āha--nāsau asmākamarhatyabhigantum, kiṃ tu vayamevārhāmastasyābhigantum/
245.013. api ca--
245.014. manye vajramayaṃ tasya dehaṃ śailopamādhikam/
245.015. śāstṛtulyopaguptasya yo hyājñāmākṣipennaraḥ//20//
245.016. yāvadrājñā sthaviropaguptasya sakāśaṃ dūto na preṣitaḥ sthaviradarśanāyāgamiṣyāmīti/
245.017. sthaviropaguptaścintayati--yadi rājā āgamiṣyati, mahājanakāyasya pīḍā bhaviṣyati gocarasya ca/
245.018. tataḥ sthavireṇābhihitam--svayamevābhigamiṣyāmīti/
245.018. tato rājñā sthaviropaguptasyārthe nauyānenāgamiṣyatīti yāvacca mathurām yāvacca pāṭaliputramantarānnausaṃkramo 'vasthāpitaḥ/
245.019. atha sthaviropagupto rājño 'śokasyānugrahārthamaṣṭādaśabhirarhatsahasraiḥ parivṛto nāvamabhiruhya pāṭaliputramanuprāptaḥ/
245.021. tato rājapuruṣai rājño 'śokasya niveditam--deva, diṣṭyā vardhasva/
245.022. anugrahārthaṃ tava sopaguptaścitteśvaraḥ śāsanakarṇadhāraḥ/
245.024. puraskṛtastīrṇabhavaughapāraiḥ sārdhaṃ samabhyāgata eṣa padmyām//21//
245.026. śrutvā ca rājñā prītamanasā śatasahasramūlyo muktāhāraḥ svaśarīrādapanīya priyākhyāyino dattaḥ/
245.027. ghāṇṭikaṃ cāhūya kathayati--ghuṣyantāṃ pāṭaliputre ghaṇṭāḥ/
245.027. sthaviropaguptasyāgamanaṃ nivedyatām/
245.028. vaktavyam--
245.029. utsṛjya dāridryamanarthamūlam yaḥ sphītaśobhāṃ śriyamicchatīha/
245.031. svargāpavargāya ca hetubhūtaṃ sa paśyatāṃ kāruṇikopaguptam//22//

246.001. <246>yebhir na dṛṣṭo dvipadapradhānaḥ śāstā mahākāruṇikaḥ svayambhūḥ/
246.003. te śāstṛkalpaṃ sthaviropaguptaṃ paśyantyudāraṃ tribhavapradīpam//23//
246.005. yāvadrājñā pāṭalipurre ghaṇṭāṃ ghoṣayitvā nagaraśobhāṃ ca kārayitvā ardhatṛtīyāni yojanāni gatvā sarvavādyena sarvapuṣpagandhamālyena sarvapauraiḥ sarvāmātyaiḥ saha sthaviropaguptaṃ pratyudgataḥ/
246.007. dadarśa rājā sthaviropaguptaṃ dūrata evāṣṭādaśabhirarhatsahasrairardhacandreṇopaguptam/
246.008. yadantaraṃ ca rājā sthaviropaguptamadrākṣīt, tadantaraṃ hastiskandhādavatīrya padmyāṃ nadītīramabhigamya ekaṃ pādaṃ nadītīre sthāpya dvitīyaṃ nauphalake sthaviropaguptaṃ sarvāṅgenānuparigṛhya nau{saṃkramād} uttāritavān/
246.010. uttārya ca mūlanikṛtta iva drumaḥ sarvaśarīreṇopaguptasya pādayor nipatito mukhatuṇḍakena ca pādau anuparimārjya utthāya dvau jānumaṇḍalau pṛthivītale nikṣipya kṛtāñjaliḥ sthaviropaguptaṃ nirīkṣamāṇa uvāca--
246.013. yadā mayā śatrugaṇānnihatya prāptā samudrābharaṇā saśailā/
246.015. ekātapatrā pṛthivī tadā me prītir na sā yā sthaviraṃ nirīkṣya//24//
246.017. tvadvarśanānme dviguṇaḥ prasādaḥ saṃjāyate 'smin varaśāsanāgre/
246.019. tvadvarśanāccaiva pare 'pi śuddhyā dṛṣṭo mayādyāpratimaḥ svayambhūḥ//25//
246.021. api ca/
246.022. śāntiṃ gate kāruṇike jinendre tvaṃ buddhakāryaṃ kuruṣe triloke/
246.024. naṣṭe jaganmohanimīlitākṣe tvamarkavajjñānavabhāsakartā//26//
246.026. tvaṃ śāstṛkalpo jagadekacakṣuravavādakānāṃ pravaraḥ śaraṇyam/
246.028. vibho mamājñāṃ vada śīghramadya kartāsmi vākyaṃ śuddhasattvā//27//

247.001. <247>atha sthaviropagupto dakṣiṇena pāṇinā rājānaṃ śirasi parimārjayannuvāca--
247.002. apramādena saṃpādya rājyaiśvaryaṃ pravartatām/
247.003. durlabhaṃ trīṇi ratnāni nityaṃ pūjaya pārthiva//28//
247.004. api ca mahārāja tena tena bhagavatā tathāgatenārhatā samyaksambuddhena tava ca mama {ca} śāsanamupanyastaṃ sattvasārathivareṇa gaṇamadhye parīttaṃ paripālyam yatnato 'smābhiḥ/
247.005. rājā āha--sthavira, yathā ahaṃ nirdiṣṭo bhagavatā, tadevānuṣṭhīyate/
247.006. kṛtah?
247.007. stūpairvicitrairgiriśṛṅgakalpaiśchatradhvajaiścocchritaratnacitraiḥ/
247.009. saṃśobhitā me pṛthivī samantādvaistārikā dhātudharāḥ kṛtāśca//29//
247.011. api ca/
247.012. ātmā putraṃ gṛhaṃ dārān pṛthivī kośameva ca/
247.013. na kiṃcidaparityaktaṃ dharmarājasya śāsane//30//
247.014. sthaviropagupta āha--sādhu sādhu mahārāja, etadevānuṣṭheyam/
247.014. kṛtah?
247.015. ye sāramupajīvanti kāyādbhogaiśca jīvikām/
247.016. gate kāle na śocanti iṣṭam yānti surālayam//31//
247.017. yāvadrājā mahatā śrīsamudayena sthaviropaguptaṃ rājakule praveśayitvā sarvāṅgenānuparigṛhya prajñapta evāsane niṣādayāmāsa/
247.018. sthaviropaguptasya śarīraṃ mṛdu sumṛdu, tadyathā tūlapicurvā karpāsapicurvā/
247.019. atha rājā sthaviropaguptasya śarīrasaṃsparśamavagamya kṛtāñjaliruvāca--
247.020. mṛdūni te 'ṅgāni udārasattvā tūlopamāḥ kāśisamopamāśca/
247.022. ahaṃ tvadhanyaḥ kharakarkaśāṅgo niḥsparśagātraḥ paruṣāśrayaśca//32//
247.024. sthavira uvāca--
247.025. dānaṃ manāpaṃ suśubhaṃ praṇītaṃ dattaṃ mayā hyapratipudgalasya/
247.027. na pāṃśudānaṃ hi mayā pradattam yathā tvayādāyi tathāgatasya//33//
247.029. rājā āha--sthavira,
247.030. bālabhāvādahaṃ pūrvaṃ kṣetraṃ prāpya hyanuttaram/
247.031. pāṃśūn ropitavāṃstatra phalam yasyedṛśaṃ mama//34//

248.001. <248>atha sthaviro rājānaṃ saṃharṣayannuvāca--mahārāja,
248.002. paśya kṣetrasya mahātmayaṃ pāṃśuryatra viruhyate/
248.003. rājaśrīryena te prāptā ādhipatyamanuttaram//35//
248.004. śrutvā ca rājā vismayotkullanetro 'mātyānāhūyovāca--
248.005. balacakravartirājyaṃ prāptaṃ me pāṃśudānamātreṇa/
248.006. kena bhagavān bhavanto nārcayitavyaḥ prayatnena//36//
248.007. atha rājā sthaviropaguptasya pādayor nipatyovāca--sthavira, ayaṃ me manoratho ye bhagavatā buddhena pradeśā adhyuṣitāstānarceyam, cihnāni ca kuryāṃ paścimasyāṃ janatāyāmanugrahārtham/
248.009. āha ca--ye buddhena bhagavatā pradeśā adhyuṣitāḥ, tānarcayannahaṃ gatvā cihnāni caiva kuryāṃ paścimāṃ janatāmanukampārtham/
248.010. sthavira uvāca--sādhu sādhu mahārāja, śobhanaste cittotpādaḥ/
248.011. ahaṃ pradarśayiṣyāmyadhunā/
248.012. ye tenādhyuṣitā deśāstānnamasye kṛtāñjaliḥ/
248.013. gatvā cihnāni teṣveva kariṣyāmi na saṃśayaḥ//37//
248.014. atha rājā caturaṅgabalakāyaṃ saṃnāhya gandhamālyapuṣpamādāya sthaviropaguptasahāyaḥ saṃprasthitaḥ/
248.015. atha sthaviropagupto rājānamaśokaṃ sarvaprathamena lumbinīvanaṃ praveśayitvā dakṣiṇaṃ hastamabhiprasāryovāca--asmin mahārāja pradeśe bhagavāñ jātaḥ/
248.016. āha ca--
248.017. idaṃ hi prathamaṃ caityaṃ buddhasyottamacakṣuṣaḥ/
248.018. jātamātreha sa muniḥ prakrāntaḥ saptapadaṃ bhuvi//38//
248.019. caturdiśamabalokya vācaṃ bhāṣitavān purā/
248.020. iyaṃ me paścimā jātirgarbhāvāsaśca paścimaḥ//39//
248.021. atha rājā sarvaśarīreṇa tatra pādayor nipatya utthāya kṛtāñjaliḥ prarudannuvāca--
248.022. dhanyāste kṛtapuṇyai(ṇyā)śca yairdṛṣṭaḥ sa mahāmuniḥ/
248.023. prajātaḥ saṃśrutā yaiśca vācastasya manoramāḥ//40//
248.024. atha sthaviro rājñaḥ prasādavṛddhyarthamuvāca--mahārāja, kiṃ drakṣyasi tāṃ devatām?
248.025. yayā dṛṣṭaḥ prajāyansa vane 'smin vadatāṃ varaḥ/
248.026. tramamāṇaḥ padān sapta śrutā vāco yayā muneḥ//41//
248.027. rājā āha--paraṃ sthavira drakṣyāmi/
248.027. atha sthaviropagupto yasya vṛkṣasya śākhamavalambya devī mahāmāyā prasūtā, tena dakṣiṇahastamabhiprasāryovāca--
248.029. naivāsikā yā ihāśokavṛkṣe saṃbuddhadarśinī yā devakanyā/
248.031. sākṣādasau darśayatu svadehaṃ rājño hyaśokasya {manah}prasādavṛddhyai//42//

249.001. <249>yāvat sā devatā svarūpeṇa sthaviropaguptasamīpe sthitvā kṛtāñjaliruvāca--sthavira, kimājñāpayasi? atha sthaviro rājānāmaśokamuvāca--mahārāja, iyaṃ sā devatā, yayā dṛṣṭo bhagavāñ jāyamānaḥ/
249.003. atha rājā kṛtāñjalistāṃ devatāmuvāca--
249.004. dṛṣṭastvayā lakṣaṇabhūṣitāṅgaḥ prajāyamānaḥ kamalāyatākṣaḥ/
249.006. śrutvāstvayā tasya nararṣabhasya vāco manojñāḥ prathamā vane 'smin//43//
249.008. devatā prāha--mayā hi dṛṣṭaḥ kanakāvadātaḥ prajāyamāno dvipadapradhānaḥ/
249.011. padāni sapta kramāṇa eva śrutā ca vācamapi tasya śāstuḥ//44//
249.013. rājā āha--kathaya devate, kīdṛśī bhagavato jāyamānasya śrīrbabhūveti/
249.013. devatā prāha--na śakyaṃ mayā vāgbhiḥ saṃprakāśayitum/
249.014. api tu saṃkṣepataḥ śṛṇu--
249.015. vinirmitābhā kanakāvadātā sendre triloke nayanābhirāmā/
249.017. sasāgarāntā ca mahī saśailā mahārṇavasthā iva nauścāla//45//
249.019. yāvadrājñā jātyāṃ śatasahasraṃ dattam/
249.019. caityaṃ ca pratiṣṭhāpya rājā prakrāntaḥ//
249.020. atha sthaviropagupto rājānaṃ kapilavastu nivedayitvā dakṣiṇahastamabhiprasāryovāca--asmin pradeśe mahārāja bodhisattvo rājñaḥ śuddhodanasyopanāmitaḥ/
249.021. taṃ dvātriṃśatā mahāpuruṣalakṣaṇālaṃkṛtaśarīramasecanakadarśanaṃ ca dṛṣṭvā rājā sarvaśarīreṇa bodhisattvasya pādayor nipatitaḥ/
249.023. idaṃ mahārāja śākyavardhaṃ nāma devakulam/
249.023. atra bodhisattvo jātamātra upanīto devamarcayiṣyatīti/
249.024. sarvadevatāśca bodhisattvasya pādayor nipatitāḥ/
249.024. tato rājñā śuddhodanena bodhisattvo devatānāmapyayaṃ deva iti tena bodhisattvasya devātideva iti nāmadheyaṃ kṛtam/
249.025. asmin pradeśe mahārāja bodhisattvo brāhmaṇānāṃ naimittikānāṃ vipaścikānāmupadarśitaḥ/
249.026. asmin pradeśe asitena ṛṣiṇā nirdiṣṭo buddho loke bhaviṣyatīti/
249.027. asmin pradeśe mahārāja mahāprajāpatyā saṃvardhitaḥ/
249.028. asmin pradeśe lipijñānaṃ śikṣāpitaḥ/
249.028. asmin pradeśe hastigrīvāyāmaśvapṛṣṭhe rathe śaradhanurgrahe tomaragrahe 'ṅkuśagrahe kulānurūpāsu vidyāsu pāragaḥ saṃvṛttaḥ/
249.030. iyaṃ bodhisattvasya vyāyāmaśālā babhūva/
249.030. asmin pradeśe mahārāja bodhisattvo devatāśatasahasraiḥ parivṛtaḥ ṣaṣṭibhiḥ strīsahasraiḥ sārdhaṃ ratimanubhūtavān/
249.031. asmin pradeśe bodhisattvo jīrṇāturamṛtasaṃdarśanodvigno vanaṃ saṃśritaḥ/
249.032. asmin pradeśe jambucchāyāyāṃ niṣadya viviktam <250>pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhamanāśravasadṛśaṃ prathamadhyānaṃ samāpannaḥ/

250.002. atha pariṇate madhyāhne atikrānte bhaktakālasamaye bhaktakālasamaye anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnaniṃnā prācīnapravaṇā prācīnaprāgbhārā, jamucchāyā bodhisattvasya kāyaṃ na jahāti/
250.003. dṛṣṭvā ca punā rājā śuddhodanaḥ sarvaśarīreṇa bodhisattvasya pādayor nipatitaḥ/
250.004. anena dvāreṇa bodhisattvo devatāśatasahasraiḥ parivṛto 'rdharāteḥ kapilavastuno nirgataḥ/
250.005. asmin pradeśe bodhisattvena cchandakasyāśvamābharaṇāni ca datvā pratinivartitaḥ/
250.006. āha ca--
250.007. chandābharaṇānyaśvaṃ ca asmin pratinivartitaḥ/
250.008. nirupasthāyiko vīraḥ praviṣṭhaikastapovanam//46//
250.009. asmin pradeśe bodhisattvo lubdhakasakāśāt kāśikairvastraiḥ kāṣāyāṇi vastrāṇi grahāya pravrajitaḥ/
250.010. asmin pradeśe bhārgaveṇāśrameṇopanimantritaḥ/
250.010. asmin pradeśe bodhisattvo rājñā bimbisāreṇārgharājyenopanimantritaḥ/
250.011. asmin pradeśe ārāḍodrakamabhigataḥ/
250.011. āha ca--
250.012. udrakārāḍakā nāma ṛṣayo 'smiṃstapovane/
250.013. adhigatācāryasattvena puruṣendreṇa tāpitā//47//
250.014. asmin pradeśe bodhisattvena ṣaḍvarṣāṇi duṣkaraṃ cīrṇam/
250.014. āha ca--
250.015. ṣaḍvarṣāṇi hi kaṭukaṃ tapastaptvā mahāmuniḥ/
250.016. nāyaṃ mārgo hyabhijñāya iti jñātvā samutsṛjet//48//
250.017. asmin pradeśe bodhisattvena nandāyā nandabalāyāśca grāmikaduhitryoḥ sakāśāt ṣoḍaśaguṇitaṃ madhupāyasaṃ parimuktam/
250.018. āha ca--
250.019. asmin pradeśe nandāyā bhuktvā ca madhupāyasam/
250.020. bodhimūlaṃ mahāvīro jagāma vadatāṃ varaḥ//49//
250.021. asmin pradeśe bodhisattvaḥ kālikena nāgarājena bodhisamūlamabhigacchan saṃstutaḥ/
250.022. āha ca--
250.023. kālikabhujagendreṇa saṃstuto vadatāṃ varaḥ/
250.024. prayāto 'nena mārgeṇa bodhimaṇḍe 'mṛtārthinaḥ//50//
250.025. atha rājā sthavirasya pādayor nipatya kṛtāñjaliruvāca--
250.026. api paśyema nāgendram yena dṛṣṭastathāgataḥ/
250.027. vrajāno 'nena mārgeṇa mattanāgendravikramaḥ//51//
250.028. atha kāliko nāgarājaḥ sthavirasamīpe sthitvā kṛtāñjaliruvāca--sthavira, kimājñāpayasīti/
250.029. atha sthaviro rājānamuvāca--ayaṃ sa mahārāja kāliko nāgarājā yena bhagavānanena mārgeṇa bodhimūlaṃ nirgacchan saṃstutaḥ/
250.030. atha rājā kṛtāñjaliḥ kālikaṃ nāgarājamuvāca--

251.001. <251>dṛṣṭastvā jvalitakāñcanatulyavarṇaḥ śāstā mamāpratisamaḥ śaradenduvaktraḥ/
251.003. ākhyāhi me daśabalasya guṇaikadeśaṃ tatkīdṛśī vada bhavan sugate tadānīm//52//
251.005. kālika uvāca--na śakyaṃ vigbhiḥ saṃprakāśayitum/
251.005. api tu saṃkṣepaṃ śṛṇu--
251.006. caraṇatalaparāhatā saśailā avanistadā pracacāla ṣaṭvikāram/
251.008. ravikiraṇaprabhādhikā nṛloke sugataśaśidyutisaṃnibhā manojñā//53//
251.010. yāvadrājā caityaṃ pratiṣṭhāpya prakrāntaḥ/
251.010. atha sthaviropagupto rājānaṃ bodhimūlamupanāmayitvā dakṣiṇaṃ karamabhiprasāryovāca--asmin pradeśe mahārāja bodhisattvena mahāmaitrīsahāyena sakalaṃ mārabalaṃ jitvā anuttarā samyaksambodhirabhisambuddhā/
251.012. āha ca--
251.013. iha munivṛṣabheṇa bodhimūle namucibalaṃ vikṛtaṃ nirastamāśu/
251.015. idamamṛtamudāramagryabodhiṃ hyadhigatamapratipudgalena tena//54//
251.017. yāvadrājñā bodhau śatasahasraṃ dattam/
251.017. caityaṃ ca pratiṣṭhāpya rājā prakrāntaḥ/
251.017. atha sthaviropagupto rājānamaśokamuvāca--asmin pradeśe bhagavāṃś caturṇāṃ mahārājānāṃ sakāśāccatvāri śailamayāni pātrāṇi grahāyaikaṃ pātramadhimuktam/
251.019. asmin pradeśe trapuṣabhillikayorvaṇijorapi piṇḍapātraḥ pratigṛhītaḥ/
251.020. asmin pradeśe bhagavān vāraṇasīmabhigacchannupagenājīvikena saṃstutaḥ/
251.021. yāvat sthaviro rājānam ṛṣivadana(patana?)mupanīya dakṣiṇaṃ hastamabhiprasāryovāca--asmin pradeśe mahārāja bhagavatā triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravarjitatam/
251.023. āha ca--
251.024. śubhaṃ dharmamayaṃ cakraṃ saṃsāravinivartaye/
251.025. asmin pradeśe nāthena pravarjitamanuttaram//55//
251.026. asmin pradeśe jaṭilasahasraṃ pravrajitam/
251.026. asmin pradeśe rājño bimbisārasya dharmaṃ deśitam/
251.027. rājñā ca bimbisāreṇa satyāni dṛṣṭāni, aśītibhiśca devatāsahasrairanekaiśca māgadhakairbrāhmaṇagṛhapatisahasraiḥ/
251.028. asmin pradeśe bhagavatā śakrasya devendrasya dharmo deśitaḥ, śakreṇa ca satyāni dṛṣṭānyaśītibhiśca devatāsahasraiḥ/
251.029. asmin pradeśe mahāprātihāryaṃ vidarśitam/
251.030. asmin pradeśe bhagavān deveṣu trāyastriṃśoṣu varṣā māturjanayitryā dharmam <252>deśayitvā devagaṇaparivṛto 'vatīrṇaḥ/

252.001. vistareṇa yāvat sthaviro rājānamaśokaṃ kuśinagarīmupanāmayitvā dakṣiṇaṃ karatalamabhiprasāryovāca--asmin pradeśe mahārāja bhagavān sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinivṛtaḥ/
252.003. āha ca--
252.004. lokaṃ sadevamanujāsurayakṣanāgamakṣayyadharmavinaye matimān vinīya/
252.005. vaineyasattvavirahānupaśāntabuddhiḥ śāntiṃ gataḥ paramakāruṇiko maharṣiḥ//56//
252.008. śrutvā ca rājā mūrchitaḥ patitaḥ/
252.008. yāvajjalapariṣekaṃ kṛtvotthāpitaḥ/
252.008. atha rājā kathaṃcit saṃjñāmupalabhya parivirvāṇe śatasahasraṃ datvā caityaṃ pratiṣṭhāpya pādayor nipatyovāca--sthavira, ayaṃ me mano rathah--ye ca bhagavatā śrāvakā agratāyāṃ nirdiṣṭāḥ, teṣāṃ śarīrapūjāṃ kariṣyāmīti/
252.011. sthavira uvāca--sādhu sādhu mahārāja/
252.011. śobhanaste cittotpādaḥ/
252.011. sthaviro rājānamaśokaṃ jetavanaṃ praveśayitvā dakṣiṇaṃ karamabhiprasāryovāca--ayaṃ mahārāja sthaviraśāriputrasya stūpaḥ/
252.013. triyatāmasyārcanāmiti/
252.013. rājā āha--ke tasya tasya guṇā babhūvah? sthavira uvāca--sa hi dvitīyaśāstā dharmasenādhipatirdharmacakraparavartanaḥ prajñāvatāmagro nirdiṣṭo bhagavatā/
252.016. sarvalokasya yā prajñā sthāpayitvā tathāgatam/
252.017. śāriputrasya prajñāyāḥ kalāṃ nārhati ṣoḍaśīm//57//
252.018. āha ca--
252.019. saddharmacakramatulam yajjinena pravartitam/
252.020. anuvṛttaṃ hi tattena śāriputreṇa dhīmatā//58//
252.021. kastasya sādhu buddhānyaḥ puruṣaḥ śāradvatasyeha/
252.022. jñātvā guṇagaṇanidhiṃ vaktuṃ śaknoti niravaśeṣāt//59//
252.023. tato rājā prītamanāḥ sthaviraśāradvatīputrastūpe śatasahasraṃ datvā kṛtājñaliruvāca--
252.024. śāradvatīputramahaṃ bhaktyā vande vimuktabhavasaṅgam/
252.025. lokaprakāśakīrti jñānavatāmuttamaṃ vīram//60//
252.026. yāvat sthaviropaguptaḥ sthaviramahāmaudgalyāyanasya stūpamupadarśannuvāca--idaṃ mahārāja sthaviramahāmaudgalyāyanasya stūpam/
252.027. triyatāmasyārcanamiti/
252.027. rājā āha--ke tasya guṇā babhūvuriti? sthavira uvāca--sa hi ṛddhimatāmagro nirdiṣṭo bhagavatā, yena dakṣiṇena pādāṅguṣṭhena śakrasya devendrasya vaijayantaḥ prāsādaḥ prakampitaḥ, nandopanandau nāgarājānau vinītau/
252.030. āha ca--

253.001. <253>śakrasya yena bhavanaṃ pādāṅguṣṭhena kampitam/
253.002. pūjanīyaḥ prayatnena kolitaḥ sa dvijottam//61//
253.003. bhujageśvarau pratibhayau dāntau tau yanātidurgamau/
253.004. loke kastasya śuddhabuddheḥ pāraṃ gacchedguṇārṇavasya//62//
253.005. yāvadrājā mahāmaudgalyāyanasya stūpe śatasahasraṃ datvā kṛtāñjaliruvāca--
253.006. ṛddhimatāmagro yo janmajarāśokaduḥkhanirmuktaḥ/
253.007. maudgalyāyanamahaṃ vande mūrdhnā praṇipatya vikhyātam//63//
253.008. yāvat sthaviropaguptaḥ sthaviramahākāśyapasya stūpam..../
253.008. triyatāmasyārcanamiti/
253.008. rājā āha--ke tasya guṇā babhūvah? sthavira uvāca--sa hi mahātmā alpecchānāṃ saṃtuṣṭānāṃ dhutaguṇavāditāmagro nirdiṣṭo bhagavatā, ardhāsanenopanimantritaḥ, śvetacīvareṇācchāditaḥ, dīnāturagrāhakaḥ śāstanasaṃdhārakaśceti/
253.011. āha ca--
253.012. puṇyakṣetramudāraṃ cīnāturagrāhako nirāyāsaḥ/
253.013. sarvajñacīvaradharaḥ śāsanasaṃdhārako matimān//64//
253.014. kastasya gurormanujo vaktuṃ śakto guṇānniravaśeṣān/
253.015. āsanavarasya sumatiryasya jano dattavānardham//65//
253.016. tato rājā aśokaḥ sthaviramahākāśyapasya stūpe datvā kṛtāñjaliruvāca--
253.017. parvataguhānilāyaṃ vairaparānmukhaṃ praśamayuktam/
253.018. saṃtoṣaguṇavivṛddhaṃ vande khalu kāśyapaṃ sthaviram//66//
253.019. yāvat sthaviropaguptaḥ sthaviravatkulasya stūpaṃ darśayannuvāca--idaṃ mahārāja sthavirabatkulasya stūpam/
253.020. triyatāmarcanamiti/
253.020. rājā āha--ke tasya guṇā babhūvuriti? sthavira uvāca--sa mahātmā alpābādhānāmagro nirdiṣṭo bhagavatā/
253.021. api ca/
253.021. na tena kasyaciddvīpadikā gāthā śrāvatī/
253.022. rājā āha--dīyatāmatra kākaṇiḥ/
253.022. yāvadamātyairabhihitah--deva, kimarthaṃ tulyeṣvavasthiteṣvatra kākāṇī dīyata iti? rājā āha--śrūyatāmatrābhiprāyo mama--
253.024. ājñāpradīpena manogṛhasthaṃ hataṃ tamo yadyapi kṛtaṃ hi tena yathā kṛtaṃ sattvahitaṃ tadanyaiḥ//67//
253.028. sā pratyāhatā tasyaiva rājñaḥ pādamūle nipatitā/
253.028. yāvadamātyā vismitā ūcuh--aho tasya mahātmano 'lpecchatā babhūva/
253.029. anayāpyanarthī/
253.029. yāvat sthaviropaguptaḥ sthavirānandasya stūpamupadarśayannuvāca--idaṃ sthavirānandasya stūpam/
253.030. triyatāmasyārcanamiti/
253.030. rājā āha--ke tasya guṇā babhūvuriti/
253.031. sthavira uvāca--sa hi bhagavata upasthāyako babhuva, bahuśrutānāmagryaḥ pravacanagrāhakaśceti/
253.032. āha ca--

254.001. <254>munipatrarakṣaṇapaṭuḥ smṛtidhṛtimatiniścitaḥ śrutasamudraḥ/
254.002. vispaṣṭamadhuravacanaḥ suranaramahitaḥ sadānandaḥ//68//
254.003. saṃbuddhacittakuśalaḥ sarvatra vicakṣaṇo guṇakaraṇḍaḥ/
254.004. jinasaṃstuto jitaraṇo suranaramahitaḥ sadānandaḥ//69//
254.005. yāvadrājñā tasya stūpe koṭirdattā/
254.005. yāvadamātyairabhihitah--kimarthamayaṃ deva sarveṣāṃ sakāśādadhikataraṃ pūjyate? rājā āha--śrūyatāmabhiprāyah--
254.007. yattaccharīraṃ vadatāṃ varasya dharmātmano dharmamayaṃ viśuddham/
254.009. taddhāritaṃ tena viśokanāṃnā tasmādviśeṣeṇa sa pūjanīyaḥ//70//
254.011. dharmapradīpo jvalati prajāsu kleśāndhakārāntakaro yadadya/
254.013. tattatprabhāvātsugatendrasūnostasmādviśeṣeṇa sa pūjanīyaḥ//71//
254.015. yadā samudraṃ salilaṃ samudre kurvīta kaścinna hi goṣpadena/
254.017. nāthena taddharmamavekṣya bhāvaṃ sūtrāntako 'yaṃ sthavire 'bhiṣiktaḥ//72//
254.019. atha rājā sthavirāṇāṃ stūpārcanaṃ kṛtvā sthaviropaguptasya pādayor nipatya prītimanā uvāca--
254.021. mānuṣyaṃ saphalīkṛtaṃ kratuśatairiṣṭena saṃprāpyate rājyaiśvaryaguṇaiścalaiśca vibhavaiḥ sāraṃ gṛhītaṃ param/
254.023. lokaṃ caityaśatairalaṃkṛtamidaṃ śvetābhrakūṭaprabhairasyādyāpratimasya śāsanamidaṃ kiṃ naḥ kṛtaṃ duṣkaram//73// iti/
254.025. yāvadrājā sthaviropaguptasya prāṇāmaṃ kṛtvā prakrāntaḥ//
254.026. yāvadrājñā aśokena jātau bodhau dharmacakre parinirvāṇe ekaikaśatasahasraṃ dattam, tasya bodhau viśeṣataḥ prasādo jātah--iha bhagavatānuttarā samyaksambodhirabhisambuddheti/
254.027. sa yāni viśeṣayuktāni ratnāni, tāni bodhiṃ preṣayati/
254.028. atha rājño 'śokasya tiṣyarakṣitā nāma agramahiṣī/
254.029. tasyā buddhirutpannā--ayaṃ rājā mayā sārdhaṃ ratimanubhavati, viśeṣayuktāṃśca(krāni ca) ratnāni bodhau preṣayati/
254.030. tayā mātaṅgī vyāharitā--śakyasi tvaṃ bodhiṃ mama sapatnīṃ praghātitum? tayābhihitam--śakṣyāmi, kiṃ tu kārṣāpaṇān dehīti/
254.031. yāvanmātaṅgyā bodhivṛkṣo mantraiḥ parijaptaḥ, sūtraṃ ca buddham/
254.032. yāvadbodhimṛkṣaḥ śuṣkitumārabdhaḥ/
254.032. tato rājapuruṣai rājñe niveditam--deva, bodhivṛkṣaḥ śuṣyata iti/
254.033. āha ca--

255.001. <255>yatropaviṣṭena tathāgatena kṛtsnaṃ jagadbuddhamidam yathāvat/
255.003. sarvajñatā cādhigatā narendra bodhidrumo 'sau nidhanaṃ prayāti//74//
255.005. śrutvā ca rājā mūrcchito bhūmau patitaḥ/
255.005. yāvajjalasekaṃ dattvotthāpitaḥ/
255.005. atha rājā kathaṃcit saṃjñāmupalabhya prarudannuvāca--
255.007. dṛṣṭvānvahaṃ taṃ drumarājamūlaṃ jānāmi dṛṣṭo 'dya mayā svayambhūḥ/
255.009. nāthadrume caiva gate praṇāśaṃ prāṇāḥ prayāsyanti mamāpi nāśam//59//
255.011. atha tiṣyarakṣitā rājānaṃ śokārtamavekṣyovāca--deva, yadi bodhir na bhaviṣyati, ahaṃ devasya ratimutpādayiṣyāmi/
255.012. rājā āha--na sā strī, api tu bodhivṛkṣaḥ saḥ/
255.012. tatra bhagavatā anuttarā samyaksambodhiradhigatā/
255.013. tiṣyarakṣitā mātaṅgīmuvāca--śakyasi tvaṃ bodhivṛkṣam yathāpaurāṇamavasthāpitum? mātaṅgī āha--yadi tāvat prāṇāntikāvaśiṣṭā bhaviṣyati, yathāpaurāṇamavasthāpayiṣyāmīti/
255.015. vistareṇa yāvatayā sūtraṃ muktvā vṛkṣasāmantena khanitvā divase kṣīrakumbhasahasreṇa pāyayati/
255.016. yāvadalpairahobhiryathāpaurāṇaḥ saṃvṛttaḥ/
255.016. tato rājapuruṣai rājñe niveditam--deva, diṣṭyā vardhasva, yathāpaurāṇaḥ saṃvṛttaḥ/
255.017. śrutvā ca prītamanā bodhivṛkṣaṃ nirīkṣamāṇa uvāca--
255.019. bimbisāraprabhṛtibhiḥ pārthivendrairdyutiṃdharaiḥ/
255.020. na kṛtaṃ tatkariṣyāmi satkāradvayamuttamam//76//
255.021. bodhiṃ ca snāpayiṣyāmi kumbhairgandhodakākulaiḥ/
255.022. āryasaṃghasya ca kariṣyāmi satkāraṃ pañcavārṣikam//77//
255.023. atha rājā sauvarṇarūpyavaiḍūryasphaṭikamayānāṃ kumbhānāṃ sahasraṃ gandhodakena pūrayitvā prabhūtaṃ cānnapānaṃ samudrānīya gandhamālyapuṣpasaṃcayaṃ kṛtvā snātvā āhatāni vāsāṃsi navāni dīrghadaśāni prāvṛtya aṣṭāṅgasamanvāgatamupavāsamupoṣya dhūpakaṭacchukamādāya śaraṇatalamabhiruhya caturdiśamāyācitumārabdhah--ye bhagavato buddhasya śrāvakāste mamānugrahāyāgacchantu/
255.026. api ca--
255.027. samyaggatā ye sugatasya śiṣyāḥ śāntendriyā nirjitakāmadoṣāḥ/
255.029. saṃmānanārhā naradevapūjitā āyāntu te 'sminnanukampayā mama//78//

256.001. <256>praśamadamaratā vibhuktasaṃgāḥ pravarasutāḥ sugatasya dharmarājñaḥ/
256.003. asurasuranarārcitāryavṛttāstviha madanugrahaṇātsamabhyupaintu//79//
256.005. vasanti kāśmīrapure suramye ye cāpi dhīrāstamasāvane 'smin/
256.007. mahāvane revatake raye 'ryā anugrahāryaṃ mama te 'bhyupeyuḥ//80//
256.009. anavataptahṛde nivasanti ye girinadīṣu saparvatakandareṣu/
256.011. jinasutāḥ khalu dhyānaratāḥ sadā samudayāntviha te 'dya kṛpābalāḥ//81//
256.013. śairīṣake ye pravare vimāne vasanti putrā vadatāṃ varasya/
256.015. anugrahārthaṃ mama te viśokā hyāyantu kāruṇyaniviṣṭabhāvāḥ//82//
256.017. gandhamādanaśaile ca ye vasanti mahaujasaḥ/
256.018. ihāyāntu kāruṇyamutpādyopanimantritāḥ//83//
256.019. evamukte ca rājñā trīṇi śatasahasrāṇi bhikṣūṇāṃ saṃnipatitāni/
256.019. tatraikaṃ śatasahasrāṇāmarhatāṃ śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca/
256.020. na kāścidvṛddhāsanamākramyate sma/
256.020. rājā āha--kimarthaṃ vṛddhāsanaṃ tannākramyate? tatra yaśo nāṃnā vṛddhaḥ ṣaḍabhijñaḥ/
256.022. sa uvāca--mahārāja, vṛddhasya tadāsanamiti/
256.022. rājā āha--asti sthavira tvatsakāśādanyo vṛddhatara iti? sthavira uvāca--asti mahārāja--
256.024. vadatāṃ vareṇa vaśinā nirdiṣṭaḥ siṃhanādināmagryaḥ/
256.025. piṇḍolabharadvājasyaitadagrāsanaṃ nṛpate//84//
256.026. atha rājā kadambapuṣpavadāhṛṣṭaromakūpaḥ kathayati--asti kaścidbuddhadarśī bhikṣurdhriyata iti? sthavira uāca--asti mahārāja piṇḍolabharadvājo nāṃnā buddhadarśī tiṣṭhata iti/
256.028. rājā kathayati--sthavira, śakyaḥ so 'smābhirdraṣṭumiti? sthavira uvāca--mahārāja, idānīṃ drakṣyasi/
256.029. ayaṃ tasyāgamanakāla iti/
256.029. atha rājā prītamanā uvāca--

257.001. <257>lābhaḥ paraḥ syādatulo mameha mahāsukhaścāyamanuttamaśca/
257.003. paśyāmyaham yattamudārasattvaṃ sākṣādbharadvājasagotranāmam//85//
257.005. tato rājā kṛtakarapuṭo gaganatalāvasaktadṛṣṭiravasthitaḥ/
257.005. atha sthavirapiṇḍolabharadvājo 'nekairarhatsahasrairardhacandrākāreṇopagūḍho rājahaṃsa iva gaganatalādavatīrya vṛddhānte niṣasāda/
257.007. sthavirapiṇḍolabharadvājaṃ dṛṣṭvā nānyanekāni bhikṣuśatasahasrāṇi pratyupasthitāni/
257.008. adrākṣīdrājā piṇḍolabharadvājaṃ śvetapalitaśirasaṃ pralambabhrūlalāṭaṃ nigūḍhākṣitārakaṃ pratyekabuddhāśrayam/
257.009. dṛṣṭvā ca rājā mūlanikṛtta iva drumaḥ sarvaśarīreṇa sthavirapiṇḍolabharadvājasya pādayoḥ patitaḥ/
257.010. mukhatuṇḍakena ca pādāvanuparimārjya utthāya tau jānumaṇḍalau pṛthivītale pratiṣṭhāpya kṛtāñjaliḥ sthavirapiṇḍolabharadvājaṃ nirīkṣamāṇaḥ prarudannuvāca--
257.012. yadā mayā śatrugaṇānnihatya prāptā samudrābharaṇā saśailā/
257.014. ekātaputrā pṛthaivī tadā me prītir na yā me sthaviraṃ nirīkṣya//86//
257.016. tvaddarśanādbhavati/
257.016. dṛṣṭo 'dya tathāgataḥ/
257.016. karuṇālābhāt rvaddarśanācca dviguṇaprasādo mamotpannaḥ/
257.017. api ca sthavira dṛṣṭaste trailokyanātho gururme bhagavān buddha iti? tataḥ sthavirapiṇḍolabharadvāja ubhābhyāṃ pāṇibhyāṃ bhruvamunnāmya rājānamaśokam uvāca--
257.019. dṛṣṭo mayā hyasakṛdapratimo maharṣiḥ saṃtaptakāñcanasamopamatulyatejāḥ/
257.021. dvātriśallakṣaṇadharaḥ śaradinduvaktro brāhmasvarādhikaraṇo hyaraṇāvihārī//87//
257.023. rājā āha--sthavira, kutra te bhagavān dṛṣṭaḥ, kathaṃ ceti? sthavira uvāca--yadā mahārāja bhagavān vijitamāraparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ prathamato rājagṛhe varṣāmupagataḥ, ahaṃ tatkālaṃ tatraivāsam/
257.025. mayā sa dakṣiṇīyaḥ samyagdṛṣṭa iti/
257.025. āha ca--
257.026. vītarāgaiḥ parivṛto vītarāgao mahāmuniḥ/
257.027. yadā rājagṛhe varṣā uṣitaḥ sa tathāgataḥ//88//
257.028. tatkālamāsaṃ tatrāhaṃ saṃbuddhasya tadantike/
257.029. yathā paśyasi māṃ sākṣādevaṃ dṛṣṭo mayā miniḥ//89//
257.030. yadāpi mahārāja bhagavatā śrāvastyāṃ tīrthyān bijayārthaṃ vijayārthaṃ mahāprātihāryaṃ kṛtam, buddhāvataṃsakam yāvadakaniṣṭhabhavanaṃ nirmitaṃ mahan, tatkālaṃ taitraivāhamāsam/
257.031. mayā tadbuddhavikrīḍitaṃ dṛṣṭamiti/
257.032. āha ca--

258.001. tīrthyā yadā bhagavatā kupathaprayātā ṛddhiprabhāvavidhinā khalu nirgṛhītāḥ/
258.003. vikrīḍitaṃ daśabalasya tadāṃ hyudāraṃ dṛṣṭaṃ mayā tu nṛpa harṣakaraṃ prajānām//10//
258.005. yadāpi mahārāja bhagavatā deveṣu trāyastriṃśeṣu varṣā uṣitvā māturjanayitryā dharmaṃ deśayitvā devagaṇaparivṛtaḥ sāṃkāśye nagare 'vatīrṇaḥ, ahaṃ tatkālaṃ tatraivāsam/ mayā sā devamanuṣyasampadā dṛṣṭā, utpalavarṇayā ca nirmitā cakravartisampadā iti/
258.007. āha ca--
258.008. yadāvatīrṇo vadatāṃ variṣṭho varṣāmuṣitvā khalu devaloke/
258.010. tatrāpyahaṃ saṃnihito babhūva dṛṣṭo mayāsau muniragrasattvaḥ//91//
258.012. yadā mahārāja sumāgadhayā anāthapiṇḍadaduhitryā upanimantritaḥ pañcabhirarhacchataiḥ sārdham ṛddhyā puṇḍravardhanaṃ gataḥ, tadāhaṃ parvataśailaṃ grahāya gaganatalamākramya puṇḍravardhanaṃ gataḥ/
258.014. tannimittaṃ ca me bhagavatā ājñākṣiptā--na tāvat te parinirvātavyam yāvaddharmo nāntarhita iti/
258.015. āha ca--
258.016. yadā jagāmarddhibalena nāyakaḥ sumāgadhayopanimantrito guruḥ/
258.018. tadā gṛhītvārdhabalena śailaṃ jagāma tūrṇaṃ khalu puṇḍravardhanam//92//
258.020. ājñā tadā śākyakuloditena dattā ca me kāruṇikena tena/
258.022. tāvanna te nirvṛtirabhyupeyā antarhito yāvadayaṃ na dharmaḥ//93//
258.024. yadāpi mahārāja tvayā pūrvaṃ bālabhāvādbhagavato rājagṛhaṃ piṇḍāya praviṣṭasya saktuṃ dāsyāmīti pāṃśvañjalirbhagavataḥ pātre prakṣiptaḥ, rādhaguptena cānumoditam, tvaṃ na bhagavatā nirdiṣṭah--ayaṃ dārako varṣaśataparinirvṛtasya mama pāṭaliputre nagare aśoko nāma rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātukaṃ vaistārikāṃ kariṣyati, caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayiṣyati, ahaṃ tatkālaṃ tatraivāsīt/
258.028. āha ca--
258.029. yadā pāṃśvañjalirdattastvayā buddhasya bhājane/
258.030. bālabhāvāt prasāditvā tatraivāhaṃ tadābhavam//94//

259.001. <259>rājā āha--sthavira, kutredānīmuṣyata iti? sthavira uvāca--
259.002. uttare sararājasya parvate gandhamādane/
259.003. vasāmi nṛpate tatra sārdhaṃ sabrahmacāribhiḥ//95//
259.004. rājā āha--kiyantaḥ sthavirasya parivārāh? sthavira uvāca--
259.005. ṣaṣṭyarhantaḥ sahasrāṇi parivāro nṛṇāṃ vara/
259.006. vasāmi yairahaṃ sārdhaṃ nispṛhairjitakalmaṣaiḥ//96//
259.007. api ca mahārāja, kimanena saṃdehena kṛtena? pariviṣyatāṃ bhikṣusaṃghaḥ/
259.007. bhuktavato bhikṣusaṃghasya pratisaṃmodanāṃ kariṣyāmi/
259.008. rājā āha--evamastu, yathā sthavira ājñāpayati/
259.009. kiṃ tu buddhasmṛtipratibodhito 'haṃ bodhisnapanaṃ tāvat kariṣyāmi/
259.009. samanantaraṃ ca manāpena cāhāreṇa bhikṣusaṃghamupasthāsyāmīti/
259.010. atha rājā sarvamitramuddhoṣakamāmantrayati--ahamāryasaṃghasya śatasahasraṃ dāsyāmi, kumbhasahasreṇa ca bodhiṃ snāpayiṣyāmi, mama nāṃnā dhuṣyatāṃ pañcavārṣikamiti/
259.012. tatkālaṃ ca kuṇālasya nayanadvayamavipannamāsīt/
259.012. sa rājño dakṣiṇe pārśve sthitaḥ/
259.013. tenāṅgulidvayamutkṣiptam, na tu vāgbhāṣitā/
259.013. dviguṇaṃ tvahaṃ prasādayiṣyāmītyākārayati/
259.014. pāṇinā vardhitamātre ca kuṇālena sarvajanakāyena hāsyaṃ muktam/
259.014. tato rājā hāsyaṃ muktvā kathayati--aho rādhagupta, kenaitadvardhitamiti? rādhaguptaḥ kathayati--deva, bahavaḥ puṇyārthinaḥ prāṇinaḥ/
259.016. yaḥ puṇyārthī, tena vardhitamiti/
259.016. rājā āha--śatasahasratryaṃ dāsyāmītyāryasaṃghe kumbhasahasreṇa ca bodhiṃ snapayiṣyāmi, mama nāṃnā ghuṣyatāṃ pañcavārṣikamiti/
259.017. yāvat kuṇālena catasro 'ṅgulya utkṣiptāḥ/
259.018. tato rājā ruṣitaḥ/
259.018. rādhaguptmuvāca--aho rādhagupta, ko 'yamasmābhiḥ sārdhaṃ pratidvandvayatyalokajñah? ruṣitaṃ ca rājānamavekṣya rādhagupto rājñaḥ pādayor nipatyovāca--deva, kasya śaktir narendreṇa sārdhaṃ vispardhituṃ bhavet? kuṇālo guṇavān, pitrā sārdhaṃ vikurvate/
259.021. atha rājā dakṣiṇena parivṛtya kuṇālamavalokyovāca--sthaviro 'ham/
259.021. kośaṃ sthāpayitvā rājyamantaḥpuramamātyagaṇamātmānaṃ ca kuṇālaṃ suvarṇarūpyasphaṭikavaiḍūryamayānāṃ pañcakumbhasahasrāṇi nānāgandhapūrṇāni kṣīracandanakuṅkumakarpūrvāsitrairmahābodhiṃ snapayiṣyāmi, puṣpaśatasahasrāṇi ca bodhipramukhe cāryasaṃghe dadāmi, mama nāṃnā ghuṣyatāṃ pañcavārṣikamiti/
259.024. āha ca--
259.025. rājyaṃ samṛddhaṃ saṃsthāpya kośamantaḥpurāṇi cāmātyagaṇaṃ ca sarvam/
259.027. dadāmi saṃghe guṇapātrabhūte ātmā kuṇālaṃ ca guṇopapannam//97//
259.029. tato rājā piṇḍolabharadvājapramukhe bhikṣusaṃghe niryātayitvā bodhivṛkṣasya ca caturdiśaṃ vāraṃ baddhvā svayameva ca vāramabhiruhya caturbhiḥ kumbhasahasrairbodhisanapanaṃ kṛtavān/
259.030. kṛtamātre ca bodhisnapane bodhivṛkṣo yathāpaurāṇaḥ saṃvṛttaḥ/
259.031. vakṣyati hi--

260.001. <260>kṛtamātre nṛpatinā bodhisnapanamuttamam/
260.002. bodhivṛkṣastadā jāto haritpallavakomalaḥ//98//
260.003. dṛṣṭvā haritapatrāḍhyaṃ pallavāṅkurakomalam/
260.004. rājā harṣaṃ paraṃ jagāma sāmātyagaṇanaigamaḥ//99//
260.005. atha rājā bodhisnapanaṃ kṛtvā bhikṣusaṃghaṃ pariveṣṭumārabdhaḥ/
260.005. tatra yaśo nāṃnā sthaviraḥ/
260.006. tenābhihitam--mahārāja, mahānayaṃ paramadakṣiṇīya āryasaṃghaḥ saṃnipatitaḥ, tathā te pariveṣṭavyam yathā te kṣatir na syāditi/
260.007. tato rājā svahastena pariveṣaṇam yāvannavakāntaṃ gataḥ/
260.007. tatra dvau śrāmaṇerau saṃrañjanīyaṃ dharmaṃ samādāya vartataḥ/
260.008. ekenāpi saktavo dattāḥ, dvitīyenāpi saktavaḥ/
260.009. ekena khādyakāḥ, dvitīyenāpi khādyakā eva/
260.009. ekena modikāḥ, dvitīyenāpi modikāḥ/
260.009. tau dṛṣṭvā rājā hasitaḥ/
260.010. imau śrāmaṇerau bālakrīḍayā krīḍataḥ/
260.010. yāvadrājñā bhikṣusaṃghaṃ pariveṣya vṛddhāntamārūḍhaḥ/
260.011. sthavireṇa cānuyuktah--mā devena kutracidaprasādamutpādita iti/
260.011. rājā āha--na iti/
260.012. api tu asti dvau śrāmaṇerau bālakrīḍayā krīḍataḥ/
260.013. sthavira uvāca--alaṃ mahārāja, ubhau hi tau ubhayatobhāgavimuktau arhantau/
260.014. śrutvā ca rājñaḥ prītimanaso buddhirutpannā--tau śrāmaṇerau āgamya bhikṣusaṃghaṃ paṭenācchādayiṣyāmi/
260.015. tatastau śrāmaṇerau rājño 'bhiprāyamavagamya bhūyo 'nye 'smābhiḥ svaguṇā udbhavayitavyā iti, tayorekena kaṭāhakā upasthāpitā, dvitīyena raṅgaḥ samudānītaḥ/
260.017. rājñā dṛṣṭau śrāmaṇerakau/
260.017. kimidamārabdham? tayorabhihitam--devo 'smākamavagamya bhikṣusaṃghaṃ paṭenācchādayitukāmaḥ/
260.018. tān paṭān rañjayiṣyāmaḥ/
260.019. śrutvā ca rājño buddhirutpannā--mayā kevalaṃ cintitam, na tu vāgniścāritā/
260.019. paracittavādau etau mahātmānau/
260.020. tataḥ sarvaśarīreṇa pādayor nipatya kṛtāñjaliruvāca--
260.021. mauryaḥ samṛtyaḥ sajanaḥ sapauraḥ sulabdhalābhārthasuyaṣṭayajñaḥ/
260.023. yasyedṛśaḥ sādhujane prasādaḥ kāle tathotsāhi kṛtaṃ ca dānam//100//
260.025. yāvadrājñā abhihitam--yuṣmākamāgamya tricīvareṇa bhikṣusaṃghamācchādayiṣyāmīti/
260.026. tato rājā aśokaḥ pañcavārṣike paryavasite sarvabhikṣūṃs tricīvareṇācchādya catvāri śatasahasrāṇi saṃghasyācchādanaṃ datvā pṛthivīmantaḥpuramamātyagaṇamātmānaṃ ca kuṇālaṃ ca niṣkrītavān/
260.028. bhūyasā bhagavacchāsane śraddhā pratilabdhā caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitamiti//
260.029. yasminneva divase rājñā aśokena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam, tasminneva divase rājño 'śokasya padmāvatī nāṃnā devī prasūtā/
260.030. putro jāto 'bhirūpo darśanīyaḥ prāsādikaḥ/
260.031. nayanāni cāsya paramaśobhanāni/
260.031. yāvadrājño 'śokasya niveditam--deva, diṣṭyā vṛddhiḥ/
260.032. devasya putro jātaḥ/
260.032. śrutvā rājā āttamanāḥ kathayati--

261.001. <261>prītiḥ parā me vipulā hyavāptā mauryasya vaṃśasya parā vibhūtiḥ/
261.003. dharmeṇa rājyaṃ mama kurvato hi jāto dharmavivardhano 'stu//101//
261.005. tasya dharmavivardhana iti nāma kṛtam/
261.005. yāvat kumāro rājño 'śokasyopanāmitaḥ/
261.005. atha rājā kumāraṃ nirīkṣya prītamanāḥ kathayati--
261.007. sutasya me netravarāḥ supuṇyāḥ sujātanīlotpalasaṃnikāśāḥ/
261.009. alaṃkṛtaṃ śobhati yasya vaktraṃ saṃpūrṇacandrapratimaṃ vibhāti//102//
261.011. yāvadrājā amātyānuvāca--dṛṣṭāni bhavadbhiḥ kasyedṛśāni nayanāni? amātyā ūcuh--deva, manuṣyabhūtasya na dṛṣṭāni, api tu deva, asti himavati parvatarāje kuṇāle nāma pakṣī prativasati, tasya sadṛśāni nayanāni/
261.013. āha ca--
261.014. himendrarāje giriśailaśṛṅge pravālapuṣpaprasave jalāḍhye/
261.016. kuṇālanāṃneti nivāsapakṣī netrāṇi tenāsya samānyamūni//103//
261.018. tato rājñā abhihitam--kuṇālaḥ pakṣī ānīyatāmīti/
261.018. tasyordhvato yojanam yakṣāḥ śṛṇvantyadho yojanaṃ nāgāḥ/
261.019. tato yakṣaistatkṣaṇena kuṇālaḥ pakṣī ānītaḥ/
261.019. atha rājā kuṇālasya netrāṇi suciraṃ nirīkṣya na kiṃcidviśeṣaṃ paśyati/
261.020. tato rājñābhihitam--kumārasya kuṇālasadṛśāni nayanāni/
261.021. bhavatu kumārasya kuṇāla iti nāma/
261.021. vakṣyati hi--
261.022. netrānurāgeṇa sa pārthivendraḥ sutaḥ kuṇāleti tadā babhāṣe/
261.024. tato 'sya nāma prathitaṃ pṛthivyāṃ tasyāryasattvasya nṛpātmajasya//104//
261.026. vistareṇa yāvat kumāro mahān saṃvṛttaḥ/
261.026. tasya kāñcanamālā nāma dārikā patnyarthe ānītā/
261.027. yāvadrājā aśokaḥ kuṇālena saha kurkuṭārāmaṃ gataḥ/
261.027. tatra yaśo nāṃnā saṃghasthaviro 'rhan ṣaḍabhijñaḥ/
261.028. sa paśyati--kuṇālasya nacirānnayanavināśo bhaviṣyati/
261.028. tena rājño 'bhihitam--kimarthaṃ kuṇālaḥ svakarmaṇi na niyujyate? tato rājñā abhihitah--kuṇāla, saṃghasthaviro yadājñāpayati tatparipālayitavyam/
261.030. tataḥ kuṇālaḥ sthavirasya pādayor nipatya kathayati--sthavira, kimājñāpayasi? sthavira uvāca--cakṣuḥ kuṇāla anityamiti kuru/
261.031. āha--

262.001. <262>cakṣuḥ kumāraṃ satataṃ parīkṣyaṃ calātmakaṃ duḥkhasahasrayuktam/
262.003. yatrānuraktā bahavaḥ pṛthagjanāḥ kurvanti karmāṇyahitāvahāni//105//
262.005. sa ca tathā abhyāsaṃ karoti manasikāraprayuktaḥ/
262.005. ekābhirāmah ekāmirābhirāmaḥ praśamārāmaśca saṃvṛttaḥ/
262.006. sa rājakule vivikte sthāne 'vasthitaścakṣurādīnyāyatanānyanityādibhirākāraiḥ parīkṣate/
262.006. tiṣyarakṣitā ca nāṃnā aśokasyāgramahiṣā taṃ pradeśamabhigatā/
262.007. sā taṃ kuṇālamekākinaṃ dṛṣṭvā nayanānurāgeṇa gātreṣu pariṣvajya kathayati--
262.009. dṛṣṭvā tavedaṃ nayanābhirāmaṃ śrīmadvapurnetrayugaṃ ca kāntam/
262.011. daṃdagyate me hṛdayaṃ samantāddāvāgninā prajvalateva kakṣam//106//
262.013. śrutvā kuṇāla ubhābhyāṃ pāṇibhyāṃ karṇau pidhāya kathayati--
262.014. vākyaṃ na yuktaṃ tava vaktumetat sūnoḥ purastājjananī mamāsi/
262.016. adharmarāgaṃ parivarjayasva apāyamārgasya hi eṣa hetuḥ//107//
262.018. tatastiṣyarakṣitā tatkālamalabhamānā kruddhā kathayati--
262.019. abhikāmāmabhigatām yattvaṃ necchasi māmiha/
262.020. nacirādeva durbuddhe sarvathā na bhaviṣyasi//108//
262.021. kuṇāla uvāca--
262.022. mama bhavatu maraṇaṃ mā tu sthitasya dharme viśuddhabhāvasya/
262.023. na tu jīvitena kāryaṃ sajjanadhikkṛtena mama//109//
262.024. svargasya dharmalopo yato bhavati jīvitena kiṃ tena/
262.025. mama maraṇahetunā vai budhaparibhūtena dhikkṛtena//110//
262.026. yāvat tiṣyarakṣitā kuṇālasya cchidrānveṣiṇī avasthitā/
262.026. rājño 'śokasyottarāpathe takṣaśilā nagaraṃ viruddham/
262.027. śrutvā ca rājā svayamevābhiprasthitaḥ/
262.027. tato 'mātyairabhihitah--deva, kumāraḥ preṣyatam/
262.028. sa saṃtāmayiṣyati/
262.028. atha rājā kuṇālamāhūya kathayati--vatsa kuṇāla, gamiṣyasi takṣaśilānagaraṃ saṃnāmayitum? kuṇāla uvāca--paraṃ deva gamiṣyāmi/

263.001. <263>tato nṛpastasya niśāmya bhāvaṃ putrābhidhānasya manorathasya/
263.003. snehācca yogyaṃ manasā ca buddhvā ājñāpayāmāsa vidhāya yātrām//111//
263.005. atha rājā aśoko nagaraśobhāṃ mārgaśobhāṃ ca kṛtvā jīrṇāturakṛpaṇānāthāṃśca mārgādapanīya ekarathe 'bhiruhya kumāreṇa saha pāṭaliputrānnirgataḥ/
263.006. anuvrajitvā nivartamānaḥ kuṇālaṃ kaṇṭhe pariṣvajya nayanaṃ nirīkṣamāṇaḥ prarudannuvāca--
263.008. dhanyāni tasya cakṣūṃṣi cakṣuṣmantaśca te janāḥ/
263.009. satatam ye kumārasya drakṣyanti mukhapaṅkajam//112//
263.010. yāvannaimittiko brāhmaṇah--kumārasya nacirānnayanavināśo bhaviṣyati/
263.010. sa ca rājā aśokastasya nayaneṣvatyarthamanuṣaktaḥ/
263.011. dṛṣṭvā ca kathayati--
263.012. nṛpātmajasya nayane viśuddhe mahīpatiścāpyanuraktamasya/
263.014. śriyā vivṛddhe hi sukhānukūle paśyāmi netre 'dya vinaśyamāne//113//
263.016. idaṃ puraṃ svargāmiva prahṛṣṭaṃ kumārasaṃdarśanajātaharṣam/
263.018. puraṃ vipanne nayane tu tasya bhaviṣyati śokaparītacetāḥ//114//
263.020. anupūrveṇa takṣaśilāmanuprāptaḥ/
263.020. śrutvā ca takṣaśilāpaurā ardhatrikāṇi yojanāni mārgaśobhāṃ nagaraśobhāṃ ca kṛtvā pūrṇakumbhaiḥ pratyudgatāḥ/
263.021. vakṣyati ca--
263.022. śrutvā takṣaśilāpauro ratnapūrṇaghaṭādikān/
263.023. gṛhya pratyujjagāmāśu bahumānyo nṛpātmajam//115//
263.024. pratyudgamya kṛtāñjaliruvāca--na vayaṃ kumārasya viruddhāḥ, na rājño 'śokasya, api tu duṣṭātmāno 'mātyā āgatyāsmākamapamānaṃ kurvanti/
263.025. yāvatkuṇālo mahatā saṃmānena takṣaśilāṃ praveśitaḥ//
263.027. rājñaścāśokasya mahān vyādhirutpannaḥ/
263.027. tasya mukhāduccāro nirgantmārabdhaḥ/
263.028. sarvaromakūpebhyaścāśuci pragharati/
263.028. na ca śakyate cikitsitum/
263.028. tato rājñā abhihitam--kuṇālamānayata, rājye pratiṣṭhāpayiṣyāmīti/
263.029. kiṃ mamedṛśena jīvitena prayojanam? śrutvā ca tiṣyarakṣitā cintayati--yadi kuṇālaṃ rājye pratiṣṭhāsyati, nāsti mama jīvitam/
263.031. tayā abhihitam--ahaṃ te svasthaṃ kariṣyāmi/
263.031. kiṃ tu vaidyānāṃ praveśaḥ pratiṣidhyatām/
263.032. yāvadrājñā vaidyānāṃ praveśaḥ pratiṣiddhaḥ/
263.032. tatastiṣyarakṣitayā vaidyānāmabhihitam--yadi kaścidīdṛśena<264> vyādhinā spṛṣṭaḥ strī vā puruṣo vā āgacchati, mama darśayitavyaḥ/

264.001. anyatamaścābhīrastādṛśenaiva vyādhinā spṛṣṭaḥ/
264.002. tasya patnyā vaidyāya vyādhir niveditaḥ/
264.002. vaidyenābhihitam--sa evāgacchatu āturaḥ/
264.003. vyādhiṃ dṛṣṭvā bhaiṣajyamupadekṣyāmi/
264.003. yāvadābhīro vaidyasakāśāmabhigataḥ/
264.004. vaidyena ca tiṣyarakṣitāyāḥ samīpamupanītaḥ/
264.004. tatastiṣyarakṣitayā pratigupte pradeśe jīvitād vyaparopitaḥ/
264.005. jīvitād vyaparopya kukṣiṃ pāṭayitvā paśyati ca tasya pakvāśayasthāne antrāyāṃ kṛmirmahān prādurbhūtaḥ/
264.0sa yadyūrdhvaṃ gacchati tenāśucīni pragharati, athādho gacchati, adhaḥ pragharati/
264.007. yāvat tatra maricān peṣayitvā dattaṃ na ca mriyate/
264.007. evaṃ pippalī śṛṅgaveraṃ ca/
264.008. vistareṇa yāvat palāṇḍurdattaḥ/
264.008. spṛṣṭaśca mṛta uccāramārgeṇa nirgataḥ/
264.008. etacca prakaraṇaṃ tayā rajñe niveditam--deva pālāṇḍuṃ parimuṅkṣva, svāsthyaṃ bhaviṣyati/
264.009. rājā āha--devi, ahaṃ kṣatriyaḥ/
264.010. kathaṃ palāṇḍuṃ paribhakṣayāmi? devyuvāca--deva, paribhoktavyaṃ jīvitasyārthe, bhaiṣajyametat/
264.011. rājñā paribhuktam/
264.011. sa ca kṛmirmṛtam uccāramārgeṇa nirgataḥ/
264.011. svasthībhūtaśca rājā/
264.012. tena parituṣṭena tiṣyarakṣitā vareṇa pravāritā--kiṃ te varaṃ prayacchāmi? tayā abhihitam--saptāhaṃ devo rājyaṃ prayacchatu/
264.013. rājā āha--ahaṃ ko bhaviṣyāmi? devyuvāca--saptāhasyātyayāddeva eva rājā bhaviṣyati/
264.014. yāvadrājñā tiṣyarakṣitāyāḥ saptāhaṃ rājyaṃ dattam/
264.014. tasyā buddhirutpannā--idānīṃ mayā asya kuṇālasya vairaṃ niryātitavyam/
264.015. tayā kapaṭalekho likhitastakṣaśilakānāṃ paurāṇām--kuṇālasya nayanaṃ vināśayitavyamiti/
264.016. āha ca--
264.017. rājā hyaśoko balavān pracaṇḍa ājñāpayattakṣaśilājanaṃ hi/
264.019. uddhāryatāṃ locanamasya śatrormauryasya vaṃśasya kalaṅka eṣaḥ//116//
264.021. rājño 'śoksya yatra kāryamāśu pariprāpyaṃ bhavati, dantamudrayā mudrayati/
264.021. yāvat tiṣyarakṣitā śayitasya rājñastaṃ lekhaṃ dantamudrayā mudrayiṣyāmīti rājñaḥ sakāśamabhigatā/
264.022. rājā ca bhītaḥ pratibuddhaḥ/
264.023. devī kathayati--kimidamiti? rājā kathayati--devi, svapnaṃ me 'śobhanaṃ dṛṣṭam/
264.024. paśyāmi dvau gṛdhrau kuṇālasya nayanamutpāṭayitumicchataḥ/
264.024. devī kathayati--svāsthyaṃ kumārasyeti/
264.025. evaṃ dvirapi rājā bhītaḥ pratibuddhaḥ kathayati--devi, svapno me na śobhano dṛṣṭa iti/
264.026. tiṣyarakṣitā kathayati--kīdṛśaḥ svapna iti/
264.026. rājā āha--paśyāmi kuṇālam--dīrghakeśanakhaśmaśruḥ puraṃ praviṣṭaḥ/
264.027. devyāha--svāsthyaṃ kumārasyeti/
264.027. yāvat tiṣyarakṣitayā rājñaḥ śayitasya sa lekho dantamudrayā mudrayitvā takṣaśilāṃ preṣitaḥ/
264.028. yāvadrājñā śayitena svapne dṛṣṭaṃ dantā viśīrṇāḥ/
264.029. tato rājā tasyā eva rātreratyaye naimittikānāhūya kathayati--kīdṛśa eṣāṃ svapnānāṃ vipāka iti? naimittikāḥ kathayati--deva, ya īdṛśasvapnāni paśyati/
264.030. āha ca--
264.031. dantā yasya viśīryante svapnānte prapatanti ca/
264.032. cakṣurbhedaṃ ca putrasya putranāśaṃ ca paśyati//117//

265.001. <265>śrutvā ca aśokastvaritaṃmutthāyāsanāt kṛtañjaliścaturdiśaṃ devatām yācayitumārabdhaḥ/
265.002. āha ca--
265.003. yā devatā śāsturabhiprasannā dharme ca saṃghe ca gaṇapradhāne/
265.005. ye cāpi loke ṛṣayo variṣṭhā rakṣantu te 'smattanayaṃ kuṇālam//118//
265.007. sa ca lekho 'nupūrveṇa takṣaśilāmupanītaḥ/
265.007. atha takṣaśilāḥ paurajānapadā lekhadarśanāt kuṇālasya guṇavistaratuṣṭā notsahante tadaptiyaṃ niveditum/
265.008. ciraṃ vicārayitvā rājā duṣṭaśīlaḥ svaputrasya na marṣayati, prāgevāsmākaṃ marṣayati/
265.009. āha ca--
265.010. munivṛttasya śāntasya sarvabhūtahitaiṣiṇaḥ/
265.011. yasya dveṣaḥ kumārasya kasyānyasya bhaviṣyati//119//
265.012. tairyāvatkuṇālasya niveditam, lekhaścopanītaḥ/
265.012. tataḥ kuṇālo vācayitvā kathayati--viśrabdham yathātmaprayojanaṃ kriyatāmiti/
265.013. yāvaccaṇḍālā upanītāh--kuṇālasya nayanamutpāṭayatheti/
265.014. te ca kṛtāñjalipuṭā ūcuh--notsāhayāmaḥ/
265.014. kṛtah?
265.015. yo hi candramasaḥ kāntiṃ mohādabhyuddharennaraḥ/
265.016. sa candrasadṛśādvaktrāttava netre samuddharet//120//
265.017. tataḥ kumāreṇa makuṭaṃ dattam/
265.017. anayā dakṣiṇayotpāṭayatheti/
265.017. tasya tu karmaṇo 'vaśyaṃ vipattavyam/
265.018. puruṣo hi vikṛtarūpo 'ṣṭādaśābhirdaurvarṇikaiḥ samanvāgato 'bhyāgataḥ/
265.018. sa kathayati--ahamutpāṭayiṣyāmīti/
265.019. yāvatkuṇālasya samīpaṃ nītaḥ/
265.019. tasmiṃśca samaye kuṇālasya sthavirāṇāṃ vacanamāmukhībhūtam/
265.020. sa tadvacanamanusmṛtyovāca--
265.021. imāṃ vipattiṃ vijñāya tairuktaṃ tattvavādibhiḥ/
265.022. paśyānityamidaṃ sarvaṃ nāsti kaścid dhruve sthitaḥ//121//
265.023. kalyāṇamitrāste mahyaṃ sukhakāmā hitaiṣiṇaḥ/
265.024. yairayaṃ deśito dharmo vītakleśairmahātmabhiḥ//122//
265.025. anityatāṃ saṃparipaśyato me gurūpadeśānmanasi prakurvataḥ/
265.027. utpāṭane 'haṃ na bibhemi saumya netradvayasyāsthiratāṃ hi paśye//123//
265.029. utpāṭe vā na vā netre yathā vā manyate nṛpaḥ/
265.030. gṛhītasāraṃ cakṣurme hyanityādibhirāśrayaiḥ//124//
265.031. tataḥ kuṇālastaṃ puruṣamuvāca--tena hi bhoḥ puruṣa, ekaṃ tāvannayanamutpāṭya mama haste 'nuprayaccha/
265.032. yāvat sa puruṣaḥ kuṇālasya nayanamutpāṭayituṃ pravṛttaḥ/
265.032. tato 'nekāni prāṇiśatasahasrāṇi vikroṣṭumārabdhāni--kaṣṭaṃ bhoḥ/

266.001. <266>eṣā hi nirmalā jyotsnā gaganātpatate śaśī/
266.002. puṇḍarīkavanāccāpi śrīmannutpaṭyate 'mbujam//125//
266.003. teṣu prāṇiśatasahasreṣu rudatsu kuṇālasyaiva nayanamutpāṭya haste dattam/
266.003. tataḥ kuṇālastannayanaṃ gṛhyovāca--
266.005. rūpāṇi kasmānna nirīkṣase tvam yathāpurā prākṛta māṃsapiṇḍa/
266.007. te vañcitāste ca vigarhaṇīyā ātmeti ye tvāmabudhāḥ//126//
266.009. sāmagrajaṃ budbadasaṃnikāśaṃ sudurlabhaṃ nirviṣamasvatantram/
266.011. evaṃ pravīkṣanti sadāpramattā ye tvāṃ na te duḥkhamanuprayānti//127//
266.013. evamanuvicintayatā tena sarvabhāveṣvanityatām/
266.014. srotāpattiphalaṃ prāptaṃ janakāyasya paśyataḥ//128//
266.015. tataḥ kuṇālo dṛṣṭasatyastaṃ puruṣamuvāca--idānīṃ dvitīyaṃ viśrabdhaṃ nayanamutpāṭya haste datta/
266.016. atha kuṇālo māṃsacakṣuṣyuddhṛte prajñācakṣuṣi ca viśuddhe kathayati--
266.017. uddhṛtaṃ māṃsacakṣurme yadyapyetatsudurlabham/
266.018. prajñācakṣurviśuddhaṃ me pratilabdhamaninditam//129//
266.019. parityakto 'haṃ nṛpatinā yadyahaṃ putrasaṃjñayā/
266.020. dharmarājasya putratvamupeto 'smi mahātmanaḥ//130//
266.021. eśvaryādyadyahaṃ bhraṣṭaṃ śokaduḥkhanibandhanāt/
266.022. dharmaiśvaryamavāptaṃ me duḥkhaśokavināśanam//131//
266.023. yāvatkuṇālena śrutam--nāyaṃ tātasyāśokasya karma, api tu tiṣyarakṣitāyā ayaṃ prayoga iti/
266.024. śrutvā ca kuṇālaḥ kathayati--
266.025. ciraṃ sukhaṃ caiva sā tiṣyanāṃnī āyurbalaṃ pālayate ca devī/
266.027. saṃpreṣito 'yaṃ hi yayā prayogo yasyānubhāvena kṛtaḥ svakārtham//132//
266.029. tataḥ kāñcanamālayā śrutam--kuṇālasya nayanānyutpāṭitānīti/
266.029. śrutvā ca bhartṛtayā kuṇālasamīpamupasaṃkramya parṣadamavagāhya kuṇālamuddhṛtanayanaṃ rudhirāvasiktagātraṃ dṛṣṭvā sūrcchitā bhūmau patitā/
266.031. yāvajjalasekaṃ kṛtvotthāpitā/
266.031. tataḥ kathaṃcit saṃjñāmupalabhya sasvaraṃ prarudantyuvāca--

267.001. <267>netrāṇi kāntāni manoharāṇi ye māṃ nirīkṣañjanayanti tuṣṭim/
267.003. te me vipannā hyanirīkṣaṇīyāstyajanti me prāṇasamāḥ śarīram//133//
267.005. tataḥ kuṇālo bhāryāmanunayannuvāca--alaṃ ruditena/
267.005. nārhasi śokamāśrayitum/
267.006. svayaṃkṛtānāmiha karmaṇāṃ phalamupasthitam/
267.006. āha ca--
267.007. karmātmakaṃ lokamidaṃ viditvā duḥkhātmakaṃ cāpi janaṃ hi matvā/
267.009. matvā ca lokaṃ priyaviprayogaṃ kartuṃ priye nārhasi bāṣpamokṣam//134//
267.011. tataḥ kuṇālo bhāryayā saha takṣaśilāyā niṣkāsitaḥ/
267.011. sa garbhādānamupādāya paramasukumāraśarīraḥ/
267.012. na kiṃcidutsahate karma kartum/
267.012. kevalaṃ vīṇāṃ vādayati, gāyati ca/
267.013. tato bhaikṣyaṃ labhate/
267.013. kuṇālaḥ patnyā saha bhuṅkte/
267.013. tataḥ kāñcanamālā yena mārgeṇa pāṭaliputrādānītā, tameva mārgamanusmarantī bhartṛdvitīyā pāṭaliputraṃ gatā/
267.014. yāvadaśokasya gṛhamārabdhā praveṣṭum/
267.015. dvārapālena ca nivāritau/
267.015. yāvadrājño 'śokasya yānaśālāyāmavasthitau/
267.016. tataḥ kuṇālo rātryāḥ pratyūṣasamaye vīṇāṃ vādayitumārabdhaḥ/
267.016. yathā nayanānyutpāṭitāni, satyadarśanaṃ ca kṛtam, tadanurūpaṃ hitaṃ ca gītaṃ prārabdham/
267.017. āha ca--
267.018. cakṣurādīni yaḥ prājñaḥ paśyatyāyatanāni ca/
267.019. jñānadīpena śuddhena sa saṃsārādvimucyate//135//
267.020. yadi tava bhavaduḥkhapīḍitā bhavati doṣaviniśritā matiḥ/
267.022. sukhamiha ca yadīcchasi dhruvaṃ tvaritamihāyatanāni saṃtyajasva//136//
267.024. tasya gītaśabdo rājñā aśokena śrutaḥ/
267.024. śrutvā ca rājā prītamanā uvāca--
267.025. gītaṃ kuṇālena mayi prasaktaṃ vīṇāsvaraṃ caiva śrutiścireṇa/
267.027. abhyāgato 'pīha gṛhaṃ nu kaṃcinna cecchati draṣṭumayaṃ kumāraḥ//137//
267.029. atha rājā aśoko 'nyatamapuruṣamāhūyovāca--puruṣa, lakṣyate--
267.030. na khalveṣa kiṃ gītasya kuṇālasadṛśo dhvaniḥ/
267.031. karmaṇyadhairyatāṃ caiva sūcayanniva lakṣyate//138//
267.032. tadanenāsmi śabdena dhairyādākampito bhṛśam/
267.033. kalabhasyeva naṣṭasya pranaṣṭakalabhaḥ karī//139//

268.001. <268>gaccha, kuṇālamānayasveti/
268.001. yāvat puruṣo yānaśālāṃ gataḥ/
268.001. paśyati kuṇālamuddhṛtanayanaṃ vātātapaparidagdhagātram/
268.002. apratyabhijñāya ca rājānamaśokamabhigamyovāca--deva, na hyeṣa kuṇālaḥ/
268.003. andhaka eṣa vanīpakaḥ patnyā saha devasya yānaśālāyamavasthitaḥ/
268.003. śrutvā ca rājā saṃvignaścintayāmāsa--yathā mayā svapnānyaśobhanāni dṛṣṭāni, niyataṃ kuṇālasya nayanāni vinaṣṭāni bhaviṣyanti/
268.005. āha ca--
268.006. svapnāntare nimittāni yathā dṛṣṭāni me purā/
268.007. niḥsaṃśayaṃ kuṇālasya netre vai nidhanaṃ gate//140//
268.008. tato rājā prarudannuvāca--
268.009. śīghramānīyatāmeṣa matsamīpaṃ vanīpakam/
268.010. na hi me śāmyate cetaḥ sutavyasanacintayā//141//
268.011. yāvat puruṣo yānaśālāṃ gatvā kuṇālamuvāca--kasya tvaṃ putraḥ, kiṃ ca nāma? kuṇālaḥ prāha--
268.013. aśoko nāṃ rājāsau mauryāṇāṃ kulavardhanaḥ/
268.014. kṛtsneyaṃ pṛthivī yasya vaśe vartani kiṃkara//142//
268.015. tasya rājñastvahaṃ putraḥ kuṇāla iti viśrutaḥ/
268.016. dhārmikasya tu putro 'haṃ buddhasyādityabāndhavaḥ//143//
268.017. tataḥ kuṇālaḥ patnyā saha rājño 'śokasya samīpamānītaḥ/
268.017. atha rājā aśokah {paśyati} kuṇālamuddhṛtanayanaṃ vātātapaparidagdhagātraṃ rathyācolakasaṃghātapratyavareṇa vāsasā lakṣyālakṣyapracchāditakaupīnam/
268.019. sa tamapratyābhijñāya ākṛtimātrakaṃ dṛṣṭvā rājā kathayati--tvaṃ kuṇāla iti? kuṇālaḥ prāha--evaṃ deva, kuṇālo 'smīti/
268.020. śrutvā mūrcchito bhūmau patitaḥ/
268.020. vakṣyati hi--
268.021. tataḥ kuṇālasya mukhaṃ nirīkṣya netroddhṛtaṃ śokaparītacetāḥ/
268.023. rājā hyaśokaḥ patito dharaṇyāṃ hā putraśokena hi dahyamānaḥ//144//
268.025. yāvajjalapariṣekaṃ kṛtvā rājānamutthāpayitvā āsane niṣāditaḥ/
268.025. atha rājā kathaṃcit saṃjñāmupalabhya kuṇālamutsaṅge sthāpayāmāsa/
268.026. vakṣyati hi--
268.027. tato muhūrtaṃ nṛpa āśvasitvā kaṇṭhe pariṣvajya rasāśrukaṇṭhaḥ/
268.028. muhuḥ kuṇālasya mukhaṃ pramṛjya bahūni rājā vilalāpa tatra//145//
268.030. netre kuṇālapratime vilokya sutaṃ kuṇāleti purā babhāṣe/

269.001. <269>tadasya netre nidhanaṃ gate te putraṃ kuṇāleti kathaṃ ca vakṣye//146//
269.003. āha ca--
269.004. kathaya kathaya sādhu putra tāvadvadanamidaṃ tava cārunetram/
269.006. gaganamiva vipannacandratāravyapagataśobhamanīkṣakaṃ kṛtaṃ te//147//
269.008. akaruṇahṛdayena tena tāta munisadṛśasya na sādhu sādhubuddheḥ/
269.010. naravaranayaneṣvavairavairaṃ prakṛtamidaṃ mama bhūri śokamūlam//148//
269.012. vada suvadana kṣiprametadarthaṃ vrajati śarīramidaṃ purā vināśam/
269.014. tava nayanavināśaśokadagdhaṃ vanamiva nāgavimuktavajradagdham//149//
269.016. tataḥ kuṇālaḥ pitaraṃ praṇipatyovāca--
269.017. rājannatītaṃ khalu naiva śocyaṃ kiṃ na śrutaṃ te munivākyametat/
269.019. yatkarmabhiste 'pi jinā na muktāḥ pratyekabuddhāḥ sudṛḍhaistathaiva//250//
269.021. labdhāḥ phalasthāśca pṛthagjanāśca kṛtāni kāmānyaśubhāni dehinām/
269.023. svayaṃkṛtānāmiha karmāṇāṃ phalaṃ kathaṃ tu vakṣyāmi parairidaṃ kṛtam//151//
269.025. ahameva mahārāja kṛtāparādhaśca sāparādhaśca/
269.026. vinivartayāmi yo 'haṃ vinayāmi vipattijananāni//152//
269.027. na śastravajrāgniviṣāṇi pannagāḥ kurvanti pīḍāṃ nabhaso 'vikāriṇaḥ/
269.029. śarīralakṣyeṇa dhṛtena pārthiva patanti duḥkhānyaśivāni dehinām//153//
269.031. atha rājā śokāgninā saṃtāpitahṛdaya uvāca--
269.032. kenoddhṛtāni nayanāni sutasya mahyaṃ ko jīvitaṃ sumadhuraṃ tyajituṃ vyavastaḥ/

270.001. <270>śokānalo nipatito hṛdaye pracaṇḍah ācakṣva putra kasya harāmi daṇḍam//154//
270.003. yāvadrājñā aśokena śrutam--tiṣyarakṣitāyā ayaṃ prayoga iti/
270.003. śrutvā rājā tiṣyarakṣitāmāhūyovāca--
270.005. kathaṃ hi dhanye na nimajjase kṣitau cchindāmi śīrṣaṃ paraśuprahāraiḥ/
270.007. tyajāmyahaṃ tvāmatipāpakāriṇīmadharmayuktāṃ śriyamātmavāniva//155//
270.009. tato rājā krodhāgninā prajvalitastiṣyarakṣitāṃ nirīkṣyovāca--
270.010. utpāṭya netre paripātayāmi gātraṃ kimasyā nakharaiḥ sutīkṣṇaiḥ/
270.012. jīvantiśūlāmatha kārayāmi cchindāmi nāsāṃ krakacena vāsyāḥ//156//
270.014. kṣureṇa jihvāmatha kartayāmi viṣeṇa pūrṇāmatha ghātayiṣye/
270.016. sa ityevamādivadhaprayogaṃ bahuprakāraṃ hyavadannarendraḥ//157//
270.018. vijñāpayāmāsa guruṃ mahātmā/
270.020. anāryakarmā yadi tiṣyarakṣitā tvamāryakarmā bhava mā vadha striyam//158//
270.022. phalaṃ hi maitryā sadṛśaṃ na vidyate prabhostitakṣā sugatena varṇitā/
270.024. punaḥ praṇasya pitaraṃ kumāraḥ kṛtāñjaliḥ sūnṛtavāgjagāda//159//
270.026. rājanna me duḥkhamalo 'sti kaścittīvrāpalāre 'pi na manyutāpaḥ/
270.028. manaḥ prasannam yadi me jananyām yenoddhṛte me nayane svayaṃ hi/
270.030. tattena satyena mamāstu tāvannetradvayaṃ prāktanameva sadyaḥ//160//
270.032. ityuktamātre pūrvādhikapraśobhite netrayugme prādurbabhūvatuḥ/
270.032. yāvadrājñā aśokena tiṣyarakṣitā amarṣitena jatugṛhaṃ praveśayitvā dagdhā, takṣaśilāśca paurāḥ praghātitāḥ//

271.001. <271>bhikṣavaḥ saṃśayajātāḥ sarvasaśayacchettāramāyuṣmantaṃ sthaviropaguptaṃ pṛcchanti--kiṃ kuṇālena karma kṛtam yasya karmaṇo vipākena nayanānyutpāṭitāni? sthavira uvāca--tena hyāyuṣmantaḥ śrūyatām--
271.003. bhūtapūrvamatīte 'dhvani vārāṇasyāmanyatamo lubdhakaḥ/
271.004. sa himavantaṃ gatvā mṛgān praghātayati/
271.005. so 'pareṇa samayena himavantaṃ gataḥ/
271.005. tatra pāśanipatitānyekasyāṃ guhāyāṃ praviṣṭānyāsāditāni/
271.006. tena vāgurayā sarve gṛhītāḥ/
271.006. tasya buddhirutpannā--yadi praghātayiṣyāmi, māṃsaḥ kledaṃmupayāsyati/
271.007. tena pañcānāṃ mṛgaśatānāṃ nayanātyutpāṭitāni//
271.008. kiṃ manyadhvamāyuṣmantah? yo 'sau lubdhakaḥ, sa eṣa kuṇālaḥ/
271.008. yattatrānena bahūnāṃ mṛgaśatānāṃ nayanānyutpāṭitāni, tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi narakeṣu duḥkhamanubhūya tataḥ karmāvaśeṣeṇa pañca janmaśatāni tasya nayanānyutpāṭitāni//
271.011. kiṃ karma kṛtam yasya karmaṇo vipākenocce kule upapannaḥ, prasādikaśca saṃvṛttaḥ, satyadarśanaṃ ca kṛtam?
271.013. tena hyāyucmantaḥ śrūyatām--bhūtapūrvamatīte 'dhvani catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksambuddho loka udapādi/
271.014. yadā krakucchandaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya aśokena rājñā catūratnamayaṃ stūpaṃ kāritam/
271.016. yadā rājā aśokaḥ kālagataḥ, aśrāddho rājā rājyaṃ pratiṣṭhitaḥ/
271.016. tāni ratnānyadattādāyikairhṛtāni/
271.017. pāṃśukāṣṭaṃ cāvaśiṣṭam/
271.017. atra janakāyo gatvā viśīrṇaṃ dṛṣṭvā śocitumārabdhaḥ/
271.018. tasmiṃśca samaye 'nyatamaśca śreṣṭhiputraḥ/
271.018. tenokrah--kimarthaṃ rudyata iti? tairabhihitam--krakucchandasya samyaksambuddhasya stūpaṃ catūratnamayamāsīt, sa idānīṃ viśīrṇa iti/
271.020. tatastena ca tatra krakucchandasya samyaksambuddhasya kāyapramāṇikā pratimā babhūva viśīrṇā, sā abhisaṃskṛtā, samyakpraṇidhānaṃ ca kṛtam--yādṛśaḥ krakucchandaḥ śāstā, īdṛśameva śāstāramārāgayeyaṃ mā virāgayeyamiti//
271.023. kiṃ manyadhvamāyuṣmantah? yo 'sau śreṣṭhiputraḥ, sa eṣa kuṇālaḥ/
271.023. yatrānena krakucchandasya stūpamabhisaṃskṛtam, tasya karmaṇo vipākenoccakule upapannaḥ/
271.024. yatpratimā abhisaṃskṛtā, tena karmaṇo vipākena kuṇākaḥ prāsādikaḥ samṛttaḥ/
271.025. yat praṇidhānaṃ kṛtam, tasya karmaṇo vipākena kuṇālena śākyamuniḥ samyaksambuddhastādṛśa eva śāstā samārāgito na virāgitaḥ, satyadarśanaṃ ca kṛtam//


271.028. iti śrīdivyāvadāne kuṇālāvadānaṃ saptaviṃśatimaṃ samāptam//


********** Avadāna 28 **********

272.001. div28 vītaśokāvadānam/

272.002. yadā rājñā aśokena bhagavacchāsane śraddhā pratilabdhā, tena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitaṃ pañcavārṣikaṃ ca kṛtam/
272.003. trīṇi śatasahastāṇi bhikṣūṇāṃ bhojitāni yatraiko 'rhatāṃ dvau śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca/
272.004. (sa)samudrāyāṃ pṛthivyāṃ janakāyā yadbhūyasā bhagavacchāsane 'bhiprasannāḥ/
272.005. tasya bhrātā vītaśoko nāma tīrthyābhiprasannaḥ/
272.005. sa tīrthyairvigrāhitah--nāsti śramaṇaśākyaputrīyāṇāṃ mokṣa iti/
272.006. ete hi sukhābhiratāḥ parikhedabhīravaśceti/
272.007. yāvadrājñā aśokenocyate--vītaśoka, mā tvamanāyatane 'prasādamutpādaya, api tu buddhadharmasaṃghe prasādamutpādaya/
272.008. eṣa āyatanagataḥ prasāda iti/
272.008. atha rājā aśoko 'pareṇa samayena mṛgavadhāya nirgataḥ/
272.009. tatra vītaśokenāraṇye ṛṣirdṛṣṭaḥ pañcātapenāvasthitaḥ/
272.010. sa ca kaṣṭatapaḥ sārasaṃjñī/
272.010. tenābhigamya pādābhivandanaṃ kṛtvā sa ṛṣiḥ pṛṣṭah--bhagavan, kiyaccitraṃ te ihāraṇye prativasatah? sa uvāca--dvādaśa varṣāṇīti/
272.011. vītaśokaḥ kathayati--kastavāhārah? sa ṛṣiruvāca--phalamūlāni/
272.012. kiṃ prāvaraṇam? darbhacīvarāṇi/
272.012. kā śayyā? tṛṇasaṃstaraṇam/
272.013. vītaśoka uvāca--bhagavan, kiṃ duḥkhaṃ bādhate? ṛṣiruvāca--ime mṛgā ṛtukāle saṃvasanti/
272.014. yadā mṛgānāṃ saṃvāso dṛṣṭo bhavati, tasmin samaye rāgeṇa paridahyāmi/
272.015. vītaśoka uvāca--asya kaṣṭena tapasā rāgo 'dyāpi na bādhyate, prāgeva śramaṇāḥ śākyaputrīyāḥ svāstīrṇāsanaśayanopasevinaḥ/
272.016. kuta eṣāṃ rāgaprahāṇaṃ bhaviṣyati? āha ca--
272.017. kaṣṭe 'smin vijane vane nivasatāṃ vāyvambumūlāśināṃ rāgo naiva jito yadīha ṛṣiṇā kālaprakarṣeṇa hi/
272.019. bhuktavānnaṃ sadhṛtaṃ prabhūtapiśitaṃ dadhyuttamālaṃkṛtaṃ śākyeṣvindriyanigraho yadi bhavedvindhyaḥ plavetsāgare//1//
272.021. sarvathā vañjito rājā aśoko yacchramaṇeṣu śākyaputrīyeṣu kārāṃ karoti/
272.021. etacca vacanaṃ śrutvā rājā upāyajño 'mātyānuvāca--ayaṃ vītaśokastīrthyābhiprasannaḥ/
272.022. upāyena bhagavacchāsane 'bhiprasādayitavyaḥ/
272.023. amātyā āhuh--deva, kimājñāpayasi? rājā āha--yadā ahaṃ rājā alaṃkāraṃ mauliṃ paṭṭaṃ cāpanayitvā snānaśālāṃ praviṣṭo bhavāmi, tadā yūyaṃ vītaśokasyopāyena mauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṣādayiṣyatha/
272.025. evamastu iti/
272.025. yāvadrājā rājālaṃkāraṃ mauliṃ paṭṭaṃ cāpanayitvā snānaśālāyāṃ praviṣṭaḥ, tato 'mātyairvītaśoka ucyate--rājño 'śokasyātyayāt tvaṃ rājā bhaviṣyasi/
272.027. imaṃ tāvadrājālaṃkāraṃ pravaramauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṣīdayiṣyāmah--kiṃ śobhase na veti/
272.028. taistadābharaṇamauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṣādito rājñaśca niveditam/
272.029. tato rājā aśoko vītaśokaṃ rājālaṃkāraṃ maulipaṭṭabaddhaṃ ca siṃhāsanopaviṣṭaṃ dṛṣṭvā kathayati--adhyāpyahaṃ jīvāmi/
272.030. tvaṃ rājā saṃvṛttaḥ/
272.030. tato rājñā abhihitam--ko 'tra? tato yāvadvadhyaghātakā nīlāmbaravasanāḥ pralambakeśā ghaṇṭāśabdapāṇayo rājñaḥ pādayor nipatyovāca--deva, kimājñāpayasi? rājā āha--vītaśoko mayā parityakta iti/

273.001. <273>yāvadvītaśoka ucyate--saśastrairvadhyaghātairasmābhiḥ parivṛto 'sīti/
273.001. tato 'mātyā rājñaḥ pādayor nipalyovāca--deva, marṣaya vītaśokam/
273.002. devasyaiṣa bhrātā/
273.002. tato rājñā abhihitam--saptāhamasya marṣayāmi/
273.003. bhrātā caiṣaḥ/
273.003. mama bhrātuḥ snehādasya saptāhaṃ rājyaṃ prayacchāmi/
273.003. yāvat tūryaśatāni saṃpravāditāni, jayaśabdaiścānanditam, prāṇiśatasahasraiścāñjaliḥ kṛtaḥ, strīśataiśca parivṛtaḥ/
273.005. vadhyaghātakāśca dvāri tiṣṭhanti/
273.005. divase gate vītaśokasyāgrataḥ sthitvā ārocayanti--nirgataṃ vītaśoka ekaṃ divasam/
273.006. ṣaḍahānyavaśiṣṭāni/
273.006. evaṃ dvitīye divase/
273.006. vistareṇa yāvatsaptāhadivase vītaśoko rājālaṃkāravibhūṣito rājño 'śokasya samīpamupanītaḥ/
273.007. tato rājñā aśokenābhihitam--vītaśoka, kañcitsugītaṃ sunṛtyaṃ suvāditamiti ? vītaśoka uvāca--na me dṛṣṭaṃ vā syācchrutaṃ veti/
273.009. āha ca--
273.010. yena śrutaṃ bhavedgītaṃ nṛtyaṃ cāpi nirīkṣitam/
273.011. rasāścāsvāditā yena sa bhūyāttava nirṇayam//2//
273.012. rājā āha--vītaśoka, idaṃ mayā rājyaṃ saptāhaṃ tava dattam, tūryaśatāni saṃpravāditāni, jayaśabdaiścānanditam, añjaliśatāni pragṛhītāni, strīśataiśca paricīrṇaḥ/
273.013. kathaṃ tvaṃ kathayasi--naiva me dṛṣṭaṃ na śrutamiti? vītaśoka uvāca--
273.015. na me dṛṣṭaṃ nṛtyaṃ na ca nṛpa śruto gītaninado na me gandhā ghrātā na khalu rasā me 'dya viditāḥ/
273.017. na me spṛṣṭaḥ sparśaḥ kanakamaṇihārāṅgajanitaḥ samūho nārīṇāṃ maraṇaparibaddhena manasā//3//
273.019. striyo nṛttaṃ gītaṃ bhavaśayanānyāsanavidhirvayo rūpaṃ lakṣmīrbahuvividharatnā ca vasudhā/
273.021. nirānandā śūnyā mama nṛpa varaśayyā gatasukhā sthitān dṛṣṭvā dvāre vadhakapuruṣānnīlavasanān//4//
273.023. śrutvā ghaṇṭāravaṃ ghoraṃ nīlāmbaradharasya hi/
273.024. bhayaṃ me maraṇājjātaṃ pārthivendra sudāruṇam//5//
273.025. mṛtyuśalyaparīto 'haṃ nāśrauṣīdgītamuttamam/
273.026. nādrākṣaṃ nṛpate nṛttaṃ na ca bhoktuṃ manaḥspṛhā//6//
273.027. mṛtyujvaragṛhītasya na me svapno 'pi vidyate/
273.028. kṛtsnā me rajanī yātā mṛtyumevānucintayan//7//
273.029. rājā āha--vītaśoka, mā tāvat tavaikajanmikasya maraṇabhayāttava rājaśriyaṃ prāpya harṣo notpannaḥ/
273.030. kiṃ punarbhikṣavo janmaśatamaraṇabhayabhītāḥ sarvāṇyupapattyāyatanāni duḥkhānyanusṛtāni paśyanti/
273.031. narake tāvaccharīrasaṃtāpakṛtamagnidāhaduḥkhaṃ ca, tiryakṣu anyonyabhakṣaṇaparitrāsaduḥkham, preteṣu kṣuttarṣaduḥkham, paryeṣṭisamudācāraduḥkhaṃ manuṣyeṣu, cyavanapatanabhraṃśaduḥkham<274> deveṣu/

274.001. ebhiḥ pañcabhirduḥkhaistrailokyamanuṣaktam/
274.001. śārīramānasairduḥkhairutpīḍitā vadhakabhūtān skandhān paśyanti, śūnyagrāmabhūtānyāyatanāni, cauribhūtāni viṣayāṇi, kṛtsnaṃ ca traidhātukamanityatāgninā pradīptaṃ paśyanti/
274.003. teṣāṃ rāgāḥ kathamutpadyate? āha ca--
274.004. mā tāvadekajanmikasya maraṇabhayāttava na jāyate harṣaḥ/
274.005. manasi viṣayairmanojñaiḥ satataṃ khalu paśyamānasya//8//
274.006. kiṃ punarjanmaśatānāṃ maraṇabhayamanāgataṃ vicintayatām/
274.007. manasi bhaviṣyati harṣo bhikṣūṇāṃ bhojanādyeṣu //9//
274.008. teṣāṃ tu vastraśayanāsanabhojanādi mokṣo 'bhiyuktamanasāṃ janayeta saṅgam/
274.010. paśyanti ye vadhakaśatrunibhaṃ śarīramādīptaveśmasadṛśāṃśca bhavānanityān //10//
274.012. kathaṃ ca teṣāṃ na bhavedvimokṣo mokṣārthināṃ janmaparānmukhānām/
274.014. yeṣāṃ manaḥ sarvasukhāśrayeṣu vyāvartate padmadalādivāmbhaḥ//11//
274.016. yadā vītaśoko rājñā aśokenopāyena bhagavacchāsane 'bhiprasāditaḥ, sa kṛtakarapuṭa uvāca--deva, eṣo 'haṃ taṃ bhagavantaṃ tathāgatamarhantaṃ samyaksambuddhaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ceti/
āha ca--
274.019. eṣa vrajāmi śaraṇaṃ vibuddhanavakamalavimalanibhanetram/
274.020. budhavibudhamanujamahitaṃ jinaṃ virāgaṃ ca saṃghaṃ ca//12//iti/
274.021. atha rājā aśoko vītaśokaṃ kaṇṭhe pariṣvajyovāca--na tvaṃ mayā parityaktaḥ, api tu buddhaśāsanābhiprasādārthaṃ tava mayā eṣa upāyaḥ pradarśitaḥ/
274.022. tato vītaśoko gandhapuṣpamālyādivāditrasamudayena bhagavataścaityānarcayati, saddharmaṃ ca śṛṇoti, saṃghe ca kārāṃ kurute/
274.024. sa kurkuṭārāmaṃ gataḥ/
274.024. tatra yaśo nāṃ sthaviro 'rhan ṣaḍabhijñaḥ/
274.024. sa tasya purato niṣaṇṇo dharmaśravaṇāya/
274.025. sthaviraśca tamavalolayitumārabdhaḥ/
274.025. sa paśyati vītaśokamupacitahetukaṃ caramabhavikam/
274.026. tenaivāśrayenārhattvaṃ prāptavyam/
274.026. tena tasya pravrajyāyā varṇo bhāṣitaḥ/
274.027. tasya śrutvā spṛhā jātā--pravrajeyaṃ bhagavacchāsane/
274.027. tata utthāya kṛtāñjaliḥ sthavitamuvāca--labheyāhaṃ svakhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
274.028. careyamahaṃ bhavato 'ntike brahmacaryam/
274.029. sthavira uvāca--vatsa, rājānamaśokamanujñāpayasveti/
274.029. tato vītaśoko yena rājā aśokastenopasaṃkramya kṛtāñjaliruvāca--deva, anujānīhi mām/
274.030. pravrajiṣyāmi svākhyāte dharmavinaye samyageva śraddhayā agārādanagārikām/
274.031. āha ca--

275.001. <275>udbhrānto 'smi niraṅkuśo rājā iva vyāvartito vibhramāt tvadbuddhiprabhavāṅkuśena vidhivadbuddhopadeśairaham/
275.001. ekaṃ tvamarhasi me varaṃ pradarśituṃ tvaṃ pārthivānāṃ pate lokālokavarasya śāsanavare liṅgaṃ śibhaṃ dhārayet//13//
275.005. śrutvā ca rājā sāśrukaṇṭho vītaśokaṃ kaṇṭhe pariṣvajyovāca--vītaśoka, alamanena vyavasāyena/
275.006. pravrajya khalu vaivarṇikābhyupagatāvasaḥ, pāṃśukūlaṃ pravaraṇaṃ parijanojjñitam, āhāro bhaiṣyaṃ parakule, śayanāsanaṃ vṛkṣamūle tṛṇasaṃstaraḥ parṇasaṃstaraḥ, vyābādhe khalvapi bhaiṣajyamasulabhaṃ pūtimūtraṃ ca bhojanam/
275.008. tvaṃ ca sukumāraḥ śītoṣṇakṣutpipāsānāṃ duḥkhānāmasahiṣṇuḥ/
275.009. prasīda, nivartaya mānasam/
275.009. vītaśoka uvāca--deva,
275.010. naiva hi jāne taṃ nūnaṃ viṣayatṛṣito 'nāyāsavihataḥ pravrajyāṃ prāptukāmo na ripuhṛtabalo naivārthakṛpaṇaḥ/
275.012. duḥkhārtaṃ mṛtyuneṣṭaṃ vyasanaparigataṃ dṛṣṭvā jagadidaṃ panthānaṃ janmabhīruḥ śivamabhayamahaṃ gantuṃ vyavasitaḥ//14//
275.014. śrutvā ca rājā aśokaḥ satvaraṃ praruditumārabdhaḥ/
275.014. atha vītaśoko rājānamanunayannuvāca--deva,
275.016. saṃsāradolāmabhiruhya lolam yadā nipāto niyataḥ prajānām/
275.018. kimarthamāgacchati vikriyā te sarveṇa sarvasya yadā viyogaḥ//15//
275.020. rājā āha--vītaśoka, bhaikṣe tāvadabhyāsaḥ kriyatām/
275.020. rājakule vṛkṣavāṭikāyāṃ tasya tṛṇasaṃstaraḥ saṃstṛtaḥ, bhojanaṃ cāsya dattam/
275.021. so 'ntaḥpuraṃ paryaṭati, mahārhaṃ cāhāraṃ na labhate/
275.022. tato rājñā antaḥpurikā abhihitā--pravrajitasārūpyamasyāhāramanuprayacchateti/
275.022. tena yāvadabhidūṣitā pūtikulmāṣā labdhāḥ/
275.023. tāṃśca paribhoktumārabdhaḥ/
275.023. dṛṣṭvā rājñā aśokena nivāritaḥ/
275.024. tasya buddhirutpannā--yadīha pravrajiṣyāmi, ākīrṇo bhaviṣyāmi/
275.025. tato videheṣu janapadeṣu gatvā pravrajitaḥ/
275.026. tatastena yujyatā yāvadarhattvaṃ prāptam/
275.026. athāyuṣmato vītaśokasyārhattvaṃ prāptasya vimuktiprītisukhasaṃvedina etadabhavat--asti khalu me--pūrvaṃ rājño 'śokasya gṛhadvāramanuprāptaḥ/
275.028. tato dauvārikamuvāca--gaccha, rājño 'śokasya nivedaya--vītaśoko dvāri tiṣṭhati devaṃ draṣṭukāma iti/
275.029. tato dauvāriko rājānamaśokamabhigamyovāca--deva, diṣṭyā vṛddhiḥ/
275.030. vītaśoko 'bhyāgato dvāri tiṣṭhati devaṃ draṣṭukāmaḥ/
275.030. tato rājñā abhihitam--gaccha, śīghraṃ praveśayeti/
275.031. yāvadvītaśoko rājakulaṃ praviṣṭaḥ/
275.031. dṛṣṭvā ca rajā aśokaḥ saṃhāsanādutthāya mūlanikṛtta iva drumaḥ sarvaśarīreṇāyuṣmantaṃ vītaśokaṃ nirīkṣamānaḥ prarudannuvāca--

276.001. <276>bhūteṣu saṃsargagateṣu nityaṃ dṛṣṭvāpi māṃ naiti yathā vikāram/
276.003. vivekavegādhigatasya śaṅke prajñārasasyātirasasya tṛptaḥ//16//
276.005. atha rājño 'śokasya rādhagupto nāmāgrāmātyaḥ/
276.005. sa paśyati--āyuṣmato vītaśokasya pāṃśukūlaṃ ca cīvaraṃ mṛṇmayaṃ pātram yāvadannaṃ bhaikṣyaṃ lūhapraṇītam/
276.006. dṛṣṭvā ca rājñaḥ pādayor nipatya kṛtāñjaliruvāca--deva, yathā ayamalpecchaḥ saṃtuṣṭaśca, niyatamayaṃ kṛtakaraṇīyo bhaviṣyati, prītirutpādyeta/
276.008. kṛtah?
276.009. bhaikṣānnabhojanam yasya pāṃśukūlaṃ ca cīvaram/
276.010. nivāso vṛkṣamūlaṃ ca tasyāniyataṃ katham//17//
276.011. nirāśravam yasya mano viśālaṃ nirāmayaṃ copacitaṃ śarīram/
276.013. svacchandato jīvitasādhanaṃ ca nityotsavaṃ tasya manuṣyaloke//18//
276.015. śrutvā tato rājā prītamanā uvāca--
276.016. apahāya mauryavaṃśaṃ magadhapuraṃ sarvaratnanicayaṃ ca/
276.017. dṛṣṭvā vaṃśānivahaṃ prahīṇamadamānamohasārambham//19//
276.018. atyuddhṛtamiva manye yaśasā pūtaṃ puramiva mahaṃ ca/
276.019. pratipadyatāṃ tvayā daśabaladharaśāsanamudāreṇa//20//
276.020. atha rājā aśokaḥ sarvāṅgena parigṛhya prajñapta evāsane niṣādayāmāsa, praṇītena cāhāreṇa svahastaṃ saṃtarpayati/
276.021. bhuktavantaṃ viditvā dhautahastamapanītapātramāyuṣmato vītaśokasya purato niṣaṇṇo dharmaśravaṇāya/
276.022. athāyuṣmān vītaśoko rājānamaśokaṃ dharmyayā kathayā saṃdarśayannuvāca--
276.024. apramādena saṃpādya rājyaiśvaryaṃ pravartatām/
276.025. durlabhā trīṇi ratnāni nityaṃ pūjaya pārthiva//21//
276.026. sa yāvadharmyayā kathayā saṃharṣayitvā saṃprasthitaḥ//
276.027. atha rājā aśokaḥ kṛtakarapuṭaḥ pañcabhiramātyaśataiḥ parivṛto 'nekaiśca paurajanapadasahasraiḥ parivṛtaḥ puraskṛta āyuṣmantaṃ vītaśokamanuvrajitumārabdhaḥ/
276.028. vakṣyati hi--
276.029. bhrātā jyeṣṭhena rājñā tu gauraveṇānugamyate/
276.030. pravrajyāyāḥ khalu ślādhyaṃ saṃdṛṣṭikamidaṃ phalam//22//

277.001. <277>tata āyuṣmān vītaśokaḥ svaguṇānudbhāvayan paśyataḥ sarvajanakāyasya ṛddhyā vaihāyasamutpatya prakrāntaḥ/
277.002. atha rājā aśokaḥ kṛtakarapuṭaḥ prāṇiśatasahasraiḥ parivṛtaḥ puraskṛto gaganatalāvasaktadṛṣṭirāyuṣmantaṃ vītaśokaṃ nirīkṣamāṇa uvāca--
277.004. svajanasnehaniḥsaṅgo vihaṃga iva gacchasi/
277.005. śrīrāganigadairbaddhānasmān pratyādiśānniva//23//
277.006. ātmāyattasya śāntasya mahaḥsaṃketacāriṇaḥ/
277.007. dhyānasya phalametacca rāgāndhairyanna dṛśyate//24//
277.008. api ca/
277.009. ṛddhyā khalvavabhartsatāḥ paramayā śrīgarvitāste vayaṃ buddhyā khalvapi nāmitāḥ śirasitāḥ prajñābhimānodayam/
277.011. prāptārthena phalāndhabuddhimanasaḥ saṃvejitāste vayaṃ saṃkṣepeṇa sabāṣpadurdinamukhāḥ sthāne vimuktā vayam//25//
277.013. tatrāyuṣmān vītaśokaḥ pratyantimeṣu janapadeṣu śayyāsanāya nirgataḥ/
277.013. tasya ca mahān vyādhirutpannaḥ/
277.014. śrutvā ca rājñā aśokena bhaiṣajyamupasthāyikāśca visarjitāḥ/
277.014. tasya tena vyādhinā spṛṣṭasya śiraḥ khustamabhavat/
277.015. yadā ca vyādhirvigataḥ, tasya virūṭāni śirasi romāṇi/
277.016. tena vaidyopasthāyakāśca visarjitāḥ/
277.016. tasya ca gorasaprāya āhāro 'nusevyate/
277.016. sa ghoṣaṃ gatvā bhaikṣyaṃ paryaṭati/
277.017. tasmiṃśca samaye puṇḍravardhananagare nirgranthopāsakena buddhapratimā nirgranthasya pādayor nipātitā citrārpitā/
277.018. upāsakenāśokasya rājño niveditam/
277.018. śrutvā ca rājñā abhihitam--śīghramānīyatām/
277.019. tasyordhvam yojanam yakṣāḥ śṛṇvanti, adho yojanaṃ nāgāḥ/
277.019. yāvattaṃ tatkṣaṇena yakṣairupanītam/
277.020. dṛṣṭvā ca rājñā ruṣitenābhihitam--puṇḍravardhane sarve ājīvikāḥ praghātayitavyāḥ/
277.021. yāvadekadivase 'ṣṭādaśasahasrāṇyājīvikānāṃ praghātitāni/
277.021. tataḥ pāṭaliputre bhūyo 'nyena nirgranthopāsakena buddhapratimā nirgranthasya pādayor nipātitā citrārpitā/
277.022. śrutvā ca rājñā amarṣitena sa nirgranthopāsakaḥ sabandhuvargo gṛhaṃ praveśāyitvā agninā dagdhaḥ/
277.023. ājñaptaṃ ca--yo me nirgranthasya śiro dāsyati, tasya dīnāraṃ dāsyāmīti/
277.024. ghoṣitam/
277.024. sa cāyuṣmān vītaśoka ābhīrasya gṛhe rātriṃ vāsamupagataḥ/
277.025. tasya ca vyādhinā kliṣṭasya lūhāni cīvarāṇi, dīrghakeśanakhaśmaśruḥ/
277.026. ābhīryā buddhirutpannā--nirgrantho 'yamasmākaṃ gṛhe rātriṃ vāsamupagataḥ/
277.027. svāminamuvāca--āryaputra, saṃpanno 'yamasmākaṃ dīnāraḥ/
277.027. imaṃ nirgranthaṃ praghātayitvā śiro rājño 'śokasyopanāmayeyamiti/
277.028. tataḥ sa ābhīro 'siṃ niṣkoṣaṃ kṛtvā āyuṣmantaṃ vītaśokamabhigataḥ/
277.029. āyuṣmatā ca vītaśokena pūrvānte jñānaṃ kṣiptam/
277.029. paśyati svayaṃkṛtānāṃ karmaṇāṃ phalamidamupasthitam/
277.030. tataḥ karmapratiśaraṇo bhūtvā avasthitaḥ/
277.030. tena tathāsyābhīreṇa śiraśchinnam/
277.031. rājño 'śokasyopanītam--dīnāraṃ prayaccheti/
277.031. dṛṣṭvā ca rājñā aśokena parijñātam--viralāni cāsya śirasi romāṇi na vyaktimupagacchanti/
277.032. tato vaidyā upasthāyakā ānītāḥ/
277.032. tairdṛṣṭvā <278>abhihitam--deva, vītaśokasyaitacchiraḥ/

278.001. śrutvā rājā mūrcchito bhūmau patitaḥ/
278.001. yāvajjalasekaṃ datvā sthāpitaḥ/
278.002. amātyaiścābhihitam--deva, vītarāgāṇāmapyatra pīḍā/
278.002. dīyatāṃ sarvasattveṣvabhayapradānam/
278.003. yāvadrājñā abhayapradānaṃ dattam--na bhūyaḥ kaścit praghātayitavyaḥ//
278.004. tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāramāyuṣmantamupaguptaṃ pṛcchanti--kiṃ karma kṛtamāyuṣmatā vītaśokena yasya karmaṇo vipākena śastreṇa praghātitah? sthavira uvāca--tena hyāyuṣmantaḥ karmāṇi kṛtāni pūrvamanyāsu jātiṣu/

278.006. śrūyatām--
278.007. bhutapūrvaṃ bhikṣavo 'tīte 'dhvani anyatamo lubdho mṛgān praghātayitvā jīvikāṃ kalpayati/
278.008. aṭavyāmudapānam/
278.008. sa tatra lubdho gatvā pāśān yantrāṃśca sthāpayitvā mṛgān praghātayati/
278.009. asti buddhānāmutpāde pratyekabuddhā loke utpadyante/
278.009. vistaraḥ/
278.009. anyataraḥ pratyekabuddhastasminnudapāne āhārakṛtyaṃ kṛtvā udapānāduttīrya vṛkṣamūle paryaṅkena niṣaṇṇaḥ/
278.010. tasya gandhena mṛgāstasminnudapāne nābhyāgatāḥ/
278.011. sa lubdha āgatya paśyati--neiva mṛgā udapānamabhyāgatāḥ/
278.012. padānusāreṇa ca taṃ pratyekabuddhamabhigataḥ/
278.012. dṛṣṭvā cāsya buddhirutpannā--anenaiṣa ādīnava utpāditaḥ/
278.013. tenāsiṃ niṣkoṣaṃ kṛtvā sa pratyekabuddhaḥ praghātitaḥ//
278.014. kiṃ manyadhve āyuṣmantah? yo 'sau lubdhaḥ sa eṣa vītaśokaḥ/
278.014. yatrānena megāḥ praghātitāḥ, tasya karmaṇo vipākena mahān vyādhirutpannaḥ/
278.015. yatpratyekabuddhaḥ śastreṇa praghātitaḥ, tasya karmaṇo vipākena bahūni varṣasahasrāṇi narakeṣu duḥkhamanubhūya pañca janmaśatāni manuṣyeṣūpapannaḥ śastreṇa praghātitaḥ/
278.017. tatkarmāvaśeṣeṇaitarhi arhatprāpto 'pi śastreṇa praghātitaḥ//
278.018. kiṃ karma kṛtam yenoccakule upapannaḥ, arhattvaṃ ca prāptam? sthavira uvāca--kāśyape samyaksambuddhe pravrajito 'bhūt pradānaruciḥ/
278.019. tena dāyakadānapatayaḥ saṃghabhaktaṃ kārāpitāstarpaṇāni yavāgūpānāni nimantraṇakāni/
278.020. stūpeṣu ca cchatrāṇyavaropitāni, dhvajāḥ patākāḥ/
278.021. gandhamālyapuṣpavāditrasamudayena pūjāḥ kṛtāḥ/
278.021. tasya karmaṇo vipākenoccakule upapannaḥ/
278.022. yāvaddaśavarṣasahasrāṇi brahmacaryaṃ caritvā samyakpraṇidhānaṃ kṛtam, tasya karmaṇo vipākenārhattvaṃ prāptamiti//


278.024. iti śrīdivyāvadāne vītaśokāvadānamaṣṭāviṃśatimam//


********** Avadāna 29 **********

279.001. div29 aśokāvadānam/

279.002. yadā rājñā aśokena ardhāmalakadānena bhagavacchāsane śraddhā pratilabdhā, sa bhikṣūnuvāca--kena bhagavacchāsane prabhūtaṃ dānaṃ dattam? bhikṣava ūcuh--anāthapiṇḍadena gṛhapatinā/
279.004. rājā āha--kiyattena bhagavacchāsane dānaṃ dattam? bhikṣava ūcuh--koṭiśataṃ tena bhagavacchāsane dānaṃ dattam/
279.005. śrutvā ca rājā aśokaścintayati--tena gṛhapatinā bhūtvā koṭiśataṃ bhagavachāsane dānaṃ dattam/
279.006. tenābhihitam--ahamapi koṭiśataṃ bhagavacchāsane dānaṃ dāsyāmi/
279.007. tena yāvaccaturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam, sarvatra ca śatasahasrāṇi dattāni--jātau, bodhau, dharmacakre, parinirvāṇe ca, sarvatra śatasahasraṃ dattam/
279.008. pañcavārṣikaṃ kṛtam/
279.009. tatra ca catvāri śatasahasrāṇi dattāni, trīṇi śatasahasrāṇi bhikṣūṇāṃ bhojitāni yatrekarmahatāṃ dvau śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca/
279.010. kośaṃ sthāpayitvā mahāpṛthivīmantaḥpurāmātyagaṇamātmānaṃ kuṇālaṃ ca āryasaṃghe niryātayitvā catvāri śatasahasrāṇi dattvā niṣkrītavān/
279.012. ṣaṇṇavatikoṭyo bhagavacchāsane dānaṃ dattam/
279.012. sa yāvad glānībhūtaḥ/
279.012. atha rājā idānīṃ na bhaviṣyāmīti viklavībhūtaḥ/
279.013. tasya rādhagupto nāmāmātyo yena saha pāṃśudānaṃ dattam/
279.014. tadā sa rājānamaśokaṃ viklavībhūtamavekṣya pādayor nipatya kṛtāñjaliruvāca--
279.015. yacchatrusaṃghaiḥ prabalaiḥ sametya nodvīkṣitaṃ caṇḍadivākarābham/
279.017. padmānanaśrīśatasamprapītaṃ kasmāt sabāṣpaṃ tava deva vaktram//1//
279.019. rājā āha--rādhagupta, nāhaṃ dravyavināśaṃ na rājyanāśanaṃ na cāśrayaviyogaṃ śocāmi, kiṃ tu śocāmi--āryairyadviprayukṣyāmi/
279.021. nāhaṃ punaḥ sarvaguṇopapannaṃ saṃghaṃ samakṣaṃ naradevapūjitam/
279.023. saṃpūjayiṣyāmi varānnapānairetaṃ vicintyāśruvimokṣaṇam//2//
279.025. api ca rādhagupta, ayaṃ me manoratho babhūva--koṭiśataṃ bhagavacchāsane dānaṃ dāsyāmīti, sa ca me 'bhiprāyo na paripūrṇaḥ/
279.026. tato rājñā aśokena catvāraḥ koṭyaḥ paripūrayiṣyāmīti hiraṇyasuvarṇaṃ kurkuṭārāmaṃ praṣayitumārabdhaḥ//
279.028. tasmiṃśca samaye kuṇālasya saṃpadir nāma putro yuvarājye pravartate/
279.028. tasyāmātyairabhihitam--kumāra, aśoko rājā svalpakālāvasthāyī/
279.029. idaṃ ca dravyaṃ kurkuṭārāmaṃ preṣyate/
279.029. kośabalinaśca rājānaḥ/
279.030. nivārayitavyaḥ/
279.030. yāvat kumāreṇa bhāṇḍāgārikaḥ pratiṣiddhaḥ/
279.030. yadā rājño 'śokasyāpratiṣiddhā (tasya) suvarṇabhājane āhāramupanāmyate/
279.031. bhuktvā tāni suvarṇabhājanāni <280>kurkuṭārāmaṃ preṣayati/

280.001. tasya suvarṇabhājanaṃ pratiṣiddham/
280.001. rūpyabhājane āhāramupanāmyate, tānyapi kurkuṭārāmaṃ preṣayati/
280.002. tato rūpyabhājanamapi pratiṣiddham, yāvallohabhājana āhāramupanāmyate/
280.003. tānyapi rājā aśokaḥ kurkuṭārāmaṃ preṣayati/
280.003. tasya yāvanmṛdbhājana āhāramupanāmyate/
280.004. tasmiṃśca samaye rājño 'śokasya ardhāmalakaṃ karāntaragatam/
280.004. atha rājā aśokaḥ saṃvigno 'mātyān paurāṃśca saṃnipātya kathayati--kaḥ sāmprataṃ pṛthivyāmīśvarah? tato 'mātya utthāyāsanādyena rājā aśokastenāñjaliṃ praṇamyovāca--deva, pṛthivyāmīśvaraḥ/
280.006. atha rājā aśokaḥ sāśrudurdinanayanavadano 'mātyānuvāca--
280.008. dākṣiṇyādanṛtaṃ hi kiṃ kathayata bhraṣṭādhirājyā vayaṃ śeṣaṃ tvāmalakārdhamityavasitam yatra prabhutvaṃ mama/
280.010. eśvaryaṃ dhignāryamuddhatanadītoyapraveśopamaṃ martyendrasya mamāpi yatpratibhayaṃ dāridryamabhyāgatam//3//
280.012. athavā ko bhagavato vākyamanyathā kariṣyati? saṃpattayo hi sarvā vipattinidhanā iti pratijñātam yadavitathavādinā gautamena, na hi tadvisaṃvadati//
280.014. pratiśiṣyate 'smanne cirādājñā mama yāvatī yathā manasā/
280.015. sādyaiva mahādriśilātalavihatanadīvat pratinivṛttā //4//
280.016. ājñāpya vyavadhūtaḍimbaḍamarāmekātapatrāṃ mahīmutpāṭya pratigarvitānarigaṇānāśvāsya dīnāturān/
280.018. bhraṣṭasvāyatano na bhāti kṛpaṇaḥ saṃpratyaśoko nṛpah chinnāmlānaviśīrṇapatrakusumaḥ śuṣyatyaśoko yathā//5//
280.020. tato rājā aśokaḥ samīpo gataṃ puruṣamāhūyovāca--bhadramukha, pūrvaguṇānurāgādbhraṣṭaiśvaryasyāpi mama imaṃ tāvadapaścimaṃ vyāpāraṃ kuru/
280.021. idaṃ mamārdhāmalakaṃ grahāya kurkuṭārāmaṃ gatvā saṃghe niryātaya/
280.022. madvacanācca saṃghasya pādābhivandanaṃ kṛtvā vaktavyam--jambudvīpaiśvaryasya rājña eṣa sāmprataṃ vibhava iti/
280.023. idaṃ tāvadapaścimaṃ dānaṃ tathā paribhoktavyam yathā me saṃghagatā dakṣiṇā vistīrṇā syāditi/
280.024. āha ca--
280.025. idaṃ pradānaṃ caramaṃ mamādya rājyaṃ ca taṃ caiva gataṃ svabhāvam/
280.027. ārogyavaidyoṣadhivarjitasya trātā na me 'styāryagaṇādbahirdhā//6//
280.029. tatathā bhujyatām yena pradānaṃ mama paścimam/
280.030. yathā saṃghagatā me 'dya vistīrṇā dakṣiṇā bhavet//7//
280.031. evaṃ deveti s puruṣo rājño 'śokasya pratiśrutya tadardhāmalakaṃ kurukuṭārāmaṃ gatvā vṛddhānte sthitvā kṛtāñjalistadardhāmalakaṃ saṃghe niryātayannuvāca--

281.001. <281>ekacchatrasamucchrayāṃ vasumatīmājñāpayan yaḥ purā lokaṃ tāpayati sma madhyadivasaprāpto divā bhāskaraḥ/
281.003. bhāgyacchidramavekṣya so 'dya nṛpatiḥ svaiḥ karmābhirvañcitaḥ saṃprāpte divasakṣaye raviriva bhraṣṭaprabhāvaḥ sthitaḥ//8//
281.005. bhaktyavanatena śirasā praṇamya saṃghāya tena khalu dattamidamāmalakasyārdhaṃ lakṣmīcāpalyacihnitam/
281.006. tataḥ saṃghasthaviro bhikṣūnuvāca--bhadantā bhavantaḥ, śakyamidānīṃ saṃvegamutpādayitum/
281.007. kutah? evaṃ hyuktaṃ bhagavatā--paravipattiḥ saṃvejanīyaṃ sthānamiti/
281.007. kasyedānīṃ sahṛdayasya saṃvego notpadyate? kutah?
281.009. tyāgaśūro narendro 'sāvaśoko mauryakuñjaraḥ/
281.010. jambudvīpeśvaro bhūtvā jāto 'rdhāmalakeśvaraḥ//9//
281.011. mṛtyaiḥ sa bhūmipatiradya hṛtādhikāro dānaṃ prayacchati kilāmalakārdhametat/
281.013. śrībhogāvistaramadairatigarvitānāṃ pratyādiśanniva manāṃsi pṛthagjanānām//10//
281.015. yāvattadardhāmalakaṃ cūrṇayitvā yūṣe prakṣipya saṃghe cāritam/
281.015. tato rājā aśoko rādhaguptamuvāca--kathaya rādhagupta, kaḥ sāmprataṃ pṛthivyāmīśvarah? atha rādhagupto 'śokasya pādayor nipatya kṛtāñjaliruvāca--devaḥ pṛthivyāmīśvaraḥ/
281.017. atha rājā aśokaḥ kathaṃcidutthāya caturdiśamavalokya saṃghāya añjaliṃ kṛtvovāca--eṣa idānīṃ mahatkośaṃ sthāpayitvā imāṃ samudraparyantāṃ mahāpṛthivīṃ bhagavacchrāvakasaṃghe niryātayāmi/
281.019. āha ca--
281.020. imāṃ samudrottamanīlakañcukāmanekaratnākarabhūṣitānanām/
281.022. dadāmyahaṃ bhūtadharāṃ samandarāṃ saṃghāya tasminnupabhujyate phalam//11//
281.024. api ca/
281.025. dānenāhamanena nendrabhavanaṃ na brahmaloke phalaṃ kāṅkṣāmi drutavārivegacapalaṃ prāgeva rājaśriyam/
281.027. dānasyāsya phalaṃ tu bhaktimahato yanme 'sti tenāpnuyāṃ cittaiśvaryamahāryamāryamahitaṃ nāyāti yadvikriyām//12//
281.029. yāvat patrābhilikhitaṃ kṛtvā dantamudrayā mudritam/
281.029. tato rājā mahāpṛthivīṃ saṃghe datvā kālagataḥ/
281.030. yāvadamātyair nīlapītābhiḥ śibikābhir nirhāritvā śarīrapūjāṃ kṛtvā rājānaṃ pratiṣṭhāpayiṣyāma iti, yāvadrādhaguptenābhihitam/
281.031. rājñā aśokena mahāpṛthivī saṃghe niryātitā <282>iti/

282.001. tato 'mātyairabhihitam--kimarthamiti? rādhagupta uvāca--eṣa rājño 'śokasya manorathe babhūva--koṭiśataṃ bhagavacchāsena dānaṃ dāsyāmīti/
282.002. tena ṣaṇṇavitikoṭyo dattā yāvadrājñyā pratiṣiddhā/
282.003. tadabhiprāyeṇa rājñā mahāpṛthivī saṃghe dattā/
282.003. yāvadamātyaiścatasraḥ koṭyo bhagavacchāsane dattvā pṛthivīṃ niṣkrīya saṃpadī rājye pratiṣṭhāpitaḥ/
282.004. saṃpaderbṛhaspatiḥ putraḥ, bṛhaspatervṛṣasenaḥ, vṛṣasenasya puṣyadharmā, puṣyadharmaṇaḥ puṣyamitraḥ/
282.005. so 'mātyānāmantrayate--ka uapāyaḥ syādyadasmākaṃ nāma ciraṃ tiṣṭhet? nairabhihitam--devasya ca vaṃśādaśoko nāṃnā rājā babhūveti/
282.006. tena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam/
282.007. yāvadbhagavacchāsanaṃ prāpyate, tāvattasya yaśaḥ sthāsyati/
282.008. devo 'pi caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayatu/
282.008. rājā āha--maheśākhyo rājā aśoko babhūva/
282.009. anyaḥ kaścidupāya iti? tasya brāhmaṇapurohitaḥ pṛthagjano 'śrāddhaḥ/
282.010. tenābhihitam--deva, dvābhyāṃ kāraṇābhyāṃ nāma ciraṃ sthāsyati/
282.010. yāvadrājā puṣyamitraścaturaṅgabalakāyaṃ saṃnāhayitvā bhagavacchāsanaṃ vināśayiṣyāmīti kukkuṭārāmaṃ nirgataḥ/
282.011. dvāre ca siṃhanādo muktaḥ/
282.012. yāvatsa rājā bhītaḥ pāṭaliputraṃ praviṣṭaḥ/
282.012. evaṃ dvirapi trirapi/
282.012. yāvadbhikṣūṃśca saṃghamāhūya kathayati--bhagavacchāsanaṃ nāśāyiṣyāmīti/
282.013. kimicchatha stūpaṃ saṃghārāmān vā? bhikṣubhiḥ parigṛhītāḥ/
282.014. yāvatpuṣyamitro yāvat saṃghārāmaṃ bhikṣūṃśca praghātayan prasthitaḥ/
282.015. sa yāvacchākalamanuprāptaḥ/
282.015. tenābhihitam--yo me śramaṇaśiro dāsyati, tasyāhaṃ dīnāraśataṃ dāsyāmi/
282.016. dharmarājikāvārhadbuddhyā(?) śiro dātumārabdham/
282.016. śrutvā ca rājā arhatpraghātayitumārabdhaḥ/
282.017. sa ca nirodhaṃ samāpannaḥ/
282.017. tasya paropakarmo na kramate/
282.017. sa yatnamutsṛjya yāvatkoṣṭhakaṃ gataḥ/
282.018. daṃṣṭhrānivāsī yakṣaścintayati--idaṃ bhagavacchāsanaṃ vinaśyati/
282.018. ahaṃ ca śikṣāṃ dhārayāmi/
282.019. na mayā śakyaṃ kasyacidapriyaṃ kartum/
282.019. tasya duhitā kṛmiśena yakṣeṇa yācyate, na cānuprayacchati--tvaṃ pāpakarmakārīti/
282.020. yāvatsā duhitā tena kṛmiśasya dattā bhagavacchāsanaparitrāṇāryaṃ parigrahaparipālanārthaṃ ca/
282.021. puṣyamitrasya rājñaḥ pṛṣṭhato yakṣo mahān pramāṇe yūyam(?)/
282.022. tasyānubhāvātsa rājā na pratihanyate/
282.022. yāvaddaṃṣṭrānivāsī yakṣastaṃ puṣyamitrānubandhayakṣaṃ grahāya parvatacarye 'carat/
282.023. yāvaddakṣiṇā mahāsamudraṃ gataḥ/
282.023. kṛmiśena ca yakṣeṇa mahāntaṃ parvatamānayitvā puṣyamitro rājā sabalavāhano 'vaṣṭabdhaḥ/
282.024. tasya munihata iti saṃjñā vyavasthāpitā/
282.024. yadā puṣyamitro rājā praghātitastadā mauryavaṃśaḥ samucchinnaḥ//


282.026. iti śrīdivyāvadāne aśokāvadānaṃ samāptam//


********** Avadāna 30 **********

283.001. div30 sudhanakumārāvadānam/

283.002. punarapi mahārāja yanmayā anuttarasamyaksambodhiprāptaye dānāni dattāni, puṇyāni kṛtāni, vīryapāramitā ca pariripūtā, anuttarā samyaksambodhir nārādhitā, tacchrūyatām//
283.003. bhūtapūrvaṃ mahāraja pañcālaviṣaye rājanau babhūvatuḥ, uttarapāñcālo dakṣiṇapāñcālaśca/
283.005. tatrottarapāñcālo mahādhano nāṃnā dastināpure rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca śāntakalikalahaḍimbaḍmarataskaradurbhikṣarogāpagataṃ śalīkṣugomahiṣīsampannam/
283.007. dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati/
283.007. tasmiṃśca nagare mahāhrada utpalakumudapuṇḍrīkasampanno haṃsakāraṇḍavacakravākopaśobhito ramaṇīyaḥ/
283.008. tatra ca hrade janmacitrako nāṃ nāgapotaḥ prativasati/
283.009. sa kālena kālaṃ samyagvāridhārāmanuprayacchati/
283.010. atīva śasyasampattirbhavati/
283.010. śasyavatī vasumatī/
283.010. subhikṣānnapāno deśaḥ/
283.011. dānamānasatkāravāṃśca lokaḥ śramaṇabrāhmaṇakṛpaṇavanīpakopabhojyaḥ/
283.011. dakṣiṇapāñcālastu rājā adharmabhūyiṣṭhaścaṇḍo rabhasaḥ karkaśo 'dharmeṇa rājyaṃ kārayati, nityaṃ daṇḍena ghātanadhāraṇabandhanahiḍinigaḍoparodhana rāṣṭranivāsināṃ trāsayati/
283.013. adharmabhūyiṣṭhatayā cāsya devo na kālena kālaṃ samyagvāridhāramutsṛjati/
283.014. tato 'sau mahājanakāyaḥ saṃtrastaḥ svatrastaḥ svajīvitāpekṣayā rāṣṭraparityāgaṃ kṛtvā uttarapāñcālasyaiva rājño viṣayaṃ gatvā prativasati/
283.015. yāvadapareṇa samayena dakṣiṇapāñcālo rājā mṛgayāvyapadeśena janapadān vyavalokanāya nirgataḥ/
283.016. yāvat paśyati grāmanagarāṇi śūnyāni, udyānadevakulāni bhinnaprabhagnāni/
283.017. sa janakāyaḥ kva gata iti kathayati/
283.018. amātyāḥ kathayatnti--deva, uttarapāñcālasya rājño viṣayaṃ gataḥ/
283.018. kimartham? deva, abhayaṃ prayaccha, kathayāmaḥ/
283.019. dattaṃ bhavatu/
283.019. tataste kathayanti--deva, uttarapāñcālo rājā dharmeṇa rājyaṃ kārayati/
283.020. tasya janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāśca ākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatāḥ śālīkṣugomahiṣīsampannāḥ/
283.022. dānamānasatkāravāṃśca lokaḥ śramaṇabrāhmaṇavanīpakopabhojyaḥ/
283.022. devastu caṇḍo rabhasaḥ karkaśo nityaṃ tāḍanaghātanadhāraṇabandhananigaḍoparodha(na) rāṣṭraṃ trāsayati/
283.023. yato 'sau janakāyaḥ saṃtrastaḥ saṃvegamāpanna uttarapāñcālasya rājño viṣayaṃ gataḥ/
283.024. dakṣiṇapāñcālo rājā kathayati--bhavantaḥ, ko 'sāvupāyaḥ syādenāsau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativaset? amātyā āhuh--yadi deva uttarapāñcālavaddharmeṇa rājyaṃ kārayasi, maitracitto 'nukampācittaśca rāṣṭraṃ pālayasi, nacirādasau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativaset/
283.027. dakṣiṇapāñcālo rājā kathayati--bhavantaḥ, yadyevam, ahamapyuttarapāñcālavaddharmeṇa rājyaṃ kārayāmi, maitracitto hitacitto 'nukampācittaśca rāṣṭraṃ pālayāmi/
283.029. yūyaṃ tathā kuruta, yathā asau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativasatīti/
283.030. amātyā āhuh--deva, aparo 'pi tatrānuśaṃso 'sti/
283.031. tasmin nagare mahāgrada utpalakumudapuṇḍarīkasaṃchanno haṃsakāraṇḍavacakravākopaśobhitah<284>/

284.001. tatra janmacitrako nāma nāgapotakaḥ prativasati/
284.001. sa kālena kālaṃ samyagvāridhāramanuprayacchati/
284.002. atīva śasyasampattirbhavati/
284.002. teṃs tasya śasyavatī vasumatī, subhikṣānnapānaśca deśaḥ/
284.003. rājā āha--ko 'sau upāyaḥ syādyenāsau nāgapota ihānīyeta? amātyā āhuh--deva, vidyāmantradhāriṇḥ, tānānayeti/
284.004. te samanviṣyantām/
284.004. tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā svavijite ghaṇṭāvaghoṣaṇaṃ kāritam--ya uttarapāñcālarājaviṣayājjanmacitrakaṃ nāma nāgapotakamānayati, tasyemaṃ suvarṇapiṭakaṃ dāsyāmi, mahatā ca satkāreṇa satkariṣyāmīti/
284.007. yāvadanyatamo 'hituṇḍiko 'mātyānāṃ sakāśaṃ gatvā kathayati--mamedaṃ suvarṇapiṭakamanuprayacchata/
284.008. ahaṃ janmacitraṃ nāma nāgapitakamapahṛtyānayāmīti/
284.009. amātyāḥ kathayanti--eṣa gṛhāṇa/
284.009. sa kathayati--yo yuṣmākaṃ śraddhayitaḥ pratyayitaśca, tasya haste tiṣṭhatu/
284.010. ānīte janmacitre nāgapotake grahīṣyāmīti/
284.010. evaṃ kuruṣveti/
284.010. tato 'sau ahituṇḍikaḥ pratyayitasya puruṣasya haste suvarṇapiṭakaṃ sthāpayitvā hastināpuraṃ gataḥ/
284.012. tenāsau hradaḥ samantato vyavalokitaḥ/
284.012. nimittīkṛtah--asau jñmacitro nāgapotaka etasmin pradeśe tiṣṭhatīti/
284.013. tato balyupahāranimittaṃ punaḥ pratyāgataḥ/
284.013. amātyānāṃ kathayati--balyupahāramenaṃ prayacchata/
284.014. saptame divase taṃ nāgapotakamapahṛtya ānayāmīti/
284.014. sa cāhituṇḍikastena saṃlakṣitah--mamāsāvapaharaṇāyāgataḥ/
284.015. saptame divase māmapahariṣyati/
284.015. mātāpitṛviyogajaṃ me duḥkhaṃ bhaviṣyatīti/
284.016. kiṃ karomi, kiṃ śaraṇaṃ prapadyeyamiti/
284.016. tasya hradasya nātidūre dvau lubdhakau prativasataḥ, sārako halakaḥ/
284.017. tau hradamāśritya jīvikāṃ kalpayataḥ/
284.017. ye sthalagatāḥ prāṇino mṛgaśarabhasūkarādayastaṃ hradamupasarpanti, tān praghātayataḥ, ye 'pi jalagatā matsyakacchapamaṇḍūkādayaḥ/
284.019. tatra sārakaḥ kālagataḥ, halako jīvati/
284.019. janmacitro nāgapotaḥ saṃlakṣayati--ko 'nyo 'sti mama śaraṇamṛte halakāt lubdhakāt? tato manuṣyaveṣamāsthāya halakasya lubdhakasya sakāśaṃ gataḥ/
284.021. gatvā kathayati--bhoḥ puruṣa, kiṃ tvaṃ jānīṣe kasyānubhāvāddhanasya rājño janapadā ṛddhāśca sphītāśca subhikṣākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatāḥ śālīkṣugomahiṣīsampannā iti? sa kathayati--jāne sa rājā dhārmiko dharmeṇa rājyaṃ kārayati, maitracitto hitacitto 'nukmpācittaśca rāṣṭraṃ pālayatīti/
284.025. asmin pradeśe janmacitrako nāma nāgapitakaḥ prativasati/
284.026. sa kālena kālaṃ samyagvāridhārāmanuprayacchati/
284.027. atīva śasyasampattirbhavati/
284.027. śasyavatī vasumatī, subhikṣānnapānaśca deśa iti/
284.028. janmacitraḥ kathayati--taṃ nāgapotakamito viṣayādapaharet, tasya nāgapotakasya kiṃ syāt? na śobhanaṃ syāt, mātāpitṛviyogajaṃ duḥkhaṃ syādrājño rāṣṭrasya ca/
284.030. yo 'paharati, tasya kiṃ tvaṃ kuryāh? sa āha--jīvitādvyaparopayeyam/
284.030. jānīṣe tvaṃ kataro 'sau nāgapotaka iti? na jāne/
284.031. ahamevāsau nāgaḥ/
284.031. dakṣiṇapāñcālavaiṣayikenāhituṇḍikenāpahṛtya nīyeta/
284.032. sa balyupahāravidhānārthaṃ gataḥ/
284.032. saptame divase āgamiṣyati/

285.001. <285>āgatya asya hradasya catasṛṣu dikṣu khadiraśalākānnikhanya nānāraṅgaiḥ sūtrairveṣṭayitvā mantrānāvartayiṣyati/
285.002. tatra tvayā pracchanne saṃnikṛṣṭe sthātavyam/
285.002. yadā tenāyamevamrūpaḥ prayogaḥ kṛto bhavati, tadā hradamadhyāt kvathamānaṃ pānīyamutthāsyati ahaṃ cotthāsyāmi/
285.003. tadā tvayāsau ahituṇḍikaḥ śareṇa marmaṇi tāḍayitavyaḥ, āśu copasaṃkramya vaktavyah--mantrānupasaṃhara/
285.004. mā te utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātayiṣyāmīti/
285.005. yadyasau mantrānanupasaṃhṛtya prāṇairviyokṣyate, mṛtaṃ te 'ham yāvajjīvaṃ mantrapāśabddhaḥ syāmiti/
285.006. lubdhakaḥ prāha--yadi tavaikasyaivaṃ guṇaḥ syāt, tathāpyahamevaṃ kuryām, prāgeva sarājakasya rāṣṭrasya/
285.007. gaccha, ahaṃ te trāteti/
285.008. tatastena nāgapotakena tasyaikapārśve guptasthānamupadarśitam/
285.008. yāvadasau lubdhakaḥ saptame divase pratigupte pradeśe ātmānaṃ gopayitvā avasthitaḥ/
285.009. sa cāhituṇḍika āgatya balyupahāraṃ kartumārabdhaḥ/
285.010. tena catasṛṣu dikṣu catvāraḥ khadirakīlakā nikhātāḥ/
285.010. nānāraṅgaiḥ sūtrairveṣṭayitvā mantrā āvartitāḥ/
285.0tatastasmāt pānīyaṃ kvathitumārabdham/
285.011. lubdhakena ca śareṇa marmaṇi tāḍitaḥ/
285.012. niṣkośaṃ cāsiṃ kṛtvā abhihitah--tvamasmadviṣayanivāsinaṃ nāgapotamapaharasi/
285.013. mā te utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātayāmīti/
285.013. tato 'hituṇḍikena duḥkhavedanābhibhūtena maraṇabhayabhītena mantrā vyāvartitāḥ/
285.014. tatsamanantaraṃ ca lubdhakena jīvitād vyaparopitaḥ/
285.015. tato nāgo mantrapāśavinirmukto hradādabhyudgamya lubdhakaṃ pariṣvaktavān, evaṃ cāha--tvaṃ me mātā, tvaṃ me pitā, yanmayā tvāmāgamya mātāpitṛviyogajaṃ duḥkhaṃ notpannam/
285.017. āgaccha, bhavanaṃ gacchāmaḥ/
285.017. tenāsau bhavanaṃ nītaḥ, nānāvidhena cānnapānena saṃtarpitaḥ, ratnāni copadarśitāni, mātāpitrośca niveditaḥ/
285.018. amba tāta--eṣa me suhṛccharaṇaṃ bāndhavaḥ/
285.019. asyānubhāvādyuṣmābhiḥ saha viyogo na jāta iti/
285.019. tābhyāmasau vareṇa pravārito vividhāni ca ratnāni dattāni/
285.020. sa tānyādāya tasmād hradād vyuthitaḥ/
285.020. tasya ca hradasya nātidūre puṣpaphalasalilasampanne nānāśakunikūjite ṛṣeragramāśramapadam/
285.021. tatra ca nāgapotakena sārdhaṃ vṛttakaṃ tatsarvaṃ vistareṇa samākhyātam/
285.022. tata ṛṣiḥ kathayati--kiṃ ratnaiḥ kiṃ vā te suvarṇena? tasya bhavane 'mogho nāṃ pāśastiṣṭhati, tam yācasva/
285.023. tato lubdhako 'moghapāśe saṃjātatṛṣṇah ṛṣivacanamupaśrutya punarapi nāgabhavanaṃ gataḥ/
285.024. yāvatpaśyati bhavanadvāre tamamoghapāśam/
285.025. tasyaitadabhavat--eṣa sa pāśo yo mayā prārthanīyaḥ/
285.025. iti viditvā nāgabhavanaṃ praviṣṭaḥ/
285.025. tato janmacitreṇa nāgapotakena anyaiśca nāgaiḥ sasambhramaiḥ pratisaṃmodito ratnaiśca pravāritaḥ/
285.026. sa kathayati--alaṃ mama ratnaiḥ/
285.027. kiṃ tu etamamoghapāśaṃ prayacchatheti/
285.027. sa nāga āha--tavānena kiṃ prayojanam? yadā garutmatopadrutā bhavāmaḥ, tadā anenātmānaṃ rakṣāmaḥ/
285.028. lubdhaka āha--yuṣmākameṣa kadācit karhicit garutmatopadrutānāmupayogaṃ gacchati/
285.029. mama tu anena satatameva prayojanam/
285.030. yadasti kṛtamupakṛtaṃ ca, anuprayaccheti/
285.030. janmacitrasya nāgapotakasyaitadabhavat--mamānena bahūpakṛtam/
285.031. mātāpitarau avalokya dadāmīti/
285.031. ten mātāpitarau avalokya sa pāśo dattaḥ/
285.032. tato 'sau lubdhakaḥ pṛthivīlabdhaprakhyena sukhasaumanasyenāpyāyitamanā amoghapāśamādāya nāgabhavanādabhyudgamya svagṛhaṃ gataḥ//

286.001. <286>yāvadapareṇa samayena dhano rājā devyā sārdhaṃ krīḍati ramate paricārayati/
286.001. tasya krīḍato ramamāṇasya paricārayato na putro na duhitā/
286.002. sa kare kapolaṃ dattvā cintāparo vyavasthitah--anekadhanasamuditaṃ me gṛham/
286.003. na me putro na duhitā/
286.003. mamātyayātsvakulavaṃśacchede rāṣṭrāpahāraḥ sarvasantasvāpateyamaputramiti kṛtvā anyarājavidheyo bhaviṣyatīti/
286.004. sa śramaṇabrāhmaṇasuhṛtsambandhibāndhavairucyate--deva, kimasi cintāparah? sa etatprakaraṇaṃ vistareṇārocayati/
286.006. te kathayati--devatārādhanaṃ kuru, putraste bhaviṣyatīti/
286.006. so 'putraḥ putrābhinandī śivavaruṇakuberavāsavādīnanyāṃśca devatāviśeṣānāyācate, tadyathā--ārāmadevatā vanadevatā catvaradevatā śṛṅgāṭakadevatā balipratigrāhikāḥ/
286.008. sahajāḥ sahadharmikā nityāvubaddhā api devatā āyācate/
286.009. asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti/
286.009. tacca neivam/
286.010. yadyevamabhaviṣyat, ekaikasya putrasahasramabhaviṣyat, tadyathā rājñaścakravartinaḥ/
286.010. api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca/
286.011. katameṣāṃ trayāṇām? mātāpitarau raktau bhavataḥ saṃnipatitau/
286.012. mātā cāsya kalyā bhavati ṛtumatī ca/
286.012. gandharvaḥ pratyupasthito bhavati/
286.013. eṣā trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca/
286.013. sa caivamāyācanaparastiṣṭhati/
286.014. anyatamaśca bhadrakalpiko bodhisattvastasyāgramahiṣyā avakrāntaḥ/
286.015. pañcāveṇīyā dharmā ekatye paṇḍitajātīye mātṛgrāme/
286.015. katame pañca? raktaṃ puruṣaṃ jānāti viraktaṃ jānāti/
286.016. kālaṃ jānāti kratuṃ jānāti/
286.016. garbhamavakrāntaṃ jānāti/
286.016. yasya sakāśādgarbhamavakrāmati tamapi jānāti/
286.017. dārakaṃ jānāti, dārikāṃ jānāti/
286.017. saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati/
286.018. saceddārikā bhavati, vāmaṃ kukṣiṃ niśritya tiṣṭhati/
286.018. sā āttamanāḥ svāminn ārocayati--diṣṭyā vardhasva āryaputra/
286.019. āpannasattvāsmi saṃvṛttā/
286.019. yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati, niyataṃ dārako bhaviṣyatīti/
286.020. so 'pyāttamanāttamanāḥ pūrvaṃ kāyamunnamayya dakṣiṇaṃ bāhumabhiprasārya udānamudānayati--apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam/
286.022. jāto me syānnāvajātaḥ/
286.022. kṛtyāni me kurvīt/
286.022. pratibharet/
286.022. dāyādyaṃ me pratipadyeta/
286.023. kulavaṃśo me cirasthitikaḥ syāt/
286.023. asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni datvā puṇyāni kṛtvā asmākaṃ nāṃnā dakṣiṇāmādekṣyati--idaṃ tayoryatratatropapannayorgacchatoranugacchatu iti/
286.025. āpannasattvāṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati tiktāmlalavaṇamadhurkaṭukaṣāyavivarjitairāhāraiḥ/
286.026. hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim/
286.027. na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya/
286.028. sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā/
286.029. dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṇaḥ saṃgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ/
286.030. tasya jātau ānandabheryastāḍitāḥ/
286.031. śrutvā rājā kathayati--kimetaditi/
286.031. antaḥpurikābhī rājñe niveditam--deva, diṣṭyā vardhasva/
286.032. putraste jāta iti/
286.032. tato rājñā taṃ sarvaṃ nagaramapagatapāṣāṇaśarkarakaṭhallam <287>vyavasthitam, candanavārisiktamucchratadhvajapatākaṃ surabhidhūpaghaṭikopanibuddhaṃ nānāpuṣpābhikīrṇaramaṇīyam/

287.002. ājñā ca dattā--śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānaṃ prayacchata, sarvabandhanamokṣaṃ ca kuruteti/
287.003. tasyaivaṃ trīṇi saptakānyekaviṃśatidivasān vistareṇa jātakarma karoti/
287.004. tasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitumārabdham--kiṃ bhavatu dāraksya nāmeti? amātyāḥ kathayanti--ayaṃ dārako dhanasya rājñaḥ putraḥ, bhavatu dārakasya sudhano nāmeti/
287.005. tasya sudhana iti nāmadheyaṃ vyavashtāpitam/
287.006. sudhano dārako 'ṣṭābhyo dhātrībhyo 'nudatto dvābhyāmaṃsadhātrībhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām/
287.007. so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navatītena sarpiṣā sarpimaṇḍairvā anyaiścottaptottaptairupakaraṇaviśeṣaiḥ/
287.009. āśu vardhate hradasthamiva paṅkajam//
287.010. sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ vastraparīkṣāyām/
287.012. so 'ṣṭāsu parīkṣāsu ghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ/
287.012. sa yāni tāni bhavanti rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiśvaryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni, tasyathā--hastigrīvāyāmaśvapṛṣṭhe rathe tsarau dhanuṣi apayāne niryāṇe 'ṅkuśagrahe pāśagrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyām/
287.016. pañcasthāneṣu kṛtāvī saṃvṛttaḥ/
287.017. tasya pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṃ madhyaṃ kanīyasam/
287.017. trīṇi vāsagṛhāṇi māpitāni, haimantikaṃ graiṣmikaṃ vārṣikam/
287.018. trīṇyudyānāni māpitāni, haimantikaṃ graiṣmikaṃ vārṣikam/
287.019. tataḥ sudhanakumāra upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati//
287.021. yāvadapareṇa samayena halako lubdhako mṛgayāmanveṣamāṇastena tenānuvicarannanyatamaṃ parvatamanuprāptaḥ/
287.022. tasya ca parvatasyādhastādṛṣerāśramapadaṃ paśyati puṣpaphalasampannaṃ nānāpakṣigaṇavicāritam/
287.023. mahāntaṃ ca hradamutpalakumudapuṇḍarīkasaṃchannaṃ haṃsakāraṇḍavacakravākopaśobhitam/
287.024. sa tamāśramapadaṃ paribhramitumārabdhaḥ/
287.024. yāvattam ṛṣiṃ paśyati dīrghakeśaśmaśrunakharomāṇaṃ vātāpakarṣitaśarīraṃ cīvaravalkaladhāriṇamanyatamavṛkṣamūlāśrayatṛṇakuṭikākṛtanilayam/
287.025. dṛṣṭvā ca punaḥ pādābhivandanaṃ kṛtvā kṛtāñjalipuṭaḥ papraccha--bhagavan, kiyacciramasmin pradeśe tava prativasatah? catvāriṃśadvarṣāṇi/
287.027. asti tvayā iyatā kālenāsmin pradeśe kaścidāścaryādbhutadharmo dṛṣṭaḥ śruto vā? praśāntātmā ṛṣirmandaṃ mandamuvāca--bhadramukha, dṛṣṭaste 'yaṃ hradah? dṛṣṭo bhagavan/
287.029. eṣā brahmasabhā nāma puṣkiriṇī utpalapadmakumudapuṇḍarīkasaṃchannā nānāpakṣigaṇaniṣevitā himarajatatuṣāragaurāmbusampūrṇā surabhikusumapūrṇatoyā/
287.030. asyāṃ puṣkiriṇyāṃ pañcadaśamyāṃ manoharā nāma drumasya kinnararājasya duhitā pañcakinnarīśataparivārā nānāvidhasnānodvartanairāgatya snāti/
287.032. snānakāle cāsyā madhuragītavāditaśabdena mṛgapakṣiṇo 'vahriyante/

288.001. ahamapi taṃ śabdaṃ śrutvā mahatā prītisaumanasyena saptāhamatināmayāmi/
288.001. etadāścaryaṃ bhadramukha mayā dṛṣṭamiti/
288.002. atha halakasya lubdhakasyaitadabhavat--śobhano 'yaṃ mayā amoghaḥ pāśo nāgāllabdho manoharāyāḥ kinnaryāḥ kṣepsyāmīti/
288.003. so 'pareṇa samayena pūrṇapañcadaśyāmamoghaṃ pāśamādāya hradatīrasamīpe puṣpaphalaviṭapagahanamāśritya avadhānatatparo 'vashtitaḥ/
288.004. yāvanmanoharā kinnarī pañcaśataparivāritā tādṛśyaiva vibhūtyā brahmasabhāṃ puṣkiriṇīmavatīrṇā snātum/
288.005. tatsamantaraṃ ca halakena lubdhakena amoghaḥ pāśaḥ kṣiptaḥ, yena manoharā kinnarī baddhā/
288.006. tayā amoghapāśaśritayā hrade mahāhatanādaḥ kṛto bhīṣaṇaśca śabdo niścāritaḥ, yaṃ śrutvā pariśiṣṭaḥ kinnarigaṇa itaścāmutaśca saṃbhrānto manoharāṃ nirīkṣitumārabdhaḥ/
288.008. paśyanti baddhām/
288.008. dṛṣṭvā ca punarbhītā niṣpalāyitāḥ/
288.009. adrākṣītsa lubdhakastāṃ paramarūpadarśanīyām/
288.009. dṛṣṭvā ca punarupaśliṣṭo grahīṣyāmīti/
288.010. sā āha--hā hatāsmi, hā mandabhāgyā, mamodṛśīmavasthāmāptām/
288.011. mā naiṣīstvaṃ hi mā sprākṣīr naitattva suceṣṭitam/
288.012. rājabhogyā surūpāhaṃ na sādhu grahaṇaṃ tava//1// iti/
288.013. lubdhakaḥ prāha--yadi tvāṃ na gṛhṇāmi, niṣpalāyase/
288.013. sā kathayati--nāhaṃ niṣpalāye/
288.014. yadi na śraddadhāsi, imaṃ cūḍāmaṇiṃ gṛhāṇa/
288.014. asyānubhāvenāhamuparivihāyasā gacchāmīti/
288.015. lubdhakaḥ kathayati--kathaṃ jāne? tayā śirasthaścūḍāmaṇirdatta uktaśca--eṣa cūḍāmaṇiryasya haste, tasyāhaṃ vaśā bhavāmi/
288.016. tato lubdhakenāsau cūḍāmaṇirgṛhītaḥ, pāśabaddhāṃ caināṃ saṃprashtitaḥ//
288.017. tena khalu samayena sudhanarājakumāro mṛgayānirgataḥ/
288.017. adrākṣītsa lubdhakaḥ sudhanaṃ rājakumāramabhirūpaṃ darśanīyaṃ prāsādikam/
288.018. dṛṣṭvā ca punarasyaitadabhavat--ayaṃ ca rājakumāraḥ, iyaṃ ca paramadarśanīyā/
288.019. yadyenāṃ drakṣyati, balādgrahīṣyati/
288.019. yannvahamenāṃ prābhṛtanyāyena svayamevopanayeyam/
288.020. tatastāṃ pāśabddhāmādāya yena rājakumārastenopasaṃkrāntaḥ/
288.020. upasaṃkramya pādayor nipatya kathayati--idaṃ mama devasya strīratnaṃ prābhṛtamānītam, pratigṛhyatāmiti/
288.021. adrākṣītsudhanakumāro manoharāṃ kinnarīmabhirūpāṃ darśanīyāṃ prāsādikāṃ paramaśubhavarṇapuṣkalatayā samanvāgatāṃ sarvaguṇasamuditāmaṣṭādaśābhiḥ strīlakṣaṇaiḥ samalaṃkṛtāṃ janapadakalyāṇāṃ kāñcanakalaśakūrmapīnonnatakaṭhinasahitasujātavṛttapragalbhamānastanīmabhinīlaraktāṃśukavisṛtāyatanavakamalasadṛśanayanāṃ subhruvamāyatatuṅganāsāṃ vidrūmamaṇiratnaviṃvaphalasaṃsthānasadṛśādharoṣṭhīṃ sudṛḍhaparipūrṇagaṇḍapārśvāmatyartharatikarakapolatilakānupūrvacaritāṃ saṃgatabhruvāravindavikacasadṛśaparipūrṇavimalaśaśivapuṣaṃ
pralambabāhuṃ gambhīrativalikasaṃtatamadhyāṃ stanabhārāvanāmyamānapūrvārdhāṃ rathāṅgasaṃsthitasujātajaghanāṃ kadalīgarbhasadṛśakarānupūrvāvasthitasujātakarabhoruṃ sunigūḍhasuracitasarvāṅgasundaraśirāṃ sahitamaṇipīḍāsamraktakaratalapraharṣanūpuravalayām
hārardhahāranirghoṣavimalaśitagatimāyatanīlasūkṣmakeśīṃ sacīvaraprabhraṣṭakāñcīguṇāṃ nūpurāvacchāditapādāṃ kṣāmodarīm/
288.030. tāṃ pratikīrṇahārāmuttaptajāmbūnadacārupūrṇāṃ dṛṣṭvā kumāraḥ sahasā papāta viddho dṛḍharāgaśareṇa/
288.031. tatra sa rāgavarāhadavadahanapataṅgasadṛśena jalacandracañcalavimalojjvalasvabhāvena durgrāhyatareṇa nadītaraṅgajñaṣamakarasurabhigamanena <289>garuḍapavanajavasamagatinā tūlaparivartanalaghutareṇa vānarāvasthitacapalodbhrāntatareṇa satatābhyāsakleśaniṣevaṇarāgasukhāsvādalobhena sarvakleśaviṣamadurgaprapātaniḥsaṅgena paramasalīlena cittena tadbhūtānugatayā ayoniśomanaskāradhanurvisṛtaiḥ samyogābhilaṣitaparamarahasyaśabdena kāmaśareṇa hṛdaye viddha/

289.004. āha ca--
289.005. dṛṣṭvā ca tāṃ sudhana indusamānvaktrāṃ prāvṛḍaghanāntaraviniścariteva vidyuta/
289.007. tatsnehamanmathavilāsasamudbhavena sadyaḥ sa cetasi nu rāgaśareṇa viddhaḥ//2//
289.009. sa tāmatimanoharāṃ gṛhītvā hastināpuraṃ gataḥ/
289.009. sa ca lubdhaḥ pañcagrāmavareṇācchāditaḥ/
289.010. tataḥ sudhano rājakumāro manoharayā rūpayauvanaguṇena sughanaḥ kumāronekaiścopacāraśataistathā apahṛto yathā muhūrtamapi tāṃ na jahāti/
289.011. yāvadapareṇa samayena jetavanāddvau brāhmaṇau abhyāgatau/
289.012. tatraiko rājānāṃ saṃśritaḥ, dvitīyaḥ sudhanaṃ kumāram/
289.012. yo rājānaṃ saṃśritaḥ, sa rājñā purohitaḥ sthāpito bhogaiśca saṃvibhaktaḥ/
289.013. yastu sudhanaṃ kumāram, sa bhogamātreṇa saṃvibhaktaḥ/
289.014. sa kathayati--yathā tava sahāyo brāhmaṇo mama pitrā paurohitye 'vasthāpitaḥ, evamahaṃ tvāmapi paurohitye sthāpayāmīti/
289.016. eṣa ca vṛttāntastena brāhmaṇena karṇaparamparayā śrutaḥ/
289.016. tasyaitadabhavat--ahaṃ tathā kariṣye, yathā kumāro rājyameva nāsādayiṣyati, kutastaṃ purohitaṃ sthāpayiṣyatīti? yāvadapareṇa samayena tasya rājño vijite 'nyatamaḥ kārvaṭikaḥ prativiruddhaḥ, tasya samucchittaye eko daṇḍaḥ preṣitaḥ/
289.019. sa hatavihatavidhvastaḥ pratyāgataḥ/
289.019. evam yāvatsapta, ye daṇḍāḥ preṣitāḥ, te 'pi hastavidhvastāḥ pratyāgatāḥ/
289.020. amātyai rājā vijñāpitaḥ sarvo 'sau āhūyatāmiti/
289.022. brāhmaṇa purohitaḥ saṃlakṣayati--ayaṃ sa kumārasya vadhopāyakāla iti/
289.022. tena rājā vijñaptah--deva, naivamasau śakyaḥ saṃnāmayitum/
289.023. rājā kathayati--kiṃ mayā svayaṃ gantavyam? purohitaḥ kathayati--kimarthaṃ devaḥ svayaṃ gacchati? ayaṃ sudhanaḥ kumāro yuvā baladarpayuktaḥ/
289.025. eṣa daṇḍasahāyaḥ preṣyatāmiti/
289.025. rājā kathayati--evamastviti/
289.025. tato rājā kumāramāhūya kathayati--gaccha kumāra, daṇḍasahāyaḥ kārvaṭikaṃ saṃnāmaya/
289.026. evaṃ deveti sudhanaḥ kumāro rājñaḥ pratiśrutya antaḥpuraṃ praviṣṭaḥ/
289.027. manoharādarśanāccāsya sarvaṃ vismṛtam/
289.027. punarapi rājñā abhihitah--punarapi taddarśanātsarvaṃ vismṛtam/
289.028. purohitena cābhihitah--deva, sudhanaḥ kumāro manoharayā atīva sakto na śakyate preṣayitum/
289.029. rājā kathayati--sādhanaṃ sajjaṃ kriyatām/
289.029. nirgataḥ kumāro 'ntaḥpurāt preṣayitavyo yathā manoharāyāḥ sakāśaṃ na prativasatīti/
289.030. evaṃ deveti amātyai rājñaḥ pratiśrutya balaugho hastyaśvarathapadātisampanno 'nakapraharaṇopakaraṇayuktaḥ sajjīkṛtaḥ/
289.032. tataḥ kumāro nirgatah uktah--gaccha kumāra, sajjo balaugha iti/
289.032. sa kathayati--deva, gamiṣyāmi <290>manoharāṃ dṛṣṭvā/

290.001. rājā kathayati--kumāra na draṣṭavyā, kālo 'tivartate/
290.001. sa kathayati--tāvadyadi evam, mātaraṃ dṛṣṭvā gacchāmi/
290.002. gaccha kumāro avalokya jananīm/
290.002. sa manoharasantakaṃ cūḍāmaṇimādāya mātuḥsakāśamupasaṃkrāntaḥ/
290.003. pādayor nipatya kathayati--amba, ahaṃ kārvaṭikaṃ saṃnāmanāya gacchāmi/
290.005. duhitā śakrakalpasya kinnarendrasya māninī/
290.006. pālyā virahaśokārtā madvātsalyadhiyā//3//
290.007. ayaṃ cūḍāmaṇi suguptaṃ sthāpayitavyaḥ/
290.007. na kadācinmanoharāyā dātavyo 'nyatra prāṇaviyogāditi/
290.008. sa evaṃ mātaraṃ pitaraṃ saṃdiśya abhivādya ca nānāyodhabalaughatūryanir nāditaiḥ saṃprasthitaḥ/
290.009. anupūrveṇa janapadānatikramya tasya kārvaṭikasya nātidūre 'nyataṃ vṛkṣamūlaṃ niśritya vāsamupagataḥ/
290.010. tena khalu samayena vaiśravaṇo mahārājo 'nekayakṣaparivāro 'nekayakṣaśatasahasraparivāraḥ/
290.011. tena yakṣāṇām yakṣasamitiṃ saṃprasthitaḥ/
290.011. tasya tena pathā gacchataḥ khagapathena yānamavasthitam/
290.012. tasyaitadabhavat--bahuśo 'hamanena pathā samatikrāntaḥ/
290.012. na ca me kadācidyānaṃ pratihatam/
290.013. ko 'tra heturyenedānīṃ pratihata iti? paśyati sudhanaṃ kumāram/
290.013. tasyaitadabhavat--ayaṃ bhadrakalpiko bodhisattvaḥ khedamāpatsyati yuddhāyābhiprasthitaḥ/
290.014. sāhāyyamasya karaṇīyam/
290.015. kārvaṭikaḥ saṃnāmayitavyaḥ/
290.015. na ca kasyacitprāṇinaḥ pīḍā karaṇīyeti viditvā pāñcikaṃ mahāyakṣasenāpatimāmantrayate--ehi tvaṃ pāñcika, sudhanasya kumārasya kārvaṭikamayuddhena saṃnāmaya/
290.017. na ca te kasyacitprāṇinaḥ pīḍā kartavyeti/
290.017. tatheti pāñcikena yakṣasenāpatinā vaiśravaṇasya mahārājasya pratiśrutya divyaścaturaṅgo balakāyo nirmitah--tālamātrapramāṇāḥ puruṣaḥ, parvatapramāṇā hastinaḥ, hastipramāṇā aśvāḥ/
290.019. tato nānāvidhakhaṅgamuśalatomarapāśacakraśaraparaśvadhādiśastraviśeṣeṇa nānāvāditrasaṃkṣobheṇa ca mahābhayamupadarśayan mahatā balaudhena pāñciko 'nuprāptaḥ/
290.021. hastyaśvarathanirghoṣānnānāvāditranidvanāt/
290.022. yakṣāṇāṃ svaprabhāvācca prākāraḥ prapapāta vai//4//
290.023. tataste karvaṭanivāsinastaṃ balaughaṃ dṛṣṭvā tacca prākārapatanaṃ paraṃ viṣādamāpannāḥ papracchuh--kuta eṣa balaugha āgacchatīti? te kathayanti--śīghraṃ dvārāṇi muñcata/
290.024. eṣa pṛṣṭhataḥ kumāra āgacchati/
290.025. tasya ca balaugho yadi ciraṃ vidhārayiṣyatha, sarvathā na bhaviṣyatheti/
290.026. te kathayanti--
290.027. vyutpannā na vayaṃ rājño na kumārasya dhīmataḥ/
290.028. nṛpapauruṣakebhyo sma bhītāḥ saṃtrāsamāgatāḥ//5//
290.029. tairdvārāṇi muktāni/
290.029. tata ucchritadhvajapatākāpūrṇakalaśā nānāvidhatūryanir nāditaiḥ sudhanaṃ kumāraṃ pratyudgatāḥ/
290.030. tena ca samāśvāsitāḥ, tadabhiprāyaśca rājabhaṭaḥ sthāpitaḥ/
290.030. nipakāśca nigṛhītāḥ/
290.031. karapratyāyāśca nibaddhāḥ/
290.031. tatastaṃ karvaṭakaṃ sphītīkṛtya sudhanakumārah <291>pratinivṛttaḥ/

291.001. dhanena ca rājñā tāmeva rātriṃ svapno dṛṣṭah--gṛdhreṇāgatya rājña udaraṃ sphoṭayitvā antrāṇyākṛṣya sarvaṃ tannagaramantrairveṣṭitam, sapta ratnāni gṛhaṃ praveśyamānāni dṛṣṭāni/
291.002. tato rājā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpo laghukadhvevotthāya mahāśayane niṣadya kare kapokaṃ dattvā cintāparo vyavasthitah--mā haiva me atonidānaṃ rājyaccyutirbhaviṣyati, jīvitasya vā antarāya iti/
291.005. sa prabhātāyāṃ rajanyāṃ svapnaṃ brāhmaṇāya purohitāya nivedayāmāsa/
291.005. sa saṃlakṣayati--yādṛśo devena svapno dṛṣṭaḥ, niyataṃ kumāreṇa karvaṭako nirjitaḥ/
291.006. vitathanirdeśaḥ karaṇīyaḥ/
291.007. iti kṛtvā kathayati--deva, na śobhanaḥ svapnaḥ/
291.007. niyatamatonidānaṃ rājyāccyutirbhaviṣyati, jīvitasyāntarāya iti/
291.008. kevalaṃ tu atrāsti pratikāraḥ, sa ca brāhmaṇakamantreṣu dṛṣṭaḥ/
291.008. ko 'sau pratikārah? deva, udyāne puṣkariṇī puruṣapramāṇikā kartavyā/
291.009. tata sudhayā praleptavyā/
291.010. susaṃmṛṣṭāṃ kṛtvā kṣudramṛgāṇāṃ rudhireṇa pūrayitavyā/
291.010. tato devena snānaprayatena tāṃ puṣkariṇīmekena so 'ānenāvataritavyam, ekenāvatīrya dvitīyenottaritavyam, dvitīyenottīrya tṛtīyenāvataritavyam, tṛtīyenāvatīrya caturthenottaritavyam/
291.012. tataścaturbhirbrāhmaṇairvedavedāṅgapāragairdevasya pādayorjihvayā nirleḍhavyam, kinnaravasayā ca dhūpo deyaḥ/
291.013. evaṃ devo vidhūtapāpaściraṃ rājyaṃ pālayiṣyatīti/
291.014. rājā kathayati--sarvametacchakyam yadidaṃ kinnaramedamatīva durlabham/
291.014. purohitaḥ kathayati--deva, yadeva durlabhaṃ tadeva sulabham/
291.015. rājā kathayati--yathā katham? purohitaḥ kathayati--deva, nanviyaṃ manoharā kinnarī/
291.016. rājā kathayati--purohita, mā maivaṃ vada/
291.016. kumārasyātra prāṇāḥ pratiṣṭhitāḥ/
291.017. sa kathayati--nanu devena śrutam--
291.018. tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet/
291.019. grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet//6//
291.020. dṛḍhenāddhyātmanā(?) rājyaṃ kumārasyāsya dhīmataḥ/
291.021. śakṣyasi hyaparāṃ kartuṃ ghātayaināṃ manoharām//7// iti/
291.022. ātmābhinandino na kiṃcinna pratipadyanta iti tenādhivāsitam/
291.022. tato yathopadiṣṭaṃ purohitena kārayitumārabdham/
291.023. puṣkariṇī khātā sudhayopaliptā kṣudramṛgarudhiramupāvartāyitumārabdham/
291.024. sa ca prayogaḥ sudhanasyāntaḥpurajanenopalabdhaḥ/
291.024. tāḥ prītimanasaḥ saṃvṛttāh--vayaṃ rūpayauvanasampannāḥ/
291.025. idānīmasmākaṃ sudhanaḥ kumāraḥ paricārayiṣyatīti/
291.026. tāḥ pramuditā dṛṣṭvā manoharā pṛcchati--kim yūyamatīva praharṣitā iva? yāvadaparayā sa vṛttānto vistareṇa manoharāyā niveditaḥ/
291.027. tato manoharā saṃjātaduḥkhadaurmanasyā yena sudhanasya kumārasya jananī tenopasaṃkrāntā/
291.028. upasaṃkramya pādayor nipatya karuṇadīnavilambitairakṣarairetamarthaṃ nivedayāmāsa/
291.029. sā kathayati--yadyevaṃ svāgatamidaṃ kuru vicārayiṣyāmīti/
291.029. manoharayā āgamya punarapi samākhyātam/
291.030. tayā api vicāritam/
291.030. paśyati bhūtam/
291.030. tatastayā sa cūḍāmaṇirvastrāṇi ca manoharāyai dattāni, uktā ca--putrike, prāpte kāle āgantavyam/
291.031. evaṃ mamopālambho na bhavatīti/
291.032. tato rājā yathādiṣṭena krameṇa snānaprayato rudhirapūrṇāṃ puṣkiriṇimavatīryottīrṇah<292>/
292.001. tato 'sya brāhmaṇairjihvayā pādau nilīḍhau, avasthitah--ānīyatāṃ kinnarīti ca samādiṣṭam/
292.002. tatsamanantarameva manoharā gaganatalamutplutya gāthāṃ bhāṣate--
292.003. sparśasaṃgamanaṃ mahyaṃ ramitaṃ ca me/
292.004. nāgīva bandhanānmuktā eṣā gacchāmi sāmpratam//8// iti/
292.005. rājñā dṛṣṭā vāyupathena gacchantī/
292.005. sa bhītaḥ purohitamāmantrayate--yadarthaṃ kṛto yatnaḥ, sa na saṃpannaḥ, manoharā kinnarī niṣpalāyiteti/
292.006. purohitaḥ kathayati--deva, siddhārtho 'pagatapāpo devaḥ sāmpratamiti/
292.007. tato manoharāyāḥ khagapathena gacchantyā etadabhavat--yadahametāmavasthāṃ prāptā, tattasya ṛṣerbyapadeśāt/
292.008. yadi tena nākhyātamabhaviṣyat, nāhaṃ grahaṇa  gatā abhaviṣyat/
292.009. tena hi yasyāmi tāvadasyaiva ṛṣeḥ sakāśāmiti/
292.009. sā tasyāśramapadaṃ gatā/
292.009. pādābhivandanaṃ kṛtvā tam ṛṣimuvāca--maharṣe, tava vyapadeśādahaṃ grahaṇaṃ gatā, manuṣyasya saṃsparśaśca saṃprāptaḥ/
292.011. jīvitāntarāyaścaitatsaṃvṛttaḥ/
292.011. tadvijñāpayāmi--yadi yadā kadācitsudhanaḥ kumāra āgacchati māṃ samanveṣamāṇaḥ, tasyemāmaṅgulimudrāṃ dāturmahasi/
292.012. evaṃ ca vaktavyam--kumāra, viṣamāḥ panthāno durgamāḥ, khedamāpatsyase, nirvatasveti/
292.013. yadi nirvāyamāṇo na riṣṭhet, tasya mārgaṃ vyapadeṣṭumarhasi--kumāra, manoharayā samākhyātam--uttare digbhāge trayaḥ kālaparvatāḥ, tānatikramya apare trayaḥ, tānapyatikramya apare trayaḥ, tānatikramya himavān parvatarājaḥ, tasyottareṇotkalakaparvataḥ, tata utkūlako jalapatha ekadhārako vajrakaḥ kāmarūpī/
292.017. tatra khadirake parvate guhā, praveśa ekadhārake tu kīlakāḥ, vajrake pakṣirājena praveśaḥ/
292.018. ebhirupāyaiste parvatā atikramaṇīyāḥ, yantrāṇi ca bhuṅktavyāni/
292.019. ajavaktrameṇḍhakaḥ puruṣo rākṣasarūpī piṅgalāguhāyāṃ lālāsrotasā mahānajagaro vegena pradhāvati/
292.020. sa te vikrameṇa hantavyaḥ/
292.020. arāntaragatāṃ nābhīm yatra paśyettatra kiṭibhakaśca/
292.022. ayaṃ bhuktena bāṇena hantavyo mama kāraṇāt/
292.023. yatra paśyeddvau meṣau saṃghaṭṭantau parasparam/
292.024. tayoḥ śṛṅgamekaṃ bhaṅktvā mārgaṃ pratilapsyase//9//
292.025. āyasau puruśau dṛṣṭvā śastrapāṇī mahābhayau/
292.026. tayorekaṃ pādayitvā mārgaṃ pratilapsyase//10//
292.027. saṃkocayantīṃ prasārayantīṃ rākṣasīmāyasaṃ mukham/
292.028. yadā paśyettatra kīlakaṃ lalāṭe tasyā nikhānayet//11//
292.029. śūlāvartastadā kūpo vilaṅghyaste ṣaṣṭihastakaḥ/
292.030. haripiṅgalakeśākṣo dāruṇo yatra rākṣasaḥ//12//
292.031. kārmukaṃ maṇḍalaṃ kṛtvā hantavyaśca durāsadaḥ/
292.032. nadyaśca bahavastāryā nakragrahasamākulāḥ//13//

293.001. <293>raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṣā vetranadī ca/
293.002. raṅgāyāṃ rākṣasīkopaḥ pataṅgāyāmamanuṣyakāḥ/
293.003. tapantyāṃ grāhabahulatvaṃ citrāyāṃ kāmarūpiṇaḥ//14//
293.004. rudantyāṃ kinnarīceṭyo hasantyāṃ kinnarasnuṣā/
293.005. āśīviṣāyāṃ nānāvidhāḥ sarpā vetranadyāṃ tu śālmaliḥ//15//
293.006. raṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākramaḥ/
293.007. tapantyāṃ grāhamukhabandhaṃ citrāyāṃ vividhagītam//16//
293.008. rudantyāṃ saumanasye samuttāram, hasantyāṃ tūṣṇībhāvayogena, aśīviṣāyāṃ sarpaviṣamantrayogena, vetranadyāṃ tīkṣṇaśastrasampātayogena samuttāraḥ/
293.009. nadīḥ samatikramya pañca yakṣaśatāni gulmakam/
293.010. taddhairyamāsthāya vidrābyam/
293.010. tato drumasya kinnararājasya bhavanamiti/
293.010. tato manoharā tam ṛṣimevamuktvā pādābhivandanaṃ kṛtvā prakrāntā//
293.012. yāvatsudhanaḥ kumārastaṃ karvaṭakaṃ saṃnāmya gṛhītaprābhṛto hastināpuramanuprāptaḥ/
293.012. śrutvā ca rājā parāṃ prītimupagataḥ/
293.013. tataḥ kumāro mārgaśramaṃ prativinodya pituḥ sakāśaṃ gataḥ/
293.013. praṇāmaṃ kṛtvā purastānniṣaṇṇaḥ/
293.014. rājñā paramayā saṃtoṣaṇayā saṃbhāṣitaḥ, uktaśca--kumāra, śivena tvamāgatah? deva, tava prasādātkarvaṭakaḥ saṃnāmitaḥ, nipakā gṛhītāḥ, cintakaḥ sthāpitaḥ/
293.015. ime tu karapratyayāḥ/
293.016. paṇyāgāraśca sthāpyatāmiti/
293.017. rājā kathayati--kumāra tiṣṭha, prābhṛtaṃ sahitā eva bhokṣyāmaḥ/
293.018. deva gacchāmi, ciraṃ dṛṣṭā me manoharā/
293.018. alaṃ kumāra adya gamanena/
293.018. tiṣṭha, śvo gāmiṣyasīti/
293.019. so 'navabudhyamāna evamāha--tāta, adyaiva mayā avaśyaṃ gantavyam/
293.019. rājā tūṣṇīmavasthitaḥ/
293.020. tataḥ kumāraḥ svagṛhaṃ gataḥ/
293.020. yāvatpaśyati śriyā varjitamantaḥpuradvāram/
293.020. sa cintāparaḥ praviśya manoharāṃ na paśyati/
293.021. itaścāmutaśca saṃbhrāntaḥ śūnyahṛdayaḥ śabdaṃ kartumārabdhah--manohare manohare iti/
293.022. yāvadantaḥpuraṃ saṃnipatitam/
293.022. tāḥ striyaḥ kṣepaṃ kartumārabdhāḥ/
293.022. viddho 'sau hṛdayaśalyena sutarāṃ praṣṭumārabdhaḥ/
293.023. tābhiryathābhūtaṃ samākhyātam/
293.023. sa śokena saṃpramuhyate/
293.023. tāḥ striyaḥ kathayanti--deva, asminnantaḥpure tatpraviśiṣṭatarāḥ striyaḥ santi, kimarthaṃ śokaḥ kriyate? sa pitur nairguṇyamupaśrutya kṛtaghnatāṃ ca, mātuḥ sakāśamupasaṃkrāntaḥ/
293.025. pādayor nipatya kathayati--amba,
293.026. manoharāṃ na paśyāmi manorathaguṇairyutām/
293.027. sādhurūpasamāyuktā kva gatā me manoharā//17//
293.028. manasā saṃpradhāvāmi mano me saṃpramuhyate/
293.029. hṛdayaṃ dahyate caiva rahitasya tayā bhṛśam//18//
293.030. manobhirāmā ca manoharā ca manonukūlā ca manoratiśca/

294.001. <294>saṃtaptadeho 'smi manoharāṃ vinā kuto mamedaṃ vyasanaṃ samāgatam//19// iti/
294.003. sā kathayati--putra, kṛcchrasaṃkaṭasambādhaprāptā manohareti mayā pratimuktā/
294.003. amba, yathā katham? tayā yathāvṛttaṃ vistareṇa samākhyātam/
294.004. sa pitur nairguṇyamakṛtajñatāṃ ca jñātvā kathayati--kutra gatā katareṇa vā patheti? sā kathayati--
294.006. eṣo 'sau parvataśaila ṛṣisaṃghaniṣevitaḥ/
294.007. uṣito dharmarājena yatra yātā manoharā//20// iti/
294.008. sa manoharāviyogaduḥkhārtaḥ kṛcchraṃ vilalāpa, karuṇaṃ paridevate--
294.009. manoharāṃ na paśyāmi manorathaguṇairyutām/
294.010. sādhurūpasamāyuktā kva gatā me manoharā//21//
294.011. manasā saṃpradhāvāmi mano me saṃpramuhyate/
294.012. hṛdayaṃ dahyate caiva rahitasya tayā bhṛśam//22//
294.013. manobhirāmā ca manoharā ca manonukūlā ca manoratiśca/
294.015. saṃtaptadeho 'smi manoharāṃ vinā kuto mamedaṃ vyasanaṃ samāgatam//23// iti/
294.017. tato mātrā abhihitah--putra, santyasminnantaḥpure tadviśiṣṭatarāḥ striyaḥ/
294.017. kimarthaṃ śokas triyata iti? kumāraḥ kathayati--kuto me ratiranuprāpyatāmiti? sa tayā samāśvāsyamāno 'pi śokasaṃtāpasaṃtaptastasyāḥ pravṛttiṃ samanveṣamāṇa itaścāmutaśca paribhramitumārabdhaḥ/
294.019. tasya buddhirutpannā--yata eva labdhastameva tāvatpṛcchāmi/
294.020. sa halakasya sakāśaṃ gataḥ pṛcchati--manoharā kutastvayā labdheti? sa kathayati--amuṣmin pradeśe ṛṣiḥ prativasati/
294.021. tasyāśramapade brahmasabhā nāma puṣkiriṇī/
294.022. tasyāṃ snātumavatīrṇā ṛṣivyapadeśena labdheti/
294.022. sa saṃlakṣayati--ṛṣiridānīmabhigantavyaḥ, tasmātpravṛttirbhaviṣyatīti/
294.023. eṣa ca vṛttānto rājñā śrutah--manoharāviyogātkumāro 'tīva viklava iti/
294.024. tato rājñā abhihitah--kumāra, kimasi viklavah? idānīṃ tadviśiṣṭataramantaḥpuraṃ vyavasthāpayiṣyāmīti/
294.025. sa kathayati--tāta, na śakyaṃ mayā tāmanānīya antaḥpurasthena bhavitum/
294.026. sa rājñā bahvapyucyamāno na nivartate/
294.026. tato rājñā nagaraprākāraśṛṅgeṣvārakṣakāḥ puruṣāḥ sthāpitāḥ, yathā kumāro na niṣkāsatīti/
294.027. kumāraḥ kṛtsnāṃ rātriṃ jāgartukāmaḥ/
294.028. uktaṃ ca--pañceme rātryā alpaṃ svapanti bahu jāgārti/
294.028. katame pañca puruṣāh? striyāmavekṣya(pekṣā?)vān pratibaddhacittaḥ/
294.029. strīpuruṣa utkośaḥ, ṛṇī, caurasenāpatiḥ, bhikṣuścālabdhavīrya iti/
294.030. atha kumārasyaitadabhavat--yadi dvāreṇa yāsyāmi, rājā dvārapālakān rakṣakāṃśca daṇḍenotsādayiṣyati/
294.031. yannvahamarakṣitena pathā gaccheyamiti/
294.031. sa rātryā vyutthāya nīlotpalamālābaddhaśirā<295> yena rakṣiṇaḥ puruṣā na santi, tena tāṃ mālāṃ dhvaje baddhvā avatīrṇaḥ/

295.001. candraścoditaḥ/
295.002. tato 'sau candramavekṣya manoharāvirahita evaṃ vilalāpa--
295.003. bhoḥ pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha/
295.005. kaccitpriyā mama manoharaṇaikadakṣā dṛṣṭā tvayā bhuvi manoharanāmadheyā//24// iti/
295.007. anubhūtapūrvaratimanusmarañ jagāma/
295.007. dadarśa mṛgīm/
295.007. tāmapyuvāca--
295.008. he tvaṃ kuraṅgi tṛṇavāripalāśabhakṣe svastyastu te cara sukhaṃ na mṛgārirasmi/
295.010. dīrghekṣaṇā mṛgavadhūkamanīyarūpā dṛṣṭā tvayā mama manoharanāmadheyā//25//
295.012. sa tāmatikramya anyatamaṃ pradeśaṃ gato dadarśa vanaṃ nānāpuṣpaphalopaśobhitaṃ bhramarairupabhujyamānasāram/
295.013. tato 'nyatamaṃ bhramaramuvāca--
295.014. nīlāñjanācalasuvarṇa madhudvirepha vaṃśāntarāmburuhamadhyakṛtādhivāsa/
295.016. varṇādhimātrasadṛśāyatakeśahastā dṛṣṭā tvayā mama manoharanāmadheyā//26//
295.018. tasmādapi pradeśādatikrāntaḥ paśyatyāśīviṣam/
295.018. dṛṣṭvā cāha--
295.019. bhoḥ kṛṣṇasarpa tanupallavalolajihva vaktrāntarotpatitadhūmakalāpavaktra/
295.021. rāgāgninā tava samo na viṣāgnirugro dṛṣṭā tvayā mama manoharanāmadheyā//27//
295.023. tamapi pradeśaṃ samatikrānto dadarśāparaṃ kokilābhināditam/
295.023. dṛṣṭvā ca punastaṃ kokilamuvāca--
295.025. bhoḥ kokilottama vanāntaravṛkṣavāsin nārī manohara patatrigaṇasya rājan/
295.027. nīlotpalāmakasamāyatacārunetrā dṛṣṭā tvayā mama manoharanāmadheyā//28//
295.029. tamapi pradeśaṃ samatikrānto dadarśāśokavṛkṣaṃ sarvapariphullam/
295.030. maṅgalyanāmāntaranāmayukta sarvadrumāṇāmadhirājatulya/

296.001. <296>manoharāśoka vibhūrcchitaṃ mām eṣo 'ñjaliste kuru vītaśokam//29//
296.003. sa evaṃ viklavo 'nupūrveṇa tasya ṛṣerāśramapadamanuprāptaḥ/
296.003. sa tam ṛṣiṃ savinayaṃ praṇipatyovāca--
296.005. cīrājināmbaradhara kṣamayā viśiṣṭa mūlāṅkurāmalakabilvakapitthabhakta/
296.007. vande ṛṣe nataśirā vada me laghu tvaṃ dṛṣṭā tvayā mama manoharanāmadheyā//30//
296.009. tataḥ sa ṛṣiḥ sudhanaṃ kumāraṃ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisaṃmodya uvāca--
296.011. dṛṣṭā sā paripūrṇacandravadanā nīlotpalābhāsvarā rūpeṇa priyadarśanā subadanā nīlañcatabhrūlatā/
296.013. tvaṃ svastho bhuvi bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca prabho pañcātsvasti gamiṣyasīti manasā nātrāsti me saṃśayaḥ//31//
296.015. idaṃ hyavocadvacanaṃ ca subhrūḥ kumāra tṛṣṇā tvayi bādhate me/
296.017. mahacca duḥkhaṃ vasatāṃ vaneṣu yātāṃ ramāṃ drakṣyasi niṣcayena//32// iti/
296.019. iyaṃ ca tayā aṅgulimudrikā dattā/
296.019. kathayati ca-- kumāra, viṣamāḥ panthāno durgamāḥ/
296.020. khedamāpatsyase, nivartasveti/
296.020. yadi ca nivāryamāṇo na tiṣṭhet, tasya mārgamupadeṣṭumarhasi/
296.021. kumāra, idaṃ ca tayā samākhyātam--uttare digbhāge trayaḥ kālaparvatāḥ, tānatikramya apare trayaḥ, tānapyatikramya himavān parvatarājaḥ/
296.022. tatpradeśena tvayā imāni bhaiṣajyāni samudānetavyāni--tadyathā sūdayā nāmauṣadhistayā ghṛtaṃ paktvā pātavyam/
296.023. tena ca te na tṛṣā na bubhukṣā, smṛtibalaṃ ca vardhayati/
296.024. vānaraḥ samudānetavyaḥ, mantramadhyetavyam, saśaraṃ dhanurgrahītavyam, maṇayo 'vabhāsātmakāh agado viṣaghātako 'yaskīlāstrayo vīṇā ca/
296.026. himavataḥ parvarājasyottareṇotkīlakaḥ parvataḥ/
296.026. tataḥ kūlako jalapathaḥ khadiraka ekadhārako vajrakaḥ kāmarūpī/
296.027. utkīlaka erāvatako 'dhobāṇaḥ pramokṣaka ete parvatāḥ/
296.027. sarve te samatikramaṇīyāḥ/
296.028. tatra khadirake parvate guhā, praveśa ekadhārake tu kolakāḥ, vajrake pakṣirājena praveśaḥ/
296.029. ebhirupāyaiste sarve parvatāḥ samatikramaṇīyāḥ, yantrāṇi ca bhaṅktavyāni/
296.029. ajavaktro meṇḍhakaḥ puruṣo rākṣasīrūpī piṅgalāyāṃ guhāyāṃ lālāsrotasā mahatā ajagaro vegena pradhāvati/
296.031. sa te vikrameṇa hantavyaḥ/
296.031. arāntaragatāṃ nābhīm yatra paśyettatra kiṭibhakaśca/

297.001. <297>ayaṃ muktena bāṇena hantavyo mama kāraṇāt/
297.002. yatra paśyeddvau meṣau saṃghaṭṭantau parasparam/
297.003. tayoḥ śṛṅgamekaṃ bhaṅktvā bhārgaṃ pratilapsyase//33//
297.004. āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau/
297.005. tayorekaṃ tāḍayitvā mārgaṃ pratilapsyase//34//
297.006. saṃkocayantīṃ prasārayantīṃ rākṣasīmāyasaṃ sukham/
297.007. yadā paśyettadā kīlaṃ lalāṭo tasyā nikhānayet//35//
297.008. śūlāvartastadā kūpo vilaṅghyaste ṣaṣṭihastakaḥ/
297.009. haripiṅgalakeśākṣo dāruṇo yakṣarākṣasaḥ//36//
297.010. kārmukaṃ maṇḍalaṃ kṛtvā hantavyaśca durāsadaḥ/
297.011. nadyaśca bahavastāryā nakragrahasamākulāḥ//37//
297.012. raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṣā vetranadī ca/
297.013. raṅgāyāṃ rākṣasīkopaḥ pataṅgāyāmamānuṣāḥ/
297.014. tapantyāṃ grāhabahutvaṃ citrāyāṃ kāmarūpiṇaḥ//38//
297.015. rudantyāṃ kinnarīceṭyo hasantyāṃ kinnarīsnuṣā/
297.016. āśīviṣāyāṃ nānāvidhāḥ sarpā vetranadyāṃ tu śālmaliḥ//39//
297.017. raṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākramaḥ/
297.018. tapantyāṃ grāhamukhabandhaścitrāyāṃ vividhaṃ gītam//40//
297.019. rudantyāṃ saumanasyena samuttāraḥ/
297.019. hasantyāṃ tūṣṇībhāvena, āśīviṣāyāṃ sarvaviṣamantraprayogeṇa samuttāraḥ, vetranadyāṃ tīkṣṇaśastrasampātayogena samuttāraḥ/
297.020. nadīmatikramya pañca yakṣaśatāni gulmakasthānam/
297.021. taddhairyamāsthāya vidrāvyam/
297.021. tato drumasya kinnararājasya bhavanamiti//
297.022. tataḥ sudhanaḥ kumāro yathopadiṣṭānauṣadhimantrāgadaprayogān samudānīya tasya ṛṣeḥ pādābhivandanaṃ kṛtvā prakrāntaḥ/
297.023. tatastena yathopadiṣṭāḥ sarve samudānītāḥ sthāpavitvā vānaram/
297.024. tatastānādāya punarapi tasya ṛṣeḥ sakāśamupasaṃkrāntaḥ/
297.024. uktaśca--alaṃ kumāra, kimanena vyavasāyena? kiṃ manoharayā? tvamekākī asahāyaḥ śirīrasaṃśayamavapsyasīti/
297.025. kumāraḥ prāha--maharṣe, avaśyamevāhaṃ prayāsyāmīti/
297.026. kutah?
297.027. candrasya khe vicarataḥ kva sahāyabhāvo daṃṣṭrābalena balinaśca mṛgādhipasya/
297.029. agneśca dāvadahane kva sahāyabhāvah asmadvidhasya ca sahāyabalena kiṃ syāt//41//

298.001. <298>kiṃ bho mahārṇavajalaṃ na vigāhitavyaṃ kiṃ sarpadaṣṭa iti naiva cikitsanīyaḥ//
298.003. vīryaṃ bhajetsumahadūrjitasattvadṛṣṭam yatne kṛte yadi na siddhyati ko 'tra doṣaḥ//42// iti/
298.005. tataḥ sudhanaḥ kumāro manoharopadiṣṭena saṃprasthitaḥ/
298.005. anupūrveṇa parvatanadīguhāprapātādīni bhaiṣajyamantrāgadaprayogeṇa vinirjitya drumasya kinnararājasya bhavanasamīpaṃ gataḥ/
298.007. kumāro 'paśyannagaramadūraṃ śrīmadudyānopaśobhitaṃ nānāpuṣpaphalopetaṃ nānāvihagasevitaṃ taḍāgadīrghikāvāpikinnaraiḥ samupāvṛtam/
298.008. kinnarīstatra cāpaśyat pānīyārthamupagatāḥ/
298.008. tatastāḥ sudhanakumāreṇābhihitāh--kimanena bahunā pānīyena kriyata iti? tāḥ kathayanti--asti drumasya kinnararājasya duhitā manoharā nāma/
298.010. sā manuṣyahastagatā babhūva/
298.010. tasyāḥ sa manuṣyagandho naśyati/
298.011. sudhanaḥ kumāraḥ pṛcchati--kimete ghaṭāḥ samastāḥ sarve tasyā upari nipātyante, āhosvidanupūrveṇeti? tāḥ kathayanti--anupūrvyā/
298.012. sa saṃlakṣayati--śobhano 'yamupāyaḥ/
298.013. imāmaṅgulimudrāmekasmin ghaṭe prakṣipāmīti/
298.013. tenaikasyāḥ kinnaryā ghaṭe 'nālakṣitaṃ prakṣiptā/
298.014. sā ca kinnarī abhihitā--anena tvayā ghaṭena manoharā tatprathamataraṃ snāpayitavyā/
298.014. sā saṃlakṣayati--nūnamatra kāryeṇa bhavitavyam/
298.015. tatastayāsau ghaṭaḥ prathamataraṃ manoharāyā mūrdhni nipātito yāvadaṅgulimudrā utsaṅge nipatitā/
298.016. sā manoharayā pratyabhijñātā/
298.016. tataḥ kinnarīṃ pṛcchati--mā tatra kaścinmanuṣyo 'bhyāgatah? sā āha--ubhyāgtaḥ/
298.017. gaccha, enaṃ pracchannaṃ praveśaya/
298.018. tayā praveśitaḥ, sugupte pradeśe sthāpitaḥ/
298.018. tato manoharā pituḥ pādayor nipatya kathayati--tāta, yadyasau sudhanaḥ kumāra āgacchet, yenāhaṃ hṛtā, tasya tvaṃ kiṃ kuryāh? sa kathayati--tamahaṃ khaṇḍaśataṃ kṛtvā catasṛṣu śikṣu kṣipeyam/
298.020. manuṣyo 'sau, kiṃ teneti/
298.020. manoharā kathayati--tāta, manuṣyabhūtasya kuta ihāgamanam? ahamevaṃ bravīmīti/
298.021. tato drumasya kinnararājasya paryavasthāno vigataḥ/
298.022. tato vigataparyavasthānaḥ kathayati--yadyasau kumāra āgacchet, tasyāhaṃ tvāṃ sarvālaṃkāravibhūṣitāṃ prabhūtacitropakaraṇaiḥ kinnarīsahasraparivṛtāṃ bhāryārthaṃ dadyāmiti/
298.024. tato manoharayā hṛṣṭatuṣṭapramuditayā sudhanaṃ kumāro divyālaṃkāravibhūṣito drumasya kinnararājasyopadarśitaḥ/
298.025. tato drumaḥ kinnnararājaḥ sudhanaṃ kumāraṃ dadarśa abhirūpaṃ darśanīyaṃ prasādikaṃ paramayā śubhavarṇapuṣkalatayā samanvāgatam/
298.026. dṛṣṭvā ca punaḥ paraṃ vismayamupagataḥ/
298.027. tatastasya jijñāsāṃ kartukāmena sauvarṇāḥ stambhā ucchritāḥ, sapta tālāḥ, sapta bheryaḥ, sapta sūkarāḥ/
298.028. āha ca--
298.029. tvayā kāntyā jitāstāvadete kinnaradārakāḥ/
298.030. saṃdarśitaprabhāvastu divyasambandhamarhasi//43//
298.031. atyāyataṃ śaravaṇaṃ kṛtvoddhṛtya śaraṃ kṣaṇāt/
298.032. vyuptamanyūnamuccitya punardehi tilāṭakam//44//

299.001. <299>saṃdarśaya dhanurvede dṛṭalakṣādikauśalam/
299.002. tataḥ kīrtipatākeyaṃ tavāyattā manoharā//45//
299.003. sudhanakumāro bodhisattvaḥ/
299.003. kuśalāśca bhavanti bodhisattvāsteṣu śilpasthānakarmasthāneṣu/
299.004. devatāścaiṣāmautsukyamāpatsyante avighnabhāvāya/
299.004. tato bodhisattvo nṛttagītavīṇāpaṇavasughoṣakavallarīmṛdaṅgādinānāvidhena daivatopasaṃhṛtena vāditraviśeṣeṇa samantādāpūryamāṇe 'nekaiḥ kinnarasahasraiḥ pativṛtaḥ/
299.007. śatakratusamādiṣṭairyakṣaiḥ sūkararūpibhiḥ/
299.008. utpāṭite śaravane same vyuptaṃ tilāḍakam//46//
299.009. ekīkṛtaṃ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ/
299.010. kumāraḥ kinnarendrāya vismitāya nyavedayat//47//
299.011. nīlotpaladalābhenāsinā gṛhītena paśyato drumasya kinnararājasya sauvarṇastambhasamīpaṃ gatvā tān stambhān kadalīcchedena khaṇḍakhaṇḍaṃ chettumārabdhaḥ/
299.012. tatastāṃs tilaśo 'vakīrya sapta tālān sapta bherīḥ sapta ca sūkarān bāṇena vidhya sumeruvadakampyo 'vasthitaḥ/
299.013. tato gaganatalasthābhirdevatābhiśca kinnaraśatasahasrairhāhākārakilikilāprakṣveḍoccair nādo muktaḥ, yaṃ dṛṣṭvā ca kinnararājaḥ paraṃ vismayamupagataḥ/
299.015. tataḥ kinnarīsahasrasya manoharāsamānarūpasya madhye manoharāṃ sthāpayitvā sudhanaḥ kumāro 'bhihitah--ehi kumāra, pratyabhijānāsi manoharāmiti? tataḥ sudhanaḥ kumārastāṃ pratyabhijñāya gāthābhigītenoktavān--
299.018. yathā drumasya duhitā mameha tvaṃ manoharā/
299.019. śīghrametena satyena padaṃ vraja manohare//48//
299.020. tataḥ sā drutapadamabhikrāntā/
299.020. kinnarāḥ kathayanti--deva, ayaṃ sudhanaḥ kumāro balavīryaparākramasamanvito manoharāyāḥ pratirūpaḥ/
299.021. kimarthaṃ vipralabhya? dīyatāmasya manohareti/
299.022. tato drumaḥ kinnararājaḥ kinnaragaṇena saṃvarṇitaḥ sudhanaṃ kinnarābhimetena mahatā satkāreṇa puraskṛtya manoharāṃ divyālaṃkāravibhūṣitāṃ vāmena pāṇinā gṛhītvā dakṣiṇena sauvarṇabhṛṅgāraṃ sudhanaṃ kumāramabhihitah--kumāra, eṣā te manoharā kinnarīpativṛtā bhāryārthāya dattā/
299.024. aparicitā mānuṣāḥ, yathaināṃ na parityakṣasīti/
299.025. paraṃ tāteti sudhanaḥ kumāro drumasya kinnararājasya pratiśrutya kinnarabhavanastho manoharayā sārdhaṃ niṣpuruṣeṇa tūryeṇa krīḍate ramate paricārayati/
299.027. so 'pareṇa samayena svadeśamanusmṛtya mātāpitṛviyogajena duḥkhenātyāhato manoharāyā nivedayati--mātāpitṛviyogajaṃ me duḥkhaṃ bādhata iti/
299.028. tato manoharayā eṣa vṛttānto vistareṇa pitur niveditaḥ/
299.029. sa kathayati--gaccha kumāreṇa sārdham/
299.029. apakrāntayā te bhavitavyam/
299.029. vipralambhakā manuṣyāḥ/
299.030. tato drumeṇa kinnararājena prabhūtaṃ maṇimuktāsuvarṇādīn dattvā anupreṣitaḥ/
299.030. sa manoharayā sārdhamuparivihāyasā kinnarakhagapathena saṃprasthitaḥ/
299.031. anupūrveṇa hastināpuranagaramanuprāptah<300>/

300.001. tato hastināpuraṃ nagaraṃ nānāmanohareṇa surabhinā gandhaviśeṣeṇa sarvā digāmoditam/
300.002. śrutvā dhanena rājñā ānandabheryastāḍitāḥ, sarvaṃ ca tannagaramapagatapāṣāṇaśarkarakaṭhallaṃ kāritam/
300.003. candanavāriṣiktamāmuktapaṭṭadāmakalāpasamucchritadhvajapatākaṃ surabhidhūpaghaṭikopanibaddhaṃ nānāpuṣpāvakīrṇaramaṇīyam/
300.004. tataḥ kumāro 'nekanaravarasahasraparivṛto manoharayā sārdhaṃ hastināpuraṃ nagaraṃ praviṣṭaḥ/
300.005. tato mārgaśramaṃ prativinodya vividhāni ratnānyādāya pituḥ sakāśamupasaṃkrāntaḥ/
300.006. pitrā kaṇṭhe pariṣvaktaḥ/
300.006. pārśve rājāsane niṣaṇṇaḥ/
300.006. kinnaranagaragamanāgamanaṃ ca vistareṇa samākhyātam/
300.007. tato dhanena rājñā atibalavīryaparākrama iti viditvā rājyābhiṣekeṇābhiṣiktaḥ/
300.008. sudhanaḥ kumāraḥ saṃlakṣayati--yanmama manoharayā sārdhaṃ samāgamaḥ saṃvṛtto rājyābhiṣekaścānuprāptaḥ, tatpūrvakṛtahetuviśeṣāt/
300.009. yannvahamidānīṃ dānāni dadyām, puṇyāni kuryāmiti/
300.010. tena hastināpure nagare dvādaśa varṣāṇi nirgaṭo yajña iṣṭaḥ//
300.011. syātkhalu te mahārāja anyaḥ sa tena kālena samayena sudhanaḥ kumāro veti? na khalvevaṃ draṣṭavyam/
300.012. api tvahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartamānaḥ sudhano nāma rājā babhūva/
300.013. yanmayā manoharānimittaṃ balavīryaparākramo darśitaḥ, dvādaśa varṣāṇi nirargaṭo yajña iṣṭaḥ, na tena mayā anuttarā samyaksambodhiradhigatā, kiṃ tu taddānaṃ tacca vīryamanuttarāyāḥ samyaksamboderhetumātrakaṃ pratyayamātrakaṃ saṃbhāramātrakam//
300.016. ityavocadbhagavān/
300.016. āttamanasaste ca sarve lokā bhagavato bhāṣitamabhyanandan//


300.017. iti sudhanakumārāvadānaṃ samāptam//


********** Avadāna 31 **********

301.001. div31 toyikāmahāvadānam/

301.002. tatra bhagavbānāyuṣmantamāmantrayate--sma āgamaya ānanda yena śrāavastīti/
301.002. evaṃ bhadantetyāyucmānānando bhagavataḥ pratyaśrauṣīt/
301.003. atha bhagavān yena śrāvastī tena cārikāṃ prakrāntaḥ/
301.004. yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhakto halaṃ vāhayati, tasyārthāya dārikā peyāmādāya gatā/
301.005. bhagavāṃśca pradeśamanuprāptaḥ/
301.005. dadarśa sa brāhmaṇo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakcaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam/
301.007. sahadarśanāccāsya bhagavati prasāda utpannaḥ/
301.008. na tathā dvādaśavarṣābhyastaḥ śamathaścattasya kalyatāṃ janayati, aputrasya vā putrapratilambhaḥ, daridrasya vā nidhidarśanam, rājyābhinandano vā rājyābhiṣekaḥ, yathopacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam/
301.010. sa tāṃ peyāmādāya laghuladhveva yena bhagavāṃstenopasaṃkrāntaḥ/
301.011. upasaṃkramya bhagavantametadavocat--iyaṃ bho gautama peyā/
301.011. yadyasti mamāntike 'nukampā, pibedbhagavān gautamaḥ peyāmiti/
301.012. tato bhagavatā brāhmaṇasya jīrṇakūpo darśitah--sacette brāhmaṇa parityaktā, asmiñ jīrṇakūpe prakṣipeti/
301.013. tena tasmiñ jīrṇakūpe prakṣiptā/
301.013. sa jīrṇakūpo vāpyāyamānaḥ peyāpūrṇaḥ, yathāpi tadbuddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena/
301.014. tato bhagavatā sa brāhmaṇo 'bhihitah--cāraya mahābrāhmaṇa peyāmiti/
301.015. sa cārayitumārabdhaḥ/
301.015. bhagavatā tathā adhiṣṭhitā yathā sarvasaṃghena pītā/
301.016. sa ca jīrṇakūpo vāpyāyamānastathaiva peyāpūrṇo 'vasthitaḥ/
301.017. tato 'sau brāhmaṇo bhūyasyā mātrayā abhiprasanno bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya/
301.018. tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāyasatyasamprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadanādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāapattiphalaṃ sākṣātkṛtam/
301.020. atikrānto 'haṃ bhadanta, atikrāntaḥ/
301.020. eṣo 'haṃ bhagavantaṃ buddhaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca/
301.021. upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam/
301.022. athāsau brāhmaṇo vaṇigiva labdhalābhaḥ śasyasampanna iva kṛṣīvalaḥ śūra iva vijitasaṃgrāmaḥ sarvaroganirmukta ivāturo bhagavato bhāṣitamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yāvatkṣetraṃ gataḥ/
301.025. paśyati tasmin kṣetre sauvarṇān yavān saṃpannān/
301.025. dṛṣṭvā ca punarvismayotphullalocano gāthāṃ bhāṣate--
301.027. aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam/
301.028. adyaiva vāpitaṃ bījamadyaiva phaladāyakam//1//
301.029. tato 'sau brāhmaṇastvaritatvaritaṃ rājñaḥ sakāśamupasaṃkrāntaḥ/
301.029. upasaṃkramya jayenāyuṣā vardhayitvā rājānamuvāca--deva, mayā yavāḥ prakīrṇāḥ, te sauvarṇāḥ saṃvṛttāḥ/
301.030. tasyādhiṣṭhāyakena prasādaḥ kriyatāmiti/
301.031. rājñā adhiṣṭhāyako 'nupreṣitaḥ/
301.031. brāhmaṇena rāśīkṛtya bhājitaḥ/
301.031. rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ/
301.032. adhiṣṭhāyakena rājñe niveditam/
301.032. rājñā samādiṣṭam--<302>punarbhājayateti/

302.001. taiḥ punarbhājitam/
302.001. tathaiva rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ/
302.001. evam yāvat saptakṛtvo bhājitam/
302.002. tathaiva/
302.002. rājā kutūhalajātaḥ svayameva paśyati--tathaiva/
302.003. tenāsau brāhmaṇo 'bhihitah--brāhmaṇa, tavaitatpuṇyanirjātam/
302.003. alaṃ rājabhāgena, yathābhipretaṃ tanmamānuprayaccheti/
302.004. tatastena brāhmaṇena parituṣṭena yaddattam, tatsauvarṇāḥ saṃvṛttāḥ//
302.005. tato bhagavān saṃprasthitaḥ/
302.005. yāvadanyatamasmin pradeśe pañcakārṣaśatānyutpāḍūtpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni laṅgalāni vāhayanti/
302.006. te 'pi balīvardā baddhaiḥ prayoktraiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhur niśvasanto vahanti/
302.007. tadṛśuste kārṣākā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavadyāvadupacitakuśalamūlasattvasya tatprathamato buddhadarśanam/
302.009. tato yena bhagavāṃstenopasaṃkrāntāḥ/
302.009. adrākṣīdbhagavāṃstān kārṣakān dūrādeva/
302.010. dṛṣṭvā ca punarvineyāpekṣayā mārgādapakramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
302.010. eta kārṣakā bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇāḥ/
302.011. tato bhagavatā teṣāṃ kārṣakāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadanādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāapattiphalaṃ sākṣātkṛtam/
302.014. te dṛṣṭasatyā yena bhagavāṃstenopasaṃkrāntaḥ/
302.014. praṇamayya bhagavantamidamavocat--deśaya bhadanta, svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
302.015. carema bhagavato 'ntike brahmacaryamiti/
302.016. te bhagavatā ehibhikṣukayā pravrājitāḥ pūrvavadyāvatte 'vasthitā buddhamanorathena/
302.017. teṣāṃ bhagavatā avavādo dattaḥ/
302.017. tairyujyamānaiḥ pūrvavadabhivādyāśca saṃvṛttāḥ/
302.017. te 'pi balīvardā yoktrāṇi varatrāṇi ca cchittvā yena bhagavāṃstenopasaṃkrāntāḥ/
302.018. upasaṃkramya bhagavantaṃ sāmantakena anuparivāryāvasthitāḥ/
302.019. teṣāṃ bhagavatā tribhiḥ padārthairdharmo deśitaḥ pūrvavadyāvadyathā gaṅgāvatāre haṃsamatsyakūrmāṇām yāvad dṛṣṭasatyāḥ svarbhavanaṃ gatāḥ//
302.021. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ nu taiḥ kārṣakapūrvakairbhikṣubhiḥ karma kṛtam yena kārṣakāḥ saṃvṛttāḥ, bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? tairbalīvardapūrvakairdevaputraiḥ kiṃ karma kṛtam, yana balīvardeṣūpapannāḥ, satyadarśanaṃ ca kṛtamiti? bhagavānāha--ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pūrvavadyāvatphalanti khalu dehinām//
302.026. bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi/
302.027. pūrvavat/
302.027. sa vārāṇasīnagarīmupaniśritya viharati ṛṣivadane(patane) mṛgadāve/
302.028. tasya śāsane etāni pañca karṣakaśatāni pravrajitānyabhūvan/
302.028. tatraibhir na paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vihitaḥ/
302.029. kiṃ tu śraddhādeyaṃ bhuktvā bhuktvā saṃgaṇikābhirataiḥ kausīdyenābhināmitam//

303.001. <303>kiṃ manyadhve bhikṣavo yāni tāni pañca bhikṣuśatāni, etānyeva tāni pañca karṣakaśatāni/
303.002. yo 'sau vihārasvāmī, sa evāsau gṛhapatiryasyaite kārṣahāḥ/
303.002. yadebhirvihārasvāmisantakaṃ śraddhādeyaṃ paribhujya na paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vihitaḥ, kiṃ tu saṃgaṇikābhirataiḥ kausīdyenābhināmitam, tena karmaṇā pañca janmaśatāni tasya vihārasvāminaḥ kārṣakāḥ saṃvṛttāḥ/
303.005. yāvadetarhyapi tasyaiva kārṣakā jātāḥ/
303.005. yadebhiḥ kāśayapasya samyaksambuddhāsya śāsane pravrajya brahmacaryaṃ caritam, tenaitarhi mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
303.007. te ca balīvardapūrviṇo devaputrāḥ kāśyapasya samyaksambuddhasya śāsane pravrajitā āsan/
303.008. tatraibhiḥ kṣudrānukṣudrāṇi śikṣāpadāni khaṇḍitāni/
303.008. tena karmaṇā balīvardeṣūpapannāḥ/
303.009. yanmamāntike cittamabhiprasāditam, tena deveṣūpapannāḥ/
303.009. yatkāśyape samyaksambuddhe brahmacaryaṃ vāsitam, tenedānīṃ devaputrabhūtaiḥ satyadarśanaṃ kṛtam/
303.010. iti bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, pūrvavadyāvadābhogaḥ karaṇīyaḥ/
303.011. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
303.013. tatra bhagavānāyucmantamāmantrayate sma--āgamaya ānanda yena toyikā/
303.013. evaṃ bhadantetyāyuṣmānānando bhagavato 'śrauṣīt/
303.014. bhagavāṃstoyikāmanuprāptaḥ/
303.014. tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati/
303.015. athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraṃ pūrvavadyāvatsamantato bhadrakam/
303.016. dṛṣṭvā saṃlakṣayati--yadi bhagavantaṃ gautamamupetya abhivādayiṣyāmi, karmaparihāṇirme bhaviṣyati/
303.017. atha nopetyābhivādayiṣyāmi, puṇyaparihāṇiḥ/
303.018. tatko 'sāvupāyaḥ syādyena me na karmaparihāṇi syānnāpi puṇyaparihāṇiriti? tasya buddhirutpannā--atrastha evābhivādanaṃ karomi/
303.019. evaṃ na karmaparihāṇirbhavati nāpi puṇyaparihāṇiriti/
303.020. tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenābhivādanaṃ kṛtam--abhivādaye buddhaṃ bhagavantam/
303.021. tatra bhagavānāyuṣmantamānandamāmantrayate--kṣaṇa ānanda eṣa brāhmaṇaḥ/
303.022. sacedasyaivaṃ samyakpratyātmajñānadarśanaṃ pravartate/
303.022. etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'shtisaṃghātastiṣṭhatīti/
303.023. athānenopasaṃkramya vandito bhaveyam/
303.023. evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet/
303.024. tatkasya hetoh? asminn ānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīti/
303.025. athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat--niṣīdatu bhagavān prajñapta evāsane/
303.027. evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati, yacca kāśyapena samyaksambuddhena, yaccaitarhi bhagavateti/
303.028. niṣaṇṇo bhagavān prajñapta evāsane/
303.028. niṣadya bhagavān bhikṣūnāmantrayate sma--icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭum? etasya bhagavan kālaḥ, etasya sugata samayo 'yam/
303.030. bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayatu, dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti/
303.032. bhagavatā laukikaṃ cittamutpāditam/
303.032. dharmatā khalu yasmin samaye buddhā bhagavanto laukikam <304>

304.001. <304>cittamutpādayanti, tasmin samaye kuntapipīlikādayo 'pi prāṇino bhagavataścetasā cittamājānanti/
304.002. nāgāḥ saṃlakṣayanti--kiṃ kāraṇaṃ bhagavatā laukikaṃ cittamutpāditam? bhagavān kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāmaḥ/
304.003. tatastaiḥ kāśyapasya samyaksambuddhasyāvikopitaḥ śarīrasaṃghāta ucchrāpitaḥ/
304.004. tatra bhagavān bhikṣūnāmantrayate sma--gṛhṇīta bhikṣavo nimittam/
304.005. antardhāsyatīti/
304.005. antarhitaḥ//
304.006. rājñā prasenajitā śrutam--bhagavatā śrāvakāṇāṃ darśanāya avikopitaḥ kaśyapasya samyaksambuddhasya śarīrasaṃghāta ucchrāpita iti/
304.007. śrutvā ca punaḥ kutūhalajātaḥ sārdhamantah--pureṇa kumārauramātyairbhaṭabalāgrair naigamajanapadaiśca draṣṭuṃ saṃprasthitaḥ/
304.008. evaṃ virūḍhako 'nāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthapatiḥ, viśākhā mṛgaramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ saṃprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni/
304.010. yāvadasau antarhitaḥ/
304.011. taiḥ śrutam--antarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śīrarasaṃghāta iti/
304.012. śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam--vṛthā asmākamāgamanaṃ jātamiti//
304.013. athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ/
304.013. evaṃ cetasā cittamabhisaṃskṛtam--asmānme padāvihārāt kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣite--
304.016. śataṃsahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti/
304.018. yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān//2//
304.020. anyatamenāpyupāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ/
304.020. evaṃ cittamabhisaṃskṛtam--padāvihārasya tāvadiyatpuṇyamākhyātaṃ bhagavatā/
304.021. asya tu mṛttikāpiṇḍasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃs tasyāpi cittamājñāya gāthāṃ bhāṣate--
304.023. śataṃsahasrāṇi suvarṇapiṇḍaṃ jāmbūnadā nāsya samā bhavanti/
304.025. yo buddhacaityeṣu prasannacitta āropayenmettikapiṇḍamekam//3// iti/
304.028. tacchrutvā anekaiḥ prāṇiśatasahasrairmṛtpiṇḍasamāropaṇaṃ kṛtam/
304.028. aparaistatra muktapuṣpāṇi kṣiptāni, evaṃ cittamabhisaṃskṛtam--padāvihārasya mṛttikāpiṇḍasya ceyatpuṇyamuktaṃ bhagavatā, asmākaṃ tu muktapuṣpāṇāṃ kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cittamājñāya gāthāṃ bhāṣate--

305.001. <305>śataṃsahasrāṇi suvarṇamūḍhaṃ jāmbūnadā nāsya samā bhavanti/
305.003. yo buddhacaityeṣu prasannacitta āropayenmuktakapuṣparāśim//4// iti/
305.005. aparaistatra mālāvihāraḥ kṛtaḥ, cittaṃ cābhisaṃskṛtam--muktapuṣpāṇāṃ bhagavatā iyatpuṇyamuktam/
305.006. asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cittamājñāya gāthāṃ bhāṣate--
305.008. śatasahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti/
305.010. yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān//5// iti/
305.012. aparaistatra dīpamālā dattā, cittaṃ cābhisaṃskṛtam--mālāvihārasya bhagavatā iyatpuṇyamuktam/
305.013. asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
305.015. śataṃsahasrāṇi suvarṇakoṭyo jāmbūnadā nāsy bhavanti/
305.017. yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān//6// iti/
305.019. aparaistatra gandhābhiṣeko dattaḥ, cittaṃ cābhisaṃskṛtam--pradīpadānasya bhagavatā iyat puṇyamuktam/
305.020. asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāṃ cetasā cittamājñāya gāthāṃ bhāṣate--
305.022. śatasahasrāṇi suvarṇāśayo jāmbūnadā nāsya samā bhavanti/
305.024. yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān//7// iti/
305.026. aparaistatra dhvajapatākāropaṇaṃ kṛtam, cittaṃ cābhisaṃskṛtam--padavihārasya mṛtpiṇḍadānasya, muktapuṣpāṇāṃ mālavihārasya pradīpadānasya gandhābhiṣekasya ca iyatpuṇyamuktaṃ bhagavatā, āsmākaṃ chatradhvajapatākāropaṇasya kiyatpuṇyaṃ bhaviṣyatīti? atha bhagavāṃsteṣāṃ cittamājñāya gāthāṃ bhāṣate--

306.001. <306>śatasahasrāṇi suvarṇaparvatā meroḥ samā nāsya bhavanti/
306.003. yo buddhacaityeṣu prasannacitta āropayecchatradhvajapatākam//8//
306.005. eṣāṃ hi dakṣiṇā proktā aprameye tathāgate/
306.006. samudrakalpe saṃbuddhe sārthavāhe anuttare//9// iti/
306.007. teṣāmetadabhavat--parinirvṛtasya tāvadbhagavataḥ pūjākaraṇādi yatpuṇyamuktaṃ bhagavatā, tiṣṭhataḥ kiyatpuṇyaṃ bhaviṣyatīti/
306.008. atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate--
306.009. tiṣṭhantaṃ pūjayedyacca yaccāpi parinirvṛtam/
306.010. samaṃ cittaprasādena nāsti puṇyaviśeṣatā/
306.011. evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā//10//
306.012. acintiyaiḥ prasannānāmapratihatadharmacakrapravartinām/
306.013. samyaksambuddhānāṃ nālaṃ guṇapāramadhigantum//11// iti/
306.014. tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yām anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ/
306.015. kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiściduṣmagatāni pratilabdhāni, kaiścid mūrdhānaḥ, kaiścitsatyānulomaḥ kṣāntyaḥ, kaiścicchrotāapattiphalaṃ sākṣātkṛtam, kaiścitsakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścitsarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
306.018. yadbhūyasā sā parṣadbuddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā/
306.019. sārdhaṃ tatra brāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitah--toyikāmahastoyikāmaha iti saṃjñā saṃvṛttā//


306.021. iti toyikāmahāvadānamekatriṃśattamam//


********** Avadāna 32 **********

307.001. div32 rūpāvatyavadānam/

307.002. evaṃ mayā śrutam/
307.002. ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ/
307.003. satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhibhikṇyupāsakopāsikai rājñā rājamātrair nānāvaṇikchramaṇabrāhmaṇaparivrājakanaigamajanapadair nāgairyakṣairgandharvairasuragatuḍakinnaramahoragaiḥ/
307.005. lābhī ca bhagavān prabhutānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ ca manuṣyāṇāṃ ca, taiśca bhagavānanupaliptaḥ padmamiva vāriṇā/
307.007. tena khalu punaḥ samayena ayameva bhagavato 'nurūpa udāraḥ kalyāṇakīrtiśabda śloko 'bhyudgatah--ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca buddho bhagavān/
307.010. sa imāṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣīṃ svayamabhijñāya sākṣātkṛtvopasampadya viharati/
307.011. sa dharmaṃ deśayatyādau kalyāṇaṃ madhye kalyāṇāṃ paryavasāne kalyāṇam/
307.012. svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma/
307.013. tatra bhagavān bhikṣūnāmantrayate sma--evaṃ ca bhikṣavaḥ sattvā jānīyuh--dānaṃ dānaphalaṃ dānasaṃvibhāgasya ca vipākam, apīdānīm yo 'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapi nāsaṃvibhajya pariṣvātmanā vā paribhuñjīran, na cotpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭheyuḥ/
307.016. yasmāttarhi bhikṣavaḥ sattvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam yathāhaṃ jāne dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmātsattvā yo 'sau caramaḥ kavalaḥ paścima ālopaḥ, tamevādattvā imamasaṃvibhajya pareṣvātmanā vā paribhuñjate, utpannaṃ cauṣāṃ mātsaryamalaṃ cittaṃ paryādāya tiṣṭhati//
307.020. bhikṣavaḥ sarvasaṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantamapṛcchan--āścaryaṃ bhadanta yāvacca bhagavata etarhi yācakāḥ priyāḥ/
307.021. na bhikṣava etarhi mama, yathā atīte 'pyadhvani yācanakāḥ priyāḥ/
307.022. taccrūyatām//
307.023. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyuttarāpatheṣu janapadeṣu utpalāvatī nāṃ nagarī rājadhānī babhūva ṛddhā ca sphaītā ca kṣemā ca ākīrṇabahujanamanuṣyā ca/
307.024. athāpareṇa samayena utpalāvatyāṃ nagararājadhānyāṃ durbhikṣamabhūd durjīvaṃ durlabhapiṇḍaṃ nasukaramapatāne pragrahaṇe yāpayitum/
307.026. tena khalu samayenotpalāvatyāṃ rājadhānyāṃ rūpāvatī nāma strī babhūva abhirūpā darśanīyā prāsādikā śubhavarṇapuṣkalanayā samanvāgatā/
307.027. atha rūpāvatī strī svānniveśanānniṣkramya utpalāvatyāṃ rājadhānyāṃ jaṅghāvihāramanukrāmati/
307.028. anyataradapavarakaṃ prāviśat/
307.028. tasmin khalu samaye tasminnapavarake strī prasūtā, dārakaṃ prajātā abhirūpaṃ prāsādikaṃ śubhavarṇapuṣkalatayā samanvāgatam/
307.030. taṃ sā strī kṣutkṣāmaparītā raikṣacittā dārakaṃ gṛhṇāti, icchati ca svāni putramāṃsāni bhikṣayitum/
307.031. tāṃ dṛṣṭvā rūpāvatī strī etadavovat--kimidaṃ bhagini kartukāmāsi? sā āha--jighatsitāsmi bhagini/
307.032. icchāmi svakāni putramāṃsāni <308>bhakṣayitum/

308.001. rūpāvatī āha--tenabhagini niveśane kiṃcitsaṃvidyate 'nnaṃ vā pānaṃ vā bhojanaṃ vā svādanīyaṃ vā? durlabhaḥ putraśabdo lokasya/
308.002. na me bhagini kiṃcitsaṃvidyate niveśane annaṃ vā pānaṃ vā khādyaṃ vā bhojanaṃ vā svādanīyaṃ vā lehyaṃ vā/
308.003. durlabhaṃ jīvitaṃ lokasya/
308.004. rūpāvatyāha--tena hi bhagini muhūrtamāgamaya, yāvadahaṃ niveśanaṃ gatvā tavārthāya bhojanamānayiṣyāmi/
308.005. sā āha--yatkhalu bhagini jānīyāh--kukṣirme lupyati, pṛthivī me sphuṭati, hṛdayaṃ me dhūmāyati, diśo me na pratibhānti/
308.006. na tāvattvaṃ dvāraśālāyā nirgatā bhaviṣyasi yāvanme vāyava ākramiṣyanti/
308.007. yathā rūpāvatyā etadabhavat--yadi dārakaṃ gṛhītvā gamiṣyāmi, eṣā strī kṣutkṣāmaparītā kālaṃ kariṣyati/
308.008. atha dārakamapahāya yāsyāmi, niyataṃ dārakaṃ bhakṣayiṣyati/
308.009. yathākathaṃ punarmama kurvantyā dvayorjīvitalābhaḥ syāt? tasyā etadabhavat--anaparādhyāśayavati saṃsāre bahūni duḥkhānyanubhūtāni asakṛ nnarakeṣvasakṛttiryakṣvasakṛd yamaloke 'sakṛ nmanuṣyalokeṣu hastacchedāḥ pādacchedāḥ karṇacchedā karṇanāsācchedā aṅgapratyaṅgacchedāstathānyāni vividhāni bahūni duḥkhanyanubhūtāni/
308.012. ko mayā tenārtho 'nuprāpto yadā āhamātmanaḥ sthāmaṃ ca balaṃ ca vīryaṃ ca saṃjanayitvā imāṃ striyaṃ svena rudhireṇa māṃsena saṃtarpya imaṃ dārakaṃ parimocayeyam/
308.014. rūpāvatī pṛcchati--asti te bhagini niveśane śastram? sā strī āha--astīti/
308.015. tena hi yatra bhavati, tadupadarśaya/
308.015. sā taṃ pradeśamupadarśayāmāsa/
308.016. tato rūpāvatyā svayameva śastraṃ tīkṣṇaṃ gṛhītvā tau stanau cchittvā tāṃ striyaṃ svakena māṃsarudhireṇa saṃtarpayati sma/
308.017. saṃtarpya ca tāṃ striyametadavocat--yatkhalu bhagini jānīyāh--ayaṃ dārako mayā svakena māṃsarudhireṇa krītaḥ/
308.018. sāhaṃ tava nikṣepamanuprayacchāmi--mā bhūyo dārakaṃ bhakṣayiṣyasi, yāvadahaṃ niveśanaṃ gatvā tavārthāya bhojanamānayiṣyāmi/
308.019. sā āha--adya tāvan bhūyaḥ/
308.020. atha rūpāvatī strī rudhireṇoddharatā yena svaṃ niveśanaṃ tenopasaṃkrāntā/
308.021. adrākṣīdrūpāvatyāḥ striyāḥ svāmī rūpāvatīm, strīṃ rudhireṇoddharatā pradharatā dūrata eva agacchantīm/
308.022. dṛṣṭvā ca punā rūpāvatīmetadavocat--kenedamevamrūpaṃ rūpāvati viprakāraṃ kṛtam? sautāṃ prakṛtiṃ vistareṇārocayati sma/
308.023. ārocayitvā etadavocat--prajñapaya āryaputra tasyā striyā bhaktam/
308.024. sa āha--prajñapaya āryaduhitastasyā bhaktam/
308.024. api tu satyavacanaṃ tāvatkariṣyāmi/
308.024. yenāryaduhitaḥ satyena satyavacanena ayamevamrūpa āścaryādbhuto dharmo na kadācid dṛṣṭo vā śruto vā, tena satyena satyavacanena ubhau tava stanau yathāpaurāṇau prādurbhavetām/
308.026. sahakṛtenāsminnevamrūpe satyavacane tasyā asminneva kṣaṇe ubhau stanau yathāpaurāṇau prādurbhūtau//
308.028. atha śakrasya devānāmindrasyaitadabhavat--atityāgo 'tityāgagauravatā yā rūpāvatyā striyā kṛtaḥ/
308.029. mā haiva sā rūpāvatī strī ataḥ śakrabhavanāccyāvayet/
308.029. yannvahamenāṃ mīmāṃseyam/
308.030. atha śakro devendra udārabrāhmaṇarūpamātmānamabhinirmāya sauvarṇadaṇḍakamaṇḍalumādāya suvarṇadaṇḍena maṇivālavyajanena vījyamānastadyathā balavān puruṣaḥ saṃmiñjitaṃ bāhuṃ prasārayet prasāritaṃ saṃmiñjayet, evameva śakro devānāmindro deveṣu trāyastriṃśeṣvantarhita utpalāvatyām <309>rājadhānyāṃ pratyasthāt/

309.001. atha śakro devānāmindra utpalāvatyāṃ rājadhānyāṃ bhaikṣyamanvāhiṇḍan yana rūpāvatyāḥ striyā niveśanaṃ tenopasaṃkramya dvāri sthitvā bhaikṣyamutkrośate/
309.002. tato rūpāvatī strī bhaikṣamādāya yena sa brāhmaṇaveṣadharaḥ śakraḥ, tenopasaṃkramya bhaikṣamupanāmayate/
309.003. atha sa śakro devānāmindro rūpāvatīṃ striyametadvocat--satyaṃ te rūpāvari dārakasyārthāyobhau stanau parityaktau? sā āha--ārya brāhmaṇa satyam/
309.005. sa tāmāh--evaṃ te rūpāvatī ubhau stanau parityajāmīti parityajantyāḥ parityajya vā abhūccittasya vipratisārah? sā āha--na me ubhau stanau parityajantyā abhūccittasya vipratisāraḥ/
309.007. śakra aha--atra kaḥ śraddhāsyati? rūpāvatyāha--tena hi brāhmaṇa satyavacanaṃ kariṣyāmi/
309.008. yena satyena brahman satyavacanenobhau stanau parityajāmīti parityajantyāḥ parityajya vā nābhūccittasyānyathātvam, nābhūccittasya vipratisāraḥ, api ca brahman yena satyena mayā dārakasyārthāyobhau stanau parityaktau, na rājyārthaṃ na bhogārthaṃ na śakrārthaṃ na rājñāṃ cakravartināṃ viṣayārthaṃ nānyatrāhamanuttarāṃ samyaksambodhimabhisambudhya adāntān damayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam, tena satyena satyavacanena mama strīndriyamantardhāya puruṣendriyaṃ prādurbhavet/
309.014. tasyāstasminneva kṣaṇe strīndriyamantarhitam, puruṣendriyaṃ prādurbhūtam/
309.014. atha khalu śakro devendrastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātas tata eva ṛddhyā vaihāyasamabhyudgamyodānamudānayati--rūpāvatyāḥ strīndriyamantarhitam, puruṣendriyaṃ prādurbhūtam/
309.016. rūpāvatyāḥ striyo rūpāvataḥ kumāra iti saṃjñā utpāditā//
309.018. athāpareṇa samayenopalāvatyāṃ rājadhānyāṃ nagaryāṃ rājā aputraḥ kālagataḥ/
309.018. tatra piṇḍatajātīyānāṃ mahāmātrāṇāmetadabhūt--yannu vayamutpalāvatyāṃ rāhadhānyāṃ rāhānaṃ sthāpayema/
309.020. teṣāmetadabhūt--nānyatra rūpāvatakumārātkṛtapuṇyātkṛtakuśalāt/
309.020. te rūpāvataṃ kumāramutpalāvatyāṃ rājadhānyāṃ rājānaṃ sthāpayanti/
309.021. atha sa ṣaṣṭivarṣāṇi rājyaṃ kārayati/
309.021. dharmeṇa rājyaṃ kārayitvā kālamakārṣīt/
309.022. kāyasya bhedāttasyāmevotpalāvatyāṃ rājadhānyāmanyatamasya śroṣṭhino gṛhapateragramahiṣyāḥ kukṣāvupapannaḥ/
309.023. sā pūrṇānāmaṣṭānāṃ vā navānāṃ vā māsānāmatyayāddārakaṃ janayati abhirūpaṃ darśanīyaṃ prāsādikaṃ śubhavarṇapuṣkalatayā samanvāgatam/
309.024. tasya jātamātrasya tādṛśī kāyātprabhā muktā, yayā prabhayā candrasya prabhā niṣprabhīkṛtā/
309.025. athānyatarā strī yena sa śreṣṭhī gṛhapatistenopasaṃkrāntā/
309.026. upasaṃkramya śreṣṭhinaṃ gṛhapatimetadavocat--yatkhalu gṛhapate jānīyāh--te dārako jāto 'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ/
309.027. tasya jātamātrasya tādṛśī kāyātprabhā pramuktā, yayā candrasya prabhā niṣprabhīkṛtā/
309.028. atha sa śreṣṭhī gṛhapatistuṣṭa udagra āttamanāḥ prītasaumanasyajātas tasyā eva rātryā atyayādye jānanti brahmaṇā lakṣaṇyā naibhittikā vaipañcikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacaritajñāḥ, sa tān saṃnipātya dārakamupadarśayati--yatkhalu brāhmaṇā jānīdhvam--ayamagramahiṣyā dārako jāto 'bhirūpo darśanīyaḥ prasādikāḥ śubhayā varṇapuṣkalatayā samanvāgataḥ/
309.032. etasya jātamātrasya tādṛśī kāyātprabhā muktā, yayā candrasya prabhā niṣprabhīkṛtā/
309.033. tadasya brāhmaṇā dārakasya lakṣaṇāni prekṣya <310>nāma avasthāpayati/

310.001. tasye ta brāhmaṇā lakṣaṇanaimittikā vipañcikā bhūmyantarīkṣamantrakuśalā nakṣatraśukragrahacatiteṣu kovidā dārakamupagatāḥ/
310.002ṭe saṃlakṣya vadanti--te gṛhapate dārako jāto 'bhirūpo darśanīyaḥ prasādikaḥ śubhayā varṇapuṣkalatayā samanvāgaraḥ/
310.003. asya jātamātrasya tādṛśī kāyātprabhā muktā yayā candraprabhā niṣprabhīkṛtā/
310.004. tadbhavatvasya candraprabha iti nāma/
310.005. atha śreṣṭhī gṛhapatistān brāhmaṇān bhojayitvā visarjya candraprabhasya dārakasya catasro dhātrīranuprayacchati aṅkadhātrī maladhātrī stanadhātrī karīḍāpaṇilā dhātrī/
310.006. aṅkadhātrītyucyate yā dārakamaṅkena parikarṣayati, aṅkapratyaṅgāni ca saṃsthāpayati/
310.007. maladhātrītyucyate yā dārakaṃ snāapayati, cīvarakānmalaṃ prapātayati/
310.008. stanyadhātryucyate yā dārakaṃ stanyaṃ pāyayati/
310.009. krūḍāpanikā dhātryucyate yāni tāni dārakāṇāṃ dakṣakāṇāṃ taruṇakānāṃ ktīḍāpanikāni bhavanti, yadyathā--akāyikā sakāyikā vitkoḍikā(?) syapeṭārikā vaṃśaghaṭikā saṃdhāvaṇikā hastivigrahā aśvavigrahā balīvardavigrahāḥ kathayanti dhanurgrahāḥ kāṇḍakaṭacchupūrakūrcabhaiṣajyasthavikāśca purataḥ patikṛṣyante/
310.012. sa ābhiścatasṛbhirunnīyate vardhyate mahatā śrīsaubhāgyena/
310.012. yadā candraprabho dārako 'ṣṭavarṣo jātyā saṃvṛttaḥ, tadainaṃ mātāpitarau susnātaṃ suviliptaṃ sarvālaṃkāravibhūṣitaṃ kṛtvā saṃbahulairdārakaiḥ parivṛttaṃ lipiṃ prāpayante/
310.014. tena khalu samayena tasyāṃ lipiśālāyāṃ pañcamātrakadārakaśatāni lipiṃ śikṣanti/
310.015. atha candraprabho dārakastān dārakānetadavocat--etaddārakā vayaṃ sarve 'nuttarāṃ samyaksambodhimabhisambodhau cittamutpādayema/
310.016. te āhuh--kiṃ candraprabha bodhisattvena karaṇīyam? sa āha--ṣaṭ pāramitāḥ paripūrayitavyāḥ/
310.017. katamāḥ ṣaṭ? tadyathā--dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā/
310.018. tadahaṃ dānaṃ dadāmi, yannvahaṃ tiryagyonigatebhyo 'pi dānaṃ dadyām/310.19. sa tīkṣṇaṃ śastramādāya madhusarpiśca yenānyataraṃ mahāśmaśānaṃ tenopasaṃkrāntaḥ/
310.020. śastreṇātmanaḥ kāyaṃ kṣaṇitvā madhusarpiṣā mrakṣayitvā tasmin sa mahāśmaśāne ātmānaṃ vadhāyotsṛjati/
310.021. tena ca samayena tasmin mahāśmaśāne uccaṃgamaḥ pakṣī prativasati/
310.022. sa candraprabhasya dārakasyāṅge sthitvā dakṣiṇaṃ nayanaṃ gṛhītvā utpāṭayati, punarmuñcati/
310.023. dvirapi trirapi uccaṃgamaḥ prāṇī candraprabhasya dārakasya dakṣiṇaṃ nayanaṃ gṛhītvā utpāṭayitvā punarmuñcati/
310.024. atha candraprabho dāraka uccaṃgamaṃ pakṣiṇamidamavocat--kimidaṃ pakṣi mama nayanaṃ gṛhītvā utpāṭayitvā utpāṭayitvā punaḥ pramuñcasi? sa āha--na mama candraprabha kiṃcidevāmiṣye(?) yathā manuṣyākṣi/
310.026. taṃ manye candraprabha vārayiṣyasi? candraprabha āha--sacenmama pakṣī sahasrakṛtvo nayanaṃ gṛhītvā utpāṭayatu, punarmuñca (tu), na tvevāhaṃ vārayeyam/
310.028. ityuktvā tāvantaḥ pakṣiṇaḥ saṃnipatitāḥ/
310.028. yena candraprabho nirmāṃso 'sthiśakalīkṛtaḥ/
310.029. sa kālamakārṣīt/
310.029. tasyāmevotpalāvatyāṃ rājadhānyāmanyatarasya brāhmaṇamahāśālasyāgramahiṣyāḥ kukṣau upapannaḥ/
310.030. sā pūrṇānāṃ navānāṃ māsānāmatyayāddārakaṃ janayati, abhirūpaṃ darśanīyaṃ prāsādikāṃ śubhayā varṇapuṣkalatayā samanvāgatam/
310.032. tasya mātāpitarau brāhmaprabha iti nāma sthāpitavantau/
310.033. yadā brāhmaprabho nāma māṇavako 'ṣṭavarṣajātīyaḥ saṃvṛttaḥ, tena sarve brāhmaṇakā <311>mantrā adhītāḥ/

311.001. yadā brahmaprabho māṇavako dvādaśavarṣajātīyaḥ saṃvṛttaḥ, sa pañcamātrāṇi māṇavakāni svayameva mantrān vācayati/
311.002. yadā brahmaprabho māṇavakaḥ ṣoḍaśavarṣo jātyā saṃvṛttaḥ, tadainaṃ mātāpitarau āhatuh--brahmaprabha, tavārthāya niveśanaṃ kariṣyāvaḥ/
311.003. sa āha--amba tāta, na tāvanmama niveśanena prayojanam/
311.004. tau āhatuh--kiṃ punastvaṃ brahmaprabha kariṣyasi? sa āha--icchāmyahaṃ sattvānāmarthāya tapastaptuṃ duṣkaraṃ caritum/
311.005. tau āhatuh--yasyedānīṃ brahmaprabha kālaṃ manyase/
311.006. brahmaprabhamāṇavako mātāpitroḥ pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtya utpalāvatyā rājadhānyā niṣkramya yenānyataradvanaṣaṇḍaṃ tenopasaṃkrāntaḥ/
311.007. tena khalu samayena tasmin vanaṣaṇḍe dvau brāhmaṇarṣī prativasataḥ/
311.008. apaśyatāṃ brāhmaṇarṣīṃ brahmaprabhaṃ māṇavakaṃ dūrata evāgacchantam/
311.009. dṛṣṭvā ca brahmaprabhaṃ māṇavakametadavocat--ehi brahmaprabha, svāgatam, mā śrānto 'si, mā klāntaḥ/
311.010. kimarthamidaṃ vanaṣaṇṭamabhyāgatah? sa āha--icchāmyahaṃ sarvasattvānāmarthāya tapastaptuṃ duṣkaraṃ caritum/
311.011. tau āhatuh--evamastu, bhavatu, ṛddhyantāṃ saṃkalpāḥ, paripūryantāṃ manorathāḥ//
311.012. atha brahmaprabho māṇavako 'nyatarasmin pradeśe kuṭīṃ kārayitvā caṃkramaṃ pratiṣṭhāpya sattvānāmarthāya tapastaptavān/
311.013. athāpareṇa samayena brahmaprabhasya kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā/
tāṃ brahmaprabho māṇavako 'drākṣīt/
311.014. tāṃ dṛṣṭvā ca yena punastau dvau brahmarṣī tenopasaṃkrāntaḥ/
311.014. upasaṃkramya tau ca brahmarṣī etadavocat--yatkhalu ṛṣī jānītām--iha me kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā/
311.016. tasyāḥ ka utsahate bhaktaṃ dātum? tau āhatuh--āvāṃ tasyā bhaktaṃ dāsyāvaḥ/
311.017. athāpareṇa samayena vyāghrī prasūtā kṣutkṣāmaparītā icchati svakau potakau bhakṣayitum/
311.017. ekaṃ potakaṃ gṛhṇāti dvitīyaṃ muñcati, na bhakṣayati/
311.018. tāṃ brahmaprabho māṇavako 'paśyat/
311.018. dṛṣṭvā ca punaryena tau brahmarṣī tenopasaṃkrāntaḥ/
311.019. upasaṃkramya punaryena tau dvau brahmarṣī tenopasaṃkrāntaḥ/
311.020. upasaṃkramya dvau brahmarṣī etadavocat--yatkhalu brāhmaṇau jānītām--sā vyāghrī prasūtā kṣutkṣāmaparītā svakau potakau bhakṣayitumicchati/
311.021. ekaṃ potakaṃ gṛhītvā dvitīyaṃ muñcati na bhakṣayati/
311.022. tasyāḥ ka utsahate bhaktaṃ dātum? tau āhatuh--āvāṃ tasyā bhaktaṃ dāsyāvaḥ/
311.022. atha tau brahmarṣī yena sā vyāghrī tenopasaṃkrāntau/
311.023. apaśyatsā vyāghrī brahmarṣī dūrata evāgacchantau/
311.024. dṛṣṭvā ca kṣutkṣāmaparītā abhidravitukāmā/
311.024. tayoretadabhūt--ka utsahate tiryagyonigarasyārthāya jīvitaṃ parityaktumiti? tau tata eva ṛddhyā vaihāyasamabhinirgatau/
311.025. brahmaprabho māṇavako 'drākṣīt/
311.026. dṛṣṭvā ca punastau brahmarṣī etadavocat--nanu brāhmaṇau, yuvābhyāmetaduktam--āvāmasyā bhaktaṃ dāsyāva iti/
311.027. etatkhalu brāhmaṇau yuvayorbrāhmaṇajātyoḥ satyam? tau āhatuh--ka utsahate tiryagyonigatasyārthāya jīvitaṃ parityaktum? brahmaprabho māṇavaka āha--ahamutsahetiryagyonigatasyārthāya jīvitaṃ parityaktum/
311.029. atha sa brahmaprabho māṇavako yena sā vyāghrī tenopasaṃkrāntaḥ/
311.030. tasyā vyāghryāḥ purata ātmānamavasṛjati sma/
311.030. brahmaprabho māṇavo bhaitrīvihārī babhūva/
311.031. sā taṃ na śaktābhidrotu(gdhu)m/
311.031. atha brahmaprabhasya māṇavasyaitadabhavat--iyaṃ mama vyāghrī sāvijñānakaṃ kāyaṃ na bhakṣayati/
311.032. sa itaścetaśca vilokitavān/
311.032. tatastīkṣṇaṃ ca veṇupeśīṃ tīkṣṇāṃ gṛhītvā idamevaṃ rūpaṃ satyavacanamakarot--samanvāharantu me ye 'smin vanaṣaṇḍe 'dhyuṣitā <312>udārā devā nāgā yakṣā asurā garuḍāḥ kinnarā mahoragāḥ, te 'pi sarve samanvāharantu/

312.002. ayamahaṃ tyāgaṃ kariṣyāmi, atityāgaṃ tyāgātityāgaṃ svayaṃ galaparityāgam/
312.002. api tu yenāhaṃ satyena satyavacanena parityajāmi, na rājyārthaṃ na bhogārthaṃ na śakrāthaṃ na rājacakravartiviṣayārtham, anyatra kathamahamanuttarāṃ samyaksambodhidhimabhisambudhya adāntān damayeyam, atirṇāṃs tārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam, tena satyena satyavacanena mā me parityāgo niṣphalo bhūditi kṛtvā svayameva galaṃ chittvā tasyā vyāghryā purata upanikṣipati/
312.008. vyāghrīnakhāvalivilāsavilupyamānā vakṣaḥsthalī kṣaṇamalakṣyata vīkṣayārā(?)/
312.010. romāñcacarcitatanostuhināṃśuśubhrasattvā prakāśakiraṇāṅkurapūriteva//1//
312.012ṭasyāmiṣāharaṇaśoṇitapānamattāṃ vyāghrīṃ sahasramavalokayataścakāra/
dīrghapravāsasamayākulitā muhūrtaṃ kaṇṭhāvalambanadhṛtiṃ nijajīvavṛttiḥ//2//
312.016. sahaparityakte khalu bhikṣavo brahmaprabheṇa māṇavena svake gale, ayaṃ rtisāhasramahāsāhasro lokadhātuḥ kampati saṃkampati saṃprakampati, calati saṃcalati, vedhati saṃvedhati saṃpravedhati, pūrvā digunnamati paścimā avanamati, paścimā digunnamati pūrvā digunnamati, dakṣiṇā digunnamati uttarā digavanamati, uttarā digunnamati dakṣiṇā digavanamati, madhyamunnamati, anto 'vanamati, anta unnamati, madhyamavanamati, sūryacandramasau na tapato na bhāsato na virājataḥ//
312.021. syādyuṣmākaṃ bhikṣavo 'nyā sā tena samayenottarāpatheṣu janapadeṣūtpalāvatīnāṃ nagarīrājadhānī babhūva/
312.022. na hyevaṃ draṣṭavyam/
312.022. puṣkalāvataṃ tena kālena tena samayenotpalāvataṃ nāma nagaraṃ rājadhānī babhūva/
312.023. syādbhikṣavo yuṣmākaṃ kāṅkṣā vimatirvā--anyaḥ sa tena kālena tena samayenotpalāvate nagare rājadhānyāṃ rūpāvatī strī babhūva/
312.024. na hyevaṃ draṣṭavyam/
312.024. ahaṃ sa tena kālena tena samayena rūpāvatī nāma strī babhūva/
312.025. syādbhikṣavo yuṣmākaṃ kāṅkṣā vā vimatirvā--anyā sā tena kālena tena samayenāpavarake strī prasūtā/
312.026. na caivaṃ draṣṭavyam/
312.026. candraprabhamāṇavikā tena kālena tena samayenāpavarake strī prasūtā/
312.027. syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyastena kālena tena samayena dārako babhūva/
312.028. na hyevaṃ draṣṭavyam/
312.028. rāhulaḥ kumāraḥ sa tena kālena tena samayena dārako 'bhūt/
312.029. syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyaḥ sa tena kālena tena samayena candraprabho nāma dārako babhūva/
312.030. na hyevaṃ draṣṭavyam/
312.030. ahameva sa tena kālena tena samayena candraprabho nāma dārako babhūva/
312.031. syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyaḥ sa tena kālena tena samayena pañcamātrāṇi dārakaśatānyabhūvan/
312.032. na hyevaṃ draṣṭavyam/
312.033. imāni tāni pañca etadbhadrikaśatāni tena kālena tena samayena pañcamātrāṇi dārakaśatāni <313>abhūvan/

313.001. syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyaḥ sa tena kālena tena samayena tasmin mahāśmaśāne uccaṃgamo nāma pakṣī babhūva/
313.002. na hyevaṃ draṣṭavyam/
313.002. kauṇḍinyo bhikṣustena kālena tena samayenoñcaṃgamo nāma pakṣī babhūva/
313.003. syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyaḥ sa tena kālena tena samayena brahmaprabho nāma māṇavo 'bhūt/
313.004. na haivaṃ draṣṭavyam/
313.005. ahameva sa tena kālena tena samayena brahmaprabho nāma māṇavo 'bhūt/
313.005. syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyau tau tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūtām/
313.007. na haivaṃ draṣṭavyam/
313.007. rājā śuddhodano māyādevī tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūvatām/
313.008. syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyaḥ sa tena kālena tena samayena vanamabhūt/
313.009. .... syādbhikṣavo yuṣmākaṃ kāṅkṣā vā vimatirvā--anyau tau tena kālena tena samayena dvau brahmarṣī abhūtām/
313.010. na haivaṃ draṣṭavyam/
313.010. maitreyo bodhisattvaḥ suprabhaśca buddhastena kālena tena samayena tasmin vanaṣaṇḍe dvau brahmarṣī abhūtām/
313.011. syādyuṣmākaṃ bhikṣavaḥ kāṅkṣā vā vimatirvā--anyaḥ sa tena kālena tena samayena vyāghrī babhūva/
313.012. na haivaṃ draṣṭavyam/
313.012. kauṇḍinyo bhikṣuḥ sa tena kālena tena samayena dvau vyāghrapotau babhūvatuḥ/
313.015. na haivaṃ draṣavyam/
313.015. nando bhikṣū rāhulaśca tena kālena tena samayena vyāghrapotakau abhūtām/
313.016. tadā me bhikṣavaścatvāriṃśatkalpasamprasthito maitreyo bodhisattva ekena galaparityāgena paścānmukhīkṛtaḥ/
313.017. tadanena bhikṣavaḥ paryāyeṇa veditavyam/
313.017. evaṃ sacet sarve sattvā jānīyuh--dānasya phalaṃ dānasaṃvibhāgasya ca vipākam yathā ahaṃ jānābhi dānasya phalaṃ dānasaṃvibhāgasya ca vipākam, yo 'sau caramaḥ kavalaḥ paścima ālopaḥ, tamāpi nādattvā nāsaṃvibhajyāpareṣvātmanā nopabhuñjīran, nāpyutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet/
313.020. yasmāttarhi bhikṣavaḥ sattvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca vipākam, tasmātsattvā yo 'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapyadattvā asaṃvibhajya apareṣāmātmanā paribhuñjate, utpannaścaiṣāṃ mātsaryamalaścittaṃ paryādāya tiṣṭhati//
313.023. punākṛtaṃ na paśyati no śubhāśubhaṃ na sevitam/
313.024. na paśyati paṇḍite jane na nāśametyāryagaṇe//3//
313.025. śubhāśubhaṃ kṛtaṃ kṛtajñeṣu na jātu naśyati/
313.026. sukṛtaṃ śobhanaṃ karma duṣkṛtaṃ cāpyaśobhanam/
313.027. ubhayasya vipāko 'sti hyavaśyaṃ dāsyate phalam//4//
313.028. idamavocadbhagavān/
313.028. āttamanaso bhikṣavo bhikṣuṇya upāsakā upāsikā devanāgayakṣāsuragaruḍakinnaramahoragāḥ sarvāvatī ca pariṣadbhagavato bhāṣitamabhyanandan//


313.030. rūpāvatyavadānaṃ dvātriṃśattamam//


********** Avadāna 33 **********

314.001. div33 śārdūlakarṇāvadānam/

314.002. evaṃ mayā śrutam/
314.002. ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme/
314.003. athāyuṣmānānandaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṣat/
314.004. athāyuṣmānānandaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyo yenānyatamamudapānaṃ tenopasaṃkrāntaḥ/
314.005. tena khalu samayena tasminnudapāne prakṛtir nāma mātaṅgadārikā udakamuddharate sma/
314.006. athāyuṣmānānandaḥ prakṛtiṃ mātaṅgadārikāmetadavocat--dehi me bhagini pānīyam, pāsyāmi/
314.007. evamukte prakṛtirmātaṅgadārikā āyuṣmantamānandamidamavocat--mātaṅgadārikāhamasmi bhadanta ānanda/
314.008. nāhaṃ te bhagini kulaṃ vā jātiṃ vā pṛcchāmi/
314.008. api tu sacette parityaktaṃ pānīyam, dehi, pāsyāmi/
314.009. atha prakṛtirmātaṅgadārikā āyuṣmata ānandāaya pānīyamadāt/
314.010. athāyuṣmānānandaḥ pānīyaṃ pītvā prakrāntaḥ//
314.011. atha prakṛtirmātaṅgadārikā athāyuṣmata ānandasya śarīre mukhe svare ca sādhu ca suṣṭhu ca nimittamudgṛhītvā yoniśomanasikāreṇāviṣṭā saṃrāgacittamutpādayati sma--āryo me ānandaḥ svāmī syāditi/
314.013. mātā ca me mahāvidyādharī/
314.013. sā śakṣyatyāryamānandamānayitum/
314.013. atha prakṛtirmātaṅgadārikā pānīyaghaṭamādāya yena caṇḍālagṛhaṃ tenopasaṃkramya pānīyaghaṭamekānte nikṣipya svāṃ jananīmidamavocat--yatkhalu evamamba jānīyāh--ānando nāma śramaṇo mahāśramaṇagautamasya śrāvaka upasthāyakaḥ/
314.016. tamahaṃ svāminamicchāmi/
314.016. śakṣyasi tamamba ānayitum? sā tāmavocat--śaktāhaṃ putri ānandamānayituṃ sthāpayitvā yo mṛtaḥ syādyo vā vītarāgaḥ/
314.018. api ca/
314.018. rājā prasenajit kauśalaḥ śramaṇagautamamatīva sevate bhajate paryupāsane/
314.018. yadi jānīyāt, so 'yaṃ caṇḍālakulasyānarthāya pratipadyeta/
314.019. śramaṇaśca gautamo vītarāgaḥ śrūyate/
314.020. vītarāgasya {mantrāh} punaḥ sarvamantrānabhibhavanti/
314.020. evamuktā prakṛtirmātaṅgadārikā mātaramidamavocat--sacedadamba śramaṇo gautamo vītarāgaḥ, tasyāntikācchramaṇamānandaṃ na pratilapsye, jīvitaṃ parityajeyam/
314.022. sacetpratilapsye, jīvāmi/
314.022. mā te putri jīvitaṃ parityajasi/
314.022. ānayāmi śramaṇamānandam//
314.024. atha prakṛtermātaṅgadārikā mātā madhye gṛhāṅganasya gomayenopalepanaṃ kṛtvā vedīmālipya darbhān saṃstīrya agniṃ pajvālya aṣṭaśatamarkapuṣpāṇāṃ gṛhītvā mantrānāvartayamānā ekaikamarkapuṣpaṃ parijapya agnau pratikṣipati sma/
314.026. tatreyaṃ vidyā bhavati--
314.027. amale vimale kuṅkume sumane/
314.027. yena baddhāsi vidyut/
314.027. icchayā devo varṣati vidyotati garjati/
314.028. vismayaṃ mahārājasya samabhivardhayituṃ devebhyo manuṣyebhyo gandharvebhyaḥ śikhigrahā devā viśikhigrahā devā ānandasyāgamanāya saṃgamanāya kramaṇāya grāṇāya juhomi svāhā//

315.001. <315>athāyuṣmata ānandasya cittamakṣiptam/
315.001. sa vihārānniṣkramya yena caṇḍālagṛhaṃ tenopasaṃkrāmati sma/
315.002. adrākṣīccaṇḍālī āyuṣmantamānandaṃ dūrādevāgacchantam/
315.002. dṛṣṭvā ca punaḥ prakṛtiṃ duhitaramidamavocat--ayamasau putri śramaṇa ānanda āgacchati/
315.003. śayanaṃ prajñapaya/
315.004. atha prakṛtirmātaṅgadārikā hṛṣṭatuṣṭā pramuditamanā āyuṣmata ānandasya śayyāṃ prajñapayati sma//
315.005. athāyuṣmānāndo yena caṇḍālagṛhaṃ tenopasaṃkrāntaḥ/
315.005. upasaṃkramya vedīmupaniśrityāsthāt/
315.005. ekāntasthitaḥ sa punarāyuṣmānāndaḥ prārodīt/
315.006. aśrūṇi pravartayamāna evamāha--vyasanaprāpto 'hamasmi/
315.007. na ca me bhagavān samanvāharati/
315.007. atha bhagavānāyuṣmantamānandaṃ samanvāharati sma/
315.008. samanvāhṛtya saṃbuddhamantraiścaṇḍālamantrān pratihanti sma/
315.008. tatreyaṃ vidyā--
315.009. sthitiracyutiḥ sunītiḥ/ svasti sarvaprāṇibhyaḥ//
315.010. saraḥ prasannaṃ nirdeṣaṃ praśāntaṃ sarvato 'bhayam/
315.011. ītayo yatra śāmyanti bhayāni calitāni ca//1//
315.012. tadvai devā namasyanti sarvasiddhāśca yoginaḥ/
315.013. etena satyavākyena svastyānandāsya bhikṣave//2//
315.014. athāyuṣmānāndaḥ pratihatacaṇḍālamantraścaṇḍālagṛhānniṣkramya yena svako vihārastenopasaṃkramitumārabdhaḥ//
315.016. adrākṣītprakṛtirmātaṅgadārikā ānandamāyuṣmantaṃ pratigacchantam/
315.016. dṛṣṭvā ca punaḥ svāṃ jananīmidamavocat--ayamasau mātaḥ śramaṇa ānandaḥ pratigacchati/
315.017. tāmāha mātā--niyataṃ putri śramaṇena gautamena samanvāhṛto bhaviṣyati/
315.018. tena mama mantrāḥ pratihatā bhaviṣyanti/
315.018. prakṛtirāha--kiṃ punaramba balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam? tāmāha mātā--balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam/
315.020. ye putri mantrāḥ sarvalokasya prabhavanti, tān mantrāñ śramaṇo gautama ākāṅkṣamāṇaḥ pratihanti/
315.021. na punarlokaḥ prabhavati śramaṇasya gautamasya mantrān pratihantum/
315.022. evaṃ balavattarāḥ śramaṇasya gautamasya mantrāḥ//
315.023. athāyuṣmānānando yena bhagavāṃstenopasaṃkrāntaḥ/
315.023. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt/
315.024. ekāntasthitamāyuṣmantamānandaṃ bhagavānidamavocat--udgṛhṇa rvamānanda imāṃ ṣaḍakṣarīvidyām/
315.025. dhāraya vācaya paryavāpnuhi ātmano hitāya sukhāya bhikṣūṇāṃ bhikṣuṇīnāmupāsakānāmupāsikānāṃ hitāya sukhāya/
315.026. iyamānanda ṣaḍakṣarīvidyā ṣaḍbhiḥ samyaksambuddhairbhāṣitā, caturbhiśca mahārājaiḥ, śakreṇa devānāmindreṇa, brahmaṇā ca sahāpatinā/
315.027. mayā caitarhi śākyamuninā samyaksambuddhena bhāṣitā/
315.028. tvamapyetarhi ānanda tāṃ dhārasya vācaya paryavāpnuhi/
315.029. yaduta tadyathā--
315.030. aṇḍare pāṇḍare kāraṇḍe keyūre 'rcihaste kharagrīve bandhumati vīramati dhara vidha cilimile vilo:aya viṣāṇi loke/
315.031. viṣa cala cala/
315.031. golamati gaṇḍavile cilimile sātiniṃne yathāsaṃvibhakte golamati gaṇḍavilāyai svāhā//

316.001. <316>yaḥ kaścidānanda ṣaḍakṣaryā vidyayā paritrāṇaṃ svastyayanaṃ kuryāt, sa yadi vadhārho bhavet, daṇḍena mucyate, daṇḍārhaḥ prahāreṇa, prahārārhaḥ, paribhāṣaṇayā, paribhāṣaṇārho romaharṣaṇena, romaharṣaṇārhaḥ punareva mucyate/
316.003. nāhamānanda taṃ samanupaśyāmi sadevaloke samāraloke sabrahmaloke saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣikāyāṃ sāsurāyām yastvanayā ṣaḍkṣaryā vidyayā rakṣāyāṃ kṛtāyāṃ rakṣāsūtre bāhau baddhe svastyayane kṛte abhibhavituṃ śaknoti varjayitvā paurāṇaṃ karmavipākam//
316.007. atha prakṛtirmāraṅgadārikā tasyā eva rātryā atyayāt śiraḥsnātā anāhatadūṣyaprāvṛtā muktāmālyābharaṇā yena śrāvastī nagarī tenopasaṃkramya nagaradvāre kapāṭamūle niśrityāsthādāyuṣmantamānandamāgamayamānā--niyatamanena mārgeṇa ānando ānando bhikṣurāgamiṣyatīti/
316.009. dadarśāyuṣmānānandaḥ prakṛtiṃ mātaṅgadārikāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhām/
316.010. dṛṣṭvā ca punarjehrīyamāṇarūpo 'pragalbhāyamānarūpo duḥkhī durmanāḥ śīghraṃ śīghraṃ śrāvastyā vinirgamya yena jetavanaṃ tenopasaṃkrāntaḥ/
316.012. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt/
316.012. ekāntasthita āyucmānānando bhagavantamidamavocat--iyaṃ me bhagavan prakṛtirmātaṅgadārikā pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantamanu gacchati, tiṣṭhantamanu tiṣṭhati/
316.014. yadyadeva kulaṃ pinṇḍāya praviśāmi, tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati/
316.015. trāhi me bhagavan, trāhi me sugata/
316.015. evamukte bhagavānāyuṣmantamānandamidamavocat--kiṃ te prakṛte mātaṅgadārike ānandena bhikṣuṇā? prakṛtirāha--svāminaṃ bhadanta ānandamicchāmi/
316.017. bhagavānāha--anujñātāsi prakṛte mātāpitṛbhyāmānandāya? anujñātāsmi bhagavan, anujñātāsmi sugata/
316.018. bhagavānāha--tena hi saṃmukhaṃ mamānujñāpaya tvam/
316.019. atha prakṛtirmātaṅgadārikā bhagavataḥ pratiśrutya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato 'ntikāt prakrāntā/
316.020. yena svakau mātāpitarau tenopasaṃkrāntā/
316.021. upasaṃkramya mātāpitroḥ pādāñ śirasā vanditvā ekānte 'sthāt/
316.021. ekāntasthitā svakau mātāpitarāvidamavocat--saṃmukhaṃ me amba tāta śramaṇasya gautamasya ānandāya utsṛjatam/
316.023. atha prakṛtermātaṅgadārikāyā mātāpitarau prakṛtimādāyā yena bhagavāṃstenopasaṃkrāntau/
316.024. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt/
316.025. ekāntasthitā bhagavantametadavocat--imau tau bhagavan mātāpitarāvāgatau/
316.026. atha bhagavān prakṛtermātaṅgadārikāyā mātāpitarāvidamavocat--anujñātā yuvābhyāṃ prakṛtirmātaṅgadārikā ānandāyeti? tāvāhatuh--anujñātā bhagavan, anujñātā sugata/
316.028. tena hi yūyaṃ prakṛtimapahāya gacchata svagṛham/
316.028. atha prakṛtermātaṅgadārikāyā mātāpitarau bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato 'ntikātprakrāntau//
316.031. atha prakṛtermātaṅgadārikāyā mātāpitarāvaciraprakrāntau viditvā bhagavān prakṛtiṃ mātaṅgadārikāmidamavocat--arthikāsi prakṛte ānandena bhikṣūṇā? prakṛtirāha--arthikāsmi bhagavan, <317>arthikāsmi sugata/

317.001. tena hi prakṛte ya ānandasya veṣaḥ, sa tvayā dhārayitavyaḥ/
317.001. sā āha--dhārayāmi bhagavan, dhārayāmi sugata/
317.002. pravrajayatu māṃ sugata, pravrajayatu māṃ bhagavān/
317.002. atha bhagavān prakṛtiṃ mātaṅgadārikāmidamavocat--ehi tvaṃ bhikṣuṇī, cara brahmacaryam/
317.003. evamukte prakṛtirmātaṅgadārikā bhagavatā muṇḍā kāṣāyapravṛtā/
317.004. atha bhagavān prakṛtiṃ mātaṅgadārikāmehibhikṣuṇīvādena pravrājayitvā dharmyayā kathayā saṃdarśayati sma, samādāpayati sma, smuttejayati sma, saṃpraharṣayati sma/
317.006. yeyaṃ kathā dīrgharātraṃ saṃsārasamāpannānāṃ pratikūlā śravaṇīyā, tadyathā--dānakathā śīlakathā svargakathā kāmeṣvādīnavaṃ niḥsaraṇaṃ bhayaṃ saṃkleśavyavadānam, bodhipakṣāṃstān dharmān bhagavān prakṛtyai bhikṣuṇyai saṃprakāśayati sma/
317.008. atha prakṛtirbhikṣuṇī bhagavatā dharmyayā kathayā saṃdarśitā samādāpitā samuttejitā saṃpraharṣitā hṛṣṭacittā kalyāṇacittāa muditacittā vinīvaraṇacittā ṛjucittākhilacittā bhavyā dharmadeśitamājñātum/
317.010. yadā ca bhagavāñ jñātaḥ prakṛtiṃ bhikṣuṇīṃ hṛṣṭacittāṃ kalyāṇacittāṃ muditacittāṃ vinīvaraṇacittāṃ bhavyāṃ pratibalāṃ sāmutkarṣikīṃ dharmadeśanāmājñātum, tadā yeyaṃ bhagavatāṃ buddhānāṃ caturāyasatyaprativedhikī dhrmadeśanā, yaduta duḥkhaṃ samudayo nirodho mārgaḥ, tāṃ bhagavān prakṛterbhikṣuṇyā vistareṇa saṃprakāśayati sma/
317.014. atha prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāyasatyānyabhijñātāsīt, duḥkhaṃ samudayaṃ nirodhaṃ mārgam/
317.015. tadyathā vastramapagatakālakaṃ rajanopagataṃ raṅgodake prakṣiptaṃ samyageva raṅgaṃ pratigṛhṇīyāt, evameva prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāyasatyāni abhisamayati sma, tadyathā--duḥkhaṃ samudayaṃ nirodhaṃ mārgam//
317.018. atha praṛtirbhikṣuṇī dṛṣṭadharmā prāptadharmā viditadharmā akopyadharmā paryavasitadharmā adhigatārthalābhasaṃvṛttā tīrṇakāṅkṣāvicikitsā vigatakathaṃkathā vaiśāradyaprāptā aparapratyayā ananyaneyā śāstuḥ śāsane anudharmacāriṇī ājāneyamānā dharmeṣu bhagavataḥ pādayoḥ śirasā nipatya bhagavantamidamavocat--atyayo me bhagvan, atyayo me sugata/
317.021. yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣṭrajñajātīyā, yāhamānandaṃ bhikṣuṃ svāmivādena samudācārṣam/
317.023. sāhaṃ bhadanta atyayamatyayataḥ paśyāmi/
317.023. atyayamatyayato dṛṣṭvā deśayāmi/
317.023. atyayamatyayata āviṣkaromi/
317.024. āyatyāṃ saṃvaramāpadye/
317.024. atastasyā mama bhagavann atyayamatyayato jānātu pratigṛhṇātu anukampāmupādāya/
317.025. bhagavānāha--āyatyāṃ saṃvarāya sthitvā tvaṃ prakṛte atyayamatyayato 'dhyāgamaḥ/
317.026. yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣprajñajātīyā tvamānandaṃ bhikṣuṃ svāmivādena samudācarasīti/
317.027. yataśca tvaṃ prakṛte atyayaṃ jānāsi, atyayaṃ paśyasi, āyatyāṃ ca saṃvaramāpadyase, ahamapi te 'tyayamatyayato gṛhṇāmi/
317.028. vṛddhireva te prakṛte pratikāṅkṣitavyā kuśalānāṃ dharmāṇām, na hāniḥ/
317.029. atha prakṛtirbhikṣuṇī bhagavatābhinanditānuśiṣṭā ekā vyapakṛṣṭā apramattā ātāpinī smṛtimatī saṃprajānā prahitāni viviktāni viharati sma/
317.031. yadarthaṃ kuladuhitaraḥ keśānavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṃ pravrajanti, tadanuttarabrahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñāya sākṣākṛtyopasampadya<318> pravedayate sma--kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, kṛtaṃ karaṇīyam, nāparamasmādbhavaṃ prajānāmīti//

318.002. aśrauṣuḥ śrāvasteyakā brāhmaṇagṛhapatayah--bhagavatā kila caṇḍāladārikā pravrājiteti/
318.004. śrutvā ca punaravadhyāyanti--kathaṃ hi nāma caṇḍāladārikā bhikṣūṇāṃ samyakcaryāṃ cariṣyati? bhikṣuṇīnāmupāsakānāmupāsikānāṃ samyakcaryāṃ cariṣyati? kathaṃ hi nāma caṇḍāladārikā brahmakṣatriyagṛhapatimahāśālakuleṣu pravekṣyati?
318.007. aśrauṣīdrājā prasenajitkauśalah--bhagavatā caṇḍāladārikā pravrajiteti/
318.008. śrutvā ca punaravadhyāyati--kathaṃ hi nāma caṇḍāladārikā bhikṣūṇāṃ samyakcaryāṃ cariṣyati? bhikṣuṇīnāmupāsakānāmupādikānāṃ samyakcaryāṃ cariṣyati? kathaṃ brāhmaṇakṣatriyagṛhapatimahāśālakuleṣu pravekṣyati? vimṛśya ca bhadraṃ yānaṃ yojayitvā bhadraṃ yānamabhiruhya saṃbahulaiśca śrāvasteyairbrāhmaṇagṛhapatibhiḥ parivṛtaḥ puraskṛtaḥ śrāvastyā niryāti sma/
318.011. yena jetavanamanāthapiṇḍadasyārāmaḥ, tenopasaṃkrāntaḥ/
318.012. tasya khalu yāvatī yānasya bhūmiḥ, tāvadyānena gatvāṃ sa yānādavatīrya pattikāyaparivṛtaḥ pattikāyapuraskṛtaḥ padbhyāmevārāmaṃ pravikṣat/
318.013. praviśya yena bhagavāṃstenopasṃkrāntaḥ/
318.014. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
318.014. te 'pi saṃbahulāḥ śrāvasteyakā brāhmaṇakṣatriyagṛhapatayo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ/
318.016. apyaikatyā bhagavatā sārdhaṃ saṃmukhaṃ saṃrañjanīṃ saṃmodinīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇāḥ/
318.017. apyaikatyā bhagavataḥ purataḥ svakasvakāni mātāpaitṛkāṇi nāmagotrāṇi nāmagotrāṇi anuśrāvya ekānte niṣaṇṇāḥ/
318.018. apyaikatyā yena bhagavāṃstenāñjaliṃ praṇamya ekānte niṣaṇṇāḥ/
318.019. apyaikatyāstūṣṇīmbhūtā ekānte niṣaṇṇāḥ//
318.020. atha bhagavān rājānaṃ prasenajitaṃ kauśalamārabhya teṣāṃ ca saṃbahulānāṃ śrāvasteyakānāṃ brāhmaṇakṣatriyagṛhapatīnāṃ cetasā cittamājñāya prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya bhikṣūnāmantrayate sma--icchatha yūyaṃ bhikṣavastathāgatasya saṃmukhaṃ prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṃ śrotum? bhikṣavo bhagavantamāhuh--etasya bhagavan kālaḥ, etasya sugata samayaḥ, yadbhagavān prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṃ kathayet, yadbhagavataḥ śrutvā bhikṣavo dhārayiṣyanti/
318.025. bhagavānāha--tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye/
318.025. evaṃ sādhu bhagavanniti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ/
318.026. bhagavāṃstānidamavocat--
318.027. bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani gaṅgātaṭe atimuktakadalīpāṭalakāmalakīvanagahanapradeśe tatra triśaṅkur nāma mātaṅgarājāḥ prativasati sma saṃbahulaiśca mātaṅgasahasraiḥ sārdham/
318.028. sa punaribhikṣavastriśaṅkurmātaṅgarājaḥ pūrvajanmādhītān vedān smanusmarati sma sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣaraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi padako{śo?} vaiyākaraṇo lokāyate yajñamantre mahāpuruṣalakṣaṇe niṣṇāto niṣkāṅkṣaḥ/
318.031. bhāṣyaṃ ca yathādharmaṃ vedavratapadānyanuśrutaṃ ca bhāṣate sma/
318.032. tasya triśaṅkormātaṅgarājasya śārdūlakarṇo nāma kumāro 'bhūdutpannaḥ/
<319>rūpataśca kulataśca śīlataśca guṇataśca sarvaguṇaiścopeto 'bhirūpo darśanīyaḥ prāsādikaḥ paramayā śubhavarṇapuṣkalatayā samanvāgataḥ/

319.002. atha triśaṅkurmātaṅgarājaḥ śārdūlakarṇaṃ kumāraṃ pūrvajanmādhītān vedānadhyāpayati sma yaduta sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣaraprabhedānitihāsapañcamānm, anyāni ca śāstrāṇi, bhāṣyaṃ ca yathādharmaṃ vedavratapadāni//
319.005. atha triśaṅkormātaṅgarājasyaitadabhavat--ayaṃ mama putraḥ śārdūlakarṇo nāma kumārah upeto rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopetp^bhirūpo darśanīyaḥ prāsādikaḥ, paramayā ca varṇapuṣkalatayā samanvāgataḥ/
319.007. cīrṇavrato 'dhītamantro vedapāragaḥ/
319.007. samayo 'yam yannvahamasya niveśanadharmaṃ kariṣye/
319.008. tatkuto nvahaṃ śārdūlakarṇasya putrasya śīlavatīṃ guṇavatīṃ rūpavatīṃ pratirūpāṃ prajāvatīṃ labheyamiti?
319.010. tasmin khalu samaye puṣkarasārī nāma brāhmaṇa utkūṭaṃ nāma droṇamukhaṃ paribhuṅkte sma sasaptotsadaṃ stṛṇakāṣṭhodakaṃ dhānyasahagataṃ rājñāgnidattena brahmadeyaṃ dattam/
319.011. puṣkarasārī punarbrāhmaṇa upeto mātṛtaḥ pitṛtaḥ saṃśuddho gṛhiṇyāmanā {kule jātyāṃ vā} kṣipto jātivādena gotravādena yāvadāsaptamamātāmahapitāmaham/
319.013. yugapadupādhyāyo 'dhyāpako mantradharastrayāṇāṃ vedānāṃ pāragaḥ sāṅgopāṅgānāṃ sarahasyānāṃ sanighaṇṭakeiṭabhānāṃ sākṣaraprabhedānāmitihāsapañcamānāṃ padako{śo} vaiyākaraṇaḥ/
319.015. lokāyatayajñamantramahāpuruṣalakṣaṇeṣu pāragaḥ/
319.015. sphītamutkūṭaṃ nāma droṇamukhaṃ paribhuṅkte/
319.016. puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā bhūtā/
319.016. upetā rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā śīlavatī guṇavatī//
319.019. atha triśaṅkormātaṅgarājasyaitadabhavat--astyuttarapūrveṇotkūṭo nāma droṇamukhaḥ/
319.019. tatra puṣkarasāro nāma brāhmaṇaḥ prativasati/
319.020. upeto mātṛtaḥ pitṛto yāvat traivedike pravacane vistareṇa/
319.021. sa cotkūṭaṃ droṇamukhaṃ paribhuṅkte sasaptotsadaṃ satṛṇakāṣṭhodakaṃ dhānyabhogaiḥ sahagataṃ rājñāgnidattena brahmadeyaṃ dattam/
319.022. tasya puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā upetā rūpataśca kulataśca śīlataśca srvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bhaviṣyatīti/
319.025. atha triśaṅkurmātaṅgarāja etamevārthaṃ bahulaṃ rātrau cintayitvā vitarkya tasyā eva rātryā atyayāt pratyūṣakālasamaye srvaśvetaṃ vaḍavārathamabhiruhya mahatā śvapākagaṇena amātyagaṇena parivṛtaścaṇḍālanagarānniṣkramyottareṇa prāgacchadyenotkūṭaṃ droṇamukham/
319.027. atha triśaṅkurmātaṅgarāja utkūṭasyottarapūrveṇa sumanaskaṃ nāmodyānaṃ nānāvṛkṣasaṃchannaṃ nānāvṛkṣakusumitaṃ nānādvijanikūjitaṃ nandanamiva devānāṃ tadupasaṃkrāntaḥ/
319.029. upasaṃkramya brāhmaṇaṃ puṣkarasāriṇamāgamayamāno 'sthāt--brāhmaṇaḥ puṣkarasārī māṇavakān mantrān vācayitumihāgamiṣyatīti//
319.031. atha brāhmaṇaḥ puṣkarasārī tasyā rva rātryā atyayāt srvaśvetaṃ vaḍavārathamabhiruhya śiṣyagaṇaparivṛtaḥ pañcamatrairmāṇavakaśataiḥ puraskṛta utkūṭānniryāti sma brāhmaṇān mantrān <320>vācayitum/

320.001. adrākṣīttriśaṅkurmātaṅgarājo brāhmaṇaṃ puṣkarasāriṇaṃ sūryamivodayantaṃ tejasā, jvalantamiva hutavaham, yajñamiva brāhmaṇaparivṛtam, śakramiva devagaṇaparivṛtam, haimavantamivauṣadhibhiḥ, samudramiva ratnaiḥ, candramiva nakṣatraiḥ, vaiśravaṇamiva yakṣagaṇaiḥ, brahmāṇamiva devarṣigaṇaiḥ parivṛtaṃ śobhamānam/
320.004. dūrata evāgacchantaṃ dṛṣṭvā ca enaṃ pratyudgamya yathādharmaṃ kṛtvedamavocat--haṃ bhoḥ puṣkarasārin, svāgatam, āyāhi/
320.005. kāryaṃ ca te vakṣyāmi, tacchrūyatām/
320.006. evamukte brāhmaṇaḥ puṣkarasārī triśaṅkuṃ mātaṅgarājamidamavocat--na hi bhostriśaṅko śakyaṃ brāhmaṇena saha bhoḥkāraṃ kartum/
320.007. ahaṃ bhoḥ puṣkarasāriñ śaknomi bhoḥkāraṃ kartum/
320.007. yacchakyaṃ me kartuṃ bhavati, naiva tacchakyaṃ te kartum/
320.008. api tu catvāro bhoḥ puṣkarasārin puruṣasya kāryamānambhāḥ pūrvasamārabdhā bhavanti yaduta ātmārthaṃ vā parārthaṃ vā ātmīyārthaṃ vā sarvabhūtasaṃgrahārthaṃ vā/
320.010. idaṃ cātra mahattaraṃ kāryam/
320.010. yatte vyākhyāsyāmi, tacchrūyatāam/
320.010. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya/
320.011. yāvantaṃ kulaśulkaṃ manyase, tāvantaṃ dāsyāmi//
320.013. idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya bhṛśaṃ brāhmaṇaḥ puṣkarasārī abhiṣiktaḥ kupitaścaṇḍībhūto 'nāttamanāḥ kopaṃ ca dveṣaṃ ca mrakṣaṃ ca tatpratyayātsaṃjanitvā lalāṭe triśikhāṃ bhṛkuṭīṃ kṛtvā kaṇṭhaṃ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṃ dṛṣṭimutpādya triśaṅkuṃ mātaṅgarājamidamavocat--dhig grāmyaviṣaya caṇḍāla, nedaṃ śvapākavacanam yuktam, yastvaṃ brāhmaṇaṃ vedapāragaṃ hīnaścaṇḍālayonijo bhūtvā icchasyavamarditum/
320.017. bho durmate--
320.018. prakṛtiṃ tvaṃ na jānāsi ātmānaṃ cābhimanyase/
320.019. bālāgre sarṣapaṃ mā bhoḥ sthāpaya {mā} kleśamāgamaḥ/
320.020. mā prārthayāprārthanīyāṃ vāyuṃ pāśena bandhaya//3//
320.021. na hi cāmīkaraṃ mūḍha bhavedbhasma kadācana/
320.022. prakāśe vāndhakāre kiṃ viśeṣo nopalabhyate//4//
320.023. caṇḍālayonijastvaṃ hi dvijātiḥ punarapyaham/
320.024. hīnaḥ śreṣṭhena saṃbandhaṃ mūḍha prārthayase katham//5//
320.025. caṇḍālayonibhūtastvamahamasmi dvijātijaḥ/
320.026. na hi śreṣṭhaḥ prahīnena saṃbandhaṃ kartumicchati/
320.027. śreṣṭhāḥ śreṣṭhairhi saṃbandhaṃ kurvantīha dvijātayaḥ//6//
320.028. vidyayā ye tu saṃpannāḥ saṃśuddhāścaraṇena ca/
320.029. jātyā caivānabhikṣiptā mantraiḥ paramatāṃ gatāḥ//7//
320.030. adhyāpakā mantradharāstriṣu vedeṣu pāragāḥ/
320.031. nighaṇṭakaiṭabhān vedān brāhmaṇā ye hyadhīyate/
320.032. taistādṛṣairhi saṃbandhaṃ kurvantīha dvijātayaḥ//8//

321.001. <321>na hi śreṣṭho hi hīnena saṃbandhaṃ kartumicchati/
321.002. prārthayase 'prārthanīyāṃ vāyuṃ pāśena bandhitum/
321.003. yadasmābhiśca saṃbandhamiha tvaṃ kartumicchasi//9//
321.004. jugupsitaḥ sarvaloke kṛpaṇaḥ puruṣādhamaḥ/
321.005. gaccha tvaṃ vṛṣala kṣipraṃ kimasmānavamanyase//10//
321.006. caṇḍālāḥ saha caṇḍālaiḥ pukkasāḥ saha pukkasaiḥ/
321.007. kurvantīhaiva saṃbandhaṃ jātibhirjātireva ca//11//
321.008. brāhmaṇā brāhmaṇaiḥ sārdhaṃ kṣatriyāḥ kṣatriyaiḥ saha/
321.009. sārdhaṃ vaiśyāstathā vaiśyaiḥ śūdrāḥ śūdraistathā saha//12//
321.010. sadṛśāḥ sadṛśaiḥ sārdhamāvahanti parasparam/
321.011. na hi kurvanti caṇḍālāḥ saṃbandhaṃ brāhmaṇaiḥ saha//13//
321.012. sarvajātivihīno 'si sarvavarṇajugupsitaḥ/
321.013. kathaṃ hīnaśca śreṣṭhena saṃbandhaṃ kartumicchasi//14//
321.014. idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇas triśaṅkurmātaṅgarāja idamavocat--
321.015. yathā bhasmani sauvarṇe viśeṣa upalabhyate/
321.016. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//15//
321.017. yathā prakāśatamasorviśeṣa upalabhyate/
321.018. brāhmaṇe vānyajātau vā na viśeṣo 'sti vai tathā//16//
321.019. na hi brāhmaṇa ākāśānmaruto vā samutthitaḥ/
321.020. bhittvā vā pṛthivīṃ jāto jātavedā yathāraṇeḥ//17//
321.021. brāhmaṇā yonito jātāścaṇḍālā api yonitaḥ/
321.022. śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇam//18//
321.023. brāhmaṇe 'pi mṛtotsṛṣṭo jugupsyo 'śucirucyate/
321.024. varṇāstathaiva cāpyanye kā nu tatra viśeṣatā//19//
321.025. yatkiṃcitpāpakaṃ karma kilbiṣaṃ kalireva ca/
321.026. sattvānāmupaghātāya brāhmaṇaistatprakāśitam//20//
321.027. iti karmāṇi caitāni prakāśitāni brāhmaṇaiḥ/
321.028. karmabhirdāruṇaiścāpi "puṇyo 'ham" bruvate dvijāḥ//21//
321.029. māṃsaṃ khāditukāmaistu brāhmaṇairupakalpitam/
321.030. mantrairhi prokṣitāḥ santaḥ svargaṃ gacchantyajaiḍakāḥ//22//

322.001. <322>yadeṣa mārgaḥ svagārya kasmānna brāhmaṇā hyamī/
322.002. ātmānamathavā bandhūnmantraiḥ saṃprokṣayanti vai//23//
322.003. mātaraṃ pitaraṃ caiva bhrātaraṃ bhaginīṃ tathā/
322.004. putra duhitaraṃ bhāryāṃ dvijā na prokṣayantyamī//24//
322.005. mitraṃ jñātiṃ sakhīṃ vāpi ye vā viṣayavāsinaḥ/
322.006. prokṣitāste 'pi vā mantraiḥ sarve yāsyanti sadgatim//25//
322.007. sarve yajñaiḥ samāhūtā gamiṣyanti satāṃ gatim/
322.008. paśubhiḥ kiṃ nu bho yaṣṭairātmānaṃ kiṃ na yakṣyase//26//
322.009. na prokṣaṇair na mantraiśca svargaṃ gacchantyajaiṭakāḥ/
322.010. na hyeṣa mārgaḥ svargāya mithyāprokṣaṇamucyate//27//
322.011. brāhmaṇai raudracittaistu paryāyo hyeṣa cintitaḥ/
322.012. māṃsaṃ khāditukāmaistu prokṣaṇaṃ kalpitaṃ paśoḥ//28//
322.013. anyaccāhaṃ pravakṣyāmi brāhmaṇairyat prakalpitam/
322.014. pātakā hi samākhyātā brāhmaṇeṣu caturvidhāḥ//29//
322.015. suvarṇacauryaṃ madyaṃ gurudārābhimardanam/
322.016. brahmaghnatā ca catvāraḥ pātakā brāhmaṇeṣvamī//30//
322.017. suvarṇaharaṇaṃ varjyaṃ steyamanyanna vidyate/
322.018. suvarṇam yo haredvipraḥ sa tenā^brāhmaṇo bhavet//31//
322.019. surāpānaṃ na pātavyamannapānam yatheṣṭataḥ/
322.020. surāṃ tu yaḥ pibedvipraḥ sa tenābrāhmaṇo bhavet//32//
322.021. gurudārā na gantavyā anyadārā yatheṣṭataḥ/
322.022. gurudārāṃ tu yo gacchetsa tenābrāhmaṇo bhavet//33//
322.023. na hanyād brāhmaṇaṃ hyakaṃ hanyādanyānanekaśaḥ/
322.024. hanyāttu brāhmaṇam yo vai sa tenābrāhmaṇo bhavet//34//
322.025. ityete pātakā hyuktā brāhmaṇeṣu caturvidhāḥ/
322.026. bhavatyabrāhmaṇā yena tato 'nye 'pātakāḥ smṛtāḥ//35//
322.027. kṛtvā caturṇāmekaikaṃ bhavedabrāhmaṇastu saḥ/
322.028. labhate na ca sāmīcīṃ brāhmaṇānāṃ samāgame/
322.029. āsanaṃ codakaṃ caiva vyutthānaṃ sa na cārhati//36//
322.030. tasy niḥsaraṇaṃ dṛṣṭaṃ brāhmaṇaiḥ patitasya tu/
322.031. vrataṃ vai sa samādāya punarbrāhmaṇatāṃ vrajet//37//

323.001. <323>asau dvādaśavarṣāṇi dhārayitvā kharājinam/
323.002. khaṭvāṅgamucchritaṃ kṛtvā mṛtaśīrṣe ca bhijanam//38//
323.003. etadvrataṃ samādāya niścayena nirantaram/
323.004. pūrṇe dvādaśame varṣe punarbrāhmaṇatāṃ vrajet//39//
323.005. iti niḥsaraṇaṃ dṛṣṭaṃ brāhmaṇaistu tapasvibhiḥ/
323.006. kumārgagāmibhirmūḍhairaniḥsaraṇadarśābhiḥ//40//
323.007. taditdaṃ brāhmaṇa te bravīmi--saṃjñāmātrakamidaṃ lokasya yadidamucyate brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/
323.008. sarvamidamekameveti vijñāya putrāya me śārdūlakarṇāya prakṛtiṃ māṇavikāmanuprayaccha bhāryārthāya/
323.009. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
323.010. idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaścaṇḍībhūto 'nāttamanāḥ kopaṃ ca dveṣaṃ ca tatpratyayaṃ janayitvā lalāṭe triśikhāṃ bhṛkuṭiṃ kṛtvā kaṇṭhaṃ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṃ dṛṣṭimutpādya triśaṅkuṃ mātaṅgarājamidamavocat--
323.013. asamīkṣyaitattvayā hi kṛtā saṃjñeyamīdṛśī/
323.014. ekaiva jātirloke 'smin sāmānyā na pṛthagvidhā//41//
323.015. kathaṃ śvapākajātīyo brāhmaṇaṃ vedapāragam/
323.016. nihīnayonijo bhūtvā vimarditumihecchasi//42//
323.017. rājānaḥ khalu vṛṣala prati{vi}bhāgajñā bhavanti/
323.017. tadyathā deśadharme vā nagaradharme vā grāmadharme vā nigamadharme vā śulkadharme vā āvāhadharme vā vivāhadharme vā pūrvakarmasu vā/
323.019. catvāra ime vṛṣala varṇāḥ/
323.019. yaduta brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti/
323.019. teṣāṃ vivāhadharmeṣu catasro bhāryā brāhmaṇasya bhavanti/
323.020. tadyathā brāhmaṇī kṣatriyā vaiśyā śūdrī ceti/
323.020. tisraḥ kṣatriyasya bhāryā bhavanti/
323.021. kṣatriyā vaiśyā śūdrī ceti/
323.021. vaiśyasya dve bhārye bhavataḥ/
323.021. vaiśyā śūdrī ceti/
323.022. śūdrasya tvekā bhāryā bhavati śūdrī eva/
323.022. evaṃ brāhmaṇasya vṛṣala catvāraḥ putrā bhavanti/
323.023. tadyathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti/
323.023. kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśyaḥ śūdra iti/
323.024. vaiśyasy dvau putrau, vaiśyaḥ śūdra iti/
323.024. śūdrasya tveka eva putro bhavati yaduta śūdra eva/
323.024. te brāhmaṇāḥ punarvṛṣala brāhmaṇaḥ putrāḥ/
323.025. aurasā mukhato jātāḥ/
323.025. urasto bāhutaḥ kṣatriyāḥ/
323.026. nābhito vaiśyāḥ/
323.026. padbhyāṃ śūdrāḥ/
323.026. brahmaṇāyaṃ khalu vṛṣala lokaḥ sarvabhūtāni nirmitāni/
323.027. tasya jyeṣṭhā vayaṃ putrāḥ kṣatriyāstadanantaram/
323.028. vaiśyāstṛtīyakā varṇāḥ śūdranāṃnā caturthakaḥ//43// iti//
323.029. sa tvaṃ vṛṣala caturthe 'pi varṇe na saṃdṛśase/
323.029. ahaṃ cāgre varṇe śreṣṭhe varṇe parame varṇe pravare varṇe/
323.030. paramārthaṃ ca samyogamākāṅkṣasi/
323.030. praṇaśya tvaṃ vṛṣala kṣipram/
323.030. mā cāsmākamavamaṃsthāḥ//
323.031. idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇastriśaṅkurmātaṅgarāja idamavocat--idamatra brāhmaṇa śṛṇu yad bravīmi/
323.032. brahmaṇāyaṃ lokaḥ, sarvabhūtāni nirmitāni/

324.001. <324>tasya jyeṣṭho vayaṃ putrāḥ kṣatriyāstadanantaram/
324.002. vaiśyāstṛtīyakā varṇāḥ śūdranāṃnā catruthakaḥ//44// iti//
324.003. sapādajaṅghāḥ sanakhāḥ samāṃsāḥ sapārśvapaṛṣṭhāśca narā bhavanti/
324.005. ekāṃśato nāsti yato viśeṣo varṇāśca catvāra ito na santi//45//
324.007. atho viśeṣaḥ pravaro 'sti kaścittad brūhi yaccānumatam yathā te/
324.009. atho viśeṣaḥ pravaro hi nāsti varṇāśca catvāra ito na santi//46//
324.011. yathā hi dārakā bālāḥ krīḍamānā mahāpathe/
324.012. pāṃśupuñjāni saṃpaṇḍya svayaṃ nāmāni kurvate//47//
324.013. idaṃ kṣīramidaṃ dadhi idaṃ māṃsamidaṃ ghṛtam/
324.014. na ca bālasya vacanātpāṃśavo 'nnaṃ bhavanti hi//48//
324.015. varṇāstathaiva catvāro yathā brāhmaṇa bhāṣase/
324.016. pāṃśupuñjābhidhānena yogo '{yaḥ ko}pyeṣa na vidyate//49//
324.017. na keśena na karṇābhyāṃ na śīrṣeṇa na cakṣuṣā/
324.018. na mukhena na nāsayā na grīvayā na bāhunā//50//
324.019. norasāpyatha pārśvābhyāṃ na pṛṣṭhenodareṇa ca/
324.020. norubhyāmatha jaṅghābhyāṃ pāṇipādanakhena ca//51//
324.021. na svareṇa na varṇena na sarvāṃśair na maithunaiḥ/
324.022. nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate//52//
324.023. yathā hi jātiṣvanyāsu liṅgam yoniḥ pṛthak pṛthak/
324.024. sāmānyaṃ kāraṇaṃ tatra kiṃ vā jātiṣu manyase//53//
324.025. saśīrṣakāścātha narāsthiyuktāḥ sacarmakāḥ sendriyasodarāśca/
324.027. varṇā na yuktāścaturo 'bhidhātum//54//
324.029. doṣo hyayaṃ cātra bhavedayukto yadyattvayā cābhihitaṃ nidāne/
324.031. śrutvā tu mattaḥ pratipadya saumya yaccātra manye śṛṇu codyamānam//55//

325.001. <325>yaccātra yuktaṃ viṣamaṃ samaṃ vā tatte pravakṣyāmi niyujyamānaḥ/
325.003. doṣo hi yaścāpi bhavedayukto vakṣyāmi te hyuttaratottaraṃ ca/
325.005. śrutvā tu mattaḥ pratipadya saumya karmādhipatyaprabhavā manuṣyāḥ//56//
325.007. anumānamapi te brāhmaṇa yadi pramāṇam, tatra yad bravīṣi--brahmā eka iti tasmātprajā api ekajātyā eva/
325.008. vayamapyekajātyā bhavāmaḥ/
325.008. yacca bravīṣi--brahmaṇāyaṃ lokaḥ sarvabhūtāni ca nirmitānīti/
325.009. sacette brāhmaṇa idaṃ pramaṇam, tadidaṃ te brāhmaṇa ayuktam yad bravīṣi catvāro varṇāh--brāhmaṇāḥ kṣatriyā vaiśyā śūdrāśceti/
325.010. api tu brāhmaṇa mithyā mama vaco bhavet, yadi brāhmaṇa saṃvādena manuṣyajāter nānākaraṇaṃ prajñāyate/
325.011. yaduta śīrṣato vā mukhato vā karṇato vā nāsikāto vā bhrūto vā rūpato vā saṃsthānato vā varṇato vā ākārato vā yonito vā āhārato vā saṃbhavato vā nānākaraṇaṃ prajñāyate//
325.014. tadyathāpi bhoḥ puṣkarasārin gavāśvagardabhoṣṭramṛgapakṣyajaiḍakānāmaṇḍajajarāyujasaṃsvedajaupapādukānāṃ nānākaraṇaṃ prajñāyate/
325.015. yaduta pādato 'pi mukhato 'pi varṇato 'pi saṃsthānato 'pi āhārato 'pi yonisambhavato 'pi nānākaraṇaṃ prajñāyate/
325.016. na caivaṃ teṣāṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate/
325.017. tattasmātsarvamidamekamiti//
325.018. api ca brāhmaṇa amīṣāṃ phalguvṛkṣāṇāmāmrātakajambukharjūrapanasadālāvanatindukamṛdvīkabījapūrakakapitthākṣoḍanārikelatiniśakarañjādīnāṃ nānākaraṇaṃ prajñāyate/
325.019. yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajñāyate/
325.020. na caivaṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//
325.022. tadyathā brāhmaṇa amīṣāṃ sthalajānāṃ vṛkṣāṇāṃ sāratamālanaktamālakarṇikārasaptaparṇaśirīṣakovidārasyandanacandanaśiṃśapairaṇḍakhadirādīnāṃ nānākaraṇaṃ prajñāyate/
325.023. yaduta mūlataśca skandhataśca tvagbhāgataśca gulmataśca sārataśca patrataśca phalataśca viśeṣa upalabhyate/
325.024. na caivaṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//
325.026. tadyathā bhoḥ puṣkarasārin, amīṣāṃ kṣīravṛkṣāṇāmudumbaraplakṣāśvatthanayagrodhavalguketyevamādīnāṃ nānākaraṇaṃ prajñāyate/
325.027. yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajñāyate/
325.028. na tvena caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//
325.029. tadyathā puṣkarasārin, amīṣāmapi phalabhaiṣajyavṛkṣāṇāmāmalakīharītakīvibhītakīpharasakādīnāmanyāsāmapi vividhānāmoṣadhīnāṃ grāmajānāṃ pārvatīyānāṃ tṛṇavanaspatīnāṃ nānākaraṇaṃ prajñāyate/
325.031. yaduta mūlataśca skandhataśca gulmataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajāyate/
325.032. na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//

326.001. <326>tadyathā sthalajānāṃ puṣpavṛkṣāṇāmatimuktakacampakapāṭalānāṃ sumanāvārṣikādhanuṣkārikādīnāṃ nānākaraṇaṃ prajñāyate/
326.002. yaduta rūpato 'pi varṇato 'pi gandhato 'pi saṃsthānato 'pi nānākaraṇaṃ prajñāyate/
326.003. na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate//
326.004. tadyathā brāhmaṇa amīṣāmapi jalajānāṃ puṣpāṇāṃ padmotpalasaugandhakamṛdugandhikādīnāṃ nānākaraṇaṃ prajñāyate/
326.005. yaduta rūpataśca gandhataśca saṃsthānataśca varṇataśca nānākaraṇaṃ parjñāyate/
326.006. na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate/
326.006. tadyathā puṣkarasārinn amī brāhmaṇā iti kṣatriyā iti vaiśyā iti śūdrā iti/
326.007. tasmādekamevedaṃ sarvamiti//
326.008. apyanyatte pravakṣyāmi brāhmaṇaiḥ kalpitam yathā/
326.009. śiraḥ satāraṃ gaganamākāśamudaraṃ tathā//57//
326.010. parvatāścāpyubhāvūrū pādau ca dharaṇītalam/
326.011. sūryācandramasau netre roma tṛṇavanaspatī//58//
326.012. aśrūṇyavocadvarṣāsya nadyaḥ prasrāvameva ca/
326.013. sāgarāścāpyamedhyaṃ vai evaṃ braṃhā prajāpatiḥ//59//
326.014. parīkṣasva tvaṃ brahmaṇaḥ svalakṣaṇam/
326.014. yasmād brahmaṇo brāhmaṇā utpannāḥ, tasmātkṣatriyā api vaiśyā api śūdrā apyutpannāḥ//
326.016. evaṃ prasūtiryadi tattvataḥ syāttato hi syādvarṇakṛto viśeṣaḥ/
326.018. yadi brāhmaṇā brahmalokaṃ vrajeyustrayaśca varṇā na vrajeyuḥ svargam/
326.020. evaṃ bhavedvarṇakṛto viśeṣo na cenna catvāro bhavanti varṇāḥ//60//
326.022. yasmāddhi varṇaścaturtha evaṃ prayāti svargaṃ svakṛtena karmaṇā/
326.024. yatastapaścārṣamiha praśastaṃ tasmād dvijāter na viśeṣaṇaṃ syād//61//
326.026. yadi brāhmaṇaḥ syādihaika eva dvijihvaścatuḥśravaṇastathaiva/
326.028. caturviṣāṇo bahupād dviśīrṣa evaṃ kṛte varṇakṛto viśeṣaḥ//62//

327.001. <327>rāgaiśca nāma paraghātanaṃ ca evamprakāraṃ ca viheṭhanaṃ ca/
327.003. sattvasya vai karmaṇo dhvaṃsanaṃ ca etānyakalyāṇakṛtāni vipraiḥ//63//
327.005. yuddhaṃ vivādaṃ kalahānyabhīkṣṇaṃ goprokṣaṇaṃ cintitaṃ brāhmaṇairhi/
327.007. atharvaṇaṃ karmaṇā trāsanaṃ ca etāni mantrāṇi kṛtāni vipraiḥ//64//
327.009. pāpecchatā bahujanavañcanaṃ ca śāṭhyaṃ ca dhauryaṃ ca tathaiva kalpam/
327.011. evaṃ pareṣāmahitaṃ vicintya kadā ca te svargamito vrajeyuḥ//65//
327.013. ye brāhmaṇā ugratapā vinītā vratena śīlena sadā hyupetāḥ/
327.015. ahiṃsakā ye damasamyame ratāste brāhmaṇā brahmapuraṃ vrajanti//66//
327.017. sahāsthimāṃsaḥ sanakhaḥ sacarmā duḥkhaṃ sukhaṃ mūtrapurīṣamekam/
327.019. pañcendriyair nāsti yato viśeṣastasmānna vai varṇacatuṣka eṣaḥ//67//
327.021. tadyathā nāma brāhmaṇa kasyacitpuruṣasya catvāraḥ putrā bhaveyuḥ/
327.021. sa teṣāṃ nāmāni kuryāt--nandaka iti vā jīvaka iti vā aśoka iti vā śatāyuriti vā/
327.022. iṣṭāśca punarbho etasya puruṣasya putrā bhaveyuḥ/
327.023. tatra yo nandakaḥ sa nandet/
327.023. yo jīvakaḥ sa jīvet/
327.024. yo 'śokaḥ sa na śocet/
327.024. yaḥ śatāyuḥ sa varṣaśataṃ jīvet//
327.025. nāmataḥ punarbrāhmaṇa teṣāṃ nānākaraṇaṃ prajñāyate na jātitaḥ/
327.025. tatkasya hetoh? iha khalu punarbrahmaṇa pitṛtaḥ putro jāyate/
327.026. tasmācca tatredaṃ vyākaraṇaṃ bhavati--
327.027. mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ/
327.028. yadyevaṃ bho vijānāsi na te (putrā) parabhūtāḥ kvacit//68//
327.029. parīkṣasva brāhmaṇa samyageva--ko 'tra brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti/
327.030. sarve kāṇāśca kubjāśca sarve 'pasmāriṇo 'pi vā/
327.031. kilāsinaḥ kuṣṭhinaśca gaurāḥ kṛṣṇāḥ pṛthak pṛthak//69//

328.001. <328>pratiṣṭhitāḥ//
328.002. samamajjānakhatvacapārścodaravaktrāḥ prajā hi tāḥ svakarmaṇā/
328.003. evaṃ gate brāhmaṇa naiva bhavati viśeṣaḥ ko jātikṛto viśeṣaḥ/
328.004. yasmānna jāterviśeṣaṇo 'sti tasmānna vai varṇacatuṣka eva//69//(a)
328.005. tasmātte brāhmaṇa bravīmi--saṃjñāmātramidaṃ lokasya yadidaṃ brāṃhaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā caṇḍāka iti vā/
328.006. ekamidaṃ sarvamidamekam/
328.006. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya/
328.007. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
328.008. idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājāsya brāhmaṇaḥ puṣkarasārī idamavocat--kiṃ punarbhavatā ṛgvedo 'dhītaḥ, yajurvedo 'dhītaḥ, sāmavedo 'dhītaḥ, arthavavedo 'dhītaḥ, āyurvedo 'dhītaḥ, kalpādhyāyo 'pi, adhyātmamapi, mṛgacakraṃ vā, nakṣatragaṇo vā, tithikramagaṇo vā tvayādhītah? karmacakraṃ vā tvayādhigatam? athavā aṅgavidyā vā vastravidyā vā śivāvidyā śakunividyā vā tvayādhītā? athavā rāhucaritaṃ vā śukracaritaṃ vā grahacaritaṃ tvayādhītam? athavā lokāyataṃ bhavatā bhāṣyapravacanaṃ vā pakṣādhyāyo vā nyāyo vā tvayādhītah?
328.014. evamukte triśaṅkurmātaṅgarājaḥ puṣkarasāriṇaṃ brāhmaṇametadavocat--etacca mayā brāhmaṇā adhītaṃ bhūyaścottaram/
328.015. bhūyaścottaram/
328.015. yadapi te brāhmaṇa evaṃ syāt--ahamasmi mantreṣu pāraṃ prāpta iti, tatra te brāhmaṇa saha dharmeṇānumānaṃ pravakṣyāmi/
328.016. na khalvevaṃ brāhmaṇa prāthamakalpikānāṃ sattvānāmetadabhavat--yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/
328.017. ekamidaṃ sarvamidamekam//
328.019. atha brāhmaṇa sattvānāmasadṛśānāṃ cobhayathā sadṛśānāṃ tato 'nye sattvāḥ śālikṣetrāṇi kelāyanti gopāyanti vāpayanti vā, te 'mī kṣatriyā iti saṃjñā udapādi/
328.020. athātra brāhmaṇa tadanyatamānāṃ sattvānāmetadabhavat--parigraho rogaḥ parigraho gaṇḍaḥ parigrahaḥ śalyaḥ/
328.021. yannu vayaṃ svaparigrahamapahāya araṇyāyatanaṃ gatvā tṛṇakāṣṭhaśākhāparṇapalāśakānupasaṃhṛtya tṛṇakuṭikāṃ vā parṇakuṭikāṃ vā kṛtvā praviśya dhyāyema iti/
328.023. atha te sattvāstaṃ parigrahamapahāyā araṇyāyatanaṃ gatvā tṛṇakāṣṭhaśākhāpatraparṇapālāśakaistṛṇakuṭiṃ vā parṇakuṭikāṃ vā kṛtvā tatraiva praviśya dhyāyanti sma/
328.025. te tatra sāyamāsanahetoḥ prāntavāṭikāṃ prātaraśanahetośca grāmaṃ piṇḍāya praviśanti sma//
328.027. atha teṣāṃ grāmavāsināṃ satvānāmetadabhavat--duṣkarakārakā bata bhoḥ sattvā ye svakaṃ parigrahamutsṛjya grāmanigamajanapadebhyo bahir nirgatāḥ/
328.028. teṣāṃ bahirmanaskā brāhmaṇā iti saṃjñā udapādi/
328.029. te ca punargrāmavāsinaḥ sattvāstānatīva satkurvanti sma/
328.029. teṣāṃ ca dātavyaṃ manyante sma//

329.001. <329>atha etṣāmeva sattvānāmanyatame sattvāstāni dhyānānyasambhāvayanto grāmeṣvavatīrya mantrapadān svādhyāyanti sma/
329.002. tāṃste grāmanivāsina āhuh--na kevalamime sattvāḥ, ime 'dhyāpakāḥ, teṣāmadhyāpakā iti loke saṃjñā udapādi/
329.003. ayaṃ heturayaṃ pratyayo brāhmaṇānāṃ loke prādurbhāvāya//
329.005. athānyatame sattvā vivekakālapratisamyuktān kārmāntān vividhānarthapratisamyuktān kurvanti sma/
329.006. teṣāṃ vaiśyā iti saṃjñā udapādi//
329.007. athānyatame sattvāḥ kṣudreṇa karmaṇā jīvikāṃ kalpayanti sma/
329.007. teṣāṃ śūdrā iti saṃjñā udapādi//
329.009. bhūtapūrvaṃ brāhmaṇa anyatamaḥ sattvo vadhūmādāya rathamāruhya anyatamasminnaraṇyapradeśe gataḥ/
329.010. tatra ca ratho bhagnaḥ/
329.010. tasmānmātaṅgam {mā tvaṃ gāmah} iti saṃjñā udapādi//
329.011. kṣetraṃ karṣanti ye teṣāṃ karṣakā iti saṃjñā pravṛttā//
329.012. bhāṣyeṇa ca parṣadaṃ rañjayati dharmeṇa śīlavratasamācāreṇa samyak, tasya rājā iti saṃjñābhūt//
329.014. tato 'nye sattvā vāṇijyayā jīvikāṃ kalpayanti, teṣāṃ vaṇija iti saṃjñā udapādi//
329.015. tataścānye sattvāḥ pravrajanti sma/
329.015. pravrajitvā parāñ jayanti kleśāñ jayantīti teṣāṃ pravrajitā iti loke saṃjñā udapādi//
329.017. api tu brāhmaṇa ekaiva saṃjñā loka udapādi/
329.017. tāṃ te pravakṣyāmi--
329.018. brahmā loke 'sminn imān vedān vācayati/
329.018. brahmā devānāṃ paramatāpasaḥ/
329.018. indrasya kauśikasya vedān vācayati sma/
329.019. indraḥ kauśiko 'raṇemi--gautamaṃ vedān vācayati/
329.019. araṇemi--gautamaḥ śvetaketuṃ vedān vācayati/
329.020. śvetaketuḥ śukaṃ paṇḍitaṃ vācayati/
329.020. śukaḥ paṇḍitaśca vedān vibhajati sma/
329.021. tadyathā puṣyo bahvṛcānāṃ paṅktiśchandogānāmekaviṃśatiradhvaryavaḥ/
329.022. kraturatharvāṇikānām/
329.022. ba ṛ??? cānāmete brāhmaṇa/
329.022. sarve te vyākhyāyante/
329.022. puṣya eko bhūtvā pañcaviṃśatidhā bhinnaḥ/
329.023. tadyathā śuklā valkalā māṇḍavyā iti/
329.023. tatra daśa śuklāḥ/
329.023. aṣṭau valkalāḥ/
329.024. sapta māṇḍavyāḥ/
329.024. itīyaṃ brāhmaṇa bahvṛcānāṃ śākhā/
329.024. puṣya eko bhūtvā pañcaviṃśatidhā bhinnaḥ//
329.026. anumānamapi brāhmaṇa pramāṇaṃ chandogānām/
329.026. brāhmaṇāḥ sarva ete chandogāḥ/
329.026. paṅktirityekā bhūtvā sāśītisahasradhā bhinnā/
329.027. tadyathā śīlavalkā araṇemikā laukākṣāḥ kauthumā brahmasamā mahāsamā mahāyāgikāḥ sātyamugrāḥ samantavedāḥ//
329.029. tatra śīlavalkā viṃśatiḥ/
329.029. araṇemikā viṃśatiḥ/
329.029. laukākṣāścatvāriṃśat/
329.029. kauthumānāṃ śatam/
329.030. brahmasamānāṃ śatam/
329.030. sātyamugrāṇāṃ śatam/
329.031. samantavedānāṃ śatam/
329.031. itīyaṃ brāhmaṇa cchandoganāṃ śākhā/
329.031. paṅktirityekā bhūtvā sāśītisahasradhā bhinnā//

330.001. <330>anumānamapi pramāṇamadhvaryūṇām/
330.001. ete brāhmaṇā ekaviṃśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ/
330.002. tadyathā kaṭhāḥ kaṇimā vājasaneyino jātukarṇāḥ praṣṭhapadā ṛṣayaḥ/
330.002. tatra daśa kaṭhāḥ/
330.003. daśa kaṇimāḥ/
330.003. ekādaśa vājasaneyinaḥ/
330.003. trayodaśa jātukarṇāḥ/
330.003. ṣoḍaśa ṣoṣṭhapadāḥ/
330.004. ekacatvāriṃśadṛṣayaḥ/
330.004. itīyaṃ brāhmaṇa adhvaryūṇāṃ śākhā/
330.004. ekaviṃśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ//
330.006. anumānamapi brāhmaṇa pramāṇamatharvaṇikānām/
330.006. ete mantrāḥ sarve te 'tharvaṇikāḥ/
330.007. kratureko bhūtvā dvidhā bhinnaḥ/
330.007. caturdhā bhūtvā aṣṭadhā bhinnaḥ/
330.008. aṣṭadhā bhūtvā {nava}daśadhā bhinnaḥ/
330.008. itīyaṃ brahmaṇa arharvaṇikānāṃ śākhā/
330.008. kraturekaḥ ṣoḍaśottaradvādaśaśatadhā bhinnaḥ//
330.010. anumānamapi brāhmaṇa pramāṇaṃ pratītya etāni dvādaśabhedaśatāni ṣoḍaśabhedāśca ye brāhmaṇaiḥ pauraṇaiḥ samyag dṛṣṭāḥ/
330.011. chandasi vā vyākaraṇe vā lokayate vā padamīmāṃsāyāṃ vā/
330.012. na caiṣāmūhāpohaḥ prajñāyate/
330.012. yaduta ekajātyo nāmeti viditvā bandhurbhavitumarhati/
330.012. tatte brāhmaṇa bravīmi--saṃjñāmātrakametallokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaśya iti vā śūdra iti vā/
330.014. ekamidaṃ sarvamidamekam/
330.014. putrāya me śārdūlakarṇāya prakṛtiṃ duhitamutsṛja bhāryārthāya/
330.015. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
330.016. idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīmbhūto madgubhūtaḥ srastaskandho 'dhomukho niṣpratibhaḥ pradhyānaparo 'sthāt//
330.018. dadarśa triśaṅkurmātaṅgarājo brāhmaṇaṃ puṣkarasāriṇaṃ tūṣṇīmbhūtaṃ madgubhūtaṃ srastaskandhamadhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitam/
330.019. dṛṣṭvā ca punaridamabravīt--yadapi te brāhmaṇa evaṃ syādasadṛśena saha saṃbandho bhaviṣyatīti/
330.020. na punastvayā brāhmaṇa evaṃ draṣṭavyam/
330.020. tatkasya hetoh? ye pramāṇaśrutiśīlaprajñādayo guṇā agryā lokasya te mama putrasya śārdūlakarṇasya saṃvidyante/
330.022. yadapi te brāhmaṇa evaṃ syāt--ye vājapeyam yajñam yajanti, aśvamedhaṃ puruṣamedhaṃ śāmyaprāśaṃ nirargaḍam yajñam yajanti, sarve te kāyasya bhedātsugatau svargaloke deveṣūpapadyanta iti/
330.024. na punarbrāhmaṇa tvayaivaṃ draṣṭavyam/
330.024. tatkasya hetoh? vājapeyaṃ brāhmaṇa yajñam yajamānā aśvamedhaṃ puruṣamedhaṃ śāmyaprāśaṃ nirargaḍam yajña ca yajamānā bahudhā mantrān pravartayantaḥ prāṇihiṃsāṃ ca pravartayanti/
330.026. tasmātte brāhmaṇa bravīmi--na hyeṣa mārgaḥ svargāya/
330.026. ahaṃ te brāhmaṇa mārgaṃ svargāya vyākhyāmi/
330.027. tacchṛṇu--
330.028. śīlaṃ rakṣeta medhāvī prārthayānaḥ sukhatrayam/
330.029. praśaṃsāṃ vittalābhaṃ ca pratya svarge ca modanam//70//
330.030. yairbrāhmaṇa itaḥ pūrvaṃ vājapeyo yajña iṣṭaḥ, yairaśvamedho yaiḥ puruṣamedho yaiḥ śāmyaprāśo yair nirargaḍo yajña iṣṭaḥ, parigṛhītastair nirargalaṃ ca kāmaiḥ kāmaḥ/
330.031. ito nākaḥ paryeṣyate/
330.031. ye <331>brāhmaṇa itaḥ paścādvājapeyam yajñam yakṣyanti, ye 'śvamedham ye śāmyaprāśaṃ nirargaḍam yajñam yakṣyanti, te nirarthakaṃ mahāvighātaṃ samyokṣyanti/

331.002. tasmātte brāhmaṇa bravīmi--ehi tvaṃ mayā sārdhaṃ saṃbandham yojanayasva/
331.003. tatkasya hetoh? dharmeṇa hi caṇḍālā ajugupsanīyā bhavanti/
331.004. api ca/
331.005. śraddhā śīlaṃ tapastyāgaḥ śrutirjñānaṃ dayaiva ca//
331.006. darśanaṃ sarvavedānāṃ svargavratapadāni vai//71//
331.007. pramāṇamaṣṭaprakāraṃ svargāya/
331.008. tadebhiraṣṭābhiḥ prakārair dvargagamanamiṣyate/
331.008. ye prāyeṇa jānanti viśeṣeṇa khalvapyanekairvividhairyajñaiḥ/
331.008. aṣṭau cemā brāhmaṇa nirdiṣṭā mātṛtulyā bhaginyo loke pravartante/
331.009. tadyathā--aditirdevānāṃ mātā/
331.009. duturdānavānām/
331.009. manurmānavānām/
331.010. surabhiḥ saurabheyānām/
331.010. vinatā suparṇānām/
331.010. kadrunāgānām/
331.010. pṛthivī bhūtānāṃ mātā sarvabījānām/
331.011. marutāṃ mahāmaha/
331.011. mahākāśyapaṃ manasā vidanti ṛṣayaḥ//
331.012. atha khalu bhoḥ puṣkarasārin brāhmaṇānāṃ sapta gautrāṇi svākhyāsyāmi, tāni śrūyantām--tadyathā gautamā vātsyāḥ kautsāḥ kāśyapā vāsiṣṭhā māṇḍavyā ityetāni brāhmaṇa sapta gotrāṇi/
331.014. eṣāmekaikaṃ gotraṃ saptadhā bhinnam/
331.014. atra ye gautamāste kauthumāste gagarste bhāradvājāsta ārṣṭiṣeṇāste vaikhānasāste vajrapādāḥ/
331.015. tatra ye vātsyāsta ātreyāste maitreyāste bhārgavāste sāvarṇyāste bahujātāḥ/
331.016. tatra ye vātsyāsta ātreyāsta maitreyāste bhārgavāste sāvarṇyāste salīlāste bahujātāḥ/
331.016. tatra ye kautsāste maudgalyāyanāste gauṇāyanāste lāṅgalāste lagnāste daṇḍalagnāste somabhuvāh{vah}/
331.017. tatra ye kauśikāste kātyāyanāste darbhakātyāyanāste valkalinaste pakṣiṇaste laukākṣāste lohitāyanāh (lohityāyanāḥ/)/
331.018. tatra ye kāśyapāste maṇḍanāsta iṣṭāste śauṇḍāyanāste rocaneyāste 'napekṣāste 'gniveśyāḥ/
331.019. tatra ye kāśyapāste jātukarṇyāste dhānyāyanāste pārāśarāste vyāghranakhāste āṇḍāyanāsta aupamanyavāḥ/
331.021. tatra ye māṇḍavyāste bhāṇḍāyanāste dhomrāyaṇāste kātyāyanāste khalvavāahanāste sugandhārāyaṇāste kāpiṣṭhalāyanāḥ/
331.022. ityetāni brāhmaṇa evamekonapañcāśadgotrāṇi brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāni cchandasi vyākaraṇe padamīmāṃsāyām/
331.023. anyāni ca gotrāṇi vistarato mayā vācitāni/
331.024. tāni anyair na jñāyante//
331.025. yadutaikatvamiti viditvā bhavān bandhurbhavitumarhati/
331.025. tasmātte brāhmaṇa bravīmi sāmānyaṃ saṃjñāmātrakamidaṃ lokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/
331.027. ekamidaṃ sarvamidamekam/
331.027. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya/
331.028. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
331.029. idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīmbhūto madgubhūtaḥ srastaskandho 'dhomukho niṣpratibhaḥ pradhyānaparaḥ sthito 'bhūt/
331.030. adrākṣīt triśaṅkurmātaṅgarājah <332>puskarasāriṇaṃ brāhmaṇaṃ tūṣṇīmbhūtaṃ madgubhūtaṃ srastaskandhamadhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitam/ dṛṣṭvā ca punaridamavocat--

332.003. yādṛśaṃ vāpyate bījaṃ tādṛśaṃ labhyate phalam/
332.004. prajāpaterhi caikatve nirviśeṣo bhavatyataḥ//72//
332.005. na cendriyāṇāṃ nānātvaṃ kriyābhedaśca dṛśyate/
332.006. brāhmaṇe vānyajātau vā naiṣāṃ kiṃcidviśiṣyate//73//
332.007. na hyātmanaḥ samutlarṣaḥ śreṣṭhatvamiha yujyate/
332.008. śukraśoṇitasambhūtam yonito hyubhayaṃ samam//74//
332.009. cāturvarṇyaṃ pravakṣyāmi paśudharmakathāṃ tava/
332.010. bhavette bhavinī bhāryā naitad brāhmaṇa yujyate//75//
332.011. yadi tāvadayaṃ loko brahmaṇā janitaḥ svayam/
332.012. brāhmaṇī brāhmaṇasvasā kṣatriyā kṣatriyasvasāa//76//
332.013. atha vaiśyasya vaiśyā vai śūdrā vā punaḥ/
332.014. na bhāryā bhaginī yuktā brahmaṇā janitā yadi//77//
332.015. na sattvā brahmaṇo jātāḥ kleśajāḥ karmajāstvamī/
332.016. nīcaiścoccaiśca dṛśyante sattvā nānāśrayāḥ pṛthak//78//
332.017. teṣāṃ ca jātisāmānyād brāhmaṇe kṣatriye tathā/
332.018. atha vaiśye ca śūdre ca samaṃ jñānaṃ pravartate//79//
332.019. ṛgvedo 'tha yajurvedaḥ sāmavedo 'pyatharvaṇam/
332.020. itihāso nighaṇṭaśca kutaśchando nirarthakam//80//
332.021. asmākamapyadhyayane maitrī vidyā tathā śikhī/
332.022. saṃkrāmaṇī prakrāmaṇī stambhanī kāmarūpiṇī//81//
332.023. manojavā ca gāndhārī ghorī vidyā vaśaṃkarī/
332.024. kākavāṇī ca mantraṃ ca indrajālaṃ ca bhañjanī//82//
332.025. asmākamāsītpuruṣā vidyāsvākhyātapaṇḍitāḥ/
332.026. maṇipuṣpāśca ṛṣayo bhāsvarāśca maharṣayaḥ//83//
332.027. saṃlprāptā devatāṛddhiṃ kiṃ cikitsasi vidyayā/
332.028. aśikṣitāśca caṇḍālā brāhmaṇā vedapāragāḥ//84//
332.029. kipiṃjalādyo janito mantrāṇāṃ pāramiṃ gataḥ/
332.030. na hyasau brāhmaṇīputraḥ kiṃ vā brāhmaṇa manyase//85//

333.001. <333>niṣadyajanayatkālī putraṃ dvaipāyanaṃ munim/
333.002. ugraṃ tejasvinaṃ bhīṣmaṃ pañcābhijñaṃ mahātapam/
333.003. na hyasau brāhmaṇīputraḥ kiṃ vā brāhmaṇa vakṣyasi//86//
333.004. kṣatriyā reṇukā nāma jajñe rāmaṃ mahāmunim/
333.005. paṇḍitaṃ ca vinītaṃ ca sarvaśāstraviśāradam/
333.006. na hyasau brāhmaṇīputraḥ kiṃ vā brāhmaṇa vakṣyasi//87//
333.007. ye ca te manujā āsaṃs tejasā tapasā yutāḥ/
333.008. paṇḍitāśca vinītāśca loke ca ṛṣisaṃmatāḥ/
333.009. na hi te brāhmaṇīputrāḥ kiṃ vā brāhmaṇa vakṣyasi//88//
333.010. saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyāstathā/
333.011. vaiśyāścaiva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā//89//
333.012. tasmātte brāhmaṇa bravīmi saṃjñāmātrakamidaṃ lokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/
333.013. ekamidaṃ sarvamidamekam/
333.013. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramanuprayaccha bhāryārthāya/
333.014. yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi//
333.015. idaṃ ca punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī triśaṅkuṃ mātaṅgarājamidamavocat--kiṃgotro bhavān? āha--ātreyagotro 'smi/
333.016. kimpūrvah? āha--ātreyaḥ/
333.017. kiṃcaraṇam? āha--kāleya--maitrāyaṇīyaḥ/
333.017. kati pravarāh? āha--trayaḥ pravarāḥ/
333.017. tadyathā vātsyāḥ kautsyā bharadvājāśca/
333.018. ke bhavantaḥ sabrahmacāriṇah? chandogāḥ/
333.018. kati cchandogānāṃ bhedāh? ṣaṭ/
333.019. te katame? āha--tadyathā/
333.019. kauthumāḥ/
333.019. cārāyaṇīyāḥ/
333.019. lāṅgalāḥ/
333.019. sauvarcasāḥ/
333.020. kāpiṃjaleyāḥ/
333.020. ārṣṭiṣeṇā iti//
333.021. kiṃ bhavato mātṛjaṃ gotram? āha--pārāśarīyam/
333.021. paṭhatu bhavān sāvitrīm/
333.021. kathaṃ bhavati? katyakṣarā sāvitrī? katigaṇḍā? katipadā?
333.023. caturviṃśatyakṣarā sāvitrī/
333.023. trigaṇḍā/
333.023. aṣṭākṣarapadā/
333.023. uccārayatu bhavān sāvitrīm/
333.024. atha khalu bhoḥ puṣkarasārin, sotpattikāṃ sāvitrīṃ pravakṣyāmi/
333.024. tacchrūyatām/
333.024. kathayatu bhavān/
333.025. bhūtapūrvaṃ brāhmaṇa atīte 'dhvani vasur nāma ṛṣirbabhūva/
333.026. pañcābhijña ugratejā mahānubhāvo dhyānānāṃ lābhī/
333.026. tena tatra takṣakaduhitā kapilā nāma āsaditā bhāryārtham/
333.026. sa tatra saṃraktacittastayā kanyayā sārdhaṃ maithunamagacchat/
333.027. sa ṛṣirṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ/
333.028. ṛddhiparihīnaḥ sa vipratisārī ātmano duścaritaṃ vigarhāṇastasyāṃ velāyāṃ sāvitrīṃ bhāṣate sma/
333.029. tadyathā--
333.030. bhūrbhuvaḥ svaḥ/
333.030. tatsaviturvireṇyaṃ bhargo devasya dhīmahi/
333.030. dhiyo yo naḥ pracodayāt/
333.031. iti hi brāhmaṇa ajñānaśodhanārthamimameva mantraṃ sa brāhmaṇo divārātraṃ japati sma/
333.032. iyaṃ brāhmaṇānāṃ sāvitrī/
333.032. pūrvajaḥ prajāpatih--

334.001. <334>jaṭilastāpaso bhūtvā gahanaṃ vanamāśritaḥ/
334.002. gambhīrāvabhāse tatra hyātmastaporataḥ//90//
334.003. devasya śreṣṭakaṃ bhojanamupanāmyopaviṣṭa imaṃ mantramajapat/
334.003. iyaṃ kṣatriyāṇāṃ sāvitrī/
334.004. citraṃ hi vaiśyakanyakā/
334.004. atha sā kanyā arthataḥ pravīṇā/
334.004. iyaṃ vaiśyānāṃ sāvitrī/
334.005. atapaḥ sutapaḥ/
334.005. jīvema śaradāṃ śatam/
334.005. paśyema śaradāṃ śatam/
334.005. iyaṃ śūdrāṇāṃ sāvitrī/
334.006. bhūrbhuvaḥ svaḥ/
334.007. kāmā hi loke paramāḥ prajānāṃ kleśaprahāṇe bhūtā antarāyāḥ/
334.009. tasmādbhavantaḥ prajahantu kāmāṃs tato 'tulaṃ prāpsyatha brahmalokam//91//
334.011. itīyaṃ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bhāṣitā, pūrvakaiśca samyaksambuddhairabhyanumoditā//
334.013. paṭha bhostriśaṅko nakṣatravaṃśam/
334.013. atha kim? bhoḥ kathayatu bhavān/
334.013. śrūyatām/
334.014. bhoḥ puṣkarasārin, nakṣatravaṃśaṃ kathayiṣyāmi/
334.014. tadyathā--
334.015. kṛttikā rohiṇī mṛgaśirā ārdrā punarvasuḥ puṣyah āśleṣā maghā pūrvaphalgunī uttaraphalgunī hastā citrā svātī viśākhā anurādhā anurādhā jyeṣṭā mūlā pūrvāṣāḍhā uttarāṣāḍhā abhijit śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadā uttarabhādrapadā revatī aśvinī bharaṇī/
334.017. ityetāni bhoḥ puṣkarasārinn aṣṭāviṃśatinakṣatrāṇi//
334.019. katitārakāṇi katisaṃsthānāni katimuhūrtayogāni kimāhārāṇi kiṃdaivatāni kiṃgotrāṇi?
334.021. kṛttikā bhoḥ puṣkarasārin nakṣatraṃ ṣaṭtāraṃ kṣurasaṃsthānaṃ triṃśanmuhūrtayogaṃ dadhyāhāramagnidaivataṃ vaiśyāyanīyaṃ gotreṇa/
334.022. rohiṇīnakṣatraṃ pañcatārakaṃ śakaṭākṛtisaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ mṛgamāṃsāhāraṃ prajāpatidaivataṃ bhāradvājaṃ gotreṇa/
334.023. mṛgāśirānakṣatraṃ tritāraṃ mṛgaśīrṣasaṃsthānaṃ triṃśanmuhūrtayogaṃ phalamūlāhāraṃ somadaivataṃ mṛgāyaṇīyaṃ gotreṇa/
334.024. ārdrānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ sarpirmaṇḍāhāraṃ sūryadaivataṃ hārītāyanīyaṃ gotreṇa/
334.026. punarvasunakṣatraṃ dvitāraṃ padasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ madhyāhāram aditidaivataṃ vāsiṣṭhaṃ gotreṇa/
334.027. puṣyanakṣatraṃ tritāraṃ vardhamānasaṃsthānaṃ triṃśanmuhūrtayogaṃ madhumaṇḍāhāraṃ bṛhaspatidaivatam aupamanyavīyaṃ gotreṇa/
334.028. āśleṣānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ pāyasabhojanaṃ sarpadaivataṃ maitrāyaṇīyaṃ gotreṇa/
334.029. itīmāni bhoḥ puṣkarasārin sapta nakṣatrāṇi pūrvadvārakāṇi//
334.031. maghānakṣatraṃ pañcatāraṃ nadīkubjasaṃsthānaṃ triṃśanmuhūrtayogaṃ tilakṛsarāhāraṃ titṛdaivatam <335>piṅgalāyanīyaṃ gotreṇa/

335.001. pūrvaphalgunīnakṣatraṃ dvitāraṃ padakasaṃsthānaṃ triṃśanmuhūrtayogaṃ bilvabhojanaṃ bhavadaivataṃ gautamīyaṃ gotreṇa/
335.002. uttaraphalgunīnakṣatraṃ dvitāraṃ padakasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ godhūmamatsyāhāramaryamādaivataṃ kauśikaṃ gotreṇa/
335.003. hastanakṣatraṃ pañcatāraṃ hastasaṃsthānaṃ triṃśanmuhūrtayogaṃ śyāmākabhojanaṃ sūryadaivataṃ kāśyapaṃ gotreṇa/
335.004. citrānakṣatramekatāraṃ tilakasaṃsthānaṃ triṃśanmuhūrtayogaṃ mudgakṛsaraghṛtapūpāhāraṃ tvaṣṭṛdaivataṃ kātyāyanīyaṃ gotreṇa/
335.005. svātīnakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ mudgakṛsaraphalāhāraṃ vāyudaivataṃ kātyāyanīyaṃ gotreṇa/
335.007. viśākhānakṣatraṃ dvitāraṃ viṣāṇasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ tilapuṣpāhāramindrāgnidaivataṃ śākhāyanīyaṃ gotreṇa/
335.008. ityetāni bhoḥ puṣkarasārin saptanakṣatrāṇi dakṣiṇadvārakāṇi//
335.009. anurādhānakṣatraṃ catustāraṃ ratnāvalīsaṃsthānaṃ triṃśanmuhūrtayogaṃ surāmāṃsāhāraṃ mitradaivatamālambāyanīyaṃ gotreṇa/
335.010. jyeṣṭhānakṣatraṃ tritāram yavamadhyasaṃsthānaṃ pañcadaśamuhūrtayogaṃ śāliyavāgūbhojanamindradaivataṃ dīrghakātyāyanīyaṃ gotreṇa/
335.011. mūlanakṣatraṃ saptatāraṃ vṛścikasaṃsthānaṃ triṃśanmuhūrtayogaṃ mūlaphalāhāraṃ nairṛtidaivataṃ kātyāyanīyaṃ gotreṇa/
335.012. pūrvāṣāḍhānakṣatraṃ catustāraṃ govikramasaṃsthānaṃ triṃśanmuhūrtayogaṃ nyagrodhakaṣāyāhāraṃ toyadaivataṃ darbhakātyāyanīyaṃ gotreṇa/
335.013. uttarāṣāḍhānakṣatraṃ catustāraṃ gajavikramasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ madhulājāhāraṃ viśvadaivataṃ maudgalāyanīyaṃ gotreṇa/
335.015. abhijinnakṣatraṃ tritāraṃ gośīrṣasaṃsthānaṃ ṣaṇmuhūrtayogaṃ vāyvāhāraṃ brahmadaivataṃ brahmāvatīyaṃ gotreṇa/
335.016. śravaṇānakṣatraṃ tritāram yavamadhyasaṃsthānaṃ triṃśanmuhūrtayogaṃ pakṣimāṃsāhāraṃ viṣṇudaivataṃ kātyāyanīyaṃ gotreṇa/
335.017. ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi paścimadvārakāṇi//
335.019. dhaniṣṭhānakṣatraṃ catustāraṃ śakunasaṃsthānaṃ triṃśanmuhūrtayogaṃ kulatthapūpāhāraṃ vasudaivataṃ kauṇḍinyāyanīyaṃ gotreṇa/
335.020. śatabhiṣānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogam yavāgubhojanaṃ varuṇadaivataṃ tāṇḍyāyanīyaṃ gotreṇa/
335.021. pūrvabhādrapadānakṣatraṃ dvitāraṃ padakasaṃsthānaṃ triṃśanmuhūrtayogaṃ māṃsarudhirāhāramahirbudhnyadaivataṃ jātūkarṇyaṃ gotreṇa/
335.022. uttarabhādrapadānakṣatraṃ dvitāraṃ padakasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ māṃsāhāram aryamādaivataṃ dhyānadrāhyāyaṇīyaṃ gotreṇa/
335.024. revatīnakṣatramekatāraṃ tilakasaṃsthānaṃ triṃśanmuhūrtayogaṃ madhupāyasabhojanaṃ gandharvadaivataṃ maitrāyaṇīyaṃ gotreṇa/
335.026. bharaṇīnakṣatraṃ tritāraṃ bhagasaṃsthānaṃ triṃśanmuhūrtayogaṃ tilataṇḍulāhāram yamadaivataṃ bhārgavīyaṃ gotreṇa/
335.027. ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi uttaradvārakāṇi//
335.028. amīṣāṃ bhoḥ puṣkarasārinn aṣṭaviṃśatīnāṃ nakṣatrāṇāṃ ṣaṇnakṣatrāṇi pañcacatvāriṃśanmuhūrtayogāni/
335.029. tadyathā--rohiṇī punarvasu uttaraphalgunī viśākhā uttarāṣāḍhā uttarabhādrapadā ceti/
335.030. pañcanakṣatrāṇi pañcadaśamuhūrtayogāni/
335.030. tadyathā--ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā ceti/
335.031. eko 'bhijit ṣaṇmuhūrtayogam/
335.031. avaśiṣṭāni triṃśanmuhūrtayogāni//

336.001. <336>amīṣāṃ bhoḥ puṣkarasārin saptānāṃ nakṣatrāṇāṃ pūrvadvārikāṇāṃ kṛttikā prathamā nāmā, āśleṣā paścimā nāma/
336.002. amīṣāṃ saptānāṃ nakṣatrāṇāṃ dakṣiṇadvārīkāṇāṃ maghā prathamā nāma, viśākhā paścimāa nāma/
336.003. amīṣāṃ paścimadvārikāṇāṃ saptānāṃ nakṣatrāṇāmanurādhā prathamā nāma, śravaṇā paścimā nāma/
336.004. amīṣāṃ saptānāṃ nakṣatrāṇāmuttaradvārikāṇāṃ dhaniṣṭhā prathamā nāma, bharaṇī paścimā nāma//
336.006. amīṣāṃ bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ sapta balāni/
336.006. katamāni sapta? yaduta trīṇi pūrvāṇi viśākhānurādhā punarvasuḥ punarvasuḥ svātiśca/
336.007. triṇi dāruṇāni/
336.007. ārdrā āśleṣā bharaṇī ceti/
336.008. catvāri saṃmānanīyāni/
336.008. yaduta trīṇi uttarāṇi rohiṇī ceti/
336.008. pañca mṛdukāni/
336.009. śravaṇā dhaniṣṭhā śatabhiṣā jyeṣṭhā mūlā iti/
336.009. pañca dhāraṇīyāni/
336.009. hastā citrā āśleṣā maghā abhijicceti/
336.010. catvāri kṣiprakaraṇīyāni/
336.010. yaduta kṛttikā mṛgaśirā puṣyā aśvinī ceti//
336.011. amīṣāṃ bhoḥ puṣkarasārinn aṣṭhāviṃśatīnāṃ nakṣatrāṇāṃ trayo yogā bhavanti--ṛṣabhānusārī yogaḥ/
336.012. vatsānusārī yogaḥ/
336.012. yuganaddho yogaḥ/
336.012. tatra nakṣatram yadi purastādgacchati candraśca pṛṣṭhataḥ, ayamucyate ṛṣabhānusārī yoga iti/
336.013. yaduta candraḥ purastād gacchati nakṣatraṃ ca pṛṣṭhataḥ, tadā bhavati vatsānusārī yogaḥ/
336.014. yadi punaścandro nakṣatraṃ cobhau samau yugapad gacchataḥ, tadāyamucyate yoga iti//
336.016. atha khalu bhoḥ puṣkarasārin grahān pravakṣyāmi/
336.016. tacchrūyatām/
336.016. tadyathā śukro bṛhaspatiḥ śanaiścaro budho 'ṅgārakaḥ sūryastārādhipatiśceti//
336.018. evaṃ viparivartamāne loke nakṣatreṣu pravibhakteṣu kathaṃ rātridivasānāṃ hrāso vṛddhiśca bhavati? taducyate/
336.019. hemantānāṃ dvitīye māsi rohiṇyāmaṣṭabhyāṃ dvādaśamuhūrto divaso bhavati/
336.020. aṣṭādaśamuhūrtā rātriḥ/
336.020. grīṣmāṇāṃ paścime māse rohiṇyāmaṣṭabhyāmaṣṭādaśamuhūrto divaso bhavati/
336.021. dvādaśamuhūrto rātriḥ/
336.021. varṣāṇāṃ paścime māse rohiṇyāmaṣṭabhyāṃ caturdaśamuhūrto divase bhavati/
336.022. ṣoḍaśamuhūrtā rātriḥ//
336.023. kiṃ bhostriśaṅko rātridivasānāṃ prasthānam? divasānudivasam/
336.023. kiṃ pakṣasya prasthānam? pratipad/
336.024. kiṃ saṃvatsarasya prasthānam? pauṣaḥ/
336.024. kimṛtūnāṃ prasthānam? prāvṛṭ//
336.025. kiṃ bhostriśaṅko kṣaṇasya parimāṇam? kiṃ lavāsya? kiṃ muhūrtasya? tadyathā bhoḥ puṣkarasārin striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ/
336.026. evaṃ dīrghastatkṣaṇam/
336.026. viṃśatyadhikaṃ tatkṣaṇaśatamekaḥ kṣaṇaḥ/
336.027. triṃśallavā eko muhūrtaḥ/
336.027. etena kramasambandhena triṃśanmuhūrtamekaṃ rātridivasamanumīyate/
336.028. teṣāṃ muhūrtānāmimāni nāmāni bhavanti--
336.029. āditya udayati ṣaṇṇavatipauruṣāyāṃ chāyāyāṃ caturojā nāma muhūrto bhavati/
336.029. ṣaṣṭipauruṣāyāṃ chāyāyāṃ śveto nāma muhūrto bhavati/
336.030. dvādaśapauruṣāyāṃ chāyāyāṃ samṛddho nāma muhūrto bhavati/
336.031. ṣaṭpauruṣāyāṃ chāyāyāṃ śarapathe nāma muhūrto bhavati/
336.031. pañcapauruṣāyāṃ chāyāyāmatisamṛddho<337> nāma muhūrto bhavati/

337.001. catuḥpauruṣāyāṃ chāyāyāmudgato nāma muhūrto bhavati/
337.002. tripauruṣāyāṃ chāyāyāṃ sumukho nāma muhūrto bhavati/
337.002. sthite madhyāhne vajrako nāma muhūrto bhavati/
337.003. parivṛto madhyāhne tripuruṣāyāṃ chāyāyāṃ rohito nāma muhūrto bhavati/
337.003. catuḥpauruṣāyāṃ chāyāyāṃ balo muhūrtaḥ/
337.004. pañcapauruṣāyāṃ chāyāyāṃ vijayo nāma muhūrtaḥ/
337.004. ṣaṭpauruṣāyāṃ chāyāyāṃ sarvaraso nāma muhūrtaḥ/
337.005. dvādaśapauruṣāyāṃ chāyāyāṃ vasur nāma muhūrtaḥ/
337.005. ṣaṣṭipauruṣāyāṃ chāyāyāṃ sundaro nāma muhūrtaḥ/
337.006. avataramāṇa āditye ṣaṇṇavatipauruṣāyāṃ chāyāyāṃ parabhayo nāma muhūrto bhavati/
337.007. ityetāni divasasya muhūrtāni//
337.008. atha khalu bhoḥ puṣkarasārin rātryā muhūrtāni vyākhyāsyāmi/
337.008. astaṃgata āditye raudro nāma muhūrtaḥ/
337.009. tatastārāvacaro nāma muhūrtaḥ/
337.009. samyamo nāma muhūrtaḥ/
337.009. sāmpraiyako nāma muhūrtaḥ/
337.010. ananto nāma muhūrtaḥ/
337.010. gardabho nāma muhūrtaḥ/
337.010. rākṣaso nāma muhūrtaḥ/
337.010. sthite 'rdharātre 'vayavo nāma muhūrtaḥ/
337.011. atikrānte 'rdharātre brahmā nāma muhūrtaḥ/
337.011. ditir nāma muhūrtaḥ/
337.011. arko nāma muhūrtaḥ/
337.012. vidhamano nāma muhūrtaḥ/
337.012. āgneyo nāma muhūrtaḥ/
337.012. ātapāgnir nāma muhūrtaḥ/
337.013. abhijinnāma muhūrtaḥ/
337.013. ityetāni rātrermuhūrtanāmāni/
337.013. iti bhoḥ puṣkarasārinn imāni triṃśanmuhūrtāni yairahorātraṃ prajñāyate//
337.015. tatkṣaṇaḥ kṣaṇo lavo muhūrtaḥ/
337.015. tatra triṃśatitamo bhāgo muhūrtasya lavaḥ/
337.015. ṣaṣṭitamo bhāgo lavasya kṣaṇaḥ/
337.016. viṃśatyuttarabhāgaśataṃ kṣaṇasya tatkṣaṇaḥ/
337.016. tadyathā striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ/
337.017. evaṃ dīrghastatkṣaṇaḥ/
337.017. viṃśatyuttarakṣaṇaśataṃ tatkṣaṇasyaikaḥ kṣaṇaḥ/
337.017. ṣaṣṭiḥ kṣaṇā eko lavaḥ/
337.018. triṃśallavā eko muhūrtaḥ/
337.018. etena kramayogena triṃśanmuhūrtamekamahorātram/
337.019. triṃśadahorātrāṇyeko māsaḥ/
337.019. dvādaśa māsāḥ saṃvatsaraḥ/
337.019. caturojāḥ śvetaḥ samṛddhaḥ śarapatho 'tisamṛddha udgataḥ sumukho vajrako rohito balo vijayaḥ sarvaraso vasuḥ sundaraḥ parabhayaḥ/
337.020. raudrastārāvacaraḥ samyamaḥ sāmpraiyako 'nanto gardabho rākṣaso 'vayavo brahmā ditirarko vidhamano āgneya ātapāgnirabhijit/
337.022. itīmāni muhūrtānāṃ nāmāni//
337.023. kālotpattimapi te brāhmaṇa vakṣyāmi, śṛṇu--
337.024. kālasya kiṃ pramāṇamiti taducyate/
337.024. dvāvakṣinimeṣāveko lavaḥ/
337.024. aṣṭau lavā ekā kāṣṭhā/
337.025. ṣoḍaśa kāṣṭhā ekā kalā/
337.025. kalānāṃ triṃśadekā nāḍikā/
337.025. tatra dve nāḍike eko muhūrtaḥ//
337.026. nāḍikāyāḥ punaḥ kiṃ pramāṇam? taducyate--
337.027. droṇaṃ salilasyaikam/
337.027. tadvaraṇato dve palaśate bhavataḥ/
337.027. nālikāchidrasya kiṃ pramāṇam? suvarṇamātram/
337.028. upari caturaṅgalā suvarṇaśalākā kartavyā/
337.028. vṛttaparimaṇḍalā samantāccaturasrā āyatā/
337.029. yadā caivaṃ śīryeta tat toyaṃ ghaṭasya tadaikā nāḍikā/
337.029. etena nāḍikāpramāṇena vibhakte dve nāḍike eko muhūrtaḥ/
337.030. etena bho brāhmaṇa triṃśanṃhūrtāḥ, yai rātridivasā anumīyanta iti//

338.001. <338>tataḥ ṣoḍaśa nimeṣā ekā kāṣṭhā/
338.001. ṣoḍaśa kāṣṭhā ekā kalā/
338.001. ṣaṣṭiḥ kalā eko muhūrtaḥ/
338.002. triṃśanmuhūrtā ekamahorātram/
338.002. triṃśadahorātrāṇyeko māsaḥ/
338.002. dvādaśa māsāḥ saṃvatsaraḥ//
338.003. etena punarakṣinimeṣeṇa ṣoḍaśakoṭyo 'ṣṭapañcāśañca śatasahasrāṇi aṣṭāśītisahasrāṇi sa evaṃ māpitaḥ/
338.004. tacca brāhmaṇa kālotpattirvyākhyātā//
338.005. śṛṇu brāhmaṇa trośayojanānāmutpattim/
338.006. vātāyanarajāṃsi sapta, śaśakrajaḥ/
338.006. sapta śaśakarajāṃsi eḍakarajaḥ/
338.007. sapta eḍakarajāṃsi ekaṃ gorajaḥ/
338.007. sapta gorajāṃsi ekā yūkā/
338.007. sapta yūkā ekā likṣā/
338.008. sapta likṣā eko yavaḥ/
338.008. sapta yavā ekāṅguliḥ/
338.008. dvādaśāṅgulayo vitastiḥ/
338.008. dve vitastī eko hastaḥ/
338.009. catvāro hastā ekaṃ dhanuḥ/
338.009. dhanuḥsahasramekaḥ krośaḥ/
338.009. catvāraḥ krośā eko māgadhayojanaḥ/
338.010. yojanasya pramāṇaṃ piṇḍitam/
338.010. paramāṇūnāṃ koṭiśatasahasrāṇi caturviṃśatiścaikonatriṃśatkoṭisahasrāṇi dvādaśa ca śatasahasrāṇi/
338.011. evaṃ māpitam yojanamiti//
338.012. śṛṇu brāhmaṇa suvarṇasya parimāṇotpattim/
338.012. tatkathayatu bhavān--
338.013. dvādaśa yavā māṣakaḥ/
338.013. ṣoḍaśa māṣakā ekaḥ karṣaḥ/
338.013. suvarṇasya parimāṇaṃ piṇḍitamiti/
338.014. dve koṭī pañcaviṃśatiśca sahasrāṇi pañcaśatānyaṣṭau ca paramāṇavaḥ/
338.014. evaṃ māpitā brāhmaṇa suvarṇasya parimāṇotpattiḥ//
338.016. śṛṇu brāhmaṇa palapramāṇam/
338.016. catuḥṣaṣṭimāṣakāḥ palaṃ māgadhakam/
338.016. māgadhakayā tulayā palasya parimāṇaṃ piṇḍitam/
338.017. paramāṇūnāmaṣṭakoṭayaḥ saptacatvāriṃśacca śatasahasrāṇi sapta ca sahasrāṇi dve śate aśītiśca paramāṇavaḥ/
338.018. evaṃ māpitaṃ brāhmaṇa palasya parimāṇamiti/
338.019. śṛṇu brāhmaṇa rasaparimāṇasyotpattim/
338.019. caturviṃśatipalāni māgadhakaḥ prasthaḥ/
338.019. tat rasaparimāṇam/
338.020. māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitam/
338.020. dve koṭiśate tisraśca koṭaya ekonatriṃśacca śatasahasrāṇi catuḥsaptatisahasrāṇi sapta ca śatāni viṃśatiśca paramāṇavaḥ/
338.022. evaṃ māpitā brāhmaṇa rasamānasyotpattiriti//
338.023. śṛṇu brāhmaṇa dhānyaparimāṇasyotpattim/
338.023. ekonatriṃśatipalānyekakarṣeṇonāni māgadhaḥ prasthaḥ/
338.024. māpitaṃ dhānyaparimāṇam/
338.024. māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitam/
338.024. koṭiśatamaṣṭapañcāśacca koṭayo dviraśītiśca śatāshasrāṇi ekaṣaṣṭiśca sahasrāṇi pañcaśatāni triṃśacca paramāṇavaḥ/
338.026. evaṃ māpitaṃ brāhmaṇa dhānyasya parimāṇamiti//
338.027. paṭha bhostriśaṅko nakṣatravyākaraṇaṃ nāmādhyāyam/
338.027. atha khalu bho brāhmaṇa nakṣatravyākaraṇaṃ nāmādhyāyaṃ vyākhyāsyāmi tacchrūyatām/
338.028. kathayatu bhavān--
338.029. kṛttikāsu jāto mānavo yaśasvī bhavati/
338.029. rohiṇyāṃ jātaḥ subhago bhavati bhogavāṃśca/
338.030. mṛgaśirasi jāto yuddhārthī bhavati/
338.030. ārdrāyāṃ jāta utso 'nnapānānāṃ bhavati/
338.031. punarvasau jāto bhavati gorakṣaśca/
338.031. puṣye jātaḥ śīlavān bhavati/
338.031. āśleṣāyām <339>jātaḥ kāmuko bhavati/

339.001. maghāyāṃ jāto matimān bhavati, mahātmā ca/
339.001. pūrvaphalgunyāṃ jāto 'lpāyuṣko bhavati/
339.002. uttaraphalgunyāṃ jāta upavāsaśīlo bhavati, svargaparāyaṇaśca/
339.003. haste jātaścauro bhavati/
339.003. citrāyāṃ jāto nṛtyagītakuśalo bhavati, ābharaṇavidhijñaśca/
339.004. svātyāṃ jāto gaṇako bhavati, gaṇakamahāmātro vā/
339.004. viśākhāyāṃ jāto rājabhaṭo bhavati/
339.005. anurādhāyāṃ jāto vāṇijako bhavati sārthikaḥ/
339.005. jyeṣṭhāyāṃ jāto 'lpāyuṣko bhavati, alpabhogaśca/
339.006. mūle jātaḥ putravān bhavati, yaśasvī ca/
339.006. pūrvāṣāḍhāyāṃ jāto yogācāro bhavati/
339.007. uttarāṣāḍhāyāṃ jāto bhakteśvaraḥ kulīnaśca bhavati/
339.007. abhijiti jātaḥ kīrtimān puruṣo bhavati/
339.008. śravaṇe jāto rājapūrjito bhavati/
339.008. dhaniṣṭhāyāṃ jāto dhanāḍhyo bhavati/
339.008. śatabhiṣāyāṃ jāto mūliko bhavati/
339.009. pūrvabhādrapadāyāṃ jātaścaurasenāpatirbhavati/
339.009. uttarabhādrapadāyāṃ jāto gandhiko bhavati, gandharvaśca/
339.010. revatyāṃ jāto nāviko bhavati/
339.010. aśvinyāṃ jāto 'śvavāṇijako bhavati/
339.011. bharaṇyāṃ jāto vadhyaghātako bhavati/
339.011. ayaṃ bhoḥ puṣkarasārin nakṣatravyākaraṇo nāma//
339.012. paṭha bhostriśaṅko nakṣatranirdeśaṃ nāmādhyāyam/
339.012. atha bhoḥ puṣkarasārin nakṣatranirdeśaṃ nāmādhyāyaṃ vyākhyāsyāmi/
339.013. tacchrūyatām/
339.013. kathayatu bhavān--
339.014. kṛttikāsu niviṣṭaṃ vai nagaraṃ jvalati śriyā/
339.015. prabhūtaratnojjvalaṃ caivaṃ tannagaraṃ vinirdiśet//92//
339.016. rohiṇyāṃ tu niviṣṭaṃ vai nagaraṃ tad vinirdiśet/
339.017. dhārmiko 'tra jano bhūyātprabhūtadhanasaṃcayaḥ/
339.018. vidyāprakṛtisampannaḥ svadārābhirato 'pi ca//93//
339.019. mṛgaśīrṣe niviṣṭaṃ tu strībhirgobhirdhanaistathā/
339.020. mālyabhogaiśca saṃkīrṇamadbhutaiśca puraskṛtam//94//
339.021. ārdrāyāṃ matsyamāṃsāni bhakṣyabhojyadhanāni ca/
339.022. bhavanti krūrapuruṣā mūrkhaprakṛtayaḥ pure//95//
339.023. punarvasau niviṣḍe tu nagaraṃ dīpyate śriyā/
339.024. prabhūtadhanadhānyaṃ ca bhūtvā cāpi viniśyati//96//
339.025. śrīmatpuṣye niviṣṭe tu prajā duṣṭā prasīdati/
339.026. yuktāḥ śriyā ca dharmiṣḍhāstathaiva cirajīvinaḥ//97//
339.027. tejasvinaśca dīrghāyurdhanadhānyarasānvitāḥ/
339.028. vanaspatistathā kṣipraṃ puṣyettatra punaḥ punaḥ//98//
339.029. āśleṣāyāṃ niviṣṭe tu durbhagāḥ kalahapriyāḥ/
339.030. duḥśīlā duḥkhabhājaśca nivasanti narādhamāḥ//99//
339.031. maghāyāṃ ca niviṣṭe tu vidyāvanto mahādhanāḥ/
339.032. svadārābhiratā martyā jāyante suparākramāḥ//100//

340.001. <340>phālgunyāṃ tu striyo mālyaṃ bhojanācchādanaṃ śubham/
340.002. gandhopetāni dhānyāni niviṣṭe nagare bhavet//101//
340.003. uttarāyāṃ tu phalgunyāṃ dhānyāni ca dhanāni ca/
340.004. mūrkhā janā strībhir niviṣṭe nagare bhavet//102//
340.005. haste ca viniviṣṭe tu vidyāvanto mahādhanāḥ/
340.006. parasparaṃ ca rucitaṃ śayanaṃ nagare bhavet//103//
340.007. citrāyāṃ ca niviṣṭe tu strījitāḥ sarvamānavāḥ/
340.008. śrīmatkāntaṃ ca nagaraṃ jvalantaṃ tadvinirdiśet//104//
340.009. svātyāṃ pure niviṣṭe tu prabhūtadhanasaṃcayāḥ/
340.010. lubdhāḥ krūrāśca mūrkhāśca prabhūtā nagare bhavet//105//
340.011. viśākhāyāṃ niviṣṭaṃ tu nagaraṃ jvalati śriyā/
340.012. yāyajūkajanākīrṇaṃ śastrāntaṃ ca vinirdiśet//106//
340.013. anurādhāniviṣṭe tu dharmaśīlā jitendriyāḥ/
340.014. svadāraniratāḥ puṇyā japahomaparāyaṇāḥ//107//
340.015. jyeṣṭhāyāṃ saṃniviṣṭaṃ tu bahuratnadhanānvitaiḥ/
340.016. sattvairvedavidaiḥ pūrṇaṃ śaśvatsamabhivardhate//108//
340.017. mūlena saṃniviṣṭaṃ tu puraṃ dhānyadhanānvitam/
340.018. duḥśīlajanasaṃkīrṇaṃ pāṃsunā ca vinaśyati//109//
340.019. pūrvāṣāḍhāniviṣṭaṃ tu puraṃ syāddhanadhānyabhāk/
340.020. lubdhāḥ krūrāśca mūrkhāśca nivasanti narādhamāḥ//110//
340.021. niviṣṭe tūttarāyāṃ ca dhanadhānyasamuccayaḥ/
340.022. vidyāprakṛtisampanno janaśca kalahapriyaḥ//111//
340.023. abhijiti niviṣṭe tu nagare tatra moditāḥ/
340.024. narāḥ sarve sadā hṛṣṭāḥ parasparānurāgiṇaḥ//112//
340.025. śravaṇāyāṃ niviṣṭaṃ tu paraṃ dhānyadhanānvitam/
340.026. arogijanabhūyiṣṭhasahitaṃ tadvinirdiśet//113//
340.027. dhaniṣṭhāyāṃ niviṣṭaṃ tu strījitaṃ puramādiśet/
340.028. prabhūtavastramālyaṃ ca kāmabhogavivarjitam//114//
340.029. pure śatabhiṣāyukte mūrkhaśāṭhyapriyā janāḥ/
340.030. strīṣu pāneṣu saṃsaktāḥ salilena vinaśyati//115//

341.001. <341>pure proṣṭhapadādhyakṣe narāstatra sukhapriyāḥ/
341.002. paropatāpino mūrkhā mānakāmavivarjitāḥ//116//
341.003. uttarāyāṃ niviṣṭe tu śaśvadvṛddhiranuttarā/
341.004. pūrṇaṃ ca dhanadhānyābhyāṃ ratnāḍhyaṃ ca vinirdiśet//117//
341.005. pure niviṣṭe revatyāṃ sundarī janatā bhavet/
341.006. kharoṣṭraṃ caiva gāvaśca prabhūtadhanadhānyatā//118//
341.007. aśvinyāṃ viniviṣṭaṃ tu nagaraṃ śivamādiśet/
341.008. arogijanasampūrṇaṃ darśanīyajanākulam//119//
341.009. bharaṇyāṃ saṃniviṣṭe tu durbhagāḥ kalahapriyāḥ/
341.010. duḥśīlā duḥkhabhājaśca vasanti puruṣādhamāḥ//120//
341.011. purāṇi rāṣṭrāṇi tathā gṛhāṇi nakṣatrayogaṃ prasamīkṣya vidvān/
341.013. iṣṭe praśaste ca niveśayettu pūrve ca janme 'dhigataṃ mayedam//121//
341.015. ayaṃ bhoḥ puṣkarasārinnakṣatranirdeśo nāmādhyāyaḥ//
341.016. atha khalu bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ sthānanirdeśaṃ nāmādhyāyaṃ pravakṣyāmi/
341.017. tacchrūyatām/
341.017. kathayatu bhagavān--
341.018. kṛttikā bhoḥ puṣkarasārin nakṣatraṃ kaliṅgamagadhānām/
341.018. rohiṇī sarvaprajāyāḥ/
341.019. mṛgaśirā videhānāṃ rājopasevakānāṃ ca/
341.019. evamārdrā kṣatriyāṇāṃ brāhmaṇānāṃ ca/
341.019. punarvasuḥ sauparṇānām/
341.020. puṣyanakṣatraṃ sarveṣāmavadātavasanānāṃ rājapadasevakānāṃ ca/
341.020. āśleṣā nāgānāṃ haimavatānāṃ ca/
341.021. maghānakṣatraṃ gauḍikānām/
341.021. pūrvaphalgunī caurāṇām/
341.021. uttaraphalgunī avantīnām/
341.022. hastā saurāṣṭrikāṇām/
341.022. citrā pakṣiṇāṃ dvipadānām/
341.022. svātī sarveṣāṃ pravarajyāsamāpannānām/
341.023. viśākhā audakānām/
341.023. anurādhā vāṇijakānāṃ śākaṭikānāṃ ca/
341.023. jyeṣṭhā dauvālikānām/
341.024. mūlā pathikānām/
341.024. pūrvāṣāḍhā bāhlīkānāṃ ca/
341.024. uttarāṣāḍhā kāmbojānām/
341.025. abhijitsarveṣāṃ dakṣiṇāpathikānāṃ tāmraparṇikānāṃ ca/
341.025. śravaṇā ghātakānāṃ caurāṇāṃ ca/
341.025. dhaniṣṭhā kurupāñcālānām/
341.026. śatabhiṣā maulikānāmātharvaṇikānāṃ ca/
341.026. pūrvabhādrapadā gandhikānām yavanakāmbojānāṃ ca/
341.027. uttarabhādrapadā gandharvāṇām/
341.027. revatī nāvikānāṃ ca/
341.027. aśvinī aśvavāṇijānāṃ ca/
341.028. bharaṇī bhadrapadakarmaṇāṃ bhadrakāyakānāṃ ca//
341.028. ayaṃ bhoḥ puṣkarasārin nakṣatrāṇāṃ sthānanirdeśavyākaraṇo nāmādhyāyaḥ//
341.030. paṭha bhostriśaṅko ṛtuvaṣa nāmādhyāyam/
341.030. tadahaṃ vakṣye śrūyatām/
341.030. kathayatu bhagavān--

342.001. <342>kṛttikāsu grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
342.002. varṣo daśarātrikaḥ/
342.002. śravaṇāyuktaproṣṭhapadāyām agrodako varṣārātro bhavati/
342.003. agnibhayaṃ śastrabhayaṃ codakabhayaṃ ca bhavati/
342.004. uktaṃ kṛttikāsu//
342.005. rohiṇyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍhakāni pravarṣati/
342.006. tatra niṃnāni kṛṣikartavyāni/
342.006. sthalāni parivarjayitavyāni/
342.006. eṣa ca varṣārātraḥ sāroparodhaḥ sasyaṃ ca saṃpādayati/
342.007. dvau cātra rogau prabalau bhavataḥ/
342.007. kukṣirogaścakṣūrogaśca/
342.007. caurabahulāścātra diśo bhavanti/
342.008. uktaṃ ca rohiṇyām//
342.009. mṛgaśīrṣe grīṣmāṇāṃ paścime māse devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
342.010. sāroparodho varṣārātraḥ/
342.010. paścādvarṣaṃ saṃjanayati/
342.010. nikṣiptaśastrāścātra rājāno bhavanti/
342.010. kṣemiṇaḥ sunītikāśca diśo bhavanti/
342.011. muditāścātra janapadā bhavanti/
342.011. uktaṃ mṛgaśirasi//
342.012. ārdrāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aṣṭādaśāḍhakāni pravarṣati/
342.013. tatra niṃnāni kṛṣikartavyāni/
342.013. sthalāni parivarjayitavyāni/
342.013. nidhayaśca rakṣayitavyāḥ/
342.014. caurabahulāścātra diśo bhavanti/
342.014. nikṣiptaśastrāśca rajāno bhavanti/
342.014. trayaścātra rogāḥ prabalā bhavanti--jvaraḥ śvāso galagrahaśca/
342.015. bālānāṃ dārakadārikāṇāṃ ca maraṇaṃ bhavati/
342.015. ityuktamārdrāyām//
342.016. punarvasau grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, navatyāḍhakāni pravarṣati/
342.017. mahāmeghānutpādayati/
342.017. āṣāḍhāyāṃ praviṣṭāyāṃ mṛdūni pravarṣati/
342.017. anantaraṃ ca nirantareṇa pravarṣati/
342.018. nikṣiptaśastrāścātra rājāno bhavanti/
342.018. uktaṃ punarvasau//
342.019. puṣye grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, dvātriṃśadāḍhakāni pravarṣati/
342.019. atra niṃnāni kṛṣikartavyāni/
342.020. sthalāni parivarjayitavyāni/
342.020. vyaktaṃ pradhānavarṣāṇi bhavanti/
342.020. sasyaṃ ca niṣpādayati/
342.021. brāhmaṇakṣatriyāṇāṃ ca virodho bhavati/
342.021. daṃṣṭriṇaścātra prabalā bhavanti/
342.021. tatra trayo rogāśca bhavanti--gāṇḍāḥ piṭakāḥ pāmāni ca/
342.022. ityuktaṃ puṣye//
342.023. āśleṣāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍhakāni pravarṣati/
342.024. tatra niṃnāni kṛṣikartavyāni/
342.024. sthalāni parivarjayitavyāni/
342.024. viṣamāśca vāyavo vānti/
342.025. saṃvignāścātra jñānino rājānaśca bhavanti/
342.025. eṣo varṣaḥ sarvasasyāni saṃpādayati/
342.025. jāyāpatikānāṃ rājāmātyānāṃ ca virodho bhavati/
342.026. uktamāśleṣāyām//
342.027. maghāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati catuḥṣaṣṭyāḍhakāni pravarṣati/
342.028. eṣo varṣaḥ sarvasasyāni saṃpādayati/
342.028. mṛgapakṣipaśumanuṣyāṇāṃ cātra garbhā vinaśyanti/
342.029. janamaraṇaṃ cātra bhaviṣyatīti/
342.029. uktaṃ maghāyām//
342.030. pūrvaphalgunyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
342.031. eṣo varṣaḥ sarvasasyāni saṃpādayati/
342.031. tacca sasyaṃ janayitvā paracakrapīḍitā manuṣyā na sukhenopabhuñjate/
342.032. paśūnāṃ manuṣyāṇāṃ cātra garbhāḥ sukhino bhavanti/
342.032. uktaṃ pūrvaphalgunyām//

343.001. <343>uttaraphalgunyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aśītyāḍakāni pravarṣati/
343.002. eko varṣaḥ sarvasyāni ca saṃpādayati/
343.002. nikṣiptaśastrāścātra rājāno bhavanti/
343.003. brahmakṣatriyayośca virodho bhavati/
343.003. kṣipraṃ ca anītikāḥ prajā vinaśyanti/
343.003. uktamuttaraphalgunyām//
343.005. haste grīṣmāṇāṃ paścime māse devaḥ pravarṣati, ekonapañcāśadāḍakāni pravarṣati/
343.006. devaśca tadyathā parikṣipti/
343.006. patitāni ca sasyārasāgrāṇi anudagrāṇi alpasāraṇyalpodakāni/
343.007. durbhikṣaścātra bhaviṣyati/
343.007. uktaṃ haste//
343.008. citrāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍakāni pravarṣati/
343.009. sāroparodhāstataḥ paścādvarṣaṃ saṃjanayati/
343.009. nikṣiptaśastrāśca rājāno bhavanti/
343.009. muditāścātra janapadā bhavanti/
343.010. uktaṃ citrāyām//
343.011. svātyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍakāni pravarṣati/
343.012. nikṣiptaśastrāśca rājāno bhavanti/
343.012. caurāścātra balavattarā bhavanti/
343.012. uktaṃ svātyām//
343.013. viśākhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aśītyāḍakāni pravarṣati/
343.014. eko varṣaḥ sarvasyāni saṃpādayati/
343.014. rājānaścātra cchidrayuktā bhavanti/
343.014. agnidāhāścātra prabalā bhavanti/
343.015. daṃṣṭriṇaścātra balavanto 'pi kṣayaṃ gacchanti/
343.015. uktaṃ viśākhāyām//
343.016. anurādhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍakāni pravarṣati/
343.017. jyeṣṭhāyāṃ grīṣmāṇāṃ paścime māse cātra dṛḍāni bhavanti/
343.017. uktamanurādhāyām//
343.018. jyeṣṭhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣoḍaśāḍhakāni pravarṣati/
343.019. tatra kṛṣikarmāntāni pratisaṃhartavyāni/
343.019. yugavaratrāṇi varjayitavyāni/
343.019. svadhānyāni upasaṃhartavyāni/
343.020. agnayaḥ pratisaṃhartavyāḥ/
343.020. lā.ṅgalāni pratisaṃhartavyāni/
343.020. avaśyamanena janapadena vinaṣṭavyaṃ bhavati/
343.021. paracakrapīḍito bhavati/
343.021. uktaṃ jyeṣṭhāyām//
343.022. mūle grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
343.022. ekaḥ sasyaṃ saṃpādayati/
343.022. caurabahulāścātra diśo bhavanti/
343.023. trayaścātra vyādhayo balavanto bhavanti--vātagaṇḍaḥ pārśvaśūlamakṣirogaśca/
343.024. puṣpaphalāni cātra samṛddhāni bhavanti/
343.024. nikṣiptaśastrāścātra rājāno bhavanti/
343.025. uktaṃ mūle//
343.026. pūrvasyāmāṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍhakāni pravarṣati/
343.027. dvau cātra grāhau bhavataḥ/
343.027. proṣṭhapade vā āśvayujau vā pakṣe/
343.027. eko varṣaḥ sarvasasyāni saṃpādayati/
343.028. dvau cātra rogau prabalau bhavatah--kukṣirogo 'kṣirogaśca/
343.028. uktaṃ pūrvāṣāḍhāyām//
343.029. uttarasyāmāṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati/
343.030. tatra sthalāni kṛṣikartavyāni/
343.030. niṃnāni parivarjayitavyāni/
343.030. mahāsrotāṃsi cātra pravahanti/
343.031. agrodakā cātra bhavanti/
343.031. sarvasasyāni niṣpādayati/
343.031. trayaścātra rogāḥ prabalā bhavanti--gaṇḍaḥ kacchaḥ kaṇṭharoga iti/
343.032. uktamuttarāṣāḍhāyām//

344.001. <344>abhijiti grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakani pravarṣati/
344.002. maṇḍalavarṣaṃ ca devaḥ pravarṣati/
344.002. paścād varṣaḥ sasyaṃ janayati/
344.002. audakānāṃ bhūtānāmutsargo bhavati/
344.003. uktamabhijiti//
344.004. śravaṇe tu grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
344.005. maṇḍalavarṣaṃ ca devo varṣati/
344.005. paścād varṣā sasyaṃ saṃpādayati/
344.005. audakānāṃ bhūtānāmutsargo bhavati/
344.006. vyādhibahulāśca narā bhavanti/
344.006. rājānaśca tīvradaṇḍā bhavanti/
344.006. uktaṃ śravaṇe//
344.007. dhaniṣṭhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekapañcādāḍhakāni pravarṣati/
344.008. vibhaktāścātra varṣā bhavanti/
344.008. tatra niṃnāni kṛṣikartavyāni/
344.008. sthalāni parivarjayitavyāni/
344.009. durmukho rātrau varṣo bhavati/
344.009. sasyāni saṃpādayati/
344.009. ekaścātra rogo bhavati--gaṇḍavikāraḥ/
344.010. śastrasamādānāśca rājāno bhavanti/
344.010. uktaṃ dhaniṣṭhāyām//
344.011. śatabhiṣāyāṃ grīṣmāṇāṃ paścime māse yadyatra pravarṣati, ṣoḍaśāḍhakāni pravarṣati/
344.012. tatra niṃnāni kṛṣikartavyāni/
344.012. sthalāni parivarjayitavyāni/
344.012. eko varṣaḥ sarvasasyāni saṃpādayati/
344.013. cakrasamārūḍhā janapadā bhavanti/
344.013. manuṣyā dārakadārikāśca skandhe kṛtvā deśāntaraṃ gacchanti/
344.014. uktaṃ śatabhiṣāyām//
344.015. pūrvasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati/
344.016. varṣāmukhe cātra ekonaviṃśatirātriko 'vagraho bhavati/
344.016. puṣpasasyaṃ ca nāśayati/
344.017. etāścād varṣā bahucaurā bhavanti/
344.017. dvau cātra mahāvyādhī bhavatah--prathamaṃ pittatāpajvaro bhavati, paścād balavān mahāgraho bhavati/
344.018. martyānāṃ nārīṇāṃ ca maraṇaṃ bhavati/
344.019. uktaṃ pūrvabhādrapadāyām//
344.020. uttarasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati/
344.021. mahāsrotāṃsi pravahanti/
344.021. grāmanagaranigamāḥ srotasā uhyante/
344.021. catvāraścātra vyādhayaḥ prabalā bhavanti/
344.022. tadyathā--kukṣirogo 'kṣirogaḥ kāso jvaraśceti/
344.022. bālānāṃ dārakadārikāṇāṃ maraṇaṃ bhavati/
344.023. atra sthalāni kṛṣikartavyāni/
344.023. niṃnāni parivarjayitavyāni/
344.024. etāśca varṣāḥ puṣpāṇi phalāni ca saṃpādayanti/
344.024. uktamuttarabhādrapadāyām//
344.025. revatyāṃ grīṣmāṇāṃ paścime māse yadyatra devo pravarṣati, ekaṣaṣṭyāḍhakāni pravarṣati/
344.026. tatra niṃnāni kṛṣikartavyāni/
344.026. sthalāni parivarjayitavyāni/
344.026. ekā ca varṣā sarvasasyāni saṃpādayati/
344.027. tacca sasyaṃ mitrabāndhavā manuṣyāśca paribhuñjate/
344.027. nikṣiptaśastradaṇḍāśca rājāno bhavanti/
344.028. anudvignāśca janapadā bhavanti/
344.028. udvignāśca bhavanti/
344.028. uktaṃ revatyām//
344.030. aśvinyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aṣṭacatvāriṃśadāḍhakāni pravarṣati/
344.031. yacca madhye varṣā bhavati, tatra niṃnāni kṛṣikartavyāni/
344.031. sthalāni parivarjayitavyāni/
344.032. ekā varṣā sarvasasyāni saṃpādayati/
344.032. bhayasamāyuktāśca janapadā bhavanti/
344.032. caurāśca prabalā bhavanti/
344.033. uktamaśvinyām//

345.001. <345>bharaṇyāṃ grīṣmāṇāṃ paścime yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati/
345.001. tatra sthalāni kṛṣikartavyāni/
345.002. niṃnāni parivarjayitavyāni/
345.002. durbhikṣaścātra bhavati/
345.002. jarāmaraṇaṃ janānāṃ bhavati/
345.003. rājānaścātra anyonyaghātakā bhavanti/
345.003. putrapautrāṇāṃ ca kalaho bhavati/
345.004. uktaṃ bharaṇyām//
345.005. ayaṃ bhoḥ puṣkarasārinnakṣatrartuvarṣādhyāyaḥ//
345.006. amīṣāṃ bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ rāhugrahe phalavipākaṃ vyākhyāsyāmi/
345.007. kṛttikāsu bhoḥ puṣkarasārin yadi candragraho bhavati, kaliṅgamagadhānāmupapīḍā bhavati/
345.008. yadi rohiṇyāṃ candragraho bhavati, prajānāmupapīḍā bhavati/
345.008. yadi mṛgaśirasi candragraho bhavati, videhānāṃ janapadānāmupapīḍā bhavati rājopasevakānāṃ ca/
345.009. evamārdrāyāṃ punarvasau puṣye ca vaktavyam/
345.010. āśleṣāyām yadi candragraho bhavati, nāgānāṃ haimavatānāṃ ca pīḍā bhavati/
345.011. yadi madhāsu candragraho bhavati, gauḍikānāmupapīḍā bhavati/
345.011. yadi pūrvaphalgunyāṃ somo gṛhyate, caurāṇāmupapīḍā bhavati/
345.012. yadyuttaraphalgunyāṃ somo gṛhyate, avantīnāmupapīḍā bhavati/
345.013. yadi hasteṣu somo gṛhyate, saurāṣṭrikāṇāmupapīḍā bhavati/
345.013. yadi citrāyāṃ somo gṛhyate, pakṣiṇāṃ dvipadānāṃ ca pīḍā bhavati/
345.014. yadi svātyāṃ somo gṛhyate, sarveṣāṃ pravrajyāsamāpannānāmupapīḍā bhavati/
345.015. yadi viśākhāyāṃ somo gṛhyate, audakānāṃ sattvānāmupapīḍā bhavati/
345.016. yadyanurādhāsu somo gṛhyate, vaṇijānāmupapīḍā bhavati śākaṭikānāṃ ca/
345.017. yadi jyeṣṭhāyāṃ somo gṛhyate, dauvālikānāṃ pīḍā bhavati/
345.017. yadi mūle somo gṛhyate, adhvagānāṃ pīḍā bhavati/
345.018. yadi pūrvāṣāḍhāyāṃ somo gṛhyate, avantīnāṃ pīḍā bhavati/
345.019. yadyuttarāṣāḍhāyāṃ somo gṛhyate, kāmbojakānāṃ pīḍā bhavati vāhlīkānāṃ ca/
345.019. yadyabhijiti somo gṛhyate, dakṣiṇāpathikānāṃ pīḍā bhavati tāmraparṇikānāṃ ca/
345.020. yadi śravaṇeṣu somo gṛhyate, caurāṇāṃ ghātakānāṃ copapīḍā bhavati/
345.021. yadi dhaniṣṭhāyāṃ somo gṛhyate, kurupāñcālānāṃ pīḍā bhavati/
345.022. yadi śatabhiṣāyāṃ somo gṛhyate, maulikānāmātharvaṇikānāṃ ca pīḍā bhavati/
345.023. yadi pūrvabhādrapadāyāṃ somo gṛhyate, gāndhikānām yavanakāmbojakānāṃ ca pīḍā bhavati/
345.024. yadyuttarabhādrapadāyāṃ somo gṛhyate, gandharvāṇāṃ pīḍā bhavati/
345.024. yadi revatyāṃ somo gṛhyate, nāvikānāṃ pīḍā bhavati/
345.025. yadyaśvinyāṃ somo gṛhyate, aśvavaṇijānāṃ pīḍā bhavati/
345.025. yadi bharaṇyāṃ somo gṛhyate, bharukacchānāṃ pīḍā bhavati//
345.027. evaṃ bhoḥ puṣkarasārin yasminnakṣatre candragraho bhavati tasya tasya deśasya pīḍā bhavati/
345.028. ityukto rāhugrahaphalavipākādhyāyaḥ//
345.029. pratinakṣatravaṃśaśāstre yathoktaṃ karma tacchṛṇu/
345.030. ucyamānamidaṃ vipra ṛṣīṇāṃ vacanam yathā//122//
345.031. ṣaṭtārāṃ kṛttikāṃ vidyādāśrayaṃ tāsu kārayet/
345.032. agnyādhānaṃ pākayajñaḥ samṛddhiprasavaśca yaḥ//122 a//

346.001. <346>sarpirviloḍayettatra gavāṃ veśma ca kārayet/
346.002. ajaiḍakāśca kretavyā gavāṃ ca vṛṣamutsṛjet//123//
346.003. aśmasāramayaṃ bhāṇḍaṃ sarvamatra tu kārayet/
346.004. hiraṇyakārakarmāntamiṣvastraṃ copakārayet//124//
346.005. metṛko māpayedatra kuṭikāgniniveśanam/
346.006. pītalohitapuṣpāṇāṃ bījānyatra tu vāpayet//125//
346.007. gṛhaṃ ca māpayedatra tathāvāsaṃ prakalpayet/
346.008. navaṃ ca cchādayedvastraṃ krayaṇaṃ nātra kārayet//126//
346.009. krūrakarmāṇi sidhyanti yuddhasamrodhabandhanam/
346.010. parapīḍāmathātraiva vidvānnaiva prayojayet//127//
346.011. śastrāṇi kṣurakarmāṇi sarvāṇyatra tu kārayet/
346.012. taijasāni ca bhāṇḍāni kārayecca krīṇīta ca//128//
346.013. āyuṣyaṃ ca śiraḥsnānaṃ strīṇāṃ viṣkambhaṇāni ca/
346.014. pravarṣaṇaṃ ced devasya nātra vairaṃ praśāmyati//129//
346.015. krodhano harṣaṇaḥ śūrastejasvī sāhasapriyaḥ/
346.016. āyuṣmāṃśca yaśasvī ca yajñaśīlo 'tra jāyate//130// kṛttikāsu//
346.017. sarvaṃ kṛṣipadaṃ karma rohiṇyāṃ saṃprayojayet/
346.018. kṣetravastuvihārāṃśca navaṃ veśma ca kārayet//131//
346.019. prayojayeccakrān vārān dāsāṃścaiva gṛhe paśūn/
346.020. vāpayetsarvabījāni dhruvaṃ vāsāṃsi kārayet//132//
346.021. ṛṇaṃ na dadyāttatraiva vairamatra tu vardhate/
346.022. saṃgrāmaṃ ca surāyogaṃ dvayameva vivarjayet//133//
346.023. pravarṣaṇaṃ ca devasya janma cātra praśasyate/
346.024. sānukrośaḥ kṣamāyuktaḥ strīkāmo bhakṣalolupaḥ/
346.025. āyuṣmān paśumān dhanyo mahābhogo 'tra jāyate//134// rohiṇyām//
346.026. saumyaṃ mṛgaśiro vidyād ṛju tisraśca tārakāḥ/
346.027. mṛdūni yāni karmāṇi tāni sarvāṇi kārayet/
346.028. yāni karmāṇi rohiṇyāṃ tāni sarvāṇi kārayet//135//
346.029. sakṣīrān vāpayed vṛkṣān bījāni kṣīravanti ca/
346.030. rājaprāsādavalabhīchatrāṇyapi ca kārayet//136//
346.031. sarvakarmakathāḥ kuryāt caryāvāsānna kārayet/
346.032. aṣṭrāṃśca balīvardāṃśca damayedapi kṛṣṭaye//137//

347.001. <347>ācchādayennavaṃ vāsaścālaṃkāraṃ ca kārayet/
347.002. dvijātīnāṃ tu karmāṇi sarvāṇyevātra kārayet//138//
347.003. pravarṣaṇaṃ ca devasya suvṛṣṭiṃ cātra nirdiśet/
347.004. svapnaśīlastathā trāsī medhāvī sa ca jāyate//139// mṛgaśirasi//
347.005. ārdrāyāṃ mṛgayedarthān bhadraṃ karma ca kārayet/
347.006. krūrakarmāṇi sidhyanti tāni vidvān vivarjayet//140//
347.007. udapānaparīkhāṃśca taḍāgānyatra kārayet/
347.008. ūheta (uhayet) prathamāṃ vṛṣṭiṃ vikrīṇīyācca nātra gām/
347.009. tilapīḍāni karmāṇi śauṇḍikānāṃ tathāpaṇam//141//
347.010. pīḍayedikṣudaṇḍāni ikṣubījāni vāpayet/
347.011. pravarṣaṇaṃ ca devasya vidyādbahuparisravam/
347.012. krodhano mṛgayāśīlo māṃsakāmo 'tra jāyate//142// ārdrāyām//
347.013. punarvasau tu yukte 'tra kuryādvai vratadhāraṇam/
347.014. godānaṃ copanāyanaṃ sarvamatra prasidhyati//143//
347.015. prajāyamānāṃ pramadāṃ gṛhītvā gṛhamānayet/
347.016. punaḥ punaryadīccheta tatra karmāṇi kārayet//144//
347.017. cikitsanaṃ na kurvīta yadīcchenna parābhavam/
347.018. pravarṣaṇaṃ ca devasya janma cātra praśasyate//145//
347.019. alolaścātra jāyeta strīlolaścāpi mānavaḥ/
347.020. citraśīlaśca naikatrārpitacittaḥ sa ucyate//146// punarvasau//
347.021. dhanyam yaśasyamāyuṣyaṃ puṣye nityaṃ prayojayet/
347.022. sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet//147//
347.023. rājāmātyaṃ prayuñjīta śuśrūṣāṃ vinayaṃ caret/
347.024. rājānamabhiṣiñcecca alaṃkuryātsvakāṃ tanum//148//
347.025. śmaśrukarmāṇi kuryācca vapanaṃ nakhalomataḥ/
347.026. purohitaṃ ca kurvīta dhvajāgraṃ ca prakārayet//149//
347.027. pravarṣaṇaṃ ca devasya mandavarṣaṃ samādiśet/
347.028. na ca rogo na cauraśca kṣemaṃ cātra sadā bhavet//150//
347.029. puṣyeṇa nityayuktaḥ san sarvakarmāṇi sādhayet/
347.030. vaireṇātropanāhaiśca ye janāstān vivarjayet/
347.031. āyuṣmāṃśca yaśasvī ca mahābhogaḥ prajāyate//151// puṣye//

348.001. <348>sidhyate dāruṇaṃ karma āśleṣāyāṃ ca kārayet/
348.002. duryādābharaṇānyatra prākāramupakalpayet//152//
348.003. dehabandhaṃ nadībandhaṃ saṃdhikarma ca kārayet/
348.004. prabhūtadaṃśamaśakaṃ varṣaṃ mandaṃ ca varṣati/
348.005. krodhanaḥ svapnaśīlaśca kuhakaścātra jāyate//153// āśleṣāyām//
348.006. maghāsu sarvadhānyāni vāpayetsaṃharedapi/
348.007. saṃghātakarma kurvīta sumukhaṃ cātra kārayet//154//
348.008. koṣṭhāgārāṇi kurvīta phalaṃ cātra niveśayet/
348.009. sarvadā pitṛdevebhyaḥ śrāddhaṃ caivātra kārayet//155//
348.010. sasyānāṃ bahulībhāvo yadi devo 'tra varṣati/
348.011. suhṛcca dvārikaścaiva rasakāmaśca jāyate/
348.012. āyuṣmān bahuputraśca strīkāmo bhaktalolupaḥ//156//
348.013. saṃgrāmaṃ jīyate tatra yadi pūrvaṃ pravartate/
348.014. dāruṇāni ca karmāṇi tāni vidvān vivarjayet//157// maghāsu//
348.015. phalgunīṣu ca pūrvāsu saubhāgyārthāni kārayet/
348.016. viśeṣādāmalakyādiphalānāmupakārayet//158//
348.017. kumārīmaṅgalārthāni snāpanāni ca kārayet/
348.018. kanyāpravahanārthāya vihāraṃ caiva kārayet//159//
348.019. veśmāni kārayettatra vaiśyamatra prayojayet/
348.020. bhāgam ye copajīvanti teṣāṃ karma prayojayet//160//
348.021. avyaktakeśo 'keśaḥ subhagaścātra jāyate/
348.022. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet/
348.023. naṣṭaṃ viddhaṃ kṛtaṃ cāpi na tadastīti nirdiśet//161// pūrvaphalgunyām//
348.024. uttarāyāṃ tu phalgunyāṃ sarvakarmāṇi kārayet/
348.025. medhāvī darśanīyaśca yaśasvī cātra jāyate//162//
348.026. athātra naṣṭaṃ dagdhaṃ vā sarvamastīti nirdiśet/
348.027. pravarṣaṇaṃ ca devasya vidyātsampadanuttamām//163// uttaraphalgunyām//
348.028. hastena laghukarmāṇi sarvāṇyeva prayojayet/
348.029. sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet//164//
348.030. hastyārohaṃ mahāmātraṃ puṣkariṇīṃ ca kārayet/
348.031. cauryaṃ ca sidhyate tatra tacca vidvān vivarjayet//165//

349.001. <349>pravarṣaṇaṃ ca devasya varṣā viśrāvaṇī bhavet/
349.002. athātra jātaṃ jānīyācchūraṃ cauraṃ vicakṣaṇam/
349.003. kuśalaṃ sarvavidyāsu arogaṃ cirajīvinam//166// haste//
349.004. citrāyāmahataṃ vastraṃ bhūṣaṇāni ca kārayet/
349.005. rājānaṃ bhūṣitaṃ paśyet senāvyūhaṃ ca darśayet//167//
349.006. hiraṇyaṃ rajataṃ dravyaṃ nagarāṇi ca māpayet/
349.007. alaṃkuryāttathātmānaṃ gandhamālyavilepanaiḥ//168//
349.008. gaṇakānāṃ ca vidyāṃ ca vādyaṃ nartanagāyanam/
349.009. pūrvikāṃ rūpakārāṃśca rathakārāṃśca śikṣayet/
349.010. citrakārāṃśca lekhakān pustakarma ca kārayet//169//
349.011. pravarṣaṇaṃ ca devasya citravarṣaṃ vinirdiśet/
349.012. medhāvī darśanīyaśca citrākṣo bhaktalolupaḥ//170//
349.013. mṛduśīlaśca bhīruśca calacittaḥ kutūhalī/
349.014. āyuṣmān subhagaścaiva strīlolaścātra jāyate//171// citrāyām//
349.015. svātyāṃ prayojayedyodhān aśvānaśvatarīṃ kharān/
349.016. kṣipraṃ gamanīyaṃ bhakṣyaṃ laṅghakānadhvamānikān//172//
349.017. bherīmṛdaṅgapaṇavān murajāṃścopanāhayet/
349.018. āvāṃhāśca vivāhāṃśca sauhṛdyaṃ cātra kārayet//173//
349.019. nirvāsanamamitrāṇāṃ svayaṃ na pravasedgṛhāt/
349.020. pravarṣaṇaṃ ca devasya vātavṛṣṭirabhīkṣṇaśaḥ/
349.021. medhāvī rogabahulaścalacittaśca jāyate//174// svātau//
349.022. lāṅgalāni viśākhāsu karṣaṇaṃ ca prayojayet/
349.023. yavagodhūmakarmāntāñ śamīdhānyaṃ ca varjayet//175//
349.024. śālayastilamāṣāśca ye ca vṛkṣāḥ suśākhinaḥ/
349.025. ropayettān viśākhāsu gṛhakarma ca kārayet/
349.026. śiraḥsnānāni kurvīta medhyaṃ prāyaśca kārayet//176//
349.027. pravarṣaṇaṃ ca devasya vidyātkalpaparisravam/
349.028. manasvī darśanīyaśca medhāvī cātra jāyate/
349.029. krodhano 'lpasutaścaiva durbhago bhaktalolupaḥ//177// viśākhāsu//
349.030. anurādhāsu kurvīta mitraiḥ sadbhiśca saṃgatim/
349.031. sarvāṇi mṛdukarmāṇi mādhuryaṃ cātra kārayet//178//

350.001. <350>kṣauraṃ ca kārayedatra śastrakarmāṇi kārayet/
350.002. samyuktāntaprayogāṃśca saṃdhiṃ kuryācca nityaśaḥ/
350.003. naṣṭaṃ paryupataptaṃ vā svalpāyāsena nirdiśet//179//
350.004. suhṛnmitrakṛtaścātra dharmaśīlaśca jāyate/
350.005. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//180// anurādhāyām//
350.006. jyeṣṭhāyāṃ pūrvakārī syādrājānaṃ cābhiṣiñcayet/
350.007. nagaraṃ nigamaṃ grāmaṃ māpayedārabheta ca/
350.008. kṣatriyāṇāṃ ca rājñāṃ ca sarvakarmāṇi kārayet//181//
350.009. bhrātṛrṇāṃ bhavati jyeṣṭho jyeṣṭhāyām yo 'bhijāyate/
350.010. āyuṣmāṃśca yaśasvī ca vidvatsu ca kutūhalī//182//
350.011. prāsādamāroheccātra gajamaśvaṃ rathaṃ tathā/
350.012. grāmanigamarāṣṭreṣu sthāpayecchreṣṭhinā balam//183//
350.013. naṣṭaṃ paryupataptaṃ vā kleśenaiveti nirdiśet/
350.014. dāruṇānyatra sidhyanti tāni vidvān vivarjayet/
350.015. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//184// jyeṣṭhāyām//
350.016. mūle tu mūlajātāni mūlakandālukānyapi/
350.017. mūlādyāni ca sarvāṇi bījānyatra prayojayet//185//
350.018. ṛṇaṃ vai yatpurāṇaṃ syādartho vāsyāgrataḥ sthitaḥ/
350.019. mūle siddhyarthamārabhyaṃ tathā sarvaṃ barāṅgakam//186//
350.020. cikitsitāni yānīha strīṇāṃ dārakakanyayoḥ/
350.021. nadīṣu snapanaṃ caiva mūle sarvān prayojayet//187//
350.022. dāruṇānyatra sidhyanti maṅgalāni ca kārayet/
350.023. kiṇvayogān surāyogānna kuryācchatrubhiḥ saha//188//
350.024. dhanavān bahuputraśca mūlavānatra jāyate/
350.025. athātra naṣṭaṃ dagdhaṃ vā naitadastīti nirdiśet/
350.026. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//189// mūle//
350.027. āṣāḍhāyāṃ ca pūrvasyāṃ saritaśca sarāṃsi ca/
350.028. vāpīkūpaprapāścaiva taḍāgāni ca kārayet//190//
350.029. utpādyāni ca puṣpāṇi tathā mūlaphalāni ca/
350.030. ārāmāṃśca prakurvīta bhaikṣakāṃśca prayojayet/
350.031. yāni cogrāṇi karmāṇi sidhyantyatra tu tāni ca//191//

351.001. <351>naṣṭaṃ paryupatāptaṃ vā naitadastīti nirdiśet/
351.002. āyuṣmān puṇyaśīlaśca darśanīyo 'tra jāyate//192// pūrvāṣāḍhāyām//
351.003. uttarasyāmāṣāḍhāyāṃ vairāṇi na samācaret/
351.004. vāyayetsarvavāsāṃsi navaṃ nācchādayediti//193//
351.005. na saṃharedbhedayedvā vāstukarma na sidhyati/
351.006. śālākarma gavādīnāṃ grāme grāmaṇinastathā/
351.007. śreṇībandhaṃ ca rājā tu samayaṃ cātra kārayet//194//
351.008. pragalbhaśca sabhāśīlaḥ kṛtī cātra prajāyate/
351.009. suhṛdāmabhiyogī ca mantrabhāṣye vicakṣaṇaḥ//195//
351.010. naṣṭaṃ vāpyupataptaṃ vā astītyevaṃ vinirdiśet/
351.011. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//196// uttarāṣāḍhāyām//
351.012. abhijiti na kurvīta brahmadevasya hyarcanam//197// abhijiti//
351.013. śravaṇe na ca kurvīta sarvāḥ saṃgrāmikāḥ kriyāḥ/
351.014. gītaśikṣādhyayanaṃ ca na cireṇa hi sidhyati//198//
351.015. karṇayorvedhanaṃ kuryādrājānaṃ cābhiṣiñcayet/
351.016. dvijātīnāṃ tu karmāṇi sarvāṇyeva prayojayet//199//
351.017. balikṛtyāni kurvīta darśayecca balānyapi/
351.018. medhāvyarogī balavān yajñaśīlo 'tra jāyate//200//
351.019. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet/
351.020. naṣṭaṃ ca labhyate tatra śravaṇasthe niśākare//201// śravaṇe//
351.021. dhaniṣṭhā laghunakṣatraṃ sarvakarmasu pūjitam/
351.022. adhītya brāhmaṇaḥ snāyādrājānmabhiṣiñcayet//202//
351.023. sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet/
351.024. śreṣṭhinaṃ sthāpayed deśe gaṇādhyakṣaṃ gaṇeṣvapi//203//
351.025. medhāvī ca yaśasvī ca mahābhogī mahādhanaḥ/
351.026. bahvapatyo mṛdurdānto mahātmā cātra jāyate//204//
351.027. naṣṭaṃ dagdhaṃ praviddhaṃ vā kleśenaivātra labhyate/
351.028. pravarṣaṇaṃ ca devasya vidyāccātra suvṛṣṭitām//205// dhaniṣṭhāyām//
351.029. nityaṃ śatabhiṣāyoge bhaiṣajyāni prayojayet/
351.030. kīrtikarma ca kurvīta sidhyantyātharvaṇāni ca//206//

352.001. <352>prasārayecca paṇyāni śauṇḍikaṃ ca prayojayet/
352.002. udadhiṃ khānayettatra tilamāṣāṃśca vāpayet//207//
352.003. sāmudrikāṇi paṇyāni nāvinaśca prayojayet/
352.004. ādeyaṃ ca tadādadyād vyayaṃ cātra na kārayet//208//
352.005. sāṃdhipālān dvārapālāmllekhakāṃśca prayojayet/
352.006. bhiṣakkarma ca kurvīt bhaiṣajyāni ca saṃharet//209//
352.007. nidhiṃ vā khānayettatra nidadhyādapi vā nidhim/
352.008. dhanaṃ cātra prayuñjīt bhiṣakkarma ca śikṣayet//210//
352.009. athātra mṛgayennaṣṭaṃ labhyate taccirādapi/
352.010. arogī krodhanaścātra svapnaśīlaśca jāyate/
352.011. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//211// śatabhiṣāyām//
352.012. pūrvabhādrapadāyoge krūrāṇāṃ siddhirucyate/
352.013. naṣṭaviddhopataptaṃ vā naitadastīti nirdiśet//212//
352.014. dīrghaśrotro mahābhogo jñātīnāṃ ca sadā priyaḥ/
352.015. mahādhano 'krūrakarmā niḥkrodhaścātra jāyate/
352.016. pravarṣaṇaṃ ca devasya caṇḍāṃ vṛṣṭiṃ samādiśet//213// pūrvabhādrapade//
352.017. uttarasyāṃ tu kurvīt āyuṣyaṃ puṣṭikarma ca/
352.018. na ca dakṣiṇato gacchetpuraṃ cātra pradāpayet//214//
352.019. āyuṣmāṃśca yaśasvī ca dhanavāṃścātra jāyate/
352.020. atrāpi triguṇaṃ vindedādānam yadi vā vyayam/
352.021. pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet//215// uttarabhādrapade//
352.022. revatyāṃ ratnarajataṃ dhanadhānyaṃ prayojayet/
352.023. koṣṭhāgārāṇi kurvīt kiṇvaṃ cātra na kārayet//216//
352.024. surākarma ca kurvīd dhiraṇyaṃ govrajāni ca/
352.025. gosaṃghaṃ sthāpayeccātra gośālāṃ cātra kārayet/
352.026. ācchādayennavaṃ vastraṃ hiraṇyamapi dhārayet//217//
352.027. bhikṣuko dānaśīlaśca daridraścānasūyakaḥ/
352.028. jñātīnāṃ sevako nityaṃ dharmajñaścātra jāyate/
352.029. suvṛṣṭiṃ naṣṭalābhaṃ ca revatyāmabhinirdiśet//218// revatyām//
352.030. strīpuṃsamaśvinā yuñjādaśvaśālāṃ ca kārayet/
352.031. aśvān prayojayedatra rathaṃ cātra prayojayet//219//

353.001. <353>ṛṇaprayogaḥ kartavyo bījānyatra pravāpayet/
353.002. yānāni ca hayān damyān dantinaśca prayojayet//220//
353.003. bhaiṣajyaṃ bhojayodatra bhiṣakkarma ca kārayet/
353.004. madhāvī darśanīyaśca rājayogyaśca saṃpadā//221//
353.005. ārogī balavāṃcchūraḥ subhago hyatra jāyate/
353.006. suvṛṣṭiṃ naṣṭalābhaṃ ca aśvinyāmabhinirdiśet//222// aśvinyām//
353.007. tritārāṃ bharaṇīṃ vidyātkrūrakarmāṇi sādhayet/
353.008. bhṛtyāṃśca bhṛtakāṃścāpi vṛṇuyāddarśayettathā//223//
353.009. bhṛtiṃ copanayedatra bhāryāṃ ca na vivāhayet/
353.010. utkuṭuko vañcanakaḥ kūṭasākṣī ca tandrijaḥ//224//
353.011. vidhijñaḥ pāpacāritraḥ kadaryaścātra jāyate/
353.012. jāyate cātra duḥśīlo gurūṇāmabhyasūyakaḥ/
353.013. paropatāpī lubdhaśca paravyāhāragocaraḥ//225// bharaṇyām//
353.014. saptavīṃśatinakṣatre kṛttikādi yadā bhavet/
353.015. bharaṇyantāni ṛkṣāṇīmāṃ pratipādayetkriyām//226//
353.016. teṣāṃ madhye yadā sarve śasyānyoṣadhayo 'pi ca/
353.017. vanaspatayaśca pīḍyante yatrāsau tiṣṭhate grahaḥ/
353.018. sarvaṃ pratipādayitavyamuktanakṣatrakarmasu//227//
353.019. ukto nakṣatrakarmanirdeśo nāmādhyāyaḥ//
353.020. catvāri bhoḥ puṣkarasārin nakṣatrāṇi dhruvāni bhavanti/
353.020. tāni vyākhyāsyāmi/
353.020. tacchṛṇu/
353.021. tadyathā--trīṇi uttarāṇi rohiṇī ca/
353.021. kṣeme 'dhyāvaset/
353.021. bījāni cātra ropayet/
353.021. niveśanaṃ cātra kalpayet/
353.022. rājānaṃ cābhiṣiñcayet/
353.022. yāni cānyāni uktāni karmāṇi tāni kārayet/
353.023. atha naṣṭaṃ dagdhaṃ vā viddhaṃ cāpi hṛtaṃ ca vā/
353.024. evamabhinirdiṣṭaṃ vā svasti kṣipraṃ bhaviṣyati//228//
353.025. athātra jāto dhanyo 'sau vidyātmā ca yaśasvī ca/
353.026. maṅgalīyo mahābhogī mahāyogī bhaviṣyati//229//
353.027. catvāri bhoḥ puṣkarasārin nakṣatrāṇi kṣiprāṇi bhavanti/
353.027. tadyathā--puṣyo hastābhijidaśvinī ceti/
353.028. eṣu kṣiprāṇi karmāṇi kārayecca vicakṣaṇaḥ/
353.028. svādhyāyaṃ mantrasamārambhaṃ pravāsaprasthānaṃ gāśca turaṅgānapyatra yojayet/
353.029. dhūryāṇi yuktakarmāṇi coṣadhīkarmāṇi ca/
353.030. bhaiṣajyāni sarvāṇyatra prayojayet//
353.031. tatra yajñasamārambhaṃ cāturmāsyaṃ ca kārayet/
353.031. athātra naṣṭaṃ dagdhaṃ vā viddhaṃ vā, svasti bhaviṣyatīti vaktavyam//

354.001. <354>athātra jātakaṃ vidyānmaṅgalīyam yaśasvinam/
354.002. mahābhogaṃ ca rājānaṃ mahāyoginamīśvaram//230//
354.003. mahādhanaṃ mahābhogaṃ tathā ca mahaduttamam/
354.004. kṣatriyaṃ dānaśīlaṃ ca brāhmaṇaṃ ca purohitam//231// iti//
354.005. pañca khalu bhoḥ puṣkarasārin nakṣatrāṇi dāruṇāni bhavanti/
354.005. tadyathā--
354.006. maghā trīṇi ca pūrvāṇi bharaṇī ceti pañcamī/
354.007. athātra dagdhaṃ naṣṭaṃ vā viddhaṃ vā na bhaviṣyati//232//
354.008. iti vaktavyam/
354.008. ardharātrikāṇi ṣaṭ/
354.008. tadyathā--ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā bharaṇī ceti/
354.009. navāṃśāḥ ṣaḍgrāsā dvikṣetrāṇi/
354.009. rohiṇī punarvasurviśākhā ca/
354.010. trīṇi uttarāṇi ceti ubhayatovibhāgāni/
354.010. pañcadaśa kṣetrāṇi/
354.010. kṛttikā ca maghā mūlā trīṇi pūrvāṇi/
354.011. imāni ṣaṭ pūrvabhāgikāni/
354.011. mṛgaśirā puṣyā hastā citrā anurādhā śravaṇā dhaniṣṭhā revatī aśvinī ceti imāni nava nakṣatrāṇi pañcādbhāgīyāni triṃśanmuhūrtayogāni kṣetrāṇi ca//
354.014. api ca brāhmaṇa śubhāśca muhūrtā bhavanti, aśubhāśca muhūrtā bhavanti, śubhāśubhāśca muhūrtā bhavanti/
354.015. saṃprayuktanakṣatreṣu sarveṣu yadā śubhamuhūrtasamāpattayo bhavanti, tadā śobhanā bhavanti/
354.016. yadā aśubhamuhūrtasamāpattayo bhavanti, tadā na śobhanā bhavanti/
354.016. yadā tu punaḥ śubhāścāśubhāśca samāpattayo, tadā sādhāraṇā bhavanti//
354.018. athātra kathaṃ rātridivasānāṃ hrāso vṛddhirvā bhavatīti taducyate/
354.018. varṣāṇāṃ prathame māse puṣyanakṣatramamāvāsyāṃ bhavati, śravaṇā pūrṇamāsyām/
354.019. aṣṭādaśamuhūrto divaso bhavati/
354.020. dvādaśamuhūrtā rātriḥ/
354.020. ṣoḍaśāṅgulakāṣṭhasya madhyāhne 'rdhāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
354.021. āṣāḍhā rātriṃ nayati/
354.021. mṛgaśirasi ādityo gato bhavati/
354.021. varṣāṇāṃ dvitīye māse maghā amāvāsyāyāṃ bhavati, bhādrapadā pūrṇamāsyām/
354.022. saptadaśamuhūrto divaso bhavati/
354.022. trayodaśamuhūrtā rātriḥ/
354.023. dvyaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
354.023. śravaṇā rātriṃ nayati/
354.023. puṣya ādityo gato bhavati/
354.024. varṣāṇāṃ tṛtīye māse phalgunyamāvāsyāyāṃ bhavati, aśvinī pūrṇamāsyām/
354.025. ṣoḍaśamuhūrto divaso bhavati/
354.025. caturdaśamuhūrtā rātriḥ/
354.025. cauraṅgulāyāṃ chāyāyāmādityaḥ parivartate/
354.026. pūrvabhādrapadā rātriṃ nayati/
354.027. maghāyāmādityo gato bhavati/
354.027. varṣāṇāṃ caturthe māse citrā amāvāsyāyāṃ bhavati, kṛttikā pūrṇamāsyām/
354.027. pañcadaśamuhūrto bhavati divasaḥ/
354.027. pañcadaśamuhūrtā rātriḥ/
354.028. ṣaḍaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
354.028. aśvinī rātriṃ nayati/
354.028. phalgunyāmādityo gato bhavati//
354.030. hemantānāṃ prathame māse 'nurādhā amāvāsyāyāṃ bhavati, mṛgaśirā pūrṇamāsyām/
354.030. caturdaśamuhūrto divaso bhavati/
354.031. ṣoḍaśamuhūrtā rātriḥ/
354.031. aṣṭāṅgulāyāṃ chāyāyāmādityaḥ parivartate/

355.001. <355>kṛttikā rātriṃ nayati/
355.001. citrāyāmādityo gato bhavati/
355.001. hemantānāṃ dvitīye māse amāvāsyāyāṃ jyeṣṭhā bhavati, puṣyaḥ pūrṇamāsyām/
355.002. trayodaśamuhūrto divaso bhavati/
355.002. saptadaśamuhūrtā rātriḥ/
355.003. daśāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
355.003. mṛgaśirā rātriṃ nayati/
355.003. viśākhāyāmādityo gato bhavati/
355.004. hemantānāṃ tṛtīye māse pūrvāṣāḍhā amāvāsyāyāṃ bhavati, maghā pūrṇamāsyām/
355.004. dvādaśamuhūrto divase bhavati/
355.005. aṣṭādaśamuhūrtā rātriḥ/
355.005. dvādaśāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
355.006. puṣyo rātriṃ nayati/
355.006. jyeṣṭhāyāmādityo gato bhavati/
355.006. hemantānāṃ caturthe māse śravaṇā amāvāsyāyāṃ bhavati/
355.007. phalgunī pūrṇamāsyām/
355.007. trayodaśamuhūrto divase bhavati/
355.007. saptadaśamuhūrtā rātriḥ/
355.008. daśāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
355.008. maghā rātriṃ nayati/
355.008. āṣāḍhāyāmādityo gato bhavati//
355.010. grīṣmāṇāṃ prathame māse uttarabhādrapadā amāvāsyāyāṃ bhavati, citrā pūrṇamāsyām/
355.011. caturdaśamuhūrto divaso bhavati/
355.011. ṣoḍaśamuhūrtā rātriḥ/
355.011. aṣṭāṅgulāyāṃ chāyāyāmādityaḥ parivartate/
355.012. phalgunī rātriṃ nayati/
355.012. śravaṇāyāmādityo gato bhavati/
355.012. grīṣmāṇāṃ divitīye māse 'śvinī amāvāsyāyāṃ bhavati/
355.013. viśākhā pūrṇamāsyām/
355.013. pañcadaśamuhūrto divaso bhavati/
355.014. pañcadaśamuhūrtā rātriḥ/
355.014. ṣaḍaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
355.014. citrā rātriṃ nayati/
355.015. uttarāyāṃ bhādrapadāyāmādityo gato bhavati/
355.015. grīṣmāṇāṃ tṛtīye māse kṛttikā amāvāsyāyāṃ bhavati, jyeṣṭhā pūrṇamāsyām/
355.016. ṣoḍaśamuhūrto divaso bhavati/
355.016. caturdaśamuhūtā rātriḥ/
355.017. caturaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
355.017. viśākhā rātriṃ nayati/
355.017. kṛttikāyāmādityo gato bhavati/
355.018. grīṣmāṇāṃ caturthe māse mṛgaśirā amāvāsyāyāṃ bhavati, uttarāṣāḍhā pūrṇamāsyām/
355.018. saptadaśamuhūrto divase bhavati/
355.019. trayodaśamuhūrtā rātriḥ/
355.019. madhyāhne dvyaṅgulāyāṃ chāyāyāmādityaḥ parivartate/
355.020. jyeṣṭhā rātriṃ nayati/
355.020. puṣya ādityo gato bhavati//
355.021. saṃvatsaramanveṣaṇato muhūrtaviśeṣaṇaiḥ sarvāṇi caitāni (nakṣatrāṇi) bhāgānubhāgena amāvāsyāyāṃ pūrṇamāsyāṃ ca jujyante/
355.022. ūnarātrasya pūrṇarātrasya ca grahītavyam/
355.022. tatra tṛtīye varṣe 'dhiko māso yujyate/
355.023. ṣaṇṇāṃ māsānāmahorātrāṇi samāni bhavanti/
355.023. ataḥ ṣaṇmāsād divaso vardhate/
355.024. ṣaṇmāsādrātrirvardhate/
355.024. ṣaṇmāsāddivaso māse māse samameva hīyate/
355.024. ṣaṇmāsādrātrirmāse māse parihīyate//
355.026. ṣaṇmāsādādityaḥ parivartate/
355.026. uttarāṃ diśaṃ saṃcarati/
355.026. ṣaṇmāsāddakṣiṇāṃ diśam/
355.027. ṣaṇmāsātsamudre udakaparimāṇasya hrāso vṛddhiśca bhavati/
355.027. sūryagatyā candragatyā ca samudrodakavelābhivṛddhirbhavati/
355.028. atra gaṇanāpratijāgaraṇāsmaramityevam/
355.028. eṣa saṃvatsaro vyākhyāto bhavati/
355.029. candra ādityaḥ śukro bṛhaspatiḥ śanaiścaro 'ṅgārako budhaśca ime grahāḥ/
355.029. eṣāṃ grahaṇāṃ bṛhaspatiḥ saṃvatsarasthāyī/
355.030. evaṃ śanaiścaro budho 'ṅgārakaḥ śukraśceme maṇḍalacāriṇaḥ//
355.031. bharaṇī kṛttikā rohiṇī mṛgaśirā etatsādhāraṇaṃ prathamaṃ maṇḍalam/
355.031. ārdrā punarvasuḥ puṣyo 'śleṣā etatsādhāraṇaṃ dvitīyaṃ maṇḍalam/
355.032. maghā atha phalgunadvayaṃ hastā citrā etatsādhāraṇam <356>tṛtīyaṃ maṇḍalam/

356.001. svātī viśākhā anurādhā etatsādhāraṇaṃ caturthaṃ maṇḍalam/
356.001. jyeṣṭhā mūlāṣāḍhā dvayamatra sarvāṇi mahābhayāni bhavanti/
356.002. idaṃ pañcamaṃ maṇḍalam/
356.002. abhijicchravaṇā dhaniṣṭhā śatabhiṣā ubhe bhādrapade caitatsādhāraṇaṃ ṣaṣṭhaṃ maṇḍalam/
356.003. revatī aśvinī caitatsādhāraṇaṃ saptamaṃ maṇḍalam/
356.004. saṃvatsarameteṣu yadyannakṣatramaṇḍalaṃ pīḍayati, tasya tasya janapadasya sattvasya vā pīḍā nirdeṣṭavyā//
356.006. dvādaśa muhūrtāni divase dhruvāṇi, dvādaśa rātrau/
356.006. ṣaṇmuhūrtāḥ saṃcāriṇaḥ/
356.006. katame ṣaṭ? nairṛto varuṇo vāyavo bhargodevo raudro vicārī ca/
356.007. itīme saṃcāriṇaḥ ṣaṭ//
356.008. athātra śrāvaṇe māse pūrṇe 'ṣṭādaśamuhūrte divase sūryodaye ca caturojā nāma muhūrto bhavati/
356.009. rohitasya ca muhūrtasya balasya cāntare madhyāhno bhavati/
356.009. sūryāvatāre tu vicārī nāma muhūrto bhavati/
356.010. dvādaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye ṣaṣṭhe muhūrte nayamano nāma muhūrto bhavati/
356.011. ātapāgnirevaṃ nāma muhūrto rātryavasāne bhavati/
356.011. bhādrapade māse pūrṇe saptadaśamuhūrte divase sūryodaye ca caturojā evaṃ nāma muhūrto bhavati/
356.012. madhyāhne 'bhijito nāma muhūrto bhavati/
356.013. sūryāvatāre raudro nāma muhūrto bhavati/
356.013. trayodaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye vicārī nāma muhūrto bhavati/
356.014. ardharātre mahābhayo vāyavo nāma muhūrto bhavati//
356.015. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati/
356.015. āśvayuje māse pūrṇe ṣoḍaśamuhūrto divaso bhavati/
356.016. sūryodaye caturojā nāma muhūrto bhavati/
356.016. samudgatasya ca muhūrtasya abhijitasya tvantare madhyāhno bhavati/
356.017. sūryāvatāre bhargodevo nāma muhūrto bhavati//
356.018. caturdaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye raudro nāma muhūrto bhavati/
356.018. abhijitasya ca muhūrtasya bhīṣamāṇasya ca muhūrtasya antareṇārdharātraṃ bhavati/
356.019. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//
356.021. kārtike māse pūrṇe divasaḥ samarātrirbhavati/
356.021. pañcadaśamuhūrto divaso bhavati, pañcadaśamuhūrtā rātriḥ/
356.022. samāne 'horātre sūryodaye caturojā evaṃ nāma muhūrto bhavati/
356.022. saṃmukho nāma muhūrto bhavati madhyāhne/
356.023. saṃtato nāma muhūrtaḥ sūryāvatāre/
356.023. rātrāvavatīrṇamātre sūrye bhargodevo nāma muhūrto bhavati/
356.024. ārdharātre 'bhijinmuhūrto bhavati/
356.024. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//
356.026. mārgaśīrṣe māse ca pūrṇe caturdaśamuhūrte divase sūryodaye caturojā evaṃ nāṃ muhūrto bhavati/
356.027. viratasya saṃmukhasya ca muhūrtasyāntare madhyāhno bhavati/
356.027. sūryāvatāre varuṇo nāma muhūrto bhavati/
356.028. ṣoḍaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye saṃtāpanaḥ samyamo nāma muhūrto bhavati/
356.029. rākṣasasyābhijitasya ca muhūrtasyāntare 'rdharātraṃ bhavati/
356.029. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//

357.001. <357>pauṣamāse pūrṇe trayodaśamuhūrte divase sūryodaye caturojā evaṃ nāma muhūrto bhavati/
357.002. madhyāhne virato nāma muhūrto bhavati/
357.002. sūryāvatāre nairṛto nāma muhūrto bhavati/
357.002. saptadaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye varuṇo nāma muhūrto bhavati/
357.003. ardharātre rākṣaso nāma muhūrto bhavati/
357.004. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//
357.005. māghamāse pūrṇe dvādaśamuhūrte divase sūryodaye caturojā nāma muhūrto bhavati/
357.005. sāvitrasya ca viratasya ca muhūrtasyāntareṇa madhyāhno bhavati/
357.006. sūryāvatāre vijayo nāma muhūrto bhavati/
357.007. aṣṭādaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye nairṛto nāma muhūrto bhavati/
357.007. gardabhasya muhūrtasya ca rākṣasasya cāntaramardharātraṃ bhavati/
357.008. rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati//
357.008. yathā śrāvaṇe tathā māghe/
357.009. yathā bhādrapade tathā phālgune/
357.009. yathā āśvayuje tathā caitre/
357.010. yathā kārtike tathā vaiśākhe/
357.010. yathā mārgaśīrṣe tathā jyeṣṭhe/
357.010. yathā pauṣe tathā āṣāḍhe/
357.010. evameteṣāṃ nakṣatrāṇāṃ muhūrtānāṃ caritaṃ vicaritaṃ ca jñātavyam//
357.011. nakṣatravicaraṇaṃ nāma prathamo 'dhyāyaḥ//
357.012. yathāmadhyaṃ nakṣatrāṇāṃ rātrivaśena divasavaśena cotkarṣāpakarṣau kartavyau/
357.012. hīyamāne vardhamāne vā divase vā māse vā pūrṇe 'rdhamāse vā/
357.013. dvitīyā ṣaṣṭhī navamī dvādaśī caturdaśī atrāntare divase kalā vardhate, rātrau kalā hīyate//
357.015. catvāro mahārājāno dhriyate yairvasuṃdharā/
357.016. ativṛddhirviśuddhaśca vardhamānaḥ pṛthakśravāḥ//233//
357.017. mahābhūtāni catvāri kampayanti vasuṃdharām/
357.018. āpa indraśca vāyuśca tathāgnirbhagavānapi//234//
357.019. trayastu te yatra bhavanti pakṣe ṣaḍekamāse tu bhavanti vegāḥ/
357.021. parasya cakrasya nidarśanaṃ syātprakampate yatra mahī tvabhīkṣṇam//235//
357.023. viśākhā daśarātrī syājjeṣṭhā dvādaśarātrikā/
357.024. pañcaviṃśatirāṣāḍhā śravaṇā pañcasaptatiḥ//236//
357.025. rātriśataṃ bhādrapade kraturaśvayuje smṛtaḥ/
357.026. adhyardhaṃ kārtike māse kraturmārgaśire smṛtaḥ//237//
357.027. pauṣe tu pañcapañcāśanmāghe rātriśataṃ smṛtam/
357.028. adhyardhaṃ phalgune māse caitre triṃśattu rātrayaḥ/
357.029. vipāko bhūmivegānāmataḥ kampaḥ pravartate//238//
357.030. yadā sarveṣu māseṣu satataṃ kampate mahī/
357.031. vṛkṣāstathā calanti sma jalam yadi kampate/
357.032. parvataḥ parṇavatkamped bhayamatra vinirdiśet//239//

358.001. <358>nagarāṇyatha vā grāmā ghoṣā ye cātra saṃśritāḥ/
358.002. śīghraṃ bhavanti vijanāraṇyabhūtā mṛgāśrayāḥ//240//
358.003. aṭavyaḥ saṃpravartante daśa varṣāṇi pañca ca/
358.004. anāvāsā diśo vidyād bhūmicālavicālitāḥ//241//
358.005. kṛttikāsu caled bhūmirgrāmeṣu nagareṣu vā/
358.006. abhīṣkṇaṃ mucyate hyagnirdahate sa tṛṇālayān//242//
358.007. kṛṣṇāgniraśaneḥ pātaḥ karmārā āhitāśrayāḥ/
358.008. agārāśca nivartante saṃvarteneva dhātavaḥ//243//
358.009. ye jātā ye ca saṃvṛddhā ye ca taṃ grāmamāśritāḥ/
358.010. ete vyasanamarcchanti bhūmicālavicālitāḥ//244//
358.011. rohiṇyāṃ calitā bhūmiḥ sarvabījavināśanam/
358.012. proptaṃ śasyaṃ na roheta bhavet phalasya kṛcchratā//245//
358.013. gurviṇīnāṃ ca nārīṇāṃ garbho nipīḍyate bhṛśam/
358.014. durbhikṣavyasanākrāntā tribhāge tiṣṭhati prajā//246//
358.015. mahātmānaśca rājānaḥ śrīmantaśca narottamāḥ/
358.016. ete vyasanamarcchanti bhūmicālavicālitāḥ//247//
358.017. mṛgaśīrṣe caledbhūmiroṣadhīnāṃ vināśanam/
358.018. cikitsakāḥ śrotriyāśca ghaṭakāḥ somayājakāḥ//248//
358.019. somapītāśca ye viprā vānaprasthāśca tāpasāḥ/
358.020. ete vyasanamarcchanti bhūmicālavicālitāḥ//249//
358.021. ārdrāyāṃ calitā bhūmirvṛkṣā naśyanti kṣīriṇaḥ/
358.022. annapānāni naśyanti pathikā daṃṣṭripālikāḥ//250//
358.023. kūpakhāḥ parikhākhāśca pāpakā ye ca taskarāḥ/
358.024. ete vyasanamarcchanti bhūmicālavicālitāḥ//251//
358.025. punarvasau caledbhūmirmaṇḍalaṃ kuṇḍikāpi ca/
358.026. vāgurikāḥ kāraṇḍavāścakriṇaḥ śukasārikāḥ//252//
358.027. arbhakā bhramakārāśca māṃsikāḥ śaṅkhavāṇijāḥ/
358.028. ete vyasanamarcchanti bhūmicālavicālitāḥ//253//
358.029. puṣyeṇa ca caled bhūmirbrāhmaṇā nāyakāstathā/
358.030. dūraṃgamā vāṇijakāḥ sārthavāhāśca ye narāḥ//254//

359.001. <359>pārthivāḥ pārvatīyāśca ye ca tadbhaktigocarāḥ/
359.002. ete vyasanamarcchanti bhūmicālavicālitāḥ/
359.003. śilāvarṣaṃ pravarṣanti śasyānāmanayo mahān//255//
359.004. āśleṣāyāṃ caledbhūmir nāgāḥ sarve sarīsṛpāḥ/
359.005. kīṭāḥ pipīlikāḥ śvānā ekakhurāśca ye mṛgāḥ//256//
359.006. vaidyā viṣakarāścāpi ye ca sattvā darīśrayāḥ/
359.007. ete vyasanamarcchanti bhūmicālavicālitāḥ//257//
359.008. maghāsu calitā bhūmirmahārājo 'tra tapyate/
359.009. ye ca śrāddhā nivartante samājā utsavāstathā/
359.010. yajñāśca devakṛtyaṃ ca sarvamatra nivartate//258//
359.011. ye jātā ye ca saṃvṛddhā ye cānye 'pyagrapaṇḍitāḥ/
359.012. gandharvāśca vinaśyanti narā ye ca mahākulāḥ/
359.013. ete vyasanamarcchanti bhūmicālavicālitāḥ//259//
359.014. phalgunyāṃ calitā bhūmirṛturvyāvartate tadā/
359.015. tiryagvātaścaiva vāti kṛtaṃ naśyati śāśvatam/
359.016. pathikāścopatapyanti māṣayācyopajīvikāḥ//260//
359.017. dharme ratā āsanikā ye ca śulkopajīvinaḥ/
359.018. ete vyasanamarcchanti bhūmicālavicālitāḥ//261//
359.019. calatyuttaraphalgunyāṃ vaṇijā dvīpayātrikāḥ/
359.020. sārthavāhā āsanikā ye ca śilpopajīvinaḥ//262//
359.021. aṅgā videhamagadhā nairṛtāḥ strīparigrahāḥ/
359.022. ete vyasanamarcchanti bhūmicālavicālitāḥ//263//
359.023. hastena calitā bhūmiḥ kumbhakāracikitsakāḥ/
359.024. gaṇamukhyā mahāmātrāḥ senādhyakṣāśca ye narāḥ//264//
359.025. tāramakā(?) nārapaṭā(?) vipsarah(?) kauṭikā api/
359.026. ete vyasanamarcchanti bhūmicālavicālitāḥ//265//
359.027. citrāyāṃ calitā bhūmiḥ kārukā upakalpakāḥ/
359.028. kumāryaḥ sarvaratnaṃ ca sasyānāṃ bījakaiḥ saha//266//
359.029. vaṅgā daśārṇakuravaścedimāhiṣakāstathā/
359.030. ete vyasanamarcchanti bhūmicālavicālitāḥ//267//

360.001. <360>svātau pracalitā bhūmiścaurā ye ca kuśīlakāḥ/
360.002. hiṃsakā ye ca tatkarmaratā^bhyarthitamūṣakāḥ//268//
360.003. himavata uttareṇa vāyubhakṣāstapasvinaḥ/
360.004. ete vyasanamarcchanti bhūmicālavicālitāḥ//269//
360.005. viśākhāyāṃ caled bhūmirmahāśailakṣayo bhavet/
360.006. ugrā vātāḥ pravāntyatra aśmakairakuśalinaḥ//270//
360.007. anurādhe caled bhūmirdasyūnāmanayo mahān/
360.008. viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ//271//
360.009. andhrāḥ puṇḍrāḥ pulindāśca bhaye tiṣṭhantyanāśritāḥ/
360.010. mitrabhedaśca balavāṃs tadā jagati jāyate//272//
360.011. jyeṣṭhāyāṃ calitā bhūmirmahārāja pratapyate/
360.012. vāyasā vṛṣabhā vyāḍāstathā caṇḍamṛgāśca ye//273//
360.013. kuravaḥ śūrasenāśca mallā bāhlīkanigrahāḥ/
360.014. pratyarthikena śīghreṇa ye ca tadbhaktibhājanāḥ/
360.015. ete vyasanamarcchanti bhūmicālavicālitāḥ//274//
360.016. mūlena calitā bhūmiścatuṣpaddvipadāstathā/
360.017. grahāśrayāḥ piśācāśca ye ca sattvā darīśrayāḥ/
360.018. ete vyasanamarcchanti bhūmicālavicālitāḥ//275//
360.019. durbhikṣaṃ ca karotyāśu dhānyamalpodakaṃ bhavet/
360.020. darīparvatamūlāni gacchanti ca tadā bhuvi//276//
360.021. pūrvāṣāḍhe caled bhūmirjalajā matsyaśuktikāḥ/
360.022. śiśumārā udrakāśca nakrā makarakacchapāḥ//277//
360.023. jātigotrapradhānāśca dhanino 'tha vicakṣaṇāḥ/
360.024. dvitīyābhijātāśca mahāvidyākarāśca ye/
360.025. ete vyasanamarcchanti bhūmicālavicālitāḥ//278//
360.026. uttarasyāṃ caled bhūmiḥ śilpināmanayo mahān/
360.027. ayaskārāḥ sthapatayastrapukārāśca takṣakāḥ//279//
360.028. daridrā dhaninaścāpi śilpino vividhā api/
360.029. ete vyasanamarcchanti bhūmicālavicālitāḥ/
360.030. grāmakūṭāni ca ghnanti sacalasthāvarāṇi ca//280//

361.001. <361>vaiṣṇave calitā bhūmistadeti yadanīpsitam/
361.002. adhyāpakāḥ śāstravidaḥ kavayo mantrapāragāḥ/
361.003. yugaṃdharāḥ śūrasenā abhirājāḥ paṭaccarāḥ//281//
361.004. kuśaṇḍāḥ śaradaṇḍāśca ye narā rājapūjitāḥ/
361.005. ete vyasanamarcchanti bhūmicālavicālitāḥ//282//
361.006. dhaniṣṭhāyāṃ caled bhūmirdhanināmanayo mahān/
361.007. maheśvarāstathā mahānāgarāḥ śreṣṭhinastathā//283//
361.008. pracaṇḍāḥ svastimantaśca bhadrakārā yugaṃdharāḥ/
361.009. pārikūlāśca bhojyāśca hyanye sannāgarā api/
361.010. ete vyasanamarcchanti bhūmicālavicālitāḥ//284//
361.011. vāruṇye calitā bhūmiraudakeṣvanayo mahān/
361.012. hastino 'śvakharoṣṭrāśca sparśamarcchanti dāruṇam//285//
361.013. tadāsau vīrakān madrān bāhlīkān kekayānapi/
361.014. anāśrayāṃścakravākāñ janasthānapi pīḍayet//286//
361.015. sājena calitā bhūmī rākṣasān ghātakāṃstathā/
361.016. aurabhrikān saukarikān sauvīrāṃśca nipātayet//287//
361.017. vaṇijyajīvino vaiśyāñ śūdrāṃśca karītīnapi/
361.018. yavanān mālavādyāṃśca ganthibhedāṃśca nāśayet//288//
361.019. ahirbudhnye caled bhūmirvaṇijāmanayo mahān/
361.020. dharme ratāśca ye siddhā ye ca śauktikakarmiṇaḥ//289//
361.021. śibīn vatsāaṃs tathā vātsyān kṣatriyānārjunāyanān/
361.022. sindhurājadhanuṣpāṇīn sarvānardayate 'cirāt//290//
361.023. revatyāṃ calitā bhūmiḥ saṃgrāmaḥ syātsudāruṇaḥ/
361.024. grāmaghātāśca vartante grāmo grāmaṃ ca hiṃsati//291//
361.025. naucarānudakājīvān ramaṭhān bharukacchakān/
361.026. sudhanvānabhisārāṃśca sarvasenāṃśca nirdahet//292//
361.027. aśvinyāṃ calitā bhūmiraśvānāmanayo mahān/
361.028. grāmaghātaśca vartante bhrātā bhrātṛñ jighāṃsati//293//
361.029. yā cātra garbhamādhatte ye ca jātāśca tāniha/
361.030. trīṇi varṣāṇyato duḥkhamupaiti ca nirantaram//294//

362.001. <362>sahitāścitragarbhāśca ye hyanye cāṅganājanāḥ/
362.002. ārjunāyanā rājanyāḥ suṣṭhu trīṃścāpi hiṃsati//295//
362.003. bharaṇyāṃ calitā bhūmiścaurāṇāmanayo mahān/
362.004. viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ//296//
362.005. ādarśacakrāṭā dhūrtāstathā bandhanarakṣakāḥ/
362.006. antāvaśāyinaḥ pāpāścaranti ye tu durjanāḥ/
362.007. te 'pi tatra vipadyante bhūmicālavicālitāḥ//297//
362.008. vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram/
362.009. saptāhābhyantarāttatra megho bhavati prārthitaḥ//298//
362.010. snigdho hyañjanasaṃkāśo mahāparvatasannibhaḥ/
362.011. indraśca vaṣate tatra maharṣervacanam yathā/
362.012. {eva nigaditaṃ nāthairindraścātra pravarṣati//299//}
362.013. svastikākārasaṃkāśā indravajradhvajopamāḥ/
362.014. dṛśyante 'bhrā hi saṃdhyāyāṃ grastvā candradivākarau//300//
362.015. tadā nabhasi jāyante meghā dāḍimasaṃnibhāḥ/
362.016. lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāttānindrakampitān/
362.017. sa nirdeśo bhavettatra maharṣervacanam yathā//301//
362.018. atīva tatra viśvastaḥ sarvabījāni vāpayet/
362.019. vyavahārāṃśca kurvīrannirbhayāstatra vāṇijāḥ/
362.020. sarveṣāṃ bhūmikampānāṃ praśastā indrakampitāḥ//302//
362.021. vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram/
362.022. saptāhābhyantare tatra meghāḥ saṃchādayennabhaḥ//303//
362.023. tato 'nubaddhā jāyante abhrāḥ kauśeyasaṃnibhāḥ/
362.024. anulomaṃ ca samyānti carantaḥ paścimāṃ diśam//304//
362.025. śiśumāra-udrakāṇāṃ matsyamakarasannibhāḥ/
362.026. dṛśyante 'bhrāśca saṃdhyāyāṃ grastvā candradivākarau//305//
362.027. lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāttāñjalakampitān/
362.028. sa nirdeśo bhavettatra maharṣervacanam yathā//306//
362.029. sthaleṣu girikūṭeṣu kṣetreṣūpavaneṣu ca/
362.030. sthāpyante tatra bījāni niṃne naśyanti vai tadā//307//

363.001. <363>paṅkenāpi jalenāpi naśyeyū rajasāpi vā/
363.002. eteṣāṃ bhūmikampānāṃ praśastā jalakampitāḥ//308//
363.003. vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram/
363.004. saptāhābhyantare tatra vātā vānti sudāruṇāḥ//309//
363.005. dṛśyate kapilā saṃdhyā candrasūryau tu lohitau/
363.006. lakṣaṇaṃ tādṛśaṃ dṛṣṭvā jānīyādvāyukampitān//310//
363.007. tato bhavati nirdeśo maharṣervacanam yathā/
363.008. na tatra pravasetprājña ātmānaṃ cātra gopayet//311//
363.009. guhyamāvaraṇaṃ kuryātprākāraparikhāṃ khanet/
363.010. prātisīmā virudhyante narāṇāṃ jāyate bhayam//312//
363.011. eteṣāṃ bhūmikampānāṃ sarveṣāṃ kīrtitā guṇāḥ/
363.012. viśeṣeṇa manuṣyāṇāṃ nirmitā vāyukampitāḥ//313//
363.013. kampitāyāṃ tu medinyāṃ bhavedrūpamanantaram/
363.014. saptāhābhyantarāttatra ulkāpātāḥ sudāruṇāḥ//314//
363.015. saṃdhyā ca lohitā bhāti candrasūryau tu lohitau/
363.016. lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vijñeyā agnikampitāḥ//315//
363.017. agnirdahati kāṣṭhāni rakṣitāni dhanāni ca/
363.018. dṛśyante dhūmaśikharāḥ śastraṃ ca svidyate bhṛśam//316//
363.019. vīṇāśca divi dṛśyante nava māsānna varṣati/
363.020. eteṣāṃ bhūmikampānāṃ jaghanyā agnikampitāḥ//317//
363.021. jayati ahani pūrve kṣatriyān pārthivāṃśca hayagajarathamukhyān mantriṇo madhyamāhne/
363.023. vyathayati aparāhṇe gopaśūn vaiśyaśūdrān pradahati niśisaṃdhyā taskarānantavāsān//318//
363.025. rajanimiha pradoṣe hiṃsate mlecchasaṃghān striyamapi ca napuṃsaścārdharātreṣvanantān/
363.027. kṛṣivaṇigupajīvyān hanti yāme tṛtīye vyathayati surapakṣaṃ raudrakarmāntakṛṣṇe//319//
363.029. pradahati śaśipakṣe yājñikaṃ brahmakṣatra śrapayati śucivṛttāneva dharme pradhānān/
363.031. viduṣi ca mṛdubhāvaṃ vindate yo hyadhīte sa bhavati nṛpapūjyo brāhmaṇo vedadarśī//320//

364.001. <364>bṛhaspateśca catvāri samāni śubhakarmaṇā/
364.002. catvāri sūryakarmāṇi tulyāni śukrakarmaṇā/
364.003. somakarmāṇi catvāri brahmakarma ca tatsamam//321//
364.004. ayaṃ bhoḥ puṣkarasārin bhūmikampanirdeśo nāmādhyāyaḥ//
364.005. atha bhoḥ puṣkarasārinn abhiṣāmaṣṭāviṃśatīnāṃ nakṣatrāṇāṃ rogotpattiṃ nāmādhyāyaṃ vyākhyāmi/
364.006. tacchrūyatām/
364.006. kathayatu bhagavān--
364.007. kṛttikāsūtthito vyādhiḥ striyā vā puruṣasya vā/
364.008. catūrātraṃ bhaved vyādhistataścordhvaṃ vimucyate//322//
364.009. agnirhi devatā tatra dadhnā hyasya baliṃ haret/
364.010. anena balikarmeṇa tasmādrogādvimucyate//323//
364.011. rohiṇyāmutthito vyādhiḥ striyā vā puruṣasya vā/
364.012. pañcarātraṃ bhavedvyādhistataścordhvaṃ vimucyate//324//
364.013. devaḥ prajāpatistatra śuddhamālyairbaliṃ haret/
364.014. anena balikarmeṇa tasmādrogādvimucyate//325//
364.015. vyādhirmṛgaśirobhūtaḥ striyā vā puruṣasya vā/
364.016. aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//326//
364.017. somo hi devatā tatra maṇḍena tu baliṃ haret/
364.018. anena balidānena tasmādrogādvimucyate//327//
364.019. ārdrāyāmutthito vyādhiḥ striyā vā puruṣasya vā/
364.020. daśarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//328//
364.021. rudro hi devatā tatra pāyasena baliṃ haret/
364.022. anena balikarmeṇa tasmādrogādvimucyate//329//
364.023. punarvasau bhaved vyādhiḥ striyā vā puruṣasya vā/
364.024. aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//330//
364.025. ādityo devatā tatra gandhamālyairbaliṃ haret/
364.026. anena balikarmeṇa tasmādrogādvimucyate//331//
364.027. puṣye samutthito vyādhiḥ striyā vā puruṣasya vā/
364.028. stokakālaṃ bhavettasya pañcarātrādvimucyate//332//
364.029. devo bṛhaspatistatra gandhamālyairbaliṃ haret/
364.030. anena balikarmeṇa tasmādrogādvimucyate//333//

365.001. <365>āśleṣāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/
365.002. na taṃ vaidyāścikitsantu sarpastatra tu daivataḥ//334//
365.003. maghāsamutthito vyādhiḥ striyā vā puruṣasya vā/
365.004. aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//335//
365.005. pitaro devatāstatra kṛsareṇa baliṃ haret/
365.006. anena balikarmeṇa tasmādrogādvimucyate//336//
365.007. pūrvaphālgunijo vyādhiḥ striyā vā puruṣasya vā/
365.008. saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//337//
365.009. aryamā devatā tatra gandhamālyairbaliṃ haret/
365.010. anena balikarmeṇa tasmādrogādvimucayte//338//
365.011. uttarāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/
365.012. na taṃ vaidyāścikitsantu bhago 'pyatra tu devatā//339//
365.013. hastenāpyutthito vyādhiḥ striyā vā puruṣasya va/
365.014. pañcarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//340//
365.015. ravirhi devatā tatra gandhapuṣpairbaliṃ haret/
365.016. anena balikarmeṇa tasmādrogādvimucyate//341//
365.017. citrāyāmutthito vyādhiḥ striyā vā puruṣasya vā/
365.018. aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//342//
365.019. tvaṣṭā hi devatā tatra ghṛtamudgairbaliṃ haret/
365.020. anena balikarmeṇa tasmādrogādvimucyate//343//
365.021. svātyāṃ samutthito vyādhiḥ striyā vā puruṣasya/
365.022. kleśito hi bhaved vyādhiḥ pañcaviṃśatirātrikaḥ//344//
365.023. devatātra bhaved vāyuścitramālyairbaliṃ haret/
365.024. anena balikarmeṇa tasmādrogādvimucyate//345//
365.025. viśākhāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/
365.026. guruko 'sau bhaved vyādhirahānyekonaviṃśatiḥ//346//
365.027. indrāgnī devatā tatra gandhamālyairbaliṃ haret/
365.028. anena balikarmeṇa tasmādrogādvimucayte//347//
365.029. anurādhotthito vyādhiḥ striyā vā puruṣasya vā/
365.030. ardhamāsaṃ bhaved vyādhistataścordhvaṃ vimucyate//348//

366.001. <366>mitro hi devatā tatra ghṛtapātraṃ baliṃ haret/
366.002. anena balikarmeṇa tasmādrogādvimucyate//349//
366.003. jyeṣṭhāyāmutthito vyādhiḥ striyā vā puruṣasya vā/
366.004. kleśiko hi bhaved vyādhirahorātratrayodaśa//350//
366.005. indro hi devatā tatra gandhamālyairbaliṃ haret/
366.006. anena balikarmeṇa tasmādrogādvimucyate//351//
366.007. mūle samutthito vyādhiḥ striyā vā puruṣasya vā/
366.008. māsiko hi bhaved vyādhistataścordhvaṃ vimucyate//352//
366.009. naiṛtirdevatā tatra madyamāṃsairbaliṃ haret/
366.010. anena balikarmeṇa tasmādrogādvimucyate//353//
366.011. pūrvāṣāḍhe bhaved vyādhiḥ striyā vā puruṣasya vā/
366.012. sāṃkleśiko bhaved vyādhiraṣṭau māsānna saṃśayaḥ//354//
366.013. āpo hi devatāstatra kṛsareṇa baliṃ haret/
366.014. anena balikarmeṇa tasmādrogādvimucyate//355//
366.015. uttarāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/
366.016. saptarātraṃ bhavet vyādhistataścordhvaṃ vimucyate//356//
366.017. viśvo hi devatā tatra pāyasena baliṃ haret/
366.018. anena balikarmeṇa tasmādrogādvimucyate//357//
366.019. abhijidutthito vyādhiḥ striyā vā puruṣasya vā/
366.020. ṣaṇmāsān saṃbhaved vyādhistataścordhvaṃ vimucyate//358//
366.021. viṣṇuśca devatā tatra dadhimaṇḍaṃ baliṃ haret/
366.022. anena balikarmeṇa tasmādrogādvimucyate//359//
366.023. śravaṇenotthito vyādhiḥ striyā vā puruṣasya vā/
366.024. guruko hi bhaved vyādhiḥ pūrṇaṃ dvādaśamāsikam//360//
366.025. viṣṇurhi devatā tatra gandhamālyairbaliṃ haret/
366.026. anena balikarmeṇa tasmādrogādvimucyate//361//
366.027. dhaniṣṭhāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/
366.028. trayodaśadivastatra tataścordhvaṃ vimucyate//362//
366.029. varuṇo devatā tatra pāyasena baliṃ haret/
366.030. anena balikarmeṇa tasmādrogādvimucyate//363//

367.001. <367>pūrvabhadrotthito vyādhiḥ striyā vā puruṣasya vā/
367.002. na taṃ vaidyāścikitsantu ahirbudhnyo 'tra daivataḥ//364//
367.003. uttarābhādrajo vyādhiḥ striyā vā puruṣasya vā/
367.004. saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate//365//
367.005. aryamā devatā tatra gandhamālyairbaliṃ haret/
367.006. anena balikarmeṇa tasmādrogādvimucyate//366//
367.007. revatyāmutthito vyādhiḥ striyā vā puruṣasya vā/
367.008. mṛduko hi bhaved vyādhiraṣṭāviṃśatirātrikaḥ//367//
367.009. pūṣā hi devatā tatra gandhamālyairbaliṃ haret/
367.010. anena balikarmeṇa tasmādrogādvimucyate//368//
367.011. aśvinyāmutthito vyādhiḥ striyā vā puruṣasya vā/
367.012. sāṃkleśiko bhaved vyādhiḥ pañcaviṃśatirātrikaḥ//369//
367.013. gandharvo devatā tatra yāvakena baliṃ haret/
367.014. anena balikarmeṇa tasmādrogādvimucyate//370//
367.015. bharaṇyāmutthito vyādhiḥ striyā vā puruṣasya vā/
367.016. na taṃ vaidyāścikitsantu yamastatra tu daivataḥ/
367.017. śīlaṃ rakṣatu medhāvī tataḥ svargaṃ gamiṣyati//370//
367.018. ayaṃ bhoḥ puṣkarasārin vyādhisamutthāno nāmādhyāyaḥ//
367.019. ayaṃ khalu bhoḥ puṣkarasārin bandhananirmokṣaṃ nāmādhyāyaṃ vyākhyāsyāmi/
367.019. tacchrūyatām/
367.020. kathayatu bhagavān--
367.021. kṛttikāsu bhoḥ puṣkarasārin baddho vā ruddho vā trirātreṇa mokṣyatīti vaktavyaḥ/
367.021. rohiṇyāṃ baddho vā ruddho vā trirātreṇa mokṣyatīti/
367.022. mṛgaśirasi baddho vā ruddho vā ekaviṃśatirātreṇa mokṣyatīti/
367.023. ārdrāyāṃ baddho vā ruddho vā ardhamāsena mokṣyatīti/
367.023. punarvassau ruddho vā baddho vā saptarātreṇa/
367.024. puṣye trirātreṇa/
367.024. āśleṣāyāṃ triṃśadrātreṇa/
367.024. maghāsu ṣoḍaśarātreṇa/
367.024. pūrvaphālgunīṣu daśarātreṇa/
367.025. viśākhāyāṃ ṣaḍviṃśadrātreṇa/
367.026. anurādhāyāmekatriṃśadrātreṇa/
367.026. jyeṣṭhāyāmaṣṭādaśarātreṇa/
367.027. abhijiti ṣaḍrātreṇa/
367.027. pūrvāṣāḍhāyāṃ caturdaśarātreṇa/
367.027. uttarāṣāḍhāyāṃ caturdaśarātreṇa/
367.028. abhijiti ṣaḍrātreṇa/
367.028. śravaṇe dhaniṣṭhāyāṃ śatabhiṣāyāṃ pūrvabhādrapade uttarabhādrapade revatyāṃ caturdaśarātreṇa/
367.029. aśvinyāṃ trirātreṇa/
367.029. bharaṇyāṃ baddho vā ruddho vā parikleśamāvāpsyatīti vaktavyaḥ//
367.031. ayaṃ bhoḥ puṣkarasārin bandhananirmokṣo nāmādhyāyaḥ//
367.032. atha bhoḥ puṣkarasāriṃs tilakādhyāyaṃ vyākhyāsyāmi/
367.032. tacchrūyatām/
367.032. kathayatu bhagavān--

368.001. <368>mūrdhni tu yasyāstilako 'sti sūkṣmaḥ knigdho bhavet padmasamānavarṇaḥ/
368.003. rājā tu tasyā bhavatīha bhartā stanopariṣṭātpratibimbamāhuḥ//372//
368.005. śīrṣe tu yasyāstilakālakaḥ syāt sūkṣmo bhavedañjanacūrṇavarṇaḥ/
368.007. senāpatistasyā bhaveddhi bhartā stanāntare 'syāḥ pratibimbakaṃ syāt//373//
368.009. bhruvontare 'syāstilakālakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/
368.011. pañcaiva tasyāḥ patayo bhavanti bahvannapānaṃ labhate nārī//374//
368.013. gaṇḍasya nāsādikamadhyadeśe bhavecca bimbaṃ tilakasya yasyāḥ/
368.015. tāṃ śokabhājaṃ pramadāṃ vadanti romapradeśe pratibimbamāhuḥ//375//
368.017. karṇe tu yasyāstilakālakaḥ syād bahuśrutāṃ tāṃ pramadāṃ vadanti/
368.019. bahuśrutāṃ tāṃ śrutidhāriṇīṃ ca trike tu yasyāḥ pratibimbakaṃ syāt//376//
368.021. yasyottaroṣṭhe tilakālakaḥ syāttāṃ bhinnasatyāṃ pramadāṃ vadanti/
368.023. kṛcchreṇa sā vai labhate hi vṛttimūrau tu tasyāstilabimbamāhuḥ//377//
368.025. yasyādharoṣṭhe tilakālakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/
368.027. miṣṭānnapānaṃ bahu ṛcchate sā tathā hi guhye pratibimbakaṃ syāt//378//
368.029. cibuke tu yasyāstilakālakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/
368.031. miṣṭānnapānaṃ bahu sā labheta guhye dvitīyaṃ pratibimbakaṃ syāt//379//
368.033. ayaṃ bho puṣkarasāriṃstilakādhyāyo nāmādhyāyaḥ//

369.001. <369>atha khalu bhoḥ puṣkarasārin nakṣatrajanmaguṇaṃ nāmādhyāyaṃ vyākhyāsyāmi/
369.001. tacchrūyatām/
369.002. kathayatu bhavāṃs triśaṅko--
369.003. kṛttikāsu naro jātastejasvī priyasāhasaḥ/
369.004. bhavecchūrastathā caṇḍaḥ priyavādī ca mānavaḥ//380//
369.005. rohiṇyāṃ puruṣo jāto dhanavān dhārmikastathā/
369.006. vyavasāyī sthiraḥ śūro dhruvaṃ cāsya sadā sukham//381//
369.007. jāto mṛgaśire yastu mṛduḥ saumyastu mānavaḥ/
369.008. darśanīyo bhaveccāsau strīkāntastu viśeṣataḥ//382//
369.009. ārdrājātastu hiṃsātmā caṇḍaḥ paramajalpakaḥ/
369.010. raudrakarmā bhaveccāsāvīśvaraśca śatairmahān//383//
369.011. jātaḥ punarvasau yastu hyalolo buddhimānnaraḥ/
369.012. dharmaśīlo bhaveccāsau jātakrodhaśca mānavaḥ//384//
369.013. puṣyeṇa puruṣo jātastejasvī brāhmaṇo bhavet/
369.014. kṣatriyaśca bhavedrājā vaiśyaśūdrau ca pūjitau//385//
369.015. śvasanaḥ krodhanaḥ krūto hyāśleṣāsambhavo naraḥ/
369.016. durmanuṣyaśca caṇḍaśca iti sarvamihādiśet//386//
369.017. bahuprajñaḥ śrāddhakaro bahubhāgyastathaiva ca/
369.018. dhanavān dhānyavān bhogī maghāsu puruṣo bhavet//387//
369.019. pūrvaphālgunījātastu yaḥ kaścitpuruṣo bhavet/
369.020. adharmabuddhiśīlaśca gurudārābhimardakaḥ//388//
369.021. uttarāyāṃ tu phālgunyāṃ jāto bhavati bhogavān/
369.022. divyajñānaśca vijñāne puruṣaḥ subhago bhavet//389//
369.023. haste jātaśca śuddhātmā vikrānto mṛdubhojanaḥ/
369.024. senāpatyaṃ ca kurute 'steyakarmā bhavedasau//390//
369.025. catrāsu jātaścitrākṣastathā citrakathākaraḥ/
369.026. darśanīyo bahustrīkaścitraśīlo bhavennaraḥ//391//
369.027. svātyāṃ ca puruṣo jāto bandhuślāghī vicakṣaṇaḥ/
369.028. mṛdukaḥ pānaśauṇḍaśca mitrakārī vicāravān//392//
369.029. viśākhāsu naro jātastejasvī dravyavān mahān/
369.030. śūro vikramavān dakṣaḥ subhagaśca bhavedasau//393//
369.031. anurādhodbhavo martyo mitravān saṃgrahī naraḥ/
369.032. śuciścaiva kṛtajñaśca dharmātmā ca bhavecca saḥ//394//

370.001. <370>jyeṣṭhāsu puruṣo jāto mitravānabhijāyate/
370.002. dhanurvedābhirāmaśca nārīṣu kurute manaḥ//395//
370.003. mūleṣu puruṣo jāto 'kṛtajñaḥ syādadhārmikaḥ/
370.004. dṛḍho vīro bhaveccāsau kilbiṣī ca sa mānavaḥ//396//
370.005. āṣāḍhāsu ca pūrvāsu matsarī calitendriyaḥ/
370.006. matsyamāṃsapriyaścāpi ghātakaḥ syātsa mānavaḥ//397//
370.007. sānukrośaśca dātā ca vidyāniṣṭhaḥ suhṛjjanaḥ/
370.008. viśvadaive naro jāto bhavedapi ca niścitaḥ//398//
370.009. ācāryaḥ śāstrakartā ca viścvāsī ca kriyāparaḥ/
370.010. śravaṇe jāta āyuṣmāñ śrīmāṃśca puruṣo bhavet//399//
370.011. anavasthitacittaśca citradravyaśca mānavaḥ/
370.012. dhaniṣṭhāsu bhavejjātaḥ puruṣaḥ sarvaśaṅkitaḥ//400//
370.013. vāruṇe yadi nakṣatre jāto bhavati mānavaḥ/
370.014. puruṣo dveṣaśīlaśca parivādī ca sarvaśaḥ//401//
370.015. jāto bhādrapadāyāṃ tu pūrvasyāmiha mānavaḥ/
370.016. cāritraguṇayuktaśca kṛtajño mukharastathā//402//
370.017. uttarasyāṃ naro jāto bhaviṣyati vicakṣaṇaḥ/
370.018. medhāvī bahvapatyaśca dharmaśīlo mahādhanaḥ//403//
370.019. revatyāṃ puruṣo jāto dharmātmā jñātisevakaḥ/
370.020. daridro 'lpadhano nityaṃ dāyako nānasūyakaḥ//404//
370.021. aśvinyāṃ puruṣo jāto bhavatyativicakṣaṇaḥ/
370.022. mahājanapriyaścāpi śūraśca subhagaśca saḥ//405//
370.023. bharaṇyāṃ puruṣo jātaḥ pāpācāro 'vicakṣaṇaḥ/
370.024. kandarpe dātukāmaśca parataścopajīvakaḥ//406//
370.025. ayaṃ bhoḥ puṣkarasārin nakṣatrajanmaguṇo nāmādhyāyaḥ//

371.001. <371>paṭha bhostriśaṅko utpātacakraṃ nāmādhyāyam/
371.001. kathayati ca--
  utpātacakranirdeśaḥ/
371.002. aṣṭāviṃśatiparyantakṛtsne nakṣatramaṇḍale/
371.003. divyā vikārā dṛśyante sūryacandragrahādiṣu//407//
371.004. māghasya prathame pakṣe śailo vā pārthivo yadi/
371.005. dhūmavṛṣṭirhi āditye udayati pradṛśyate/
371.006. vidyuto vātha dṛśyante tadā vidyājjanakṣayam//408//
371.007. aśvinyāamarkato dhūmo nirgacchannapi cchādayet/
371.008. anāvṛṣṭiṃ tadā vidyātpūrṇavarṣāṇi dvādaśa//409//
371.009. bharaṇyāṃ māghamāse tu pītasūryo 'tha dṛśyate/
371.010. samantādvadhyate rāṣṭraṃ madhye durbhikṣamādiśet//410//
371.011. phālgune kṛttikāyāṃ tu āditye parikho yadi/
371.012. naśyanti karvaṭāstatra yadi devo na varṣati//411//
371.013. caitramāse yadā puṣye sūrye kṛṣṇaṃ pradṛśyate/
371.014. acirodayakāle tu kṣitipālo 'varudhyate//412//
371.015. vaiśākhamāse cārdrāyāmādityaḥ pratisūryakaḥ/
371.016. saṃgrāmaṃ tatra jānīyādubhau ghātyete pārthivau//413//
371.017. gṛhyetāṃ candrasūryau vā jyaiṣṭe bharaṇijyeṣṭhayoḥ/
371.018. sāmātyo vadhyate rājā rāṣṭre durbhikṣamādiśet//414//
371.019. āṣāḍhe ca yadāditye pūrvabhādrapade sthite/
371.020. sāyāhne dṛśyate 'tyarthaṃ lohito maṇḍale vraṇaḥ//415//
371.021. paracakreṇa tadrāṣṭraṃ ṣaṇmāsān pīḍyate tadā/
371.022. kṣitipālaśca sāmātyaḥ putradāreṇa vadhyate//416//
371.023. pūrvāyāṃ cottarāṣāḍhāyāmāṣāḍhe gṛhyate śaśī/
371.024. vidyād durbhikṣakalaharogāṃścātra vinirdiśet//417//
371.025. māse 'tha śrāvaṇe mūle candrasūryau na bhāsataḥ/
371.026. sphuliṅgāścātra dṛśyante vidyādrogabhayaṃ mahat//418//
371.027. māse 'śvayuji gṛhyetāmekapakṣendubhāskarau/
371.028. rājaputrasahasrāṇāṃ tadā jāyet saṃkṣayaḥ//419//
371.029. alakṣaṇo niḥprakāśaḥ pūrṇamāsyāṃ tu kārtike/
371.030. candrasūryāvagnivarṇau raktavarṇe nabhastale//420//

372.001. <372>ravivadbhāti tadrāṣṭraṃ vinaśyeta punaḥ punaḥ/
372.002. rājñāṃ vidyāddhatānāṃ vai bhūmiḥ pāsyati śoṇitam//421//
372.003. bharaṇyaṃ māghamāse tu kṛṣṇo vāyuḥ samutthitaḥ/
372.004. chādayeccandrasūryau tu śīghraṃ rāṣṭraṃ vinaśyati//422//
372.005. māse tu phālgune vāyuḥ pāṃśuvarṣaṃ savidyutam/
372.006. vadhyante pūrvarājānaḥ pratiṣṭhante tathāpare//423//
372.007. sahādityena candre 'tha yadā kaścid grahaścaret/
372.008. vāyurvā viṣamo vāti vidyādrājavadhaṃ tadā//424//
372.009. aśanyulke tu vaiśākhe ādityena sahotthite/
372.010. ṣaṇmāsābhyantareṇātha rāṣṭre vyasanamādiśet//425//
372.011. jyeṣṭhamāse yadādityo grahato nirgato bhavet/
372.012. ādityasyopaghātena grahāḥ sarve 'tha pīḍitāḥ//426//
372.013. jyeṣṭhe ca pāṃśuvarṣeta ādityaḥ pariviṣyate/
372.014. kṣitipālasahasrāṇāmeka ekastu vadhyate//427//
372.015. āṣāḍhe vāyavo vānti gacchanto bharaṇīsthitāḥ/
372.016. udapānāti śuṣyante sarvaśasyaṃ ca puṣyati//428//
372.017. śrāvaṇe vāyavaḥ pītāḥ sadā kṛṣṇaṃ nabhastalam/
372.018. bhayaṃ tatra vijānīyātsamantāt samupasthitam//429//
372.019. śrāvaṇe varṣate hyagniḥ pūrvabhādrapade divā/
372.020. meghāḥ śabdamutkurvanti rogadurbhikṣamādiśet//430//
372.021. yadā bhādrapade māse nabhaḥ syācchannagarjitam/
372.022. paracakraṃ tadā rāṣṭre harate dhanasaṃcayam//431//
372.023. aśvayuji vātavṛṣṭiḥ syādāgatyottarāṃ diśam/
372.024. pātayeccaivamāghātaṃ kṛtsnaṃ rāṣṭraṃ vinaśyati//432//
372.025. kārtike śuklatrayodaśyām yadā candre dhanurbhavet/
372.026. samantānnaśyate rāṣṭraṃ madhye durbhikṣamādiśet//433//
372.027. ulkāpātā hyaśanayo māghamāse bhavanti vā/
372.028. aśvinyāṃ viṣaye tatra prajā śvāsena vadhyate//434//
372.029. māse tu phālgune yatra agnivarṣaṃ nabhastalāt/
372.030. bhavecchabdastadākāśe tadrāṣṭraṃ naśyate laghu//435//
372.031. svātyāṃ caitre yadā varṣaṃ niruddhaṃ vātavarṣitam/
372.032. dṛśyatendradhanuḥ kṣipraṃ nagaraṃ tadvinaśyati//436//

373.001. <373>bharaṇyāṃ jyeṣṭhamāse tu śabda uttarato bhavet/
373.002. pītavarṇaṃ tadākāśaṃ paracakrabhayaṃ bhavet//437//
373.003. āṣāḍhe māsi puṇye 'tha dṛśyante vyoṃni vidyutaḥ/
373.004. satṛṇodakavṛṣṭibhistribhāgaṃ mucyate prajā//438//
373.005. śrāvaṇe tu yadā mūle bahu devaḥ pravarṣati/
373.006. dṛśyatendradhanustatra kṣatriyāṇāṃ mahadbhayam//439//
373.007. māse bhādrapade yatra nirghātaḥ patati kṣitau/
373.008. sukṛcchrā vāyavo vānti mahadrogabhayaṃ tadā//440//
373.009. māse bhādrapade puṣye vidigbhyo niścared dhvaniḥ/
373.010. kṣatriyaḥ kupyate kṣipraṃ vipakṣā tu tadā prajā//441//
373.011. bharaṇyāmaśvayuje śabda upariṣṭādbhavedyadi/
373.012. satṛṇaṃ cotsṛjetpāṃśu tāpasānāṃ mahadbhayam//442//
373.013. kārtike tu yadārdrāyāṃ śabdaḥ śrūyeta bhairavaḥ/
373.014. catuṣpadaḥ kārṣakāṇāṃ mṛtyuṃ tatra vinirdiśet//443//
373.015. mārgaśīrṣe dhaniṣṭhāyāṃ tūryaśabdo 'mbare bhavet/
373.016. vātāturastadā rāṣṭre vyādhirbhavati dāruṇaḥ//444//
373.017. pauṣamāse yadā svātyāṃ śabdo bhavati bhairavaḥ/
373.018. abhīkṣṇaṃ viṃdyudākāśe paṇḍitānāṃ mahadbhayam//445//
373.019. māghe śukle tu nirghāto nityaṃ śāmyedvasuṃdharām/
373.020. jānīyāttṛtīye varṣe sakalaṃ rāṣṭravibhramam//446//
373.021. jyeṣṭhāyāṃ phālgune māse kṛṣṇavāyuḥ samākulaḥ/
373.022. abhīkṣṇaṃ kampate bhūmirbrahmacāribhayaṃ tadā//447//
373.023. pūrvabhādrapadāyāṃ tu caitre kampetkṣitirdivā/
373.024. tasmin varṣe ca tadrāṣṭre parasainyānmahadbhayam//448//
373.025. pūrvāyāṃ cedāṣāḍhāyāṃ rātrau caitre ca niścalet/
373.026. asibhirhanyate rājā hanyate ca mahājanaḥ//449//
373.027. vaiśākhe kampitā bhūmiḥ kṛṣṇapakṣe hyabhīkṣṇaśaḥ/
373.028. anāvṛṣṭyā tu durbhikṣaṃ māsān ṣaṭ tatra nirdiśet//450//
373.029. jyeṣṭhe māse bharaṇyāṃ tu divā kampedvasuṃdharā/
373.030. vidyādyodhasahasrāṇāṃ mahī pāsyati śoṇitam//451//
373.031. jyeṣṭhe māse yadā mūle rātrau bhūmiḥ prakampate/
373.032. pratyanto vadhyate rājā rāṣṭre baliṃ samādiśet//452//

374.001. <374>āṣāḍhe kampate bhūmiḥ puṣyanakṣatrasaṃsthite/
374.002. śasyaṃ vinaśyate tatra kalikarma ca jāyate//453//
374.003. prakampante yadā caityā ārdrāyāṃ vā maghāsu vā/
374.004. jvaleyuḥ prapateyurvā naśyedrāṣṭraṃ tadā laghu//454//
374.005. caityā yatra prakampante hasanti ca namanti ca/
374.006. sarāṣṭraḥ kṣitipastatra nacirānnāśamarcchati//455//
374.007. śrāvaṇe kampate bhūmiḥ pūrvabhādrapadāsthite/
374.008. sadā parājito rājā caurai rāṣṭre ca vadhyate//456//
374.009. kārtike kṣitikampena yadā caityaṃ viśīryate/
374.010. dvāraṃ vā nagarasyātha bhūyiṣṭhaṃ naśyate prajā//457//
374.011. vāme vā dakṣiṇe cendoḥ śṛṅge tiṣṭhed bṛhaspatiḥ/
374.012. mahābhogā vinaśyeyuḥ prakāśāḥ pṛthivīśvarāḥ//458//
374.013. sūryācandramasoḥ śṛṅge lohitāṅgo yadāruhet/
374.014. śrūrākṣamantrikātpīḍāṃ pratyantānāṃ vinirdiśet//459//
374.015. śanaiścaro yadā śṛṅge somasyābhiruhettadā/
374.016. jñeyaṃ rogabhayaṃ ghoraṃ durbhikṣaṃ cātra nirdiśet//460//
374.017. rāhuṇā nigṛhītastu colkayā hanyate śaśī/
374.018. ṣaṇmāsābhyantarāttatra rājño vyasanamādiśet//461//
374.019. yasya caivātha nakṣare śaśī sūryo vigṛhyate/
374.020. rāhuṇā kṣitipo rājyaiḥ saha pīḍāmavāpnuyāt//462//
374.021. rājño vai cātha nakṣatre candraṃ keturyadā viśet/
374.022. pratyantarājabhiḥ sārdhaṃ śastramūrcchāṃ vinirdiśet//463//
374.023. candramadhyagataḥ śukraḥ phālgunyātha maghā yadā/
374.024. sarvadhānyāni śuṣyeyustadā rogaṃ vinirdiśet//464//
374.025. bṛhaspatiśca śukraśca lohitāṅgaḥ śanaiścaraḥ/
374.026. likhyanti somaśṛṅgasya tadā vidyānmahadbhayam//465//
374.027. dhūmaketurmahābhāgaḥ puṣyamāruhya tiṣṭhati/
374.028. caturdiśaṃ tadā vidyātparacakraiḥ prābhavam//466//
374.029. maghāyāṃ lohitāṅgo vā śravaṇe vā bṛhaspatiḥ/
374.030. tiṣṭhetsaṃvatsarastrīṇi bhayaṃ vidyātsamāgatam//467//
374.031. tiṣṭhecchukro 'tha rohiṇyāṃ jyeṣṭhe māse kathaṃcana/
374.032. vyākuryānniyatamatra kṣatriyāṇāṃ mahadbhayam//468//

375.001. <375>viśākhāyāṃ samīpasthau bṛhaspatiśanaiścarau/
375.002. somo vā raviṇā sārdhaṃ paracakrabhayaṃ tadā//469//
375.003. kākāḥ śyenāśca gṛdhrāśca vaseyuḥ sahitā mudā/
375.004. maithunaṃ vāritaṃ veyuḥ paraiḥ saha raṇastadā//470//
375.005. śyeno hastinivāse vā abhirohetpunaḥ punaḥ/
375.006. paracakreṇa yuddhaṃ tu bhaveccāpi punaḥ punaḥ//471//
375.007. kanyā prasūyate yatra caturhastā catuḥstanī/
375.008. strīṇāmeva bhavettatra maraṇaṃ hyatidāruṇam//472//
375.009. garbhasthā dārakā yatra hasanti ca vadanti ca/
375.010. tasya deśasya jānīyādvināśaṃ samupasthitam//473//
375.011. ekapādāṃstripādāṃśca caturaṅgāṃstathaiva ca/
375.012. nāryo yatra prasūyante rājño vyasanamādiśet//474//
375.013. sūyante vikṛtān garbhān saṃtānān bhayavyañjanān/
375.014. pramadā yatra deśe tu rājā tatra vinaśyati//475//
375.015. laghuhastaśīrṣamukhān mānuṣaṃ kāyamāśritān/
375.016. pramadā yatra sūyante rāṣṭraṃ tatra vinaśyati//476//
375.017. kharāśca mahiṣāścāpi paśavo 'tha tathāvidhāḥ/
375.018. dvitriśīrṣāḥ prasūyante deśe yatra sa naśyati//477//
375.019. śṛgālaśvānamakarahayarūpāśca mānavāḥ/
375.020. jāyante yatra deśe tu sa deśo laghu naśyati//478//
375.021. pādāvubhau yadā vaiśyā gurviṇī saṃprasūyate/
375.022. deśasya vilayaṃ brūyātparacakreṇa dāruṇam//479//
375.023. pūrvārdhaḥ pakṣinarayorgarbho yatra prasūyate/
375.024. rājā vā rājāmātyo vā saha deśena naśyati//480//
375.025. kumbhāṇḍo jāyate yatra dvimukho 'tha caturmukhaḥ/
375.026. trinetrastrimukho vāpi vidyāttatra mahadbhayam//481//
375.027. saukareṇa tu vaktreṇa śarīraṃ mānuṣam yadi/
375.028. sūtaṃ caturdiśaṃ rāṣṭraṃ hanyāttatra na saṃśayaḥ//482//
375.029. ādityasya tu rūpeṇa mānuṣo yatra jāyate/
375.030. vibhramātsakalaṃ rāṣṭraṃ vināśamupagacchati//483//

376.001. <376>uttānaśāyī bālastu deśe yatra dvijottamaḥ/
376.002. dṛṣṭaḥ pravyāharan vedān kṣipraṃ deśo vinaśyati//484//
376.003. kukṣiṃ bhittvā yadā bālo garbhānniṣkramate svayam/
376.004. atrāṇāṃ mātaraṃ kṛtvā sa deśo naśyate laghu//485//
376.005. garbhasthāḥ sūkarā uṣṭrāḥ sarpāśca śakunistathā/
376.006. strīṇāṃ garbhātprasūyante deśe tu bhayamādiśet//486//
376.007. pauruṣaṃ gārdabhaṃ cātha saukaraṃ cārthavigraham/
376.008. gāvo yatra prasūyante nirdiśedbhayamāgatam//487//
376.009. nārī gṛhṇāti garbhaṃ vā adṛṣṭastanarūpiṇī/
376.010. vināśaṃ tasya deśasya sanṛpasya vinirdiśet//488//
376.011. jaṭī dīrghanakho yatra sukṛṣṇaḥ paruṣacchaviḥ/
376.012. sa jano jāyate yatra rāṣṭraṃ sādhipatiṃ dahet//489//
376.013. agrīvā dantasahitā jāyante yatra bālakāḥ/
376.014. śuṣyeta sakalaṃ śasyaṃ janaśca vilayaṃ vrajet//490//
376.015. ekabāhuraśīrṣo 'tha garbho yatra prasūyate/
376.016. svayaṃ kṣubhyeta tadrāṣṭraṃ vinaśyeta na saṃśayaḥ//491//
376.017. phale phalam yadā paśyetpuṣpe vā puṣpamāśritam/
376.018. garbhāḥ sraveyur nārīṇām yuvarājaśca vadhyate//492//
376.019. akāle pādapā yatra puṣpyanti ca phalanti ca/
376.020. latā gulmo 'tha vallī vā deśe tatra bhayaṃ bhavet//493//
376.021. vṛkṣopariṣṭātpaśyedvā sravantamātmaśoṇitam/
376.022. kūjamānaṃ pataṅgaṃ vā tadā vidyānmahadbhayam//494//
376.023. vṛkṣāṇāṃ maṇḍapānāṃ vā chāyā na parivartate/
376.024. caturvarṇabhayaṃ tatra kalikarma ca jāyate//495//
376.025. puṣpyeyuḥ pādapā yatra vividhāḥ puṣpajātayaḥ/
376.026. kalpavṛkṣaprakṛtayastato vidyānmahadbhayam//496//
376.027. anāvartam yadā puṣpaṃ phalaṃ cāpi pradṛśyate/
376.028. vināśaṃ tasya deśasya durbhikṣaṃ kalahaṃ vadet//497//
376.029. sthānāsthānaṃ gatā vṛkṣā dṛśyeyuryatra kutracit/
376.030. pūrvapratiṣṭhito rājā nacireṇa vicālyate//498//

377.001. <377>daivāsuraṃ ca saṃgrāmaṃ paśyedadbhutadarśanam/
377.002. śastraṃ mūrcchayate tatra taskaraiścāpi pūrvavat//499//
377.003. kampate rudate śāstā gacchan vā yatra dṛśyate/
377.004. paracakrāttadā vidyādatyarthaṃ tatparājayam//500//
377.005. devatā yatra deśe tu nṛtyanti ca hasanti ca/
377.006. aśrūṇi pātayeyurvā tadā vidyānmahadbhayam//501//
377.007. devatā yatra krīḍanti jvalanti nimiṣanti vā/
377.008. caleyurathavā yatra kṣitipo 'nyo bhavettadā//502//
377.009. śivaliṅgam yadā kampedgagane vātha dṛśyate/
377.010. nimajjate dharaṇyāṃ vā dhruvaṃ rājavadho bhavet//503//
377.011. pratimāḥ parivartante dhūmāyante rudanti ca/
377.012. prasvidyeyuḥ pradhāveyuranyo rājā bhaviṣyati//504//
377.013. acalo vā caletsthānāccalaṃ vāpyacalaṃ bhavet/
377.014. amātyo hanti rājānaṃ kalahaṃ cātra nirdiśet//505//
377.015. vamanti rudhiraṃ kanyā namante vā diśo daśa/
377.016. ayuktā vā pravartante kṣatriyāṇāṃ mahadbhayam//506//
377.017. varṣate kusumam yatra raktabindumathāpi vā/
377.018. prāṇino vividhān vāpi vidyāccaurabhayaṃ tadā//507//
377.019. yūpāḥ purāṇā nigamā devāgārāṇi cetiyāḥ/
377.020. nagarāṇyatha dhūmyante kṣipraṃ rājā vinaśyati//508//
377.021. indurvā dīpavṛkṣo vā dīpo yatra na dīpyate/
377.022. rājyakāmaḥ kumāro vā kṣubhyedviṭapako 'pi vā//509//
377.023. antaḥpure yadā nīḍaṃ kurvate madhumakṣikāḥ/
377.024. astraṃ vāpi gṛhaṃ dahyād rājño vyasanamādiśet//510//
377.025. patedantaḥpure vidyud vṛkṣo vāpyāśrame tathā/
377.026. puri caityacchāyāyāṃ vā rājārthe patitā hi sā//511//
377.027. prākāre vāyudhāgāre gopurāsthānakeṣu vā/
377.028. vāyasaḥ kurute nīḍaṃ sāmātyo dhvaṃsate nṛpaḥ//512//
377.029. anāhatebhyastūryebhyaḥ svayaṃ śabdo viniścaret/
377.030. svacakrakṣobhadoṣeṇa sarvaṃ rāṣṭraṃ vilupyate//513//

378.001. <378>māsaśoṇitavarṣaṃ vā patrapuṣpaphalāni vā/
378.002. yadābhivarṣettadvarṣaṃ cakrai rāṣṭraṃ vilupyate//514//
378.003. madhuphāṇitapuṣpāṇi gandhavarṣāṇyathāpi vā/
378.004. diśo dāhāśca dṛśyeyurmāradurbhikṣalakṣaṇam//515//
378.005. meghaḥ samantato garjedupavarṣetsacātakam/
378.006. śoṇitaṃ sakarakaṃ syāttadā vidyātparādbhayam//516//
378.007. vidyucca patate ghorā karakāṇāṃ ca varṣaṇam/
378.008. gandharvanagaraṃ cātha dṛṣṭvā vidyānmahadbhayam//517//
378.009. śaśī śoṇitasaṃkāśo madhye kṛṣṇo vivarṇavān/
378.010. sāmantakena pīḍyate vidyādrāṣṭre mahadbhayam//518//
378.011. pradīpitāgnisaṃkāśo yadā dṛśyeta candramāḥ/
378.012. gaganaṃ dahyate tatra lokapīḍā jvareṇa ca//519//
378.013. yadā gairikasaṃkāśaḥ kṣipramevopaśāmyati/
378.014. varṣaṇasyāgamo vidyādyadi vāyuḥ pravāyate//520//
378.015. saṃdhyāyāṃ dhūmravārṇāyāṃ dṛśyetenduśca bhāskaraḥ/
378.016. vicchinno brahmarūpeṇa varṣaṃ tatra vinirdiśet//521//
378.017. nāpsu majjati nāpyagnau pūrvavacca na dṛśyate/
378.018. agnirutpatsyate tatra koṣṭhāgāraṃ daheta saḥ//522//
378.019. dhvajāgre vāyaso yatra lambapakṣo vidhāvate/
378.020. udakaṃ saṃharetkṣipramagnitaḥ sumahadbhayam//523//
378.021. jalaṃ jājvalyamānaṃ tu matsyo nirdahati svayam/
378.022. anāvṛṣṭiṃ tadā brūyād durbhikṣaṃ ca mahadbhayam//524//
378.023. puradvāre yadāgacchetsvayamāraṇyako mṛgaḥ/
378.024. cakradvaye 'pi durbhikṣaṃ rāṣṭre rogaṃ ca nirdiśet//525//
378.025. triśīrṣaḥ pañcaśīrṣo vā yadā sarpo 'tha dṛśyate/
378.026. anāvṛṣṭyā tadā vidyātsarvaśasyaṃ vinaśyati//526//
378.027. kuśūlo yatra dṛśyeta kampayastu vasuṃdharām/
378.028. koṣṭhāgārāṇi naśyeyurye cānye dhanasaṃcayāḥ//527//
378.029. sarpa udyataśīrṣastu yudhyate puruṣaiḥ saha/
378.030. cakradvayādrogataśca vidyāttatra mahadbhayam//528//

379.001. <379>bila ekatra bahavaḥ sarpāḥ supariveṣṭitāḥ/
379.002. śastramṛtyuṃ tadā vidyāt kṣatriyāṇāṃ mahadbhayam//529//
379.003. niścarantyavadhānena khaḍgāḥ prajvalitā yadā/
379.004. tatastaṃ nacirātpaśyetsaṃgrāmaṃ pratyupasthitam//530//
379.005. kākaḥ śyenaśca gṛdhro vā yasya nīyeta mūrdhani/
379.006. ṣaṇmāsābhyantare rājā mriyate sapurohitaḥ//531//
379.007. prāsādāśca prakampante śaraṇāni gṛhāṇi ca/
379.008. mahābalaṃ ca vadhyeta rāṣṭrasya rājapālakaḥ//532//
379.009. vajroddhṛtā diśaḥ sarvāḥ kṛṣṇapakṣe caturdiśam/
379.010. varṣeyuḥ śoṇitam yatra kṣitipālo 'tra vadhyate//533//
379.011. sūryasyodayakāle tu maholkā nipatedyadā/
379.012. rājaputrāshasrāṇāṃ bhūmiḥ pāsyati śoṇitam//534//
379.013. vṛkṣāḥ sarpāḥ prakampeyurmucyeyustvaco vā tathā/
379.014. sarvasminneva rāṣṭre tu vidyācchatrubhayaṃ mahat//535//
379.015. dine hyulkāprayuktirvā jvalantī yadi dṛśyate/
379.016. raktotpādaṃ tadā vidyātsaṃgrāmaṃ bhīmadarśanam//536//
379.017. asiṃ prajvalitaṃ praśyettomaraṃ cakrameva ca/
379.018. vidyātpaśyanti śastrāṇi saṃgrāmaṃ bhīmadarśanam//537//
379.019. dīrghamucchvasate vāśvah aśrūṇi ca nipātayet/
379.020. pādena karṣate śīghram yuddhe rājavadho dhruvam//538//
379.021. kākaśced gṛhamāruhya hā putra iti vāśati/
379.022. sarvaḥ praṇaśyate deśo nagaragrāmakarvaṭaḥ//539//
379.023. anagnau jāyate dhūmaḥ sthale padmāni vā yadā/
379.024. vināśaṃ tasya deśasya niyamācchīghramādiśet//540//
379.025. āravanti yadā ghoraṃ meghā vṛkamṛgāstathā/
379.026. vināśaṃ tasya deśasya vidyācchīghramupasthitam//541//
379.027. chinnasrotā bhavennadyaścirakālavahā api/
379.028. gṛhāḥ śūnyodakenāpi śuṣkāstatra bhayaṃ bhavet//542//
379.029. pratisrotā yadā nadyo vahantyaprativāritāḥ/
379.030. nityodvignā janapadā nirdiśecca janakṣayam//543//

380.001. <380>dhanūṃṣyākṛṣyamāṇāni dhūmāyanti jvalanti ca/
380.002. anyadvāpi praharaṇaṃ parebhyo jāyate bhayam//544//
380.003. mayūragrīvasaṃkāśaḥ pariveśo niśākare/
380.004. vidyādrājasahasrāṇāṃ mahī pāsyati śoṇitam//545//
380.005. narāṇāṃ pramadānāṃ ca ratiharṣo na jāyate/
380.006. sarvatra śokacintā vā mahattatra bhayaṃ bhavet//546//
380.007. nirgranthā ṛṣayaḥ santo deśātprakrameyuryataḥ/
380.008. nadīṃ bhittvā nikuñjān vā sa deśo naśyate 'cirāt//547//
380.009. yatrauṣadhyaśca virasā jalaṃ ca parihīyate/
380.010. vidyāddeśaṃ tamutsṛṣṭaṃ devatā-ṛṣisādhubhiḥ//548//
380.011. matsyāḥ kūrmāśca sarpāśca mriyante yatra jāṅgalāḥ/
380.012. dhanaskandhaḥ striyāstatra sapatnairvipralopsyate//549//
380.013. apūrvāḥ pakṣiṇo yatra sthale vāriṇi eva vā/
380.014. dṛśyeyuḥ paracakreṇa dhanaskandho vilopsyate//550//
380.015. mahāpatho yadā kakṣaiḥ prasṛtairapatho bhavet/
380.016. sagrāmakarvaṭaṃ rāṣṭraṃ putreṇa saha naśyati//551//
380.017. nānotpātacakranirdeśo nāmādhyāyaḥ/
380.018. paṭha bhostriśaṅko puruṣapinyādhyāyam/
380.018. atha kim/
380.018. kathayatu bhagavān--atha khalu bhoḥ puṣkarasārin puruṣapinyādhyāyaṃ vyākhyāmi/
380.019. tacchrūyatām/
380.019. kathayatu bhagavān--
380.020. aṣṭāviṃśatiḥ puṣkarasārin nakṣatrāṇi prakīrtitāni, yāni candrasūryaniḥsṛtānyanuvahanti/
380.021. tatra sukugṛṣṭyā aṣṭāṅgalapramāṇayā dvādaśākṣagṛṣṭayaḥ svaśarīraṃ dairdhyeṇa jñātavyam//
380.022. ekākṣagṛṣṭiḥ śīrṣamūrdhni ekapādatalaṃ bhavet/
380.022. caturdaśagṛṣṭayo nakṣatrāṇāṃ padam yatra saṃdṛśyante, tadanyathā na bhavati/
380.023. nakṣatre yatra yo jātastatra tatra saṃdṛśyate//
380.024. puruṣapinyaḥ/
380.025. kṛttikāyāṃ hi jātasya mukhe vai caturaṅgalaḥ/
380.026. pinyo dakṣiṇato yasya lomaśaḥ kṛṣṇalohitaḥ//552//
380.027. bhogavān yaśasā yuktaḥ piṇḍato jvalati śriyā/
380.028. kṛttikāsvatha jātasya bhavatyetaddhi lakṣaṇam//553//
380.029. dṛśyate vraṇa evāyam yasya vai caturaṅgalaḥ/
380.030. rohiṇyāṃ jātakaḥ so 'pi vidvān dharmarataḥ sadā//554//
380.031. maṇḍito bhogasampanno hrīyuktaścāpi sarvataḥ/
380.032. śūro vijayasampanno nityaṃ śatrupramardakaḥ//555//

381.001. <381>grīvāyāmardhagṛṣṭyā tu dāho yasya pradṛśyate/
381.002. mṛgaśīrṣe hyasau jātaḥ śūro bhogasamarpitaḥ//556//
381.003. ardhadvitīyagṛṣṭyā tu pinyo vāme hi yasya tu/
381.004. ārdrāyāṃ krodhano jāto mūrkho gopatikaśca saḥ//557//
381.005. vāme kakṣe vraṇo yasya kṛṣṇaścaiva punarvasau/
381.006. dhanadhānyasamṛddho hi jāyate svalpamedhasaḥ//558//
381.007. tathaiva puṣye jāto 'sau dṛśyate varalakaṇaḥ/
381.008. cakramadhye ca haste ca sūryaścandro virājate//559//
381.009. ardhapradakṣiṇāvartāḥ keśāḥ sarve hi saṃsthitāḥ/
381.010. parimaṇḍalaśca kāyena jitakleśo 'pi nāyakaḥ//560//
381.011. hṛdaye yasya dāhaḥ syādāśleṣāyāṃ kalipriyaḥ/
381.012. duḥśīlo duḥkhasaṃvāso maithunābhirataśca saḥ//561//
381.013. adha urasi pṛṣṭhe vā yasya vraṇaḥ pradṛśyate/
381.014. maghāyāṃ dhanavāñ jāto mahātmā dhārimiko naraḥ//562//
381.015. nābhyāṃ dakṣiṇavāmābhyāṃ vraṇo yasya pradṛśyate/
381.016. pūrvaphālgunījāte 'sau matsarī cālpajīvitaḥ//563//
381.017. caturaṅgulato nābhyā yasya pinyaḥ pradṛśyate/
381.018. uttaraphālgunījāto bhogaśīlaḥ śrutodyataḥ//564//
381.019. śroṇyāmalohitaḥ pinyo haste jātasya dṛśyate/
381.020. cauraḥ śaṭhaśca māyāvī mandapuṇyo 'lpamedhasaḥ//565//
381.021. vyañjane yasya pinyastu dṛśyate niyamena hi/
381.022. citrājātaḥ sa cedrogī nṛtyagītaratastathā//566//
381.023. vyañjane 'pi ca ūrdhve vā pītaḥ pinyaḥ pradṛśyate/
381.024. jātaḥ svātyāmasau lubdho guṇadviṣṭo hyapaṇḍitaḥ//567//
381.025. kugṛṣṭyā yasya ūrubhyāṃ pinyo lohita eva hi/
381.026. ākīrṇo naranārībhirviśākhāyāṃ bhaṭo 'graṇīḥ//568//
381.027. vidvāñ śūro jitāmitro nityaṃ saukhyaparāyaṇaḥ/
381.028. śriyā dhṛtyā ca saṃpanno 'cyutaḥ svarupapadyate//569//
381.029. dvitīyagṛṣṭyāmūrubhyāmaṅge yasya pradṛśyate/
381.030. śīlavānanurādhāyāṃ dharmabhogasamanvitaḥ//570//

382.001. <382>adho yasyeha corubhyāṃ pinyo jyeṣṭhe sa jāyate/
382.002. alpāyurapriyo duḥkhī duḥśīlaḥ kṛpaṇastathā//571//
382.003. jānubhyāmūrdhvataḥ sūkṣmo vraṇo yasyeha dṛśyate/
382.004. mūlena bhāgyavāñ jātaḥ svagṛhaṃ nāśayellaghu//572//
382.005. pūrvāṣāḍhāsu jātasya pinyaḥ syājjānumaṇḍale/
382.006. dāyako dharma āsaṅgyacyutaḥ svargaparāyaṇaḥ//573//
382.007. uttarāyāmāṣāḍhāyāṃ jātasya tilakastrike/
382.008. yadi dṛśyetsa medhāvī bhogavānsyājjanapriyaḥ//574//
382.009. dvitīyaḥ pinyo dṛśyeta dhanavān bhogavān sadā/
382.010. satyapriyastathārogo 'cyutaḥ svargaṃ ca gacchati//575//
382.011. dhaniṣṭhāyāṃ ca jaṅghāyām yasya pinyaḥ pradṛśyate/
382.012. krodhano mandarāgaśca prājño bhogavivarjitaḥ//576//
382.013. dvikugṛṣṭyā ca jaṅghāyāṃ kṛṣṇaḥ pinyaḥ pradṛśyate/
382.014. mūrkhaḥ śatabhiṣāyāṃ tu mriyate hyudakena saḥ//577//
382.015. adho jaṅghāṃ kugṛṣṭyā tu pūrvabhādrapade vraṇaḥ/
382.016. paropatāpako mūrkho daridraścaura ityapi//578//
382.017. kugṛṣṭyā yasya pinyaḥ syājjāto bhādrapadottare/
382.018. dānaśīlaḥ smṛtiprāpto dayāpanno viśāradaḥ//579//
382.019. ubhayoḥ pādayoḥ sūkṣmaḥ pinyo yasya pradṛśyate/
382.020. revatyāṃ jāyate nīco nāpitaḥ sa bhavatyapi//580//
382.021. aṅguṣṭhavivare pinyo nīlo yasya pradṛśyate/
382.022. arogo balavānnityamaśvinyāṃ jāta eva saḥ//581//
382.023. atha pāṇitale pinyo bharaṇyāmakṣayaḥ smṛtaḥ/
382.024. vadhyaghātaśca duḥśīlaḥ syānnarakaparāyaṇaḥ//582//
382.025. nakṣatrāṇāṃ padaṃ hyetadyena caryā prajāyate/
382.026. etaddhi lokaprajñānaṃ loko yatra samāśritaḥ//583//
382.027. iti pinyādhyāyaḥ//
382.028. atha khalu bhoḥ puṣkarasārin piṭakādhyāyaṃ nāmādhyāyaṃ vyākhyāsyāmi/
382.028. tacchrūyatām/
382.029. kathayatu bhagavāṃs triśaṅkuh--
382.030. piṭakādhyāyaḥ/
382.031. ata ūrdhvaṃ pravakṣyāmi sarvasthānagataṃ punaḥ/
382.032. strīṇāṃ ca puruṣāṇāṃ ca piṭakaṃ sarvakarmakam//584//

383.001. <383>lābhālābhaṃ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā/
383.002. prājñā yenābhijānanti taṃ ca sarvaṃ nibodhatām//585//
383.003. tatrābhighātadagdhā vā tilāstadrūpakā api/
383.004. visphoṭavarṇabhedāśca piṭakābhihitāḥ smṛtāḥ//586//
383.005. śvetavarṇena piṭako viprāṇāṃ pūjito bhavet/
383.006. kṣatopamaḥ kṣatriyāṇāṃ vaiśyānāṃ pītakaḥ smṛtaḥ//587//
383.007. śūdrāṇāmasitaḥ śreṣṭho vivarṇo mlecchajātiṣu/
383.008. yadā savarṇapiṭako mūrdhni rājā mahān smṛtaḥ//588//
383.009. śīrṣe tu dhanadhānyābhyāṃ kāntaye subhagāya ca/
383.010. upaghātaṃ bhruvorvidyātstrīlābho bhruvasaṃgame//589//
383.011. akṣisthāne tu piṭakaḥ karoti priyadarśanam/
383.012. akṣibhrūbhāge śokāya gaṇḍe putravadho dhruvam//590//
383.013. aśrupāto dhruvaṃ śokaḥ śravaṇe goṣu nāśakaḥ/
383.014. karṇapīṭhe vibhūṣāya nāsāvaṃśe tu jātaye//591//
383.015. nāsāgaṇḍe putralābhaṃ vastralābhaṃ dhruvaṃ vadet/
383.016. nāsāgre jāte nāpnoti gandhabhogānabhīpsitān//592//
383.017. uttaroṣṭhe tathādhare cānnapānaṃ śubhāśubham/
383.018. cibuke hanudeśe ca dhanaṃ gāvaḥ satāṃ śriyaḥ//593//
383.019. gale tu dānamāpnoti pānamābharaṇāni ca/
383.020. śiraḥsaṃdhau ca grīvāyāṃ śiraśchedanamādiśet//594//
383.021. jāto 'yaṃ śiraso mūle hanuni ca dhanakṣayaḥ/
383.022. bhaikṣacaryā bhavetsaṃdhau hṛdaye priyasaṃgamaḥ//595//
383.023. pṛṣṭhe tu duḥkhaśayyāyai annapānakṣayāya ca/
383.024. pārśve tu sukhaśayyāyai stane tu sutajanyatā//596//
383.025. jātena śivamāpnoti na cāpriyasamāgamaḥ/
383.026. bāhvoḥ śatruvināśāya yuktaṃ strīlābha eva ca//597//
383.027. dadātyābharaṇaṃ jātaḥ prabāhvoḥ kūrpare kṣudhā/
383.028. maṇibandhe niyamanamaṃsābhyāṃ harṣa eva ca//598//
383.029. saubhagaṃ dhanalābhaṃ ca jātaḥ pāṇau dadāti ca/
383.030. puṣpito hyekadeśe tu daśaneṣu nakheṣu ca//599//

384.001. <384>jātena hṛdi jānīyād bhrātṛputrasamāgamam/
384.002. jaṭhare somadānāya nābhyāṃ strīlābhamādiśet//600//
384.003. jaghane vyasanaṃ vidyānnāryā dauḥśīlyameva ca/
384.004. putrotpattistu vṛṣaṇe liṅge bhāryā tu śobhanā//601//
384.005. pṛṣṭhānte sukhabhāgitvaṃ sphici cāpi dhanakṣayaḥ/
384.006. ūrujātāśca piṭakā dhanasaubhāgyadāyakāḥ//602//
384.007. jānau śatrubhayaṃ vidyāttathaiva ca dhanakṣayam/
384.008. jānusaṃdhau vijānīyānmeḍhrake hyatha jātakaiḥ/
384.009. vijayaṃ jñānalābhaṃ ca putrajanma vinirdiśet//603//
384.010. strīlābhaṃ vakṣasi caiva bhavedanyo nirarthakaḥ/
384.011. jaṅghāyāṃ parasevā tu paradeśāttu bhujyate//604//
384.012. maṇibandhe tu piṭako bandhanaṃ nirdiśed dhruvam/
384.013. paribādhaṃ sa labhate bandhanaṃ ca na saṃśayaḥ//605//
384.014. pārśve gulphe ca jānīyācchastreṇa maraṇaṃ dhruvam/
384.015. aṅgulīṣu dhruvaṃ śoko vyādhiścāṅguliparvasu/
384.016. pravāsaṃ pravasennityaṃ tathaivottarapādake//606//
384.017. yasya pādatale jātastathā hastale 'pi ca/
384.018. dhanaṃ dhānyaṃ sutā gāvaḥ striyo yānāni cāpnuyāt//607//
384.019. snigdhaṃ snigdheṣu vijñeyaṃ caleṣu ca calaṃ phalam/
384.020. sthānasthe vipulaṃ dadyāt phalaṃ nṛṇāṃ śubhodayam//608//
384.021. vivarṇo viparītaśca phalaṃ sarvaṃ prayacchati/
384.022. puṃsāṃ madhye ye snigdhāśca deśe dakṣiṇataśca ye/
384.023. tathā cābhyantare caiva sthāne tu pratipūjitāḥ//609//
384.024. strīṇāṃ mṛduṣu deśeṣu vaktrānteṣu ca parvataḥ/
384.025. tattvaṃ vijñāya pinyānāṃ sthānaṃ varṇaṃ ca janma ca//610//
384.026. sthānāsthānaṃ ca matimān vikāraṃ gatimeva ca/
384.027. ādiśettu naraḥ paścādyathaivaṃ samudāhṛtam//611//
384.028. vāmabhāge tu nārīṇāṃ vijñeyāḥ piṭakāḥ śubhāḥ/
384.029. dakṣiṇe tu manuṣyāṇāṃ bhavanti hyarthasādhakāḥ//612//
384.030. viparītāstu piṭakā moghāstu bahavaḥ smṛtāḥ/
384.031. yathoktānāṃ ca saṃdhisthāḥ sarve viphaladāḥ smṛtāḥ//613//

385.001. <385>siddhā dhruvā vraṇā bhidyāstathā sadyaḥkṛtāśca ye/
385.002. dharmakīlasamāścaiva sarve te piṭakāḥ smṛtāḥ//614//
385.003. guṇadoṣāśca sarveṣāṃ tathāpyanye prakīrtitāḥ/
385.004. ityāha bhagavāṃstriśaṅkuḥ śiṣyebhyo nityadarśanam//615//
385.005. na nakhena na śastreṇa nāyasena kathaṃcana/
385.006. kāñcanena suvarṇena dahedviprāṃśca bhojayet//616//
385.007. ayaṃ bhoḥ puṣkarasārin piṭakādhyāyanāmādhyāyaḥ//
385.008. atha khalu bhoḥ puṣkarasārin svapnādhyāyaṃ vyākhyāsyāmi/
385.008. tacchrūyatām/
385.008. atha kim/
385.009. kathayatu bhagavān--
385.010. svapnādhyāyaḥ/
385.011. śubhāśubhaṃ ca svapnānām yatphalaṃ samudāhṛtam/
385.012. devatābrāhmaṇau gāvau vahniṃ prajvalitaṃ tathā/
385.013. yastu paśyati svapnānte kuṭumbaṃ tasya vardhate//617//
385.014. yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayam/
385.015. suvarṇaṃ vṛṣabhaṃ caiva kuṭumbaṃ tasya vardhate//618//
385.016. sārasāṃśca śukān haṃsān krauñjāñ śvetāṃśca pakṣiṇaḥ/
385.017. yastu paśyati svapne vai kuṭumbaṃ tasya vardhate//619//
385.018. samṛddhāni ca śasyāni navāni surabhīṇi ca/
385.019. padminīṃ puṣpitāṃ cāpi pūrṇakumbhāṃstathaiva ca//620//
385.020. prasannamudakaṃ caiva puṣpāṇi vividhāni ca/
385.021. yastu paśyati svapnānte kuṭumbaṃ tasya vardhate//621//
385.022. pāṇau pāde 'tha vā jānau śastreṇa dhanuṣāpi vā/
385.023. prahārā yasya dīyante tasyāmbaro 'bhivardhate//622//
385.024. tārācandramasau sūryaṃ nakṣatrāṇi grahāṃstathā/
385.025. yastu paśyati svapnānte kuṭumbaṃ tasya vardhate//623//
385.026. aśvapṛṣṭhaṃ gajaskandham yānāni śayanāni ca/
385.027. yo 'bhirohati svapnānte mahadaiśvaryamāpnuyāt//624//
385.028. patitaścāruhed bhūyastatrasthaśca vibudhyate/
385.029. eśvaryadhanalābhāya naṣṭalābhāya nirdiśet//625//
385.030. goyutaṃ ca rathaṃ svapne hayaṃ vā yo 'bhirohati/
385.031. tatrasthaśca vibudhyeta eśvaryamadhigacchati//626//

386.001. <386>prapātaṃ parvataṃ caiva yo 'bhirohati mānavaḥ/
386.002. tatrasthaśca vibudhyeta eśvaryamadhigacchati//627//
386.003. āsane śayane yāne teṣāmārohaṇātkṣayaḥ/
386.004. yeṣāmārohaṇaṃ śastaṃ teṣāmārohaṇātkṣayaḥ//628//
386.005. yeṣāmārohaṇāddoṣāsteṣāmārohaṇād guṇāḥ/
386.006. trisāhasraṃ bhavetkaṇṭhe daśa śīrṣasya cchedane/
386.007. rājyaṃ śatasahasraṃ vā labhate śīrṣabhakṣaṇe//629//
386.008. śuṣkāṃ nadīṃ hradaṃ vāpi śūnyāgārapraveśanam/
386.009. śuṣkodapānaṃ tu labhate svapne dṛṣṭvā dhruvaṃ bhayam//630//
386.010. śṛgālaṃ mānuṣaṃ nagnaṃ godhāvṛścikasūkaram/
386.011. ajāṃ vā paśyataḥ svapne vyādhikleśaṃ vinirdiśet//631//
386.012. kākaṃ śyenamulūkaṃ vā gṛdhraṃ vāpyatha vartakam/
386.013. mayūraṃ paśyataḥ svapne tasya vyasanamādiśet//632//
386.014. nagnaṃ paśyati hyātmānaṃ pāṃśunā dhvastameva vā/
386.015. kardamenopaliptaṃ vā vyādhikleśamavāpnuyāt//633//
386.016. kuṣṭhāḥ striyo 'tha saṃlokya caurān dyūtakarāṃstathā/
386.017. kuśīlāṃścāraṇān dhūrtān svapne dṛṣṭvā dhruvaṃ bhayam//634//
386.018. vamimūtrapurīṣāṇi virekaṃ vasāno janaḥ/
386.019. udvartanaṃ vā kurvāṇaḥ svapnānte rogamarcchati//635//
386.020. dhvajaṃ chatraṃ vitānaṃ vā svapnānte yasya dhāryate/
386.021. tatrastho 'pi vibudhyeta mahadaiśvaryamādiśet//636//
386.022. antraistu yasya nagaraṃ samantātparivāryate/
386.023. grasate candrasūryau tu mahadaiśvaryamādiśet//637//
386.024. manuṣyaṃ bhūmibhāgaṃ vā svapnānte grasate yadi/
386.025. hradaśca vā samudro 'yaṃ mahadaiśvaryamāpnuyāt//638//
386.026. dhanuḥ praharaṇaṃ śastraṃ raktamābharaṇaṃ dhvajam/
386.027. kavacaṃ vā labhetsvapne dhanalābhaṃ vinirdiśet//639//
386.028. prapātaṃ parvataṃ tālaṃ vṛṣabhaṃ kuñjaraṃ hayam/
386.029. toraṇaṃ nagaraṃ dvāraṃ candrādityau satārakau/
386.030. svapne prapatitau dṛṣṭvā rājñāṃ vyasanamādiśet//640//
386.031. udayaṃ candrasūryāṇāṃ svapne dṛṣṭaṃ praśasyate/
386.032. tayorastaṃ gataṃ dṛṣṭvā rājño vyasanamādiśet//641//

387.001. <387>śmaśānavṛkṣayūpaṃ vā naro yadyabhirohati/
387.002. valmīkaṃ bhasmarāśiṃ vā svapne vyasanamādiśet//642//
387.003. kṛṣṇavastrā tu yā nārī kālī kāmayate naram/
387.004. karavīrasrajā svapne tadantaṃ tasya jīvitam//643//
387.005. tamasi praviśet svapne śambhorvā cāmaraṃ tathā/
387.006. vṛkṣādvā prapatet svapne maraṇaṃ tasya nirdiśet//644//
387.007. vṛkṣaṃ kāṣṭhaṃ tṛṇaṃ vāpi virucam yastu paśyati/
387.008. svapne śīrṣaṃ śarīraṃ vā maraṇaṃ tasya nirdiśet//645//
387.009. devo vā varṣate yatra yatra caivāśaniḥ patet/
387.010. bhūmirvā kampate yatra svapne vyasanamādiśet//646//
387.011. candradityau yadi svapne khaṇḍau bhinnau ca paśyati/
387.012. patitau patamānau vā cakṣustasya vinaśyati//647//
387.013. kāṣāyaprāvṛtāṃ muṇḍāṃ nārīṃ malinavāsasam/
387.014. nīlaraktāmbarāṃ dṛṣṭvā āyāsamadhigacchati//648//
387.015. trapusīse ayastāmraloharajatamañjanam/
387.016. labdhvā tu puruṣaḥ svapne dhananāśaṃ samarcchati//649//
387.017. gāyantī vā hasantī vā nṛtyantī vā vibudhyate/
387.018. vāditravādyamānairvā āyāsaṃ tatra nirdiśet//650//
387.019. kardame yadi vā paṅke sikatāsvavasīdati/
387.020. tatrastho vā vibudhyeta vyādhiṃ samadhigacchati//651//
387.021. aṣṭāpadairathānyairvā krīḍejjayaparājaye/
387.022. krīḍedakuśalāṅkairvā svapne dṛṣṭvā dhruvaṃ kaliḥ//652//
387.023. āsane śayane yāne vastre sābharaṇe gṛhe/
387.024. naṣṭe bhraṣṭe viśīrṇe vā āyāsamadhigacchati//653//
387.025. surāmaireyapānāni śārkaramāsavaṃ madhu/
387.026. pibate puruṣaḥ svapne āyāsamadhigacchati//654//
387.027. prasanne 'mbhasi cādarśe chāyāṃ paśyati nātmanaḥ/
387.028. utpadyate dhruvaṃ tasya skandhanyāso na saṃśayaḥ//655//
387.029. abhīkṣṇaṃ varṣate devo jalaṃ pāṃśumathāpi vā/
387.030. aṅgāraṃ vāpi varṣeta maraṇaṃ tatra nirdiśet//656//
387.031. janaghātaṃ vijānīyāttatra deśe mahābhayam/
387.032. rajjujālena vā svapne paracakrād vinirdiśet//657//

388.001. <388>udakena samantādvai nagaraṃ parivāryate/
388.002. jālenānyena vā svapne paracakrodgamo bhavet//658//
388.003. tailakardamaliptāṅgo raktakaṇṭhaguṇo naraḥ/
388.004. gāyate hasate caiva prahāraṃ tasya nirdiśet//659//
388.005. yaṃ kṛṣṇavasanā nārī ārdrā vā malinātha vā/
388.006. pariṣvajennaraṃ svapne bandhanaṃ tasya nirdiśet//660//
388.007. kṛṣṇasārpo yadi svapne hyabhirohati yaṃ naram/
388.008. gātrāṇi veṣṭayedvāpi bandhanaṃ tasya nirdiśet//661//
388.009. latābhiḥ sthāṇuvṛndairvā yantrairvā parivāryate/
388.010. svapnānte puruṣo yastu bandhanaṃ tasya nirdiśet//662//
388.011. yantrāṇi yadi sarvāṇi vāgurābandhanāni vā/
388.012. yasya cchidyeran svapnānte bandhanātsa vimucyate//663//
388.013. viṣamāṇi ca niṃnāni parvatānnagarāṇi ca/
388.014. yastu paśyati svapnānte kṣipraṃ kleśādvimucyate//664//
388.015. pūtanā vā piśācā vā duścalā malinātha vā/
388.016. evamrūpāṇi rūpāṇi dṛṣṭvā svapne dhruvaṃ kaliḥ//665//
388.017. susnātaṃ ca suveśaṃ ca sugandhaṃ śuklavāsasam/
388.018. puruṣaṃ vātha nārīṃ vā dṛṣṭvā svapne mahatsukham/
388.019. tṛṇaṃ vṛkṣamatho kāṣṭhaṃ virūḍham yatra dṛśyate/
388.020. gṛhe vā yadi vā kṣetre kṣipraṃ dravyakṣayo bhavet//667//
388.021. bhadrāsane vābhyāsīno śayane vā susaṃskṛte/
388.022. naro vā labhate nārīṃ nārī vā labhate naram//668//
388.023. naraḥ śuklamatho vastraṃ śuklagandhānulepitam/
388.024. svapnānte yastu paśyeta strīlābhaṃ tasya nirdiśet//669//
388.025. yastu hyannāni paśyeta bhūṣaṇaṃ nigaḍaistathā/
388.026. narastu labhate bhāryāṃ nārī vā labhate patim//670//
388.027. mekhalāṃ karṇikāṃ mālāṃ strīṇāmābharaṇāni ca/
388.028. labdhvā naro labhed bhāryāṃ nārī ca labhate patim//671//
388.029. kuñjaraṃ vṛṣabhaṃ nāgaṃ candrādityau satārakau/
388.030. abhivandeta yā nārī patiṃ sā labhate 'cirāt//672//
388.031. eṣāmanyatamaḥ kukṣau praviśecca yadi striyāḥ/
388.032. sā kāle sarvapūrṇāṅgaṃ śrīmatputraṃ prasūyate//673//

389.001. <389>phalāni ca samagrāṇi vanāni haritāni ca/
389.002. svapnānte labhate nārī śrīmatputraṃ prasūyate//674//
389.003. utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sakuḍmalam/
389.004. labdhvā nārī tu svapnānte śrīmatputraṃ prasūyate//675//
389.005. upāyanasūtrayorantaḥ sajjaṃ tatra tu piṇḍakam/
389.006. svapne yā labhate nārī sāpi putraṃ prasūyate/
389.007. yamaṃ tu bhājanaṃ cāpi yamaṃ tu sā prasūyate///676//
389.008. mlāyantīmatha grīṣmānte taruṇīmātmikāmapi/
389.009. śuṣkāṃ dṛṣṭvā tathā svapne svapakṣamaraṇaṃ bhavet//677//
389.010. bāhavo yasya vardhante cakṣuraṅgulayopi vā/
389.011. jñātayastasya vardhante śatrūṇāṃ maraṇaṃ bhavet//678//
389.012. badhyante bāhavo yasya cakṣuśca vyākulaṃ bhavet/
389.013. bāhurvā prapatedyasya svapakṣamaraṇaṃ bhavet//679//
389.014. devo vā yadi vā preto nāryā vastraṃ phalāni vā/
389.015. svapne prayacchate yasyāḥ putrastasyāḥ prajāyate//680//
389.016. apakṛṣṭo rudan yo vā nagno 'tha malinaḥ kṛśaḥ/
389.017. krodhaṃ vā .................. vinirdiśet//681//
389.018. carma yantraṃ gaṇitaṃ vā kīlaṃ vātha kilāṭakam/
389.019. svapne labdhvā ca prāpnu{jānī}yād dhruvaṃ vastrāgamo bhavet//682//
389.020. amānuṣo 'tha rājā vā devaḥ preto 'tha brāhmaṇaḥ/
389.021. svapne yathā te jalpante sa tathārtho bhaviṣyati//683//
389.022. .................. pūrvavicintitam/
389.023. yaccānusmarate dṛṣṭvā yaccāpi bahu paśyati//684//
389.024. abhyutthito yathā mārge svapnānte pratibudhyate/
389.025. viṣamaṃ vā tathādhvānaṃ chidraṃ vā pratipadyate//685//
389.026. agniṃ prajvalitaṃ taptaṃ śamitvā tu praśasyate/
389.027. gṛhāṇāṃ karaṇaṃ śastaṃ bhedanaṃ na praśasyate//686//
389.028. nirmalaṃ gaganaṃ śastaṃ samedhaṃ na praśasyate/
389.029. prasannamudakaṃ śastaṃ kaluṣaṃ na praśasyate//687//
389.030. adhvānaṃ gamanaṃ śastaṃ na kvacitsaṃnivartanam/
389.031. suvarṇadarśanaṃ śastaṃ dhāraṇaṃ na praśasyate//688//

390.001. <390>māṃsasya darśanaṃ sādhu bhakṣaṇaṃ na praśasyate/
390.002. madyasya darśanaṃ śastaṃ pānaṃ tu na praśasyate//689//
390.003. pṛthivī haritā śastā vivarṇā na praśasyate/
390.004. yānasyārohaṇaṃ śāstaṃ patanaṃ na praśasyate//690//
390.005. svapneṣu ruditaṃ śastaṃ hasitaṃ na praśasyate/
390.006. pracchannadarśanaṃ śastaṃ nagnaṃ naiva praśasyate//691//
390.007. mālyasya darśanaṃ śastaṃ dhāraṇaṃ na praśasyate/
390.008. gātraṃ vikartitaṃ sādhu prokṣitaṃ na praśasyate//692//
390.009. mṛduḥ praśasyate vāto nātivātaḥ praśasyate/
390.010. vyādhito malinaḥ śasto bhūṣito na praśasyate/
390.011. parvatārohaṇaṃ śastaṃ na tu tatrāvatāraṇam//693//
390.012. dhūmrā ghanā dundubhiśaṅkhaśabdo vāto 'bhravṛṣṭiśca tathā samantāt/
390.014. sarvasthirāṇāṃ ca calaśca yaḥ syādye cāntare doṣakṛtā vikārāḥ//694//
390.016. pūrveṣu rūpeṣu yathāvadiṣṭā rājarṣayo devagaṇāśca sarve/
390.018. yad brāhmaṇa gātravikartanaṃ ca etāni sarvāṇyapi śobhanāni//695//
390.020. yatpūrvarūpeṣu bhavetpraśastaṃ duḥsvapnametāni śamaṃ nayanti/
390.022. gāvaḥ pradānaṃ dvijapūjanaṃ ca duḥsvapnametena parājitaṃ syāt//696//
390.024. devaṃ ca yaṃ bhaktigato manuṣyastaṃ tu parāṃścārcayitum yatena/
390.026. svapnaṃ tu dṛṣṭvā prathame pradoṣe saṃvatsarānte 'sya vipākamāhuḥ//697//
390.028. ṣaṇmāsikam yacca bhaved dvitīye ṣaṭpākṣikam yattu bhavet tṛtīye/
390.030. adhyardhamāsetarameva yatsyāt phaleccaturthe rajanīprabhāte//698//

391.001. <391>dvijottame vā tilapātradānaṃ śāntikriyāḥ svastyayanaprayogāḥ/
391.003. pūjā gurūṇāṃ parimiṣṭamannaṃ duḥsvapnametāni vināśayanti//699//
391.005. ayaṃ bhoḥ puṣkarasārin svapnādhyāyanāmādhyāyaḥ/
391.006. atha khalu bho puṣkarasārinn aparamapi svapnādhyāyaṃ vyākhyāsyāmi/
391.006. tacchrūyatām/
391.007. atha kim/
391.007. kathayatu bhagavāṃstriśaṅkuh--
391.008. aparaḥ svapnādhyāyaḥ/
391.009. śubhāśubhānāṃ svapnānām yatphalaṃ samudāhṛtam/
391.010. nimittam yādṛśam yasya śṛṇu vakṣyāmi tattvataḥ//700//
391.011. jāgrato yadi vā trasto divā svapnāni paśyati/
391.012. na tu bhayaṃ bhavettasya jānīyādeva buddhimān//701//
391.013. yasya tu yo bhavecchatruryasya vidheyamicchati/
391.014. svapne tu kalahaṃ dṛṣṭvā kṣipraṃ prītirbhaviṣyati//702//
391.015. rajanyāṃ purime yāme yo 'drākṣītsukhaduḥkhadam/
391.016. adhvānaṃ cirakālena tathā hyeṣa nivartate//703//
391.017. madhyame bhavate naiva kṣipraṃ bhavati paścime/
391.018. vaimārgaṃ tvaritaṃ dṛṣṭvā strīlābhamabhinirdiśet//704//
391.019. dṛṣṭvā jalacarān matsyānevaṃ jānīta buddhimān/
391.020. yatkiṃcidārabhiṣyāmi kṣiprameva bhaviṣyati//705//
391.021. campāyāṃ vṛṣaṇaṃ haste ghṛṣetsvapnāntareṣu vā/
391.022. pratibuddho vijānīyād varṇamevaṃ bhaviṣyati//706//
391.023. sarvāṇi khalu pānāni madhurāṇi sukhāni ca/
391.024. yastu pibati svapnānte sa ca lābhaiḥ prayujyate//707//
391.025. śvaśṛgālairbhakṣyate 'tra svapne saṃparivāryate/
391.026. pratibuddhastu jānīyāt śatrureva pramūrcchati//708//
391.027. upari kākā gṛdhrāśca dhāvantyupari yānti ca/
391.028. pratibuddho vijānīyācchatrurmā vadhayiṣyati//709//
391.029. yasya paragṛhaśvāno dvāre mūtraṃ prakurvate/
391.030. pratibuddho vijānīyādbhāryā me jāramicchati//710//
391.031. ekaśca dharaṇau pādo dvitīyaḥ śirasi sthitaḥ/
391.032. pratibuddho vijānīyādrājyalābho bhaviṣyati//711//

392.001. <392>samudram yadi paśyedvā pātumicchati tajjalam/
392.002. pratibuddho vijānīyādrājyalābho bhaviṣyati//712//
392.003. vṛkṣaṃ parvatamāruhya nāgaṃ ca turagaṃ tathā/
392.004. pratibuddho vijānīyādrājyalābho bhaviṣyati//713//
392.005. yastu svapnāntare paśyet pitṛrn yāniha cānyathā/
392.006. tathā mātā pitā caiva tasya jīvanti te ciram//714//
392.007. yastu svapnāntare paśyetkeśaśmaśru vikartitam/
392.008. pratibuddho vijānīyādarthasiddhirbhaviṣyati//715//
392.009. anānaṃ codake dṛṣṭvā madhye 'gnau ca vidhāvitam/
392.010. pratibuddho vijānīyāt kulavṛddhirbhaviṣyati//716//
392.011. dhāvanaṃ laṅghanaṃ caiva grāmāṇāṃ parivartanam/
392.012. pratibuddho vijānīyādātmānaṃ śātitamiti//717//
392.013. caurāṇāmapi sāmagrīṃ svapnānte yastu paśyati/
392.014. pratibuddho vijānīyādātmānaṃ śātitamiti//718//
392.015. kṛṣṇasarpagṛhītaṃ tu svapnānte yastu paśyati/
392.016. pratibuddho vijānīyācchatrupīḍā bhaviṣyati//719//
392.017. kaṭakān karṇikāścaiva haṃsakeyūrakuṇḍalam/
392.018. yastu cābharaṇaṃ paśyed bandhuvargo bhaviṣyati//720//
392.019. kuḍye ca gṛhaprākāre dhāvatīha parasparam/
392.020. nāvike dhanasamyoge aṅgate kṣaṇayam(?) khajaḥ//721//
392.021. yastu svapnāntare paśyeccātmānamagnitāpitam/
392.022. pratibuddho vijānīyājjvaraṃ kṣipraṃ bhaviṣyati//722//
392.023. rājānaṃ kupitaṃ dṛṣṭvā ātmānaṃ malinīkṛtam/
392.024. pratibuddho vijānīyātkuṭumbaṃ tasya naśyati//723//
392.025. kāṣṭhabhāraṃ tṛṇaṃ caiva bahubhāramabhīkṣṇaśaḥ/
392.026. ātmanaḥ śiraso dṛṣṭvā guruvyādhirbhaviṣyati//724//
392.027. yastu vānarayuktena gacchate purimāṃ diśam/
392.028. pratibuddho vijānīyādrātrireṣā hyapaścimā//725//
392.029. candrasūryau ca saṃgṛhya pāṇinā parimārjati/
392.030. pratibuddho vijānīyādāyadharmāgamo hi saḥ//726//
392.031. sumanāṃ vārṣikam {kīm} caiva kumudānyutpalāni ca/
392.032. yastu paśyati svapnānte dakṣiṇīyasamāgamaḥ//727//

393.001. <393>brāhmaṇaṃ śramaṇaṃ dṛṣṭvā kṣapaṇaṃ suranāyakam/
393.002. pratibuddho vijānīyādyakṣā me hyanukampakāḥ//728//
393.003. rudhireṇa viluptasya snātvā caivātmalohitaiḥ/
393.004. pratibuddho vijānīyādaiśvaryādhisamāgamaḥ//729//
393.005. mudgamāṣayavāṃścaiva dhānyaṃ jvalanadarśanam/
393.006. yastu svapnānatare paśyetsubhikṣaṃ tatra nirdiśet//730//
393.007. suvarṇaṃ ca tathā rūpyaṃ muktāhāraṃ tathaiva ca/
393.008. yastu svapnāntare paśyennidhiṃ tatra vinirdiśet//731//
393.009. bandhanaṃ bahu dṛṣṭvā tu cchedanaṃ kuṭṭanaṃ tathā/
393.010. pratibuddho vijānīyādarthasiddhirbhaviṣyati//732//
393.011. ayaṃ bhoḥ puṣkarasārinnaparaḥ svapnādhyāyaḥ//
393.012. atha khalu puṣkarasārin māsaparīkṣānāmādhyāyaṃ vyākhyāsyāmi/
393.012. tacchrūyatām/
393.013. kathayatu bhagavāṃstriśaṅkuh--
393.014. māsaparīkṣā/
393.015. yadi phālgune māse nirghoṣa upari bhavet, manuṣyāṇāṃ maraṇaṃ codayati/
393.015. navacandro lohitābhāso dṛśyate, sarvasasyānutpattiṃ codayati/
393.016. yadi devo garjati, prathamaṃ mahāsasyāni bhavanti/
393.017. paścimasasyaṃ na bhavet/
393.017. kalahaṃ codayati//
393.018. yadi caitre māse devo garjati, tadā sarvasasyamutpattiṃ codayati/
393.018. yadi candragraho bhavati, mahān saṃnipāto bhavati/
393.019. śūnyāni grāmakṣetrāṇi bhaviṣyanti/
393.019. yadi nīhāraṃ bhūmiṃ chādayati, subhikṣaṃ codayati//
393.021. yadi vaiśākhe māase devo garjati, subhikṣaṃ codayati/
393.021. yadi pūrve paścime śaṅkhe candragraho bhavati, kṣemaṃ codayati/
393.022. yadi colkāpāto bhavati, yasmiṃśca janapade nipatati, tatra deśe pradhānapuruṣasya vināśo bhavati/
393.023. yadi bhūmicālo bhavati, subhikṣaṃ codayati//
393.024. yadi jyeṣṭhe māse devo garjati, rogaṃ codayati/
393.024. yadi sūryagraho bhavati, manuṣyāṇāṃ vināśaṃ codayati/
393.025. pūrve paścime vā śaṅkhe yadi candrasya sūryasya kiṃcinnimittaṃ lakṣyate, tadā kṣemaṃ codayati/
393.026. yadi madhyarātrau candragraho bhavati, manuṣyāṇāmanyonyaghātaṃ codayati/
393.026. yadi copari nirghoṣo bhavati, adhyakṣapuruṣasya pīḍāṃ codayati, paracakrāgamaṃ ceti//
393.028. āṣāḍhe māse yadi sūryagraho rucirābhāso bhavati, subhikṣaṃ codayati//
393.028. yadi candragraho bhavati, rogaṃ codayati/
393.029. yadi vidyunniścarati, kalyāṇaṃ codayati/
393.029. yadi nīhāraṃ bhūmiṃ chādayati, subhikṣaṃ codayati//
393.031. śrāvaṇamāse yadi sūryagraho bhavati, rājyaṃ parivartate/
393.031. yadi candragraho bhavati, prathame māse durbhikṣaṃ codayati/
393.032. śarabhaiḥ śobhanaśasyanāśo bhaviṣyati/
393.032. yadi tārakā yatra deśe patanti, <394>tatra yuddhaṃ codayati/

394.001. yadi cātiśayaṃ bhūmicālo bhavati, rogaṃ codayati/
394.001. yadi nirghoṣo bhavati, tatra gṛhe yo gṛhasvāmī bhavati tasya vināśaṃ codayati/
394.002. atra ca māse 'bhinavaṃ prāvaraṇaṃ na prāvaritavyam/
394.003. āvāho vivāho na kartavyaḥ/
394.003. paribhūto bhavati//
394.004. yadyāśvayuje māse devo garjati, manuṣyāṇāṃ vināśaṃ codayati/
394.004. yadi sūryoparāgo bhavati, mahāpuruṣavināśaṃ codayati/
394.005. yadi pūrve yāme candrasya nimittaṃ dṛśyate, subhikṣaṃ codayati/
394.006. yadi bhūmicālo bhavati, ākulaṃ codayati/
394.006. pararājā deśaṃ haniṣyati/
394.006. tatra ca manuṣyā anyonyaṃ vadhayiṣyantīti codayati//
394.008. yadi kārtike māse devo varṣati, mahadākulaṃ codayati/
394.008. prāṇakāśca dhānyaṃ khādiṣyanti/
394.009. yadyekāntarūpaṃ vāto vāti, tatra ca manuṣyā jalena vibhramiṣyanti/
394.009. mahātmanaḥ puruṣasya vināśaṃ codayati/
394.010. yadi pūrve yāme utpāto bhavati, mahāvarṣaṃ bhavati/
394.010. mahāpuruṣasya ca maraṇaṃ bhavati/
394.011. yadi nirghoṣo bhavati rogaṃ codayati//
394.012. yadi mārgaśīrṣe māsi devo garjati, śasyavināśo bhavati/
394.012. anyaśca tatra svāmī bhavati/
394.013. yadi cākāśe nirghoṣo bhavati, yatpūrvabhāgīyā manuṣyāsteṣāmāmayaṃ codayati/
394.013. yadi bhūmicālo bhavati, yastatra janapade pradhānapuruṣaḥ sa vadhānmokṣyati//
394.015. yadi pauṣe māse devo garjati, prathame janapadanāśo bhavati/
394.015. dvitīye mahātmanaḥ puruṣasya bandhanaṃ codayati/
394.016. prathame yāme ca yadi candroparāgo bhavati lohitavarṇaśca dṛśyate, udakāgamaṃ codayati/
394.017. mahātmamanuṣyaṃ codayti/
394.017. yadi sūryagraho bhavati, śuddhapuruṣāṇāṃ raṇam/
394.018. yadi tārakāḥ patantyo vidṛśyante, tatra janapade ākulaṃ codayati/
394.018. yadyākāśe nirghoṣo bhavati, manuṣyāṇāṃ maraṇaṃ codayati/
394.019. yadi dvitīye nirghoṣo bhavati, manuṣyāścaurairhanyante/
394.020. yadyatraiva māse tārakā utsṛṣṭā na candro dṛśyate, sasyaṃ saṃcodayati/
394.020. yadi bhūmicālo bhavati, mahāmanuṣyasya maraṇaṃ bhavati/
394.021. atraiva māse devasthānaṃ kartavyam/
394.021. vṛkṣā ropayitavyāḥ/
394.022. mūlavāstu pratiṣṭhāpayitavyam/
394.023. ayaṃ bhoḥ puṣkarasārin māsaparīkṣānāmādhyāyaḥ//
394.024. atha khalu bhoḥ puṣkarasārin khañjarīṭakajñānaṃ nāmādhyāyaṃ vyākhyāsyāmi/
394.024. tacchrūyatām/
394.025. atha kim/
394.025. kathayatu bhagavāṃs triśaṅkuh--
394.026. khañjarīṭakajñānam/
394.027. khañjarīṭakaśāstraṃ vai parvate gandhamādane/
394.028. kucarairdṛśyate saumya kucarasya mahābhayam//733//
394.029. yāni tāni nimittāni darśayetkhañjarīṭakaḥ/
394.030. pracarato bhaved dṛṣṭvā pañcottarapado dvijaḥ//734//

395.001. <395>tatra sarve pravarteyuryatra yeṣu bhavedbhavet/
395.002. śādvale bahucelatvaṃ gomayeṣu prabandhatā//735//
395.003. kañcāre bahucelatvaṃ kardame bahubhakṣatā/
395.004. kṛkare svalpacelatvaṃ purīṣe tu kṛśaṃ śravaḥ//736//
395.005. bhasme vivādamaphalaṃ vālukāyāṃ tu saṃbhramaḥ/
395.006. devadvāre tu saṃmānaṃ padmeṣu bahuvittatā/
395.007. phale 'rthānuguṇaṃ proktaṃ puṣpeṣu priyasaṃgamaḥ//737//
395.008. bhayaṃ prākāraśṛṅgeṣu kaṭakeṣvaridarśanam/
395.009. pakṣayā carate vyādhiḥ patito mṛtyumādiśet//738//
395.010. sugandhatailabhūtāni maithune nidhidarśanam/
395.011. vṛkṣāgre vidyate pānaṃ gṛheṣvatha ........ lasaḥ//739//
395.012. deśabhaṅgapravāde ca bandhanaṃ vigrahīkṛte/
395.013. amṛtaṃ ca sthitaṃ dṛṣṭvā odanaṃ nātra saṃśayaḥ//740//
395.014. gavāṃ pṛṣṭhe dhruvaṃ siddhiraśvapṛṣṭhe dhruvaṃ jayaḥ/
395.015. avikānāmajānāṃ ca pṛṣṭhe sarvatra śasyate//741//
395.016. uṣṭrapṛṣṭhe dhruvaṃ kleśaḥ śvānapṛṣṭhe ca vidravaḥ/
395.017. pṛṣṭhe ca gardabhasyeha maraṇaṃ nātra saṃśayaḥ//742//
395.018. kīle tu maraṇaṃ vidyād yūpāgre ca na saṃśayaḥ/
395.019. kumbhasthāne śmaśāne vā mṛto vā yatra dṛśyate//743//
395.020. antarīkṣe praḍīnaṃ tu aphalaṃ tu vinirdiśet/
395.021. dṛṣṭvā samāgataṃ vāsaṃ prahṛṣṭaṃ khañjarīṭakam//744//
395.022. yathāsthānam yathāvarṇaṃ manuṣyāṇāṃ vinirdiśet/
395.023. viṣame svalpakakṣeṣu prasaktaḥ kalaho bhavet/
395.024. sameṣu samake kṣetre samān varṇān vinirdiśet/
395.025. nadyāṃ tu śailavāhinyāṃ pravāsamabhinirdiśet//745//
395.026. kāṣṭheṣu nātikā cintā tathāsthiṣu dhanakṣayaḥ/
395.027. yāṃ diśaṃ samudāgacchat pañcottarapadaḥ khagaḥ/
395.028. tāṃ diśaṃ gamanaṃ vidyādyathā tasya tathā punaḥ//746//
395.029. kīṭā vātha pataṅgā vā bhayam yadiha dṛśyate/
395.030. pracurāpi yadājñeyā narasyāsthīni nirdiśet//747//

396.001. <396>apāṃ samīpe gajamastake vā sūryodaye brāhmaṇasaṃnidhau vā/
396.003. mukhyaprakāśe 'pyahimastake vā yaḥ paśyate khañjanakaṃ sa dhanyaḥ//748//
396.005. mātaṅgarājo matimāṃstriśaṅkaḥ provāca tattvaṃ khañjanaṃ ca śāstram/
396.007. snigdhe sarūkṣe viṣame same ca odeśayed doṣaguṇairyathoktaiḥ/
396.009. tamādiśettatra samīkṣya vidvāñ śubhāśubhaṃ tatphalamādiśecca//749//
396.011. ayaṃ bhoḥ puṣkarasārin khañjarīṭakajñānaṃ nāmādhyāyaḥ//
396.011. atha khalu bhoḥ puṣkarasāriñ śivārutaṃ nāmādhyāyaṃ vyākhyāsyāmi/
396.012. tacchrūyatā/
396.012. atha kim/
396.013. kathayatu bhagavāṃs triśaṅkuh--
396.014. śivārutam/
396.015. namaḥ sarveṣāmāryāṇām/
396.015. namaḥ sarveṣāṃ satyavādinām/
396.015. teṣāṃ sarveṣāṃ tapasā vīryeṇa ca imaṃ śivārutaṃ nāmādhyāyaṃ vyākhyāsyāmi/
396.016. ityāha bhagavāṃstriśaṅkuḥ/
396.016. śāṇḍilyamidamabravīt/
396.017. yādṛśaṃ ca yathā vāśetteṣāṃ sarveṣāṃ vāśāñ śṛṇotha me/
396.017. pūrvasyāṃ diśi yadi vāśet, śivā pūrvamukhaṃ sthitvā trīn vārān vāśet, vṛddhiṃ nivedayati/
396.018. caturo vārān yadi vāśet, atra maṅgalaṃ nivedayati/
396.019. pañca vārān vāśet, varṣāṃ nivedayati/
396.019. ṣaḍvārān vāśet, paracakrabhayaṃ nivedayati/
396.020. saptavārān vāśet, bandhanaṃ nivedayati/
396.020. aṣṭa vārān vāśet, priyasamāgamaṃ nivedayati/
396.021. abhīkṣṇaṃ vāśet, paracakrabhayaṃ nivedayati/
396.021. ityāha bhagavāṃstriśaṅkuḥ//
396.022. dakṣiṇāyāṃ dakṣiṇamukhaṃ sthitvā trivārān vāśet, 'atṛ atṛ' kurute maraṇaṃ tatra nivedayati/
396.023. caturo vārān vāśati, dakṣiṇamukhaṃ sthitvā dakṣiṇāyā eva diśāyāḥ priyasamāgamaṃ nivedayati/
396.024. arthalābhaṃ ca nivedayati/
396.024. pañcavārān vāśet, arthaṃ nivedayati/
396.024. ṣaḍvārān vāśet, siddhiṃ nivedayati/
396.025. saptavārān vāśet vivādakalahaṃ nivedayati/
396.025. aṣṭavārān vāśet, bhayaṃ nivedayati/
396.026. abhīkṣṇaṃ vāśet, ākulaṃ nivedayati/
396.026. ityāha bhagavāṃstriśaṅkuḥ//
396.027. paścimāyāṃ paścimābhimukhaṃ sthitvā śivā trivārān vāśati, maraṇaṃ nivadayati/
396.028. caturvārān vāśati, bandhanaṃ nivedayati/
396.028. pañcavārān vāśati, varṣaṃ nivedayati/
396.028. ṣaḍvārān vāśati, annapānaṃ nivedayati/
396.029. saptavārān vāśati, maithunaṃ nivedayati/
396.029. aṣṭavārān vāśati, arthasiddhiṃ nivedayati/
396.030. abhīkṣṇaṃ vāśati, mahāmeghaṃ nivedayati/
396.030. ityāha bhagavāṃstriśaṅkuḥ//

397.001. <397>uttarasyāṃ diśi uttarābhimukhaṃ sthitvā trivārān vāśati, puruṣasya prasthitasya nirarthakaṃ gamanaṃ bhavati/
397.002. caturvārān vāśati, rājapratibhayaṃ nivedayati/
397.002. pañcavārān vāśati, vivādaṃ nivedayati/
397.003. ṣaḍvārān vāśati, kuśalaṃ nivedayati/
397.003. saptavārān vāśati, varṣāṃ nivedayati/
397.004. aṣṭavārān vāśati, rājakuladaṇḍaṃ nivedayati/
397.004. abhīkṣṇaṃ vāśati, yakṣarākṣasapiśācakumbhāṇḍabhayaṃ nivedayati/
397.005. ityāha bhagavāṃstriśaṅkuḥ//
397.006. diśi vidiśi caiva giriprāgbhāreṣu śikhareṣu nirdeśaṃ taṃ ca śṛṇotha me/
397.006. "amūṃ tuṣyet pipāsārtāṃ vidyāsiddhyai tathaiva ca"/
397.008. vidyālambhaṃ dhanalambhaṃ nirdiśecca vicakṣaṇaḥ/
397.009. tīrthākāravṛkṣamūle vāśatī yadi dṛśyate//750//
397.010. sarvatra siddhiṃ nirdiśet/
397.010. na ca śṛgālabhaye śivā (vā)me sameti apramattena smṛtimatā pūjayitavyā śivā nityam/
397.011. gandhapuṣpopahāreṇa śuśrūṣā kartavyā/
397.011. evamarcyamānā sarvasiddhiṃ nivedayiṣyati/
397.012. evam "sarve 'rthāstasya sidhyanti triśaṅkorvacanam yathā"/
397.012. krauṣṭriko yadi vāśati, arthalambhaṃ nivedayati/
397.013. adhomukho yadi vāśati, nidhānaṃ tatra nivedayati/
397.013. ūrdhvamukho yadi vāśati, varṣāṃ tatra nivedayati/
397.014. dvipathe yadi vāśati, pūrvamukhaṃ sthitvā arthalābhaṃ nivedayati/
397.015. dakṣiṇābhimukho yadi vāśati, yathāpriyasamāgamanaṃ nivedayati/
397.015. dvipathe pañcimābhimukho yadi vāśati, kalahaṃ vivādaṃ vigrahaṃ maraṇaṃ ca nviedayati/
397.016. kūpakaṇaṭhake yadi vāśati, arthaṃ tatra nivedayati/
397.017. śādvale yadi vāśati, arthasiddhiṃ nivedayati/
397.017. atimṛdukam yadi vāśati, vyādhikaṃ tatra nivedayati/
397.018. gītahāreṇa yadi vāśati, arthamanarthaṃ ca nivedayati/
397.019. tribhirvārairarthaṃ caturbhiranarthaṃ pañcabhiḥ priyasamāgamaṃ ṣaḍbhirbhojanaṃ saptabhirbhayamaṣṭabhirvigrahaṃ vivādaṃ ca/
397.020. ityāha bhagavāṃstriśaṅkuḥ//
397.021. "atha bhūyaḥ pravakṣyāmi anupūrvaṃ śṛṇotha me"/
397.021. nānāhāre yadi vāśati, mārge saṃsthitasyāpi sarvaṃ vakṣyāmi taṃ śṛṇotha me/
397.022. saṃprasthitasya puruṣasya śivā vāśati vā, yā pūrvamukhaṃ sthitvā kṣipragamanamarthasiddhiṃ nivedayati/
397.023. atha dakṣiṇamukhaṃ vāśati, yā arthasiddhiṃ nivedayati/
397.024. paścānmukhaṃ vāśati, bhayaṃ nivedayati/
397.024. athottaramukhaṃ vāśati, arthalābhaṃ nivedayati/
397.025. atha saṃprasthitasya vāśati, yā purataḥ sthitvā upakleśaṃ nivedayati/
397.025. atha dakṣiṇe vāśati, yadi dakṣiṇāmukhā eva diśaḥ karmasiddhiṃ ca nivedayati/
397.026. paścimato yadi vāśati, caurato 'hitamasya duḥkhadaurmanasyaṃ nivedayati/
397.027. atha mārge vrajato dakṣiṇato vāśati, mahāvyādhimanarthaṃ caurā muṣanti tannivedayati/
397.028. glānasya yadi vāśati, dakṣiṇamukham, "na sa cikitsituṃ śakyo mṛtyudūtena coditah"/
397.029. glānasya yadi vāśati, uttaramukhaṃ sthitvā ārogyadhanalābhaṃ ca nivedayati/
397.030. atha mūrdhnā vāśati, yā upakleśaṃ nivedayati/
397.030. atha paścimamukhaṃ sthitvā yā anyonyaṃ vyāharate, yamaśāsanam {nivedayati}/
397.031. nānāhāre yadi vāśati, yā saṃkṣobhaṃ nivedayati/
397.032. ityāha bhagavāṃstriśaṅkuḥ//

398.001. <398>śivā purataḥ puruṣasya mārgaprayātasya yadi vāśati, yā agrataḥ kṣemamārgaṃ vijñāpayati/
398.002. arthasiddhiṃ nivedayati/
398.002. mārgaṃ vrajato 'sya śivā vāmenāgatya gacchate, dakṣiṇamukhaṃ kṣemamārgaṃ vijānīyādarthasiddhiṃ ca nivedayati/
398.003. mārge vrajataḥ puruṣasya śivā vāmenāgatya purato vāśati, yā tathā sabhayaṃ mārgaṃ vijñāpayati/
398.004. nivarteta vicakṣaṇaḥ/
398.004. dakṣiṇāṃ diśaṃ vāmaṃ gatvā vāmataḥ parivarteta "na tanmārgeṇa gantavyaṃ triśaṅkuvacanam yathā"/
398.005. purataḥ śivā gatvā agrataśca niṣīdati, sabhayaṃ mārgaṃ vijānīyāt/
398.006. nivarteta vicakṣaṇaḥ/
398.006. śivā purata āgatya vāmena parivartate, 'bhayametīha' tenāpi bhayaṃ jānīyādvicakṣaṇaḥ/
398.007. senāyāmāvāhitāyāṃ śivā vāśati, paścimaṃ nivartanaṃ nivedayati/
398.008. yadi gacchetparājayaḥ/
398.008. senā na gacchet/
398.008. senāyāṃ vrajamānāyāṃ śivā āgacchedagrataḥ senājayaṃ nivedayati/
398.009. paracakraparājayaṃ ca nivedayati/
398.009. sārthasya vrajamānasya śivā gacchatyagrataḥ kṣemamārgaṃ nivedayati/
398.010. arthasiddhiṃ tathaiva ca/
398.011. puruṣasya pathi vrajato vāmato vāśati, mārgaṃ nivedayati/
398.011. "tanmāgeṇa {hi} gantavyaṃ triśaṅkuvacanam yathā"//
398.012. "grāmasya nagarasyāpi caityasthāne tathaiva ca"/
398.012. pūrveṇottareṇāpi śivā vāśati, kṣemaṃ tatra nivedayati/
398.013. dakṣiṇe paścime yadi vāśati, yā bhayaṃ tatra nivedayati/
398.014. vāmato na praśaṃsanti tathaiva vidiśāsu ca/
398.015. atidīrghātirūkṣā vā kāle māsāntike tathā/
398.016. adharāṃ tu bhayaṃ vakṣye triśaṅkuvacanam yathā//751//
398.017. madhusvarāṃ śivāṃ jñātvā kāle vele upasthite/
398.018. kṣemaṃ caivārthasiddhiśca cintitavyaṃ vicakṣaṇaiḥ//752//
398.019. vyādhirupadravāśca, "sarvaṃ tu praśamam yānti triśaṅkuvacanam yathā"/
398.020. śivārutasyopacāro digvidiśāsu nimittā grahītavyāḥ/
398.020. yaḥ śivāyā divaso bhavati, sa divaso jñātavyaḥ/
398.021. puṣpagandhamālyopahārastaddivase upapādayitavyaḥ/
398.021. nityaṃ devatāgurukeṇa bhavitavyam/
398.021. devyā gurukeṇa bhavitavyam/
398.022. devyai śuśrūṣā kartavyā/
398.022. sarvārthān saṃpādayiṣyati/
398.022. sarvakāryāṇi nivedayati//
398.024. yatkiṃcitkāryamārabhiṣyati, tatsarvaṃ nivedayati/
398.024. devyai sarjaraso guggulu ca dhūpayitavyam/
398.025. puṣpabaliśca yathākāle dāpayitavyaḥ/
398.025. ityāha bhagavāṃstriśaṅkuḥ//
398.026. śivārutakathane 'tra vidyāṃ vakṣyāmi yathāsatyaṃ bhaviṣyati/
398.027. nama āraṇyāyai/
398.027. cīriṇyai svāhā sarjarasadhūpam/
398.028. ayaṃ bhoḥ puṣkarasāriñ śivārutanāmādhyāyaḥ//

399.001. <399>athātaḥ puṣkarasārin pāṇilekhānāmādhyāyaṃ vyākhyāsyāmi/
399.001. tacchrūyatām/
399.001. atha kim/
399.002. kathayatu bhagavāṃstriśaṅkuh--
399.003. pāṇilekhā/
399.004. athātaḥ saṃpravakṣyāmi narāṇāṃ karasāṃsthitam/
399.005. lakṣaṇaṃ sukhaduḥkhānāṃ jīvitaṃ maraṇaṃ tathā//753//
399.006. aṅguṣṭhamūlamāśritya ūrdhvarekhā pravartate/
399.007. tatra jātaṃ sukhataraṃ dvitīyā jñānamantare//754//
399.008. tṛtīya sā lekhā yatra pradeśinyā pravartate/
399.009. tatroktā hetavaḥ śāstre samāsena caturvidhāḥ//755//
399.010. aparvasu ca parvāṇi nakṣatrāṇāmupadravaḥ/
399.011. dviniḥsṛto viśuddhātmā jīvedvarṣaśataṃ hi saḥ//756//
399.012. triṃśat gtribhāgena jānīyādardhe pañcāśadāyuṣaḥ/
399.013. saptatistryaṃśabhāgeṣu atyantānugate śatam//757//
399.014. āyurlekhā pradṛśyaiva vyantarāyaḥ prakāśyate/
399.015. nakṣatrasaṃjñayā jñeyā manujairarthaśastathā//758//
399.016. aṅguṣṭhodaramārge tu yāvatyo yasya rājayaḥ/
399.017. tasyāpatyāni jānīyāt tāvanti nātra saṃśayaḥ//759//
399.018. dīrghāyuṣaṃ vijānīyād dīrghalekhā tu yā bhavet/
399.019. hrasvāyuṣaṃ vijānīyāddhrasvalekhā tu yā bhavet//760//
399.020. aṅguṣṭhamūle yavako rātrau janmābhinirdiśet/
399.021. divā tu janma nirdiṣṭamaṅguṣṭhayavake dhruvam//761//
399.022. avyakto yavako yatra tatra lagnaṃ vinirdiśet/
399.023. lagnaṃ puṃsaṃjñako jñeyo 'horātraṃ vinirdiśet//762//
399.024. divasaṃ janma nirdiśed rātrau strīsaṃjñako bhavet/
399.025. rātriḥ saṃdhyā samākhyātā bhāgairanyair na saṃśayaḥ/
399.026. puṃsaṃjñādudayaṃ teṣāmahorātrāntikaṃ vadet//763//
399.027. aṅguṣḍhamūle yavake śale saukhyaṃ vidhīyate/
399.028. aśvād bhadraṃ vijānīyādaṅguṣṭhayavakeṣviha//764//
399.029. yavamālā ca matsyaḥ syādaṅguṣṭhayavako ratau/
399.030. bālayauvanamadhyānte sukhaṃ tasyābhinirdiśet//765//
399.031. yasya syād yavakaścāpi cāpo vā svastikastathā/
399.032. taleṣu yeṣu dṛśyante dhanyante dhanyāste puruṣā hyamī//766//

400.001. <400>matsyo dhānyaṃ bhaved bhogāyāmiṣādau yave dhanam/
400.002. bhogasaubhāgyaṃ jānīyānmīnādau nātra saṃśayaḥ//767//
400.003. patākābhirdhvajairvāpi śaktibhistomaraistathā/
400.004. talasthairaṅkuśaiścāpi vijñeyaḥ pṛthivīpatiḥ/
400.005. rājavaṃśaprasūtaṃ ca rājamātraṃ vinirdiśet//768//
400.006. preṣkyante śākhayā pañca haste catvāra eva ca/
400.007. kṣatriyo vā bhaved bhogī rājabhiścāpi satkṛtaḥ//769//
400.008. vaiśyo 'tha kṣatriyo vāgmī dhanadhānyaṃ na saṃśayaḥ/
400.009. śūdro vipulabhāgī syāt parvaśīlo 'tha naiṣṭhikaḥ//770//
400.010. satatamabhipūjyaḥ syāt sarveṣāṃ ca priyaṃvadaḥ/
400.011. viśīlaḥ śīlakuñco vā bahubhir na bahustathā//771//
400.012. śyāmavarṇātha bhinnā vā sā lekhā duḥkhabhāginī/
400.013. trilekhā yasya dṛśyante yasya pūrṇāḥ karasthitāḥ/
400.014. mahābhogo mahāvidvāñ jīvedvarṣaśataṃ ca saḥ//772//
400.015. ajapadaṃ rājacchatraṃ śaṅkhacakrapuraskṛtam/
400.016. taleṣu yasya dṛśyante taṃ vidyāt pṛthivīpatim//773//
400.017. bhagastu bhāgyāya dhvajaiḥ patākairhastyaśvamālāṅkuśataśca rājā/
400.019. matsyo nu pānāya yavo dhanāya vedistu yajñāya gavāṃ ca goṣṭhaḥ//774//
400.021. anāmikāparva atikramed yadi kaniṣṭhikā varṣaśataṃ sa jīvati/
400.023. same tvaśītirvarṣāṇi saptabhiryathā nadīnāṃ bharitāya nirdiśed//775//
400.025. śarīravarṇaprabhavāṃ tu lekhāṃ savaiśikhāṃ varṇavihīnakāṃ ca/
400.027. samīkṣya nīcottamamadhyamānāṃ dāridryamadhye caratāṃ vijānatām//776//
400.029. abhyañjanodvartanasatkarī{ṣai}radhyakṣacurṇaiśca vimṛjya pāṇim/
400.031. prakṣālya caikāntaraghṛṣṭalekhāmekāgracittastu karaṃ parīkṣet//777//

401.001. <401>valayasamanarādhipaṃ bhajantyaḥ samanugatā maṇibandhane tu tisraḥ/
401.003. dvirapi ca {sa} bhavāntare mahātmā vipuladhanaśriya āha vastralābhaḥ//778//
401.005. dadati satatamunnatastu pāṇirbhavati cirāya tu dīrghapīnapāṇiḥ/
401.007. paripatati śirāviruddhapāṇirdhanamadhigacchati māṃsagūḍhapāṇiḥ//779//
401.009. sudṛśa {karatalaiśca} sādhavaste kuṭilakṛtairvinimīlitaiśca dhūrtāḥ/
401.011. bhavati rudhirasaṃnibhaḥ suraktaściramiha piṇḍitapāṇirīśvaraḥ syāt//780//
401.013. dhṛtaruciramanāḥ śilāravindairjvalanakaṣāyasuvarṇapāṇirā{jih}/
401.015. bhavati bahudhano nigūḍhapāṇiściramiha jīvati pānabhogabhogī//781//
401.017. subhaga iha tathoṣṇadīrghapāṇirdhruvamiha śītalapāṇikastu ṣaṇḍhaḥ/
401.019. iha hi bahudhano balena yuktaḥ sutanususaṃcitapāṇirekhako yaḥ//782//
401.021. dhanamupanayatīha pāṇilekhā kṛtajanitā jalavacca yā sudīrghā/
401.023. jalavadanugatā suvarṇavarṇā dhanamadhigacchati niṃnaśonnatā yā//783//
401.025. dhanamupalabhate suraktapāṇirvipulamatho ca nirantarāṅguliḥ syāt/
401.027. balipuruṣamapi tyajeddhi vittaṃ ditavivaśā (?) ca viśīrṇavarṇalekhā//784//
401.029. apagataghṛtavarṇapāṇilekho bhavati naro dhanavān balena yuktaḥ/
401.031. asubhṛtisadṛśā bhavettathā bhūṣaṇavṛta {rūpavatī subhā} ekabhāryā//785//

402.001. <402>bhavati bahudhano dhanairvihīnaḥ śrutamadhigamya viśālapāṇilekhaḥ/
402.003. {su}ṛjubhirahinīlanirmalā{bhih} karatalarāji {bhirīśvaraḥ sa dhanyah}//786//
402.005. ayaṃ bhoḥ puṣkarasārin karatalalekhānāmādhyāyaḥ//
402.006. atha khalu bhoḥ puṣkarasārin vāyasarutaṃ nāmādhyāyaṃ vyākhyāsyāmi/
402.006. tacchrūyatām/
402.007. atha kim/
402.007. kathayatu bhagavāṃstriśaṅkuḥ/
402.007. namo 'rhatām/
402.007. teṣāṃ namaskṛtvā--
402.008. vāyasarutam/
402.009. idaṃ śāstraṃ pravakṣyāmi vāyasānāṃ śubhāśubham/
402.010. jayaṃ parājayaṃ caiva lābhālābhaṃ tathaiva ca//787//
402.011. sukhaduḥkhaṃ priyāpriyaṃ jīvitaṃ maraṇaṃ tathā/
402.012. vāyasānāṃ vacaḥsiddhiṃ pravakṣyāmi yathāvidhi//788//
402.013. devāḥ pravadanti śreṣṭhā vāyasānāṃ namo namaḥ/
402.014. āgatā mānuṣaṃ lokaṃ vāyasā balibhojanāḥ//789//
402.015. prasthitasya yadādhvānamagrato vāyaso bhavet/
402.016. vyāharan kṣīrivṛkṣastho nirdiśedarthasiddhitām//790//
402.017. svareṇa parituṣṭena phalavṛkṣasamāśritaḥ/
402.018. punarāgamanaṃ caiva siddhamarthaniveditam//781//
402.019. vivṛddhavṛkṣapatrāṇi madhuraṃ cānuvāsati/
402.020. asūpaṃ nirdiśed bhojyaṃ guḍamiśraṃ tu gorasam//782//
402.021. dṛṣṭastu tuṇḍapādena ātmanaḥ parimārjati/
402.022. pāyasaṃ sarpiṣā miśraṃ tatra vidyānna saṃśayaḥ//783//
402.023. rūkṣaṃ nirgharṣate tuṇḍaṃ śiraśca parimārjati/
402.024. saphalaṃ vṛkṣamāsthāya dhruvaṃ māṃsena bhojanam//784//
402.025. locayati vyāharati phalavṛkṣasamāśritaḥ/
402.026. vyādhena ca hataṃ māṃsaṃ nivedayati bhojanam//785//
402.027. ghoraṃ vyāharate kāryaṃ vāyaso vṛkṣamāśritaḥ/
402.028. kalahaṃ saṃgrāmabhayaṃ tatra vidyānna saṃśayaḥ//786//
402.029. śuṣkavṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/
402.030. kalahaṃ sumahat kṛtvā na cārthaṃ tatra sidhyati//787//
402.031. kṣīrivṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/
402.032. krameṇa yugamātreṇa na cārthaṃ tatra sidhyate//788//

403.001. <403>śuṣkavṛkṣe niṣīditvā 'kāmukākam' pravāśati/
403.002. tatkṣaṇaṃ saṃnivedeti tatra caurabhayaṃ bhavet//799//
403.003. śuṣkavṛkṣe niṣīditvā 'kāmukākam' pravāśati/
403.004. pṛṣṭhena darśayedbhāraṃ kṣudhāpīḍāṃ ca nirdiśet//800//
403.005. pakṣaṃ vidhūyamāno yaḥ paśyan pathasya vāśati/
403.006. na tatra gamanaṃ kuryāccauraiḥ pathamupadrutam//801//
403.007. rajjuṃ vā phalakaṃ vāpi yadi karṣati vāyasaḥ/
403.008. na tatra gamanaṃ śreyaścauraiḥ pathamupadrutam//802//
403.009. gomaye śuṣkakāṣṭhe vā yadi vāśati vāyasaḥ/
403.010. kalahaḥ kuvaco vyādhir na cārthaṃ tatra sidhyati//803//
403.011. tṛṇaṃ vā yadi vā kāṣṭhaṃ darśayecca sadā khagaḥ/
403.012. purataḥ śuṣkapāṇistu tatra caurabhayaṃ bhavet//804//
403.013. sārthopari niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/
403.014. nipatet sārthamadhye 'smiṃś caurasainyaṃ na saṃśayaḥ//805//
403.015. yadā pradakṣiṇaṃ trastaṃ vāśanti vividhaṃ khagāḥ/
403.016. śuṣkavṛkṣe niṣīditvā tatra vidyānmahābhayam//806//
403.017. bhītastrastaḥ parītaśca yastu vyāharate khagaḥ/
403.018. paribādhan diśaḥ sarvāstatra bhayamupasthitam//807//
403.019. gacchantaṃ samanugacchetpuraḥ sthitvā tu vyāharet/
403.020. na tatra gamanaṃ kuryānmārgamatra praśātanam//808//
403.021. vāstumadhye pratisthāne kṣāmaṃ dīnaṃ ca vyāharet/
403.022. vyādhiṃ tatra vijānīyād vāse vā gṛhasvāminām//809//
403.023. śakaṭasya yathā śabdaṃ viśrabdhaṃ vāśati vāyasaḥ/
403.024. dūrādabhyāgataṃ jñātvā prasiddhiṃ cābhinirdiśet//810//
403.025. gargare ghaṭake caiva sthālikapiṭhareṣu vā/
403.026. niṣaṇṇo vāśati kākaḥ prasiddhaṃ gamanaṃ dhruvam//811//
403.027. āsane śayane vāpi sthito vāśati vāyasaḥ/
403.028. prasiddhaṃ gamanaṃ brūyātproṣitena samāgamaḥ//812//
403.029. brahmasthāne niṣīditvā dhruvaṃ vāśati vāyasaḥ/
403.030. arthalābhaṃ vijānīyāddhanalābhaṃ ca ākaret//813//
403.031. brahmasthāne niṣīditvā kṣāmaṃ dīnaṃ vāśati/
403.032. saṃdhisthāne hareccaurastatra vai nāsti saṃśayaḥ//814//

404.001. <404>devatādevatānāṃ ca devasyopavanāni ca/
404.002. yasya vācaṃ vadettasya arthalābhaṃ vinirdiśet//815//
404.003. lākṣāharidrāmañjiṣṭhāharitālamanaḥśilāḥ/
404.004. yasyāharetpurastasya svarṇalābhaṃ vinirdiśet//816//
404.005. pātraṃ ca pātrakaṃ caiva mṛttikāvarabhājanam/
404.006. yasya yasya harettasya dravyalābhaṃ vinirdiśet//817//
404.007. saṃghībhūtvā yugamātraṃ śubhaṃ tiṣṭhati vāyasaḥ/
404.008. kāṣṭhaṃ vā vāyasā yatra gṛhamāropayanti ca/
404.009. nigadantyatra vijānīyād yācakāttu mahābhayam//818//
404.010. nīlaṃ pītaṃ lohitaṃ ca pratisaṃharaṇāni ca/
404.011. nigṛhṇanti yatra kākā vyādhiṃ tatra vinirdiśet//819//
404.012. grāmānte bhayamākhyāti kāko vā vāśati dhruvam/
404.013. pratyekato vā vāśati vidyāttatra mahābhayam//820//
404.014. vāyaso 'stha gṛhītvā vai pragacchedanudakṣiṇam/
404.015. niṣīdan saphale vṛkṣe sa vadenmāṃsabhojanam//821//
404.016. yasya śīrṣe niṣīditvā karṇaṃ karṣati vāyasaḥ/
404.017. abhyantare saptarātrānmaraṇaṃ tasya nirdiśet//822//
404.018. karake codake caiva snigdhadeśeṣu vāśati/
404.019. ūrdhvamukhaṃ nirīkṣaṃstu jagad vṛṣṭiṃ vinirdiśet//823//
404.020. svareṇa parituṣṭena tīrthavṛkṣeṣu vāśati/
404.021. ūrdhvamukhaṃ tathā vakti vātavṛṣṭiṃ vinirdiśet//824//
404.022. kāyaṃ kilakilāyaṃstu snigdhadeśeṣu vāśati/
404.023. vakṣo vidhunvan vāyasaḥ sadyo vṛṣṭiṃ vinirdiśet//825//
404.024. svareṇa parituṣṭena snigdhaṃ madhuraṃ vāśati/
404.025. sakṣarasadravaṃ bhāgaṃ vāśati bhojanaṃ bhavet//826//
404.026. prakāre toraṇāgre vā yadi vāśati vāyasaḥ/
404.027. abhīkṣṇaṃ gharṣate tuṇḍaṃ saṃgrāmaṃ tatra nirdiśet//827//
404.028. maṇḍalāni vāvartāni bahirvā nagarasya ca/
404.029. vairaṃ ca vigrahaṃ ghoraṃ tatra caiva vinirdiśet//828//
404.030. grāme vā nagare vāpi kurvate yatra maṇḍalam/
404.031. ūrdhvamukhaṃ vāśanto vai viṣaṇṇatvaṃ samutthitam//829//

405.001. <405>pūrveṇa caiva grāmasya yadā sūyati vāyasī/
405.002. alpodakenotplavanti vanāni nagarāṇi ca//830//
405.003. purastāddakṣiṇe pārśve yadi sūyati vāyasī/
405.004. varṣati prathame māse paścāddevo na varṣati/
405.005. kṛṣṭadhānyāni vardhante māṣadhānyaṃ vinaśyati//831//
405.006. dakṣiṇe vṛkṣaśikhare yadā sūyati vāyasī/
405.007. maṇḍūkakīṭakamakṣā cauraśca bahulībhavet//832//
405.008. paścimottarapāśva tu yadā sūyati vāyasī/
405.009. aśanir nipatettatra bhayaṃ ca mṛgapakṣiṇām//833//
405.010. uttare vṛkṣaśikhare yadā sūyati vāyasī/
405.011. pūrvamuptaṃ vijānīyācchasyaṃ samupajāyate//834//
405.012. upari vṛkṣaśikhare yadā sūyati vāyasī/
405.013. alpodakaṃ vijānīyātsthale bījāni ropayet//835//
405.014. yadā tu madhye vṛkṣasya nilayaṃ karoti vāyasī/
405.015. madhyaṃ varṣate varṣaṃ madhyaśasyaṃ prajāyate//836//
405.016. skandhamūle tu vṛkṣasya yadā sūyati vāyasī/
405.017. anāvṛṣṭirbhaved ghorā durbhikṣaṃ tatra nirdiśet//837//
405.018. caturaḥ pañca vā potān yadā sūyati vāyasī/
405.019. subhikṣaṃ ca bhavettatra phalānāmuditaṃ bhavet//838//
405.020. ayaṃ bhoḥ puṣkarasārin vāyasarutaṃ nāmādhyāyaḥ//
405.021. atha khalu bhoḥ puṣkarasārin dvāralakṣaṇaṃ nāmādhyāyaṃ vyākhyāsyāmi/
405.021. tacchrūyatām/
405.022. atha kim/
405.022. kathayatu bhagavāṃs triśaṅkuh--
405.023. dvāralakṣaṇam/
405.024. mohendramatha divyaṃ ca māṅgalyaṃ pūrvataḥ smṛtam/
405.025. dakṣiṇe tu diśo bhāge pūṣā ca pitryameva ca//839//
405.026. sugrīvaṃ puṣpadantaṃ ca paścimenātra nirdiśet/
405.027. bhallātakaṃ rājayakṣmaṃ vidyāduttarataḥ śubham//840//
405.028. janmasampadvipatkṣetrakṣemapratyarisādhanam/
405.029. atha vai dhanamitraṃ ca paramaṃ mairameva ca//841//
405.030. uvāca vidhivatprājño viśvakarmā mahāmatiḥ/
405.031. vāstūnāṃ guṇadoṣau ca pravakṣyāmyanupūrvaśaḥ//842//

406.001. <406>samaṃ syāccaturasraṃ ca vistīrṇā caiva mṛttikā/
406.002. kṣīrivṛkṣākulaṃ dhanyaṃ brāhmaṇasya praśasyate//843//
406.003. pūrvāyatanatayā vāstu rathacakrākṛti ca yat/
406.004. raktapāṃśurbhavedyatra rājñāṃ tattu praśasyate//844//
406.005. trikoṇaṃ kuśasaṃstrīrṇamuttānaṃ madhuraṃ ca yat/
406.006. vyāyamato jalaṃ caiva vāstu tasya dhanauṣadhī//845//
406.007. aṅgārākārasaṃsthānaṃ gomukhaṃ śakaṭākṛti/
406.008. anāvāsyaṃ ca tat proktam yacca putrakṣayāvaham//846//
406.009. yattu kañjarakakṣaistat tyaktaṃ varṣodakena ca/
406.010. apasavyodakaṃ caiva dūrataḥ parivarjayet//847//
406.011. viprasya caturasraṃ tu kṣātriyaṃ parimaṇḍalam/
406.012. daśadvādaśakaṃ vaiśye śūdrasya tatra lekhanam//848//
406.013. vāstupūrvottare deśe gokulaṃ tatra kārayet/
406.014. tathaiva cāgniśālāṃ tu pūrvadakṣiṇato diśi//849//
406.015. varṣavṛṣyāyudhāgārān dakṣiṇena niveśayet/
406.016. paścimottarataścātra vaṇigbhāṇḍaṃ niveśayet//850//
406.017. uttarāyāṃ tu kartavyaṃ varcaḥsthānamanuttaram/
406.018. eśānyāmeva sarvāṇi prāsādaśca puromukhaḥ//851//
406.019. avidhiparivarteta tatra vairaṃ vadho bhavet/
406.020. racitasarvadvārāṇāmāyāmo dviguṇo mataḥ//852//
406.021. kuryātsurabhavanānām yatheṣṭaṃ dvārakāṇyapi/
406.022. taddvārabāhuparyante striyo dṛṣṭā doṣāvahāḥ//853//
406.023. vidviṣasya salokasya dvāre syānnu karagraha/
406.024. mahendre pure vā rājyaṃ sūrye sūraprabhāvatā//854//
406.025. satye mṛdurmṛgo śūro 'ntarīkṣe dhanakṣayaḥ/
406.026. vāyavye tu bahuvyādhirbhage bhāgyaviparyayaḥ//855//
406.027. puṣpe tu subhago nityaṃ vitathe 'pyaśubho bhavet/
406.028. śoke bhūtavikāraḥ syāt śoṣe tasya viṣaṇṇatā//856//
406.029. bhallātake gṛhe vāso rājayakṣme samāvṛtiḥ/
406.030. hrade reṇupariśrāva āditye tu kalirdhruvam//857//
406.031. nāgarāje nāgabhayaṃ mahaśced dīrghamāyuṣam/
406.032. bhavedasya ca yad dvāraṃ tatrāgnibhayamādiśet//858//

407.001. <407>kṣayaṃ vidyāttasya tasya dhanasya kulasya ca/
407.002. yame mṛtyuṃ vijānīyātkule śreṣṭhottamasya ca/
407.003. bhṛṅgirāje tu matimān gandharve gandhamālyatā//859//
407.004. bhṛṅge krodhaḥ kaliścaiva pitari bhogasampadaḥ/
407.005. dauvārike svalpadhanaṃ sugrīve rājapūjitaḥ//860//
407.006. puṣpadante dhanāvāptirvaruṇe jalacitratā/
407.007. asure maraṇaṃ ghoraṃ roge tu bahudoṣatā//861//
407.008. baliṃśca upahārāṃśca pravakṣyāmi yathāgṛham/
407.009. vicitrairvidiśairgandhaiḥ paripūjya baliṃ haret//862//
407.010. kalatre hetubījāni madhyame 'rjitameva tu/
407.011. mahendre muktapuṣpāṇi pāvake ca payo dadhi//863//
407.012. āditye parideyaṃ tu bhaktaṃ caiva priyaṅgavaḥ/
407.013. antarīkṣe jalaṃ divyaṃ puṣpāṇi jalajāni ca//864//
407.014. nandā pratipadā jñeyā ṣaṣṭhī trayodaśī jayā/
407.015. tāsu tāsu dhruvaṃ kuryātprājño hyevaṃ vicakṣaṇaḥ//865//
407.016. ayaṃ bhoḥ puṣkarasārin dvāralakṣaṇaṃ nāmādhyāyaḥ//
407.017. atha khalu bhoḥ puṣkarasārin dvādaśarāśikaṃ nāmādhyāyaṃ vyākhyāsyāmi/
407.017. tacchrūyatām/
407.018. atha kim/
407.018. kathayatu bhagavāṃs triśaṅkuh--
407.019. dvādaśarāśikaḥ/
407.020. ataḥ paraṃ pravakṣyāmi cittavijñānakāṇḍakam/
407.021. yathādṛṣṭāntenaivenaṃ narāṇāṃ samudāhṛtam//866//
407.022. tadahaṃ saṃpravakṣyāmi cittavijñānamuttamam/
407.023. dvādaśaiva tu cittāste ye loke pracaranti vai//867//
407.024. tānahaṃ saṃpravakṣyāmi śṛṇu tattvena me tataḥ/
407.025. dvādaśaiva tu kuryācca maṇḍalāni vicakṣaṇaḥ//868//
407.026. prathamaṃ meṣo nāma syād dvitīyaṃ tu vṛṣaḥ smṛtaḥ/
407.027. tṛtīyaṃ mithunaṃ nāma caturthaṃ cāpi karkaṭaḥ//869//
407.028. pañcamaṃ cāpi siṃhastu ṣaṣṭhaṃ kanyā iti smṛtam/
407.029. tulā tu saptamaṃ jñeyā vṛścikastu tathāṣṭamam//870//
407.030. dhanvī tu navamaṃ jñeyā daśamaṃ makaraḥ smṛtaḥ/
407.031. kumbhaścaikādaśaṃ jñeyo dvādaśaṃ mīna ucyate//871//

408.001. <408>horā śarīraṃ jātasya dvitīye cintitaṃ dhanam/
408.002. tṛtīye bhrātaraścaiva caturthe svajanastathā//872//
408.003. cintyate pañcame putraḥ ṣaṣṭhe maṇḍale śatrutā/
408.004. saptame dārasamyogo hyaṣṭame naidhanaṃ smṛtam//873//
408.005. navame cintyate dharmo daśame karmajaṃ phalam/
408.006. ekādaśe cārthalābho dvādaśe vyarthasambhavaḥ//874//
408.007. ete dvādaśa cittāstu yathā dṛṣṭā maharṣibhiḥ/
408.008. sarvabhūtātmabhūtāśca yathājñeyāsta dehinām//875//
408.009. āgatya pṛcchate kaścit prathamaṃ maṇḍalaṃ spṛśet/
408.010. śirastu spṛśate yaśca śabdaśca upalakṣyate//876//
408.011. vyādhitaṃ caiva hyātmānamāgneyāśca vinaṣṭayaḥ/
408.012. yadi brūyāttadā tasya ātmārthaṃ cintitaṃ bhavet//877//
408.013. kāñcanaṃ rajataṃ tāmraṃ lohaṃ caiva bhṛśaṃ bhavet/
408.014. sa ca sarvagataścaiva agniraśnāti niścitam//878//
408.015. etādṛśaṃ dṛṣṭvotpātamāgneyaṃ tasya nirdiśet/
408.016. yādṛśaśca bhavecchabdastādṛśaṃ tena cintitam//879//
408.017. puruṣaḥ kaścidāgatya dvitīyaṃ maṇḍalaṃ spṛśet/
408.018. grīvāṃ vā parimārjayed galaṃ ca cibukaṃ punaḥ//880//
408.019. yadi śabdaśca śrūyeta dṛṣṭā gāvastathaiva ca/
408.020. īdṛśaṃ ca dṛṣṭvotpātaṃ gośabdaṃ tatra nirdiśet/
408.021. atha vā yādṛśaḥ śabdastādṛśaṃ tena cintitam//881//
408.022. puruṣaḥ kaścidāgatya tṛtīyaṃ maṇḍalaṃ spṛśet/
408.023. mārjayenmukhadeśaṃ tu strīcittaṃ tasya nirdiśet//882//
408.024. atha śabdo bhavettatra śrūyantāṃ tādṛśāstu te/
408.025. jātaṃ prajātamupajātaṃ tathā jāto bhaviṣyati//883//
408.026. etādṛśaṃ dṛṣṭvotpātaṃ garbhaṃ tasya vinirdiśet/
408.027. atha vā yādṛśaḥ śabdastādṛśaṃ tena cintitam//884//
408.028. puruṣaḥ kaścidāgatya caturthaṃ maṇḍalaṃ spṛśet/
408.029. kacchapaṃ spṛśate yastu kalahaṃ tatra nirdiśet/
408.030. svajanavyavahārastu sati kalaha na saṃśayaḥ//885//
408.031. ākaṭṭā kaṭṭeti śabdā bhavanti ca nirantaram/
408.032. etādṛśaṃ dṛṣṭvotpātaṃ kalahaṃ tatra nirdiśet//886//

409.001. <409>puruṣaḥ kaścidāgatya pañcamaṃ maṇḍalaṃ spṛśet/
409.002. hṛdayaṃ spṛśate yastu apatyaṃ tatra cintitam//887//
409.003. pravāsakaśca vijñeyaḥ paragrāmagato mṛtaḥ/
409.004. śastradravyaṃ ca yattasya brāhmaṇānāṃ kule sthitam//888//
409.005. atha śabdo bhavettatra yaṃ dṛṣṭvā tu maharṣibhiḥ/
409.006. putraputreti yacchabdo yadgataṃ gatameva ca/
409.007. etādṛśaṃ dṛṣṭvotpātaṃ maraṇaṃ tatra nirdiśet//889//
409.008. puruṣaḥ kaścidāgatya ṣaṣṭhaṃ tu maṇḍalaṃ spṛśet/
409.009. spṛśate cāpi pārśvāni gātracintā tu cintitā//890//
409.010. vigrahastu mahāghoraḥ śatruścāpi pravadhyate/
409.011. atha vā tatra ye śabdāḥ śrotavyāste na saṃśayaḥ//891//
409.012. ayaṃ tu prakṣaraścaivaṃ hataśca vihatastathā/
409.013. etādṛśaṃ dṛṣṭvotpātamarivigrahamādiśet/
409.014. atha vā yādṛśaḥ śabdastādṛśaṃ tena cintitam//892//
409.015. puruṣaḥ kaścidāgatya saptamaṃ maṇḍalaṃ spṛśet/
409.016. hastena mardayed hastaṃ tathā nāḍīṃ ca mardayet//893//
409.017. niveśacintā vijñeyā anyagrāmagatā bhavet/
409.018. tatreme bhavanti śabdāḥ śrotavyā bhūmimicchatā//894//
409.019. sthitaṃ niviṣṭaṃ vartaṃ ca kṛtaṃ hastagataṃ tathā/
409.020. etādṛśaṃ dṛṣṭvotpātaṃ niveśaṃ tasya nirdiśet/
409.021. yādṛśo vā śrutaḥ śabdastādṛśaṃ tena cintitam//895//
409.022. puruṣaḥ kaścidāgatya aṣṭamaṃ maṇḍalaṃ spṛśet/
409.023. udaraṃ caiva phicakaṃ dve ime parimārjayet//896//
409.024. nidhanaṃ dṛśyate tasya maraṇaṃ cāpi dṛśyate/
409.025. yadi bhaved bhavenmṛtyuryaścānyapriyasaṃgamaḥ//897//
409.026. tatreme śabdāḥ śrotavyā mṛta eva bhaviṣyati/
409.027. etādṛśaṃ dṛṣṭvotpātaṃ vyāpattiṃ tasya nirdiśet//898//
409.028. puruṣaḥ kaścidāgatya navamaṃ maṇḍalaṃ spṛśet/
409.029. ūruṃ ca spṛśate bhūyo dharmacintā ca cintitā//899//
409.030. tatra śabdāśca śrotavyā bhavanti hi na saṃśayaḥ/
409.031. yajan hi yājakaścaiva yajamānastathaiva ca/
409.032. śabdānevaṃvidhāñ śrutvā yajñacintāṃ tu nirdiśet//900//

410.001. <410>puruṣaḥ kaścidāgatya daśamaṃ maṇḍalaṃ spṛśet/
410.002. karmacintā vicintyeti gṛhakarma na saṃśayaḥ//901//
410.003. spṛśate jānunī caiva karmacintāṃ tu nirdiśet/
410.004. tatra śabdā bhavantīme śrotavyāśca na saṃśayaḥ//902//
410.005. bhūmikarma ca kṣetraṃ ca kṣetrakarma tathaiva ca/
410.006. etādṛśaṃ dṛṣṭvotpātaṃ karmacintāṃ vinirdiśet//903//
410.007. puruṣaḥ kaścidāgatya ekādaśaṃ tu saṃspṛśet/
410.008. jaṅghe tu spṛśate bhūyo hyarthalābhaṃ vinirdiśet//904//
410.009. tatreme śabdāḥ śrotavyā bhavantīha na saṃśayaḥ/
410.010. paṇasuvarṇacelāni dhānyaṃ samaṇikuṇḍalam//905//
410.011. etādṛśaṃ ravaṃ śrutvā hiraṇyaṃ tasya nirdiśet/
410.012. atha vā yādṛśaḥ śabdastādṛśaṃ phalamādiśet//906//
410.013. puruṣaḥ kaścidāgatya dvādaśaṃ maṇḍalaṃ spṛśet/
410.014. pādau ca spṛśate pṛcchaṃś cittaṃ cāpyanarthikam//907//
410.015. yastu taccintito hyartha āśā āgantukā ca yā/
410.016. atha vā śabdāḥ śrotavyā nimittajñānapāragaiḥ//908//
410.017. nirāśaścaiva ghoṣaśca nirāśaṃ tasya nirdiśet/
410.018. atha vā yādṛśaḥ śabdastādṛśaṃ tena cintitam//909//
410.019. aya bhoḥ puṣkarasārin dvādaśarāśiko nāmādhyāyaḥ//
410.020. atha khalu bhoḥ puṣkarasārin kanyālakṣaṇaṃ nāmādhyāyaṃ vyākhyāsyāmi/
410.020. tacchrūyatām/
410.021. atha kim/
410.021. kathayatu bhagavāṃstriśaṅkuh--
410.022. kanyālakṣaṇam/
410.023. tattvaṃ vijñāyate yena yena śubhamupasthitam/
410.024. ninditaṃ ca praśastaṃ ca strīṇāṃ vakṣyāmi lakṣaṇam//910//
410.025. pitaraṃ mātaraṃ caiva mātulaṃ bhrātaraṃ tathā/
410.026. vimbādvimbaṃ parīkṣyeta triśaṅkuvacanam yathā//911//
410.027. muhūrte tithisampanne nakṣatre cāpi pūjite/
410.028. tadvijñaiḥ saha saṃgamya kanyāṃ paśyeta śāstravit//912//
410.029. hastau pādau nirīkṣata nakhāni hyaṅgulīstathā/
410.030. pāṇilekhāśca jaṅghe ca kaṭi nābhyūrumeva ca//913//

411.001. <411>oṣṭhau jihvāṃ ca dantāṃśca kapolau nāsikāṃ tathā/
411.002. akṣibhruvau lalāṭaṃ ca karṇau keśāṃstathaiva ca//914//
411.003. romarājīṃ svaraṃ varṇaṃ mantritaṃ gītameva ca/
411.004. matiṃ sattvaṃ samīkṣeta kanyānāṃ śāstrakovidaḥ/
411.005. tatra pūrvaṃ parīkṣeta svayameva vicakṣaṇaḥ//915//
411.006. haṃsasvarā meghavarṇā nārī madhuralocanā/
411.007. aṣṭau putrān prasūyeta dāsīdāsaiḥ samāvṛtā//916//
411.008. vyāvartāścatvāro yasyāḥ sarve caiva pradakṣiṇāḥ/
411.009. samagātravibhaktāṅgī putrānaṣṭau prasūyate//917//
411.010. maṇḍūkakukṣiryā nārī saiśvaryamadhigacchati/
411.011. dhanyān sā janayetputrāṃsteṣāṃ prītiṃ ca bhuñjate//918//
411.012. yasyāḥ pāṇitale vyaktaḥ kacchapaḥ svastiko dhvajaḥ/
411.013. aṅkuśaṃ kuṇḍalaṃ mālā dṛśyante supratiṣṭhitāḥ/
411.014. ekaṃ sā janayetputraṃ taṃ ca rājānamādiśet//919//
411.015. yasyāḥ pāṇau pradṛśyeta koṣṭhāgāraṃ satoraṇam/
411.016. api dāsakule jātā rājapatnī bhaviṣyati//920//
411.017. dvātriṃśaddaśanā yasyāḥ sarve gokṣīrapāṇḍarāḥ/
411.018. samaśikharisnigdhābhā rājānaṃ sā prasūyate//921//
411.019. snigdhā kāraṇḍavaprekṣā hariṇākṣī tanutvacā/
411.020. raktoṣṭhajihvā sumukhī rājānamupatiṣṭhati//922//
411.021. sūkṣmā ca tuṅganāsā ca muktamāraktimodarī/
411.022. subhrūḥ suvarakeśāntā sā tu kanyā bahuprajā//923//
411.023. aṅgulyaḥ saṃhitāḥ kāntā nakhāḥ kamalasaṃnibhāḥ/
411.024. suṛjuraktacaraṇā sā kanyā sukhamedhate//924//
411.025. yasyāvartau samau snigdhau ubhau pārśvau susaṃsthitau/
411.026. ...............ṛājapatnī tu sā bhavet//925//
411.027. pradakṣiṇaṃ prakrameta prekṣate ca pradakṣiṇam/
411.028. pradakṣiṇasamācārāṃ kanyāṃ bhāryarthamāvahet//926//
411.029. ūrū jaṅghe ca pārśve ca tathā vikramaḥ saṃsthitaḥ/
411.030. raktānte vipule netre sā kanyā sukhamedhate//927//
411.031. mṛgākṣī mṛgajaṅghā ca mṛgagrīvā mṛgodarī/
411.032. yuktanāmā tu yā nārī rājānamupatiṣṭhate//928//

412.001. <412>yasyāgralalitāḥ keśā mukhaṃ ca parimaṇḍalam/
412.002. nābhiḥ pradakṣiṇāvartā sā kanyā kulavardhinī//929//
412.003. nātidīrghā nātihrasvā supratiṣṭhatanutvacā/
412.004. sukhasaṃsparśakeśāgrā saubhāgyaṃ nātivartate//930//
412.005. kāntajihvā tu yā nārī raktoṣṭhī priyabhāṣiṇī/
412.006. tādṛśīṃ varayetprājño gṛhārthaṃ sukhamedhinīm//931//
412.007. nīlotpalasuvarṇābhā dīrghāṅgulitalā tu yā/
412.008. sahasrāṇāṃ bahūnāṃ tu svāminī sā bhaviṣyati//932//
412.009. dhanadhānyaiḥ samāyuktāmāyuṣā yaśasā śriyā/
412.010. kanyāṃ lakṣaṇasampannāṃ prāpya vardhati mānavaḥ//933//
412.011. kīrtitāstu mayā dhanyā maṅgalyakṣaṇāḥ striyaḥ/
412.012. apraśastaṃ pravakṣyāmi yathoddeśena lakṣaṇam//934//
412.013. ūrdhvaprekṣī adhaḥprekṣī yā ca tiryak ca prekṣiṇī/
412.014. udbhrāntā vipulākṣī ca varjanīyā vicakṣaṇaiḥ//935//
412.015. bhinnāgraśatikā rūkṣāḥ keśā yasyāḥ pralambikāḥ/
412.016. citrāvalī citragātrā bhavati kāmacāriṇī//936//
412.017. kāmukā piṅgalā caiva gaurī caivātikālikā/
412.018. atidīrghā atihrasvā varjanīyā vicakṣaṇaiḥ//937//
412.019. yasyāstrīṇi pralambanti lalāṭamudaraṃ sphicau/
412.020. trīṃśca sā puruṣān hanti devaraṃ śvaśuraṃ patim//938//
412.021. pārśvato romarājī tu vinatā ca kaṭirbhavet/
412.022. dīrghamāyuravāpnoti dīrghakālaṃ ca duḥkhitā//939//
412.023. kākajaṅghā ca yā nārī raktākṣī ghargharasvarā/
412.024. niḥsukhā ca nirāśā ca varjitā naṣṭabāndhavā//940//
412.025. atisthūlodaram yasyāḥ pralambo niṃnasaṃnibhaḥ/
412.026. atyantamavaśā nārī bahuputrā suduḥkhitā//941//
412.027. yā tu sarvasamācārā mṛdvaṅgī samatāṃ gatā/
412.028. sarvaiḥ samairguṇairyuktā vijñeyā kāmacāriṇī//942//
412.029. yasyā romacite jaṅghemukhaṃ ca parimaṇḍalam/
412.030. putraṃ vā bhrātaraṃ vāpi jāramicchati tādṛśī//943//
412.031. yasyā bāhuprakoṣṭhau dvau romarājīsamāvṛtau/
412.032. uttaroṣṭhe ca romāṇi sā tu bhakṣayate patim//944//

413.001. <413>yasyā hastau ca pādau ca cchidrau dantāntarāṇi ca/
413.002. patinopārjitaṃ dravyaṃ na tasyā ramate gṛhe//945//
413.003. yasyāstu vrajamānāyāḥ sphuṭante parvasaṃdhayaḥ/
413.004. sā jñeyā duḥkhabahulā sukhaṃ naivādhigacchati//946//
413.005. yasyā kaniṣṭhikā pāde bhūmiṃ na spṛśate 'ṅguliḥ/
413.006. kaumāraṃ sā patiṃ tyaktvā ātmanaḥ kurute priyam//947//
413.007. anāmāṅguliḥ pādasya mahīṃ na spṛśate 'ṅguliḥ/
413.008. na sā ramati kaumāraṃ bandhakītvena jīvati//948//
413.009. yasyāḥ pradeśinī pāde 'ṅguṣṭhaṃ samatikramet/
413.010. kumārī kurute jāram yauvanasthā viśeṣataḥ//949//
413.011. āvartaḥ pṛṣṭhato yasyā nābhī sā cānubandhati/
413.012. na sā ramati kaumāraṃ dvitīyaṃ labhate patim//950//
413.013. vikṛtā sthirajālā ca rūkṣagaṇḍaśiroruhā/
413.014. api rājakule jātā dāsītvamadhigacchati//951//
413.015. yasyāstu hasamānāyā gaṇḍe jāyati kūpakam/
413.016. agnikārye 'pi sā gatvā kṣipraṃ doṣaṃ kariṣyati//952//
413.017. samāsamagatā subhrūrgaṇḍāvartā ca yā bhavet/
413.018. pralamboṣṭhī tu yā nārī naikatra ramate ciram//953//
413.019. lambodarī sthūlaśirā raktakṣī piṅgalānanā/
413.020. aṣṭau bhakṣayate vīrānnavame tiṣṭhate ciram//954//
413.021. na devikā na nadikā na ca daivatanāmikā/
413.022. vṛkṣagulmasanāmā ca varjanīyā vicakṣaṇaiḥ//955//
413.023. nakṣatranāmā yā nārī yā ca gotrasanāmikā/
413.024. suguptā rakṣitā vāpi manasā pāpamācaret//956//
413.025. dārān vivarjayedetān yā mayā parikīrtitāḥ/
413.026. praśastā yāstu pūrvoktāstādṛśīyānnarah(?) sadā//957//
413.027. padmāṅkuśasvastikavardhamānaiścakradhvajābhyāṃ kalaśena pāṇau/
413.029. śaṅkhātapatrottamalakṣaṇaiśca saṃpattaye sādhu bhavanti kanyāḥ//958//
413.031. ayaṃ bhoḥ puṣkarasārin kanyālakṣaṇaṃ nāmādhyāyaḥ//

414.001. <414>atha khalu bhoḥ puṣkarasārin vastrādhyāyaṃ vyākhyāsyāmi/
414.001. tacchrūyatām/
414.001. atha kim/
414.002. kathayatu bhagavāṃs triśaṅkuh--
414.003. vastrādhyāyaḥ/
414.004. kṛttikāsu dahatyagnirarthalābhāya rohiṇī/
414.005. mṛgaśirā mūṣīdaṃśā ārdrā prāṇavināśinī//959//
414.006. punarvasuśca dhanyā syātpuṣye vai vastravān bhavet/
414.007. āśleṣāsu bhavenmoṣaḥ śmaśānaṃ maghayā vrajet//960//
414.008. phālgunīṣu bhaved vidyā uttarāsu ca vastravān/
414.009. hastāsu hastakarmāṇi citrāyāṃ gamanaṃ dhruvam//961//
414.010. svātyāṃ ca śobhanaṃ vastraṃ viśākhā priyadarśanam/
414.011. bahuvastrā cānurādhā jyeṣṭhā vastravināśinī//962//
414.012. mūlena kledayedvāsa āṣāḍhā rogasambhavā/
414.013. uttarā mṛṣṭabhojī syācchravaṇe cakṣuṣo rujam//963//
414.014. dhaniṣṭhā dhānyabahulā vidyācchatabhiṣe bhayam/
414.015. pūrvabhādrapade toyaṃ putralābhāya cottarā//964//
414.016. revatī dhanalābhāya aśvinī vastralābhadā/
414.017. bharaṇī ca bhayākīrṇā cauragamyā ca sā bhavet//965//
414.018. ayaṃ bhoḥ puṣkarasārin vastrādhyāyaḥ//
414.019. atha khalu bhoḥ puṣkarasāriṃl luṅgādhyāyaṃ pravakṣyāmi/
414.019. tacchrūyatām/
414.019. atha kim/
414.020. kathayatu bhagavāṃs triśaṅkuh--
414.021. luṅgādhyāyaḥ/
414.022. kutrotpannā ime bījāh(?) śasyānāṃ ca yavādayaḥ/
414.023. yairidaṃ dhriyate viśvaṃ kṛtsnaṃ sthāvarajaṅgamam//966//
414.024. vāpayet tu kathaṃ bījaṃ lāṅgalam yojayetkatham/
414.025. keṣu nakṣatrayogeṣu tithiyogeṣu keṣu ca//967//
414.026. śāradaṃ vātha graiṣmaṃ tu kasmin māse tu vāpayet/
414.027. nimittaṃ kati śasyante kāni vā parivarjayet/
414.028. kasya vā dāpayed dhūpaṃ kena mantreṇa dāpayet//968//
414.029. pradakṣiṇasamāvṛttā yadi luṅgā prajāyate/
414.030. tadā nāgamukhī luṅgā dahati citramukhyapi//969//

415.001. <415>darbhasūcīmukhī vāpi kāraṇaṃ tatra ko bhavet/
415.002. kati saubhikṣiko luṅgāḥ kati daurbhikṣikāḥ smṛtāḥ/
415.003. kativarṇāḥ samākhyātāḥ kativarṇā nidarśitāḥ//970//
415.004. naṣṭāpanaṣṭabījasya varṣati yadi vāsavaḥ/
415.005. nirghāto vā bhavettīvro 'thavāpi medinī calet//971//
415.006. śasyaṃ phalasya kiṃ tatra nimittamupalakṣayet/
415.007. sarvametatsamāsena śrotumicchāmi tattvataḥ//972//
415.008. puṣkarasāriṇo brāhmaṇasya vacanaṃ śrutvā triśaṅkurmātaṅgādhipatiridaṃ vacanamabravīt--
415.009. purā devāsurair nāgairyakṣarākṣasakinnaraiḥ/
415.010. sāgarādamṛtaṃ dṛṣṭaṃ manthite tu samudbhavam//973//
415.011. amṛte bhakṣyamāṇe tu bhāgaṃ prārthitavān dvijaḥ/
415.012. tato dattāḥ surairbhāgā amṛtāddaśabindavah //974//
415.013. tata utpannā ime bījā bhuvi lokasukhāvahāḥ/
415.014. yavavrīhitilāścaiva godhūmā mudgamāṣakāḥ//975//
415.015. śyāmakaṃ saptamaṃ vidyādikṣuścāṣṭamakaḥ smṛtaḥ/
415.016. śeṣāstu saṃgatā jātā bahavaḥ śasyajātayaḥ//976//
415.017. haritakeṣu sarveṣu ye cānye sattvajātayaḥ/
415.018. parito navamo binduḥ sarvadehe 'mṛto 'bhavat/
415.019. mūleṣu caiva sarveṣu bindurekaḥ prapātitaḥ//977//
415.020. āṣāḍhe śuklapakṣe 'sya vrīhidhānyāni vāpayet/
415.021. śāradādīni sarvāṇi māse bhādrapade tathā//978//
415.022. kārtike mārgaśīrṣe vā grīṣmadhānyāni vāpayet/
415.023. pañcamyāṃ śuklasaptamyāṃ ṣaṣṭhyāmekādaśīṣu ca//979//
415.024. trayodaśyāṃ dvitīyāyāṃ tathā hi navamīṣu ca/
415.025. viśeṣatastu niṃneṣu sarvabījāni hyutsṛjet//980//
415.026. bharaṇīpuṣyamūleṣu hastāśvinīmaghāsu ca/
415.027. kṛttikāsu viśākhāsu viśeṣeṇa tu śāradam//981//
415.028. saumye maitre 'nurādhe ca dhaniṣṭhāśravaṇāsu ca/
415.029. utsargaḥ sarvabījānāmuttareṣu praśasyate/
415.030. varjayejjanmanakṣatraṃ saṃgrahaṃ ca vivarjayet//982//
415.031. grāmakṣetre ca yad bījaṃ gṛhe ca gṛhadevatā/
415.032. nimittamupalakṣeta maṅgalāni śubhāni ca//983//

416.001. <416>brāhmaṇaṃ kṣatriyaṃ kanyāmarciṣmantaṃ ca pāvakam/
416.002. vāraṇendraṃ vṛṣaṃ caiva hayaṃ vā svabhyalaṃkṛtam//984//
416.003. pūrṇakumbhaṃ dhvajaṃ chatramāmamāṃsaṃ surāṃ tathā/
416.004. uddhṛtāṃ dhāraṇīṃ caiva baddhamekapaśuṃ dadhi//985//
416.005. cakrārūḍhaṃ ca śakaṭaṃ kākārūḍhāṃ ca sūkarīm/
416.006. parasyāropaṇaṃ dṛṣṭvā sasyasampattimādiśet//986//
416.007. sarve dakṣiṇato dhanyāḥ puraśca mṛgapakṣiṇaḥ/
416.008. darśanaṃ śuklapuṣpāṇāṃ phalānāṃ caiva śasyate//987//
416.009. ajo vā vāmataḥ śasyo jambukaśca praśasyate/
416.010. vikṛtaṃ kubjakuṣṭhiṃ ca mukhaṃ śmaśrudharaṃ tathā//988//
416.011. naraṃ nirbhartsitaṃ dīnaṃ śokārtaṃ vyādhipīḍitam/
416.012. varāhavṛndaṃ sarpaṃ ca gardabhaṃ bhārahīnakam/
416.013. dṛṣṭvā nivartayed bījaṃ punargrāmaṃ praveśayet//989//
416.014. tilasya bahupūrṇasya bhāṇ:e syādvapanaṃ tathā/
416.015. śrutvā hyetāni vrajatāṃ sasyasampattimādiśet//990//
416.016. rāśisthaṃ grathitaṃ dhautaṃ svasthamaṅkuritaṃ tathā/
416.017. śrutvā saṃmārjitaṃ caiva ityāśukṛtinaṃ viduḥ//991//
416.018. śrutvā mlānaṃ ca śuṣkaṃ ca mandavṛṣṭiṃ ca nirdiśet/
416.019. śrutvā nivartayed bījaṃ punargrāmaṃ praveśayet//992//
416.020. nīyamānaṃ ca yad bījaṃ varṣate yadi vāsavaḥ/
416.021. svayameva tu tacchasyaṃ kāmaṃ kālena bhujyate//993//
416.022. nīyamānaṃ ca yad bījaṃ kampate yadi medinī/
416.023. bhramyate karṣakaḥ sthānānna tacchakyaṃ tu vāpitum//994//
416.024. nīyamānasya bījasya nirghāto dāruṇo bhavet/
416.025. svāmino maraṇaṃ kṣipraṃ śasyapālasya nirdiśet//995//
416.026. atha vā vyākulaṃ karyādrājadaṇḍaṃ nikṛntati/
416.027. dṛṣṭvā nivartayed bījaṃ punargrāmaṃ niveśayet//996//
416.028. brāhmaṇebhyo yathāśakti datvā tu saṃprayojayet/
416.029. kṛtvā suvipulāṃ vedīṃ darbhānāstīrya sarvataḥ//997//
416.030. samidbhiragniṃ prajvālya juhuyād ghṛtasarṣapam/
416.031. vedaśāntiṃ japetpūrvaṃ śasyaśāntimataḥ param//998//

417.001. <417>japetpārāśaraṃ pūrvaṃ priyatāṃ vācayed dvijaiḥ/
417.002. prathamaṃ prānmukhaṃ bījaṃ prakṣipeduttare 'tha vā//999//
417.003. pipīlikā yadā kṣetre bījaṃ kurvanti saṃcayam/
417.004. suvṛṣṭiṃ ca subhikṣaṃ ca sarvasasyeṣu saṃpadā//1000//
417.005. haranti cet tṛṇād bījaṃ tṛṇe śasyāpahā api/
417.005. parasparaṃ ca hiṃsanti dhānyaṃ ca nidhanaṃ vrajet//1001//
417.006. sthaleṣu saṃcayaṃ dṛṣṭvā mahāvṛṣṭiṃ vinirdiśet/
417.007. dṛṣṭvā tu saṃcayaṃ niṃne 'nāvṛṣṭiṃ ca nirdiśet//1002//
417.008. yadā tu preṣitaṃ bījaṃ saptarātreṇa jāyate/
417.009. suvṛṣṭiṃ ca subhikṣaṃ ca sarvaśasyeṣu saṃpadā//1003//
417.010. yadā tu proṣitaṃ bījamardhamāsena jāyate/
417.011. alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ cātra jāyate//1004//
417.012. trirātrāccatūrātrādvā yadi luṅgaḥ prajāyate/
417.013. ativṛṣṭirbhavettatra paracakrabhayaṃ viduḥ//1005//
417.014. luṅgasya tu ye pādāḥ pañca sapta nava tathā/
417.015. suvṛṣṭiṃ ca subhikṣaṃ ca sarvasasyeṣu saṃpadā//1006//
417.016. syālluṅgasya tu ye pādāścatvāro 'ṣṭapadātha vā/
417.017. alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ cātra nirdiśet//1007//
417.018. luṅgasya yadi pādāstu dṛśyante dvādaśa kvacit/
417.019. kvacinniṣpadyate śasyaṃ dubhikṣaṃ kvacidādiśet/
417.020. vāmāvartāḥ pradṛśyante durbhikṣaṃ tatra nirdiśet//1008//
417.021. yadā pūrvamukhī luṅgā kṣemaṃ vṛṣṭiṃ ca nirdiśet/
417.022. yadā paścānmukhī luṅgā ativṛṣṭiṃ ca nirdiśet//1009//
417.023. kṣemaṃ subhikṣaṃ caivātra yadā luṅgottarāmukhī/
417.024. haritālasuvarṇābhā bhadraśocirivotthitā//1010//
417.025. darbhasūcīmukhī cāpi dṛśyate yatra kutracit/
417.026. kvacinniṣpadyate śasyaṃ durbhikṣaṃ tatra nirdiśet//1011//
417.027. yadā nāgamukhī luṅgā dṛśyate yatra vā kvacit/
417.028. kvacinniṣpadyate śasyaṃ durbhikṣaṃ cātra nirdiśet/
417.029. tatrāśanibhayaṃ cāpi bhayaṃ meghānna saṃśayaḥ//1012//
417.030. kṛṣimūlamidaṃ sarvaṃ trailokyaṃ sacarācaram/
417.031. nāsti kṛṣisamāvṛttiḥ svayamuktaṃ svayambhuvā//1013//

418.001. <418>nākṛṣerdharmamāpnoti nākṛṣeḥ sukhamāpnuyāt/
418.002. dharmamarthaṃ tathā kāmaṃ sarvaṃ prāpnoti karṣakaḥ//1014//
418.003. iti luṅgādhyāyaḥ//
418.004. punarapi puṣkarasārī brāhmaṇastriśaṅkur mātaṅgādhipatimetadavocat--
418.005. kathaṃ pṛthivyāṃ nāgāśca kena vā vinivāritāḥ/
418.006. kuto mūlasamutthānaṃ nirghātaḥ kutra jāyate//1015//
418.007. kutaścābhrāṇi jāyante nānāvarṇā diśo daśa/
418.008. kasyaiṣa mahataḥ śabdaḥ śrūyate dundubhisvaraḥ//1016//
418.009. ko hi sṛjati durbhikṣaṃ subhikṣaṃ caiva prāṇinām/
418.010. kastatra sa muniśreṣṭho nāma gotraṃ bravīhi me//1017//
418.011. daivatāni ca me brūhi vidhānāni svayambhuvaḥ/
418.012. yajñaṃ ca yajñabhāgaṃ ca hotavyaśca yathā baliḥ//1018//
418.013. pṛthivyāṃ daivataṃ brūhi āśrame daivataṃ brūhi/
418.014. deve tu daivataṃ brūhi kena devī sā kalpitā//1019//
418.015. pātrasya daivataṃ brūhi pūrṇakumbhasya daivatam/
418.016. karake daivataṃ brūhi tathā sthālyāṃ ca daivatam//1020//
418.017. śasyasya daivataṃ brūhi śasyapālasya daivatam/
418.018. vāyuskandhaiśca katibhiḥ śukro vegaṃ pramuñcati//1021//
418.019. atha triśaṅkurmātaṅgādhipatirbrāhmaṇaṃ puṣkarasāriṇametadavocat--
418.020. pṛthvī vā vāyurākāśamāpo jyotiśca pañcamam/
418.021. tatra saṃvartate piṇḍaṃ tato meghaḥ pravartate//1022//
418.022. eṣa vyāpnoti cākāśaṃ vāyunā janyate ghanaḥ/
418.023. ādityaraśmayo vāri samudrasya nabhastale//1023//
418.024. tajjalaṃ nāgasaṃkṣiptaṃ tato varuṇasaṃkṣayaḥ/
418.025. vāyur nabho garjayate agnirvidyotate diśaḥ//1024//
418.026. marutā kṣipyate piṇḍaṃ saṃnipātaśca garjate/
418.027. virodhanaṃ tu vāyośca agneśca anilasya ca//1025//
418.028. ākāśe vartate piṇḍaṃ paścātpatati medinīm/
418.029. yad grahāṇāmadhipatir nakṣatrajyotiṣāmapi/
418.030. tato mārutasaṃsargātparjanyamapi varṣṣati//1026//
418.031. varṣate śailaśikhare yatra saṃprasthito janaḥ/
418.032. yatra satyaṃ ca dharmaśca havirmeghaśca vartate//1027//
419.001. <419>tatra bījāni rohanti annapānaṃ samṛdhyati/
419.002. evaṃ piṇḍāśanirādyā tato vātāśanī smṛtā/
419.003. dantāśanī tṛtīyā tu aśanistu caturthikā//1028//
419.004. pañcamī krimayaḥ proktāḥ ṣaṣṭhī tu śalabhāstathā/
419.005. saptamī syādanāvṛṣṭirativṛṣṭistastathāṣṭamī//1029//
419.006. navamī saṃbaraḥ proktā ityāha bhagavāṃstriśaṅkuḥ/
419.007. etāstvaśanyo vyākhyātāstāsāṃ vai devatāḥ śṛṇu/
419.008. piṇḍāśanī brahmasṛṣṭā eṣā jyeṣṭhādyadevatā//1030//
419.009. dantāśanī tu sainyānāṃ grahā vātāśanī smṛtā/
419.010. adeśa.......................ḍevatāḥ//1031//
419.011. śalabhāḥ ketudaivatyā ādityā ditidevatāḥ/
419.012. śaṃsakāmativarṣasya anāvṛṣṭestu jyoti{ṣah}//1032//
419.013. {samba}rasya tu parjanyamākhyātā nava devatāḥ/
419.013. aśanyā devatāḥ proktā ākāśagamanārthaṃ bodhata/
419.015. pūrvamadhīndradaivatyaṃ dakṣiṇe yamadaivatam/
419.016. varuṇaṃ paścime vidyāduttare dhanadaḥ smṛtaḥ/
419.017. ..ṭyā daivataṃ viṣṇurāśramaṃ viśvadaivatam//1033//
419.018. samidhādaivatā devāstebhyo devī prakalpitā/
419.019. samidhādaivatā...........ṭognihutāśanam//1034//
419.020. vedyāṃ tu daivatam ............kārādityadaivatam/
419.021. pātrasya devatā dharmaḥ pūrṇakumbhe janārdanaḥ//1035//
419.022. caruṃ ceti.....ḍhūpasthānasya jyotiṣaḥ/
419.023. śasya......śasyapālo mahāmatiḥ/
419.024. vāyuskandhaiścaturbhistu śukro vegaṃ pramuñcati//1036//
419.025. atra madhye pṛthivyāpa āśramo viśvadaivataḥ/
419.026. tasmin deśe......yasmin prīto vṛṣadhvajaḥ//1037//
419.027. ityāha bhagavāṃstriśaṅkuḥ/
419.027. punarapi puṣkarasārī brāhmaṇastriśaṅkumevamāha--
419.028. kimarthamāśrame nityaṃ hūyate havyavāhanaḥ/
419.029. tṛṇakāṣṭhāni saṃhṛtya meghaṃ dṛṣṭvā samutthitam//1038//
419.030. ati.....ṇyate agniṃ sudāruṇam/
419.031. sarvalokahitārthāya dhyātvā divyeta cakṣuṣā/
419.032. praśamecca samāsena tadbhavārthaṃ tu ......//1039//

420.001. <420>evamukte triśaṅkurmātaṅgādhipatirbrāhmaṇaṃ puṣkarasāriṇametadavocat--
420.002. dhūmikādhyāyaḥ/
420.003. purā hi khāṇḍavadvīpamarjunena mahātmanā/
420.004. .........jvalitaṃ jātavedasā//1040//
420.005. .........prasannamānānnidhigatam/
420.006. tatra dagdhā anekā hi nāgāḥ koṭisahasraśaḥ//1041//
420.007. purā mahoragagaṇā yakṣarākṣasapannagāḥ/
420.008. pādahīnāḥ kṛtāḥ kecid bāhuhīnāḥ kṛtāpare//1042//
420.009. vaikalyaṃ karṇanāsābhyāṃ kṛtaṃ caivākṣipātanam/
420.010. tadāprabhṛti bhūtānāṃ dṛṣṭaṃ vai trāsitaṃ manaḥ//1043//
420.011. agninā tāpitāḥ kecidbāṇairanye ca sūditāḥ/
420.012. vācāṭakenāpi purā kādraveyāḥ prapātitāḥ//1044//
420.013. arciṣā havigandhena muhyamānā nabhontare/
420.014. tadvihīnāḥ patantyanye guhyakā dharaṇītale//1045//
420.015. sahāmpatistu nāṃnā sa śasyakāle tadāśrame/
420.016. śasyapālaistu satataṃ hotavyo havyavāhanaḥ//1046//
420.017. gṛhamedhī jvālayedagniṃ nirmale 'pi nabhontare/
420.018. digbhāgeṣu ca bhūtānāṃ teṣāmarthaṃ dine dine//1047//
420.019. jāgrataṃ satataṃ vahnimāśramastho 'pi dhārayet/
420.020. meghaṃ dṛṣṭvā viśeṣeṇa jvālitavyo hutāśanaḥ//1048//
420.021. sadhūmaṃ jvalitaṃ dṛṣṭvā dīpyamānaṃ tu pāvakam/
420.022. bhayamāpatate teṣāṃ nāgasainyaṃ vimuhyate//1049//
420.023. agniṃ paricarato 'sya śasyapālasya cāśrame/
420.024. agninā hūyamānena sidhyate sarvakarma ca//1050//
420.025. ayaṃ bhoḥ puṣkarasārin dhūmikādhyāyaḥ//
420.026. atha khalu bhoḥ puṣkarasāriṃs tithikarmanirdeśaṃ nāmādhyāyaṃ vyākhyāsyāmi/
420.026. tacchrūyatām/
420.027. atha kim/
420.027. kathayatu bhagavāṃstriśaṅkuh--
420.028. tithikarmanirdeśaḥ/
420.029. nandāṃ pratipadāmāhuḥ praśastāṃ sarvakarmasu/
420.030. vijñānasya samārambhe pravāse ca vigarhitā//1051//
420.031. dvitīyā kathitā bhadrā śastā bhūṣaṇakarmasu/
420.032. jayā tṛtīyā vyākhyātā praśastā jayakarmasu//1052//

421.001. <421>caturthī kathitā riktā grāmasainyavadhe hitā/
421.002. cauryābhicārakūṭāgnidāhagorasasādhane//1053//
421.003. pūrṇā tu pañcamī jñeyā cikitsāgamanādhvasu/
421.004. dānādhyayanaśilpeṣu vyāyāme ca praśasyate//1054//
421.005. jayeti saṃjñitā ṣaṣṭhī garhitādhvasu śasyate/
421.006. gṛhe kṣetre vivāhe vā āvāhakarmasu mitreti//1055//
421.007. bhadrā ca saptamī khyātā śreṣṭhā sā saukṛte 'dhvani/
421.008. nṛpāṇāṃ śāsane chatre śayyānāṃ karaṇeṣu ca//1056//
421.009. mahābalāṣṭamī sā ca prayojyā parirakṣaṇe/
421.010. bhayamandarabaddheṣu yogeṣu haraṇeṣu ca//1057//
421.011. ugrasenā tu navamī tasyāṃ kuryādripukṣayam/
421.012. tathā viṣadhnāvaskandavidyābandhavadhakriyāḥ//1058//
421.013. sudharmā daśamī śastā śāstrārambhe dhanodyate/
421.014. śāntisvastyayanārambhe dānayajñodyateṣu ca//1059//
421.015. ekādaśī punarmānyā strīṣu ca māṃsamadyayoḥ/
421.016. kārayennagaraṃ guptaṃ vivāhaṃ śāstrakarma ca//1060//
421.017. yaśeti dvādaśīmāhurvaire 'dhvani ca garhitā/
421.018. vivāhe ca girau kṣetre gṛhakarmasu pūjitā//1061//
421.019. jayā trayodaśī sādhvī maṇḍaleṣu ca yoṣitām/
421.020. kanyāvaraṇavāṇijyavivāhādiṣu ceṣyate//1062//
421.021. ugrā caturdaśī tu syātkārayedabhicārikam/
421.022. vadhabandhaprayogāṃśca pūrvaṃ ca praharedapi//1063//
421.023. siddhā pañcadaśī sādhvī devatāgnividhau hitā/
421.024. gosaṃgrahavṛṣotsargabalijapyavrateṣu ca//1064//
421.025. nandādīnāṃ kriyā pūrve ṣaṣṭhyādīnāṃ tu madhyame/
421.026. sunandāyāśca saṃdhyābhirdinarātryoḥ prasidhyati//1065//
421.027. ayaṃ bhoḥ puṣkarasāriṃs tithikarmanirdeśo nāmādhyāyaḥ//
421.028. api ca mahābrāhmaṇa idaṃ pūrvanivāsānusmṛtijñānasākṣātkriyāyāṃ vidyāyāṃ cittamabhinirṇayāmi nivartayāmi, anekavidhapūrvanivāsaṃ samanusmarāmi//
421.030. syātte brāhmaṇa kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena brahmā devānāṃ pravaro 'bhūt/
421.031. nahyevaṃ draṣṭavyam/
421.031. ahameva sa tena kālena tena samayena brahmā devānāṃ pravaro 'bhūvam/
421.032. so 'haṃ tataścyutaḥ samāna indraḥ kauśiko 'bhūvam/
421.032. tataścyutaḥ samāno 'raṇemirgautamo 'bhūvam<422>/

422.001. tataścyutaḥ samānaḥ śvetaketur nāma maharṣirabhūvam/
422.001. tataścyutaḥ samānaḥ śukapaṇḍito 'bhūvam/
422.002. mayā te tadā brāhmaṇa catvāro vedā vibhaktāḥ/
422.002. tadyathā puṣyo bahvṛcānāṃ paṅktiśchandogānām/
422.003. ekaviṃśaticaraṇā adhvaryavaḥ/
422.003. kraturatharvaṇikānām//
422.004. syāttava brāhmaṇa kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena vasur nāma maharṣirabhūt/
422.005. na hyevaṃ draṣṭavyam/
422.005. ahameva sa tena kālena tena samayena vasur nāma maharṣirabhūvam/
422.006. mayā sā takṣakavadhūkāyāḥ kapilā nāma māṇavikā duhitā āsāditā bhāryārthāya/
422.007. so 'haṃ tatra saṃraktacitta ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ parihīnaḥ/
422.007. so 'hamātmānaṃ jugupsamānastasyāṃ velāyāmimāṃ gāthāṃ babhāṣe--oṃ bhūrbhuvaḥ svaḥ/
422.008. tatsavituvareṇyaṃ bhargo devasya dhīmahi/
422.009. dhiyo yo naḥ pracodayāt//
422.010. so 'haṃ brāhmaṇa tvāṃ bravīmi--sāmānyasaṃjñāmātrakamidaṃ lokasya brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/
422.011. ekamevedaṃ sarvaṃ sarvamidamekam/
422.011. putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramanuprayaccha bhāryārthāya/
422.012. yāvatakaṃ kulaśulkaṃ manyase tāvatakamanupradāsyāmi/
422.013. idaṃ ca vacanaṃ punaḥ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī idamavocat--
422.014. bhagavāñ śrotriyaḥ śreṣṭhastvatto bhūyānna vidyate/
422.015. sadevakeṣu lokeṣu mahābrahmasamo bhavān//1066//
422.016. putrāya te bhoḥ prakṛtiṃ dadāmi śīlena rūpeṇa guṇairupetaḥ/
422.018. śārdūlakarṇaḥ prakṛtistu bhadrā ubhau rametāṃ rucitaṃ mamedam//1067//
422.020. tatra tāni pañcamātrāṇi māṇavakaśatāni uccaiḥśabdāni procurmahāśabdāni--mā tvaṃ bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ saṃbandhaṃ rocaya/
422.021. nārhasi bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ saṃbandhaṃ kartum//
422.023. atha brāhmaṇaḥ puṣkarasārī teṣāṃ nidānaṃ nidāya śabdaṃ saṃsthāpya nipatya ślokenaitānarthānabhāṣata--
422.025. evametadyathā hyeṣa triśaṅkurbhāṣate giram/
422.026. tattvaṃ hyavitathaṃ bhūtaṃ satyaṃ nityaṃ tathā dhruvam//1068//
422.027. atha brāhmaṇaḥ puṣkarasārī teṣāṃ māṇavakānāṃ taṃ mahāntaṃ śabdaṃ saṃsthāpya triśaṅkuṃ mātaṅgarājamidamavocat--ayaṃ bhostriśaṅko brahmaṇā sahāpatinā cātrumahābhaitiko mahāpuruṣaḥ prajñaptaḥ/
422.029. yasya
422.030. śiraḥ satāraṃ gaganamākāśamudaraṃ tathā/
422.031. parvatāścāpyubhāvūrū pādau ca dharaṇītalam//1069//

423.001. <423>sūryācandramasau netre roma tṛṇavanaspatī/
423.002. sāgarāścāpyamedhyaṃ vai nadyo mūtrasravo 'sya tu//1070//
423.003. aśrūṇi varṣaṇaṃ cāsya eṣa brahmā sahāpatiḥ/
423.004. bhavāṃstu paramajño 'si tanme brūhi yathā tathā//1071//
423.005. iha bhostriśaṅko kimāha svalakṣaṇaṃ brahmaṇaḥ pratyavekṣasva/
423.005. pitrā ca mātrā ca kṛtāni karmāṇi bhavanti/
423.006. aśvastanāstena vañcitāḥ/
423.007. gacchanti sattvā bahugarbhayoniṃ na caiva kaścinmanujo hyayoniḥ/
423.009. samastajātau pracaranti sattvā na mārutājjāyate kaścideva//1072//
423.010. svabhāvabhāvyaṃ hyavagaccha loke ke brāhmaṇakṣatriyavaiśyaśūdrāḥ/
423.013. sarvatra kāṇāḥ kuṇinaśca khañjāḥ kuṣṭhī kilāsī hyapasmāriṇo 'pi//1073//
423.015. kṛṣṇāśca gaurāśca tathaiva śyāmāḥ sattvāḥ prajā hyanyatame viśiṣṭāḥ/
423.017. sahāsthicarmāḥ sanakhāḥ samāṃsā duḥkhī sukhī mūtrapurīṣayuktāḥ/
423.019. na cendriyāṇāṃ praviviktirasti tasmānna varṇāścaturo bhavanti//1074//
423.021. mantrairhi yadi labhyeta svargaṃ tu gamanaṃ dvijaḥ/
423.022. kṛṣṇaśuklāni karmāṇi bhaveyur niṣphalāni hi//1075//
423.023. yasmātkṛṣṇāni śuklāni karmāṇi saphalāni hi/
423.024. pacyamānāni dṛśyante gatiṣvetāni pañcasu//1076//
423.025. māṇavakaśateṣu sa tatra vinihato mahāyaśasā triśaṅkunā puṣkarasārī brāhmaṇo 'bravīt--brāhmaṇo 'sau mātaṅgarājo hi triśaṅkur nāma/
423.026. bhavān hi brahmā indraśca kauśikaḥ/
423.026. tvamaraṇemiśca gautamaḥ/
423.027. tvaṃ śvetaketuśca śukapaṇḍitaḥ/
423.027. vedaḥ samākhyātastvayā caturdhā/
423.027. bhagavānvasū rājarṣirmahāyaśā bhagavān/
423.029. jñānena hi tvaṃ parameṇa yuktaḥ sarveṣu śāstreṣu bhavān kṛtārthaḥ/

424.001. <424>śreṣṭho viśiṣṭo paramo 'si loke bhavān hi vidyācaraṇena yuktaḥ//1077//
424.003. dadāmi te 'haṃ prakṛtiṃ mamāmalāṃ śīlena rūpeṇa guṇairupetaḥ/
424.005. śārdūlakarṇaḥ prakṛtiśca bhadrā ubhau rametāṃ rucitaṃ mamedam//1078//
424.007. pragṛhya bhṛṅgāramudakaprapūrṇamāvarjito brāhmaṇo hṛṣṭacittaḥ/
424.008. anupradāsīdudakena kanyakāṃ śārdūlakarṇasya iyamastu bhāryā//1079//
424.011. udagracitta āsīnmātaṅgarājaḥ/
424.012. kṛtvā niveśaṃ sa tadātmajasya gatvāśrame 'sau nagaram yaśasvī/
424.014. dharmeṇa vai kārayati svarājyaṃ kṣemaṃ subhikṣaṃ ca sadotsavāḍhyam//1080// iti/
424.016. syād bhikṣavo yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā--anyaḥ sa tena kālena tena samayena triśaṅkur nāma mātaṅgarājo 'bhūt? naivaṃ draṣṭavyam/
424.017. ahameva sa tena kālena tena samayena triśaṅkur nāma mātaṅgarājo 'bhūvam/
424.018. syādevaṃ ca bhikṣavo yuṣmākam--anyaḥ sa tena kālena tena samayena śādūlakarṇo nāma mātaṅgarājakumāro 'bhūt/
424.019. naivaṃ draṣṭavyam/
424.019. eṣa sa ānando bhikṣuḥ sa tena kālena tena samayena śārdūlakarṇo nāma mātaṅgarājakumāro 'bhūt/
424.021. syādevam yuṣmākam--anyaḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo 'bhūt/
424.021. naivaṃ draṣṭavyam/
424.022. eṣa śāradvatīputro bhikṣuḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo 'bhūt/
424.023. nānyā sā tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitābhūt/
424.024. naivaṃ draṣṭavyam/
424.024. eṣā sā prakṛtirbhikṣuṇī tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitābhūt/
424.025. sā etarhi tenaiva snehena tenaiva premṇā ānandaṃ bhikṣuṃ gacchantamanugacchati tiṣṭhantamanutiṣṭhati/
424.026. yadyadeva kulaṃ piṇḍāya praviśati, tatra tatraiva dvāre tūṣṇīmbhūtā asthāt//
424.028. atha khalu bhagavānetasminnidāne etasmin prakaraṇe tasyāṃ velāyāmimāṃ gāthāmabhāṣata--
424.029. parvakeṇa nivāsena pratyutpannena tena ca/
424.030. etena jāyate prema candrasya kumude yathā//1081//

425.001. <425>tasmāttarhi bhikṣavo 'nabhisamitānāṃ caturṇāmāryasatyānāmabhisamayāya, adhimātraṃ vīryaṃ tīvracchando vīryaṃ śabdāpayāmi/
425.002. utsāha unnatiraprativāṇiḥ/
425.002. smṛtyā saṃprajanyena apramādato yogaḥ karaṇīyaḥ/
425.003. drutameṣāṃ caturṇāṃ duḥkhasyāryasatyasya duḥkhasamudayasya nirodhasya nirodhagāminyāḥ pratipada āryasatyasya amīṣāṃ caturṇāmāryasatyānāmanabhisamitānāmabhisamayāya adhimātraṃ tīvracchando vīryaṃ vyāyāma utsāha unnatiraprativāṇiḥ smṛtyā saṃprajanyenāpramādato yogaḥ karaṇīyaḥ//
425.007. asmiṃśca khalu punardharmaparyāye bhāṣyamāṇe bhikṣūṇāṃ ṣaṣṭimātrāṇāmanupādāya āsravebhyaścittāani vimuktāni/
425.008. saṃbahulānāṃ śrāvakāṇāṃ brahmaṇāṃ gṛhapatīnāṃ ca virajaskaṃ vigatamalaṃ dharmacakṣurudapādi viśuddham//
425.010. idamavocadbhagavān/
425.010. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


425.011. iti śrīdivyāvadāne śārdūlakarṇāvadānam//


********** Avadāna 34 **********

426.001. div34 dānādhikaraṇamahāyānasūtram/

426.001. evaṃ mayā śrutam/
426.002. ekasmin samaye bhagavāñchrāvastyāṃ viahrati jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham/
426.003. tatra {bhagavān} bhikṣūnāmantrayate sma--saptagtriṃśatā bhikṣava ākāraiḥ paṇḍito dānaṃ dadāti/
426.004. kāle dānaṃ dadāti tathāgatānujñātam/
426.005. kalpitaṃ dānaṃ dadāti trivastupariśuddham/
426.005. satkutya dānaṃ dadāti sarvadoṣavikṣepavigamārtham/
426.006. svahastena dānaṃ dadātyasārātkāyātsārasaṃgrahārtham/
426.006. skandhaṃ dānaṃ dadāti mahātyāgabhogavipākapratilābhasaṃvartanīyam/
426.007. varṇasampannaṃ dānaṃ dadāti prāsādikavipākapratisaṃvartanīyam/
426.007. gandhasampannaṃ dānaṃ dadāti gandhavipākapratilābhasaṃvartanīyam/
426.008. rasasampannaṃ dānaṃ dadāti rasarasāgravyañjanavipākapratilābhasaṃvartanīyam/
426.009. praṇītaṃ dānaṃ dadāti praṇītabhogavipākapratilābhasaṃvartanīyam/
426.010. vipulaṃ dānaṃ dadāti vipulabhogavipākapratilābhasaṃvartanīyam/
426.010. annadānaṃ dadāti kṣuttarṣavicchedavipākapratilābhasaṃvartanīyam/
426.011. pānadānaṃ dadāti sarvatra jātiṣu tṛḍvicchedavipākapratilābhasaṃvartanīyam/
426.012. vastradānaṃ dadāti praṇītavastrabhogavipākapratilābhasaṃvartanīyam/
426.012. pratiśrayaṃ dānaṃ dadāti harmyakūṭāgāraprāsādabhavanavimānodyānārāmaviśeṣavipākapratilābhasaṃvartanīyam/
426.014. śayyādānaṃ dadātyuccakulabhogavipākapratilābhasaṃvartanīyam/
426.014. yānaṃ dānaṃ dadāti ṛddhipādavipākapratilābhasaṃvartanīyam/
426.015. bhaiṣajyadānaṃ dadāti ajarāmaraṇaviśokasaṃkliṣṭanirodhanivāṇavipākapratilābhasaṃvartanīyam/
426.016. dharmadānaṃ dadāti jātismarapratilābhasaṃvartanīyam/
426.016. puṣpadānaṃ dadāti bodhyaṅgapuṣpavipākapratilābhasaṃvartanīyam/
426.017. mālyadānaṃ dadāti rāgadveṣamohaviśuddhavipākapratilābhasaṃvartanīyam/
426.018. gandhadānaṃ dadāti divyagandhasukhopapattivipākapratilābhasaṃvartanīyam/
426.019. dhūpadānaṃ dadāti saṃkleśadaurgandhaprahāṇavipākapratilābhasaṃvartanīyam/
426.019. chatradānaṃ dadāti dharmaiśvaryādhipatyavipākapratilābhasaṃvartanīyam/
426.020. ghaṇṭādānaṃ dadāti manojñasvaravipākapratilābhasaṃvartanīyam/
426.021. vādyadānaṃ dadāti brahmasvaranirghoṣavipākapratilābhasaṃvartanīyam/
426.021. paṭṭadānaṃ dadāti devamanuṣyābhiṣekapaṭṭabandhavipākapratilābhasaṃvartanīyam/
426.022. tathāagatacaityeṣu tathāgatabimbeṣu ca sugandhodakasnānaṃ dānaṃ dadāti dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanavipākapratilābhasaṃvartanīyam/
426.023. sūtradānaṃ dadāti sarvatra jātiṣūtpasyatā grāhyakuleṣūpapadya samantaprāsādikavipākapratilābhasaṃvartanīyam/
426.025. pañcasāradānaṃ dadāti sarvatra jātiṣu mahābalavipākapratilābhasaṃvartanīyam/
426.025. maitryātmakadānaṃ dadāti vyāpādaprahāṇavipākapratilābhasaṃvartanīyam/
426.026. karuṇāśritadānaṃ dadāti mahāsukhavipākapratilābhasaṃvartanīyam/
426.027. muditāśritadānaṃ dadāti sarvathā muditānandavipākapratilābhasaṃvartanīyam/
426.028. upekṣāśritaṃ dānaṃ dadāti aratiprahāṇavipākapratilābhasaṃvartanīyam/
426.028. vicitropacitraṃ dānaṃ dadāti nānābahuvidhavicitropabhogavipākapratilābhasaṃvartanīyam/
426.029. sarvārthaparityāgaṃ dānaṃ dadāti anuttarasamyaksambodhivipākapratilābhasaṃvartanīyam/
426.030. ebhirbhikṣavaḥ saptatriṃśatprakāraiḥ paṇḍito dānaṃ dadāti//
426.031. idamavocadbhagavān/
426.031. āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan//


426.032. iti śrīdivyāvadāne dānādhikaraṇamahāyānasūtraṃ samāptam//


********** Avadāna 35 **********
427.001. div35 cūḍāpakṣāvadānam /

427.002. buddho bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme/
427.002. śrāvastyāmanyatamo brāhmaṇaḥ prativasati/
427.003. tena sadṛśāt kulāt kalatramānītam/
427.003. sa tayā sārdhaṃ krīḍati tamate paricārayati/
427.004. tasyāpatyaṃ jātaṃ jātaṃ kālaṃ karoti/
427.004. athāpareṇa samayena tasya patnī āpannasattvā/
427.005. sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ/
427.005. tasya nātidūre vṛddhayuvatiḥ prativasati/
427.006. tayā dṛṣṭaḥ/
427.006. sā kathayati--kasmāttvaṃ brāhmaṇa kare kapolaṃ datvā cintāparo vyavasthitah? sa kathayati--mamāpatyaṃ jātaṃ jātaṃ kālaṃ karoti/
427.007. mama cedānīṃ patnī āpannasattvā saṃvṛttā/
427.008. yadapyanyadapatyaṃ janayiṣyati, tadapi kālaṃ kariṣyati/
427.008. sa kathayati--yadā tava patvyāḥ prasavakālaḥ syāt, tadā māṃ śabdāpayethā iti/
427.009. athāpareṇa samayena tasya patnyāḥ prasavakāle jātaḥ/
427.010. tena sā vṛddhayuvatiḥ śabdāpitā/
427.010. tayā sā prasavāpitā/
427.010. putro jātaḥ/
427.011. tayā sa dārakaḥ snāpayitvā śuklena veṣṭayitvā navanītenāsyaṃ pūrayitvā dārikāyā haste 'nupradattaḥ/
427.012. sā dārikoktā--imaṃ dārakaṃ caturmahāpathe dhāraya/
427.012. yaṃ kaṃcit paśyasi brāhmaṇaṃ vā, sa vaktavyah--ayaṃ dārakaḥ pādābhivandanaṃ karotīti/
427.013. astaṃ gate āditye yadi jīvati, gṛhītvā āgaccha/
427.014. atha kālaṃ karoti, tatraivāropayitavyaḥ/
427.014. sā tamādāya caturmahāpathe gatvā sthitā/
427.015. ācaritaṃ tīrthyānāṃ kalyamevotthāya tīrthopasparśanāya gacchanti/
427.016. sā dārikā sagauravā sapratīśā pādabhivandanaṃ kṛtvā kathayati--ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karoti/
427.017. te kathayanti--ciraṃ jīva, dīrghamāyuḥ pālayatu, mātāpitrormanorathaṃ pūrayatu/
427.018. sthavirasthvirā bhikṣavaḥ pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastyāṃ piṇḍāya praviśanti/
427.019. sā dārikā sagauravā sapratīśā pādābhivandanaṃ kṛtvā kathayati--ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karotīti/
427.020. sthavirāḥ kathayanti--suciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitromanorathaṃ pūrayatu/
427.021. bhagavān pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya praviśati sma/
427.022. sā dārikā sagauravā sapratīśā pādābhivandanaṃ kṛtvā kathayati--bhagavān, ayaṃ dārako bhagavataḥ pādābhivandanaṃ karotīti/
427.023. bhagavānāha--ciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitromanorathaṃ pūrayatu/
427.024. vikālībhūte paśyati--yāvajjīvati/
427.025. sā taṃ gṛhītvā gṛhamāgatā/
427.025. sā taiḥ pṛṣṭā--jīvati dārakah? sā kathayati--jīvati/
427.026. te kathayanti--kutra dhāritah? asmin mahāpathe/
427.026. te kathayanti--kiṃ bhavatu dārakasya nāma? ayaṃ dārako mahāpathe dhāritaḥ/
427.027. bhavatu dāraksya mahāpanthaka iti nāma/
427.027. mahāpanthako dāraka unnīto vardhito mahān saṃvṛttaḥ/
427.028. sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ, saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ brāhmaṇikāyāmīryāyāṃ śauce samudācāre bhasmagrahe autkare bhoskāre ṛgvede yajurvede sāmavede 'tharvavede yajane yājane 'dhyayane 'dhyāpane dāne pratigrahe/
427.030. ṣaṭkarmanirato brāhmaṇaḥ saṃvṛttaḥ/
427.031. sa pañcaśatagaṇaṃ brāhmaṇakarma oṃ vācayitumārabdhaḥ/
427.031. tasya bhūyaḥ krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṃvṛttā/
427.032. tasyāḥ prasavakālo jātaḥ/
427.032. tena sā vṛddhayuvatih<428> śabdāpitā/

428.001. tayā prasavitā/
428.001. tasyāḥ putro jātaḥ/
428.001. tayā sa dārakaḥ snāpayitvā śuklena vastreṇa veṣṭayitvā navanītenāsyaṃ pūrayitvā dārikāyā haste dattaḥ/
428.002. sā dārikoktā--imaṃ tvaṃ dārakaṃ caturmahāpathe dhāraya/
428.003. yadi kaṃcitpaśyasi śramaṇaṃ brāhmaṇaṃ vā, sa vaktavyah--ayaṃ dāraka āryasya pādābhivandanaṃ karoti/
428.004. astaṃ gata āditye yadi jīvati, gṛhītvā āgaccha/
428.005. atha kālaṃ karoti, tatraivāropayitvā āgaccha/
428.005. sā dārikā alasajātīyā taṃ dārakamādāya panthalikāyāṃ sthitā/
428.006. ācaritaṃ tīrthyānāṃ kalyamevotthāya tīrthopasparśakā gacchanti/
428.006. sā dārikā sagauravā sapratīśā pādabhivandanaṃ kṛtvā kathayati--ārya, ayaṃ daraka āryāṇāṃ pādābhivandanaṃ karoti/
428.008. te kathayanti--ciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitromanorathaṃ pūrayatu/
428.009. sā taṃ vikālībhūte paśyati--yāvajjīvati/
428.009. sā taṃ gṛhītvā gṛhamāgatā/
428.009. sā taiḥ pṛṣṭā--jīvati dārakah? sā kathayati--jīvatīti/
428.010. te kathayanti--kutra tvayaiṣa dhāritah? sā kathayati--amuṣyāṃ panthalikāyām/
428.011. te kathayanti--kiṃ bhavatu dārakasya nāma? ayaṃ dārakaḥ panthalikāyāṃ dhāritaḥ/
428.012. bhavatu dārakasya nāmadheyaṃ panthaka iti/
428.012. panthako dāraka unnīto vardhito mahān saṃvṛttiḥ/
428.013. sa yadā mahān saṃvṛttastadā lipyamupanyastaḥ/
428.013. tasya sītyukte dhamiti vismarati/
428.014. atha tasyācāryaḥ kathayati--brāhmaṇa, mayā prabhūtadārakāḥ pāṭhayitavyāḥ/
428.015. na śakṣyāmyahaṃ panthakaṃ pāṭhayitum/
428.015. mahāpanthakasyālpamucyate prabhūtaṃ gṛhṇāti, asya tu panthakasya sītyukte dhamiti vismarati/
428.016. brāhmaṇaḥ saṃlakṣayati--sarve brāhmaṇā lipyakṣarakuśalā bhavanti, vedabrāhmaṇa eṣa bhaviṣyati/
428.017. sa tenādhyāpakasya vedaṃ pāṭhayituṃ samarpitaḥ/
428.017. tasya omityukte bhūriti vismarati, bhūrityukta omiti vismarati/
428.018. adhyāpakaḥ kathayati--prabhūtā māṇavakāḥ pāṭhayitavyā mayā/
428.019. na śakyāmyahaṃ panthakaṃ pāṭhayitum/
428.019. asya omityukte bhūriti vismarati, bhūrityukta omiti vismarati/
428.020. brāhmaṇaḥ saṃlakṣayati--na sarve brāhmaṇā vedapāragā bhavanti/
428.021. jātibrāhmaṇa evāyaṃ bhaviṣyatīti/
428.021. sa yatra kvacinnimantritako gacchati, tameva panthakamādāya gacchati/
428.022. atha tena samayena sa brāhmaṇo glānībhūtaḥ/
428.022. sa mūlagaṇḍapatraphalabhaiṣajyairupasthīyamāno hīyata eva/
428.023. sa tena mahāpanthaka uktah--putra, tvaṃ mamātyayādaśocyo 'si/
428.024. api tu tvayā panthakasya yogodvahanaṃ kartavyamiti/
428.024. ityuktvā--
428.025. sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ/
428.026. samyogā viprayogāntā maraṇāntaṃ ca jīvitam//1//
428.027. iti sa kāladharmeṇa samyuktaḥ/
428.027. te taṃ nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā satkāreṇa śmaśāne dhmāpayitvā śokavinodaṃ kṛtvā avasthitāḥ//
428.029. āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu jānapadeṣu cārikāṃ carantau śrāvastīmanuprāptau/
428.030. śrāvastyāṃ janakāyena śrutam--āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu jānapadeṣu cārikāṃ carantau śrāvastīmanuprāptau/
428.031. śrutvā ca punaḥ sa janakāyo bahir nirgantumārabdhaḥ/
428.032. mahāpanthako 'pi bahiḥ śrāvastyāmanyatamasmin vṛkṣamūle <429>pañcamātrāṇi māṇavakaśatāni brāhmaṇakān mantrān vācayati/

429.001. tena sa janakāyaḥ śrāvastyā nirgacchan dṛṣṭaḥ/
429.002. sa tān māṇavakān pṛcchati--bhavantaḥ, ka eṣa mahājanakāyo nirgacchati? te tasya kathayanti--upādhyāya, bhadantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu janapadeṣu cārikāṃ caritvā iha śrāvastīmanuprāptau, taddarśanāyopasaṃkrāntaḥ/
429.004. kiṃ nu tau draṣṭavyau? yatredānīṃ tadagraṃ varṇamapahāya dvitīyavarṇasya śramaṇasya gautamasyāntike pravrajitau/
429.005. ekastatra māṇavakaḥ śrāddhaḥ/
429.006. sa kathayati--upādhyāya, maivaṃ vocaḥ/
429.006. mahānubhāvau tau/
429.006. yadyupādhyāyasteṣāṃ dharmaṃ śṛṇuyāt, sthānametadvidyate yadupādhyāyasyāpi rocate/
429.007. ācaritaṃ teṣāṃ māṇavakānām yadā apāṭhā bhavanti, te kadācinnagarāvalokanayā gacchanti/
429.008. kadācittīrthopasparśakā gacchanti/
429.009. kadācitsamidhāhārakā gacchanti/
429.009. apareṇa samayena te sarve apāṭhāḥ saṃvṛttāḥ/
429.009. te samidhāhārakāḥ saṃprasthitāḥ/
429.010. so 'pi mahāpanthako 'nyatamavṛkṣamūle caṃkramya sthitaḥ/
429.010. tatraikaṃ bhikṣumadrākṣīt/
429.011. sa tamupasaṃkramyaivamāha--bho bhikṣo, ucyatāṃ tāvatkiṃcidbuddhavacanam/
429.011. tena tasya daśa kuśalāḥ karmapathā vistareṇa saṃprakāśitāḥ/
429.012. so 'bhiprasannaḥ kathayati--bho bhikṣo, punarapyākhyāhi vistaram/
429.013. ityuktvā prakrāntaḥ/
429.013. apareṇa samayena bhūyaste apāṭhāḥ saṃvṛtāḥ/
429.014. te samidhāhātakāḥ saṃprasthitāḥ/
429.014. mahāpanthako 'pi bhikṣusakāśamupasaṃkrāntaḥ/
429.014. tena tasya dvādaśāṅgaḥ pratītyasamutpādo 'nulomapratilomo vistareṇa prakāśitaḥ/
429.015. so 'bhiprasannaḥ kathayati--bho bhikṣu, labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
429.016. careyamahaṃ śramaṇasya gautamasyāntike brahmacaryam/
429.017. sa bhikṣuḥ saṃlakṣayati--pravrājayāmi śāsane, dhuramunnāmayatīti/
429.018. sa tenoktah--brāhmaṇa, evaṃ kuruṣva/
429.018. mahāpanthakaḥ kathayati--bhikṣo, vayaṃ prajñātā brāhmaṇāḥ/
429.019. na śakṣyām ihaiva pravrajitum/
429.019. janapadaṃ gatvā pravrajāmaḥ/
429.019. sa tena janapadaṃ nītvā pravrajitah upasampāditaḥ, uktaśca/
429.020. dve bhikṣukarmaṇī dhyānamadhyayanaṃ ca/
429.020. kiṃ kariṣyasi? ubhayaṃ kariṣyāmi/
429.021. tena divā uddiśatā yoniśo bhāvayatā trīṇi piṭakāni, rātrau cintayatā tulayatā upaparīkṣamāṇena sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam/
429.022. arhan saṃvṛttastraidhatukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāḍbhukhaḥ/
429.024. sendropendrāṇāṃ devānāṃ mānyaḥ pūjyo 'bhivādyaśca saṃvṛttaḥ//
429.026. yadā panthakasya bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ, sa kṛcchreṇa jīvikāṃ kalpayitumārabdhaḥ/
429.027. atha panthakasyaitadabhavat--yattāvanme śrutena prāptavyaṃ tanmayā.../
429.027. yannvahaṃ śrāvastīṃ gatvā bhagavantaṃ paryupāāsyāmi/
429.028. athāyuṣmān mahāpanthakaḥ pañcaśataparivāro yena śrāvastī tena cārikāṃ prakrāntaḥ/
429.029. anupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ/
429.029. śrāvastyāṃ janakāyena śrutam--āryo mahāpanthakaḥ pañcaśataparivāraḥ kosaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ/
429.031. śrutvā ca punar nirgantumārabdhaḥ/
429.031. panthakena dṛṣṭaḥ/
429.031. sa pṛcchati--bhavantaḥ, kutreṣu mahājanakāyo gacchati? te kathayanti--āryo mahāpanthakaḥ pañcaśataparivātaḥ kosaleṣu <430>janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ/

430.001. tameṣu mahājanakāyo darśanāyopasaṃkrāmati/
430.002. panthakaḥ saṃlakṣayati--eṣāmasau na bhrātā na jñātiḥ/
430.002. mamāsau bhrātā bhavati/
430.002. ahaṃ kasmāttaṃ na darśanāyopasaṃkrāmāmi? so 'pi taddarśanāyopasaṃkrāntaḥ/
430.003. sa tena dṛṣṭaḥ pṛṣṭaśca--panthaka, katham yāpayasi? kṛcchreṇa yāpayāmi? kiṃ na pravrajasi? sa kathayati--ahaṃ cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ/
430.005. ko māṃ pravrājayiṣyatīti? āyuṣmān mahāpanthakaḥ saṃlakṣayati--santyasya kānicitkuśalamūlāni? santi/
430.006. kenāyaṃ na yogyah? āgaccha, ahaṃ tvāṃ pravrājayiṣyāmi/
430.007. tena pravrājita upasampāditaḥ/
430.007. tena tasyoddeśo dattah--
430.008. pāpaṃ na kuryānmanasā na vācā kāyena vā kiṃcana sarvaloke/
430.010. riktaḥ kāmaiḥ smṛtimān saṃprajānan duḥkhaṃ na sa vidyādanarthopasaṃhitam//1//
430.012. tasyaiṣā gāthā traimāsyenāpi na vṛttā jātā/
430.012. anyeṣāṃ gopālakānāṃ paśupālakānāṃ śrutvā pravṛttā jātā/
430.013. sagauravaḥ sapratīśa upasaṃkramya praṣṭuṃ pravṛttaḥ/
430.013. te upasaṃharanti/
430.013. dharmatā khalu yathā buddhānāṃ bhagavatāṃ dvau śrāvakāṇāṃ saṃnipātau bhavataḥ, āṣāḍhyāṃ varṣopanāyikāyāṃ kārtikapūrṇamāsyām/
430.015. evaṃ mahāśrāvkāṇāmapi/
430.015. tatra ye āṣāḍhīvarṣopanāyikāyāmupasaṃkrāmanti, te tāṃstān manasikāraviśeṣānādāya tāsu tāsu grāmanigamarāṣṭrarājadhānīṣu varṣā upagacchanti/
430.017. ye kārtikyāṃ ca pūrṇamāsyāmupasaṃkramanti, te svādhyāyanikāṃ paripṛcchanikāṃ ca yācanti, yathādhigataṃ cārocayanti/
430.018. āyuṣmato mahāpanthakasya sārdhaṃvihāryantevāsikā bhikṣavo janapade varṣoṣitāḥ, te 'pyeva kārtikyāṃ pūrṇamāsyām yenāyuṣmān mahāpanthakastenopasaṃkrāntāḥ/
430.019. tatra kecitsvādhyāyinikām yācanti, kecitparipṛcchanti, kecidyathādhigatamārocayanti/
430.020. tatra ye cūḍā bhavanti paramacūḍā dhanvāḥ paramadhanvāḥ, te ṣaḍvargīyān sevante bhajante paryupāsante/
430.022. āyuṣmān panthakaḥ ṣaḍvargīyān sevate bhajate paryupāsate/
430.022. sa ṣaḍvargīyairucyate--āyuṣman panthaka, tava samānopādhyāyā upādhyāyasyāntikātsvadhyāyinikāṃ paripṛcchinikām yācanti/
430.024. gaccha, tvamapi tvadupādhyāyasyāntikātsvādhyāyinikāṃ paripṛcchanikām yācasva/
430.024. sa kathayati--mayā na kiṃcitpaṭhitaṃ traimāsye, na tvekā gāthā mama vṛttā jātā, kimahaṃ svādhyāyinikām yāceyamiti? te kathayanti--nanūktaṃ bhagavatā--asvādhyāyamānā mattā iti/
430.026. kiṃ tavāsvādhyāyamānasya gāthā anupravṛttā bhaviṣyati? gaccha, yācāhi/
430.027. sa gatvā kathayati--upādhyāya, svādhyāyinikāṃ tāvanme dehi/
430.028. āyuṣmān mahāpanthakaḥ saṃlakṣayati--kimasyedaṃ svaṃ pratibhānamāhosvit kenacitprayuktah? sa paśyati--yāvatprayuktaḥ/
430.029. āyuṣmān mahāpanthakaḥ saṃlakṣayati--kiṃ nvayamutsahanāvineya āhosvidavasāadanāvineyah? sa paśyati--yāvadavasādanāvineyaḥ/
430.031. sa tena grīvāayāṃ gṛhītvā bahirvihārasya niṣkāsitaḥ/
430.031. tvaṃ tāvaccūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ/
430.032. kiṃ tvamasmiñ śāsane kariṣyasi? sa roditumārabdhaḥ/
430.032. idānīmahaṃ na <431>gṛhī na pravrajitaḥ/

431.001. adrākṣīdbhagavānāyuṣmantaṃ pathakaṃ bahirvihārasya bhramantam/
431.001. dṛṣṭvā ca punarāgacchantamidamavocat--kasmāttvaṃ pathaka vahirvihārasya rodiṣyasi, aśrūṇi vartayasi? ahamasmi bhadanta upādhyāyena niṣkāsitaḥ/
431.003. idānīmahaṃ na gṛhī na pravrajitaḥ/
431.004. bhagavānāha--nedaṃ vatsa maunīndraṃ vacanaṃ tavopādhyāyena tribhiḥ kalpāsaṃkhyeyairaneikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam, api tu mayedaṃ maunīndraṃ pravacanaṃ tribhiḥ kalpāsaṃkhyeyairanaikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam/
431.006. na śakyasi tvaṃ tathāgatasyāntikātpaṭhitum? ahamasmi bhadanta cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ/
431.007. atha bhagavānasyāmutpattau gāthāṃ bhāṣate--
431.009. yo bālo bālabhāvena paṇḍitastatra tena saḥ/
431.010. bālaḥ paṇḍitamānī tu sa vai bāla ihocyate//2//
431.011. asthānamanavakāśo yadbuddhā bhagavantaḥ padaśo dharmaṃ vācayiṣyanti nedaṃ sthānaṃ vidyate/
431.012. tatra bhagavānāyuṣmantamānandamāmantrayate sma--imaṃ pāṭhaya tvamānanda panthakam/
431.012. āyuṣmānānandastaṃ pāṭhayitumārabdhaḥ/
431.013. sa na śaknoti pāṭhayitum/
431.013. āyuṣmānānando bhagavantamidamavocat--mayā tāvadbhadanta śāsturupasthānaṃ karaṇīyam, śrutamudgrahītavyam, gaṇo vācayitavyaḥ/
431.014. āgatagatānāṃ brāhmaṇagṛhapatīnāṃ dharmo deśayitavyam/
431.015. nāhaṃ śakṣyāmi panthakaṃ pāṭhayitum/
431.015. bhagavatā tasya dve pade datte--rajo harāmi, malaṃ harāmīti/
431.016. tasyaitatpadadvayaṃ na lebhe/
431.016. bhagavān saṃlakṣayati/
431.017. karmāpanayo 'sya kartavyamiti/
431.017. tatra bhagavānāyuṣmantamānandamāmantrayate--śakṣyasi tvaṃ panthaka bhikṣūṇāmupānahānmūlācca proñchitum/
431.018. paraṃ bhadanta śakṣyāmi/
431.018. gaccha proñchasva/
431.019. sa bhikṣūṇāmupānahānmūlācca proñchitumāradhaḥ/
431.019. tasya te bhikṣavo nānuprayacchanti/
431.019. bhagavānāha--anuprayacchata, karmāpanayo 'sya kartavya iti/
431.020. padadvayasya dāsye svādhyāyanikām, anuprayacchata/
431.021. sa bhikṣūṇāmupānahānmūlaṃ kramataśca proñchate/
431.021. tasya te bhikṣavaḥ padadvaysya svādhyāyanikāmanuprayacchanti/
431.022. tasyaitatpadadvayaṃ svādhyāyataḥ kālāntareṇa pravṛttaṃ jātam/
431.023. athāyuṣmataḥ panthakasya rātryāḥ pratyūṣasamaye etadabhavat--bhagavānevamāha--rajo harāmi, malaṃ harāmīti/
431.024. kiṃ nu bhagavānādhyātmikaṃ rajaḥ saṃdhāyāha āhosvidbāhyam? tasyaivaṃ cintayatastasyāṃ velāyāmaṣrutapūrvāstisro gāthā āmukhīpravṛttā jātāh--
431.026. rajo 'tra rāgo na hi reṇureṣa rajo rāgasyādhivacanaṃ na reṇoḥ/
431.028. etadrajaḥ prativinudanti paṇḍitā na ye pramattāḥ sugatasya śāsane//3//
431.030. rajo 'tra dveṣo na hi reṇureṣa rajo dveṣasyādhivacanaṃ na reṇoḥ/

432.001. <432>etadrajaḥ prativinudanti paṇḍitā na ye pramattāḥ sugatasya śāsane//4//
432.003. rajo 'tra moho na hi reṇureṣa rajo mohasyādhivacanaṃ na reṇoḥ/
432.005. etadrajaḥ prativinudanti paṇḍitā na ye pramattāaḥ sugatasya śāsane//5//
432.007. tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
432.008. arhan saṃvṛttas traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparānmukhaḥ/
432.010. sendropendrāṇāṃ devānāṃ mānyaśca pūjyaścābhivādyaśca saṃvṛttaḥ/
432.010. dhyāne niṣaṇṇa āyuṣmatā mahāpanthakena dṛṣṭaḥ/
432.011. asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate/
432.011. sa tena bāhau gṛhītvoktah--āgaccha svādhyāyinikāṃ tāvatkuru, tataḥ paścāddhyāyiṣyasīti/
432.012. athāyuṣmatā panthakena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, gajabhujasadṛśo bāhurutsṛṣṭaḥ/
432.013. āyuṣmatā mahāpanthakena pṛṣṭato mukhaṃ vyavalokayatā dṛṣṭaḥ/
432.014. sa kathayati--āyuṣman panthaka, evaṃ te tvayā guṇagaṇā adhigatāh? adhigatāḥ//
432.016. yadā āyuṣmatā panthakena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, anyatīrthikā avadhyāyanti dhriyanti vivācayanti/
432.017. śramaṇo gautama evamāha--gambhīro me dharmo gambhīrāvabhāso durdṛśo durnubodho 'tarko 'tarkāvacaraḥ, sūkṣumo nipuṇapaṇḍitavijñavedanīyaḥ/
432.018. atredānīṃ kiṃ gambhīro 'sya, yasyedānīṃ panthakaprabhṛtayaścūḍāḥ paramacūḍā dhanvāḥ paramadhanvāḥ pravrajanti/
432.020. bhagavān saṃlakṣayati--sumeruprakhye mahāśrāvake mahājanakāyaḥ kṣāntiṃ gṛhṇāti/
432.020. guṇodbhāvanā asya kartavyā/
432.021. tatra bhagavānāyuṣmantamānandamāmantrayate--gaccha ānanda, panthakasya kathaya--bhikṣuṇyaste avavaditavyā iti/
432.022. evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān panthakastenopasaṃkrāntaḥ/
432.023. upasaṃkramyāyuṣmantaṃ panthakamidamavocat--śāstā tvāmāyuṣman panthaka evamāha--bhikṣuṇyaste avavaditavyā iti/
432.024. āyuṣmān panthakaḥ kathayati--kimarthaṃ sthavirasthavirān bhikṣūnapahāya māṃ bhagavān bhikṣuṇyavavādakamājñāpayati? mamaiva guṇodbhāvanā kartavyeti śāsturmanorathaṃ paripūrayiṣyāmīti/
432.026. bhikṣuṇyaśchandahānisah(?) jetavanamāgatāḥ/
432.027. tā bhikṣūn pṛcchanti--bhagavatā ko 'smākamavavādaka ājñaptah? te kathayanti--āyuṣmān panthakaḥ/
432.028. tāḥ kathayanti--bhaginyaḥ, paśyata kathaṃ mātṛgrāmaḥ paribhūtaḥ/
432.028. yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā/
432.029. bhikṣuṇyastripiṭā dhārmakathikā yuktamuktapratibhānāḥ/
432.030. sa kila bhikṣuṇīravavadiṣyatīti/
432.030. tāḥ parṣadamāgatā bhikṣuṇībhiḥ pṛṣṭāh--bhaginyaḥ, ko 'smākamavavaditumāgamiṣyati? tāḥ kathayanti--āryapanthakaḥ/
432.031. kimāryo mahāpanthakah? na hyayam, sa tvanyaścūḍāpanthakaḥ/
432.032. dvādaśavargīyābhiḥ śrutam/
432.032. tāvadavadhyāyanti/

433.001. <433>bhaginyaḥ paśyata, kathaṃ mātṛgrāmaḥ paribhūtah? yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā/
433.002. imā bhikṣuṇyastripiṭā dharmakathikā yuktamuktapratibhānāḥ, sa kila kimāsāmavavadiṣyatīti? tāḥ kathayanti--bhaginyaḥ, ṣaḍjanyo dvādaśahastikābhirlatābhiḥ siṃhāsanaṃ prajñapayantu/
433.004. ṣaḍjanyaḥ śrāvastyāṃ praviśya rathya rathyāvīthicatvaraśṛṅgāṭakeṣvārocayantu--so 'smākaṃ tādṛśo 'vavādaka āgamiṣyati, yo 'smākaṃ tanusatyāni na drakṣyati/
433.005. tena saṃsāre ciraṃ vastavyaṃ bhaviṣyatīti/
433.006. yena na kaścit putramoṭikāputro 'lpaśruta utsahate bhikṣuṇīravavaditum/
433.007. tāsāṃ ṣaḍbhir janībhir dvādaśahastikābhir latābhiḥ saṃhāsanaṃ prajñaptam, ṣaḍbhikṣuṇībhiḥ śrāvastīṃ praviśya rathyāvīthicatvaraśṛṅgāṭakeṣvārocitam--so 'smākaṃ tādṛśo 'vavādaka āgamiṣyati, yo 'smākaṃ tanusatyāni na drakṣyati/
433.009. tena saṃsāre ciraṃ vastavyaṃ bhaviṣyatīti/
433.010. āyuṣmān panthakaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat/
433.011. kṛtabhaktakṛtyaḥ paścādbhaktāpiṇḍapātrapratikrāntaḥ pātracīvaraṃ pratisamayya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisamlayanāya/
433.012. athāyuṣmān panthakaḥ sāyāhne pratisamlayanāya vyutthāya saṃghāṭīmādāya anyatamena bhikṣuṇā paścāccramaṇena saṃprasthitaḥ/
433.013. anekāni prāṇiśatasahasrāṇi--kāni ca kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni/
433.014. adrākṣīt sā pariṣat āyuṣmantaṃ panthakaṃ dūrādeva/
433.015. dṛṣṭvā ca punaḥ parasparaṃ pṛcchati--kataro 'tra bhikṣuṇyavavādakah? kiṃ puraḥśramaṇaḥ, āhosvit paścācchramaṇah? tatraike kathayanti--puraḥśramaṇaḥ/
433.016. te 'vadhyāyitumārabdhāh--paśyata bhadanta, saṃcintya vayaṃ bhikṣuṇībhirviheṭhitāḥ/
433.017. yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā, sa kiṃ bhikṣuṇīravavadiṣyati, dharmaṃ vā vācayiṣyati? gacchāmaḥ/
433.019. apare kathayanti--tiṣṭhāmo yadi dharmaṃ deśayiṣyati, śroṣyāmaḥ/
433.019. atha na, gacchāmaḥ/
433.019. iti sā parṣat samavasthitā/
433.020. āyuṣmatā panthakena siṃhāsanaṃ dṛṣṭaṃ prajñaptakaṃ dṛṣṭvā saṃlakṣayati--kiṃ tāvat prasādajātābhiḥ prajñaptamāhosvit viheṭhanābhiprāyābhih? paśyati--yāvat viheṭhanābhiprayābhiḥ/
433.020. dṛṣṭvā saṃlakṣayati--kiṃ tāvat prasādajātābhiḥ prajñaptamāhosvit viheṭhanābhiprasāyābhih? paśyati--yāvat viheṭhanābhiprāyābhiḥ/
433.022. āyuṣmatā panthakena gajabhujasadṛśaṃ bāhumabhiprasārya taṃ siṃhāsanam yathāsthāne sthāpitam/
433.023. āyuṣmān panthakastatra niṣaṇṇaḥ/
433.023. sa niṣīdan kaiścit dṛṣṭah. kaiścit na dṛṣṭaḥ/
433.024. athātrastha āyuṣmān panthakastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte sve āsane 'ntarhitaḥ, pūrvasyāṃ diśi uparivihāyasamabhyudgamya pūrvavat yāvat ṛddhiprātihāryāṇi vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ/
433.026. niṣadya āyuṣmān panthakastā bhikṣuṇīrāmantrayate--mayā bhaginyastribhirmāsairekā gāthā paṭhitā/
433.027. utsahetavyāni(?) śrotumekagāthāyāḥ saptarātriṃdivasānyanyaiḥ padairvyañjanairarthaṃ vibhaktum?
433.029. pāpaṃ na kuryānmanasā na vācā kāyena vā kiṃcana sarvaloke/
433.031. riktaḥ kāmeiḥ smṛtimān saṃprajānan duḥkhaṃ na sa vidyādanarthopasaṃhitam//6//iti/

434.001. <434>sarvapāpasya bhagavān kāraṇamāha--yāvadgāthārthasyārthamadhītam yāti, tāvad dvādaśabhiḥ prāṇisahasraiḥ satyāni dṛṣṭāni/
434.002. kaiścicchrotāpattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni/
434.005. yadbhūyasā sā pariṣad buddhaniṃnādharmapravaṇā saṃghaprāgbhārā vyavasthitā/
434.006. athāyuṣmān panthakastāṃ pariṣadaṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ/
434.007. sa bhikṣubhirāgacchan dṛṣṭaḥ/
434.007. te saṃlakṣayanti--adyāyuṣmatā panthakena mahājanakāyaḥ prasādito bhaviṣyati/
434.008. te na ṣaknuvantyāyuṣmantaṃ panthakaṃ saṃmukhamapriyaṃ praṣṭum/
434.008. taiḥ paścācchramaṇaḥ pṛṣṭaḥ/
434.009. āyuṣman, adya āyuṣmatā panthakena kiṃ mahājanakāyo na prasādito vā prasāditah? āyuṣmatā na kaścit aprasāditaḥ/
434.010. bhagavatā vārāṇasyām ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ cakraṃ pravartitam, tadadyāyuṣmatā panthakenānupravartitam/
434.011. yāvadgāthārthaṃ na vibhajati, tāvad dvādaśabhiḥ praṇisahasraiḥ satyāni dṛṣṭāni//
434.013. tatra bhagavāan bhikṣūnāmantrayate sma--eṣo 'gro me bhikṣavo bhikcūṇāṃ mama śrāvakāṇāṃ cetovivartakuśalānām yaduta panthako bhikṣuḥ/
434.014. bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti--paśya bhadanta dvādaśavargīyābhirāyuṣmataḥ panthakasyānarthaṃ kariṣyāmi ityatha eva kṛtaḥ/
434.015. bhagavānāha--na bhikṣava etarhi yathā atīte 'pyadhvani ābhiranarthaṃ kariṣyāma ityartha eva kṛtaḥ/
434.016. tacchrūyatām//
434.017. bhūtapūrvamevaṃ bhikṣavo 'nyatamasmin karvaṭake brāhmaṇaḥ prativasati/
434.017. tena sadṛśātkulātkalatramānītam/
434.018. sa tayā sardhaṃ krīḍati ramate paricārayati/
434.018. tasya krīḍato ramamāṇasya paricārayato bhūyaḥ krīḍati ramate paricārayati yāvar dvādaśa putrā jātāḥ/
434.019. tena teṣāṃ niveśaḥ kṛtaḥ/
434.020. apareṇa samayena tasya patnī kālagatā/
434.020. so 'pi brāhmaṇo vṛddhāvasthāyāṃ jātaḥ/
434.020. andhībhūtasya snaṣā duścāriṇyaḥ/
434.021. yadā tāsāṃ svāmino bahir nirgatā bhavanti, tadā tāḥ parapuruṣaiḥ sārdhaṃ paricārayanti/
434.022. sa brāhmaṇaḥ śabde kṛtāvī/
434.022. sa jānāti--ayaṃ mama putrasya śabdaḥ, ayaṃ parapuruṣayeti/
434.023. sa puruṣāṇāṃ padaśabdāñ śrutvā tāḥ snuṣā garjayati.
434.023. tāḥ saṃlakṣayanti--ayaṃ brāhmaṇp^smākamanarthāya pratipannaḥ/
434.024. tāstasya cakaṭyodanaṃ kāñjitakacchiṭiṃ cānuprayacchanti/
434.026. taistā uktāh--kiṃ kāraṇam yūyaṃ tātasya cakaṭyodanaṃ kāñjikacchiṭiṃ cānuprayacchata? tāḥ kathayanti--tasya puṇyāni parikṣīṇāni, asyārthe piparīkāyāṃ ta:ḍulāḥ prakṣiptā bhavanti, cakaṭyodanaṃ parivartate, dadhi prakṣiptaṃ kāñjikaṃ parivartate/
434.028. te kathayanti--kimetadevaṃ bhaviṣyati? tāḥ kathayanti--vayam yuṣmākaṃ pratyakṣīkariṣyāmaḥ/
434.029. tāḥ kathayanti--asmābhiḥ pratijñātamidānīṃ nirvoḍhavyam/
434.030. tābhiḥ kumbhakāara uktah--śakṣyasi tvaṃ bhadramukham ekamukhike dve sthālyau kartum? sa kathayati--śakṣyāmi/
434.031. tenaikamukhike dve sthālyau kṛte/
434.031. tābhirekasyāṃ sthālyāṃ cakaṭitaṇḍulāḥ prakṣiptāḥ, dvitīyāyāṃ kāñjikam/
434.032. tābhiḥ svāmināṃ purastādekasya <435>sthālyāṃ taṇḍulāḥ prakṣiptā ekasyāṃ dadhi/

435.001. tābhiḥ sādhitam/
435.001. kathayanti--āryaputrasya kiṃ tāvattātastatprathamataḥ paribhuktāmāhosvit yūyam/
435.002. te kathayanti--tātastāvatparibhuktām/
435.003. tābhisteṣāṃ purastāttasyaukasyāḥ sthālyā uddhṛtya cakaṭyodanaṃ dattaṃ dvitīyāyāḥ kañjikam/
435.004. tata evaṃ tābhisteṣāmekasyāḥ sthālyā uddhṛtya śālyodanaṃ dattaṃ dvitīyāyā dadhi uddhṛtam/
435.004. te tasya kathayanti--tāta, tava puṇyāni parikṣīṇāni/
435.005. yata ekasyāṃ sthālyāṃ śālitaṇḍulāḥ prakṣiptāḥ, dvitīyasyāṃ dadhi, taccakaṭyodanaṃ kāñjikaṃ ca parivṛttam/
435.006. brāhmaṇaḥ saṃlakṣayati--mayā hastocchrayaśatairbhogāḥ samudānītāḥ/
435.007. kiṃ kāraṇaṃ mama puṇyāni parikṣīṇāni? tena tāsāmapratyakṣaṃ mahānasaṃ praviśya paryeṣamāṇena hastasaṃspatśenaikamukhe dve sthālyau labdhe/
435.008. tena gopāyite/
435.009. tena etṣāṃ putrāṇāmāgatānāṃ te pradarśite--paśyata, mama puṇyāni parikṣīṇāni/
435.010. gatvā paśyadhvamasmākaṃ gṛha eva ekamukhī sthālī/
435.010. putraka, anyeṣu geheṣu na shālīdvayaṃ tvakamukhamasmākaṃ mandabhāgyānām/
435.011. taistāḥ patnyaḥ sutāḍitāḥ/
435.011. tāḥ saṃlakṣayanti--ayaṃ brāhmaṇo 'smākamanarthāya pratipannakaḥ//
435.012. praghātayāma iti/
435.012. tena ca pradeśenāhituṇḍika āgataḥ/
435.013. tāḥ pṛcchanti--asti sarpa iti? sa kathayati--kīdṛśaṃ sarpaṃ mṛgayatha jīvantamāhosvit mṛtakamiti? tāḥ kathayanti--mṛtakam/
435.014. sa saṃlakṣayati--kemetā mṛtakena sarpeṇa kariṣyanti? nūnametā etaṃ vṛddhaṃ mārayitukāmā bhaviṣyanti/
435.015. dharmatā khalu sarpasya ruṣitasya dvayoḥ sthānayorviṣaṃ saṃkrāmati--śirasi pucche ca/
435.016. tena roṣitvā śiraḥ pucchaṃ svayaṃ chittvā tāsāṃ madhye sarpā dattaḥ/
435.017. tābhirjomāṃ sādhayitvā sa brāhmaṇa uktah--tāta, hilimāṃ joma pāsyasi? sa brāhmaṇaḥ saṃlakṣayati--kimetā me hilimāṃ jomāṃ dāsyanti? nūnaṃ kiṃcit abhaiṣajyaṃ dattaṃ bhaviṣyati/
435.019. sa saṃlakṣayati--pibāmi, yathā ca tathā marāmi/
435.019. tābhistasya hilimā jomā dattā/
435.020. tena pītā/
435.020. tasya bāṣpeṇa paṭale sphuṭite/
435.020. sa draṣṭumārabdhaḥ/
435.020. sa nipatyāvasthitaḥ/
435.021. kathayati ca--marāmi marāmīti/
435.021. tāḥ kathayanti--śīghraṃ mā pātu/
435.021. tāḥ kathayanti--tāta, bhūyaḥ pāsyasi? sa kathayati--pāsyāmīti/
435.022. tābhistasya bhūyo hilimā jomā dattā/
435.023. tena bhūyaḥ pītā/
435.023. tasya tena bāṣpeṇa bhūyasyā mātrayā paṭale sphuṭite/
435.023. sa spaṣṭataraṃ draṣṭumārabdhaḥ/
435.024. tāḥ pūrvam yathā tasyāndhasya tato viśvastā vihṛtavantyastathaiva vihartumārabdhāḥ/
435.025. sa daṇḍaṃ gṛhītvā utthitaḥ/
435.025. kathayati ca--kim yūyaṃ jānītha idānīmapyahaṃ na paśyāmi? paśyāmyahamidānīmiti/
435.026. tāḥ salajjā niṣpalāyitāḥ//
435.027. kiṃ manyadhve bhikṣavaḥ/
435.027. yo 'sau brāhmaṇaḥ, eṣa evāsau panthakastena kālena tena samayena/
435.028. yāstāstasya dvādaśa snuṣāḥ, etā eva tā dvādaśavargīyāḥ/
435.028. tadāpyābhirasyānarthaṃ kariṣyāma ityartha eva kṛtaḥ/
435.029. etarhyapi ābhirasyānarthaṃ kariṣyāma ityartham eva kṛtaḥ//
435.030. bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti--paśya bhadanta bhagavatā āyuṣmān panthakaḥ parīttenāvavādenācodya saṃsārakāntārāduttārya atyantaniṣṭhe anuttare yogakṣeme nirvāṇe pratiṣṭāpitaḥ/
435.032. bhagavānāha--na bhikṣava etarhi yathā atīte 'pyadhvanyeṣo mayā parīttenāvavādenācodya mahatyaiśvaryādhipatye pratiṣṭhāpitāḥ/
435.033. tacchrayatām//

436.001. <436>bhūtabhūtaṃ bhikṣavo 'nyatamasmin kartavaṭake gṛhapariḥ prativasati āḍyo sahādhano mahābhogaḥ/
436.002. tena sadṛśātkulātkalatramānītam/
436.002. sa tayā sārdhaṃ trīṭati ramate paticārayati/
436.002. tasya putro jātaḥ/
436.003. sa parnīmāmantrayate--bhadre, jāto 'smākam ṛṇaharaḥ/
436.003. gacchāmi, ahaṃ paṇyamādāya mahāsamudramavatarāmi/
436.004. sā āha--evaṃ kuruṣva/
436.004. sa gṛhapatiḥ saṃlakṣayati--yadahamasyai prabhūtānaṃ kārṣāpaṇān dāsyāmi, parapuruṣaiḥ sārdhaṃ vihariṣyati/
436.005. tena tasyāḥ kārṣāpaṇā na dattāḥ/
436.006. tasmin karpaṭake śreṣṭhī prativasati tasya gṛhapatervayasyaḥ/
436.006. tasya haste prabhūtāḥ kārṣāpaṇāḥ sthāpitāh--yadi mama patnyā bhaktācchādena yogodvahanaṃ kuryāḥ/
436.007. sa paṇyamādāya mahāsamudramavatīrṇaḥ/
436.008. tarraivānayena vyasanamāpannah.
436.008. tayā sa dārako jñātibakena svahastabalena vā āyāpitā(payitvā) pālito vardhitaḥ/
436.009. sa mātaraṃ pṛcchati--amba, kimasmākaṃ pitā pitāmahāśca karmākārṣuh? sā saṃlakṣayati--yadyasya vakṣyāmi mahāsamudre potasaṃvyavahāriṇa āsann iti, sthānametadvidyate yadeṣo 'pi mahāsamudramavatariṣyatīti, tatraiva anayena vyasanamāpatsyate/
436.011. śrutamāhitastava putā ca pitāmahāśca ihaiva vāṇijyamakārṣuḥ/
436.012. sa kathayati--kārṣāpaṇān mamānuprayaccha, yairihaiva vāṇijyaṃ kariṣyāmi/
436.013. mātā kathayati--kuto mama kārṣāpaṇāh? tvaṃ mayā kathaṃcit jñātibalena svahastabakena āyāpitaḥ poṣitaḥ saṃvardhitaḥ/
436.014. kuto me kārṣāpaṇānāṃ vibhavah? api tvayaṃ śroṣṭī tava pitṛvayasyo bhavati/
436.015. asya sakāśāt kārṣāpaṇān gṛhītvā karma kuru/
436.016. sa tasya gṛhaṃ gataḥ/
436.016. tasyānyatamena puruṣeṇa yāvat dvirapi vināśitaḥ/
436.017. sa tamavasādayati/
436.017. tasya ca gṛhāt preṣyadārikāyāḥ saṃkāratalasyopari mṛtamūṣikāṃ dṛṣṭvā prayacchati cchorayitum/
436.018. sa śreṣṭhī tasya puruṣasya kathayati--yaḥ puruṣaḥ syāt, śakyate anayā mṛtamūṣikayā ātmānamuddhartum/
436.019. tena dārakeṇa śrutam/
436.019. sa saṃlakṣayati--mahātmaiṣaḥ/
436.019. na śakyamanena yadvā tadvā vaktum/
436.020. nūnaṃ śakyamanayā mṛtamūṣikayā ātmānamuddhartum/
436.020. sa tasyā dārikāyāḥ pṛṣṭhato nirgataḥ/
436.021. tayā dātikayā saṃkāre choritā/
436.021. sa tāṃ mṛtamūṣikāmādāya vīthīṃ gataḥ/
436.022. tatra vāṇijako biḍākena krīḍitvā sthitaḥ/
436.022. tena tasya biḍālasya mṛtamūṣikā darśitā/
436.023. sa tāṃdṛṣṭvā utpatitumārabdhaḥ/
436.023. tena vāṇijakena dāraka ucyate--anuprayaccha asya biḍālasya mṛtamūṣikām/
436.024. sa kathayati--kimayaṃ kalikayā dīyate? mūlyamanuprayaccha/
436.025. tena tasya kalāyānāmañjalipūroo dattaḥ/
436.025. sa saṃlakṣayati--yadyetān bhakṣayiṣyāmi, mūlameva bbhikṣitaṃ bhaviṣyati/
436.026. sa tān bhrāṣṭre bharjayitvā śītalasya pānīyasya vardhanīyasya pūrṇaṃ kṛtvā tadgṛhya tasmātsthānakānniṣkramya yasmin pradeśe kāṣṭhahārakā viśrāmyanti, tasmin pradeśe gatvāvasthitaḥ/
436.028. kāṣṭhahārakā āgatāḥ/
436.028. tenoktāh--mātulāḥ, arpayata kāṣṭhabhārakāḥ, muhūrtaṃ viśrāmyatām/
436.029. taiḥ kāṣṭhabhārāḥ sthipitāḥ/
436.029. tena teṣāṃ kalāyānāṃ stoktaṃ dattaṃ śītalaṃ ca pānīyaṃ pātam/
436.030. te kathayanti--bhāgineya, kva yāsyasi? kāṣṭhānām/
436.030. bhāgineya, vayaṃ tāvat kalyamevotthāya gatvā idānīmāgacchāmaḥ/
436.031. tvamidānīṃ gacchan kiyatā āgamiṣyasi? taistasyaikaikaṃ kāṣṭhamanupradattam/
436.032. tasya kāṣṭhamūlikā saṃpannā/
436.032. sa tāṃ gṛhītvā pratinivṛttaḥ/
436.032. sa tāṃ vikrīya <437>kalāyānāṃ gṛhītvā bharjayitvā udakasya kumbhaṃ pūrayitvā tasminneva praveśe gatvāvasthitaḥ/

437.002. te kāṣṭhahārakāstathaiva tena kalāyaiḥ saṃvibhaktāḥ, śītalena pānīyena saṃtarpitāḥ/
437.002. te tasya kathayati--bhāgineya, divase divase tvaṃ kalāyān pānīyaṃ ca gṛhītvā āgamya atraiva tiṣṭham/
437.004. vayaṃ tavopari kāṣṭhamūlikāmānayiṣyāmaḥ/
437.004. sa divase divase tayaiva kartumārabdhaḥ/
437.004. sa teṣāṃ kathayati--mātula, mā yūyaṃ kāṣṭhabhārān vīrthāṃ nayatha/
437.005. mama gṛhe sthāpayata/
437.005. yuṣmākamevaṃ piṇḍitamūlyaṃ dāsyāmi/
437.006. taistasya gṛhe kāṣṭhabhārakāṇi sthāpitāḥ/
437.006. apareṇa samayena saptāhavardalikā jātāḥ/
437.007. tena tāni kāṣṭhabhārakāṇi vikrītāni/
437.007. tasya prabhūto lābhaḥ saṃpannaḥ/
437.008. sa saṃlakṣayati--etatpratikruṣṭataraṃ vāṇijyānām yaduta kāṣṭhavāṇijyam/
437.008. sa saṃlakṣayati--api candanakāṣṭhena kāṣṭhavāṇijyameva/
437.009. yannvahamukkarikāpaṇaṃ prasārayeyam/
437.009. tena ukkarikāpaṇaḥ prasāritaḥ/
437.010. sa dharmeṇa vyavaharati/
437.010. tasya tatprabhūto lābhaḥ sa saṃlakṣayati--etat pratikruṣṭataraṃ vāṇijyānām yaduta ukkarikāpaṇaḥ/
437.011. yannvahaṃ gāndhikāpaṇaṃ prasārayeyam/
437.012. tena gāndhikāpaṇaḥ prasāritaḥ/
437.012. tasya prabhūto lābhaḥ saṃpannaḥ/
437.012. sa saṃlakṣayati--etadapi pratikraṣṭataraṃ ca tadvāṇijyānāṃ pūrvavat/
437.013. tena sarve hairaṇyakā abhibhūtāḥ/
437.013. tasya mūṣikāhairaṇyako mūṣikāhairaṇyaka iti saṃjñā saṃvṛttā/
437.014. te hairaṇyakāḥ kathayanti--bhavantaḥ, sarve vayamanena mūṣikāhairaṇyakenābhibhūtāḥ/
437.015. vayamenaṃ mānaṃ prāhayāmaḥ, yathā mahāsamudramavataret tatraivānayena vyasanamāpatsyate tathā kariṣyāma iti/
437.016. te tasya nātidūre sthitvā svaiḥ kathāsamlāpena tiṣṭhanti--yathāpi nāma bhavantaḥ puruṣo hastigrīvāyāṃ gatvā aśvapṛṣṭhena gacchet, aśvapṛṭhena gatvā śibikāyāṃ gacchet, śibikāyāṃ gatvā padbhyāṃ gacchet, evamevāsya mūṣkikāhairaṇyikasya pitā ca pitāmahāśca samudre potasaṃvyavahātiṇa āsan/
437.019. eṣa idānīṃ kuṛcchreṇa jīvikāṃ kalpayati hairaṇyikāpaṇaṃ vāhayatīti/
437.020. śrutvā sa kathayati--kiṃ kathayata? te kathayanti--tava pitā ca pitāmahāśca potasaṃvyavahāriṇa āsan/
437.021. sa tvamidānīṃ kṛcchreṇa jīvikāṃ kalpayasi, hairaṇyikāpaṇaṃ vāhayasi? sa gṛhaṃ gatvā mātaraṃ pṛcchati--amba, satyamasmākaṃ pitā ca pitāmahāśca mahāsamudre petasaṃvyavahāriṇa āsan? sā saṃlakṣayati--nūnamanena kiṃcitkutaścit śrutaṃ syāt/
437.024. tadapratirūpaṃ syāt, yadahaṃ mṛṣāvādena vañcayeyam/
437.024. satyaṃ putra/
437.024. sa kathayati--anujānīṣva, ahamapi mahāsamudramavatariṣyāmi/
437.025. sā kathayati--putra, ihaiva tiṣṭha/
437.025. sa bhūyo bhūyaḥ kathayati--gacchāmi/
437.026. tasya nirbandhaṃ jñātvā anujñātaḥ/
437.026. tena ghaṇṭāvadhoṣaṇaṃ kṛtam--yo yuṣmākamutsahate mūṣikāhairaṇyena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavataritum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu/
437.028. pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam/
437.028. atha mūṣilāhairaṇyikaḥ kṛtamaṅgalakaitūhalasvastyayanaḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ paṇyamāropya mahāsamudraṃ saṃprasthitaḥ/
437.030. so 'nupūrveṇa mahāsamudramavatarannanuprāptaḥ/
437.030. te vaṇijo mahāsamudraṃ dṛṣṭvā bhaītaḥ/
437.031. notsahante vahanamabhiroḍum/
437.031. sārthavāhaḥ karṇadhārasya kathayati--kathaya kathaya bhoḥ puruṣa yathābhūtaṃ mahāsamudrasya varṇam/
437.032ṭataḥ karṇadhāra uddhoṣayitumārabdhah--santyetasmin <438>mahāsamudre imānyevamrūpāṇi ratnāni tadyathā--maṇayo muktā vaiḍūryaśaṅkhaśilāpravāla rajatajātarūpamaśmagarbho musāragalvo lohitakā dakṣiṇāvartaḥ/

438.002. yo yuṣmākamutsahate evamrūpai ratnairātmānaṃ samyaksukhena pratiṇayitum, mātāpitarau putradārān dāsīdāsakarmakarapauruṣeyaṃ motrāmātyajñātisālohitaṃ kālena kālaṃ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitum, mūrdhagāminīṃ saubhāsikīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm, sa mahāsamudramavataratu/
sampattikāmo lokaḥ/
438.006. mahājanakāyo 'bhirūḍho yatastadvahanamasahyaṃ jātam/
438.006. sārthavāhaḥ saṃlakṣayati--kimidānīṃ vakṣyāmi avatarateti? sa karṇadhārasya kathayati--ghoṣaya bhoḥ puruṣa mahāsamudrasya yathābhūtaṃ varṇam/
438.008. tataḥ karṇadhāra uddhoṣitumāravdhah--śṛṇvantu bhavanto jambudvīpakā vaṇijaḥ/
438.009. santyasmin mahāsamudre imānyevaṃtūpāṇi mahānti mahābhayāni, tadyadhā timibhayaṃ timiṃgalabhayaṃ timitimiṃgalabhayamāvartabhayaṃ kumbhīrabhayaṃ śiśumārabhayamantarjalagatānāṃ parvatānāmāghātabhayam/
438.011. caurā apyatrāgavvhanti nīlaiḥ sitairvanacāriṇaḥ, asmākaṃ sarveṇa sarvaṃ jīvitādvyavaropayiṣyanti/
438.012. yena yuṣmākaṃ priyamātmānaṃ parityaktvā mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyañjātisālohitaṃ mahāsamudramavataratu/
438.013. alpāḥ śūrā bahavaḥ kātarāḥ/
438.013. mahājanakāyo 'vatīrṇaḥ, yatastadvahanaṃ sahyaṃ saṃvṛtam/
438.014. tataḥ karṇadhārastriruddḥpṣaṇāvaghoṣaṇaṃ kṛtvā tataḥ paścādekāṃ vastrāṃ muñcati, dvitrivastrāṃ muñjati, yatastadvahanaṃ mahākarṇadhārasaṃdhānabalavadvāyusampreritaṃ mahāmegha iva saṃprasthito 'nuguṇena vāyunā yāvad ratnadvīpamanuprāptam/
438.016. tataḥ karṇadhāra uddhoṣayitumārabdhah--śṛṇvantu bhavanto jambudvīpakā vaṇijaḥ, santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ/
438.018. te bhavadbhirupaparīkṣyopaparikṣya grahītavyāḥ/
438.018. mā vaḥ paścājjambudvīpaprāptānāṃ paścāttāpo bhaviṣyati/
438.019. asminneva ca ratnadvīpe kroñjakumārikā nāma rākṣasyaḥ prativasanti/
438.020. tāḥ puruṣaṃ tathā upalālayanti yathā tatraivānayena vyasanamāpadyante/
438.020. asminneva ratnadvīpe madanīyāni phaṇāni santi/
438.021. tāni yaḥ paribhuṅkte, sa saptarātraṃ mūrcchitastiṣṭhati/
438.021. tāni bhavadbhir na paribhoktavyāni/
438.022. asminneva ca ratnadvīpe 'manuṣyāḥ prativasanti/
438.022. te muṣyāṇāṃ saptāhaṃ marṣayanti/
438.023. saptāahasyātyayāt tādṛśaṃ vāyumutsṛjanti yena vahanamapahriyate yathāpi tadkṛtakāryāṇām/
438.024. yaṃ śrutvā te vaṇijo 'vahitā apramattā avasthitāḥ/
438.024. taistadvahanaṃ ratnānamupaparīkṣyopaparīkṣya pūritaṃ tadyathā tilataṇḍulakolakulatthānām/
438.025. te anuguṇena vāyunā jambudvīpamanuprāptāaḥ/
438.026. evam yāvat saptakṛtvaḥ saṃsiddhayāanapātra āgataḥ/
438.026. sa mātrā^bhihitah--putra, atra niveśas triyatāmiti/
438.027. sa kathayati--agradhanikaṃ tāvacchinadbhi, tataḥ paścānniveśaṃ kariṣyāmi/
438.028. sa tathā uktah--putra na tava putā na putāmaho dhanikaḥ kṛtaḥ, kutastava dhaniko jātah? sa kathayati--amba, ahameva jānāmi/
438.029. tena cāturatnamayyaścatasro mūṣikāḥ kāritāḥ/
438.030. tena suvarṇasya phelāṃ pūrayitvā catasno mūṣikāścaturṣu pārśveṣu sthāpayitvā śroṣṭhigṛhaṃ gataḥ/
438.031. sa śreṣṭhī tadā tasyaiva tadvarṇaṃ bhāṣamāṇastiṣṭhati--paśyata bhavanto mūṣikāhairaṇyikaḥ kathaṃ puṇyamaheśākhyo yam yameva gṛhṇāti tṛṇaṃ vā loṣṭaṃ vā sarvaṃ tat suvarṇaṃ saṃpadyate/
438.032. sa ca <439>tathā kathāsamlāpena tiṣṭhati/

439.001. daivārikeṇa cāsya gatvā ārocitam--mūṣikāhairaṇyiko dvāritiṣṭhati/
439.002. sa kathayati--praviśatu, mūṣikāhairaṇyakaṃ vā ānayeti/
439.002. sa praviśya kathayati--idaṃ te mūlam, ayaṃ lābhaḥ/
439.003. pratigṛhyatām/
439.003. sa āha--vismarāmi, satyam yattva kiṃciddattakamiti/
439.003. ahaṃ te smārayiṣyāmi/
439.004. tena smāritam/
439.004. sa pṛcchati--kasya tvaṃ putra iti/
439.004. amukasya gṛhapateḥ/
439.004. śreṣṭhī kathayati--tvaṃ mama vayasyaputro bhavasi/
439.005. mayaiva tava dātavyam/
439.005. tava pitrā gacchatā mama hasto kārṣāpaṇāḥ sthāpitāḥ/
439.006. tena śreṣṭhinā duhitā sarvlamlāravibhūṣitā tasya bhāryārthamanupradattā//
439.007. kiṃ manyadhve bhikṣavo yo 'sau śreṣṭhī, ahameva tena kālena tena samayena/
439.007. yo 'sau mūṣikāhairaṇyakaḥ, eṣa eva panthakastena kālena tena samayena/
439.008. tadāpyeṣa mayā parīttenāvavādenācodya mahatyaiśvarye pratiṣṭhapitaḥ/
439.009. etarhyapyeṣa mayā parittenāvavādenāvavādya saṃsārakāntārāduttārya atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ//
439.011. bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti--kiṃ bhadanta panthakena karma kṛtam yasya karmaṇo vipākena dhanvaḥ paramadhanvaścūḍaḥ paramacūḍo jātah? panthakenaiva bhikṣavaḥ karmāṇi kṛtāni/
439.012. na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu vipacyante śubhānyaśubhāni ca/
439.015. na praṇaśyanti karmaṇi kalpakoṭiśatairapi/
439.016. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//7//
439.017. bhūtapūrvaṃ bhikṣavo viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śastā loka utpannastathāgato 'rhan samyaksambuddho vidyāciraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān/
439.019. sa viṃśatibhirbhikṣusahasraiḥ parivāro vārāṇasīmupaniśritya viharati sma/
439.020. tasyaiva pravacane bhikṣurāsīt tripiṭaḥ/
439.020. anena tatra mātsaryeṇa na kasyaciccatuṣpadikāpi gāthā uddiṣṭo/
439.021. bhūyo 'nyasmin karpaṭake saukarika āsīt/
439.022. tasmāt karpaṭakānnadīpāre dvitīyaṃ karpaṭakam/
439.022. tatra parvaṇī pratyupasthitā/
439.022. sa saṃlakṣayati--yadi sūkarān praghātya nayiṣyāmi, māṃsasya krayiko na bhaviṣyati, kledaṃ gamiṣyati/
439.023. jīvantameva gṛhītvā gacchāmi/
439.024. tatra tatra praghātya neṣyāmi, yatra yatra krāyiko 'sti/
439.025. sa prabhūtān sūkarāñ jānuṣu buddhvā nāvamāropya saṃprasthitaḥ/
439.025. sā naistaiḥ parispandamānairbāḍitā/
439.025. tatraivānayena vyasanamāpannaḥ/
439.026. so 'pi saukariko 'tra snotenohyamānaḥ/
439.026. tasyā nadyāstīre pañcapratyekabuddhaśatāni prativasanti/
439.027. teṣāmekaḥ pratyekabuddhaḥ pānīyasyārthe nadīṃ gataḥ/
439.027. tena sa dṛṣṭaḥ/
439.028. sa saṃlakṣayati--kiṃ tāvadayaṃ mṛtah āhosvijjīvatīti? paśyati yāvajjīvati/
439.028. sa tena gajamujasadṛśaṃ bāhumabhiprasārya uddhṛtya vālukāyāḥ shalaṃ kṛtvā tatrāvamūrdhakaḥ sthāpitāḥ/
439.030. tasya kāyāt pānīyaṃ niḥsṛtam/
439.030. sa vyutthitaḥ/
439.030. manuṣyapadāni paśyati/
439.030. sa tena pādānusāreṇa gato yāvatpaśyati pañcamātrāṇi pratyekabuddhaśatāni/
439.031. sa teṣāṃ patreṇa puṣpeṇa phalena dantakāṣṭhena copasthānaṃ kartumārabdhaḥ/
439.032. te tasya pātraśoṣamanuprayacchanti/
439.032. tena bhuktam/
439.032. atha <440>te pratyekabuddhāḥ paryaṅka buddhvā dhyāyanti/

440.001. tadā so 'pyekānte sthitvā paryaṅkaṃ buddhcā dhyāyati/
440.002. sa tatrāsaṃjñikamutpādya asaṃjñisattveṣu deveṣūpapannaḥ//
440.003. kiṃ manyadhve bhikṣavaḥ/
440.003. yo 'sau kāśyapasya samyaksambuddhasya pravacane bhikṣastripiṭah āsīt, paścādasau saukarikaḥ, eṣa eva panthako bhikṣuḥ/
440.004. yadanena mātsaryeṇa na kasyaciccatuṣpadikā gāthā uddiṣṭā, yacca sūkarān praghātya yaccāsaṃjñisattvebhya ihopapannaḥ, tasya karmaṇo vipākena cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ saṃvṛttaḥ//
440.007. yadā āyuṣmān panthakaḥ svākhyāte dharmavinaye pravrajitaḥ, jīvakena śrutam--panthakaḥ svākhyāte dharmavinaye pravrajita iti/
440.008. sa saṃlakṣayati--yadi bhagavān rājagṛhamāgamiṣyati, ahaṃ buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmi sthāpayitvā bhadantaṃ panthakam/
440.009. bhagavān yathābhiramyaṃ śrāvastīṃ vihṛtya yena rājagṛhe tena cārikāṃ prakrāntaḥ/
440.010. anupūrveṇa cārikāṃ caran rājagṛhamanuprāptaḥ/
440.011. rājagṛhe viharati veṇuvane kalandakanivāpe/
440.011. aśrauṣījjīvakaḥ kumārabhūtah--bhagavān magadheṣu janapadacārikāṃ caran rājagṛhe viharati veṇuvane kalandakanivāpe/
440.012. śrutvā punaryena bhagavāṃstenopasaṃkrāntaḥ/
440.013. apasaṃkramya bhagavataḥ pādau śirasā vanditvaikānto niṣaṇṇaḥ/
440.013. ekāntaniṣaṇṇaṃ jīvakaṃ kumārabhūtaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
440.015. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm/
440.015. atha jīvakaḥ kumārabhūtah utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadvocat--adhivāsayatu me bhagavāñchvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena/
440.017. dūrāsadā buddhā bhagavanto duṣprasahāḥ/
440.018. sa na śaknoti bhagavantaṃ vaktuṃ sthāpayitvā bhadantaṃ panthakam/
440.018. atha jīvakaḥ kumārabhūto bhagavato bhāṣitamabhinandyānumodya bhagavato 'ntikāt prakrānto yenāyuṣmānāndastenopasaṃkrāntaḥ/
440.020. upasaṃkramyāyuṣmata ānandasya pādau śirasā vinditvā ekānte niṣaṇṇaḥ/
440.021. ekāntaniṣaṇṇo jīvakaḥ kumārabhūta āyucmantamānandimadamavocat--yatkhalu bhadanta ānanda jānīyāh--mayā buddhapramukho bhikṣusaṃghaḥ śvo 'ntargehe bhaktenopanimantritaḥ sthāpayitvā bhadantaṃ panthakam/
440.023. yathā te jīvaka kuśalānāṃ dharmāṇāṃ vṛddhirbhavati/
440.023. atha jīvakaḥ kumārabhūta āyuṣmata ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā prakrāntaḥ/
440.025. athāyuṣmānānando 'ciraprakrāntaṃ jīvakaṃ kumārabhūtaṃ viditvā yenāyuṣmān pathakastenopasaṃkrāntaḥ/
440.026. upasaṃkramyāyuṣmantaṃ panthakamidamavocat--yatkhalvāyuṣman panthaka jānīyāh--jīvakena kumārabhūtena buddhapramukho bhikṣusaṃghaḥ śvo 'ntargṛhe bhaktenopapanimantritaḥ shāpyitvā āyuṣmantaṃ panthakam/
440.028. yathāsya bhdantānanda kuśalānāṃ dharmāṇāṃ vṛddhirbhavati/
440.028. sa jīvakaḥ kumārabhūtastāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kalyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati--samaye bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate/
440.031. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena jīvakasya kumārabhūtasya niveśanaṃ tenopasaṃkrāntaḥ/

441.001. <441>upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
441.001. niṣadya bhagavānāyuṣmantamānandamāmantrayate--panthakasyānugantī moktavyā/
441.002. jīvakaḥ kumārabhūtaḥ sauvarṇabhṛṅgāraṃ gṛhītvā vṛddhānte tiṣṭhati/
441.003. bhagavān vāridhārāṃ na pratigṛhṇāti/
441.003. jīvikaḥ kumārabhūtaḥ kathayati--kiṃ kāraṇaṃ bhagavan vāridhārāṃ na pratigṛhṇāti/
441.004. bhagavānāha--na tāvadbhikṣusaṃgham iti samagra iti/
441.005. jīvakaḥ kathayati--bhagavān, ko 'nāgata iti/
441.005. bhagavānāha--na panthako bhikṣuḥ saṃghaḥ/
441.006. jīvakaḥ kathayati--bhagavan, nāsau mayā nimantrita iti/
441.006. bhagavānāha--na tvayā jīvaka buddhapramukho bhikṣusaṃgho nimantritah? bhagavan, nimantritaḥ/
441.007. kimasau bhikṣusaṃghādbahir na vā? bhagavān kathayati jīvakam--gaccha tvaṃ śabdāpaya/
441.008. jīvakaḥ kumārabhūtaḥ saṃlakṣayati--kiṃ cāpyahaṃ bhagavato gauraveṇa śabdāpayāmi, na satkṛtya pariveṣayiṣyāmi/
441.009. tena dūto 'nupreṣitah--gaccha, śabdāpayasva/
441.010. āyuṣmānapi panthakaśca trayodaśabhikṣuśatāni nirmāyāvasthitaḥ/
441.010. tena dūtena gatvā panthaka iti śabdo muktaḥ/
441.011. anukairbhikṣubhiḥ prativacanaṃ dattam/
441.011. sa dūta āgatya jīvakasya kathayati--tathaiva veṇuvanaṃ kalandakanivāpo bhikṣūṇāṃ pūrṇastiṣṭhati/
441.012. bhagavānāha--gaccha tvaṃ kathaya yo bhūtapanthakaḥ sa āgacchatu/
441.013. sa gatvā kathayati--yo bhūtapanthakaḥ sa āgacchatu/
441.014. āyuṣmān panthakastatra gatvā svasyāṃ gatyāṃ niṣaṇṇāḥ/
441.014. jīvakaḥ kumārabhūto buddhapramukhaṃ bhikṣusaṃghaṃ pariveṣayitumārabdhaḥ/
441.015. āyuṣmantaṃ panthakaṃ na satkṛtya pativeṣayati/
441.015. bhagavān saṃlakṣayati--sumeruprakhye mahāśrāvake jīvakaḥ kumārabhūtaḥ kṣāntiṃ gṛhṇāti/
441.016. guṇodbhāvanā asya kartavyā/
441.016. bhagavatā āyuṣmat ānandasya pātraṃ nānupradattam/
441.017. dharmatā khalu na tāvat sthabirashtavirāṇāṃ bhikṣūṇāṃ pātrāṇi pratigṛhyante, yāvadbhagavataḥ pātrapratigrahī na bhaviṣyati/
441.018. āyuṣmān panthakaḥ saṃlakṣayati--kiṃ kāraṇaṃ bhagavataḥ sthavirasthavirāṇāṃ bhikṣūṇāṃ pātrāṇi na gṛhyante? mayā atra guṇodbhāvanā kartavyā/
441.020. āyuṣmatā panthakenādharmāsanaṃ kṛtvā gajabhujasadṛśaṃ bāhumabhiprasārya bhagavataḥ pātraṃ gṛhītam/
441.021. kumārabhūtena jīvakena vṛddhānte sthitena dṛṣṭham/
441.021. sa saṃlakṣayati--ko 'pyayaṃ sthaviro bhikṣuḥ/
441.022. ṛddhiprātihāryaṃ vidarśayati/
441.022. sa pātrānusāreṇa gato yāvatpaśyatyāyuṣmataṃ panthakam/
441.023. sa dṛṣṭvā mūrchitakastiṣṭhati/
441.023. sa jalapariṣekapratyāgataprāṇa āyuṣmataḥ panthakasya pādayor nipatya kṣamāpayati, gāthāṃ ca bhāṣate--
441.025. nityaṃ caityaguṇo hi candanaraso nityaṃ sugandhayutpalaṃ nityaṃ bhāsati kāñcanasya vimalaṃ vaiḍūryaśuddham/
441.027. nityaṃ pāpajane hi krodhamatulaṃ pāṣāṇarekhopamaṃ nityaṃ cāryajaneṣu prātirvasate kṣāntirdhruvā hyarhatām//8//
441.029. āyuṣmān panthakaḥ kathayati--kṣāntaṃ jīvaka//
441.030. bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti--paśya bhadanta, yadā jīvakaḥ kumārabhūta āyuṣmataḥ panthakasya guṇānāmanabhijñastadā asatkāraḥ prayuktaḥ, yadā guṇānāmabhijñastadā pādayor nipatya <442>kṣamāpayati/

442.001. bhagavānāh--na bhikṣava etarhi yathātīte 'dhvanyeṣo 'sya guṇānāmanabhijñah,tadā asatkāraṃ prayuktavān/
442.002. yadā guṇānāmabhijñastadā pādayor nipatya kṣamāpitavān/
442.002. tacchrūyatām//
442.003. bhūtapūrvaṃ bhikṣava uttarāpathāt sārthavāḥ pañcaśatamaśvapaṇyamādāya madhyadeśamāgataḥ/
442.004. tasya ca vaḍavāyāḥ kukṣāvaśvājāneyo 'vakrāntaḥ/
442.004. sa yameva divasamavakrāntastameva divasamupādāya te 'śvā na bhūyo heṣante/
442.005. sārthavahaḥ saṃlakṣayati--kiṃ ca mamāśvānāṃ kaścid rogaḥ prādurbhūto bhaviṣyati yena te na heṣante? apareṇa samayenāśvā vaḍavā prasūtā/
442.006. tasyāḥ kiśorako jātaḥ/
442.007. sa yameva divasamupādāya te 'śvāḥ saṃcartumapi nārabdhāḥ/
442.007. sārthavāhaḥ saṃlakṣayati--nūnamayaṃ daurbhāgyasattvo jātah asya doṣaṇa mamāśvānāṃ rogaḥ prādurbhūtaḥ/
442.008. sa tāṃ vaṭavāṃ nityameva vāhayati/
442.009. tasyā navayavasampannayogyāśanamanuprayacchati/
442.009. so 'nupūrveṇa pūjitaṃ nāmādhiṣṭhānamanuprāptaḥ/
442.010. tasya tatra vārṣāratryaḥ pratyupasthitāḥ/
442.010. sa saṃlakṣayati--yadi gamiṣyāmi, aśvānāṃ khurāḥ kledaṃ gamiṣyanti, apaṇyoobhaviṣyanti/
442.011. ihaiva varṣāṃ tiṣṭhāmi/
442.011. sa tasyaiva varṣāmuṣitasya tadvāsino yo śilpinaste svena śilpenopasthānaṃ kurvānti/
442.012. tasya gamanakāle śilpinn upasaṃkrāntāḥ/
442.013. teṣāṃ tena saṃvibhāgaḥ kṛtaḥ/
442.013. tatraikaḥ kumbhakāraḥ prativasati/
442.013. tenāpi tasya svena śilpenopasthānaṃ kṛtam/
442.014. sa patnyābhihitah--āryaputra, sa sārthavāho gacchati/
442.014. gaccha, tvaṃ gatvā kiṃcidyācasva/
442.015. tasmāccalitasya mṛtpiṇḍaṃ gṛhītvopasthitaḥ/
442.015. sa tena sārthavāhena dṛṣṭaḥ/
442.015. sa tasya kathayati--bhoḥ puruṣa, aticireṇa tvamāgataḥ/
442.016. mama kiṃciddātavyam/
442.016. sa āha--sarvaṃ gatam/
442.017. tasyāpi sārthavāhasya tasya kiśorasyāntike 'maṅgalabuddhiḥ/
442.017. sa kathayati--api tvayamekaḥ kiśorastiṣṭhati, yadi prayo 'si, gṛhītvā gaccha/
442.018. kumbhakāraḥ kathayati--śobhanam/
442.018. ahaṃ bhāṇḍāni kariṣyāmi, eṣa bhetsyate/
442.019. sa kiśorakastasya pādau jihvayā leḍhumārabdhaḥ/
442.020. tasyāśvasyāntike 'nunaya utpannaḥ/
442.020. sa taṃ gṛhītvā gataḥ/
442.020. sa patnyā uktah--asti kiṃcittvayā tasya sakāśāllabdham? labdham/
442.021. ayaṃ kiśorakaḥ/
442.021. tvaṃ bhāṇḍāni kariṣyasi, eṣa bhetsyate/
442.021. sa kiśorako 'syāḥ pādāni leḍhumārabdhaḥ/
442.022. tasyā api tasyāntike 'nunaya utpannaḥ/
442.023. sa pakkamānānāṃ bhāṇḍānāṃ madhye parisarpanna kiṃcidbhāṇḍaṃ bhinatti/
442.023. sā tasya patnī kathayati--śobhanam/
442.024. ayaṃ kiśorakaḥ saṃprajānan parisarpati/
442.024. apareṇa samayena kumbhakāro mṛttikārthamāgataḥ/
442.025. sa kiśorakastasya pṛṣṭhato 'nusarannanubaddhaḥ/
442.025. tena kumbhakāreṇa mṛttikāprasevakaḥ pūritaḥ/
442.026. tena kiśorakena pṛṣṭhamavanāmitam/
442.026. tena tasya mṛttikāyāḥ prasevakaḥ pṛṣṭhamāropitaḥ/
442.027. sa taṃ gṛhītvā gṛhamāgataḥ/
442.027. tena kumbhakāreṇa patnī uktā--bhadre, śobhanaḥ kiśorakaḥ/
442.028. na bhūyo mayā mṛttikā voḍhavyā bhaviṣyati/
442.028. ahamasya tatrāropayiṣyāmi, tvamihāvatārayiṣyasi/
442.029. sa tasya tuṣān kuṭiṃ cānuprayacchati//
442.030. tena kālena tena samayena vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca bahujanamanuṣyaṃ ca/
442.031. tasyāśvājāneyaḥ kālagataḥ/
442.031. sāmantarājyaiḥ śrutam--brahmadattasya rājño 'śvājāneyaḥ kālagata iti/
442.032. taistasya saṃdiṣṭam--karapratyāyān vā anuprayaccha udyānam <443>vā/

443.001. te nirgatakaṇṭake 'nuvarodhya ānayiṣyāmaḥ/
443.001. sa teṣāṃ karapratyāyān nānuprayacchati, nāpi taṃ sa udyānaṃ samāgataḥ/
443.002. sārthavāho 'śvapaṇyamādāya vārāṇasīmanuprāpta/
443.002. brahmadattena rājñā śrutam--uttarāpathāt sārthavāho 'śvapaṇyamādāya vārāṇasīmanuprāpta iti/
443.003. so 'mātyānāmantrayate sma--bhavantaḥ, kiyacciraṃ mayehaṃ praviṣṭena sthātavyam? gacchata, aśvājāneyaṃ paryeṣadhvam/
443.005. te sārthavāhasya sakāśaṃ gatāḥ/
443.006. taiste 'śvāḥ/
443.006. na cātra kaścidaśvājāneyo vidyate/
443.006. sārthavāhaṃ dṛṣṭvā te kathayanti--bhavanto 'śvāvaḍavāyā aśvājāneyo jātaḥ/
443.007. sa ca na dṛśyate/
443.007. sārthavāhamupasaṃkramya pṛcchanti--asti kaścidaśvastvayā vikrītaḥ kasyacidvā datta iti? sa kathayati--nāsti kaścidvikrītaḥ/
443.008. api tvasti mayā pūjitake 'dhiṣṭhāne 'maṅgalakaḥ kiśorakaḥ kumbhakārasya datta iti/
443.009. te 'nyonyaṃ kathayanti--bhavantaḥ, mahāmūrkho 'yaṃ sārthavāhaḥ, yo 'yaṃ maṅgalamapahāyāmaṅgalānevādāyāgata iti/
443.010. te rājānamavalokya pūjitakaṃ gatāḥ/
443.011. te taṃ kumbhakāramupasaṃkrāntāḥ/
443.011. upasaṃkramya kathayanti--kimanena kiśorakena karoṣi? sa āha--eṣa mama mṛttikāṃ vahati/
443.012. te kathayati--vayaṃ te tathā gardabhamanuprayacchāmaḥ, tvamasmākamamumanuprayacchasva/
443.013. kathayati--eṣa me śobhana iti/
443.013. caturgavayuktaṃ śakaṭamanuprayacchāmaḥ/
443.014. sa kathayati--eṣa mama śobhana iti/
443.014. te kathayanti--evaṃ cet saṃpradhāraya vayaṃ śvo bhūya āgamiṣyāmaḥ/
443.015. ityuktvā prakrāntāḥ/
443.015. sa kiśorakaḥ kathayati--kimarthaṃ nānuprayacchasi? kiṃ tvaṃ jānāsi mayā mṛttikā voḍhavyā tuṣāśca kuṭisakaṇṭaṃ bhakṣitavyam/
443.017. mayā rājā kṣatriyo mūrdhābhiṣikto vāḍhavyaḥ, sauvarṇasthāle madhumrākṣitakā mūlakā bhakṣitavyāḥ/
443.018. te yadi saṃkathayanti keśoraka iti, vaktavyāh--kiṃ lajjadhvaṃ vaktumaśvājāneya iti? śvaḥ punarāgatvā te kathayiṣyanti mūlyenānuprayaccheti/
443.020. vaktavyāh--suvarṇalakṣaṃ vānuprayacchatha yāvadvā dakṣiṇena sakthnā kariṣyati tāvadanuprayacchati/
443.021. te 'parasmin divase upasaṃkramya pṛcchanti--bhoḥ puruṣa, saṃpradhāritaṃ tvayā? saṃpradhāritam--kiṃ lajjadhvaṃ vaktumaśvājāneya iti? te kathayanti--mūrkhaḥ sa eṣaḥ/
443.022. kimeṣa jñāsyati? eṣa aśvājāneyo dhārayati/
443.023. etadeva tena sārthavāhenāsyārocitaṃ bhaviṣyati/
443.023. te kathayanti--aśvājāneyo bhavatu/
443.024. mūlyenānuprayaccha/
443.024. sa kathayati--suvarṇalakṣaṃ vānuprayaccḥ, yāvadvā suvarṇalakṣaṃ dakṣiṇena sakthnā kariṣyati/
443.025. te saṃlakṣayanti--balavāneṣaḥ/
443.025. sthānametadvidyate yat prabhūtataramākarṣayati/
443.026. suvarṇalakṣamanuprayacchāmaḥ/
443.026. tairbrahmadattasya rājñaḥ saṃdiṣṭaṃ suvarṇalakṣeṇa aśvājāneyo labhyate/
443.027. rājñāpi saṃdiṣṭam--yūyam yāvatā mūlyena tāvatā gṛhṇīta/
443.027. taiḥ suvarṇalakṣeṇa gṛhītaḥ/
443.028. te tamādāya vāraṇasīmāgatāḥ/
443.028. sa taiśca mandurāyāṃ pratiṣṭhāpitaḥ/
443.028. tasya paramayogyāśanaṃ dīyate/
443.029. sa taṃ na paribhuṅkte/
443.029. kiṃ sarogo bhavadbhiraśvājāneya ānītah? api tu samanuyuñjyāmahe tāvadenam/
443.030. atha sūto gāthāṃ bhāṣate--
443.032. smarasi turaga ghaṭikarasya śālāṃ kimiha vidhairya viprayukraḥ/

444.001. <444>pariśithilaśirāsthicarmagātraḥ svadaśānacūrṇitaghāsasya cārī//9//
444.003. na carasi bahumatastadarthe māsidiha hi cara yānasahasrapūrṇayāyī/
444.005. hyavasanamidaṃ tṛṣāpanītaṃ na carasi kiṃ vada me 'dya sādhu pṛṣṭaḥ//10//
444.007. tamakathayadamarṣitaḥ sakopaṃ paramayavārjavadhairyasamprayuktaḥ/
444.009. upaśamamatha saṃpracintya tasmāt turagavaro narasūtamaitrabuddhiḥ//11//
444.011. tvamiha vidhihitapradābhimānī na ca vihito bhavato yathāvadasmi/
444.013. nidhanamahamiha prayāyamāśu na ca biduṣāya taraya pūrvyām//12//
444.015. suciramapi hi na sajjanāvamāno yadi guṇavānasi saumya nāvamānaḥ/
444.017. kṣaṇamāpi khalu sajjanāvamāno yadi guṇavānasi nāvamānaḥ//13//
444.019. sūto rājñaḥ kathayati--devasyānupūrvī na kṛtā yanaiṣa yavasayogyāśanaṃ na gṛhṇāti/
444.020. kāsyānupūrvī kṛtā? asyāyamupacāraḥ/
444.020. sārdhatṛtīyāni yojanāni mārgaśobhā kartavyā/
444.020. rājābhiṣiktaścaturaṅgena balakāyena sārdhaṃ pratyudgacchati/
444.021. yasmin pradeśe sthāpyate, sa pradeśastāmrapaṭṭairbadhyate/
444.022. rājño jyeṣṭhaputraḥ/
444.022. sa tasya śataśalākaṃ chatraṃ mūrdhni dhārayati/
444.022. rājño jyeṣṭhā duhitā sauvarṇena maṇivyajanena makṣikān vārayati/
444.023. rājño 'gramahiṣī sauvargasthāle madhumrakṣitakān mūlān bhakṣayato dhārayati/
444.024. rājño 'grāmātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati/
444.024. rājā kathayati--eṣa nāma rājā, nāhaṃ sa rājeti/
444.025. sūtaḥ kathayati--deva, nāsya sarvakālameṣa upacāraḥ kriyate/
444.026. api tu saptāhasyātyayādvidheyo bhavati/
444.026. rājā kathayati--yattāvadatītaṃ na śakyaṃ tatpunaḥ kartum, yadavaśiṣṭaṃ tatkriyatām/
444.027. yasmin pradeśe tāmrapaḍḍairbaddhaḥ, tasya rājño jyeṣṭhaḥ putraḥ śataśalākāṃ dhārayati, rājño jyeṣṭhā duhitā sauvarṇamaṇimayavālavyajanena makṣikān vārayati, rājño 'gramāhiṣī sauvarṇena sthālena madhumrakṣitakān mūlān bhakṣayato dhārayati, rājño 'mātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati/
444.030. tamanunayati pārthivaḥ/
444.030. sasṛtaparamasugandhivilepanānudhārī madhuramadhurakṛtāntarānurāgā nṛpamahiṣī turagottamāya dattā rājñā/
444.031. udyānabhūmiṃ nirgantukāmo 'syāścājāneya upagamya pṛṣṭhamunnāmayati/
444.031. rājā sūtaṃ pṛcchati--rājā asya pṛṣṭhaṃ duḥkhayati/
444.031. sa kathayati--kiṃ tu rājā <445>duḥkhamadhirokṣyatīti/

445.001. yato 'nenāvanāmitaṃ sa rājā tamabhiruhya saṃprasthitaḥ/
445.001. tasya gacchataḥ pānīyamāgatam/
445.002. sa tatra nāvatarati/
445.002. rājā sūtaṃ pṛcchati--eṣo bibheti? deva, naiṣa bibheti/
445.002. api tu mā rājānaṃ pucchodakena sekṣyāmīti/
445.003. tasya tatpucchaṃ sauvarṇāyāṃ nālikāyāṃ prakṣiptam/
445.003. sa taṃ pānīyamuttīrṇaḥ/
445.004. sa udyānaṃ gatvā pramatto 'vasthitaḥ/
445.004. sāmantarājaiḥ śrutam--yathā rājā brahmadatta udyānaṃ gata iti/
445.005. tairāgatya nagarasya dvārāṇi bandhayanti/
445.005. rājñā brahmadattena śrutaṃ sāmantarājair nagaradvārāṇi nigṛhītānīti/
445.006. so 'śvājāneyamabhirūḍhaḥ/
445.006. antarā ca vārāṇasyantarā codyānamatrāntarā brahmavatī nāma puṣkiriṇyutpalakuṃdapuṇḍarīkasaṃchannā/
445.007. so 'śvājāneyaḥ padmopari saran vārāṇasīṃ praviṣṭaḥ/
445.008. rājā tuṣṭo 'matyānāṃ kathayati--bhavantaḥ, yorājñaḥ kṣatriyasya mūrdhnābhiṣiktasya jīvitamanuprayacchati, kiṃ tasya kartavyam? deva, upārdharājyaṃ dātavyam/
445.009. rājā kathayati--tiryageṣaḥ/
445.010. kimasyopārdharājyena? api tvenamāgamya saptāhaṃ dānāni dīyantām, puṇyāni kriyantām, akālakaumudī ca kriyatām/
445.011. amātyaiḥ saptāahaṃ dānāni dātumārabdhāni, puṇyāni kartumārabdhāni, saptāhamakālakaumudī prasthāpitā/
445.012. sārthavāhaḥ puruṣān pṛcchati--bhavantaḥ, kimakālakaumudī vartate? te 'sya kathayanti--pūjitaṃ nāmādhiṣṭhānam/
445.013. tataḥ kumbhakārasya sakāśāt suvarṇalakṣeṇāśvājāneyaṃ gṛhītvā ihānītam/
445.014. tenādya rājño jīvitaṃ dattam/
445.014. tamāgamya saptāhaṃ dānāni dātumārabdhāni, puṇyāni kriyante, akālakaumudī ca prasthāpitā/
445.015. sārthavāhaḥ saṃlakṣayati--yo mayā chorito nāma, sa eṣa kiśorako 'śvājāneyaḥ syāt? tattāvadgatvā paśyāmi/
445.017. sa tasya sakāśaṃ gataḥ/
445.017. sa tenāśvājāneyenoktah--bhoḥ puruṣa, kiṃ tvayā teṣāmaśvānāṃ sakāśāllabdham? mayaikākinaiva tasya kumbhakārasya suvarṇalakṣaṃ dattam/
445.018. sa mūrchitakaḥ pṛthivyāṃ nipatitaḥ/
445.019. jalapariṣekena pratyāgataprāṇaḥ pādayor nipatya kṣamāpitavān//
445.020. kiṃ manyadhve bḥkṣavo yo 'sau sārthavāhaḥ, eṣa eva jīvakastena kālena tena samayena/
445.021. yo 'śvājāneyaḥ, eṣa eva panthakastena kālena tena samayena/
445.021. tadāpi yadā asyaiṣa guṇānāmanabhijñaḥ, tadāsyāsatkāraṃ prayuktavān/
445.022. yadā tu guṇānāmabhijñaḥ, tadā pādayor nipatya kṣamāpitavān/
445.023. etarhyapyeṣa yadā guṇānāmanabhijñaḥ, tadā asatkāraṃ prayuktavān/
445.023. yadā guṇānāmabhijñaḥ, tadā pādayor nipatya kṣamapayati//


445.025. iti śrīdivyāvadāne cūḍāpakṣāvadānaṃ samāptam//


********** Avadāna 36 **********

446.001. div36 mākandikāvadānam/

446.002. buddho bhagavān kuruṣu janapadacārikāṃ carat kalmāṣadamyamanuprāptaḥ/
446.002. tena khalu punaḥ samayena kalmāṣadamye mākandiko nāma parivrājakaḥ prativasati/
446.003. tasya sākalir nāma patnī/
446.004. tasya duhitā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā/
446.004. tasyā asthīni sūkṣmāṇi susūkṣmāṇi, na śakyata upamā kartum/
446.005. tasyāstrīṇi saptāhānyekaviṃśatiṃ divasān vistareṇa jātimahī saṃvṛttā yāvajjātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate--kiṃ bhavatu dārikāyā nāmeti? jñātaya ūcuh--iyaṃ dārikā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā/
446.008. tasyā asthīni sūkṣmāṇi susūkṣmāṇi, na śakyate upamā kartum/
446.008. bhavatu dārikāyā anupameti nāma/
446.009. tasyā anupameti nāmadheyaṃ vyavasthāpitam/
446.009. sonnītā vardhitā/
446.009. mākandikaḥ saṃlakṣayati--iyaṃ dārikā na mayā kasyacit kulena dātavyā na dhanena nāpi śrutena, kiṃ tu yo 'syā rūpeṇa samo vāpyadhiko vā, tasya mayā dātavyeti//
446.012. atrāntare bhagavān kuruṣu janapadeṣu cārikāṃ caran kalmāṣadamyamanuprāptaḥ/
446.012. kalmāṣadamye viharati kurūṇāṃ nigame viharati/
446.013. atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya kalmāṣadamyaṃ piṇḍāya prāvikṣat/
446.014. kalmāṣadamyaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ/
446.015. pātracīvaraṃ pratiśāmya pādau prakṣāmya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇaḥ suptoragarājabhogaparipiṇḍīkṛtaṃ paryaṅkaṃ baddhvā/
446.016. tena khalu samayena mākandikaḥ parivrajakaḥ puṣpasamidhasyārthe nirgato 'bhut/
446.017. adrākṣīnmākandikaḥ parivrājako bhagavantaṃ dūradevānyataravṛkṣamūlaṃ niśritya suptoragarājabhogaparipiṇḍīkṛtaṃ paryaṅka baddhvā niṣaṇṇaṃ bhagavantaṃ dūrādevānyataravṛkṣamūlaṃ niśritya suptoragarājabhogaparipiṇḍīlṛtaṃ paryaṅkaṃ baddhvā niṣaṇṇaṃ prāsādikaṃ pradarśanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittavyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam/
446.020. dṛṣṭvā ca punaḥ prītiprāmodyajātaḥ/
446.020. sa saṃlakṣayati--yādṛśo 'yaṃ śramaṇaḥ prāsādikaḥ pradarśanīyaḥ sakalajanamanohārī, durlabhastu sarvastrījanasya patiḥ pratirūpaḥ prāgeva anupamāyāḥ/
446.022. labdho me jāmāteti/
446.022. yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ/
446.022. upasaṃkramya patnīmāmantrayate--yatkhalu bhadre jānīyāh--labdho me duhiturjāmātā/
446.023. alaṃkuruṣva, anupamāṃ dadāmīti/
446.024. sā kathyati--kasya prayacchasīti? sa kathayati--śramaṇasya gautamasyeti/
446.024. sā kathayati--gacchāvastāvatpaśyāva iti/
446.025. mākandikastayā sārdhaṃ gataḥ/
446.025. dūrāttayā dṛṣṭaḥ/
446.025. tasyā antarmārge smṛtirupapannā/
446.026. gāthāṃ bhāṣate--
446.027. dṛṣṭo mayā vipra sa piṇḍahetoḥ kalmāṣadamye vicaranmaharṣiḥ/
446.029. bhūratnabhā santi tasya pragacchato 'tyunnamate na caiva(?)//1//
446.031. nāsau bhaktāṃ bhajate kumārikām/
446.031. nivarta, yāsyāmaḥ svakaṃ niveśanam/
446.031. so 'pi gāthāṃ bhāsate--

447.001. <447>amaṅgale sākalike tvaṃ māṃgalayakāle vadase hyamaṅgalam/
447.003. saceddruta samadhikṛtaṃ bhaviṣyati punarapyasau kāmaguṇyeṣu raṃsyate//2// iti/
447.005. sā ānupamāṃ vastrāmlakārairalaṃkṛtya saṃprasthitā/
447.005. bhagavānapi tasnādvanaṣaṇḍādanyavanaṣaṇḍaṃ saṃprashtitaḥ/
447.006. adrākṣīnmākandikaḥ parivrājako bhagavantaṃ tṛṇasaṃstaraṇakam/
447.006. dṛṣṭvā ca punaḥ patnīmāmantrayate--yatkhalu bhavati jānīyāh--eṣa te duhitustṛṇasaṃstaraka iti/
447.007. sā gāthāṃ bhāṣate--
447.009. raktasya śayyā bhavatativikopitā dviṣṭasya śayyā sahasā nipīḍitā/
447.011. sūḍhasya śayyā khalu pādato gatā suvītarāgeṇa nisevitā nviyam/
447.013. nāsau bhartā bhajate kumārikāṃ nirvata, yāsyāmaḥ svaṃ niveśanam//3//
447.015. amaṅgale sākalike tvaṃ maṅgalyakāle vadase hyamaṅgalam/
447.017. sāceddrutaṃ samadhikṛtaṃ bhaviṣyati punarapyasau kāmaguṇeṣu raṃsyate//4//
447.019. adrākṣīnmākandikaḥ parivrājakaḥ/
447.019. bhagavataḥ padāni dṛṣṭvā punaḥ patnīmāmantrayate--imāni te bhavanti bhadre duhiturjāmātuḥ padāni/
447.020. gāthāṃ bhāṣate--
447.021. raktasya puṃsaḥ padamutpaṭaṃ syānnipīḍitaṃ dveṣavataḥ padaṃ ca/
447.023. padaṃ hi mūḍhasya visṛṣṭadehaṃ suvītarāgasya padaṃ tvihedṛśam/
447.025. nāsau bhartā bhajate kumārikām/
447.026. nivarta, yāsyāmaḥ svakaṃ niveśanam//5//
447.027. amaṅgale sākalike pūrvavat/
447.028. bhagavatotkaśaśabdaḥ kṛtaḥ/
447.028. aśrauṣīnmākandikaḥ parivrājako bhagavata utkāśanaśabdaṃ śuśrāva/
447.029. śrutvā ca punaḥ punaḥ patnīmāmantrayate--eṣa te bhavati huhiturjāmāturutkāśanaśabda iti/
447.030. sā gāthāṃ bhāṣate--
447.031. rakto naro bhavati hi gadadasvaro dviṣṭo naro bhavati hi khakkhaṭāsvaraḥ/

448.001. <448>mūḍho naro hi bhavati samākulasvaro buddho hyayaṃ brāhmaṇadundubhisvaraḥ/
448.003. nāsau bhartā bhajate kumārikāṃ nivarta yāsyāmaḥ svakaṃ niveśanam//3//
448.005. amaṅgale sākalike pūrvavat/
448.006. bhagavatā mākandikaḥ parivrājako dūrādivalokitaḥ/
448.006. adrākṣīnmākandikaḥ parivrājako bhagavantamavalokayantam/
448.007. dṛṣṭvā ca punaḥ patnīmāmantrayate sma--eṣa te bhavati duhiturjāmātā nirīkṣata iti/
448.008. sa gāthāṃ bhāṣate--
448.009. rakto naro bhavati hi cañcalekṣaṇo dviṣṭo bhujagaghoraviṣo yathekṣate/
448.011. mūḍo naraḥ saṃtamasīva paśyati dvijavītarāgo yugamātradarśī/
448.013. na eṣa bhartā bhajate kumārikāṃ nivarta yāsyāmaḥ svakaṃ niveśanam//7//
448.015. amaṅgale sākalike pūrvavat/
448.016. bhagavāṃścakramyate/
448.016. adrākṣīnmākandikaḥ parivrājako bhagavantaṃ caṃkramyamāṇam/
448.017. dṛṣṭvā ca punaḥ patnīmāmantrayate--eṣa duhiturjāmātā caṃkramyata iti/
448.017. sā gāthāṃ bhāṣate--
448.018. yathāsya tetre ca yathāvalekitam yathāsya kāle sthita eva gacchataḥ/
448.020. yathaiva padmaṃ stimite jale 'sya netraṃ viśiṣṭe vadane virājate/
448.022. na eṣa bhartā bhajate kumārikāṃ nivarta yāsyāmaḥ svakaṃ niveśanam//8//
448.024. amaṅgale sākalike tvaṃ maṅgalakāle vadase hyamaṅgalam/
448.026. saceddrutaṃ samadhikṛtaṃ bhaviṣyati punarapyayaṃ kāmaguṇeṣu raṃsyate//9//
448.028. vaśiṣṭhośīramaunalāyanā(?) apatyahetoratatkāmamohitāḥ/
448.030. dharmo munīnāṃ hi sanātano hyayamapatyamutpāditavān sanātanaḥ//10//

449.001. atha mākandikaḥ parivrājako yena bhagavāṃstenopasaṃkrāntaḥ/
449.001. upasaṃkramya bhagavantamidamavocat--
449.003. imāṃ bhagavān paśyatu me sūtāṃ satīṃ rūpopapannāṃ pramadāmalaṃkṛtām/
449.005. kāmārthinīm yadbhavate pradīyate sahānayā sādhurivācaratāṃ bhavān/
449.007. sametya candro nabhasīva rohiṇīm//11//
449.008. bhagavān saṃlakṣayati--yadyahamanupamāyā anunayavacanaṃ brūyām, sthānametadvidyate yadanupamā rāgeṇa svinnā kālaṃ kurvāṇā bhaviṣyati/
449.009. tattasyāḥ pratighavacanaṃ brūyāmiti viditvā gāthāṃ bhāṣate--
449.011. dṛṣṭā mayā mārasutā hi vipra tṛṣṇā na me nāpi tathā ratiśca/
449.013. chando na me kāmaguṇeṣu kaścit/
449.014. tasmādimāṃ mūtrapurīṣapūrṇāṃ praṣṭuṃ hi yattāmapi notsaheyam//12//
449.016. mākandiko gāthāṃ bhāṣate--
449.017. sutāmimāṃ paśyasi kiṃ madīyāṃ hīnāṅginīṃ rūpaguṇairviyuktām/
449.019. chandaṃ na yenātra karoṣi cārau viviktabhāveṣviva kāmabhogī//13// iti/
449.021. bhagavānapi gāthāṃ bhāṣate--
449.022. yasmādihārthī viṣayeṣu mūṭaḥ sa prārthayedvipra sutāṃ tavemām/
449.024. rūpopapannāṃ viṣayeṣu saktāmavītarāgo 'tra janaḥ pramūḍaḥ//14//
449.026. ahaṃ tu buddho munisattamaḥ kṛtī prāptā mayā bodhiranuttarā śivā/
449.028. padmam yathā vārikaṇairaliptaṃ carāmi loke 'nupalipta eva//15//
449.030. nīlāmbujaṃ kardamavārimadhye yathā ca paṅkena va nopaliptam/
449.032. tathā hyahaṃ brāhmaṇa lokamadhye carāmi kāmeṣu viviktah {eva}//16// iti/

450.001. athānupamā bhagavatā mūtrapurīṣavādena samudācaritā vītaharṣā durmanāḥ saṃvṛttā/
450.001. tasyā yadrāgaparyavasthānaṃ tadvigatam, dveṣaparyavasthānamutpannam, sthūlībhūtāryasthītikāvarībhūtekṣiṇī(?)/
450.003. tena sa khalu samayenānyatamo mahallo, bhagavataḥ pṛṣṭhataḥ sthito 'bhūt/
450.003. atha mahallo bhagavantamidamavocat--
450.005. samantadṛṣṭe pratigṛhya nārīmasmatsametāṃ bhagavan prayaccha/
450.007. ratā vayaṃ hi pramadāmalaṃkṛtāṃ bhokṣyāmahe ghīra yathānulomam//17// iti/
450.009. evamukte bhaganāṃstaṃ mahallamidamavocat--apehi puruṣa, mā me puratastiṣṭheti/
450.009. sa ruṣito gāthāṃ bhāṣate--
450.011. idaṃ ca te pātramidaṃ ca cīvaram yaṣṭiśca kuṇḍī ca vrajantu niṣṭhām/
450.013. imāṃ ca śikṣāṃ svayameva dhāraya dhātrī yathā hyaṅkagataṃ kumārakam//18// iti/
450.015. evamukte sa mahallaḥ śikṣāṃ pratyākhyāya mahānanāryo 'yamiti matvā yena mākandikaḥ parivrājakastenopasaṃkrāntaḥ/
450.016. upasaṃkramya mākandikaṃ parivrājakamidamavocat--anuprayacchamamāntike 'nupamāmiti/
450.017. sa paryavasthitaḥ kathayati--mahalla, draṣṭamapi te na prayacchāmi, prāgeva sparcṭumiti/
450.018. evamuktasya mākandikasya parivrājakasyāntike tādṛśaṃ paryavasthānamupannam yenoṣṇaṃ śoṇitaṃ chardayitvā kālagato narakeṣūpapannaḥ//
450.020. tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--paśya bhadanta, bhagavatā anupamā labhyamānā na pratigṛhīteti/
450.021. bhagavānāha--na bhikṣava etarhi, yathā atīte 'pyadhvanyeṣā mayā labhyamānā na pratigṛhītā/
450.022. tacchrūyatām//
450.023. bhūtapūrvaṃ bhikṣavo 'nyatamasmiṅkarvaṭake 'yaskāraḥ prativasati/
450.023. tena sadṛśātkulāt kalatramānītam/
450.024. pūrvavadyāvadduhitā jātā abhirūpā darśanīyā prāsādikā/
450.024. unnītā vardhitā mahānītaṃ saṃvṛttā/
450.025. ayaskāraḥ saṃlakṣayati--mayaiṣā duhitā na kasyacit kulena dātavyā, na rūpeṇa na dhanena, api tu yo mama śilpena samo 'bhyadhiko vā, tasyāhamenāṃ dāsyāmīti/
450.027. yāavadanyatamo māṇavo bhikṣārthī tasya gṛhaṃ praviṣṭaḥ/
450.027. sā dārikā bhaikṣamādāya nirgatā/
450.027. sa māṇavastāṃ dṛṣṭvā kathayati--dārike, tvaṃ kasyaciddattā āhosvinna datteti? sā kathayati--yadā jātāhaṃ tadaiva matpitaivāṅgīkṛtya vadati--duṣkaramasau māṃ kasyaciddāsyati/
450.029. kiṃ tava pitā vadati? yo mama śilpena samo 'bhyadhiko vā, asyāhamenāṃ dāsyāmīti/
450.030. tava pitā kīdṛśaṃ śilpaṃ jānīte? sūcīmīdṛśāṃ karoti yāvadudake plavate/
450.031. sa māṇavaḥ saṃlakṣayati--kiṃ cāpyahamanayānarthī, madāpanayo 'sya kartavya iti/
450.032. kuśalo 'sau teṣu teṣu śilpasthānakarmasthāneṣu/

451.001. <451>tenāyaskārabhāṇḍikām yācitvā anyatra gṛhe susūkṣmāḥ sūcyo ghaṭitāḥ, yā udake plavante/
451.002. ekā ca mahatī ghaṭitā yasyāṃ sapta sūcyaḥ pratikṣiptāḥ saha tayā plavante/
451.002. sa tāḥ kṛtvā tasyāyaskārasya gṛhamāgataḥ/
451.003. sa kathayati--sūcyaḥ sūcya iti/
451.003. tayā dārikayā dṛṣṭāḥ/
451.003. sā gāthāṃ bhāṣate--
451.005. unmattakastvaṃ kaṭuko 'tha vāsi acetanaḥ/
451.006. ayaskāragṛhe yastvaṃ sūcīṃ viktretumāgataḥ//19// iti/
451.007. so 'pi gāthāṃ bhāṣate--
451.008. nāhamunmattako vāsmi kaṭuko 'hamacetanaḥ/
451.009. mānāvatāraṇārthaṃ tu mayā śilpaṃ pradṛśyate//20//
451.010. sacetpitā te jānīyācchilpaṃ mama hi yādṛśam/
451.011. tvāṃ caivānuprayaccheta anyacca vipratam (vipulam?) dhanam//21// iti/
451.012. sā kathayati--kīdṛśaṃ tvaṃ śilpaṃ jānīṣe? īdṛṣīṃ sūcīṃ karomi yodake plavate/
451.013. tayā mātur niveditam--amba, śilpakarmātrāgata iti/
451.013. sā kathayati--praveśayeti/
451.013. tayā praveśitaḥ/
451.014. ayaskārabhāryā kathayati--kīdṛśaṃ tvaṃ śilpaṃ jānīṣe? tena samākhyātam/
451.014. tayā svāmine niveditaḥ/
451.015. āryaputra, ayaṃ śilpadārakaḥ/
451.015. īdṛśaṃ jānīta iti/
451.015. sa kathayati--yadyevamānaya pānīyam, paśyāmīti/
451.016. tayā pānīyasya bhājanaṃ pūrayitvopanāmitam/
451.016. tenaikā sūcī prakṣiptā/
451.017. sā plotumārabdhā/
451.017. evaṃ dvitīyā, tṛtīyā/
451.017. tataḥ sā mahatī sūcī prakṣiptā/
451.017. sāpi plotumārabdhā/
451.018. punastasyāmekā sūcī prakṣiptā/
451.018. tathāpi plotumārabdhā/
451.018. evaṃ dvitīyāṃ tṛtīyām yāvat saptasūcīṃ prakṣipya prakṣiptāstathāpi plotumārabdhāḥ/
451.019. ayaskāraḥ saṃlakṣayati--mamaiṣo 'dhikataraḥ śilpena/
451.020. asmai duhitaramanuprayacchām/
451.020. iti viditvā tāṃ dārikāṃ sarvālaṃkāravibhūṣitāṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā bhṛṅgārakamādāya māṇavasya purataḥ sthitvā kathayati--imāṃ te 'haṃ māṇavaka duhitaramanuprayacchāmi bhāryārthāyeti/
451.022. sa kathayati--nāhamanayārthī, kiṃ tu tavaiva madāpanayaḥ kartavya iti mayā śilpamupadarśitamiti//
451.024. bhagavānāha--kiṃ manyadhve bhikṣavo yo 'sau māṇavaḥ, ahameva sa tena kālena tena samayena/
451.025. yo 'sāvayaskāraḥ, eṣa eva mākandikastena kālena tena samayena/
451.025. yāsāvayaskārabhāryā, eṣaivāsau mākandikabhāryā tena kālena tena samayena/
451.026. yāsāvayaskāraduhitā, eṣaivāsāvanupamā tena kālena tena samayena/
451.027. tadāpyeṣā mayā labhyamānā na pratigṛhītā/
451.028. etarhyapyeṣā mayā labhyamānā na pratigṛhītā//
451.029. punarapi bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--paśya bhadanta ayaṃ mahallako 'nupamāmāgamyānayena vyasanamāpanna iti/
451.030. bhagavānāha--bhikṣava etarhi yathātīte 'pyadhvanyeṣa anupamāmāgamya sāntaḥpuro 'nayena vyasanamāpannaḥ/
451.031. tacchrūyatām//

452.001. <452>bhūtapūrvaṃ bhikṣavaḥ siṃhakalpāyāṃ siṃhakesarī nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanaṃ pūrvavadyāvaddharmeṇa rājyaṃ kārayati/
452.002. tena khalu samayena siṃhakalpāyāṃ siṃhako nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigrahaḥ pūrvavadyāvattena kalatramānītam/
452.004. sā āpannasattvā saṃvṛttā/
452.004. na cāsyāḥ kiṃcidamano 'jñaśabdaśravaṇam yāvadgarbhasya paripākāya/
452.005. sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā/
452.005. dārako jātah abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇah chatrākāraśirāḥ pralambabāhurvidtīrṇalalāṭa uccaghoṇa saṃgatabhrūs tuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ/
452.007. tasya trīṇi saptakānyekaviṃśatiṃ divasān vistareṇa tasya jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate--kiṃ bhavatu dārakasya nāmeti? jñātaya ūcuh--ayaṃ dārakaḥ siṃhasya sārthavahasya putraḥ/
452.009. bhavatu siṃhala iti nāma/
452.009. tasya siṃhala iti nāmadheyaṃ vyavasthāpitam/
452.010. siṃhalo dārako 'ṣṭābhyo dhātrībhyo dattaḥ pūrvavadyāvadaṣṭāsu parīkṣāsu ghaṭako vācakaḥ piṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ/
452.011. tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam/
452.012. trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṃ madhyaṃ kanīyasam/
452.013. so 'pareṇa samayena pitaramāhvayate--tāta, anujānīhi, mahāsamudramavatarāmīti/
452.014. sa kathayati--putra, tāvatprabhūtaṃ me dhanajātamasti yadi tvaṃ tilataṇḍulakulatthādiparibhogena ratnāni me paribhokṣyase, tathāpi me bhogā na tanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyanti/
452.015. tadyāvadahaṃ jīvāmi, tāvat krīḍa ramasva paricāraya/
452.016. mamātyayād dhanenopārjitaṃ kariṣyasīti/
452.016. sa bhūyo bhūyaḥ kathayati--tāta, anujānīhi, mahāsamudramavatarāmīti/
452.017. sa tenāvaśyanirbandhaṃ jñātvā uktah--putra, evaṃ kuru/
452.018. kiṃ tu bhayabhairavasahiṣṇunā te bhavitavyamiti/
452.018. tena siṃhakalpāyāṃ rājadhānyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam--śṛṇvantu bhavantaḥ siṃhakalpanivāsino vaṇijo nānādeśābhyāgatāśca/
452.020. siṃhalasārthavāho mahāsamudramavatariṣyatīti/
452.020. yo yuṣmākamutsahate siṃhalena sārthavāhena sārdhamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti/
452.022. tataḥ pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam/
452.022. mātāpitarau bhṛtyāṃśca suhṛtsambandhibāndhavānavalokya divasatithimuhūrtaprayogeṇa kṛtakautukama.ṅgalasvastyayanaḥ śakaṭairbhāraiḥ piṭakair mūṭairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ mahāsamudragamanīyaṃ paṇyamādāya pañcabhirvaṇikśataiḥ saparivāraḥ saṃprasthitaḥ/
452.025. so 'nupūrveṇa grāmanagaranigamarāṣṭrājadhānīṣu cañcūryamāṇaḥ pattanānyavalokayan samudratīramanuprāptaḥ/
452.026. vistareṇa rākṣasīsūtraṃ sarvaṃ vācyam/
452.026. sarve te vaṇijo bālahāśvarājātpatitāḥ, tābhiśca rākṣasībhirbhakṣitāḥ/
452.027. siṃhalaka ekaḥ svastikṣemābhyāṃ jambudvīpamanuprāptaḥ/
452.028. siṃhalabhāryā yā rākṣasī sā rākṣasībhirucyate--bhagini, asmābhiḥ svakasvakāḥ svāmino bhikṣitāḥ, tvayā svāmī nirvāhitaḥ/
452.029. yadi tāvattamānayiṣyasītyevaṃ kuśalam, no cetvāṃ bhakṣayām iti/
452.030. sā saṃtrastā kathayati--yadi yuṣmākameṣa nirbandho māṃ dhariṣyatha ānayāmīti/
452.031. tāḥ kathayanti--śobhanam/
452.031. evaṃ kuruṣveti/
452.031. sā paramabhīṣaṇarūpamabhinirmāya laghuladhveva gatvā siṃhalasya sārthavāhasya purato gatvā sthitā/
452.032. siṃhalena sārthavahena niṣkoṣamasiṃ kṛtvā <453>saṃtrāsitā apakrāntā/

453.001. yāvanmadhyadeśāt sārtha āgataḥ/
453.001. sā rākṣasī sārthavāhasya pādayor nipatyāha--sārthavāha, ahaṃ tāmradvīpakasya rājño duhitā/
453.002. tenāhaṃ siṃhalasārthavāhasya bhāryārthaṃ dattā/
453.003. tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṃ bhagnam/
453.003. tenāhamamaṅgaleti kṛtvā choritā/
453.004. tadarhasi taṃ mamopasaṃvarayitumiti/
453.004. tenādhivāsitaṃ kṣamāpayāmīti/
453.004. sa tasya sakāśaṃ gataḥ/
453.005. viśrambhakathālāpena muhūrtaṃ sthitvā kathayati--vayasya, rājaduhitāsau tvayā pariṇitā/
453.006. mā tāmasthāne parityaja, kṣamasveti/
453.006. sa kathayati--vayasya, nāsau rājaduhitā, tāmradvīpādasau rākṣasī/
453.007. atha kathamihāgatā? tena vṛttamārocitam/
453.007. sa tūṣṇīmavasthitaḥ/
453.008. siṃhalaḥ sārthavāho 'nukramataḥ svagṛhamanuprāptaḥ/
453.008. sāpi rākṣasī svayamatīvarūpayauvanasampannamahāsundarīmānuṣīrūpamāsthāya siṃhalasadṛśanirviśeṣasundaraṃ putraṃ nirmāya taṃ putramādāya siṃhakalpāṃ rājadhānīmanuprāptā/
453.010. siṃhalasya sārthavāhasya svagṛhadvāramūle 'vasthitā/
453.010. janakāyenāsau mukhabimbakena pratyabhijñātaḥ/
453.011. te kathayanti--bhavantaḥ, jñāyantāmayaṃ dārakaḥ siṃhalasya sārthavāhasya putra iti/
453.012. rākṣasī kathayati--bhavantaḥ, parijñāto yuṣmābhiḥ/
453.012. tasyaivāyaṃ putra iti/
453.013. te kathayanti--bhagini, kuta āgatā, kasya vā duhitā tvamiti? sā kathayati--bhavantaḥ, ahaṃ tāmradvīparājasya duhitā siṃhalasya sārthavāhasya bhāryārthaṃ dattā/
453.014. mahāsamudramadhyagatasya sārthavāhasya matsyajātena yānapātraṃ bhagnam/
453.015. tenāhamamaṅgaleti kṛtvā asthāne chotitā, kathaṃcidiha saṃprāptā/
453.016. kṣudraputrāham/
453.016. arhatha siṃhalaṃ sārthavāhaṃ kṣamayitumiti/
453.016. taistasya mātāpitror niveditam/
453.017. sa tābhyāmuktah--putra, mainām {tyaja}duhitaraṃ rājñaḥ, kṣudraputreyaṃ tapasvinī, kṣameti/
453.018. sa kathayati--tāta, naiṣā rājaduhitā, rākṣasyeṣā tāmradvīpādihāgateti/
453.018. tau kathayatah--putra, sarvā eva striyo rākṣasyaḥ/
453.019. kṣameti/
453.019. tāta, yadyeṣā yuṣmākamabhipretā, etāṃ gṛhe dhārayata/
453.020. ahamapyanyatra gacchāmīti/
453.020. tau kathayatah--putra, sutarāṃ vayamenāṃ tavaivārthāya dhārayāmaḥ/
453.020. yadyeṣā tava nābhipretā, kimasmākamanayā? na dhārayāma iti/
453.021. tābhyāṃ niṣkāsitā/
453.021. sā siṃhakesaiṇo rājñaḥ sakāśaṃ gatā/
453.022. amātyai rājño niveditam--deva, īdṛśī rūpayauvanasampannā strī rājadvāre tiṣṭhatīti/
453.023. rājā kathayati--praveśayeti/
453.023. paśyāma iti/
453.023. sā taiḥ praveśitā/
453.023. hāriṇīndriyāṇi/
453.024. rājā tāṃ dṛṣṭvā rāgenotkṣiptaḥ/
453.024. svāgatavādasamudācāreṇa tāṃ samudācarya kathayati--kutaḥ kathamatrāgatā, kasya vā tvamiti/
453.025. sā pādayor nipatya kathayati--deva, ahaṃ tāmradvīpakasya rājño duhitā siṃhalasya sārthavāhasya bhārvārthaṃ dattā/
453.026. tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṃ bhagnam/
453.027. tenāhamamaṅgaleti śrutvā asthāne chotitā, kathaṃcidiha saṃprāptā/
453.028. kṣudraputrāham/
453.028. tadarhasi deva tameva siṃhalaṃ sārthavāhaṃ kṣamāpayitumarhasi/
453.028. tena rājñā samāśvāsitā/
453.029. amātyānāmājñā dattā--gacchantu bhavantaḥ, siṃhalaṃ sārthavāhaṃ śabdayateti/
453.029. tairasau śabditaḥ/
453.030. rājā kathayati--siṃhala, enāṃ rājāduhitaraṃ dhāraya, kṣamasveti/
453.030. sa kathayati--deva, naiṣā rājaduhitā, rākṣasyeṣā tāmradvīpādihāgateti/
453.031. rājā kathayati--sārthavāha, sarvā eva striyo rākṣasyaḥ, kṣamasva/
453.032. atha tava nābhipretā, mamānuprayaccheti/
453.032. sārthavāhaḥ kathayati--deva, <454>rākṣasyeṣā/

454.001. nāhaṃ dadāmi, na varayāmīti/
454.001. sā rājñā antaḥpuraṃ praveśitā/
454.001. tayā rājā vaśīkṛtaḥ/
454.002. yāvadapareṇa samayena rājñaḥ sāntaḥpurasyāsvāpanaṃ datvā tāsāṃ rākṣasīnāṃ sakāśaṃ gatvā kathayati--bhaginyaḥ, kim yuṣmākaṃ siṃhalena sārthavāhena? mayā siṃhakesariṇo rājñaḥ sāntaḥpurasyāsvāpanaṃ dattam/
454.004. āgaccchata, taṃ bhakṣayāma iti/
454.004. tā vikṛtakaracaraṇanāsāḥ paramabhairavamātmānamabhinirmāya rātrau siṃhakalpamāgatāḥ/
454.005. tābhirasau rājā sāntaḥpuraparivāro bhakṣitaḥ/
454.006. prabhātāyāṃ rājanyāṃ rājadvāraṃ na mucyate/
454.006. rājagṛhasyopariṣṭātkuṇapakhādakāḥ pakṣiṇaḥ paribhrāmitumārabdhāḥ/
454.007. amātyā bhaṭabalāgranaigamajanapadāśca rājadvāre tiṣṭhanti/
454.007. eṣa śabdaḥ siṃhakalpāyāṃ rājadhānyāṃ samantato visṛtah--rājadvāraṃ na mucyate/
454.008. rājagṛhasyopariṣṭātkuṇapakhādakāḥ pakṣiṇaḥ paribhramanti/
454.009. amātyā bhaṭabalagraṃ naigamajanapadāśca rājadvāre tiṣṭhantīti/
454.010. siṃhalena sārthavāhena śrutam/
454.010. sa tvaritatvaritaṃ khaṅgamādāya gataḥ/
454.010. sa kathayati--bhavantaḥ, kṣamaṃ cintayata/
454.011. tayā rākṣasyā rājā khādita iti/
454.011. amātyāḥ kathayanti--kathamatra pratipattavyamiti? sa kathayati--niśrayaṇīmānayata, paśyāmīti/
454.012. tairānītā/
454.012. siṃhalaḥ sārthavāhaḥ khaṅgamādāya nirūṭhaḥ/
454.013. tena tāḥ saṃtrāsitāḥ/
454.013. tāsāṃ kāściddhastapādānādāya niṣpalāyitāḥ, kāścicchiraḥ/
454.014. tataḥ siṃhalena sārthavāhena rājakuladvārāṇi bhuktāni/
454.014. amātyai rājakulaṃ śodhitam/
454.015. paurāmātyajanapadāḥ saṃnipatya kathayanti--bhavantaḥ, rājā sāntaḥpuraparivāro rākṣasībhirbhakṣitaḥ/
454.016. kumāro nāsya, kamatrābhiṣiñcāma iti? tatraike kathayanti--yaḥ sāttvikaḥ prajñaśceti/
454.017. apare kathayanti--siṃhalātsārthavāhāt ko 'nyaḥ sāttvikaḥ prajñaśca? siṃhalaṃ sārthavāhamabhiṣiñcāma iti/
454.018. evaṃ kurmaḥ/
454.018. taiḥ siṃhalaḥ sārthavāha uktah--sārthavāha, rājyaṃ pratīccheti/
454.019. sa kathayati--ahaṃ vaṇiksaṃvyavahāropajīvī/
454.019. kiṃ mama rājyeneti? te kathayanti--sārthavāha, nānyaḥ śaknoti rājyaṃ dhārayitum/
454.020. pratīccheti/
454.020. sa kathayati--samayena pratīcchāmi yadi mama vacanānusāriṇo bhavatha/
454.021. pratīccha, bhavāmaḥ, śobhanaṃ te/
454.021. taurasau nagaraśobhāṃ kṛtvā mahatā satkāreṇa rājye 'bhiṣiktaḥ/
454.022. tena nānādeśanivāsino vidyāvādikā āhūya bhūyasyā mātrayā vidyā śikṣitā, evamiṣvastrācāryā iṣvastrāṇi/
454.023. amātyānāṃ cājñā dattā--sajjīkriyatāṃ bhavantaścaturaṅgabalakāyaṃ saṃnāhitam/
454.025. siṃhalo rājā caturaṅgādbalakāyādvaravarāṅgān hastino 'śvān rathān manuṣyāśca vahaneṣvaropya tāmradvīpaṃ saṃprasthitaḥ/
454.026. snupūrveṇa samudratīramanuprāptaḥ/
454.026. tāsāṃ rakṣasīnāmāpaṇasthānīyo dhvajaḥ kampitumārabdhaḥ/
454.027. tāḥ saṃjalpaṃ kartumārabdhāh--bhavatyaḥ, āpaṇasthānīyo dhvajaḥ kampate/
454.028. nūnaṃ jāmbudvīpakā manuṣyā yuddhabhinandina āgatāḥ/
454.029. samanveṣāma iti/
454.029. tāḥ samudratīraṃ gatāḥ/
454.029. yāvat paśyanti anekaśatāni yānapātrāṇi samudratīramanuprāptāni/
454.030. dṛṣṭvā ca punastā ardhena pratyudgatāḥ/
454.030. tato vidyādhāribhirāviṣṭā iṣvastrācāryaiḥ saṃpraghātitāḥ/
454.031. avaśiṣṭāḥ siṃhalasya rājñaḥ pādayor nipatya kathayanti--deva, kṣamasveti/
454.032. sa kathayati--samayena kṣame, yadi yūyametannagaramutkīlayitvā anyatra gacchatha, na ca madvijite <455>kasyacidaparādhyatheti/

455.001. tāḥ kathayanti--deva, evaṃ kurmaḥ/
455.001. śobhanam/
455.001. taṃ nagaramutkīlayitvā anyatra gatvāvasthitāḥ/
455.002. siṃhalenāpi rājñā āvāsitamiti siṃhaladvīpaḥ siṃhaladvīpa iti saṃjñā saṃvṛttā//
455.004. kiṃ manyadhve bhikṣavo yo 'sau simihalaḥ, ahameva sa tena kālena tena samayena/
455.004. yo 'sau siṃhakesarī rājā, eṣa eva sa mahallastena kālena tena samayena/
455.005. yā sā rākṣasī, eṣaivānupamā tena kālena tena samayena/
455.006. tadāpyeca anupamāyā arthe anayena vyavasanamāpannaḥ/
455.006. etarhyapyeṣa anupamāyā arthe anayena vyasanamāpannaḥ//
455.008. mākandikaḥ parivrājako 'nupamāmādāya kauśāmbīṃ gataḥ/
455.008. anyatamasminnudyāne 'vasthitaḥ/
455.009. udyānapālakapuruṣeṇa rājña udayanasya vatsarājasya niveditam--deva, strī abhirūpā darśanīyā prāsādikā udyāne tiṣṭhati/
455.010. devasyaiṣā yogyeti śrutvā rājā tadudyānaṃ gataḥ/
455.011. tenāsau dṛṣṭā/
455.011. hārīṇīndriyāṇi/
455.011. sahadarśanādevākṣiptahṛdayaḥ/
455.011. tena mākandikaḥ parivrājaka uktah--kasyeyaṃ dārikā? sa āha--deva, madduhitā deva, na kasyacid/
455.012. mama kasmānna dīyate? deva, dattā bhavatu rājñaḥ/
455.013. śobhanam/
455.013. mahārājasya bahavaḥ paṇyapariṇītāḥ/
455.013. tasya puṣpadantasya pariṇītā/
455.014. tasyāḥ puṣpadantasya prāsādasyārthaṃ dattam, pañcopasthāyikāśatāni dattāni, pañca ca kārṣāpaṇaśatāni dine dine gandhamālyanimittam/
455.015. mākandikaḥ parivrājako 'grāmātyaḥ sthāpitaḥ/
455.016. tena khalu punaḥ samayenodayanasya rājñastrayo 'grāmātyā yogandharāyaṇo ghoṣilo mākandika iti/
455.017. yāvadapareṇa samayena udayanasya rājñaḥ puruṣa upasaṃkrāntaḥ/
455.017. rājñā pṛṣṭah--kastvamiti? sa kathayati--deva priyākhyāyīti/
455.018. amātyānāmājñā dattā--bhavantaḥ, prayacchata priyākhyāyino vṛttimiti/
455.019. taistasya vṛttirdattā/
455.019. yāvadaparaḥ puruṣa upasaṃkrāntaḥ/
455.019. so 'pi rājñā pṛṣṭah--kastvamiti? sa kathayati--deva apriyākhyāyīti/
455.020. rājñā amātyānāmājñā dattā--bhavantaḥ, prayacchatāasyāpyapriyākhyāyino vṛttimiti/
455.021. te kathayanti--mā kadāciddevo 'priyaṃ śṛṇuyāt/
455.021. sa kathayati--bhavantaḥ, vistīrṇāni rājakāryāṇi/
455.022. priyacchateti/
455.022. taistasyāpi vṛttirdattā/
455.022. yāvadapareṇa samayena rājā udayanaḥ śyāmāvatī anupamā caikasmin sthāne tiṣṭhanti/
455.023. tadā rājñā kṣutaṃ kṛtam/
455.024. śyāmāvatyoktam--namo buddhāyeti/
455.024. anupamayā namo devasyeti/
455.024. anupamā kathayati--mahārāja, śyāmāavatī devasya santakaṃ bhaktaṃ bhuṅkte, śramaṇasya gautamasya namaskāraṃ karotīti/
455.026. rājā kathayati--anupame, nātra hyevam/
455.026. śyāmāvatyupāsikā/
455.026. avaśyaṃ śramaṇasya gautamasya namaskāraṃ karotīti/
455.027. sā tūṣṇīmavasthitā/
455.027. tasyāḥ preṣyadārikā uktā--dārike, yadā devaḥ śyāmāvatī ahaṃ ca rahasi tiṣṭhema, tadā tvaṃ sopānake kāṃsikāṃ pātayiṣyasīti/
455.029. evamastviti/
455.029. tayā teṣāṃ rahasyavasthitānāṃ sopānake kāṃsikā pātitā/
455.029. śyāmāvatyoktam--namo buddhāyeti/
455.030. anupamā namo devasyetyuktvā kathayati--devasya santakaṃ bhavatī bhuṅkte, śramaṇasya gautamasya namaskāraṃ karotīti/
455.031. rājā kathayati--anupame, atra mā saṃrambhaṃ kuru, upāsikaiṣā, nātra doṣa iti/
455.032. rājā udayana ekasmin divase śyāmāvatyā sakāśam <456>bhuṅkte, dvitīyadivase 'nupamāyāḥ/

456.001. rājñā śākunikasyājñā dattā--yasmin divase śyāmāvatyā bhojanavāraḥ, tasmin divase jīvantaḥ kapiṃjalā ānetavyā iti/
456.002. śākunikena jīvantaḥ kapiṃjalā rājña upanītāḥ/
456.003. rājā kathayati--anupamāyāḥ samarpayeti/
456.003. anupamayā śrutam/
456.004. sā kathayati--deva, na mama vāraḥ/
456.004. śyāmāvatyā vāra iti/
456.004. rājā kathayati--gaccha bhoḥ puruṣa, śyāmāvatyāḥ samarpayeti/
456.005. tena śyāmāvatyāḥ sakāśamupanītah--devasyārthāya sādhayeti/
456.005. sā kathayati--kimahaṃ śākunikāyinī? na mama prāṇātipātaḥ kalpate/
456.006. gaccheti/
456.006. tena rājñe gatvā niveditam--deva, śyāmāvatī kathayati--kimahaṃ śākunikāyinī? na mama prāṇātipātaḥ kalpate/
456.008. gaccheti/
456.008. anupamā śrutvā kathayati--deva, yadyasāvucyate śramaṇasya gautamasyārthāya sādhayeti sāmprataṃ saparivārā sādhayet/
456.009. rājā saṃlakṣayati--syādevam/
456.009. tenāsau puruṣa uktah--gaccha bhoḥ puruṣa, evaṃ vada--bhagavato 'rthāya sādhayeti/
456.010. saṃprasthito 'nupamayā pracchannamuktah--praghātayitvānayeti/
456.011. tena praghātayitvā śyāmāvatyā upanītāḥ/
456.011. deva kathayati--bhagavato 'rthāya sādhayeti/
456.012. sā saparivārā udyuktā/
456.012. śākunikena gatvā rājñe niveditam--sā deva saparivārā udyukteti/
456.013. anupamā kathayati--śrutaṃ devena? yadi tāvatprāṇātipāto na kalpate, śramaṇasyārthāya na kalpate, devasyāpi kalpate? devasya na kalpate iti kuta etat? rājā paryavasthito dhanuḥ pūrayitvā saṃprathitaḥ/
456.015. mitāmitramadhyamo lokaḥ/
456.015. aparayā śyāmāvatyā niveditam--devo 'tyarthaṃ paryavasthito dhanuḥ pūrayitvā āgacchati, kṣamayeti/
456.016. tayā svopaniṣaduktā--bhaginyaḥ, sarvā yūyaṃ maitrīṃ samāpadyadhvamiti/
456.017. tāḥ sarvā maitrīsamāpannāḥ/
456.018. rājñā ā karṇāddhanuḥ pūrayitvā śaraḥ kṣiptaḥ/
456.018. so 'rdhamārge patitaḥ/
456.018. dvitīyaḥ kṣiptaḥ/
456.018. sa nivartya rājñaḥ samīpe patitaḥ/
456.019. tṛtīyaṃ kṣeptumārabdhaḥ/
456.019. śyāmāvatī kathayati--deva, mā kṣepsyasi/
456.019. mā sarveṇa sarvaṃ na bhaviṣyatīti/
456.020. rājā vinītaḥ kathayati--tvaṃ devī nāgī yakṣiṇī gandharvī kinnarī mahoragīti? sā kathayati--na/
456.021. atha kā tvam? bhagavataḥ śrāvikā anāgāminī/
456.021. maya bhagavato 'ntike 'nāgāmiphalaṃ sākṣātkṛtam, ebhiśca pañcabhiḥ strīśataiḥ satyāni dṛṣṭānīti/
456.022. rājā abhiprasannaḥ kathayati--varaṃ te 'nuprayacchāmīti/
456.023. sā kathayati--yadi devo 'bhiprasannaḥ, yadā devo 'ntaḥpuraṃ praviśati, tadā mamāntike dharmānvayamupasthāpayediti/
456.024. rājā kathayati--śobhanam/
456.025. evaṃ bhavatviti/
456.025. so 'nupamāyāḥ śyāmāvatyā antike dharmānvayaṃ prasādayati/
456.025. yānyasya navasasyāni navaphalāni navartukāni samāpadyante, tāni tatprathamataḥ śyāmāvatyāḥ prayacchati/
456.027. īṣryāprakṛtirmātṛgrāmaḥ/
456.027. anupamā saṃlakṣayati--ayaṃ rājā maya sārthaṃ ratikrīḍāṃ pratyanubhavati/
456.028. śyāmāvatyā navaiḥ phalair navaiḥ sasyakair navartukaiḥ kārāṃ karoti/
456.028. tadupāyasaṃvidhānaṃ kartavyam yenaiṣā praghātyata iti/
456.029. sā ca tasyāḥ praghātanāya randhrānveṣaṇatatparā avasthitā/
456.029. rājñaścānyatamaḥ kārvaṭiko viruddhaḥ/
456.030. tenaikaṃ daṇḍasthānaṃ preṣitam/
456.030. taddhatuprahatamāgatam/
456.031. evaṃ dvitīyaṃ tṛtīyam/
456.031. amātyāḥ kathayanti--devasya balaṃ hīyate, kārvaṭikasya balaṃ varthate/
456.032. yadi devaḥ svayameva na gacchati, sthānametadvidyate yat sarvathāsau durdamyo <457>bhaviṣyati/

457.001. tena kauśāmbyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam--yo mama vijite kaścicchastropajīvī prativasati, tena sarveṇa gantavyamiti/
457.002. tena saṃprasthitena yogandharāyaṇa uktah--tvamiha tiṣṭheti/
457.003. sa na saṃpratipadyate/
457.003. sa kathayati--devenaiva sārdhaṃ gacchāmīti/
457.003. ghoṣilo 'pyukta evameva kathayati/
457.004. rājñā mākandikaḥ sthāpita uktaśca--śyāmāvatyā yogodvahanaṃ kartavyamiti/
457.005. saṃprasthitenāpyanuvrajan sa evamevoktaḥ/
457.005. nivartamānenāpi tena saṃpratipannam/
457.005. so 'nupamāyāḥ sakāśaṃ gataḥ/
457.006. tayā pṛṣṭah--tāta, ka iha devena sthāpitah? aham/
457.006. sā saṃlakṣayati--śobhanam/
457.007. śakyamanena sahāyena vairaniryātanaṃ kartumiti viditvā kathayati--nānujānīṣe śyāmāvatī kā mama bhavatīti/
457.008. putri, jāne sapatnīti/
457.008. tāta satyamevam/
457.008. nānujānīṣe kataro dharmo 'tyarthaṃ bādhata iti? putri, jāne īrṣyā mātsaryaṃ ca/
457.009. tāta yadyevam, śyāmāvatīṃ praghātaya/
457.010. sa kathayati--kiṃ me dve śirasī? yāvat trirapyahaṃ rājñā siṃdiṣṭah--śyāmāvatyā yogodvāhanaṃ kariṣyasīti/
457.011. bhavatu nāmāpi na gṛhītumiti/
457.011. sā kathayati--tāta, īdṛśo 'pi tvaṃ mūrkhah? asti kaścitpitā duhiturarthe vimukhaḥ, yaḥ sapatnyāḥ sakāśe atīva snehaṃ karoti? praghātayasītyevaṃ kuśalam/
457.013. no cedahaṃ paurāṇe sthāne sthāpayāmīti/
457.013. sa bhītaḥ saṃlakṣayati--strīvaśagā rājānaḥ/
457.014. syādevamiti/
457.015. sā kathayati--śobhanam/
457.015. evaṃ kuru/
457.015. sa śyāmāvatyāḥ sakāśaṃ gataḥ/
457.016. sa kathayati--devi, kiṃ te karaṇīyamasti? sā kathayati--mākandika, na kiṃcitkaraṇīyamasti/
457.017. api tvetā dārikā rātrau pradīpena buddhavacanaṃ paṭhanti, atra bhūrjena prayojanaṃ tailena masinā kalamayā tulena/
457.018. sa kathayati--devi, śobhanam/
457.018. upāvartayāmīti/
457.018. tena prabhūtamupāvartya praveśitam, dvārakoṣṭhake rāśirvyavasthāpitaḥ/
457.019. śyāmāvatī kathayati--mākandika, alaṃ paryāptaṃtī/
457.020. mākandikaḥ kathayati--devi praveśayāmi, na bhūyo bhūyaḥ praveśitavyam/
457.021. tenapaścime bhūrjabhārake 'gniṃ prakṣipya śaraḥ praveśitaḥ/
457.021. etna saṃdhukṣitena dvārakoṣṭhakaḥ prajvālitaḥ/
457.022. kauśāmbīnivāsī janakāyaḥ pradhāvito nirvāpayitum/
457.022. mākandiko niṣkoṣamasiṃ kṛtvā janakāyaṃ nirvāsayitumārabdhaḥ/
457.023. tiṣṭhata, kim yūyaṃ rājño 'ntaḥpuraṃ draṣṭum? kauśāmbyām yantrakarācāryaḥ kathayati--ahamenaṃ dvārakoṣṭhakaṃ jvalantam yantreṇānyasthānaṃ saṃkramayāmīti/
457.024. so 'pi mākandikenaivamevokto nivartitaḥ/
457.025. śyāmāvatī ṛddhyā ākāśamutplutya kathayati--bhaginyaḥ, asmābhirevaitāni karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni/
457.027. asmābhireva kṛtyānyupacitāni/
457.027. ko 'nyaḥ pratyanubhaviṣyati? uktaṃ ca bhagavatā--
457.029. naivāntarikṣe na samudramadhye na parvatānāṃ vivaraṃ praviśya/
457.031. na vidyate pṛthivīpradeśo yatra sthitaṃ na prasaheta karma//22// iti/

458.001. <458>tatkarmaparāyaṇairvo bhavitavyamityuktvā gāthāṃ bhāṣate--
458.002. dṛṣṭo mayā sa bhagavāṃs tiryakprākārasaṃnibhaḥ/
458.003. ājñātāni ca satyāni kṛtaṃ buddhasya śāsanam//23// iti/
458.004. śyāmāvatīpramukhāstāḥ striyaḥ pataṅga ivotplutyāgnau nipatitāḥ/
458.004. iti tatra śyāmāvatīpramukhāni pañca strīśatāni dagdhāni/
458.005. kubjottarā sasambhrameṇa niṣpalāyitā/
458.005. mākandikena teṣāṃ pañcānāṃ strīśatānāṃ kalevarāṇi śmaśāne choritāni/
458.006. rājakulaṃ sāntarbahiḥ śodhitam/
458.007. kauśāmbīnivāsī janakāyo nānādeśābhyāgataśca vikrośannivāritaḥ//
458.008. atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya kauśāmbīṃ piṇḍāya prāvikṣan/
458.009. aśrauṣuḥ saṃbahulā bhikṣavaḥ kauśāmbīnagare udayanasya vatsarājasya janapadān gatasya antaḥpuramagninā dagdhaṃ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni/
458.010. śrutvā ca punaḥ kauśāmbīṃ piṇḍāya praviśyā caritvā pratikramya punaryena bhagavāṃstenopasaṃkrāntā etadūcuh--aśrauṣma vayaṃ bhadanta saṃbahulā bhikṣavo kauśāmbīṃ piṇḍāya caranta udayanasya vatsarājasyāntaḥpuramagninā dagdhaṃ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni dagdhāni//
458.014. bhagavānāha--bahu bhikṣavastena mohapuruṣeṇāpuṇyaṃ prasūtam yenodayanasya vatsarājasya janapadagatasyāntaḥpuramagninā dagdhaṃ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni/
458.015. kiṃ cāpi bhikṣavastena mohapuruṣeṇa bahvapuṇyaṃ prasūtam, api tu na tā durgatiṃ gatāḥ/
458.016. sarvāḥ śuddhapudgalāḥ kālagatāḥ/
458.017. tatkasya hetoh? santi tasminnantaḥpure striyo yāḥ pañcānāmavarabhāgīyānāṃ samyojanānāṃ prahāṇādupapādukāḥ/
458.018. tatra parinirvāyiṇyo 'nāgāminyo 'nāvṛttikadharmiṇyaḥ punarimaṃ lokam/
458.019. evamrūpāstasminnantaḥpure striyaḥ santi/
458.019. santi tasminnantaḥpure striyo yāstrayāṇāṃ samyojanānāṃ prahāṇādrāgadveṣamohānāṃ kālaṃ kṛtvā sakṛdāgāminyaḥ, sakṛdimaṃ lokamāgamya duḥkhasyāntaṃ kariṣyanti/
458.021. evamrūpāstasminnantaḥpure striyaḥ santi/
458.021. santi tasminnantaḥpure striyo yāstrayāṇāṃ samyojanānāṃ prahāṇācchrotāpannā avinipātadharmiṇyo niyatasamādhiparāyaṇāḥ saptakṛtvo bhavaparamāḥ saptakṛtvo devāṃśca manuṣyāṃśca saṃdhāvya saṃsṛtya duḥkhasyāntaṃ kariṣyanti/
458.024. evamrūpāstasminnantaḥpure striyaḥ santi/
458.024. santi tasminnantaḥpure striyo yāḥ svajīvitahetorapi śikṣāṃ na vyatikrāntāḥ/
458.025. ityevamrūpāstasminnantaḥpure striyaḥ santi/
458.025. santi tasminnantaḥpure striyo yā mamāntike prasannacittālaṃkāraṃ kṛtvā kāyasya bhedātsugatau svargaloke deveṣūpapannāḥ/
458.027. evamrūpāstasminnantaḥpure striyaḥ santi/
458.027. āgamyata bhikṣavo yena śyāmāvatīpramukhānāṃ pañcastrīśatānāṃ kalevarāṇi/
458.028. evaṃ bhadanteti bhikṣavo bhagavataḥ pratyaśrauṣuḥ/
458.028. atha khalu bhagavān saṃbahulairbhikṣubhiḥ sārdham yena tāsāṃ pañcānāṃ strīśatāṇāṃ kalevarāṇi tenopasaṃkrāntaḥ/
458.030. upasaṃkramya bhikṣūnāmantrayate sma--etāni bhikṣavastāni pañcaśatakalevarāṇi yatra udayano vatsarājo raktaḥ sakto gṛddho grathito mūrcchito 'dhyavasāyamāpannaḥ/
458.031. tatra naiva prājñadhīḥ pādenāpi spṛśet/
458.032. gāthāṃ ca bhāṣate--

459.001. <459>mohasaṃvardhano loko bhavyarūpa iva dṛśyate/
459.002. upadhibandhanā balāstamasā parivāritāḥ/
459.003. asatsaditi paśyanti paśyatāṃ nāsti kiṃcana//24// iti/
459.004. evaṃ cāha--tasmāttarhi bhikṣava evaṃ śikṣitavyam, yaddagdhasthūṇāyāmapi cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye/
459.005. ityevaṃ vo bhikṣavaḥ śikṣitavyam//
459.006. atha kauśāmbīnivāsinaḥ paurāḥ saṃnipatya saṃjalpitumārabdhāh--bhavantaḥ, rājña īdṛśo 'narthaḥ saṃvṛtta/
459.007. tatko nvasmākaṃ rājña ārocayiṣyatīti? tatrekai kathayanti--yo 'sāvapriyākhyāyī sa ārocayiṣyati/
459.008. taṃ śabdayāma iti/
459.008. apare kathayanti--evaṃ kurmaḥ/
459.008. tairasāvāhūyoktah--devasyedamīdṛśamapriyamanupūrvyā nivedayeti/
459.009. vṛttirdiyatām/
459.009. kimapriyākhyāyino vṛttirdīyata ityayaṃ sa kālaḥ/
459.010. yūyameva nivedayata/
459.010. te kathayanti--atorthameva tava vṛttirdattā/
459.010. kāryaṃ nivedayeti/
459.011. samayato nivedayāmi yadahaṃ bravīmi tatkurudhvam? brūhi, kariṣyāmaḥ/
459.011. evamanupūrveṇāsya nivedayitavyam--pañcahastiśatāni prayacchata, pañcahastinīśatāni pañcāśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇalakṣaṃ kauśāmbyadhiṣṭhānam/
459.013 paṭe lekhayata puṣpadantaprāsādam yathā mākandikena bhūrjaṃ kalamā tailaṃ tūlamasirapaścime ca bhūrjabhāge 'gniḥ prakṣiptaḥ/
459.015. yathā dvārakoṣṭhakaḥ prajvālitaḥ, yathā kauśāmbīnivāsī janakāyo nirvāpayituṃ pradhāvitaḥ, yathā mākandikena niṣkoṣamasiṃ kṛtvā nivāritaḥ/
459.016. yathā yantrakalācārya āgatya kathayati--dvārakoṣṭhakaṃ jvalantamanyat sthānaṃ saṃkramayāmīti/
459.017. so 'pi mākandikena nivāritaḥ/
459.017. yathā śyamāvatīpramukhāni pañcastrīśatānyutplutya nipatitāni/
459.018. te kathayati--evaṃ kurmaḥ/
459.018. taiḥ pañcahastiśatānyupasthāpitāni pañcahastinīśatāni pañcāśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṃ kauśāmbyadhiṣṭhānaṃ paṭe likhitaṃ puṣpadantaprāsādaḥ/
459.020. yathā mākandikena bhūrjaṃ kalamā tailaṃ tūlamasirapaścime bhūrjabhārake 'gniḥ prakṣipto yathā dvārako 'ṣṭhake prajvālitaḥ/
459.022. yathā kauśāmbīnivāsī janakāyo nivārpayituṃ pradhāvitaḥ/
459.022. yathā mākandikena niṣkoṣamasiṃ kṛtvā nivāritaḥ/
459.023. yathā yantrakalācārya āgatah--ahamenaṃ dvārakoṣṭhakaṃ jvalantamanyat sthānaṃ saṃkramayāmīti, so 'pi mākandikena nivāritaḥ/
459.024. yathā śyāmāvatīpramukhāni pañcastrīśatānyagnāvutplutya nipatitāni, tatsarvaṃ paṭe likhitam/
459.025. tato 'priyākhyāyino 'mātyānāṃ lekho 'nupreṣito rājña īdṛśo 'nartha utpanno 'hamasyānenopāyena nivedayiṣyāmi/
459.026. yuṣmābhiḥ sāhāyyaṃ kalpayitavyamiti/
459.027. sa teṣāṃ lekhāṃ lekhayitvā caturaṅgabalakāyayukto 'nyatamasmin pradeśe gatvāvasthitaḥ/
459.028. udayanasya ca lekho 'nupreṣitah--deva, ahamanuṣmin pradeśe rājā/
459.028. mama ca putro mṛtyunāpahṛtaḥ/
459.029. tadahaṃ tena sārthaṃ saṃgrāmaṃ saṃgrāmayiṣyāmi/
459.029. yadi tāvattvaṃ śaknoṣi yuddhena niyoktumityevaṃ kuśalam, no cetpañcahastinīśatāni pañcāśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṃ datvā tamāneṣyāmīti/
459.032. rājña udayanasya sa kārvaṭiko balavān saṃnāmaṃ na gacchati/
459.032. so 'mātyānāṃ kathayati--

460.001. <460>bhavantaḥ, īdṛśo 'pi rājā mūrkhah? asti kaśṣinmṛtyunāpahṛtaḥ śakyata ānetum? tadgatam/
460.002. etattasyaivaṃ likhitam--mamaivaṃnāmā kārvaṭikaḥ saṃnāmaṃ na gacchati/
460.002. sa tvamasmākaṃ tāvatsāhāyyaṃ kalpaya, paścāttavāpi sāhayyaṃ karomīti/
460.003. so 'mātyaistasyaivaṃ lekho 'nupreṣitaḥ/
460.003. sa lekhaśravaṇādevāgatya kārvaṭikasya nātidūre vyavasthāpitaḥ/
460.004. kārvaṭikena śrutam/
460.004. sa saṃlakṣayati--ekena tāvadahaṃ rājñā daśa diśo viśrāntaḥ, ayaṃ ca dvitīyaḥ/
460.005. sarvathā punarapi viṣayānna tu prāṇānnirgacchāmīti/
460.006. sa kaṇṭhe 'siṃ baddhvā nirgatya rājña udayanasya pādayor nipatitaḥ/
460.006. sa rājñā udayanena karado vyavasthāpitaḥ/
460.007. athasāvapriyākhyāyī rājalīlayā rājña udayanasya sakāśaṃ gatvā kathayati--deva, mama putro mṛtyunā apahṛtaḥ/
460.008. tvaṃ mama devaḥ sāhāyyaṃ kalpayatu/
460.009. ahaṃ tena sārdhaṃ saṃgrāmaṃ saṃgrāmayiṣyāmīti/
460.009. yadi tāvattvaṃ śaknoṣi yuddhena nirjetumiyevaṃ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṃ datvā tamāneṣyāmīti/
460.011. udayano rājā kathayati--priyavayasya, mūrkhastvam/
460.012. asti kaścicchakyate mṛtyoḥ sakāśādānetumiti? sa kathayati--deva, na śakyate/
460.013. yadyevam, imaṃ paṭaṃ paśyeti/
460.013. tena paṭaḥ prasātitaḥ/
460.013. rājā paṭaṃ nirīkṣya marmavedhaviddha iva ruṣyamāṇaḥ kathayati--bhoḥ kim? kathayati--bhoḥ puruṣa, kiṃ kathayasi śyāmāvatīpramukhāni pañca strīśatānyagninā dagdhānīti? sa paṭṭaṃ mauliṃ cāpanīya gāthāṃ bhāṣate--
460.016. nāhaṃ narendro na narendraputraḥ pādopajīvī tava deva mṛtyaḥ/
460.018. athāpriyasyeva nivedanārthamihāgato 'haṃ tava pādamūlam//25// iti/
460.020. rājā sutarāṃ nirīkṣya vicārayati/
460.020. iyaṃ kauśāmbī nagarī, idaṃ rājakulam, ayaṃ mākandikaḥ puṣpadantaṃ prāsādaṃ bhūrjādinā prayogeṇa dahati, imāni śyāmāvatīpramukhāni pañca strīśatānyagninā dahyamānānyutplutya nipatitānīti/
460.022. vicārya kathayati--bhoḥ puruṣa, kiṃ kathayasi śyāmāvatī dagdheti? deva, nāhaṃ kathayāmi api tu deva eva kathayati/
460.023. bhoḥ puruṣa, upāyena me tvayā niveditam, anyathā te mayāsinā nikṛntitamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātitamanvabhavisyadityutkvā mūrcchitaḥ pṛthivyāṃ nipatitaḥ/
460.025. tato jalapariṣekeṇa pratyāgataprāṇaḥ kathayati--saṃnāhayata bhavantaścaturaṅgabalakāyam/
460.026. kauśāmbīṃ gacchāma iti/
460.026. amātyaiścaturaṅgabalakāyaṃ saṃnāhitam/
460.027. rājā kauśāmbīṃ saṃprasthitaḥ/
460.027. anupūrveṇa saṃprāptaḥ/
460.027. tena paurāṇāṃ sakāśāt sarvaṃ śrutam/
460.028. tairamarṣitam/
460.028. tamārāgitam/
460.028. tato yogandharāyaṇasyājñā dattā--gaccha mākandikamanupamayā saha yantragṛhe prakṣipya dahyatām/
460.029. tato yogandharāyaṇena suguptaṃ bhūmigṛhe prakṣipya sthāpitaḥ/
460.030. rājñaḥ saptame divase śoko vigataḥ/
460.030. sa vigataśokaḥ/
460.030. sa kathayati--yogandharāyaṇa, kutrānupameti? tena yathāvṛttaṃ niveditam/
460.031. rājā kathayati--śobhanam/
460.031. mākandikena śyāmāvatī praghātitā, tvayāpyanupamayā saparivārayā sārdhaṃ mayā pravrajitavyaṃ jātamiti/
460.032. yogandharāyaṇaḥ kathayati--deva, ityarthameva mayā asau bhūmigṛhe prakṣipya sthāpitā/
460.032. paśyāmi tāvadyadi jīvatīti/

461.001. <461>tenāsau bhūmigṛhādānītā tadavasthānākliṣṭā amlānaśarīrā/
461.001. rājā dṛṣṭvā saṃlakṣayati--yatheyamamlānā, neiṣā nirāhārā/
461.002. nūnamanayā parapuruṣeṇa sārdhaṃ paricāritamiti viditvā kathayati--anupame, anyena paricāritamiti? sā kathayati--śāntaṃ pāpam, nāhamevaṃkāriṇī/
461.003. kathaṃ jāne? abhiśraddadhasi tvaṃ bhagavatah? abhiśraddadhe gautame/
461.004. tatttadā śramaṇo gautamaḥ, idānīṃ bhagavān/
461.004. api tu kiṃ navaśavāyā arthe bhagavantaṃ pravakṣyāmi, śyāmāvatyā arthe pravakṣyāmīti viditvā yena bhagavāṃstenopasaṃkrāntaḥ/
461.006. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ/
461.006. udayano vatsarājo bhagavantamidamavocat--kiṃ bhadanta śyāmāvatīpramukhaiḥ pañcabhiḥ strīśataiḥ karma kṛtam yenāgninā dagdhāni? kubjottarā anukrameṇa niṣpalāyiteti/
461.008. bhagavānāha--ābhireva mahārāṭ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu dehinām//
461.010. bhūtapūrvaṃ mahārāja vārāṇasyāṃ nagaryā brahmadatto rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca pūrvavadyāvaddharmeṇa rājyaṃ kārayati/
461.011. asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya/
461.012. yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāptaḥ/
461.013. so 'nyatamasminnudyāne kuṭikāyāmavasthitaḥ/
461.014. rājā ca brahmadattaḥ sāntaḥpuraparivārastadudyānaṃ nirgataḥ/
461.014. tā antaḥpurikās trīḍāpuṣkiriṇyāṃ snātvā śītenānubaddhāḥ/
461.015. tato 'gramāhiṣyā preṣyadārikoktā--dārike, śītenātīva bādhyāmahe/
461.016. gaccha, etasyāaṃ kuṭikāyāmagniṃ prajvalayeti/
461.016. sā ulkāṃ prajvalya gatā/
461.016. paśyati taṃ pratyekabuddham/
461.017. tayā tasyā niveditam--devi, pravrajito 'syāṃ tiṣṭhatīti/
461.017. sā kathayati--pravrajito vā tiṣṭhatu, agniṃ datvā tāṃ prajvalayeti/
461.018. tayā na dattam/
461.018. tatastayā kupitayā svayameva dattam/
461.019. sa pratyekabuddho nirgataḥ/
461.019. ābhiḥ sarvābhirantaḥpurikābhiranumoditam/
461.019. devi, śobhanaṃ tvayā yadagnirdattaḥ/
461.020. sarvā vayaṃ prataptā iti/
461.020. sa pratyekabuddhaḥ saṃlakṣayati--kṣatā etāstapasvinya upahatāśca/
461.021. mā atyantakṣatā etā bhaviṣyanti/
461.021. anugrahamāsāṃ karomīti/
461.021. sa tāsāmanukampārthaṃ tata evākāśamutplutya tapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ/
461.022. āśu pṛthagjanasya ṛddhirāvarjanakarī/
461.023. tā mūlanikṛntita iva drumaḥ pādayor nipatya kṣamayitumārabdhāḥ/
461.023. avatarāvatara sadbhūtadakṣiṇīya, asmākaṃ kāmapaṅkanimagnānāṃ hastoddhāramanuprayaccheti/
461.024. sa tāsāmanukampārthamavatīrṇaḥ/
461.025. tāni tasmin kārāṃ kṛtvā praṇidhānaṃ kārtumārabdhāh--yadasmābhirevaṃ sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ, mā asya karmaṇo vipākamanubhavema/
461.026. yattu kārāḥ kṛtāḥ, anena vayaṃ kuśalamūlenaivaṃvidhānāṃ dharmāṇāṃ lābhinyo, bhavema, prativiśiṣṭataraṃ cātaḥ śāstāramāragayema iti//
461.028. kiṃ manyase mahārāja tadā sāsau rājño brahmadattasyāgramahiṣī, eṣaiva sā śyāmāvatī tena kālena tena samayena/
461.029. yāni pañca strīśatāni, etānyeva tāni pañca strīśatāni tāni tena kālena tena samayena/
461.030. yā sā preṣyadārikā, eṣaivāsau kubjottarā tena kālena tena samayena/
461.031. yadābhiḥ pratyekabuddhasya kuṭikāṃ dagdhvā anumoditam, tasya karmaṇo vipākena bahūni varṣāṇi narakeṣu patkā yāvadetarhyapi dṛṣṭasatyā agninā dagdhāḥ/
461.032. kubjottarā anukrameṇa <462>niṣpalāyitā/

462.001. yatpraṇidhānaṃ kṛtaṃ mamāntike satyadarśanaṃ kṛtam/
462.001. iti hi mahārāja ekāntakṛṣṇānāṃ karmāṇāṃ pūrvavadyāvadevamābhogaḥ karaṇīyaḥ/
462.002. ityevaṃ te mahārāja śikṣitavyam/
462.003. atrodayano vatsarājo bhagavato bhāṣitamabhinindyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikātprakrāntaḥ/
462.005. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta kubjottarayā karma kṛtam yena kubjā saṃvṛttā? bhagavānāha--kubjottarayaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvad phalanti khalu dehinām/
462.008. bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati pūrvavadyāvaddharmeṇa rājyaṃ kārayati/
462.009. naimittikairdvādaśavārṣikā anāvṛṣṭirādiṣṭā/
462.009. rājñā vārāṇasyāmevaṃ ghaṇṭāvaghoṣaṇaṃ kāritam--yasya dvādaśavārṣikaṃ bhaktamasti, tena sthātavyam/
462.010. yasya nāsti tenānyatra gantavyamiti yataḥ kolenāgantavyamiti/
462.011. tena khalu samayena vārāṇasyāṃ saṃdhāno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhoga iti vistaraḥ pūrvavadyāvad vaiśravaṇadhanapratispardhī/
462.013. tena koṣṭhāgārika āhūyoktah--bhoḥ puruṣa, bhaviṣyati mama saparivārasya dvādaśa varṣāṇi bhaktamiti? sa kathayati--ārya, bhaviṣyatīti/
462.014. asati buddhānāmutpāde pratyekabuddhā loka utpadyante pūrvavadyāvadbhoḥ puruṣa, vinyasya pravrajitasahasrasya mama dvādaśa varṣāṇi bhaktamiti/
462.016. sa kathayati--ārya, bhabiṣyatīti/
462.016. tena teṣāṃ pratijñātam/
462.016. dānaśālā māpitāḥ/
462.017. pūrvavattatra dine dine pratyekabuddhasahasraṃ bhuṅkte/
462.017. tatraikaḥ pratyekabuddho glānaḥ/
462.018. so 'nyatamasmin dine nāgacchati/
462.018. sandhānasya duhitā kathayati--tāta, eko 'dya pravrajito nāgata iti/
462.019. sa kathayati--putri, kīdṛśa iti/
462.019. sā pṛṣṭhaṃ vināmayitvā kathayati--tāta, īdṛśa iti/
462.020. yadanayā pratyekabuddho vināḍitaḥ, tasya karmaṇo vipākena kubjā saṃvṛttā/
462.021. punarapi bhikṣavo buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta, kubjottarayā karma kṛtam yena śrutadharāa jāteti? bhagavānāha--tena kālena tena samayena pratyekabuddhānām yaḥ saṃghasthaviraḥ sa vāyvādhikaḥ/
462.023. tasya muñjānasya pātraṃ kampate/
462.023. tasya saṃdhānaduhitrā hastāt kaṭānavatārya sa pratyekabuddha uktah--ārya, taistatpātraṃ sthāpayeti/
462.024. tena tatra sthāpitam/
462.024. niṣkampamavasthitam/
462.025. tayā pādayor nipatya praṇidhānaṃ kṛtam/
462.025. yathaiva tatpātraṃ niṣkampamavasthitam, evameva mamāpi saṃtāne ye dharmāḥ praviśeyuḥ, te niṣkrampaṃ tiṣṭhantvati/
462.026. yattayā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena śrutadharā saṃvṛtā//
462.028. punarapi bhikṣavo bhagavantaṃ papracchuh--kiṃ bhadanta kubjottarayā karma kṛtam yena dāsīsaṃvṛtteti? bhagavānāha--anayā bhikṣavastatraiśvaryamadamattayā parijano dāsīvādena samudācaritaḥ/
462.030. tasya karmavipākena dāsī saṃvṛttā//
462.031. punarapi bhikṣavo bhagavantaṃ papracchuh--kiṃ bhadanta anupamayā karma yadeṣā nirāhārā bhūmigṛhe sthāpitā amlānagātrī cotthitā/
462.032. bhagavānāha--anupamayaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvatphalanti khalu dehinām//

463.001. <463>bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake dve dārike anyonyasaṃstutike kṣatriyadārikā brāhmaṇadārikā ca/
463.002. asti buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya/
463.003. yāvadanyatamaḥ pratyekabuddho 'nyatamasmiñchānte pradeśe rātriṃ vāsamupagataḥ/
463.004. aparasmin divase pūrvāhṇe nivāsya piṇḍārthī pracalitaḥ/
463.004. taṃ dṛṣṭvā te dārike prasādite, asmai praṇītānnapūrṇaṃ pātraṃ prayacchataḥ/
463.005. tatkarmaṇo vipālenānupamā jātā, ekā ghoṣilasya gṛhapaterduhitā jātā mahāsundarī śrīmatī nāma/
463.006. ekasmin samaye rājñā dṛṣṭā pṛṣṭā ca--kasyeyaṃ kanyā? māntribhiḥ kathiyam--ghoṣilasya gṛhapateḥ/
463.007. tato ghoṣilo gṛhapatiḥ samāhūyoktah--gṛhapate, tava duhiteyaṃ kanyā? sa prāha--mama deva/
463.008. kasmānmama na dīyate? dīyatāṃ mahyam/
463.009. sa prāha--deva, dattā bhavatu/
463.009. ghoṣilena gṛhapatinā dattā/
463.009. udayanena vatsarājenāntaḥpuraṃ praveśya mahatā śrīsamudayena pariṇītā/
463.010. apareṇa samayena rājā uktah--deva, bhikṣudarśanamabhikāṅkṣāmīti/
463.011. sa kathayati--ākāṅkṣase kiṃ tu bhikṣavo rājakulaṃ praviśānti/
463.012. deva, ahaṃ nāma dārakaṃ praveśitā/
463.012. sarvathā yadi bhikṣudarśanaṃ na labhe, adyāgreṇa na bhokṣye na pāsya iti/
463.013. sā anāhāratāṃ pratipannā/
463.013. rājñā ghoṣilo gṛhapatiruktah--gṛhapate, na tvaṃ duhitaraṃ pratyavekṣase? deva, kim? anāhāratāṃ pratipannā/
463.014. kimartham? bhikṣudarśanamākāṅkṣate/
463.015. tadātmano gṛhe bhaktaṃ sādhitvā kāyām(?) bhikṣusaṃghamupanimantrya bhojaya, antareṇa ca dvāraṃ chedayeti/
463.016. rājño ghoṣilasya ca saṃsaktasīmaṃ gṛham/
463.016. ghoṣilena gṛhapatinā dvāraṃ chinnam/
463.017. tato bhūri karma kārayitvā yena bhagavāṃstenopasaṃkrāntaḥ/
463.017. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ/
463.018. ekāntaniṣaṇṇaṃ ghoṣilaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
463.019. anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tuṣṇīm/
463.020. atha ghoṣilo gṛhapatirutthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat--adhivāsayatu me bhagavāñchvo 'ntargṛhe bhaktena mama nimantritaṃ sārdhaṃ bhikṣusaṃghena/
463.022. pūrvavadyāvadbhagavato dūtena kālamārocayati--samayo bhadanta, sajjaṃ bhaktam yasyedānīṃ bhagavān kālāṃ manyata iti/
463.0bhagavānaupadhike sthitaḥ/
463.023. śāriputrapramukho bhiṣusaṃghaḥ saṃprasthitaḥ/
463.024. pañcabhiḥ kāraṇairbuddhā bhagavanta aupadhike tiṣṭhanti--abhinirhṛtaṃ manrtayate sma/
463.025. caturṇāmāyuṣmanta ājñā akopyā tathāgatasyārhataḥ samyaksambuddhasya, arahato bhikṣoḥ kṣīṇāśravasya upadhivārakasya, rājñaśca kṣatriyasya mūrdhnābhiṣiktasya/
463.026. smṛtimupasthāpayati--praviśāmeti/
463.027. sa praviśya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
463.027. atha śrīmatī devī sukhopaniṣaṇṇaṃ śāriputrapramukhaṃ bhikṣusaṃghaṃ viditvā pūrvavadyāvannīcataramāsanaṃ gṛhītvā purastānniṣaṇṇā dharmaśravaṇāya/
463.029. athāyuṣmāñchāriputraḥ śrīmatīṃ devīṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati/
463.030. sā satyāni na paśyati/
463.030. āyuṣmāñchāriputraḥ saṃlakṣayati--kimāsyāḥ santi kānicitkuśalamūlāni? na santīti paśyati/
463.031. santi kasyāntike pratibaddhāni? paśyatyātmanaḥ/
463.032. tasya dharmaṃ deśayato vicārayataśca sūryāstaṃgamanasamayo <464>jātaḥ/

464.001. bhikṣava utthāyāsanātprakrāntāḥ/
464.001. āyuṣmāñchāriputraḥ saṃlakṣayati--kiṃ cāpi bhagavatā nānujñātam, sthānametadvidyate yadetadeva pratyakṣaṃ kṛtvā anujñāsyatīti/
464.002. sa vineyāpekṣayā tatraivāvasthitaḥ/
464.003. tena tasyā āśayānuśayaṃ dhātuṃ ca prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā śrīmatyā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ pūrvavadyāvatsarvaṃ vādyaṃ triśaraṇagamabhiprasannam/
464.005. athāyuṣmāñchāriputraḥ śrīmatīṃ satyeṣu pratiṣṭhāpya prakrānto yena bhagavāṃstenopasaṃkrāntaḥ/
464.006. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ/
464.006. ekānte niṣaṇṇa āyuṣmāñchāriputra etatprakaraṇaṃ bhikṣavo bhagavate vistaraṇārocayati/
464.007. bhagavānāha--sādhu sādhu śāriputra, saptānāmājñā akopyā--tathāgatasyārhataḥ samyaksambuddhasya, arhato bhikṣoḥ kṣīṇāśravasya, rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya, saṃghasthavirasya, upadhivārikasya, ācāryasya, upādhyāyasya/
464.010. atha bhagavāñchikṣākāmatayā varṇaṃ bhāṣitvā pūrvavadyāvat pūrvikā prajñaptaḥ/
464.011. iyaṃ cābhyanujñātā--evaṃ ca me śrāvakairvinayaśikṣāpadamupadeṣṭavyam/
464.011. yaḥ punarbhikṣuranirgatāyāṃ rajanyāmanudgate 'ruṇe anirhṛteṣu ratneṣu ratnasaṃmateṣu vā rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya indrakīlaṃ vā idrakīlasāmantaṃ vā samatikrāmedanyatra tadrūpātpratyayāt pāpāntiketi/
464.013. yaḥ punarbhikṣurityudāyī iti, so vā punaranyo 'pyevaṃjātīyah anirgatāyāṃ rajanyāmityaprabhātāyām, anudgata ityanudite aruṇe iti, aruṇo nīlāruṇaḥ pītāruṇas tāmrāruṇaḥ/
464.016. tatra nīlāruṇo nīlābhāsaḥ, pītāruṇaḥ pītābhāsaḥ, tāmrāruṇas tāmrābhāsaḥ/
464.016. iha tu tāmrāruṇo 'bhipretaḥ/
464.017. ratneṣu veti ratnānyucyante maṇayo muktā vaiḍūryaṃ pūrvavadyāvaddakṣiṇāvartaḥ/
464.018. ratnasaṃmateṣu veti ratnasaṃmatamucyate sarvaṃ saṃgrāmāvacaraśastraṃ sarvaṃ ca gandharvāvacaraṃ bhāṇḍam/
464.019. rājñaḥ kṣatriyasya mūrdhābhiṣiktasyeti vā rājye stryapi rājyābhiṣikeṇābhiṣiktā bhavati, rājā sā kṣatriyo mūrdhnābhiṣiktaḥ/
464.020. kṣatriyo 'pi brāhmaṇo 'pi vaiśyo 'pi śūdro 'pi rājyābhiṣekeṇābhiṣikto bhavati rājā kṣatriyo mūrdhnābhiṣiktaḥ/
464.021. indrakīlaṃ veti traya indrakīlaḥ/
464.021. nagare indrakīlo rājakule indrakīlo 'ntaḥpura indrakīlaśca/
464.022. indrakīlasāmantaṃ veti tatsamīpam/
464.023. samatikramedapi vigacchet/
464.023. anyatra tadrūpātpratyayāditi tadrūpaṃ pratyayaṃ sthāpayitvā/
464.024. pāpāntiketi dahati pacati yātayati pūrvavat/
464.024. tatrāpattiḥ kathaṃ bhavati? bhikṣuraprabhāte prabhātasaṃjñī nagarendrakīlaṃ samatikrāmati, āpadyate duṣkṛtām/
464.025. aprabhāte vaimatikaḥ, āpadyate duṣkṛtam/
464.026. prabhāte aprabhātasaṃjñī, athāpadyate duṣkṛtam/
464.026. prabhāte vaimatikaḥ, āpadyate duṣkṛtam/
464.027. bhikṣuraprabhāte aprabhātasaṃjñī antaḥpurendrakīlam asmatikrāmati āpadyate pāpāntikam/
464.028. prabhāte 'prabhātasaṃjñī āpadyate duṣkṛtam/
464.028. prabhāte vaimatikaḥ, āpadyate duṣkṛtam/
464.028. anāpattih--rājā śabdayati--devyaḥ kumārā āmātyā aṣṭānāmantarāyāṇāmantyatamānyatamamupathitaṃ bhavati rājā cauramanuṣyāmanuṣyavyālāgnyudakānām/
464.030. anāpattirādikarmikasyeti pūrvavat//


464.031. iti śrīdivyāvadāne mākandikāvadānaṃ samāptam//


********** Avadāna 37 **********

465.001. div37 rudrāyaṇāvadānam/

465.002. buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe/
465.002. dve mahānagare pāṭaliputraṃ rorukaṃ ca/
465.003. yadā pāṭaliputraṃ saṃvartate, tadā rorukaṃ vivartate/
465.003. roruke mahānagare rudrāyaṇo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
465.005. sadāpuṣpaphalavṛkṣāḥ/
465.005. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati/
465.005. atīva śasyasampattirbhavati/
465.006. tasya candraprabhā nāma devī, śikhaṇḍī putraḥ kumāraḥ, hirubhirustasyāgrāmātyau/
465.007. rājagṛhe rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
465.008. tasya vaidehī mahādevī, ajātaśatruḥ putraḥ kumāraḥ, varṣakāro brāhmaṇo magadhamahāmātyo 'grāmātyaḥ/
465.009. sadāpuṣpaphalavṛkṣāḥ/
465.009. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati/
465.010. atīva śasyasampattirbhavati/ rājagṛhādvaṇijaḥ paṇyamādāya rorukamanuprāptāḥ/
465.010. atha rājā rudrāyaṇo 'mātyagaṇaparivṛto 'mātyānāmantrayate--bhavantaḥ, asti kasyacidanyasyāpi rājña evamavidhā janapadā ṛddhāśca sphītāśca kṣemāṣca ākīrṇabahujanamanuṣyāśca? sadāpuṣpaphalavṛkṣāh? devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati? atīva śasyasampattirbhavati? te vaṇijaḥ kathayanti--asti deva pūrvadeśe rājagṛhaṃ nagaram/
465.014. tatra rājā bimbisāro rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca/
465.015. tasyāpi sadāpuṣpaphalavṛkṣāḥ/
465.016. devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati/
465.016. atīva śasyasampattirbhavati/
465.017. tasya mahaśravaṇādeva tasyāntike 'nunaya utpannaḥ/
465.017. so 'mātyānāmantrayate--kiṃ bhavantastasya rājño durlabham? te kathayanti--devo ratnādhipatiḥ, sa rājā vastrādhipatiḥ/
465.018. tasya ratnāni durlabhāni/
465.019. tena tasya ratnānāṃ peṭāṃ pūrayitvā prābhṛtamanupreṣitaṃ lekhaśca dattah--priyavayasya, tvaṃ mamādṛṣṭasakhā/
465.020. yadā tava kiṃcid roruke nagare karaṇīyaṃ bhavati, mama lekho dātavyaḥ/
465.021. sarvaṃ tat pariprāpayiṣyāmi/
465.021. te taṃ prābhṛtamādāya yena rājagṛhaṃ tena prakrāntāḥ/
465.022. anupūrveṇa rājagṛhamanuprāptāḥ/
465.022. taiḥ sā ratnapeṭā rājño bimbisārasyopanāmitā lekhaśca/
465.022. rājā bimbisāro lekhaṃ vācayitvā amātyānāmantrayate--kiṃ bhavantastadrājño durlabham? amātyāḥ kathayanti--devo vastrādhipatiḥ, sa rājā ratnādhipatiḥ/
465.024. tasya vastrāṇi durlabhāni/
465.024. tena tasya mahārhāṇāṃ vastrāṇāṃ vastrāṇāṃ peṭāṃ pūrayitvā prābhṛtamanupreṣitaṃ lekhaśca dattah--priyavayasya, tvaṃ mamādṛṣṭasakhā/
465.026. yatkiṃcittava rājagṛhe prayojanaṃ bhavati, mama lekho dātavyaḥ/
465.026. tatsarvaṃ pariprāpayiṣyāmi/
465.027. te taṃ prābhṛtamādāya yena rorukaṃ tena prakrāntāḥ/
465.027. anupūrveṇa rorukamanuprāptāḥ/
465.028. taiḥ sā vastrapeṭā rājño rudtāyaṇasyopanāmitā lekhaṣca/
465.028. sa dūtaḥ pratyāgataḥ/
465.028. athāpareṇa samayena rājā rudrāyaṇo 'mātyagaṇaparivṛtaḥ/
465.029. so 'mātyānāmantrayate--bhavantaḥ, kīdṛśastasya rājño ānāhapariṇāhah? te kathayanti--yādṛśa eva devasya, api tu sa rājā svayaṃ prahartā/
465.030 prātisīmaiḥ kīdṛśaṃ rajabhiḥ sārdhaṃ saṃgrāmayati? rudrāyaṇasya rājño maṇivarma pañcāṅgepetośītam uṣṇasaṃsparśamuṣṇe śootasaṃsparśaṃ duśchedaṃ durbhedaṃ viṣaghnamavabhāsātmakaṃ ca/
465.032. tena tasya taṃ prābhṛtamanupreṣitam <466>lekhaśca dattah--priyavayasya, idaṃ mayā ca tava maṇivarma prābhṛtamanupreṣitaṃ pañcāṅgopetaṃ śīte uṣṇasaṃsparśamuṣṇe śītasaṃsparśaṃ duśchedaṃ durbhedaṃ viṣaghnamavabhāsātmakam/

466.002. na tvayaitatkasyaciddātavyam/
466.003. sa dūtastanmaṇivarma ādāya lekhaṃ ca, yena rājagṛhaṃ tena prakrāntaḥ/
466.003. anupūrveṇa rājagṛhamanuprāptaḥ/
466.004. tena tanmaṇivarma rājño bimbisārasyopanītaṃ lekhaśca/
466.004. rājā bimbisārastaṃ dṛṣṭvā vismayamāpannaḥ/
466.005. tena ratnaparīkṣakā āhūtāh--mūlyamasya kuruta/
466.005. te kathayanti--deva, ekaikaratnamanardho 'yam/
466.006. dharmatā khalu yasya na śakyate mūlyaṃ kartum, tasyaikaikasya koṭimūlyaṃ kriyate/
466.007. rājā bimbisāro vyathitaḥ kathayati--kiṃ mayā tasya prābhṛtamanupreṣitavyaṃ bhaviṣyati? sa saṃlakṣayati--ayaṃ buddho bhagavān/
466.008. sa rājñaḥ sarvadasyānuttarajñānajño vaśiprāptaḥ/
466.009. gacchāmi, buddhaṃ bhagavantaṃ pṛcchāmi/
466.009. sa tamādāya yena bhagavāṃstenopasaṃkrāntaḥ/
466.009. upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
466.010. rājā bimbisāro bhagavantamidamavocat--roruke bhadanta nagare rājā rudrāyaṇo nāma prativasati mamādṛṣṭasakhā/
466.011. tena mama pañcāṅgopatamaṇivarma prābhṛtamanupreṣitam/
466.012. ahaṃ tasya kiṃ prābhṛtamanupraṣeyāmi? bhagavānāha--tathāgatapratimāṃ paṭe likhāpayitvā prābhṛtamanupreṣaya/
466.013. tena citrakarā āhūyotkāh--tathāgatapratimāṃ peṭe citrayatha/
466.014. durāsadā buddhā bhagavantaḥ/
466.014. te na śaknuvanti bhagavato nimittamudgrahītum/
466.015. te kathayanti--yadi devo bhagavantamantargṛhe bhojayet, evaṃ svayaṃ saṃjñāpaya bhagavato nimittamudgrahītum/
466.016. rājñā bimbisāreṇa bhagavānantargṛhe upanimantrya bhojitaḥ/
466.016. asecanakadarśanā buddhā bhagavantaḥ/
466.017. te yamevāvayavaṃ bhagavataḥ paśyanti, tameva paśyanto na tṛptiṃ gacchanti/
466.018. te na śaknuvanti bhagavato nimittamudgrahītum/
466.019. bhagavānāha--mahārāja, khedamāpatsyante, na śakyate tathāgatasya nimittamudgrahītum/
466.019. api tu paṭakamānaya/
466.019. tena paṭaka ānītaḥ/
466.020. tatra bhagavatā chāyā utsṛṣṭā, uktāśca--raṅgaiḥ pūrayata/
466.020. tasyādhastāccharaṇagamanaśikṣāpadāni lakhitavyāni/
466.021. anulomapratilomadvādaśāṅgaḥ pratītyasamutpādo likhitavyaḥ/
466.021. gāthādvayaṃ ca likitavyam--
466.023. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
466.024. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//1//
466.025. asmin yo dharmavinaye hyapramattaścariṣyati/
466.026. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//2//
466.027. yadi kathayati--kimidam? vaktavyam--iyamabhyupapattiriyaṃ śikṣā iyaṃ lokasaṃvṛtiriyamatyutsāhatā/
466.028. tairyathāsaṃdiṣṭaṃ sarvamabhilikhitam/
466.028. bhagavatā rājā bimbisāra uktah--mahārāja, rudrāyaṇasya lekhamanuprayaccha--priyavaysya, idaṃ te mayā trailokyaprativiśiṣṭaṃ prābhṛtamanupreṣitam/
466.029. asya tvayā ardhatṛtīyāni yojanāni mārgaśobhā kartavyam/
466.030. svayameva caturaṅgena balakāyena pratyudgantavyam/
466.031. vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṃ pūjāṃ satkāraṃ kṛtvodghāṭayitavyam/
466.031. tataste mahataḥ puṇyasyāvāptirbhaviṣyatīti/
466.032. rājñā bimbisāreṇa yathāsaṃdiṣṭaṃ lekho likhitvā saṃpreṣitaḥ/
466.032. rājño <467>rudrāyaṇasya lekha upanāmitaḥ/

467.001. tena vācitaḥ/
467.001. tasyāmarṣaḥ/
467.001. so 'mātyānāṃ kathayati--bhavantaḥ, kīdṛśaṃ mama tena prabhṛtamanupreṣitam yasya satkāraḥ kartavyo bhaviṣyati? saṃnāhayata caturaṅgabalakāyam/
467.003. rāṣṭrāpamardanamasya kariṣyāmaḥ/
467.003. amātyāḥ kathayanti--deva, mahātmāsau rājā śrūyate/
467.004. na śakyaṃ tena yadvā tadvā pratiprābhṛtamanupreṣayitum/
467.004. ānupūrvī tāvatkriyatām/
467.005. yadi devasya na cittaparitoṣo bhaviṣyati, tatra kālajñā bhaviṣyāmaḥ/
467.005. evaṃ kriyatām/
467.006. tenārdhatṛtīyāni yojanāni mārgaśobhā kṛtā/
467.006. svayameva caturaṅgabalakāyena pratyudgamya praveśitaḥ/
467.007. vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṃ pūjāṃ kṛtvoddhāṭitā/
467.007. madhyadeśādvaṇijaḥ paṇyamādāya tatrānuprāptaḥ/
467.008. tairbuddhapratimāṃ dṛṣṭvā ekaraveṇa nādo muktah--namo buddhāyeti/
467.009. tasya buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvā sarvaromakūpāṇyāhṛṣṭāni/
467.009. sa kathayati--ka eṣa bhavanto buddho nāma? te kathayanti--deva, śākyānāṃ kumāra utpanno 'sti himavatpārśve nadyā bhāgīrathyāstīre kapilasya ṛṣerāśramapadasya nātidūre/
467.011. sa brāhamaṇair naimittikairvipaścikairvyākṛtaḥ/
467.012. sacedgṛhī agāramadhyāvasiṣyati, rājā bhaviṣyati cakravartī caturaṅgairvijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ/
467.013. tasyemānyevamrūpāṇi saptaratnāni bhavanti, tadyathā--cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam/
467.014. pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām/
467.015. sa imāmeva samudraparyantāṃ mahāpṛthvīṃkhilāmalaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa śamenābhinirjitya adhyāvasiṣyati/
467.016. sacet keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajiṣyati, tathāgato bhaviṣyatyarhan samyaksambuddho vighuṣṭaśabdo loke/
467.018. sa eṣa buddho nāma/
467.018. tasyaiṣā pratibhā/
467.019. idaṃ kim? abhyupapattiḥ/
467.019. idaṃ kim? śikṣāpadam/
467.019. idaṃ kim? lokasya pravṛttinivṛttī/
467.020. idaṃ kim? atyutsāhanā/
467.020. tena pratītyasamutpādo 'nulomapratilomaḥ sugṛhītaḥ kṛtaḥ//
467.021. atha rudrāyaṇo rājā sāmātyaḥ pratyūṣasamaye sarvārthān sarvakarmāntān pratiprasrabhya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhāṃ smṛtimupasthāpya/
467.022. sa imameva dvādaśāṅgaṃ pratītyasamutpādamanulomapratilomaṃ vyavalokayati, yaduta asmin satīdaṃ bhavati, asyotpādādidamutpadyate yaduta avidyāpratyayāḥ saṃskārā yāvatsamudayo nirodhaśca bhavati/
467.024. tenemaṃ dvādaśāṅgaṃ pratītyasamutpādamanulomapratilomaṃ vyavalokayatā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
467.026. sa dṛṣṭasatyo gāthāṃ bhāṣate--
467.027. bhūratnena hi buddhena prajñācakṣurviśodhitam/
467.028. namastasmai suvaidyāya cikitsā yasya hīdṛśī//3//
467.029. tena rājño bimbisārasya saṃdiṣṭam--priyavayasya, tvāmāgamya mayodddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpito devamanuṣyeṣu/
467.030. ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, anādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
467.032. bhikṣudarśanamākāṅkṣāmi/
467.032. tadarhasi bhikṣuṃ preṣayitum/
467.032. atha sa rājā bimbisāro yena bhagavāṃstenopasaṃkrāntaḥ/

468.001. <468>upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/
468.001. ekāntaniṣaṇṇo bhagavantamidamavocat--rudrāyaṇena bhadanta rājñā satyāni dṛṣṭāni/
468.002. tena mama saṃdiṣṭam--bhikṣudarśanamākāṅkṣāmīti/
468.003. bhagavān saṃlakṣayati--katamasya bhikṣo rudrāyaṇo rājā saparivāro vineyo rairukanivāsī ca janakāyah? kātyāyanasya bhikṣoḥ/
468.004. tatra bhgavānāyuṣmantaṃ mahākātyāyanamāmantrayate--samanvāhara kātyāyana rauruke nagare rudrāyaṇaṃ rājānaṃ saparivāraṃ raurukanivāsinaṃ ca janakāyam/
468.006. adhivāsayatyāyuṣmān mahākātyāyanaḥ/
468.006. bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikātprakrāntaḥ/
468.007. athāyuṣmān mahākātyāyanastasyā eva rātryā atyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat/
468.008. rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ paribhuktaṃ śayanaṃ pratiśāmya samādāya pātracīvaraṃ pañcaśataparivāro yena raurukaṃ tena cārikāṃ prakrāntaḥ/
468.010. rājñā bimbisāreṇa rudrāyaṇasya rājño lekho 'nupreṣitaḥ/
468.011. priyavayasya, eṣa te bhikṣurmayā śāstṛkalpo mahāśrāvako 'nupreṣitaḥ/
468.012. asya tvayārdhatṛtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca/
468.012. svayameva caturaṅgena balakāyena pratyudgantavyaḥ/
468.013. pañca vihāraśatāni kartavyāni/
468.013. pañca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni dātavyāni/
468.014. pañca piṇḍaśatāni prajñāpayitavyāni/
468.015. ataste mahataḥ puṇyasyāvāptirbhaviṣyati/
468.015. tenārdhatṛtīyāni yojanāni mārgaśobhā kṛtā, nagaraśobhā kṛtā, pañca vihāraśatāni, yena ekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatā satkāreṇa rorukaṃ nagaraṃ praveśitaḥ/
468.017. bahir nagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni, vistīrṇāvakāśe ca pṛthivīpradeśe āsanaprajñaptiḥ kāritā/
468.019. ayuṣmān mahākātyāyanaḥ purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ/
468.020. anekāni praṇiśatasahasrāṇi saṃnipatitāni/
468.021. kānicitkutūhalajātāni, kānicitpūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni/
468.021. tata āyuṣmatā mahākātyāyanena tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahāviśeṣo 'dhigataḥ/
468.023. kaiścicchrotāpattiphalam, kaiścidnāgāmiphalam, kaiścitpravrahya sarvalkeśaprahāṇādarhattvaṃ sākṣātkṛtam, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścitpratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksambodhau/
468.026. yadbhūyasā sā pariṣadbuddhaniṃnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā//
468.027. rauruke nagare tiṣyaḥ puṣyaśca gṛhapatī vasataḥ/
468.027. tau yenāyuṣmān mahākātyāyanastenopasaṃkrāntau/
468.028. upasaṃkramya āyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte niṣaṇṇau/
468.029. tiṣyapuṣyau gṛhapatī āyuṣmantaṃ mahākātyāyanamidamavocatām--labhevahi āryamahākātyāyana svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
468.030. careva āryamahākātyāyana bhavato 'ntike brahmacaryamiti/
468.031. tāvayuṣmatā kātyāyanena pravrajitāvupasampāditau, avavādo dattaḥ/
468.031. tābhyām yujyamānābhyāṃ vyāyacchamānābhyāṃ ghaṭamānābhyāmidameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalam <469>viditvā sarvasaṃskāragatīḥ śataśaḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
469.002. arhantau saṃvṛttau traidhātukavīrāgau samaloṣṭakāñcanāvākāśapāṇisamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṃvitprāptau bhvalābhalobhasatkāraparānmukhau/
469.004. sendropendrāṇāṃ devānāṃ pūjyau mānyavabhivādyau ca saṃvṛttau/
469.004. tau jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtau/
469.006. tayorjñātṛbhiḥ śarīrapūjāṃ kṛrtvā dvau stūpau kāritau--ekastiṣyasya, dvitīyaḥ puṇyasya//
469.007. rudrāyaṇo rājā dine dine āyuṣmato mahākātyāyanasyāntikād dharmaṃ śrutvā antaḥpurasyārocayati--āryo mahākātyāyano madhuramadhuraṃ dharmaṃ deśayati kṣaudramiva madhuraṃ praprīṇayatīti/
469.009. tāḥ kathayanti--devasya saphalo buddhotpādaḥ/
469.009. katham? yena tvaṃ dharmaṃ śṛṇoṣi/
469.010. yadyevam, yūyaṃ kasmāñ śṛṇutha? deva, vayaṃ hrīmantyaḥ/
469.010. kathaṃ vayaṃ tatra gatvā dharmaṃ śṛṇumah? yadyāryo mahākātyāyana ihaivāgatya dharmaṃ deśayet, evaṃ vayamapi śṛṇuyām iti/
469.011. rudrāyaṇena rājñā āyuṣmān mahākātyāyana uktah--mama ārya sāntaḥpuramicchati śrotum/
469.012. sa kathayati--mahārāja, na bhikṣavo 'ntaḥpuraṃ praviśya dharmaṃ deśayanti/
469.013. pratikṣipto bhagavatā antaḥpurapraveśaḥ/
469.014. ārya, atra ko 'ntaḥpurasya dharmaṃ deśayati? mahārāja, bhikṣuṇyaḥ/
469.014. rudrāyaṇarājñā bimbisārasya rājño lekho 'nupreṣitah--priyavayasya, antaḥpuramicchati dharmaṃ śrotum/
469.015. tadarhasi kāṃcidbhikṣuṇīṃ preṣayitum/
469.016. bimbisāro rājā taṃ lekhaṃ vācayitvā yena bhagvāṃstenopasaṃkrāntaḥ/
469.016. upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ/
469.017. ekāntaniṣaṇṇo rājā bimbisāro bhagavantamidamavocat--rudrāyaṇena bhagavan rājñā lekho 'nupreṣitah--antaḥpuramicchati dharmaṃ śrotum/
tadarhasi kāṃcidbhikṣuṇīṃ preṣayitumiti/
469.019. tadatra kathaṃ pratipattavyamiti? bhagavān saṃlakṣayati--katarasyā bhikṣuṇyā rudrāyaṇasya rājño antaḥpuraparijano vineyo raurukanivāsī ca strījana iti? paśyati śailāyā bhikṣuṇyāḥ/
469.021. tatra bhagavāñchailāṃ bhikṣuṇīmāmantrayate--samanvāhara śaile rauruke nagare rudrāyaṇasya rājño 'ntaḥpurajanaṃ raurukanivāsinaṃ strījanamiti/
469.022. evaṃ bhadanteti śailā bhikṣuṇī bhagavataḥ pratiśrutya pādau śirasā vanditvā bhagavato 'ntikāt prakrāntā/
469.024. atha śailā bhikṣuṇī tasyā eva rātrertyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya caritvā kṛtabhakrakṛtyā pañcādbhaktapiṇḍapātapratikrāntā yathāparibhuktaṃ śayanāsanaṃ pratisamayya samādāya pātracīvaraṃ pañcaśataparivārā yena raurukaṃ nagaraṃ tena cārikāṃ prakrāntā/
469.027. bimbisāreṇa ca rājñā rudrāyaṇasya rājño lekho 'nupreṣitah--priyavayasya, eṣā te mayā mahāśrāvikā śāstrānugatā pañcaśataparivārā preṣitā/
469.028. asyāṃ tvayārdharṛtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca/
469.029. svayameva ca caturaṅgena balakāyena pratyudgantavyam/
469.029. abhyantare ca nagarasya pañca vihāraśatāni kārayitavyāni, pañca mañcapīṭhaśatāni, vṛṣikoccabimbopadhānacaturasrakaśatāni dātavyāni, pañca piṇḍapātaśatāni prajñāpayitavyāni/
469.031. ataste puṇyasyāvāptirbhaviṣyatīti/
469.032. rudrāyaṇena rājñā lekhaṃ vācayitvā prāmodyajātenārdhatṛtīyāni yojanāni mārgaśobhā kāritā/

470.001. anekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatā satkāreṇa raurukaṃ nagaraṃ praveśitā/
470.002. abhyantare ca nagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavṛṣikoṣabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni/
470.003. śailā bhikṣuṇī rudrāyaṇasya rājño 'ntaḥpuraṃ praviśya dine dinai dharmaṃ deśayati/
470.004. rudrāyaṇo rājā vīṇāyāṃ kṛtāvī, candraprabhā devī nṛtye/
470.005. yāvadapareṇa samayena rudrāyaṇo rājā vīṇāṃ vādayati, candraprabhā devī nṛtyati/
470.005. tena tasyā nṛtyantyā bināśalakṣaṇaṃ dṛṣṭam/
470.006. sa tāmitaścāmutaśca nirīkṣya saṃlakṣayati--saptāhasyātyayātkālaṃ kariṣyati/
470.007. tasya hastādvīṇā srastā, bhūmau nipatitā/
470.007. candraprabhā devī kathayati--deva, mā mayā durnṛtyam? devi, na tvayā dunṛtyam/
470.008. api tu mayā tava nṛtyantyā vināśalakṣaṇaṃ dṛṣṭam--saptame divase tava kālatriyā bhavatīti/
470.009. candraprabhā devī pādayor nipatya kathayati--deva yadyevam, kṛtopasthānāhaṃ devasya/
470.010. yadi devo 'nujānīyāt, ahaṃ pravrajeyamiti/
470.010. sa kathayati--candraprabhe, samayato 'nujānāmi/
470.011. yadi tāvatpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkaroṣi, eṣa eva te duḥkhāntaḥ/
470.012. atha sāvaśeṣasamyojanā kālaṃ kṛtvā deveṣūpapadyase, devabhūtayā te mamopadarśayitavyamiti/
470.013. sā kathayati--deva, evaṃ bhavatviti/
470.013. sā rudrāyaṇena rājñā śailāyā bhikṣuṇyāḥ samarpitā--āryacandraptabhā devī ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikcuṇībhāvam/
470.015. tadarhasi tāṃ pravrājayitumupasampādayitumiti/
470.015. śailā bhikṣuṇī kathayati--evaṃ bhavatu, prabrājayāmīti/
470.016. tayāsau pravrājitā upasampāditā ca/
470.016. samanvāhṛtya cāvavādo dattah--maraṇasaṃjñāṃ bhāvayeti/
470.017. candraprabhā devī maraṇasaṃjñāṃ bhāvayitumārabdhā/
470.017. sā saptame divase kālagatā cāturmahārājikeṣu deveṣūpapannā/
470.018. dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya, trīṇi cittānyutpadyante--kutaścyutaḥ, kutropapannaḥ, kena karmaṇeti/
470.019. candraprabhā devakanyā saṃlakṣayati--kṛto 'haṃ cyutā? manuṣyebhyaḥ/
470.020. kutropapannā? cāturmahārājikeṣu deveṣu/
470.021. kena karmaṇā? bhagavataḥ śāsane brāhmacaryaṃ caritveti/
470.021. tasyā etadabhavat--tadapratirūpaṃ syādyadahaṃ paryuṣitaparivāsā bhagavantaṃ darśanāyopasaṃkramitum/
470.022. yannvahamaparyuṣitaparivāsaiva bhagavantaṃ darśanāyopasaṃkrāmeyamiti/
470.023. atha candraprabhā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrī tāmeva rātrīṃ divyānāmutpalakumudapuṇḍarīkamāndāravāṇāmutsaṅgaṃ pūrayitvā sarvaṃ veṇuvanaṃ kalandakakanivāpamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya/
470.026. bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā candraprabhayā devakanyayā viṃśatiśikharasamudgataṃsatkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam/
470.028. sā dṛṣṭasatyā trirudānamudānayati--idamasmākaṃ bhadanta, na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir neṣṭair nasvajanabandhuvargair na pūrvapretair na śramaṇabrāhmaṇairyadbhagavatāsmākaṃ kṛtam/
470.030. ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭāpitā devamanuṣyeṣu/
470.032. āha ca--

471.001. tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahuduḥkhayuktaḥ/
471.003. apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ//4//
471.005. tvadāśrayādāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ/
471.007. prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca duḥkhārṇavapāramasmi//5//
471.009. jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya/
471.011. bhavasahasrasudurlabhadarśana sphalamadya mune tava darśanam//6//
471.013. avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jāraharṣā/
471.015. parigamya pradakṣiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma//7//
471.017. atha candraprabhā devakanyā vaṇigiva labdhalābhaḥ, sasyasampanna iva karṣakaḥ, śūra iva vijitasaṃgrāmaḥ, sarvarogaparimukta ivāturaḥ, yayā vibhūtyā bhagavatsakāśāmāgatā tayaiva vibhūtyā svarbhavanaṃ saṃprasthitā/
471.019. tasyā etadabhavat--mayā rudrāyaṇasya rājñaḥ pratijñātamupadarśayiṣyāmīti/
471.020. atha candraprabhā devakanyā yena rājā rudrāyaṇastenopasaṃkrāntā/
471.020. tena khalu samayena rudrāyaṇo rājā ekākī gṛhasyoparitalake śayitaḥ/
471.021. sa tayā udārāvabhāsaṃ kṛtvā acchaṭāśabdena pratibodhitaḥ/
471.022. sa middhāvasthalocanāparisphuṭo 'vijñātaḥ kathayati--kā tvamiti? sā kathayati--ahaṃ candraprabheti/
471.023. rājā kathayati--āgaccha, paricārayāma iti/
471.023. sā kathayati--deva, cyutāhaṃ kālagatā cāturmahārājikeṣu deveṣūpapannā/
471.024. yadīcchasi mayā sārdhaṃ samāgamam, bhagavato 'ntike pravraja/
471.025. yadi tāvaddṛṣṭadharmā sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyase, sa eva te 'nto dukhasya/
471.026. atha sāvaśeṣasamyojanaḥ, kālaṃ kṛtvā cārturmahārājikeṣu deveṣūpapatsyase/
471.026. tatra te mayā sārdhaṃ samāgamo bhaviṣyati/
471.027. ityuktvā tatraivāntarhitā/
471.027. rudrāyaṇo rājā kṛtsnāṃ rātriṃ pravrajyāmanuvicintayan kālyamevotthāya amātyānāmantrayate--paśyata bhavantaḥ, candraprabhā devī kva tiṣṭhatīti? te kathayanti--deva, kālagateti/
471.029. rudrāyaṇaḥ saṃlakṣayati--na mama pratirūpaṃ syādyadahaṃ devatācodito 'ham agāramadhyāvaseyam/
471.030. saṃnidhānī kālaparibhogena vā kāmān paribhuñjīyam/
471.031. yannvahaṃ śikhaṇḍinaṃ kumāraṃ rājye 'bhiṣicya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajeyamiti/
471.032. tena hirubhirukāvagrāmātyau ddutanāhūtoktau <472>bhavantau, yādṛśa eva mama śikhaṇḍī kumāraḥ putraḥ, tādṛśa eva yuvayoḥ/


472.001. sa eṣa yuvābhyāmahitānnivārayitavyo hite ca saṃniyojayitavyaḥ/
472.002. ahaṃ pravrajāmi svākhyāte dharmavinaye iti/
472.002. etau sāśrukaṇṭhau byavasthitau/
472.003. śikhaṇḍyapi kumāro 'bhihitah--putra, yathaiva tvaṃ mama vacanaṃ śrotavyaṃ kartavyaṃ manyase, tathā anayorapi hirubhirukayoragrāmātyayorvacanaṃ śrotavyaṃ kartavyaṃ manyathāḥ/
472.004. ahaṃ pravrajāmi svākhyāte dharmavinaye/
472.005. iti śrutvā so 'pi sāśrukaṇṭho vyavasthitaḥ/
472.005. tato rudrāyaṇena rājñā rauruke nagare ghaṇṭāvadhoṣaṇaṃ kāritam--śṛṇvantu bhavanto raurukanivāsinaḥ paurā nānādeśābhyāgataśca janakāyaḥ/
472.007. ahaṃ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajiṣyāmi/
472.008. bhūyaśaḥ putramāha--putra, tvayā rājyaṃ kārayatā kasyacidaparādhyaṃ na kṣantavyamiti/
472.009. anuraktapaurajanapado 'sau rājā/
472.009. śrutvā sarva eva raurukanivāsī janakāyo 'nyaśca nānādeśābhyāgātaḥ sāśrukaṇṭho vyavasthitaḥ/
472.010. tato rudrāyaṇo rājā śikhaṇḍinaṃ kumāraṃ rājye pratiṣṭhāpya bandhujanaṃ kṣamāpayitvā śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānāni datvā paṇyāni kṛtvā ekena puruṣeṇopasthāyakena rājagṛhābhimukhah {samprasthitah}/
472.012. tataḥ śikhaṇḍī rājā sāntaḥpurāmātyapaurajanapado 'nyaśca nānādeśābhyāgato janakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ/
472.013. so 'nekaiḥ praṇiśatasahasrairanugamyamāno raurukānnagarānniṣkramya anyatamāsminnudyāne vividhataruṣaṇḍamaṇḍite nānāpuṣpasalilasampanne haṃsakroñcamayūraśukasārikākokilajīvaṃjīvakanirghoṣite muhūrtamāsthāya raurukaṃ nagaramavalokya śikhaṇḍinaṃ rājānamāmantrayate--putra, mayā dharmeṇa rājyaṃ kāritam, yena me iyanti praṇiśatasahasrāṇi pṛṣṭhato 'nuvaddhāni/
472.017. tattvayāpi dharmeṇa rājyaṃ kārayitavyamiti/
472.017. so 'pi janakāyaḥ samāśvāsyoktah--bhavantaḥ, eṣa yuṣmākaṃ rājā samanuyukto mayā/
472.018. nivartate, sukhaṃ prativatsyatha, ityuktvā saṃprasthitaḥ/
472.019. rājā śikhaṇḍī sāntaḥpurakumārāmātyapaurajanapado 'śruparuyākulekṣaṇo muhūrmuhūr nivartya nirīkṣamāṇo raurukaṃ nagaraṃ pratinivṛttaḥ/
472.020. tato rudrāyaṇo rājā anupūrveṇa rājagṛhaṃ nagaramanuprāptaḥ/
472.021. tenodyāne sthitvā sa puruṣa uktah--gaccha bhoḥ puruṣa, rājño bimbisārasya gatvā nivedaya--rudrāyaṇo nāma udyāne tiṣṭhatīti/
472.022. tena puruṣeṇa gatvā rājño bimbisārasya niveditam--deva, rudrāyaṇo rājā udyāane tiṣṭhatīti, sa rājā śrutvā sahasaivotthitaḥ pauruṣānāmantrayate--bhavantaḥ, mahāsādhano rājā apratisaṃvidita evāgataḥ/
472.024. na yuṣmākaṃ kenacidvijñāt iti? sa kathayati--deva, kuto 'sya sādhanam? ātmanā dvitīya āgata iti/
472.025. rājā bimbisāraḥ saṃlakṣayati--na mama pratirūpaṃ syādyadahaṃ rāhānaṃ kṣatriyaṃ mūrdhnāmiṣiktamevameva praveśayeyam/
472.027. mahatā satkāreṇa praveśayāmīti viditvā mārgaśobhāṃ bagaraśobhāṃ ca kārayitvā caturaṅgena balakāyena pratyudgataḥ/
472.028. kaṇṭhe pariṣvajya hastiskandhe āropya rājagṛhaṃ mahānagaraṃ praveśitaḥ/
472.029. nānāgandhaparibhāvitenodakena snāpitaḥ/
472.029. rājārhaivastrairgandhamālyavilepanaiśca samalaṃkṛtya bhojitaḥ/
472.030. mārgaśrame prativinodite uktah--priyavayasya, sphītaṃ rājyamapāsya antaḥpuraṃ kumārānāmātyān paurajanapadān kimihāgamanaprayojanam? mā kenacidbhūmyantareṇa rājñā rāṣṭrāvamardanaḥ kṛtah? kumāreṇa vā kenacidduṣṭāmātyavigrāhitena rājyābhinandinā parākrāntamiti? sa kathayati--vayasya, <473>ākaṅkṣāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/

473.001. iti śrutvā rājā bimbisāra āttamanāḥ pūrvakāyamabhyunnamayya dakṣiṇabāhumābhiprasāryodānamudānayati--aho buddhaḥ, aho dharmaḥ, aho saṃghah aho dharmasya svākhyātatā, yatredānīmevaṃvidhāḥ puruṣāḥ sphītaṃ rājyamapahāya sphītamantaḥpuraṃ vistīrṇasvajanabandhuvargaṃ sphītāni ca kośakoṣṭhāgārāṇyapahāya ākāṅkṣante svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
473.005. ityuktvā rājānaṃ rudrāyaṇaṃ samādāya yena bhagavāṃsetnopasaṃkrāntaḥ/
473.006. tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati/
473.007. adrākṣīdbhagavān rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ dūrādeva/
473.007. dṛṣṭvā ca punarbhikṣūnāmantrayate sma--eṣa bhikṣavo rājā bimbisāraḥ saprābhṛta āgacchati/
473.008. nāstitathāgatasyaivaṃvidhaḥ prābhṛto yathā vineyaprābhṛtaḥ/
473.009. ityuktvā tūṣṇīmavasthitaḥ/
473.009. rājā bimbisāro bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ/
473.010. ekāntaniṣaṇṇo rājā biṃvisāro bhagavantamidamavocat--ayaṃ bhadanta rājā rudrāyaṇa ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam/
473.011. taṃ bhagavān pravrājayatu, upasampādayatu anukampāmupādāyeti/
473.012. sa bhagavatā ehibhikṣukayā ābhāṣitah--ehi bhikṣo, cara brāhmacaryamiti/
473.013. sa bhagavato vācāvasāne eva muṇḍaḥ saṃvṛttaḥ saṃghāṭīprāvṛtaḥ pātrakaravyagrahasto varṣaśatopasampannasya bhikṣorīryāpathenāvasthitaḥ//
473.015. ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparivṛtadehaḥ/
473.017. sadyaḥ praśāntendraya eva tasthau evaṃ sthito buddho manorathena//8//
473.019. āyuṣmān rudrāyaṇaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇṭāya prāvikṣat/
473.020. sa mahājanakāyena dṛṣṭaḥ/
473.020. eṣa ca śabdo rājagṛhe nagare samantato visṛtah--rudrāyaṇo rājā bhagavatā pravrajitaḥ, sa rājagṛhaṃ bhikṣārthī praviṣṭaḥ/
473.021. iti śrutvā anekāni prāṇiśatasahasrāṇi saṃnipatitāni/
473.022. antarbhavanavicāriṇyo 'pi yoṣito vātāyanagavākṣavedikāsvavasthitā nirīkṣitumārabdhāḥ/
473.023. amātyai rājño bimbisārasya niveditam--deva, rudrāyaṇo rājā rājagṛhaṃ piṇḍāya praviṣṭo 'nekaiḥ prāṇiśatasahasraiḥ parivṛtastiṣṭhatīti/
473.024. śrutvā ca punā rājā bimbisāro yena rudrāyaṇo bhikṣustenopasaṃkrāntaḥ/
473.025. upasaṃkramya rudrāyaṇaṃ bhikṣumidamavocat--
473.026. bhuktvā grāmasahasrāṇi raurukaṃ ca narādhipa/
473.027. utsṛṣṭaṃ piṇḍameṣāṇaḥ kaccinna paritapyase//9//
473.028. bhuktvā śatapale pātre sauvarṇe rājate 'tha vā/
473.029. bhuñjāno mṛnmaye pātre kaccinna paritapyase//10//
473.030. śālīnāmodanaṃ bhuktvā śuci māṃsopasevitam/
473.031. bhuñjānaḥ śuṣkakulmāṣān kaccinna paritapyase//11//

474.001. <474>hitvā kauśeyakarpāsān kṣaumaṃ kauṭumbakāśikān/
474.002. dhārayan pāṃśukūlāni kaccinna paritapyase//12//
474.003. kūṭāgāre śāyitvā tvaṃ nirvāte sparśitāgate//
474.004. āsīno vṛkṣamūleṣu kaccinna paritapyase//13//
474.005. paryaṅke 'vaśayitvā tvaṃ mṛduke tūlasaṃnibhe/
474.006. tṛṇasaṃstare śayānaḥ kaccinna paritapyase//14//
474.007. bhāryāṃ sadṛśikāṃ gṛdyāmāśravāṃ vai priyaṃvadām/
474.008. rudantīṃ viprahāya tvaṃ kaccinna paritapyase//15//
474.009. yānaistvaṃ hastigrīvābhiraśvairapi rathairapi/
474.010. padbhyāṃ paribhraman bhūmau kaccinna paritapyase//16//
474.011. koṣṭhāgārāṇi kośaṃ ca bahuvittaṃ prahāya vai/
474.012. ākiṃcanyamanuprāptaḥ kaccinna paritapyase//17// iti/
474.013. rudrāyaṇaḥ prāha--
474.014. anṛddhirdamayatyenaṃ sacedbhavati durdamaḥ/
474.015. parabhojanabhuñjānaḥ kathaṃ damayate yugam//18// iti/
474.016. rājā bimbisāraḥ prāha--
474.017. kiṃ nu tvaṃ durmanā rājan kiṃ dīna iva bhāṣase/
474.018. dadāmyupārdharājyaṃ te bhuṅkṣva bhogaparāyaṇa//19//
474.019. kiṃ nu tvaṃ durmanā rāhan kiṃ dīna iva bhāṣase/
474.020. dadāmi pravarān bhogān yān kāṃścinmanasecchasi//20// iti/
474.021. rudrāyaṇa prāha--
474.022. na rājan kṛpaṇo loke dharmakāyena saṃspṛśet/
474.023. deva tripathanirāśī(?) dhruvaṃ tasya vidhīyate//21//
474.024. yastu dharmavirāgārthamadharme nirato nṛpaḥ/
474.025. sa rājan kṛpaṇo jñeyastamastamaḥparāyaṇaḥ//22//
474.026. śṛṇu me tvaṃ mahārāja dharmatā deśayāmyaham/
474.027. śrutvā dharmaṃ tato jñeyo yadi tvaṃ prītimeṣyasi//23//
474.028. nirguṇasya śarīrasya eka eva mahāguṇaḥ/
474.029. yathā yathā vidhāryaṃ te tattathaivānuvartate//24//
474.030. daśeme varṣadaśāḥ puruṣasyāsu nirucyate/
474.031. trīṭā tatra ratiḥ kā vā putraparadhaneṣu vā//25//

475.001. <475>putrādveṣiṇīyāmāhurbhāryayā kṛtirucyate/
475.002. śaurā dhanaṃ prārthayante rājan mukto 'smi bandhanāt//26//
475.003. na bhaiṣajyāni trāyante na dhanaṃ jñātayo na ca/
475.004. na sarvavidyā na balaṃ na śauryaṃ trāyate 'ntakāt//27/
475.005. devāpi santīha mahānubhāvāḥ sthānecvihocceṣu cirāyuṣo 'pi/
475.007. āyuḥkṣayānte 'pi tataścyavante mucyeta ko neha śarīrabhedāt//28//
475.009. rājyāni kṛtvāpi mahānubhāvā vṛṣṇyandhakāḥ kuravaśca pāṇḍavāśca/
475.011. saṃpannacittā yaśasā jvalantas te na śaktā maraṇaṃ nopagantum//29//
475.013. na samyamena tapasā na rājan na karmaṇā na rājan na karmaṇā vīryaparākrameṇa vā/
475.015. na vittapūgair na dhanairudāraiḥ śakyaṃ kadācinmaraṇādvimoktam//30//
475.017. naivāntarīkṣe na samudramadhye na parvatānāṃ vivaraṃ praviśya/
475.019. na vidyate sa pṛthivīpradeśo yatra sthitaṃ na prasaheta mṛtyuḥ//31//
475.021. naivāntarīkṣe na samudramadhye na parvatānāṃ vivaraṃ praciśya/
475.023. na vidyate sa pṛthivīpradeśo yatra sthitaṃ na prasaheta karma//32//
475.025. yānīmānyapaviddhāni vikṣiptāni diśo diśa/
475.026. kapotavarṇānyasthīni tāni dṛṣṭveha kā ratiḥ//33//
475.027. imāni yānyupasthānāni alāburiva serabhe/
475.028. śaṅkhavarṇāni śīrṣāṇi tāni dṛṣṭveha kā ratiḥ//34//
475.029. yamātape chādayase śīte yamupagūhase/
475.030. evaṃ te priyamātmānaṃ rājan mṛtyurhaniṣyati//35//

476.001. <476>yāvanmṛtyorvaśaṃ bhuṅkte paridhatte dadāti vā/
476.002. taddhi tasya svakaṃ jñeyamanyannityaṃ vigacchati//36//
476.003. asādhāraṇamanyeṣāmaśaurāharaṇaṃ nidhim/
476.004. martyo nidahyāddānena anyena sukṛtena vā//37//
476.005. purā hi tvāṃ vyāghra iva mṛgaṃ nihatya vyādhirjarā karṣati antakaśca/
476.007. na te mitrāṇyapaneṣyanti rogaṃ saṃgamya sodaryagaṇāśca sarve//38//
476.009. yadeva labdhādhikamasya bhavati dhanaṃ dhānyaṃ rajataṃ jātarūpam/
476.011. dāyādyamevānuvicintayanti putrāḥ sadārā anujīvinaśca//39//
476.013. sacedṛṇaṃ bhvati piturmṛtasya priyāḥ sutā nāsya vahṇiṃ viśanti mṛtyau na vāpyaśrumukhā rudanti rāhuḥ pitā mama kāryateti(?)//40//
476.017. āyāntu sattvāḥ pitā mameti prakīrṇakeśāśrumukhā rudanti/
476.019. jyotiścāsya purato haranti hyaho batāyamamaro bhavediti//41//
476.021. dūṣyairenaṃ prāvṛtaṃ nirharanti jyotiḥ samādāya {ca tam} dahanti/
476.023. sa dahyate jñātibhī rudyamāna ekena vastreṇa vihāya bhogam//42//
476.025. eko hyayaṃ jāyate jāyamānastathā mriyate mriyamāṇo 'yamekaḥ/
476.027. eko duḥkhānanubhavatīha jantur na vidyate saṃsarataḥ sahāyaḥ//43//
476.029. etacca dṛṣṭveha parivrajanti kulāyakāste na bhavanti santaḥ/
476.031. te sarvasaṃgānabhisamprahāya na garbhaśayyāṃ punarāvasānti//33// iti/

477.001. <477>atha bimbisāro rājā rudrāyaṇena bhikṣuṇā uttarottareṇa pratibhānena nirākṛtastūṣṇīṃ niṣpratibhaḥ prakrāntaḥ//
477.003. atha śikhaṇḍī rājā yāvatkaṃciddharmeṇa rājyaṃ kārayitvā adharmeṇa rājyaṃ kārayitumārabdhaḥ/
477.004. sa hirubhirukābhyāmuktah--deva, dharmeṇa rājyaṃ kāraya, mā adharmeṇa/
477.004. tatkasya hetoh? puṣpaphalavṛkṣasadṛśā deva janapadāḥ/
477.005. tadyathā deva puṣpavṛkṣāḥ phalavṛkṣāśca kālena kālaṃ samyakparipālyamānā anuparataprayogeṇa yathākālaṃ puṣpāṇi phalāni cānuprayacchanti, evameva janapadāḥ pritipālyamānā anuparataprayogeṇa yathākālaṃ karapratyāyānanuprayacchantīti/
477.007. sa tābhyāṃ nivārito yāvattāvaddharmeṇa rājyaṃ kārayitvā punarapyadharmeṇa rājyaṃ kārayitumārabdhaḥ/
477.009. sa tābhyām yāvat trirapyuktaḥ/
477.009. visāriṇī kṛ(tṛ?)ṣṇā/
477.009. nivāryamāṇā nāvatiṣṭhate/
477.009. ruṣito 'mātyānāmantrayate--yo bhavanto rājñaḥ kṣatriyasya mūrdhābhiṣiktasya yāvat trirapyājñāṃ prativahati, tasya kīdṛśo daṇḍa iti/
477.011. tatra kecidduṣṭāmātyāḥ kathayanti--deva, kimatra jñātavyam? tasya vadho daṇḍa iti/
477.012. gāthe ca bhāṣante--
477.013. amātyasya ca duṣṭasya dantasya calitasya ca/
477.014. bhojanasya ca {ajīrṇasya} nānyatroddharaṇātsukham//45//
477.015. amātyaṃ buddhisampattiprajñāvinayakovidam/
477.016. kośasthaṃ ca balasthaṃ ca yo na hanyātsa ghātyate//43// iti/
477.017. śikhaṇḍī rājā kathayati--bhavantaḥ, mamaitau pitrā saṃnyastau/
477.017. nāhametau praghātayāmi/
477.018. kiṃ tvābhyāṃ mama darśanapathe na sthātavyamiti/
477.018. tayordvāraṃ nivāritam/
477.018. anyau dvau duṣṭāmātyau sthāpitau/
477.019. tau kathayatah--deva, nākranditā nāluñcitā nātaptā notpīḍitāstilāstailaṃ prayacchanti, tadvannarapate janapadā iti/
477.020. rājā kathayati--yadetābhyāṃ kṛtam, tatparaṃ pramāṇamiti/
477.021. tau janapadān pīḍayitumārabdhau/
477.021. yāvadanyatamo vaṇik paṇyamādāya raurukānnagarād rājagṛhamanuprāptaḥ/
477.022. sa āyuṣmatā rudrāyaṇena dṛṣṭaḥ/
477.023. kaccicchikhaṇḍī khalu raurukeṣu sabhtyavargo balavānarogaḥ/
477.025. dharmeṇa vā kārayati svarājyaṃ na cāsya kaścitparatopasargaḥ//47// iti/
477.027. sa kathayati--
477.028. tathyaṃ śikhaṇḍī khalu raurukeṣu sabhṛtyavargo balavānarogaḥ/
477.030. na cāsya kaścitparatopasargo adharmeṇa tu rājyaṃ karoti nityam//48//

478.001. <478>athāyuṣmān rudrāyaṇo 'nupūrvyā praṣṭumārabdhah--kastatrāmātyapradhānah? kasya śikhaṇḍī vaśena janapadān pīḍayatīti? sa kathayati--deva, hirubhirukayoramātyayordvāraṃ nivārya anyau duṣṭāmātyau sthāpitau/
478.003. tadvaśena śikhaṇḍī janapadān pīḍayatīti/
478.003. rudrāyaṇaḥ kathayati--gaccha tvaṃ bhoḥ puruṣa, raurukanivāsinaṃ janakāyaṃ samāścāsaya/
478.004. ahamapi tatra pracārite gamiṣyāmi/
478.005. ahamenaṃ śikhaṇḍinamahitānnivārayiṣyāmi, hite ca saṃniyojayiṣyāmīti/
478.006. sa vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya saṃprasthito 'nupūrveṇa raurukamanuprāptaḥ/
478.007. tena jñātīnāṃ rahasi niveditam--bhavantaḥ, ahaṃ paṇyamādāya rājagṛhaṃ gataḥ/
478.007. tatra mayā vṛddharājo dṛṣṭaḥ/
478.008. sa kathayati--ahaṃ pracāritaṃ raurukaṃ gamiṣyāmi, śikhaṇḍinaṃ cāhitānnivārayiṣyāmi, hite ca saṃniyojayiṣyāmi yathā janapadānna pīḍayatīti/
478.009. tairapareṣāmārocitam, tairapyapareṣām/
478.010. evaṃ karṇaparamparayā sa śabdastayorduṣṭāmātyayoḥ karṇaṃ gataḥ/
478.010. tau saṃlakṣayatah--yadi vṛddharājā āgamiṣyati, niyatamasau bhūyo hirubhirukāvagrāmātyau sthāpayiṣyati, āvayoścānarthaṃ kārayiṣyati/
478.012. tadupāyasaṃvidhānaṃ ca kartavyam yenāsavantarmārga eva praghātyata iti/
478.013. tābhyāṃ rājñaḥ śikhaṇḍina ārocitam--deva, śrūyate vṛddharājā āgacchatīti/
478.013. sa kathayati--pravrajito 'sau/
478.014. kimarthaṃ tasyāgamanaprayojanamiti? tau kathayatah--deva, yenaikadivasamapi rājyaṃ kāritam, sa vinā rājyenābhiraṃsyata iti kṛta etat? punarapyasau rājyaṃ kārayitukāma iti/
478.016. śikhaṇḍī kathayati--yadyasau rājā bhaviṣyati, ahaṃ sa eva kumāraḥ/
478.016. ko nu virodha iti? tau kathayatah--deva, apratirūpametat/
478.017. kathaṃ nāma kumārāmātyapaurajanapadairañjalisahasrair namasyamānena rājyaṃ kārayitvā punarapi kumāravāsena vastavyam? varaṃ deśaparityāgo na tu kumāravāsena vāsam/
478.019. tadyathāpi nāma puruṣo hastigrīvāyāṃ gatvā aśvapṛṣṭhena gacchet,aśvapṛṣṭhena gatvā rathena gacchet, rathena gatvā pādābhyāmeva gacchet, evameva rājyaṃ kārayitvā punaḥ kumāravāsena vāsa iti/
478.021. sa tābhyāṃ vipralabdhaḥ kathayati--kimatra yuktam? kathaṃ pratipattavyamiti? tau kathayatah--deva, praghātayitavyo 'sau/
478.022. yadi na praghātyate, niyataṃ duṣṭāmātyavigrāhito devaṃ praghātayatīti/
478.023. sa evamukte hīnadīnavadano mūhūrtaṃ tūṣṇīṃ sthitvā bāṣpoparudhyamānahṛdayaḥ karuṇadīnavilambitairakṣaraiḥ sa kathayati--bhavantau, kathaṃ pitaraṃ praghātayāmīti? tau kahtayatah--na devena śrutam?
478.026. pitā vā yadi vā bhrātā putro vā svāṅganiḥsṛtaḥ/
478.027. pratyanīkeṣu varteta kartavyā bhūmivardhanā(?)//49// iti/
478.028. punarapyāha--
478.029. yasya putrasahasraṃ syādekanāvādhirūḍhakam/
478.030. ekaśca tatra śatruḥ syāttadarthe tānnimajjayet//50// iti/
478.031. anyatrāpyuktam--
478.032. tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet/
478.033. grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet//51// iti/

479.001. <479>deva, nātra kiṃcittapanīyam/
479.001. vadhārho 'sau praghātayitavyaḥ/
479.001. yadi devo 'tra vilambate, yaddevasyānuraktāḥ kumārāmātyapaurajanapadāste kṣobhamāpannā niyatamanarthaṃ kurvantīti/
479.002. kāmān khalu pratisevamānasya nāsti kiṃcitpāpaṃ karmākaraṇīyamiti tenādhivāsitam--evaṃ kriyatāmiti/
479.004. tau duṣṭāmātyau hṛṣṭatuṣṭau pramuditau vadhakapuruṣānutsāhayatah--bhavantaḥ, gacchata, vṛddharājaṃ praghātayata/
479.005. bhogairvaḥ saṃvibhāgaṃ kariṣyāma iti/
479.005. anuraktapaurajānapadaḥ sa rājā/
479.005. na kaścidutsahate praghātayitum/
479.006. tābhyāṃ te hiraṇyasuvarṇagrāmapradānādinā protsāhitā na pratipadyante/
479.007. tatastābhyāṃ krodhaparyavasthitābhyāṃ cārapālānāmājñā dattā--gacchantu, bhavantah etān puruṣān saputradārān sasuhṛtsambandhibāndhavāṃścārake baddhvā sthāpayateti/
479.008. te śrutvā bhītāḥ saṃpratipannāḥ kathayanti--deva, alaṃ krodhena/
479.009. bhṛtyā vayamājñākarāḥ/
479.009. gacchāma iti/
479.009. te tīkṣṇānasīn kakṣeṇādāya saṃprasthitāḥ/
479.010. āyuṣmānapi rudrāyaṇastrayāṇāṃ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaram yena bhagavāṃstenopasaṃkrāntaḥ/
479.011. upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat--icchāmyahaṃ bhadanta raurukaṃ nagaraṃ janapadacārikāṃ caritumiti/
479.013. bhagavānāha--gaccha rudrāyaṇa, karmasvakatā te manasikartavyeti/
479.013. athāyuṣmān rudrāyaṇo bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ/
479.014. āyuṣmān rudrāyaṇastasyā eva rātreratyayāt pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat/
479.015. rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrānto yathāparibhuktaṃ śayanāsanaṃ pratisāmayya samādāya pātracīvaraṃ karmabalapreritam--
479.018. dūraṃ hi karṣate karma dūrātkarma prakarṣate/
479.019. tatra prakarṣate jantum yatra karma vipacyate//52//
479.020. iti yena raurukaṃ tena cārikāṃ prakrāntaḥ/
479.020. anupūrveṇa cārikāṃ carannantarmārge 'nyatamaṃ karvaṭakaṃ piṇḍāya praviṣṭaḥ/
479.021. sa ca tasmāt piṇḍapātamaṭitvā niṣkrāmati/
479.021. te ca vadhakapuruṣāḥ saṃprāptāḥ/
479.022. sa tairdṛṣṭaḥ/
479.022. tenāpi te pratyabhijñātāḥ/
479.022. sa taiḥ puruṣaiḥ sārdhamekasminnevodyāne rātriṃdevā samupagataḥ/
479.023. sa tān praṣṭumārabdhah--
479.024. kaccicchikhaṇḍī khalu raurukeṣu sabhṛtyavargo balavānarogaḥ/
479.026. dharmeṇa vā kārayati svakaṃ rājyaṃ na cāsya kaccitparatopasargaḥ//53// iti/
479.028. te kathayanti--
479.029. deva, tathyaṃ śikhaṇḍī khalu raurukeṣu sabhṛtyavargo bakavānarogaḥ/
479.031. na cāsya kaścitparatopasargah adharmarājyaṃ tu karoti nityam//54//

480.001. <480>naravara yattava sadṛśaṃ kṛtaṃ tvayā āryaparābhavacihnakaram/
480.002. tasyāpi tu yatsadṛśaṃ tadadya upalapsyase saubhyeti//55//
480.003. āyuṣmān rudrāyaṇaḥ kathayati--bhavantaḥ, kimasau mama tatra gamanaṃ nābhinandatīti? te kathayati--deva, nābhinandatīti/
480.004. sa kathayati--bhavantaḥ, yadevaṃ na gacchāmi, pratinivartāmīti/
480.005. te gāthāṃ bhāṣante--
480.006. kva yāsyasi tvaṃ naravīra bhūyo na te suto nandati jīvitena/
480.008. vayaṃ hyadhanyā nṛpasamprayuktā ihābhyupetāstava ghātanāya //56// iti//
480.010. āyuṣmān rudrāyaṇaḥ kathayati--bhavantaḥ, yūyaṃ nāma mama vadhakapuruṣāh? deva, vadhakapuruṣāḥ/
480.011. sa saṃlakṣayati--yattaduktaṃ bhagavatā karmasvakatā te rudrāyaṇa manasikartavyeti, idaṃ tat/
480.012. sarvathā dhik saṃsārabhaṅguramiti viditvā teṣāṃ kathayati--bhadramukhāḥ, ahamasmi yadarthaṃ pravajitaḥ, so 'rtho mayā na saṃprāptaḥ/
480.013. tiṣṭhata tāvanmuhūrtam yāvatkhakāryamanurūpaṃ gacchāmīti/
480.014. te parasparaṃ saṃjalpaṃ kṛtvā kathayanti--deva, evaṃ kuru/
480.014. athāyuṣmān rudrāyaṇo 'nyatamaṃ vṛkṣamūlaṃ niśritya suptoragarājabhogaparipiṇḍataṃ paryaṅkaṃ baddhvā śānteneryāpathenāvasthitaḥ/
480.015. uktaṃ bhagavatā--pañcānuśaṃsā bāhuśrutye--skandhakuśalo bhavati dhātukuśala āyatanakuśalaḥ pratītyasamutpādakuśalaḥ, aparapratibaddhā cāsya bhavatyavavādānuśāsanīti/
480.017. tena vīryamārabhya idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam/
480.019. arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisavitprāpto bhavalābhalobhasatkāraparānmukhaḥ/
480.021. sendropaindrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ/
480.022. athāyuṣmān rudrāyaṇo 'rhattvaprāpto vimuktiprītisukhapratisaṃvedī tasyā velāyāṃ gāthāṃ bhāṣate--
480.024. mukto granthaiśca yogauśca śalyair nīvaraṇaistathā/
480.025. adyāpyudrāyaṇo bhikṣū rājadharmair na mucyate//57// iti/
480.026. ityuktvā tān vadhakapuruṣānuvāca--bhadramukhāḥ, yaṃ mayā prāptavyaṃ tatprāptam/
480.026. idānīm yadartham yūyamāgatāstadarthaṃ saṃprāpayateti/
480.027. te kathayati--deva, yadi śikhaṇḍī rājā asmān pṛcchati--kiṃ vṛddharājena maraṇasamaye vyākṛtamiti, kimasmābhirvaktavyam? bhadramukhāḥ, sa vaktavyah--
480.030. bahvapuṇyaṃ prasavase rājyahetoḥ piturvadhāt/
480.031. ahaṃ ca parinirvāsye tvaṃ cāvīciṃ gamiṣyasi//58// iti/

481.001. <481>idaṃ cāparaṃ vaktavyah--dve ānantarye karmaṇī kṛte--yacca pitā jīvitād vyaparopitaḥ, yaccārhan bhikṣuḥ kṣīṇāśravaḥ/
481.002. te 'vīcau mahānarake vastavyam/
481.002. atyayamatyayato deśaya, apyetatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti/
481.003. punarāyuṣmān rudrāyaṇaḥ saṃlakṣayati--ṛddhyā gacchāmi/
481.004. mamāsau sattvo narakaparāyaṇo bhaviṣyatīti/
481.004. yam yam ṛddhyupāyaṃ prārabhate, tasya dharmavinaṣṭatvād ṛkaro 'pi na pratibhāti prāgeva ṛddhiḥ/
481.005. tatasteṣāmekena puruṣeṇa nirghṛṇahṛdayena tyaktaparalokena kakṣādasiṃ niṣkṛṣya utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātitaḥ//
481.008. atha bhavavān smitamakārṣīt/
481.008. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītakohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti/
481.010. yā adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padman mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣpībhūtvā nipatanti/
481.013. tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante/
481.013. teṣāmevaṃ bhavati--kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti/
481.014. teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati/
481.015. teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati--na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannāḥ/
481.016. api tvayamapūrvadarśanaḥ sattvaḥ/
481.016. asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti/
481.016. te nirmite cittamabhiprasādya taṃ narakanivedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti/
481.018. yā upariṣṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn parinirmitavaśavartino brahmakāyikān brahmapurohitān brahmapārṣadyān mahabrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyuddhoṣayanti/
481.022. gāthādvayaṃ ca bhāṣante--
481.023. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
481.024. dhunīta mṛtyunaḥ saunyaṃ naḍāgāramiva kuñjaraḥ//59//
481.025. yo hyasmin dharmavinaye apramattaścariṣyati/
481.026. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//60//
481.027. atha tā arciṣastrisāhasramahāsāhasraṃ lokaghātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti/
481.028. tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato 'ntardhīyante/
481.029. anāgataṃ cet purastāt/
481.029. narakopapattiṃ cet pādatale/
481.029. tiryagupapattiṃ cet pārṣṇyām/
481.030. pretopapattiṃ cet pādāṅguṣṭhe/
481.030. manuṣyopapattiṃ cejjānunoḥ/
481.030. balacakravartirājyaṃ cedvāme karatale/
481.031. cakravartirājyaṃ ceddakṣiṇe karatale/
481.031. devopapattiṃ cennābhyām/
481.031. śrāvakabodhiṃ cedāsye/
481.032. pratyekāṃ bodhiṃ cedūrṇāyām/
481.032. yadyanuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati <482>uṣṇīṣe 'ntardhīyante/

482.001. atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādatale 'ntarhitāḥ/
482.002. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
482.003. nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ/
482.005. avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva//61//
482.007. gāthāṃ ca bhāṣate--
482.008. vigatodbhavā dainyamadaprahīṇā buddhājagatyuttamahetubhūtāḥ/
482.010. nākaraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jivā jitārayaḥ//62//
482.013. tatkālaṃ svayamadhigamya dhīra buddyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
482.014. dhīrabhirmunivṛṣa vāgmiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//63//
482.016. nākasmāllavaṇajalādritājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ/
482.018. yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ//64// iti/
482.020. bhagavānāha--evametadānanda, evametad/
482.020. nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
482.021. api tvānanda,
482.022. mukto granthaiśca yogaiśca śalyair nīvaraṇaistathā/
482.023. athāpi rudrāyaṇo bhikṣurjīvitād vyaparopitaḥ//65//
482.024. rudrāyaṇa ānanda arhattvaṃ prāpto jīvitād vyaparopitaḥ/
482.024. śrutvā āyuṣmānāndaḥ sāśrukaṇṭho vyavasthitaḥ/
482.025. atha te vadhakapuruṣā āyuṣmato rudrāyaṇasya pātracīvaraṃ khikkhitaṃ cādāya raurukamanuprāptāḥ/
482.026. taistayorduṣṭamātyayor niveditam--vṛddharājaḥ praghātita iti/
482.026. tau śrutvā prītiprāmodyajātau yena śikhaṇḍī rājā tenopasaṃkrāntau/
482.027. kathayatah--deva, diṣṭyā vardhase/
482.028. idānīṃ devasyākaṇṭakaṃ rājyam/
482.028. kathaṃ kṛtvā? yo devasya śatruḥ, sa praghātitaḥ/
482.029. ko nāma śatruh? deva, vṛddharājaḥ/
482.029. kathaṃ jñāyate 'sau? praghātita iti? tābhyāṃ te vadhakapuruṣā darśitāh--deva, ime te badhakapuruṣā yaurasau praghātitaḥ/
482.030. śokhaṇḍanā rājñā te pṛṣṭāh--bhavantaḥ, kiyadvṛddharājasya balam/
482.031. deva, kutastasya balam? idaṃ pātracīvaraṃ khikkhiraṃ ceti/
482.031. śikhaṇḍī <483>rājā mūrcchitaḥ pṛthivyāṃ nipatito jalapariṣekapratyāgataprāṇaḥ kathayati--bhavantaḥ, kiṃ vṛddharājena maraṇakāle vyākṛtam? deva, vṛddharājaḥ prāṇaviyogaḥ kathayati--

483.003. bahvapuṇyaṃ prasavase rājyahetoḥ piturvadhāt/
483.004. ahaṃ ca parinirvāsye tvaṃ cāvīciṃ gamiṣyase//66// iti/
483.005. idaṃ cāparaṃ vaktavyah--dve tvayā ānantarye karmaṇī kṛte--yacca pitā jīvitād vyaparopitaḥ, yaccārhan bhikṣuḥ kṣīṇāśravaśca/
483.006. ciraṃ te 'vīcau mahānarake vastavyam/
483.006. atyayamatyayato deśaya/
483.007. apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti/
483.007. manaḥśokaśalyenābhyāhato haritalūna uva na:o mlāyitumārabdhaḥ/
483.008. tena hirubhirukāvagrāmātyāvāhūtoktaubhavantau, na yuvābhyāmahamīdṛśakarma kurvāṇo nivārita iti? tau kathayatah--vayaṃ devenādarśanapathe vyavasthāpitāḥ/
483.010. kathaṃ nivārayāma iti? tena tau duṣṭāmātyau adarśanapathe vyavasthāpitau/
483.011. bhūyo hirubhirukāvagrāmātyau sthāpitau/
483.011. tābhyāmapi duṣṭāmātyābhyāṃ pracchannaṃ tiṣyapuṣyastūpayordve bale kṛtvā dvau biḍālapotakau sthāpitau/
483.012. tayordine dine māṃsapeśīrdattvā śikṣayatah--tiṣyapuṣyau,yena satyena satyavacanena yuvābhyāṃ māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratyavarāyāṃ biḍālayonāvupapannau, tena satyena satyavacanena māṃsapeśīṃ kṛtvā svakasvakaṃ stūpaṃ pradakṣiṇīkṛtya svakasvakaṃ balaṃ praviśatāmiti/
483.015. tau yadā suśikṣitau saṃvṛttau, tadā tābhyāṃ duṣṭāmātyābhyāṃ rudrāyaṇasya rājño devī uktā--devi, putraste kṛśāluko durbalako mlāno 'prāptakāyaḥ/
483.017. kimadhyupekṣasa iti? sā kathayati--kimahaṃ karomīti? yuvābhyāmevāsāvīdṛśakarma kārita iti/
483.018. tau kathayati--devi, yatra gha{aḥ patitaḥ, kiṃ tatra rajjurapi pātayitavyā? sā kathayati--satyametatpiturvadham/
483.019. tadahaṃ tasya prativinodayāmi iti/
483.020. sā kathayati--yadyevam, śobhanam/
483.021. sā tasya sakāśaṃ gatvā kathayati--putra, kasmātvamutpāṇḍūtpāḍuḥ kṛśāluko durbalako mlāno 'prāptakāya iti? sa kathayati--amba, tvamapyevaṃ kathayasi--kasmāttvamutpāḍūtpāṇḍuḥ kṛśāluko durbako mlāno 'prāptakāya iti, kathamahaṃ notpāṇḍūtpāṇḍuko bhavāmi kṛśāluko dubalako mlāno 'prāptakāya iti, yena mayā duṣṭāmātyavigrāhitena dve ānantarye karmaṇī kṛte--yacca pitā jīvitādvyaparopito yaccārhan bhikṣuḥ kṣīṇāśravah? ciramavīcau mahānarake vastavyamiti/
483.026. sā kathayati--putra, abhayaṃ tāvatprayaccha, yatsatyaṃ tatkathayāmīti/
483.026. sa kathayati--dattaṃ bhavatu/
483.027. sā kathayati--yathābhūtaṃ putra, nāsau tava pitā, kiṃ tu mayā ṛtusnātayā anyena puruṣeṇa sārthaṃ paricaritam, tatastvaṃ jāta iti/
483.028. sa saṃlakṣayati--pitṛvadhastāvanna jātaḥ/
483.029. iti viditvā kathayati--amba, yadyevaṃ pitṛvadho nāsti, athadvadho 'sti/
483.029. sa kathaṃ nistārya iti? sā kathayati--putra, jñānakocidāḥ praṣṭavyāḥ/
483.030. te etadekāntīkariṣyantīti uktvā prakrāntā/
483.031. tayā tau duṣṭāmātyau āhūyoktau--mayā asya pitṛvadho vinoditaḥ/
483.031. yuvāmidānīmarhadvadhaṃ prativinodayatāmiti/
483.032. śikhaṇḍinā rājñā amātyānāmājñā dattā, sarvāmātyān <484>saṃnipātayata ye ca kecijjñānakovidā iti/

484.001. taiḥ sarvāmātyāḥ saṃnipātitāḥ, ye ca kecijjñānakovidāḥ/
484.002. tāvapi suṣṭāmātyau tatraiva saṃnipatitau/
484.002. sarva eva jājopajīvī loko 'nukūlaṃ vaktumārabdhaḥ/
484.003. tatra kecitkathayanti--deva, kenāsau dṛṣṭo 'rhattvam iti? apare kathayanti--deva, arhantaḥ sarvajñānakalpā ākāśagāmina iti/
484.004. tau duṣṭāmātyau kathayatah--deva, kimatra śokaḥ kriyate? sa kathayati--yuvāmapyevaṃ kathayatha--kimarthaṃ śokaḥ kriyate iti, nanu yuvābhyāmevāhamarhadvadhaṃ kātitaḥ/
484.006. deva, na santyarhantaḥ/
484.006. kuto 'rhadvadhah? sa kathayati--mayā pratyakṣadṛṣṭau tiṣyapuṣyau arhantau jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau nirvātau/
484.008. yuvāmevaṃ kathayatha--na santyarhanataḥ, kuto 'rhadvadha iti? tau kathayatah--vayaṃ devasya pratyakṣīkurmo yathā māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratyavarāyāṃ biḍālayonāvupapannau adyatve 'pi stūpe tiṣṭhata iti/
484.010. rājā amātyānāmantrayate--bhavantaḥ, yadyevamāgacchata gacchāmaḥ, paśyāmaḥ kiṃ bhūtamabhūtaṃ veti/
484.011. eṣa ca śabdo rauruke nagare samantato visṛtaḥ/
484.012. tataste sarve janapadanivāsino lokāstaddraṣṭuṃ niṣkrāntāḥ/
484.012. tatastau duṣṭāmātyau kathayatah--yathā tiṣyapuṣyau yena satyena satyavacanena yuvāṃ māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratyavarāyāṃ biḍālayonāvupapannau svakasvake stūpe tiṣṭhataḥ/
484.014. anena satyena satyavacanena imāṃ māṃsapeśīmādāya svakasvakaṃ stūpaṃ pradakṣiṇīkṛtya svakasvakaṃ bilaṃ praviśatāmiti/
484.015. tāvevamuktau svakasvakāt stūpānnirgatau/
484.016. tāvevānekaiḥ prāṇiśatasahasrairdṛṣṭau/
484.016. tau māṃsapeśīmādāya svakasvakastūpaṃ pradakṣiṇīkṛtya svakasvakabilaṃ praviṣṭau/
484.017. tau duṣṭāmātyau kathayata--dṛṣṭaṃ deveneti? sa kathayati--dṛṣṭam/
484.018. deva, na santi loke 'rhantaḥ/
484.018. kevalaṃ tvayaṃ janapravāda iti/
484.018. tasya yāsau dṛṣṭih--santi loke 'rhanta iti, sā prativigatā/
484.019. tatra ye 'śraddhāsteṣāmasaddarśanamutpannam, ye madhyasthāsteṣāṃ kāṅkṣā, ye śraddhāsteṣāmadbhutaṃ saṃvṛttam/
484.020. anubhāvodagrā aviśāradāḥ/
484.020. śikhaṇḍī rājā saṃlakṣayati--yadi na santyeva loke 'rhantaḥ, kimarhtamāryakāśyapasya kātyāyanasya pañcaśataparivārasya śaulāyā bhikṣuṇyāḥ plañcaśataparivārāyāḥ piṇḍakamanuprayacchāmīti? tena bhikṣūṇāṃ bhikṣuṇīnāṃ ca piṇḍapātaḥ samucchinnaḥ/
484.023. bhikṣavo bhikṣuṇyaśca raurukātprakrāntāḥ/
484.023. athāyuṣmān mahākātyāyanaḥ śaulā ca bhikṣuṇī vinayāpekṣayā tatraivāvasthatau/
484.024. yāvadapareṇa samayena rājā śikhaṇḍī raurukānnagarānnirgacchati/
484.025. āyuṣmāṃśca mahākātyāyano raurukaṃ nagaraṃ piṇḍāya praviśati/
484.026. sa rājānaṃ dṛṣṭvaikānte 'pakramyāvasthitah--mā ayamaprasādaṃ pravedayiṣyatīti/
484.027. sa rājñā śikhaṇḍinā ekānte 'vasthito dṛṣṭaḥ/
484.027. dṛṣṭvā ca punarāmantrayate--bhavantaḥ, kimarthamayamāryo mahākātyāyano māṃ dṛṣṭvā ekānte 'pakramyāvasthita iti/
484.028. tasya pṛṣṭhato hirubhirukāvagrāmātyau gacchataḥ/
484.029. tau kathayatah--deva, āryo mahākātyāyanaḥ saṃlakṣayati--devaḥ kṛtakautukamaṅgalo gacchati, mā aprasādaṃ vedayiṣyati, duḥkhaṃ caradgacchati, karma kriyate, pātracīvarāṇi pāṃśunā avatariṣyatīti/
484.031. rājā tūṣṇīmavasthita iti/
484.031. āyuṣmān mahākātyāyano raurukaṃ nagaraṃ piṇḍāya caritvā nirgacchati, rājā ca śikhaṇḍī praviśati/

485.001. <485>āyuṣmān mahākātyāyanastathaiva ekānte 'pakramyāvasthitaḥ/
485.001. śikhaṇḍī rājā kathayati--bhavantaḥ, pūrvamapyayamāryo mahākātyāyano māṃ dṛṣṭvā ekānte 'pakramyāvasthitaḥ, sāmpratimapi/
485.003. ko 'tra heturiti? tasya pṛṣṭhatastau duṣṭāmātyau gacchataḥ/
485.003. tau kathayatah--deva, eṣa kathayati--mā ahamasya pitṛmārakasya rajasā pravrajyāmīti/
485.004. aparīkṣako 'sau/
485.004. śrutvā paryavasthitaḥ/
485.005. sa kathayati--bhavantaḥ, yasyāhaṃ priyaḥ, so 'sya muṇḍakasya śramaṇakasyoparyekaikaṃ pāṃśumusṭiṃ kṣipatviti/
485.006. sarveṇa janakāyenaikaikā pāṃśumuṣṭiḥ kṣiptā/
485.006. mahāsādhano 'sau rājā/
485.006. ekaikayā pāṃśumuṣṭyā āyuṣmato mahākātyāyanasyopari mahān pāṃśurāśirvyavasthitaḥ/
485.007. so 'pi ṛddhyā parṇikāṃ kuṭimabhinirmāyāvashitaḥ/
485.008. sa gopālakaiḥ paśupālakaiścāvaṣṭabhyamāno dṛṣṭaḥ/
458.008. te buddhyāyamānāh(?) parivāryāvasthitāḥ/
485.009. hirubhirukāvagrāmātyau pṛṣṭhato 'nuhiṇḍya taṃ pradeśamanuprāptau/
485.010. tau pṛcchatah--bhavantaḥ, kimidamiti? te kathayanti--tena kalirājena pitṛmārakeṇa āryo mahākātyāyano 'duṣyanayakārī pāṃśunā avaṣṭabdha iti/
485.011. tau sāśrukaṇṭhau rudanmukhau gopālakapaśupālakaiḥ sārdhaṃ pāṃśūnapanetumārabdhau/
485.011. āyuṣmān mahākātyāyano nirgataḥ/
485.012. tau pādayor nipatya pṛcchatah--ārya, kimidamiti? sa kathayati--kimanyadbhaviṣyatīti? tau kathayatah--ārya, yadidaṃ śikhaṇḍinā mahākātyāyane janakāyasahāyena karma kṛtam/
485.014. asya ko bhaviṣyatīti/
485.015. itaḥ saptame divase raurukaṃ nagaraṃ pāṃśunā avaṣṭapsyate/
485.015. ārya, kā āvupūrvī bhaviṣyatīti? āyuṣmantau, prathame divase mahāvāyurāgatya raurukaṃ nagaramapagatapāṣāṇaśarkarakapālaṃ vyavasthāpayiṣyati/
485.017. dvitīye divase puṣpavarṣaṃ patiṣyati/
485.017. tṛtīye vastravarṣam, caturthe hiraṇyavarṣam, pañcame suvarṇavarṣam, paścādyai raurukasāmāntanivāsibhiḥ sāmavāyikaṃ karma kṛtam, te raurukaṃ nagaraṃ prevakṣyanti/
485.019. teṣu praviṣṭeṣu ṣaṣṭhe divase ratvavarṣaṃ patiṣyati, saptame divase pāṃśuvarṣamiti/
485.019. tau kathayatah--ārya, kimāvāmasya karmaṇo bhāvinau? bhadramukhau, na yuvāmasya karmaṇo bhāginau/
485.021. ārya, yadevaṃ kathamasmābhirasmānnagarānniṣkramitavyamiti? sa kathayati--yuvām yāvacca gṛham yāvacca nadī atrāntare suruṅgāṃ khānayitvā gṛhasamīpe nāvaṃ sthāpayitvā tiṣṭhata/
485.023. yadā ratnavarṣaṃ patet, tadā ratnānāṃ nāvaṃ pūrayitvā niṣpalāyitavyamiti/
485.023. tau tasya pādayor nipatya raurukaṃ praviṣṭau/
485.024. rājñaḥ sakāśaṃ praviṣṭau kathayatah--kiṃ devenāryo mahākātyāyanaḥ kiṃciduktaḥ pāṃśunāvaṣṭabdhah? sa kathayati--bhavantaḥ, jīvatyasau? deva, jīvati/
485.025. kiṃ kathayati--deva, evaṃ kathayati--itaḥ saptame divase raurukaṃ nagaraṃ pāṃśunā avaṣṭapsyata iti/
485.026. kānupūrvī? kathayati--deva, sa evaṃ kathayati, prathame tāvaddivase mahavāyurāgatya raurukaṃ nagaramapagatapāṣāṇaśarkarakapālaṃ vyavasthāpayiṣyati, dvitīye divase puṣpavarṣaṃ patiṣyati, tṛtīye divase vastravarṣam, caturthe hiraṇyavarṣam, pañcame suvarṇavarṣam, paścādyai raurukasāmantakanivāsibhiḥ sāmavāyikaṃ karma kṛtaṃ te raurukaṃ nagaraṃ pravekṣyanti, teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṃ patiṣyati, saptame divase pāṃśuvarṣamiti/
485.031. tau kathayatah--ārya, kimāvāmapyasya karmaṇo bhāginau? bhadramukhau, na yuvāmasya karmaṇo bhāginau/
485.032. ārya, yadyevaṃ kathamasmānnāgrānniṣkramitavyamiti? sa kathayati--<486>yuvām yāvacca gṛham yāvacca nadī atrāntare suruṅgāṃ khānayitvā gṛhasamīpe nāvaṃ sthāpayitvā tiṣṭhata/

486.002. yadā ratnavarṣaṃ patet, tadā ratnānāṃ nāvaṃ pūrayitvā niṣpalayitavyamiti/
486.002. tau duṣṭāmātyau kathayatah--samucchinnapiṇḍapātaḥ pāṃśuvarṣeṇāvaṣṭabadhaḥ sa kimanyadvadatu? īdṛśaṃ vā vadate, devato vā pāpanaramiti(?)/
486.004. rājā śikhaṇḍī saṃlakṣayati--syādevamiti/
486.004. hirubhirukāvagrāmātyau mukhaṃ vibhaṇḍya hastān saṃparivartya prakrāntau/
486.005. tatra hitukasya śyāmāko dārakaḥ putraḥ/
486.006. bhirukasya śyāmāvatī nāma dārikā duhitā/
486.006. hitukena śyāmāko dāraka āyuṣmate mahākātyāyanāya dattah--ārya, yadyasya kānicitkuśalamūlāni syuḥ, pravrājayethāḥ/
486.007. no cet tavaivāyamupasthāyaka iti/
486.008. bhirukenāpi śyāmāvatī dārikā śailāyā bhikṣuṇyā dattā--ārye, yadyasyāḥ kānicit kuśalamūlāni syuḥ, pravrājayethāḥ/
486.009. no cet kauśāmbyāṃ ghoṣilo nāma gṛhapatirmama vayasyastasya samarpayiṣyasīti/
486.010. tayādhivāsitam/
486.010. atha śailā bhikṣuṇī śyāmāvatīmādāya ṛddhyā raurukānnagarāt prakrāntā/
486.011. tadā kauśāmbyāṃ ghoṣilasya gṛhapaterdattā/
486.012. yathā ca saṃdiṣṭaṃ samākhyātam/
486.012. āyuṣmān mahākātyāyanastatraivāvasthitaḥ/
486.012. hirubhirukābhyāmagrāmātyābhyām yāvacca gṛham yāvacca nadī atrāntare suruṅgāṃ khānayitvā gṛhasamīpe ca nauḥ sthāpitā/
486.014. yāvadanyatamasmin divase mahāvāyurāgataḥ, yena taṃ raurukaṃ nagaramapagatapāṣāṇaśarkarakapālaṃ vyavasthāpitam/
486.015. dvitīye divase puṣpavarṣaṃ patitam/
486.015. tau duṣṭāmātyau kathayatah--deva, śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitamiti/
486.016. devasyedaṃ puṣpavarṣaṃ patitam, nacirādvastravarṣaṃ patiṣyati/
486.017. tṛtīye divase vastravarṣaṃ patiam/
486.017. tau duṣṭāmātyau kathayatah--devasyedaṃ vastravarṣaṃ patitam, nacirādvirāddhiraṇyavarṣaṃ patiṣyatīti/
486.018. caturthe divase hiraṇyavarṣaṃ patitam/
486.019. tau duṣṭāmātyau kathayatah--devasyedaṃ hiraṇyavarṣaṃ patitam, nacirādeva suvarṇavarṣaṃ patiṣyatīti/
486.020. pañcame divase suvarṇavarṣaṃ patitam/
486.020. tau duṣṭāmātyau kathayatah--devasyedaṃ suvarṣaṃ ptatitam, nacirādeva ratnavarṣaṃ patiṣyatīti/
486.021. yau raurukasāmantakanivāsibhiḥ sāmavāyikaṃ karma kṛtam, te raurukaṃ nagaraṃ praviṣṭāḥ/
486.022. teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṃ patitam/
486.022. hirubhirukāvagrāmātyau ratnānāṃ nāvaṃ pūrayitvā niṣpalāyitau/
486.023. tatra hirukeṇānyatamasmin pradeśe hirukaṃ nāma nagaraṃ māpitam/
486.024. tasya hirukaṃ hirukamiti saṃjñā saṃvṛttā/
486.024. bhirukeṇānyatamasmin pradeśe bhirukaṃ nāma nagaraṃ māpitam/
486.025. tasyāpi bhirukacchaṃ bhirukacchamiti saṃjñā saṃvṛttā/
486.025. saptame divase pāṃśuvarṣaṃ patitumārabdham/
486.026. amanuṣyakairdvārāṇyavaṣṭabdhāni/
486.026. śyāmākaḥ kathayati--ārya, kimeṣa uccaśabdo mahāśabda iti/
486.027. āyuṣmān mahākātyāyanaḥ kathayati--putra, vātāyanena kāśikāṃ niṣkāsayeti/
486.028. tena vātāyanena kāśikā niṣkāsitā/
486.028. pāṃśubhiranavīkṛtā/
486.028. āyuṣmān mahākātyāyanaḥ saṃlakṣayati--sāvaśeṣāgocara iti/
486.029. yāvadbhūyo niṣkāsitā, pūrṇā cūḍikābaddhā saṃvṛttā/
486.030. āyuṣmān mahākātyāyanaḥ saṃlakṣayati--agocarībhūtam/
486.030. idānīṃ gacchamīti/
486.030. atha yā raurukanivāsinī devatā sā yenāyuṣmān mahākātyāyanastenopasaṃkrāntā/
486.031. upasaṃkramya pādābhivandanaṃ kṛtvā kathayati--ārya, ahamapyāgachāmi/
486.032. āryasyopasthānaṃ kariṣyāmīti/

487.001. <487>tenādhivāsitam/
487.001. āyṣmatā mahākātyāyanena śyāmāka uktah--putra, gṛhāṇa cīvarakarṇikam/
487.002. gacchāma iti/
487.002. tena cīvarakarṇiko gṛhītaḥ/
487.002. sa ṛddhyā uparivihāyasā śyāmākaṃ dārakamādāya saṃprasthitaḥ/
487.003. raurukanivāsinyapi devatā svarddhyā tasya pṛṣṭhato 'nubaddhā/
487.004. raurukamapi nagaraṃ pāṃśunāvaṣṭabaddham/
487.004. te 'nupūrveṇa kharaṃ mama karvaṭakamanuprāptāḥ/
487.004. tena tatra khalābhidhāne 'vasthitāḥ/
487.005. āyuṣmān mahākātyāyanaḥ śyāmākaṃ dārakaṃ khalabhidhāne sthāpayitvā pinṇḍapātraṃ praviṣṭaḥ/
487.006. devatānubhāvāttasmin khalābhidhāne dhānyaṃ vardhitumārabdham/
487.007. yastatra puruṣo 'vasthitaḥ, sa taṃ dārakaṃ dṛṣṭvā tasya sakāśamupasaṃkramya kathayati--bho dāraka, tava prabhāvātkhalābhidhāne dhānyaṃ vardhata iti/
487.008. sa kathayati--na mama prabhāvāt khalabhidhāne dhānyaṃ vardhata iti, api tu raurukanivāsinī devatā ihāgatā amuṣmin pradeśe tiṣṭhati, tasyāḥ prabhāvāt khalābhidhāne dhānyaṃ vardhata iti/
487.010. sa tasyāḥ sakāśaṃ gatvā pādayor nipatya kathayati--devate, tāḍakaṃ kuñcikāṃ ca tāvaddhāraya, yāvadgrāmam {gatvā} āgacchāmi/
487.011. na ca tvayā māṃ muktvā anyasya kasyaciddātavyamiti/
487.012. tenāpi karvaṭakaṃ gatvā karvaṭakanivāsī janakāyaḥ saṃnipātitaḥ/
487.013. uktaśca--bhavantaḥ, raurukanivāsinī devatā ihāgatā khalābhidhāne tiṣṭhati/
487.014. tatprabhāvāt khalabhidhāne dhānyaṃ vardhate/
487.014. tasyā haste mayā tāḍakaṃ kuñcikā ca dattā/
487.015. {uktam} ca--devate, tāḍakaṃ kuñcikāṃ ca tāvaddhāraya yāvad grāmaṃ gatvā āgacchāmi/
487.016. na ca tvayā māṃ muktvā anyasya kasyaciddātavyamiti/
487.016. tadadhiṣṭhānaṃ vijñāpayāmi--yadi mama putraṃ śreṣṭhinamabhiṣiñcatha, ahamātmānaṃ jīvitādvyaparopayāmīti/
487.017. devatā asmādadhiṣṭhānānna kvacidgamiṣyati, yuṣmākaṃ bhogābhivṛddhirbhaviṣyati, sarvāśca ītayo vyupaśamaṃ gamiṣyantīti/
487.019. taustasya putraḥ śreṣṭhī tenātmā jīvitādvyaparopitaḥ/
487.019. tataḥ sarvaṃ tadadhiṣṭhānaṃ gandhapuṣpośobhitaṃ chatradhvajapatākāśobhitaṃ ca balimādāya yena devatā tenopasaṃkrāntāḥ/
487.021. upasaṃkramya pādayor nipatya kathayati--devate, adhiṣṭhā bhava, ihaiva tiṣṭheti/
487.022. nāsti mamehāvasthānam/
487.022. āryasyāhaṃ mahākātyāyanasyopasthāyiketi/
487.022. āyuṣmān mahākātyāyana iti kathayati--devate, samanvāhara asya yasya sakāśāt tāḍakaḥ kuñcikā ca gṛhīteti/
487.024. sā samanvāhartuṃ pravṛttā paśyati, yāvatkālagataḥ/
487.024. tayāsāvadhiṣṭhānanivāsī janakāyo 'bhihitah--bhavantaḥ, samayato 'haṃ tiṣṭhāmi/
487.025. tauryādṛśameva tasyā devatāyāḥ sthaṇḍilaṃ kāritaṃ tādṛśamevāyuṣmato mahākātyāyanasya/
487.027. tasyā devatāyā yo 'dhiṣṭhāne pradīpaḥ prajñaptaḥ, tamasau gṛhītvā āyuṣmato mahākātyāyanasya sthaṇḍile sthāpayati/
487.028. sā anyatamena puruṣeṇa prākārakaṇṭake sthitena pradīpaṃ gṛhītvā gacchantī dṛṣṭā/
487.029. sa saṃlakṣayati--eṣā devatā āryasya mahākātyāyanasyābhisātikā gacchatīti/
487.030. tayā tasya cittamupalakṣitam/
487.030. sā ruṣitā--pāpacittasamudācāro 'yaṃ karvaṭakanivāsī janakāyaḥ/
487.031. āryasya mahākātyāyanasya nirāmagandhasyātṛptapuṇyasyāpavādamanuprayacchatīti/
487.032. tasmāttasmin karvaṭake mārirutsṛṣṭā/
487.032. mahājanamarako jātaḥ/
487.032. mṛtajane <488>niṣkāsyamāne mañcakāmañcake saḍtkumārabdhāḥ/

488.001. adhiṣṭhānanivāsinā janakāyena naimittikā āhūya pṛṣṭāh--kimetaditi? te kathayanti devatāprakopa iti/
488.002. te tāṃ kṣamayitumārabdhāḥ/
488.002. sākathayati--yūyamāryasya mahākātyāyanasya nirāmagandhasyāsatkāramanuprayacchatheti? te bhūyaḥ kathayanti--kṣamakha devate, na kaścidasatkāraṃ kariṣyatīti/
488.004. sā kathayati--yadi yūyam yādṛśamevāryasya mahākātyāyanasyeti/
488.005. te kathayanti--devate kṣamakha, prativiśiṣṭataraṃ kurma iti/
488.006. tayā teṣāṃ kṣāntam/
488.006. tairapyāyuṣmato mahākātyāyanasya prativiśiṣṭataraḥ satkāraḥ kṛtaḥ/
488.006. āyuṣmān mahākātyāyanastatra varṣoṣitaḥ śyāmākaṃ dārakamādāya devatāmupāmantrya saṃprasthitaḥ/
488.007. sā kathayati--ārya, mama kiciccihnamanuprayaccha, yatrāhaṃ kārāṃ kṛtvā tiṣṭhāmīti/
488.008. tena tasyāṃ kāśikā dattā/
488.009. tayātra prakṣipya stūpaḥ pratiṣṭhāpito mahaśca prasthāpitah--kāśīmaha kāśīmaha iti saṃjñā saṃvṛttā/
488.010. adyāpi caityavandakā bhikṣavo vandante/
488.010. śyāmāko dārakaścīvarakarṇike lagnaḥ pralambamāno gopālakapaśupālakairdṛṣṭaḥ/
488.011. tairlambate lambata iti uccair nādo muktaḥ/
488.011. tasmiñ janapade manuṣyāṇāṃ lambakapāla iti saṃjñā saṃvṛttā/
488.012. āyuṣmān mahākātyāyano 'nyatamaṃ karvaṭakamanuprāptaḥ/
488.013. tatra śyāmākaṃ dārakaṃ vṛkṣamūle sthāpayitvā piṇḍāya praviṣṭaḥ/
488.013. tasmiṃśca karvaṭake 'putro rājā kālagataḥ/
488.014. paurajānapadāḥ saṃnipatya kathayanti--bhavantaḥ, kaṃ rājānamabhiṣiñcāma iti? tatraike kathayanti--yaḥ puṇyamaheśākhya iti/
488.015. apare kathayanti--kathamasau prajñāyata iti? anye kathayanti--parīkṣakāḥ prayujyantāmiti/
488.016. taiḥ parīkṣakāḥ prayuktāḥ/
488.016. te itaścāmutaśca paryāṭitumārabdhāḥ/
488.017. tairasau vṛkṣasyādhastānmiddhamavakrānto dṛṣṭaḥ/
488.017. te tasya nimittamudgṛhītumārabdhā yāvatpaśyanti/
488.018. anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnapravaṇā prācīnaprāgbhārā/
488.018. tasya vṛkṣasya cchāyā asya śyāmākasya dāraksya kāyaṃ na vijahātīti/
488.019. dṛṣṭvā ca punaḥ saṃjalpitumārabdhāh--bhavantaḥ, ayaṃ puṇyamaheśākhyaḥ sattvaḥ, etamabhiṣiñcāma iti/
488.020. sa taiḥ prabodhyoktah--dāraka, rājyaṃ pratīccheti/
488.021. sa kathayati--nāhaṃ rājyenārthī/
488.021. ahamāryasya mahākātyāyanasyopasthāpaka iti/
488.022. āyuṣmatā mahākātyāyanena śrutam/
488.022. samanvāhartuṃ pravṛttaḥ/
488.022. kimasya dārakasya rājñaḥ saṃvartanīyāni karmāṇi na veti/
488.023. paśyati, santi/
488.023. sa kathayati--putra, pratīccha rājyam, kiṃ tu dharmeṇa te kārayitavyamiti/
488.024. tena taṃ pratīṣṭam/
488.024. sa tai rājye 'bhiṣikraḥ/
488.024. śyāmākena dārakeṇa tasmin rājyaṃ kāritamiti/
488.025. śyāmākarājyaṃ śyāmākarājyamiti saṃjñā saṃvṛttā//
488.026. āyuṣmān mahākātyāyano vokkāṇamanuprāptaḥ/
488.026. vokkāṇe āyuṣmato mahākātyāyanasya mātā upapannā/
488.027. sā āyuṣmantaṃ mahākātyāyanaṃ dṛṣṭvā kathayati--dṛṣṭvā cirasya bara putrakaṃ paśyāmi, cirasya bata putrakaṃ paśyāmīti/
488.028. stanābhyāṃ cāsyāḥ kṣīradhārāḥ prasṛtāḥ/
488.028. āyuṣmatā mahākātyāyanena amba ambeti samāśvāsitā/
488.029. tayā āyuṣmān mahākātyāyano bhojitaḥ/
488.029. tasyā āyuṣmatā mahākātyāyanenāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasamprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam/
488.032. sā dṛṣṭasatyā trirudānamudānayati sma--idamasmākaṃ bhadanata na mātrā <489>kṛtaṃ na pitrā na rājñā na devatābhir neṣṭena svajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇairyadbhavatā asmākaṃ kṛtam/

489.002. smucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamauṣyeṣu/
489.003. āha ca--
489.004. yatkartavyaṃ suputreṇa mānurduṣkarakāriṇā/
489.005. tatkṛtaṃ bhavatā mahyaṃ cittaṃ mokṣaparāyaṇam//67//
489.006. durgatibhyaḥ samuddhṛtya svarge ca te aham/
489.007. sthāpitā putra yatnena sādhu te duṣkṛtaṃ kṛtam//68//
489.008. athāyuṣmān mahākātyāyanastāṃ bhadrakanyāṃ satyeṣu pratiṣṭhāpya kathayati--amba, avalokitā bhava, gacchāmīti/
489.009. sā kathayati--putra, yadyevaṃ mama kiṃcidanuprayaccha, yatrāhaṃ pūjāṃ kṛtvā tiṣṭhāmīti/
489.010. tena tasyā yaṣṭirdattā/
489.010. tayā stūpaṃ pratiṣṭhāpya sā tasmin pratimāropitā/
489.011. yaṣṭistūpa iti saṃjñā saṃvṛttā/
489.011. adyāpi caityavandakā bhikṣavo vandante//
489.012. athāyuṣmān mahākātyāyano madhyadeśamāgantukāmaḥ sindhumanuprāptaḥ/
489.012. atha yā uttarāpathanivāsinī devatā, sā āyuṣmantaṃ mahākātyāyanamidamavocat--ārya, mamāpi kiṃciccihnamanuprayaccha, yatrāhaṃ pūjāṃ kṛtvā tiṣṭhāmīti/
489.014. sa saṃlakṣayati--uktaṃ bhagavatā madhyadeśe pule na dhārayitavye iti/
489.015. tadete anuprayacchāmīti/
489.015. tena tasyaite datte/
489.015. tayā sthaṇḍile kārayitvā te pratiṣṭhāpite itaścarasantisaṃjñā saṃvṛttā/
489.016. āyuṣmān mahākātyāyano 'nupūrveṇa śrāvastīmanuprāptaḥ/
489.017. bhikṣubhirdṛṣṭa uktaśca--svāgataṃ svāgatamāyuṣman/
489.017. kiccitkuśalacaryeti? sa kathayati--āyuṣmantaḥ, kiṃcit sukhacaryā kiṃcidduḥkhacaryeti/
489.018. bhikṣavaḥ kathayanti--kiṃ sukhacaryā kiṃ duḥkhacaryeti? sa kathayati--yatsattvakāryaṃ kṛtam, iyaṃ sukhacaryā/
489.019. yad rājā śikhaṇḍī raurukanivāsī ca janakāya ahaṃ ca pāṃśunāvacṭabdhaḥ, hirubhirukau cāgrāmātyau kṛcchreṇa palāyitau, iyaṃ duḥkhacaryeti/
489.021. atha pāthābhikṣavo 'vadhyāyantaḥ kathayanti--pitṛmārako 'sau/
489.022. tenāyuṣmān rudrāyaṇo 'rhattvaṃ prāptaḥ/
489.022. aduṣyanayakārī praghatita iti/
489.022. idaṃ tasya puṣpamātram/
489.023. anyatphalaṃ bhaviṣyatīti//
489.024. bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta āyuṣmatā rudrāyaṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule pratyājātah? bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? arhattvaprāptaśca śastreṇa praghātita iti? bhagavānāha--rudrāyaṇena bhikṣuṇā karmāṇi kṛtānyupacittāni labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni/
489.028. rudrāyaṇena karmāṇi kṛtānyupacitāni/
489.028. ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca/

490.001. <490>na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
490.002. sāmagarīṃ prāpya kālaṃ ca phalanti khalu dehinām//69// iti/
490.003. bhūtapūrvaṃ bhikṣavo 'tīti^dhvani asti buddhānāṃ bhagavatāmutpāde pratyekabuddhā lola utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktāḥ khaṅgaviṣāṇakalpā ekadakṣiṇīyā lokasya/
490.005. yāvadanyatamasmin karvaṭake labdhuḥ prativasati/
490.005. tasya karvaṭakasya ca nātidūre udapānaṃ prabhūtānāṃ mṛgāṇāmāvāsaḥ/
490.006. tatrāsau lubdhakaḥ pratidinaṃ prabhūtān kūṭān pāśālepāṃśca pratikṣipati prabhūtānāṃ mṛgānāmutsādāya vināśāya anayena vyasanāya/
490.007. tasya cāmoghāste kūṭāḥ pāśālepāśca/
490.008. yāvadanyataraḥ pratyekabuddho janapadacārikāaṃ caraṃstaṃ karvaṭakamanuprāpto devatāyatane rātiṃdivā samupāgataḥ/
490.009. sa pūrvāhṇe nivāsya pātracīvaramādāya taṃ karvaṭakamanuprāptaḥ/
490.009. tan karvaṭakaṃ piṇḍāya prāvikṣat/
490.010. tataḥ piṇḍapātamaṭitvā saṃlakṣayati--idaṃ devāyatanaṃ divā ākīrṇam/
490.011. bahiḥ karvaṭakasya śānte sthāne piṇḍapātaṃ velāṃ karomīti/
490.011. sa karvaṭakānniṣkramyedaṃ śāntamidaṃ śāntamiti yena tadudapānaṃ tenopasaṃkrāntaḥ/
490.012. upasaṃkramya pātrasnāvaṇamekānta upanikṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya śīrṇaparṇakāni samudānīya niṣadya bhaktaketyaṃ kṛtvā hastau nirmādya mukhaṃ pātraṃ ca pātraparisrāvaṇam yathāsthāne sthāpya pādau prakṣālya anyatamavṛkṣamūlaṃ niśritya suptoragarājabhogaparipiṇḍīkṛtaṃ paryaṅkaṃ baddhvā śānteneryāpathena niṣaṇṇaḥ/
490.016. tasmin divase mānuṣagandhenaikamṛgo 'pi na grahaṇānugataḥ/
490.016. atha sa lubdhakaḥ kālyamevotthāya yena tadudapānaṃ tenopasaṃkrāntaḥ/
490.017. sa tān kūṭān pāśāṃśca pratyevekṣitumārabdhaḥ/
490.018. ekamṛgamapi nādrakṣīt/
490.018. tasyaitadabhavat--mamāmī kūṭāḥ pāśālepāścāvandhyāḥ/
490.018. kimatra kāraṇam yenādya ekamṛgo 'pi na baddha iti?/
490.019. tadudapānaṃ sāmantakena paryaṭitumārabdhaḥ/
490.019. paśyati manuṣyapadam/
490.020. sa tena padānusāreṇa gataḥ/
490.020. paśyati taṃ pratyekabuddhaṃ śānteneryāpathena niṣaṇṇam/
490.021. sa saṃlakṣayati--ete pravrajitāḥ śāntātmāna īdṛśeṣu sthāneṣvabhiramante/
490.021. yadyadyāhamasya jīvitāpacchedaṃ na karomi, niyatameṣa mama vṛttisamucchedaṃ karoti/
490.022. sarvathā praghātyo 'yamiti/
490.023. tenāsau nirghṛṇahṛdayena tyaktaparalokena karākārasadṛśaṃ dhanurākarṇaṃ pūrayitvā saviṣeṇa śareṇa marmaṇi tāḍitaḥ/
490.024. sa mahātmā pratyekabuddhaḥ saṃlakṣayati--mā ayaṃ tapasvī lubdho 'tyantakṣataśca bhaviṣyati, upahataśca/
490.025. hastoddhāramasya dadāmīti/
490.025. sa vitatapakṣa iva haṃsarāja uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ/
490.026. āśu pṛthagjanasya ṛddhirāvarjanakarī/
490.027. sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati--avatarāvatara sadbhūtadakṣiṇīya, mama kleśapaṅkanimagnasya hastoddhāramanuprayaccheti/
490.028. sa tasyānukampārthamavatīrṇaḥ/
490.028. tatastena viśalyī kṛtaḥ/
490.029. upanāho dattaḥ/
490.029. uktaśca--ārya, niveśanaṃ gacchamaḥ/
490.029. yadyatra suvarṇapaṇo 'pi dātavyaḥ, ahaṃ pariprāpayāmīti/
490.030. sa saṃlakṣayati--yanmayā anena pūtikāyena prāptavyaṃ tadidānīṃ śāntaṃ nirupadhiśeṣaṃ nirvāṇadhātuṃ praviśāmīti/
490.031. sa tasyaiva purastātpunargaganatalamabhyudgamya vicitrāṇi pratihāryāṇi vidarśya nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ/
490.032. dhanavānasau <491>labdhaḥ/

491.001. tena sarvagandhakāṣṭhaiścitāṃ citvā dhmāpitaḥ/
491.001. sā citā kṣīreṇa nirvāpitā/
491.001. tānyasthīni nave kumbhe prakṣipya śārīrastūpaḥ pratiṣṭhāpitaḥ/
491.002. chatradhvajapatākāścāropitāḥ/
491.002. gandhairmālyairdhūpaśca kumbhe kṛtvā pādayor nipatya praṇidhānaṃ kṛtam--yanmayaivaṃvidhe sadbhūtadakṣiṇīye 'pakāro kṛtaḥ, mā ahamasya karmano bhāgī syām/
491.004. yattu kārā kṛtā, anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam, evaṃvidhānāṃ ca guṇānāṃ lābhī syām, prativiśiṣṭataraṃ cātuḥ śāstāramārāgayeyaṃ na virāgayoyamiti//
491.007. kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena lubdhakaḥ, eṣa evāsau rudrāyaṇo bhikṣuḥ/
491.008. yadanena pratyekabuddhaḥ saviṣeṇa śareṇa marmaṇi tāḍitaḥ, tasya karmaṇo vipākena bahūni varṣaśatāni bahūni varṣasahasrāṇi narakeṣu paktaḥ, tasminnapi codapāne saviṣeṇa śareṇa marmaṇi tāḍitaḥ, tenaiva ca karmāvaśeṣeṇaitarhyapyarhattvaprāptaḥ śastreṇa praghātitaḥ//
491.011. punarapi bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuh--kiṃ bhadanta śikhaṇḍinā raurukanivāsinā janakāyenāyucmatā mahākātyāyanena ca karma kṛtam yena pāṃśunāvaṣṭabdhāḥ, hirubhirukau tvagrāmātyau niṣpalayitāviti? bhagavānāha--ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi prariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni/
491.014. ebhiḥ karmāṇi kṛtānyupacitāni/
491.015. ke 'nyaḥ pratyanubhaviṣyati? na bḥkṣavaḥ karmaṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāayataneṣu karmaṇi kṛtāni vipacyante śubhānyaśubhāni ca/
491.018. na praṇaśyanti karmāṇi kalpakoṭiśatairapi/
491.019. samagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//70//
491.020. bhūtapūrvaṃ bhikṣavo 'nyatarasmin karvaṭake gṛhapatiḥ prativasati/
491.020. tena sadṛśāt kulāt kalatramānītam/
491.021. sa tayā saha krīḍate ramate paricārayati/
491.021. tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ/
491.022. punarasya krīḍato ramamāṇasya paricārayato dārikā jātā/
491.022. yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ/
491.023. yā janmikā dārikāḥ, tāsām yācanakā āgacchanti/
491.024. tasyā na kaścidāgacchati/
491.024. asati buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanasanabhaktā ekadakṣiṇīyā lokasya/
491.025. yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ/
491.026. yāvattayā dārikayā gṛhaṃ saṃmṛjya vāṭasyopariṣṭāt saṃkāraśchoritaḥ/
491.027. tasya pratyekabuddhasya piṇḍapātamaṭataḥ śirasi patitaḥ/
491.028. tayāsau dārikayā patan dṛṣṭaḥ/
491.028. na cāsya vipratisāracittamutpannam/
491.028. neivam/
491.029. tasyāstameva divasam yācanaka āgataḥ/
491.029. sā bhrātrā pṛṣṭā--kiṃ tvayādya kṛtam yena te yācanakā nāgatā iti/
491.030. tayā samākhyātam--mayā tasyopari saṃskāraśachoritaḥ/
491.030. tena vipuṣpitam/
491.031. tadā dārikayā anyasyā dārikāyā niveditam/
491.031. tayāpyasyā lokasyedaṃ pāpakaṃ dṛṣṭigatamutpannam/
491.032. yasyā yasyā yācanakā āgacchanti, sā sā tasya pratyekabuddhasyopari saṃkāram <492>chorayatviti/

492.001. asatkārabhītavaste mahātmānaḥ sarve pratyekabuddhāḥ/
492.001. sa tasmāt karvaṭakātprakrāntaḥ/
492.002. pañcābhijñāmṛṣīṇāmupari kṣeptumārabdhāḥ/
492.002. te 'pi prakrāntāḥ/
492.002. tato mātāpitrorupari kṣeptumārabdhāḥ/
492.003. tasmin karvaṭake dvau gṛhapatī samakau prativasataḥ/
492.003. sā ābhyāmuktā--bhavantaḥ, asaddharmo 'yaṃ vardhate, viramateti/
492.004. tābhyāṃ nivāritāḥ prativiratāḥ//
492.005. kiṃ manyadhve bhikṣavo yāsau dārikā yayā pratyekabuddhasyopari saṃkāraśchoritaḥ, eṣa evāsu śikhaṇḍī/
492.006. yo 'sau karvaṭakanivāsī janakāyaḥ, eṣa evāsau raurukanivāsī janakāyaḥ/
492.007. yadebhiḥ pratyekabuddhānāmupari pāpakaṃ dṛṣṭigaramutpannaṃ kṛtam, asya karmaṇo vipākena pāṃśunāvaṣṭabdhāḥ/
492.008. yo 'sau gṛhapatī yābhyāṃ nivāritam, etāvetau hirubhirukāvagrāmātyau/
492.009. tasya karmaṇo vipākena niṣpalāyitau/
492.009. yo 'sau dārikāyā bhrātā yena vipuṣpitam, eṣa evāsau kātyāyano bhikṣuḥ/
492.010. yadanena bipuṣpitaṃ tasya karmaṇo vipākena pāṃśunāvaṣṭabdhaḥ/
492.011. yadi tena na vipuṣpitam (cittam) na pāṃśunāvaṣṭabdho 'bhaviṣyaditi/
492.011. yadi tasya pāpakaṃ dṛṣṭigatamutpannamabhaviṣyat, kātyāyano 'pi bhikṣuḥ pāṃśunāvaṣṭabdho 'nayena vyasanamāpanno 'bhaviṣyaditi/
492.013. iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ/
492.014. tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśuleṣveva karmasvābhogaḥ karaṇīyaḥ/
492.015. ityevaṃ vo bhikṣavaḥ śikṣitavyamiti/
492.016. bhikṣavo bhagavato bhāṣitamabhyanandanniti//


492.017. iti śrīdivyāvadāne rudrāyaṇāvadānaṃ samāptam//


********** Avadāna 38 **********

493.001. div38 maitrakanyakāvadānam/

493.002. mātaryapakāriṇaḥ prāṇina ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyāḥ/
493.003. tadyathānuśrūyate--vikasitasitakumudendukundakusumāvalīguṇagaṇavibhūṣitaḥ pūrvajanmāntaropāttāprameyānavadyavipulasakalasambhāro dhanadasamānaratnāśrayaḥ svajanakṛpaṇavanīpakabhujyamānodāravibhavasāranicayo mitro nāma sārthavāho babhūva/
493.007. paropakāraikarasābhirāmā vibhūtayaḥ sphītatarā babhūvuḥ/
493.009. tasyāryasattvasya nabhasyarātre karā navendoḥ kumudāvadātāḥ//1//
493.011. tṛṣṇānilaiḥ śokaśikhāpracaṇḍaiścittāni dagdhāni bahuprakāram/
493.013. āśāvatāṃ sapraṇayābhirāmairdānāmbuṣekaiḥ śamayāmbabhūva//2//
493.015. dṛṣṭvā lokamimaṃ dhanakṣayabhayāt saṃtyaktadānotsavaṃ lokakleśapiśācikāvaśatayā saṃdūṣitādhyāśayam/
493.017. kāruṇyāt sa dadāvanāthakṛpaṇaklībāturebhyo dhanaṃ matvā ca prahatārṇavormicapalaṃ svaṃ jīvitaṃ bhūyasā//3//
493.019. yeṣu vyāsajjacetā bhujagavaravadhūbhogabhīmeṣu labdhā gāhante pāpagartaṃ sphuṭadahanaśikhābhīmaparyantarandhram/
493.021. vātāghātapranṛttapravaranaravadhūnetrapakṣmāgralolāṃs tānarthānarthiduḥkhavyupaśamapaṭubhiḥ protsasarja pradānaiḥ//4//
493.023. tasmāt putradhanatvāt putrābhilāṣiṇo yadā manorathaśatairasakṛdunmiṣitonmiṣitāḥ putraśriyaḥ prasahya sphītataravairabhārendhanavahninaiva vigatanikhilapratīkāradāruṇaprabhāvamahatā sukṛtāntalayaīkaparāyaṇāḥ kriyante sma, yadāsau lokapravādamātrayāpi panthānaṃ samavatīrya dhanadavaruṇakuberaśaṃkarajanārdanapitāmahādīn devatāviśeṣān putrārtham yācitumārebhe/
493.027. yasmin yasmiṃstanayasarasi svacchapūrṇāmbupūrṇe vane(jāte)vṛddhiḥ samuditamahāvaṃśalakṣmyambujasya/
493.029. tattattasya prabalavirasam yāti tīkṣṇāṃśumālaiḥ śoṣaṃ manye raviriva jalaṃ bhāgadheyārkabimbam//5//

494.001. <494>rudraṃ naikakapālaśekharadharaṃ cakrāyudhaṃ vajriṇaṃ sraṣṭāraṃ makaradhvajaṃ girisutāputraṃ mayūrāsanam/
494.003. gaṅgāśaṅkhadalāvadātasalilāṃstāṃstāṃśca devānasau putrārthī śaraṇam yayau bahu punardānaṃ dvijebhyo dadau//6//
494.005. yadyajjano maṅgaladeśanābhirvratopavāsādhigataiśca duḥkhaiḥ/
494.007. putrārthasaṃsiddhinimagnabuddhirvikṣipya khedaṃ sa cakāra tāṃstān//7//
494.009. evamanekaprakārakāyacetasorāyāsakāribhirapi vratopavāsamaṅgalairyadā naiva kadācit kāle 'sya putrā jīvino babhūvuḥ, tadainamativipule pragāḍhaśokāpagāmbhasi nimajjantaṃ kaścit sādhupuruṣo 'bravīt--
494.012. karmāṇyevāvalambanti dehināṃ sarvasampadaḥ/
494.013. bhūtānāṃ tuṅgaśṛṅgādvā vinipāto na bhūtaye//8//
494.014. saṃkleśaṃ bahavaḥ prāptāḥ putratṛṣṇārtabuddhinā/
494.015. na ca te 'dyāpi jīvanti tatra kiṃ parikhidyase//9//
494.016. karmāṇi nirmucya kathaṃ bhavebhyaḥ svargaukasastuṣṭivaśādiheyuḥ/
494.018. ye yairvinā nātmabhavaṃ labhante te tairvinā janma kathaṃ bhajeran//10//
494.020. ye sāṃsārikanaikaduḥkhadahanajvālālatāliṅgitāste vāñchanti narāmaroragasukhaṃ prāyeṇa dānādibhiḥ/
494.022. tvaṃ kenāpi viḍambase jaḍamatiḥ putrāśayonmattako yastvaṃ dyāmadhigantumicchasi bṛhatsopānamālāśrayāt//12//
494.024. vidhimaparamahaṃ te bodhayāmi prasiddhyai tvamapi ca kuru tāvat saṃprasiddhyai kadācit/
494.026. yadi bhavati sutaste kanyakānāma tasya sakalajanapade 'smin khyāpayasva prasiddhyā//13//
494.028. atha tasya kālāntare gaganatalamaṃśumālīva svakiraṇanikarairvirājamānaṃ svavaṃśalakṣmīḥ putraṃ janayāmbabhūva/
494.029. sa ca--
494.030. nirvāntāmalahemaśailaśirasaḥ pracchedagauradyutiḥ saṃpūrṇāmalacandramaṇḍalasamacchatrorubhāsvacchirāḥ/

495.001. <495>mattairāvaṇacārupuṣkarakaravyālambabāhudvayo bhinnendīvaraphullapatranicayaśyāmāruṇāntekṣaṇaḥ//14//
495.003. bhūyaḥ kalpasahasrasaṃcitamahāpuṇyaprabhāvodbhavaiḥ pravyaktasphuritendracāparuciraiḥ prahlādibhirlakṣaṇaiḥ/
495.005. mūrtistasya rarāja cāruśikharāddhemam yathā bhūcyutaṃ prodgīrṇasvamayūkhajālajaṭilai ratnāṅkurairveṣṭitam//15//
495.007. bhramaracamarapaṅktiśyāmakeśābhirāmaṃ samavipulalalāṭaṃ śrīmaduttuṅganāsam/
495.009. tanayamuditacetā maitrakanyābhidhānaṃ daśadivasapareṇa khyāpayāmāsa loke//16//
495.011. śarīriṇāṃ vṛddhikaraiḥ samṛddhairviśeṣayuktairvividhānnapānaiḥ/
495.013. sudhāvadātaiḥ sphuṭacandrapādaiḥ payodhiveleva yayau samṛddhim//17//
495.015. dhātrībhiḥ sa samunnītaḥ kṣīraiśca sarpimaṇḍakaiḥ/
495.016. pupoṣa sundaraṃ dehaṃ hradasthamiva paṅkajam//18//
495.017. atha tasya pitā mitraḥ sārthavāho vaṇigjanaiḥ/
495.018. dravyairvahanamāropya jagāhe codadhiṃ mudā//19//
495.019. timiṃgilakṣobhavivardhitormipayodadhau mīnavipannapātre/
495.021. pitaryatīte jananīṃ jagāda cakāra kiṃ karma pitā mameti//20//
495.023. tato 'sya jananī pativiyogaśokaglapitahṛdayā cintāmāpede/
495.024. āśāpāśaśatākṛṣṭo vāraṇasyeva mṛtyaṃ na paśyati/
495.025. viṣayāsvādakṛpaṇo vāraṇasyeva bandhanam//21//
495.026. yadyapi kathayiṣyāmi pitaram yānapātrikam/
495.027. eṣo 'pi mama mandāyā nāśameṣyati toyadhau//22//
495.028. yāvaccāyaṃ janapadamimaṃ tasya vṛttiṃ na bhūtāṃ pṛcchatyasmai kathayati na vā sarva evaiṣa lokaḥ/
495.030. tāvadyuktaṃ mama sutamimaṃ mṛtyuvaktrāntarālaṃ nānāduḥkhavyasanagahanaṃ vyādhiṣaktaṃ niṣeddhum//23//

496.001. <496>paro 'pi yaḥ sādhujanānujuṣṭaṃ vihāya mārgaṃ śrayate vimārgam/
496.003. nivāraṇīyaḥ sa svamatājjanena prayatnataḥ kiṃ punareva putraḥ//24//
496.005. tato jananī kathayāṃcakre--
496.006. putra aukarikatvena pitā te māmapūpuṣat/
496.007. yadyahaṃ sukhitā kāryā kārṣīraukāribhūṣaṇam//25//
496.008. atha maitrakanyako bodhisattvo māturvacanaṃ kusumamālāmiva śirasā samabhivandya anyasminnahani aukarikāpaṇaṃ prasasāra/
496.010. puṇyasambhāramahatastasya sattvadayāvataḥ/
496.011. prathame 'hani saṃpannaṃ catuḥkārṣāpaṇaṃ dhanam//26//
496.012. svagarbhasaṃdhāraṇaduḥkhitāyai dadau sa tasyai mudito jananyai/
496.014. dāridryaduḥkhavyasanacchidāyai dhanaṃ mahābhogaphalaprasūtyai//27//
496.016. atha ye tasmin puravare ciraṃtanā aukarikāḥ, te tasya tāmabhivardhamānāṃ kriyavikrayalokamaviṣamavyavahāranītyā prakṛtipremapeśalatayā cāvarjitamanasastasmin mahāsattve vyavahārārthamāpatantamavalokya taṃ tasmātkarmaṇo vinivartanārthamāhuh--
496.019. gāndhikāpaṇikaḥ śreṣṭhī pitaitasmin pure purā/
496.020. sa tvaṃ tāṃ vṛttimujjhatvā śrayase 'nyāṃ kayā dhiyā//28//
496.021. atha bodhisattvastāmāpi jīvikāmapahāya gāndhikāpaṇaṃ cakāra--
496.022. yasminneva dine cakre sa sādhurgāndhikāpaṇam/
496.023. kārṣāpaṇāṣṭakaṃ tasya tasminnevopapadyate//29//
496.024. tamapi mātre pratipāditavān/
496.024. atha gāndhikāpaṇikāḥ puruṣāḥ sametyāgatya ca taṃ mahāsattvaṃ vicchandayāmāsuh--
496.026. gāndhāpaṇaṃ klībajanābhipannaṃ pitā na vai mādya pure(?) cakāra/
496.028. tatraiva hairaṇyikatāṃ sa kṛtvā dhanāni bhūyāṃsi samāpa sādho//30//
496.030. atha maitrakanyako bodhisattvastāmapi jīvikāmapahāya hairaṇyikāpaṇaṃ cakrāra/
496.031. tayāpi tasmin vyavahāranītyā hairaṇyikāṃstānabhibhūya sarvān/

497.001. <497>lebhe dine sa prathame mahārhaḥ kārṣāpaṇān ṣoḍaśa tān dadau ca//31//
497.003. dine dvitīye dvātriṃśat kārṣāpaṇamupārjya saḥ/
497.004. dakṣiṇīyaviśeṣāyai mātre tānapi dattavān//32//
497.005. atha hairaṇyikāpaṇikāḥ puruṣā sametyāgatya ca taṃ tasmātkarmaṇo vinivartanārthamāhuh--
497.006. śaraccandrāṃśudhavale labdhvā janma kule katham/
497.007. kṛpaṇāṃ jīvikāhetorvṛttimāśrayate bhavān//33//
497.008. prabhañjanoddhūtaśikhākarāle hutāśane visphuritasphuliṅge/
497.010. vivartitaṃ ślāghyamatīva puṃsāṃ na tu svavṛtteścyavanaṃ pravṛttam//34//
497.012. mahoragāśvāsavighūrṇitograistaraṃgabhaṅgairviṣamaṃ payodhim/
497.014. agādhapātālavilagnamūlaṃ pitā vigāhyārjitavān dhanaṃ te//35//
497.016. yadāśritaṃ karma janānuvarjinā tvayā vidagdhena dhanepsunādhunā/
497.018. kathaṃ na saṃprāpsyasi bhāgyasampadaṃ piturvyatīte 'pi viśālinīṃ śriyam//36//
497.020. vitteśvaro 'pyarthavibhūtivistarair nāśāṃ sadarthāṃ vibabhāra yasya/
497.022. tasyā mahendrāmalatulyakīrteḥ sūnuḥ kathaṃ tvaṃ na bibharṣi lajjām//37//
497.024. ye mṛtyuṃ gaṇayanti naiva vipadi grāsaṃ bhajante 'nagha gehe bandhuṣu sūnuṣu vyapagatasnehātmanodyoginaḥ/
497.026. ye nītvā jaladhīnagādhasalilānāvartabhīmān budhāḥ prāpyārthān gajadantabhaṅgasitayāsinvanta kīrtyā jagat//38//
497.028. atha maitrakanyako bodhisattvastebhyo 'pi tathānuguṇinīṃ kathāmavadhārya samudrāvataraṇakṛtavyavasāyo mātaramupasṛtyovāca--amba, sārthavāhaḥ kilāsmākaṃ pitā purā/
497.029. tadanujñāṃ prayaccha, yadahamapi mahāsamudramavatariṣyāmīti/
497.030. sā pūrvameva bhartṛmaraṇaduḥkhena vigatajīvitāśā svasya tanayasya tenāsamlakṣitadāruṇena viyogaśokaśastreṇa bhṛśataraṃ pravidāryamāṇahṛdayeva svatanayamāha--
497.032. vatsa kena tavākhyātaṃ vinākāraṇaśatrunā/
497.033. jīvitaṃ kasya te 'niṣṭaṃ tvayā krīḍāṃ karoti kaḥ//39//

498.001. <498>daivāt kathaṃcitsamprāptaṃ cakṣurekaṃ tvamadya me/
498.002. putrakleśābhāginyā mṛtyunā hriyase 'dhunā//40//
498.003. na yāvadevaṃ mama duḥkhaśalyaṃ prayāti nāśaṃ pravidārya śokam/
498.005. kathaṃ nu tasyopari me dvitīyaṃ nipātyate pāpamayairamitraiḥ//41//
498.007. yeṣāṃ ceto vividhavirasāyāsaduḥkhāprakampyam yaiḥ saṃtyaktaṃ kṛpaṇahṛdayairjīvitaṃ bhogalubdhaiḥ/
498.009. te saṃtyaktvā nayanagalitāśrupravāhārdravaktrān bandhūnajñā makaranilaye mṛtyave yānti nāśam//42//
498.011. tanmāmanāthāṃ pratipālanīyāṃ tvajjīvitāśaikanibandhajīvām/
498.013. saṃtyajya yātuṃ kathamudyamaste mā sā kathā mā nu vaco madīyam(?)//43//
498.015. svaprāṇasaṃdehakarīmavasthāṃ praviśya naikāntasukhaṃ prasādhyam/
498.017. saṃpattayo yena vaṇigjanasya tato 'hamevaṃ suta vārayāmi//44//
498.019. sa tasyā hitārthaṃ madhurāṇyapi vacanakusumāni tṛṇamivāvadhūya sapragalbhatayā samavalambitavikatthāśobhaṃ kiṃcidīdṛśaṃ pratyāha--
498.021. varaṃ naiva tu jāyeran ye jātā nirdhanā janāḥ/
498.022. jātasya yadi duḥkhāni varaṃ mṛtyur na jīvitam//45//
498.023. āśayā gṛhamāgatya dīnadīnāstapasvinaḥ/
498.024. arthino mama pāpasya yānti niḥśvasya durmanāḥ//46//
498.025. ye śaktihīnā vibhavārjanādau te dehino duḥkhaśataṃ sahante/
498.027. lokaṃ punarduḥkhaśatopataptaṃ draṣṭaṃ na śaknomi cirāyamāṇaḥ//47//
498.029. tasmādvilaṅghāmi vacastvadīyam yāsyāmi taṃ tvaṃ prajahīhi śokam/
498.031. tatraiva yāyāṃ nidhanaṃ samudre chinnaṃ mayā vā vyasanaṃ janasya//48//

499.001. <499>atha maitrakanyako bodhisattvo mātaramapramāṇīkṛtya nirgatya gṛhādvārāṇasyāṃ puryāmātmānaṃ sārthavāhamityuddhoṣayāmāsa/
499.003. asyāmeva purā puraṃdarapurīpratispardhipuryāṃ vaṇik mitro nāma babhūva yatsuranaraprakhyātakīrtidhvajaḥ/
499.005. putrastasya mahāsamudramacirādyāsyatyamuṣmindine yātum ye vaṇijaḥ kṛtopakaraṇāste santu sajjā iti//49//
499.007. atha maitrakanyako bodhisattvo vividhopakaraṇasambhārasādhanānāṃ samāgṛhītapuṇyāhaprasthānabhadrāṇāmupahṛtamaṅgalavividhānāṃ vaṇijāṃ pañcabhiḥ śataiḥ kṛtaparivāraḥ prasasāra/
499.008. mātā cainaṃ gacchatīti śrutvāha--mamaikaputraka, kva yāsyasīti karuṇakaruṇākranditamātraparāyāṇā komalavimalakamaladalavilāsālasābhyāṃ pāṇikamalābhyāṃ rucirakanakaghaṭitaghaṭavikaṭapayodharavarorubhāsuramuraḥ pragāḍhamabhitāḍayati/
499.011. bāṣpasaliladhārāparamparodbhavoparudhyamānakaṇṭhī anilabalākulitagalitasajalajaladapaṭalāvalīmalinakeśapāśā satvaratvaramabhigamya maitrakanyakasya bodhisattvasya pādayoḥ pariṣvajyaivamāha--mā māṃ putraka parityajaya yāsīti/
499.014. anartharāgagrahamūḍhabuddhayo narā hi paśyanti na kevalaṃ hitam/
499.016. satāṃ hitādhānavidhānacetasāṃ giro 'pi śṛṇvanti na bhūtavādinām//50//
499.018. maitrakanyako 'pi dharaṇi{tala}niṃnāṃ mātaraṃ śokavaśyāṃ śirasi kupitacittaḥ pādavajreṇa hatvā/
499.021. muhurupacitaśokaḥ karmaṇā preryamāṇas tvaritamatirabhūt saṃprayātuṃ vaṇigbhiḥ//51//
499.023. tataḥ sā mātā samutthāyāha--putraka,
499.024. mayi gamananivṛttiṃ kartumatyudyatāyām yadupacitamapuṇyaṃ macchirastāḍanātte/
499.026. vyasanaphalamanantaṃ mā tu bhūt karmaṇo 'sya punarapi guruvākyaṃ mātigāḥ svapnato 'pi//52//
499.028. atha maitrakanyako bodhisattvo vividhavihārāyatanaparvatopavanagahvarasarittaḍāgārāmaramaṇīyatarānanekanagaranigamarkaṭagrāmādīnanuvicaran krameṇa samudratīraṃ saṃprāpya sajjīkṛtayānapātro bhujagapativadanavisṛtaśvasanacapalabalavilulitavipulavimalasalilamaruṇataruṇakiraṇanikararucirapadmarāgapuñjaprabhārāgarañjitormimālājalamasurasvarasamasuraparasureśvarakarodarasphuritahutavahaśikhāvalīkarālavajrapatanabhayanilīnadharaṇīdharaśikharaparāhatajaloddhatottuṅgataraṃgabhaṅgaraudraṃ samudramavatatāra/

500.001. <500>mahāanilotkṣiptataraṃgabhaṅgaiḥ samullasadbhiḥ khamivotpatantam/
500.003. saritsahasrāmburayapravāhairbhujairvilāsairiva gṛhyamāṇam//53//
500.005. prakṣubdhaśīrṣoragabhīmabhogavyāvartitodvartitatoyarāśim/
500.007. tanmūrdhni ratnodgataraśmipuñjaṃ jvālākalāpocchruritormicakram//54//
500.009. ahipativadanādvimuktatīvrajvalitaviṣānaladāhabhīmaśaṅkham/
500.011. timinakhakuliśāgradāritādriṃ tadacalapādahatāmbumīnavṛndam//55//
500.013. tuṅgataraṃgasamudgatatīraṃ tīranilīnakalasvanahaṃsam/
500.015. haṃsanakhakṣatadāruṇamīnaṃ mīnavivartitakampitavelam//56//
500.017. ratnalatāvṛtabhāsuraśaṅkhaṃ śaṅkhasitendugabhastivivṛddham/
500.019. vṛddhabhujaṃgamahābhavaraudraṃ raudramahāmakarāhatacakram//57//
500.021. khagapatisavilāsapāṇivajraṃ prahatavipāṭitadṛṣṭimūlarandhram/
500.023. pramuditajaladantidantakoṭipramathitanaikavilāsakalpavṛkṣam//58//
500.025. tadeva sa saṃlakṣya tīraparyantarekhaṃ prakaṭavikaṭārtagartodarabhramadbhramitajhaṣabhujagakulamaṇḍalaṃ naikavicitrādbhutāścaryamatiśayamambhasāmālayamatikrāmatastasya dharaṇīdharaśikharavipulātmabhāvasya makarakaripatervivartamānasya samutthitairurvīdharākāradāruṇaiḥ pramuktakalakalārāvaraudrairmahadbhiḥ salilanivahairutpīḍyamānaṃ tadyānapātraṃ maraṇabhayaviṣādabhraśyamānagātrairdīnaruditākranditamātraparāyaṇaiḥ samyānapātrakaiḥ saha sahaiva salilanidheradhaḥ praveṣṭumārabdham/
500.030. urvīdharākārataraṃgatuṅgairugrairyugāntānilacaṇḍavegaiḥ/
500.032. tadyānapātraṃ jaladherjalaughairāsphālyamānaṃ vidadāra madhye//59//

501.001. <501>daṃṣṭrākarāle jhaṣavavaktrarandhre kaścinmamārārtaravastapasvī/
501.003. kecijjalodgāraniruddhakaṇṭhā jagmur nirucchvāsagirā vyasutvam//60//
501.005. gatvāpi kecitphalakairmahadbhirambhonidhestīramavekṣamāṇāḥ/
501.007. dūrāmbusaṃtānapariśramārtāstrāsākulā nedurudīrṇanādāḥ//61//
501.009. atha maitrakanyako bodhisattvastena mahatā vyasanopanipātenāpyanāpatitabhayaviṣādadainyāyāsamanāḥ samavalambya mahaddhairyaparākramaṃ sasambhramaṃ phalakamādāya prasasāra/
501.010. tato 'sau samapavanagamanajavajanitasavilāsagatibhiḥ salilaplavairitastataḥ samākṣipyamāṇo nirāhāratayā ca parimlāyamānanayanavadanakamalaścānyairbahubhirahorātrairyathākathaṃcittasya durvagāhasalilasya mahārṇavasya dakṣiṇaṃ tīradeśamāsasāda/
501.014. tīrtvā tamambhonidhimapragādhamāsādya tīraṃ phalakaṃ mumoca/
501.016. saṃsmṛtya māturvacanaṃ sa pāṇā vyāsajya mūrdhānamidaṃ jagāda//62//
501.018. śṛṇvanti ye nātmahitaṃ gurūṇāṃ vākyaṃ hitārthodayakāryabhadram/
501.020. teṣāmimāni vyasanāni puṃsāmāvāhayanti prabhavanti mūrdhni//63//
501.022. taireva naikavyasanapradasya toyendubimbasthitabhaṅgurasya/
501.024. prāptaṃ phalaṃ janmataroḥ sudhībhirye mānayantīha giro gurūṇām//64//
501.026. māturhitāyaiva sadodyatāyāḥ prollaṅghya vākyaṃ mama duṣkṛtasya/
501.028. puṣpam yadīdṛgbharapāpadāruṇaṃ prāntaṃ gamiṣyāmi kadā phalasya//65//
501.030. hutavahahatalekhātyantaparyantaraudraṃ gamanapatitamugraṃ vismayātyantavajram/
501.032. guruśirasi dadhānaḥ pādavajraṃ khalo 'haṃ kathamavanividāryaśvabhrarandhre na lagnaḥ//66//

502.001. <502>ye santo hitavādināṃ sphuṭadhiyāṃ saṃpādayante giriḥ śreyaste samavāpnuvanti niyataṃ kravyādapuryām yathā/
502.003. ye tūtsṛjya mahārthasāradayitāṃ vācaṃ śrayante 'nyathā dustāre vyasanodadhau nipatintāḥ śocanti te 'ham yathā//67//
502.005. tato 'sau krameṇa khadiravarasaralaniculabakulatamālatālanālikeradrumavanagahanaṃ pravaravāraṇavarāhacamaraśarabhaśambaramahiṣaviṣāṇakarṣaṇapatitamathitavividhamālulatājāladuḥsaṃcaraṃ kvacitkṣubhitakesarininādabhayacakitavanacarakulākīrṇacaraṇaṃ kathaṃcidapi śabaramanujajanacaraṇākṣuṇṇaparyantamanucaran kvacit sthitvaivamāha--
502.009. ete dāḍimapuṣpalohitamukhāḥ pronmuktakolāhalā hāsādarśitadantapaṅktivirasāḥ śākhāmṛgā nirbhayāḥ/
502.011. sarpān bhīmaviṣānalasphuradurujvālākarālasphuṭān hatvā pāṇitalaiḥ prayānti vivaśāḥ phūtkārabhītā nunaḥ//68//
502.013. ramye kuṅkumaśākhināmaviralacchāyākuthāśītale mūle komalanīlaśādvalavati pravyaktapuṣpotkare/
502.015. vaṃśaistālaravaiḥ sagītamadhuraiḥ pracchedasampādibhiḥ saṃgītāhitacatasaḥ pramuditā gāyantyamī kinnarāḥ//69//
502.017. tato nātidūramatisṛtya mahīdharavarākāraṃ parvataṃ dadarśa/
502.018. kvacidugrataracārumaṇiprabhayā surabhīkṛtabhīmaguhāvicaram/
502.020. kvaciduddhatakinnaragītaravaṃ pratibuddhasasambhramanāgakulam//70//
502.022. capalānilavellitapuṣpataruṃ tatumandiramūrdhni caladbhramaram/
502.024. bhramaradhvanipūrṇaguhākuharaṃ kuharasthitaraudrabhujaṃgakulam//71//
502.026. pakṣivirājitaparvataśṛṅgaṃ śṛṅgaśilātalasaṃsthitasiddham/
502.028. siddhavadhūjanaramyanikuñjaṃ kuñjanisevitamattaśakuntam//72//
502.030. mattaśikhaṇḍikalasvararamyaṃ ramyaguhāmukhanirgatasiṃha/
502.032. siṃhaninādabhayākulanāgaṃ nāgamadāmbusugandhisamīram//73//

503.001. <503>kvacidupacitavāraṇadantaśikhāśanidāritaśikharatataṃ pravirūḍhavilāsaśikhāgaruvṛkṣavanam/
503.002. kvaciduparipayodharabhārataraladhvanirañjitaśikhikulāviṣkṛtapicchakalāpavicitritacārutaṭam/
503.003. kvacidanilavikampitapuṣpataruṃ skhalitojjvalasurabhibalaṃ kusumaprabalaprativāsitasānuśikham//74//
503.004. tathāparaṃ dadarśa--
503.005. likhantaṃ karālair nabhaḥ śṛṅgajālaiḥ kṣipantaṃ mayūkhaistamaḥ sāgarāṇām/
503.007. vahantaṃ samabhrāmbarāmadrigurvīṃ kṣarantaṃ kvacit kāñcanāmbhaḥpravāham//75//
503.009. phalitāmalakāsanakalpataruṃ tarukhaṇḍavirājitasānuśikham/
503.011. śikharasthitadevavadhūmithunaṃ mithunairdahatāṃ vayasā madhuram//76//
503.013. kvacidarkamahārathacakranipātavikhaṇḍitamayūkhakalāpakarālitanaikamahāmaṇipallavasaṃcayaṃ maulibharāvanatonnatabhāsuravajradharam/
503.015. kvacidindrakarīndravimardataraṃganayabhramitapracalatkalahaṃsakulāvalihāranabhassaridambuvidhautaśilam/
503.017. kvacidaṇḍajarājavilāsasamucchritayakṣamahābhujavajravipāṭitasāgaravāritaloddhṛtapannagabhogadharam/
503.019. kvacideva surāsurasamyugaśastravipannamahāsuravidrutaśoṇitaraṅgamahāvalayam//77//
503.021. dṛṣṭvaivamāha--
503.022. ete parvataśṛṅgavandanatarucchāyāsthalaṃ saṃsṛtāḥ karṇaprāvaraṇaṃ navāruṇakaracchāyāsamānaśriyaḥ/
503.024. prekṣante madavārilolamadhuliṭprollīḍhagaṇḍasthalaṃ darpāt kesariṇo balena mahatā pronmathyamānā gajam//78//
503.026. ityevamasāvatikāntāradurgaṃ salilaphalāhāramātraparāyaṇaḥ paribhrannajñānatamaḥpaṭalāvaguṇṭhitamiva jagat saṃsārapaṅke tribhuvanasvāmīvodayad ramaṇakaṃ nāma nagaraṃ dadarśa/
503.028. samucchritottuṅgacalatpatākaiḥ patatpatatrisvanavāvadūkaiḥ/
503.030. suvarṇasālairmaṇihemaśṛṅgairmahīdharākāragṛhaiḥ suguptaiḥ//79//
503.031. nilīnapadmālikulālipadmaiḥ samunmiṣatpadmarajaḥpiśaṅgaiḥ/

504.001. <504>kalapralāpāṇḍajarāvaramyairmandānilairāvasthīkṛtaṃ sadā//80//
504.003. surakarikarajadhnakalpavṛkṣairmarakataratnatṛṇaiḥ śukāṃśunīlaiḥ/
504.005. maṇikanakalatānibaddhaśākhaiḥ kvacidurubhistarubhiḥ prakāmahāri//81//
504.007. vikasitanavakarṇikāragauraiḥ kanakagṛhairbahuratnaśṛṅgacitraiḥ/
504.009. svakiraṇaruciroruratnasānoracalapateḥ sakalaśriyaṃ dadhānam//82//
504.011. kvacidamaravilāsinīkarāgraprahatamahāmurajasvanābhirāmam/
504.013. kvaciduparipayodatūryanādapramuditamattaśikhaṇḍivṛndakīrṇam//83//
504.015. tatastaddarśanāt samutpannajīvitāśo 'sau ramaṇaṃ nagaramupasasarpa/
504.015. tasmānnagarādviniḥsṛtya catasro 'psaraso dravitanavakanakarasarāgāvadātamūrtayaḥ pravikasitāmbujakusumarucakarucinayanayugalotpalavilāsāḥ kvaṇadruciravividhamaṇimekhalāpabhā(prāgbhā)ramandavilāsagatayaḥ kanakakalaśākārapṛthutarapaodharabharāvanamitatanumadhyā divasakarakarasparśavibodhitāmlānakamalapalāśabhāsurādharakisalayā vividhavibhūṣaṇaśatā nirāmayadarśanāḥ śirasi viracitobhayakamalāñjalayo maitrakanyasya bodhisattvasya pādayorvinyasitaśirasaḥ prāhuh--
504.021. susvāgataṃ candrasamānanāya nārījanaprītivivardhanāya/
504.023. kṛpāmṛtāhlāditamānasāya bodhau cirābaddhaviniścyayāya//84//
504.025. adyaiva duḥkhāni śamaṃ gatāni adyaiva no jīvitamāttasāram/
504.027. niratyayapremaviśeṣabhadrāṇyadyaiva saukhyāni puraḥ sthitāni//85//
504.029. imāni duḥkhāṅkuśakhaṇḍitāni manāṃsi naḥ śokaparikṣatāni/
504.031. bhavantamāsādya vasantakāle vanāntarāṇīva vijṛmbhitāni//86//

505.001. <505>yānyarjitānyanyabhavāntareṣu karmāṇi śuklāni śubhodayāni/
505.003. teṣāṃ phalaṃ vīkṣaṇameva te 'laṃ saṅgastvayā kiṃ punareva dīghyam (rgha?) //87//
505.005. adyaiva mā bandhusuhṛdviyogaśokaṃkathāḥ kasya na santyapāyāḥ/
505.007. dāsyo vayaṃ te 'psarasaścatasrah chāyā na te laṅghayituṃ samarthāḥ//88//
505.009. ratnāni vāsāṃsi samujjvalāni śayyāśrayāścārutarā vayaṃ ca/
505.011. saṃtyabhartāḥ surarājayogyā śaktirvidheneha(?) sukhaṃ bhajasva//89//
505.013. api ca/
505.014. duḥkhe mahatyapratikāraghore ye vartamānāściramudvahanti/
505.016. te duḥkhabhāropanipātamūḍhāstatraiva śīghraṃ nidhanaṃ prayānti//90//
505.018. nitye viyoge maraṇāt puraḥsthite śocanti te deśakṛte viyoge/
505.020. saṃsmṛtya rogopanipātamūḍhāḥ kāmaprahārādviṣamaṃ prapannāḥ//91//
505.022. śabdāyamānavaranūpuramekhalābhirādiśyamānabhavanaṃ pravarāpsarobhiḥ/
505.024. haimādriśṛṅgamiva tatpuramāviśantaṃ nemuḥ kṛtāñjalipuṭā bahavo 'pi tatra//92//
505.026. anyaiśca punah--
505.027. kiṃ dīptaraśmirvinigūḍharaśmiḥ kiṃ puṣpaketuḥ sahasāvatīrṇaḥ/
505.029. hā kiṃ vinikṣipya kharāgravajro nāthaḥ surāṇāmiti tarkito 'bhūt//93//
505.031. timiranikaralekhyāḥ śyāmalopakṣmalekhyāh(?) sphuṭitakanakahārā nyastaratnojvalāṅgāḥ/

506.001. <506>vipulabhavanamālājālavātāyanasthāḥ pramuditamanaso 'nyāścikṣipuḥ srastakāñcayaḥ//94//
506.003. ratnapradīpaprahatāndhakāraṃ muktāphalapraruciroruharmyam/
506.005. calatpatākāgravibhinnameghaṃ gehaṃ viveśāpsarasāṃ hi tāsām//95//
506.007. tāsāṃ vilāsairgamanaiḥ salīlairhāsaiḥ kaṭākṣairmadhuraiḥ pralāpaiḥ/
506.009. krīḍan sa kālaṃ na viveda yātaṃ sarvātmanā rāgaparītacetāḥ//96//
506.011. pratyahaṃ ca dakṣiṇena gamanaṃ vārayanti sma/
506.011. so 'pi yathā yathā nivāryate, tathā tathā tayā diśā gamanāyautsukyamanā babhūva/
506.013. yatrāyaṃ vāryate loko janena hitabuddhinā/
506.014. viparyastamatistatra janaḥ sa paridhāvati//97//
506.015. yadi kuryādayaṃ loke suhṛdāṃ vacanaṃ hitam/
506.016. paraiti svargaṃ pātāle śvabhre vā svapnato 'pi na//98//
506.017. atha maitrakanyako bodhisattvastāsāmapsarasāmaparijñātagamanaprayojano dakṣiṇasyāṃ diśi padavīmāruhya vrajan sadāmattakaṃ nāma nagaraṃ dadarśa/
506.018. tasmādapi nagarādaṣṭāpsarasaḥ sasambhramaṃ niḥsṛtya taṃ mahāsattvaṃ praveśayāmāsuḥ/
506.019. tatrāpyaticiraṃ ratimanubhūya pratiṣiddhamānagamanakriyastenaiva dakṣiṇena pathā gacchannandanaṃ nāma nagaraṃ dadarśa/
506.020. tasmādapi ṣoḍaśāpsarobhirabhigamya satkṛtya praveśayāmāse/
506.021. tatrāpi ciraṃ krīḍāṃ sevitvā tasmādapi brahmottaraṃ nāma nagaraṃ prayayau/
506.021. tatrāpi dvātriṃśatāpsarobhiḥ prabhūtasatkāraṃ viṣayasukhaṃ bhuktvā tāḥ prāha--
506.023. icchāmi gantuṃ tadahaṃ bhavantyo mā matkṛte śokahrade śayīdhvam/
506.025. saṃpātabhadrāṇi hi kasya nāma viśleṣaduḥkhāni na santi loke//99//
506.027. sthitvāpi yenaiva ciraṃ viyogaḥ śatroḥ kṛtāntādbhavitāntakāle/
506.029. tenaiva netrāśrujalārdragaṇḍān yuṣmān vihāyādya yiyāsurasmi//100//
506.031. vātāhatāmbhodhitaraṃgalole ye jīvaloke bahuduḥkhabhīme/

507.001. <507>viśleṣaduḥkhāya ratiṃ prayānti teṣāṃ paro nāsti vimūḍhacetāḥ//101//
507.003. athāpsarasastāḥ samastāstadgamanaviyogaśokaropitahṛdayāḥ sasambhramāḥ kamalakuvalayakunmalavilāsā nalinya iva śirasi viracitobhayakamalāñjalayaḥ prāhuh--
507.005. asmāsu te kartumaniṣṭamiṣṭaṃ kathaṃ hi bhaktipraṇayārpitāsu/
507.007. so 'nyena ekagrahaṇīyarūpaḥ śarīradānena vayo 'grahītte//102//
507.009. gatvā tannagaratrayam yadapi he svāminnihāpyāgataḥ saṃprāptā viṣayopabhogamadhurāḥ saṃpattayaste ciram/
507.011. gantavyaṃ na punastvayā subahunā proktena kim yāsi cet saṃsmartāsi vipatsamudrapatito vākyaṃ hi no duḥkhitaḥ//103//
507.013. bodhisattvaḥ prāha--
507.014. yadabhyāsavaśānnṛrṇāmudayaḥ saṃpadasthirā/
507.015. kathaṃ teṣu nivāryerannivarteran kathaṃ nu vā//104//
507.016. niyojanīyāḥ suhṛdo 'suhṛdbhir yasmin hite karmaṇi nityakālam/
507.018. nivāraṇaṃ tatra tu ye prakurvate te śatravo mitratayā bhavanti//105//
507.020. divyaṃ prāpya sukhaṃ pure ramaṇake saṃcoditaḥ karmaṇā āyāto 'smi niṣevaṇāya paraṃ saukhyaṃ sadāmattakam/
507.022. saṃprāpto 'smi tataḥ svakarmakuśaleneṣṭaṃ puraṃ nandanaṃ tasmādāgatakasya yūyamadhunā pronmūlitā bhūmayaḥ//106//
507.024. tasmādato me gamanaṃ bhavantyo mā vārayadhvaṃ na hi no 'styapāyaḥ/
507.026. asmādviśeṣāṇi sukhāni manye lapsye 'hamityuccalito 'hamadya//107// iti/
507.028. atha maitrakanyako bodhisattvastāsāmapsarasāṃ hitamapi vākyamahitamivāvajñayā tiraskṛtya tenaiva dakṣiṇena pathā gacchan dadarśa mahārgalapraghaṭitaprakaṭapuṭacaturdvāradāruṇaṃ sureśvareṇāpyabhedyottuṅgāyasaviśālaprākārapariveṣṭitamantarbhramaccakramaṇḍalālokapramuktadamadamāśabdagambhīrabhairavamāyasaṃ nagaram/
507.031. tasya ca dvāradeśamupacakrāma/

508.001. <508>samprāptamātrasya tu tatkṣaṇena dvāraṃ ca pusphoṭa kapāṭabhāram/
508.003. vajrāgradhāroparibhinnasānorvindhyācalasyeva nitambakukṣiḥ//108//
508.005. tato maitrakanyako bodhisattvo 'tra viveśa/
508.006. praviṣṭamātrasya tu tatkṣaṇena dvāraṃ parikṣiptakapāṭayantram/
508.008. tatkarmavāyuprabhavairmahadbhiḥ kṣaṇādbhujāgrairiva saṃjaghāṭa//109//
508.010. aśrauṣīcca pragāḍhavedanāviklavahṛdayapuruṣasyāntaḥprākārāntaratiraskṛtaparamabhīṣaṇanirnādaṃ sakalajanottrāsanamuccarantam/
508.011. śrutvā ca dvāradeśaṃ tvaritamatirlalaṅgha/
508.012. praviṣṭamātrasya tato dvitīyamāsphālitaṃ dvāramivāparuddham/
508.014. paryantakālānilavegaviddhaṃ dvāraṃ surāṇāmiva vajrakalpam//110//
508.016. tato maitrakanyako bodhisattvaḥ praviveśa/
508.017. praviṣṭamātrasya punastṛtīyaṃ dvāraṃ parikṣiptakapāṭayantram/
508.019. kṣaṇādabhūttannagaraṃ ca sarvaṃ bhrāntaṃ ca kṛtsnaṃ sa dadarśa bhītaḥ//111//
508.021. tato maitrakanyako bodhisattvaḥ paśyati sma tamatidāruṇākārapramāṇaṃ krūrājvalanamālāliṅgitamudāreṇa paṭupavanavikīryamāṇadhūmapaṭalāndhakāradurdinena sphuratkphuliṅgāvalikarāladarśanenāyasena mahatā bhramatā cakreṇa dārviva pravidāryamāṇamūrdhānaṃ svaśiraḥpravigalitaśoṇitavasārasāhāramātravidhṛtaprāṇaśeṣam/
508.024. samīpaṃ copagamyainaṃ paryapṛcchat--
508.025. kiṃ nāgo 'si suro 'si kinnaravaro yakṣo 'si kiṃ mānuṣaḥ kiṃ vidyādharasainikaḥ kimasi vā daityaḥ piśāco 'si vā/
508.027. kiṃ vākāri bhavāntareṣu bhavatā karmātiraudraṃ svayam yāsyāmi vyasanaṃ duruttaramidaṃ bhujyaṃ phalaṃ krandayat//112//
508.029. puruṣaḥ prāha--
508.030. nāhaṃ nāgo naiva yakṣo na devo daityo nāhaṃ nāpi gandharvarājaḥ/

509.001. <509>rakṣo nāhaṃ nāpi vidyādharo 'pi jātistulyā saṃpratīhi tvayā naḥ//113//
509.003. bodhisattvaḥ prāha--
509.004. kiṃ karma bhramatā tvayā kumatinā saṃsāradurge kṛtam yenedaṃ jvalitānalaṃ śirasi cakraṃ bhramatyāyasam/
509.006. puruṣaḥ prāha--
509.007. nānāduṣkarakārikā bhagavatī saṃsārasaṃdarśikā tatra śreyaḥsukhopapādanaparā matsnehabaddhāśayā//114//
509.009. yāṃ loke pravadanti sādhumatayaḥ kṣetraṃ paraṃ prāṇināṃ daivāveśavaśādakāryagurukastasyā jananyā mahat/
509.011. sādho prāskhalayaṃ śiraḥpraharaṇaṃ pādena pāpāśayas tenedaṃ jvalitānalaṃ śirasi me cakraṃ bhramatyāyasam//115//
509.013. atha bodhisattvastasya puruṣasya pravacanapratodena saṃcoditahṛdayastāṃ parajugupsāmātmanyanupaśyannāha--
509.015. anyaṃ jugupsāmyahamalpabuddhirātmānamevādya nininda ajñaḥ/
509.017. yeṣu svayaṃ doṣaguṇeṣu magnas taireva lokaṃ kathamaṅkayāmi//116//
509.019. mayāpi yanmātari dakṣiṇīyaih (ṇāyām?) kṛto 'parādhaḥ puruṣādhamena/
509.021. tasyaiva pāpasya phalāni bhoktumullaṅghya toyāvalimāgato 'smi//117//
509.023. atha tasya vacanānantarameva prabhinnanavakuvalayadalanirmalānnabhastalāt sajalajaladaninādagambhīradhīro dhvaniruccacāra--
509.025. kiṃ na paśyati karmāṇi balavanti śarīriṇām/
509.026. lokālokāntarasthāyī pāśeneva vikṛṣyate//118//
509.027. ye baddhā viṣayeṇa duḥkhanigaḍenāyāsakarmotkaṭe ye tyaktvā guruvākyamandhamatayaḥ pāpāśrayaṃ kurvate/
509.029. muktāḥ karmabhireva duḥkhanigaḍapracchedaśūraiḥ śubhair mānuṣyam yadavāpya mūḍhamatayo dūre sthitā jarmiṇah (janminah?) //119//
509.031. atha tasya vacanānantarameva karmānilāvegotkṣiptamiva taccakraṃ ciṭiciṭāyamānadahanakaṇacayodgāraraudraṃ tasya mūrdhnaḥ samabhyudgamya maitrakanyakasya bodhisattvasya śiraḥ pravidārayad bhramitumārabdham/
509.034. kṣaṇātsa reje rudhirapravāhairmūrdhnā cyutaiḥ snātasamastamūrtiḥ/

510.001. <510>prabhinnacakrāgravibhinnamūrdhnā airāvaṇasyeva tanuḥ patantī//120//
510.003. tataḥ sa puruṣo hā heti mūrdhnā pravidāhajena tīvreṇa duḥkhena samākramyamāṇaśarīrakaṃ maitrakanyakaṃ bodhisattvamāha--
510.005. divyāṅganāgītamanoharāṇi cittapramododayasādhanāni/
510.007. saṃtyajya karmāda parāṇi tāni prāptastvidaṃ sthānamanantaduḥkham//121//
510.009. devālayaṃ divyasukhopabhogaṃ ko nāma saṃprāpya śubhairatulyaiḥ/
510.011. nityaṃ jvaladvahniśikhākareṇa saṃprārthayedbhīmamapāyagartam//122//
510.013. bodhisattvaḥ prāha--
510.014. sattālikolāhalasaṃkulāni vanāni puṣpojjvalamastakāni/
510.016. saṃtyajya nāgā vyasanaṃ sahante yayā tayecchālatayā gato 'ham//123//
510.018. rājyāni vistīrṇadhanojjvalāni vihāya nārīmukhapaṅkajāni/
510.020. yuddhe mriyante bahavo narendrā yayā tayecchālatayā gato 'ham//124//
510.022. samutpatattuṅgataraṃgarodrau bhramajjalāvartavimuktanāde/
510.024. mahodadhau yānti narāḥ praṇāśam yayā tayecchālatayā gato 'ham//125//
510.026. niratyayātyantikasaukhyasādhanaṃ narāmaraśrīsukhasiddhimārgam/
510.028. munīśvarāṇāṃ vratamutsṛjanti yayā tayecchālatayā gato 'ham//126//
510.030. teṣāṃ munīnāṃ vigatavyathānāṃ deyaṃ kathaṃ pādarajena mūrdhni/
510.032. yairlaṅghitāstīvraviṣapracaṇḍā āśāprapātā bahuduḥkhabhīmāḥ//127//

511.001. <511>kiṃ tadbhavedduḥkhamatīva tīvraṃ kā vā vipattirbahuduḥkhayoniḥ/
511.003. tṛṣṇāviṣāgnikṣatacittavṛtteryā dūrataḥ saṃparivartinī syāt//128//
511.005. api ca he sādho,
511.006. karmaṇā parikṛṣṭo 'smi vartamāno 'pi dūrataḥ/
511.007. karṣati prāṇinastatra phalam yatra prayacchati//129//
511.008. api ca--
511.009. kati varṣasahasrāṇi kati varṣaśatāni ca/
511.010. pradīptamāyasaṃ cakraṃ mama mūrdhni bhramiṣyati//130//
511.011. puruṣaḥ prāha--
511.012. ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca/
511.013. pradīptamāyasaṃ cakraṃ tava mūrdhni bhramiṣyati//131//
511.014. bodhisattvaḥ prāha--
511.015. etadbhāsuravahnipiṅgalaśikhājvālākalāpojjvalaṃ ko 'nyo 'vabhramitaṃ prayāsyati samaṃ chittvā paraścaiṣyati/
511.017. puruṣaḥ prāha--
511.018. yo mātaryapakārakartumanasaḥ kṛtvā samāyāsyati tasyedaṃ śirasi bhramiṣyati punarmūrdhnā tava pracyutam//132//
511.020. atha bodhisattvastena mūrdhnā pravidāhajena tīvreṇa duḥkhena samākulahṛdayo 'pi sattveṣvananteṣu samutpāditatīvrakāruṇyāśayastaṃ puruṣamābabhāṣe--
511.022. kṣapitasakalarāgakleśajālāndhakārā gaganatalanilīnā yogino ye namasyāḥ/
511.024. sphuritakaṭakahārāḥ prajvalanmaulayo ye punaramarasamūhāste 'pi śeṇvantu santaḥ//133//
511.026. kṛtvā duścaritaṃ svamātari jagatkṛtsnam yadi prodvahedetatprajvalitāgnirāgakapilaṃ cakraṃ bṛhanmūrdhani/
511.028. kalpaṃ kalpasamairahobhirayutān voḍhuṃ cirāyotsahe sattvārthaṃ pratipadyamānamasya hi me cittaṃ na saṃkhidyate//134//
511.030. atha tasya sarvasattvapriyasya maitrakanyakasya bodhisattvasya vacanānantarameva mūrdhnā samutpāṭyotkṣiptamiva taccakraṃ saptatālocchrayāccakraṃ nabhastalaṃ samutpatyāvatasthe/
511.032. reje taccapalānilāhatacalajjvālākalāpojjvalaṃ cakraṃ khe parivartamānamasakṛtpronmuktabhīmasvanam/
511.034. udyadbimbamivāruṇasya sakalapronmuktaraśmyutkaraṃ ratnādyaiḥ pravilambamānamamalairvaiḍūryabhittyāśrayaiḥ//135//

512.001. <512>tataḥ sravannirjharavāricāriṇaḥ samīraṇollāsitapuṣpaśākhinaḥ/
512.003. nabho vicumbyāyataśṛṅgabāhavaścakampire bhūmibhṛto hatā iva//136//
512.005. bhujaṃgavikṣobhasamudgatormayaḥ payodharadhvānagabhīranādinaḥ/
512.007. jalālayā ratnaśikhānivāsinastadātivelāsalilairlalaṅghire//137//
512.009. pramuktaniḥśeṣamayūkhabhāsuraṃ rarāja khe maṇḍalamaṃśumālinaḥ/
512.011. ravermayūkhāṅkuradanturāntarāddiśaḥ samantāddadṛśuḥ sphuṭaśriyaḥ//138//
512.013. sphurattaḍiddāmavirājitorasaḥ surendracāpapratibaddhakaṅkaṇāḥ/
512.015. payomucaḥ kiṃcidavāsrutāmbhaso vitānavadvyomani te virejire//139//
512.017. srajo vicitrā vinipeturambarāt vituṣṭuvurhṛṣṭatarā divaukasaḥ/
512.019. cirapragāḍhavyasanā hatārtayaḥ kṣaṇādabhūvan bahavo nirāmayāḥ//140//
512.021. jvalati viṣamacakre prāntadīrṇordhvakāyo galitarudhiradhārāsiktasarvāṅgakāyaḥ/
512.023. bhagavati guṇarāśau saṃprasādya svacittaṃ svagṛhamiva sa sādhurdyāmayāttatkṣaṇena//141//
512.025. dānodakamahattīrthe śīlaśaucasunirmale/
512.026. kṣamāsurabhiśītācche vīryāgādhapravāhake//142//
512.027. dhyānastimitagambhīre prajñāpadmaprabodhake/
512.028. tasmin bodhimahātīrthe sthitvā bodhipurotsukaḥ//143//
512.029. prakṣālayeccheṣapāpaṃ tuṣite 'sau yayau mudā/
512.030. tatrastho 'pyaciraṃ reme dṛṣṭvā lokaṃ kṛpānvitaḥ//144//
512.031. tatkimidamupanītam? evaṃ hi mātaryapakāriṇaḥ prāṇinah ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānasānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyā iti//


512.033. iti śrīdivyāvadāne maitrakanyakāvadānaṃ samāptam//

       == End of the DivyAvadAna ==