Sardulakarnavadana [= Avadana 33 of the Divyavadana] Based on the edition by Mukhopadhyaya, Sujitkumar: The Sardulakarnavadana, Calcutta : The Visvabharati Publishing Department 1954 Input by Mitsue Sugita ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ o namo ratnatrayya p.1.1/.eva may rutam/ ekasin samaye bhagavn rvasty viharati sma/ jetavane +anthapiadasya^rme/ p.1.2/.atha^yumn nanda prvhe nivsya ptra^cvaram dya rvast mah^nagar piya prvikat/ atha^yumn nanda rvast piya caritv kta^bhakta^ktyo yennyatamam udapna tena^upasakrnta/ p.1.3/.tena khalu samayena tasminn udapne praktir nma mtaga^drik udakam uddharate sma/ atha^yumn nanda prakti mtaga^drikm etad avocat/ dehi me bhagini pnya psymi/ p.1.4/.eva kite praktir mtaga^drikyumantam nandam idam avocat/ mtaga^drikham asmi bhadantnanda/ na^aha te bhagini kula v jti v pcchmi/ api tu sacette parityakta pnya dehi psymi/ p.1.5/.atha praktir mtaga^drikyumantam nandya pnyam adt/ atha^yumn nanda pnya ptv prakrnta/ p.1.6/.atha praktir mtaga^drikyumanta nandsya arre mukhe svare sdhu ca suhu ca nimittam udghtv yonio manasikrevi sargacittam utpdayati (1) sma/ ryo me nanda svm ayd iti/ mt ca me mah^vidydhar s akyaty ryam nandam nayitum/ p.2.1/.atha praktir mtaga^drik pnyaghaam dya yena cala^gha tena^upasakramya pnya^ghaam eknte nikipya sv jananm idam avocat/ p.2.2/.yat khalv evam amba jny nando nma ramao mahramaa^gautamasya rvaka upasthyakas tam aha svminam icchmi/ akyasi tam amba nayitum/ p.2.3/.s tm avocat/ akt +aha putri nandam nayitu/ sthpayitv yo mta syd yo v vta^rga/ api ca rj prasenajit kauala ramaa^gautamam atva sevate bhajate paryupsate/ yadi jnyt so +aya cala^kulasynarthya pratipadyeta/ ramaa ca gautamo vta^rga ryate/ vta^rgasya [mantr] puna sarva^mantrn abhibhavanti/ p.2.4/.evam ukt praktir mtaga^drik mtaram idam avocat/ sa ced amba ramao gautam vta^rgastasya^antikc chramaam nanda na pratilapsye jvita parityajeya sa cet pratilipsye jvmi/ p.2.5/.m te putri jvita parityajasi naymi ramaam nandam/ p.2.6/.atha prakter mtaga^driky mt madhye ghganasya gomayenopalepana ktv vedm lipya darbhn sastrya^agni prajvlya^aaatam arka^pup ghtv mantrn vartayamn ekaikam arka^pupa parijapya agnau pratikipati sma/ tatra^iya vidy bhavati p.3.1/.amale vimale kukume sumane/ yena baddh +asi vidyut/ icchay devo varati vidyotati gajeti vismaya mah^rjasya samabhivardhyitu devebhyo manuyebhyo gandharvebhyo ikhi^grah dev viikhi^gra(@)h dev nandasya^gamanya sagamanya kramaya grahaya juhomi svh/ p.3.2/.atha^yumata nandasya cittam kipta/ sa vihrn nikramya yena cala^gha tena^upasakrmati sma/ p.3.3/.adrkc cal yumantam nanda drd eva^gacchanta/ dv ca puna prakti duhitaram idam avocat/ ayam asau putri ramaa nanda gacchati ayana prajapaya/ p.3.4/.atha praktir mtaga^drik ha^tu pramudita^man yumata nandasya ayy prajapayati sma/ p.3.5/.atha^yumn nando yena cala^gha tena^upasakrnta/ upasakramya vedm upanirity +astht/ eknta^sthita sa punar yumn nanda prrodd/ ari pravartayamna evam ha/ vyasana^prpto +aham asmi na ca me bhagavn samanvharati/ p.3.6/.atha bhagavn yumantam nanda samanvharati sma/ samanvhtya sabuddha^mantrai cala^mantrn pratihanti sma/ tatra^iya vidy/ p.3.7./.sthitir acyuti sunti/ svasti sarva^pribhya/ p.4.1ab/.sara prasanna nirdoa pranta sarvato +abhaya/ p.4.1cd/.tayo yatra myanti bhayni calitni ca/ p.4.2ab/.tad vai dev namsyanti sarva^siddh ca yogina/ p.4.2cd/.etena satya^vkyena svasty^nandya bhikave// p.4.3/.atha^yumn nanda pratihata^cala^mantra cala^ghn nikramya yena svako vihras tena^upasakramitum rabdha/ p.4.4/.adrkt praktir mtaga^drik/ nandam yumanta pratigacchanta dv ca puna sv jananm idam avocat/ ayam asau mta ramaa nanda pratigacchati/ tm ha mt/ niyata putri ramaena gautamena samanvhto bhaviyati/ tena mama mantr pratihat bhaviyanti/ praktir ha/ ki punar amba balavattar ramaasya gautamasya mantr na^asmka/ tm ha mt/ balavattar ramaasya gautamasya mantr na^asmka/ ye putri mant sarva^lokasya prabhavanti tn mantrn ramao gautama kkama pratihanti/ na punar loka prabhavati ramaasya gautamasya mantrn pratihantu/ eva balavattar avamaasya gautamasya mantr/ p.4.5/.atha^yumn nando yena bhagavs tena^upasakrnta/ upasakramya bhagavata pdau iras vanditv^eknte +astht/ p.4.6/.eknta^sthitam yumantam nanda bhagavn idam avocat/ udgha tvam nanda im aakarvidy dhraya vcaya paryavpnuhi/ tmano hitya sukhya bhik bhikunm upsaknm upasikn hitya sukhya/ iyam nanda akarvidy abhi samyak sabuddhair bhëit caturbhi ca mah^rjai akrea devnm indrea brahma ca sahpatin/ may ca^etarhi kyamunin samyak^sabuddhena bhëit/ tvam apy etarhy nanda t dhraya vcaya paryavpnuhi/ yad uta tad yath: p.5.1/.aare pare krae keyre +arci^haste khara^grve bandhu^mati cra^mati dharavidha cilimile viloaya vii loke/ via cala cala/ gola^mati gaavile cilimile sa^atinimne yath savibhakta^gola^mati gaa^vilyai svh/ p.5.2/.ya ka cid nanda^aakary vidyay paritra svastyayana kuryt sa yadi vadha^arho bhavet daena mucyate/ daa^arha prahrea prahra^arha paribhëaay paribhëaa^arho romaharaena romaharaa^arha punar eva mucyate/ p.5.3/.na^aham nanda ta samanupaymi sa^deva^loke samra^loke sabrahma^loke saramaa^brhmaiky prajy sa^deva^mnuiky sa^asury yas tv anay aakaya vidyay raky kty rak^stre bhau baddhe svastyayane kte +abhibhavitu akroti varjayitv paura karma^vipkam/ p.6.1/.atha praktir mtaga^drik tasy eva rtry atyayt ira^snt +anhata dƫya^prvt mukt^mlya^bhara yena rvasto nagar tena^upasakramya nagara^dvre kapa^mle nirity +astht/ yumantam nandam gamayamn/ niyatam anena mrgea^nando bhikurgam iyati^iti/ p.6.2/.atha^yumn nanda prvhe nivsya ptra^cvaram dya rvast piya prvikat/ dadara praktir mtaga^drika^yumantam nanda/ drata eva dv ca punar yumantam nanda phata phata samanubaddh gacchantam anugacchati tihantam anutihati/ yad yad eva kula piya praviati tasya tasyaiva dvre tƫbht tihati yumantam nandam mantrayam/ p.6.3./.dadaryumnnanda prakti mtaga^drik/ phata phata samanubaddh dv ca punar jehrymarpo +apragalbhyamnarpo dukh durman ghra ghra rvasty vinirgamya yena jetavana tanopasakrnta/ upasakramya bhagavata pdau iras vanditveknte +asthd/ eknta^sthita yumn nando bhagavantam idam avocat/ iya me bhagavan praktir mtaga^drik phata phata samanubaddh gacchantam anugacchati, tihantam anutihati/ yad yad eva kula piya pravimi tasya tasyaiva dvre tƫbht tihati/ trhi me bhagavan trhi me sugata/ p.6.4/.evam ukte bhagavn yumantam nandam idam avocat/ m bher m bher iti/ atha bhagavn prakti mtaga^drikm idam avocat/ hi te prakte mtaga^drike nandena bhiku/ praktir ha/ svmina bhadantam nandam icchmi/ bhagavn ha/ (7) anujtsi prakte mtpitbhym nandya/ anujtsmi bhagavann anujtsmi sugata/ bhagavn ha/ tena hi sammukha mamnujpayya tvam/ p.7.1/.atha praktir mtaga^drik bhagavata pratirutya bhagavata pdau iras vanditv bhagavanta tripradakiktya bhagavato +antikt prakrnt/ yena svakau mtpitarau tena^upasakrnt/ upasakramya mtpitro pdn iras vanditv^eknte +asthd/ eknta^sthit svakau mt pitarv idam avocat/ sammukha me +amba tta ramaasya gautamasynandyotsjatam/ p.7.2/.atha prakter mtaga^driky mtpitarau praktim dya yana bhagavms tena^upasakrntau/ uapsakramya bhagavata pdau iras vanditv^eknte nyadat/ atha praktir mtaga^drik bhagavata pdau iras banditv eknte +asthd/ eknta^sthit bhagavantam etad avocat/ imau tau bhagavan mtpitarv gatau/ p.7.3/.atha bhagavn prakter mtaga^driky mtpitarv idam avoct/ anujt yuvbhy praktir mtaga^driknandyeti/ tv hutu/ anujt bhagavann anujt sugata/ tena hi yya praktim apahya gacchata svagham/ p.7.4/.atha prakter mtaga^driky mtpitarau bhagavata pdau iras vanditv bhagavanta tripradakiktya bhagavato +antikt prakrntau/ p.7.5/.atha prakter mtaga^driky mtpitarv aciraprakrntau viditv bhagavn prakti mtaga^drikm idm avocat/ arthiksi prakte nandena bhiku/ praktir ha/ arthiksmi bhagavann arthiksmi sugata/ tena hi prakte ya nandasya vea sa tvay dhrayitavya/ s ha/ dhraymi bhagavan dhraymi sugata/ pravrjayatu m sugata pravrjayatu m bhagavn/ p.8.1/.atha bhagavn prakti mtaga^drikm idam avocat/ ehi tva bhikui cara brahma^caryam/ p.8.2/.evam ukte praktir mtaga^drik bhagavat mu këya^prvt/ atha bhagavn prakti mtaga^drikm ehi bhikuvdena pravrjayitv dharmyay kathay sadarayati sma, samdpayati sma, samuttejayati sma, sapraharayati sma/ yeya kath drgha^rtra sasrasampannn pratikl ravay/tad yath/ dnakath lakath svargakath kmev dnava nisaraa bhaya sakleavyavadna bodhipaks tn dharmn bhagvn praktyai bhikuyai saprakayati sma/ p.8.3/.atha praktir bhiku bhagavat dharmyaya kathay sadarit samdpit samuttejit sapraharit ha^citt kalyacitt muditacitt vinvaraacitt jucitt +akhilacitt bhavy dharma^deitam jtum/ p.9.1/.yad ca bhagavn jta prakti bhiku ha^citt kalyacitt muditacitt vinivaraacitt bhavy pratibal smutkarpik dharma^deanm jtu tad yeya bhagavat buddhn caturrya^satyaprativedhik smutkarik dharma^dean, yad uta dukha samudayo nirodho mrga, t bhagavn prakter bhikuy vistarea saprakayati sma/ p.9.2/.atha praktibhiku tasminn evsane nia caturrya^satynyabhijtsit/ dukha sumudaya nirodha mrga// tad yath vastm apagataklaka rajanopagata raga^udake prakipta samyag eva raga pratighyd evam eva praktir bhiku tasminnevsane nia caturrya^satyni abhisamayati sma, tad yath dukha sumudaya nirodha mrgam/ p.9.3/.atha praktir bhiku ka^dharm prpta^dharm vidita^dharm akopya^dharm paryavasita^dharma^adhigata^artha^lbha^savtt tra^kk^vicikits vigata^kathakath vairadya^prpt +apara^pratyay +ananyaney stu sane +anudharma^cri jneyamn dharmeu bhagavata pdayo iras nipatya bhagavantam idam avocat/ p.9.4/.atyayo me bhagavann atyayo me sugata/ yath bl yath mƬh yath +avyakt yath +akual dupraja^jty yham nanda bhiku svmi^vdena samudcara/ sa^aha bhadanttyayamatyayata paymi/ atyayam atyayato dv deaymi/ atyayam atyayata vikaromi/ yaty savaram padye/ atas tasy mama bhagavann atyayam atyayato jntu pratightu anukampm updya/ bhagavn ha/ yaty savarya sthitv tva prakte +atyayam atyayato +adhygama/ yath bl yath mƬh yath +avyakt yath +akual dupraja^jtya tvam nanda bhiku svmi^vdena (10) amudcarasi^iti/ yata ca tva prakte +atyaya jnsi atyaya payasi yaty ca savaram padyase, aham api te +atyayam atyayato ghmi/ vddhir eva te prakte pratikkatavy kualn dharm na hni/ p.10.1/.atha praktir bhiku bhagavat^abhinandit anui ekvyapak +apramatt tpin smtim at saprajn prahitni viviktni viharati sma/ yad artha kula^duhitara ken avatrya këyi vastry cchdya samyag eva raddhay^grd angrik pravrajanti tadanuttara^brahmacarya^paryavasna da eva dharme svayam abhijaya skt ktya^upasapadya pravedayate sma/ k me jtir uita brahmacarya kta karaya na^aparamasmd bhava prajnmi^iti/ p.10.2/.arauu rvasteyak brhmaa^ghapatayo bhagavat kila canla^drik pravrjiteti/ rutv ca punar avadhyyanti/ katha hi nma cala^drik bhik samyakcary cariyati/ bhikunm upsaknm upsikn samyak^cary cariyati/ katha hi nma cala^drik brahma^katriya^ghapati^mah^la^kuleu pravekyati/ p.11.1/.araud rj prasenajit kaualo bhagavat cala^drik pravrjiteti/ rutv ca punar avadhyyti/ katha hi nma cala^drik bhik samyak^cary cariyati/ bhikunm upsaknm upsikn samyak^cary cariyati/ katha brhmaa^katriya^ghapati^mah^la^kuleu pravekyati/ p.11.2/.vimya ca bhadara yna yojayitv bhadra ynam abhiruhya sabahulai ca rvasteyair brhmaa^ghapatibhi parivta puraskta rvasty niryti sma/ yena jetavanam anthapiadasya^rmas tena^upasakrnta/ tasya khalu yvat ynasya bhmis tvad ynena gatv sa ynd avatrya pattikya^parivta pattikya^puraskta padbhym eva^rma prvikat/ praviya yena bhagavs tena^upasakrnta/ upasakramya bhagavata pdau iras vanditv eknte niaa/ te +api sabahul rvasteyak brhmaa^katirya^ghapatayo bhagavata pdau iras vanditv^eknte nia/ apy aikaty bhagavat srdha samukha sarajan samodin vividh kath vyatisrya^eknte nia/ apy aikasy bhagavata purata svakasvakni mt^paitki nma^gotri anurvya^eknte nia/ apy aikatya yena bhagavs tena^ajali praamya^eknte nia/ apy aikatys tƫ bht eknte nia/ p.11.3/.atha bhagavn rjna prasenajita kaualam rabhya te ca sabahuln rvasteyakn brhmaa^katriya^ghapatn cetas cittam jya prakter bhikuy prvanivsam rabhya bhiknm antrayate sma/ icchatha yya bhikavas tath^gatasya sammukha prakter bhikuy prva^nivsam rabhya dharma^kath rotum/ p.11.4/.bhikavo bhagavantam hu / etasya bhagavan kla etasya sugata samayo yad bhagavn prakter bhikuy prva^nivsam rabhya dharma^kath kathyet/ yad bhagavata (12) rutv bhikavo dhrayiyanti/ bhagavn ha/ tena hi bhikava ӭuta sdhu ca suhu ca manasi kuruta bhëiye/ eva sdhu bhagavann iti te bhikavo bhagavata pratyarauu/ bhagavs tn idam avocat/ p.12.1/.bhta^prva bhikavo +atte +adhvani gag^tae +atimukta^kadal^palaka^malak vana^gahana^pradee tatra triakur nma mtaga^rja prativasati sma/ sabahulai ca mtaga^sahasrai srdha/ sa punar bhikavas triakur mtaga^raja prva^janma^adhtn vedn samanusmarati sma sa^aga^upgn sarahasyn sanighaa^kaiabhn sa^akara^prabhedn itihsa^paca^mnanyni ca stri/ padako vaiykarao lokyata^yaja^mantre mah^purua^lakae nito nikko bhëya ca yathrdharma veda^vrata^padny anuruta ca bhëate sma/ p.12.2/.tasya triakur mtaga^rjasya rdakaro nma kumro +abhd utpanna/ rpata ca kulata ca lata ca guata ca sarva^guai ca^upeto +abhirpo daranya prsdika paramay ubha^vara^pukalatay samanvgata/ p.12.3/.atha triakur mtaga^rja/rdlakara kumra prva^janmdhtn vedn adhypayati sma/ yad uta sa^aga^upgn sarahasyn sanighaa^kaiabhn sa^akara^prabhedn itihsa^paca^mnanyni ca stri bhëya ca yath^dharma veda^vrata^padni/ p.12.4/.atha triakor mtaga^rjasya^etad abhavat/ aya mama putra rdlakaro nma kumra/ upeto rpata ca kulata ca lata ca guata ca/ sarva^gua^upeto +abhirpo (13) daranya prsdika paramay ca vara^pukalatay samanvgata/ cra^vrato +adhta^mantro veda^praga/ samayo +aya yan ny aham asya niveana^dharma kariye/ tat kuto ny ava rdlakarasya putrasya lavat guavat rpavat pratirp prajvat labheyam iti/checked p.13.1/.tasmin khalu samaye pukarasr nma brhmaa utka nma droa^mukha paribhukte sma/ samapta^utsada sa^ta^këha^udaka dhnya^sahagata rj +agnidattena brahma^deya dattam/ p.13.2/.pukarasr punar brhmaa upeta mtta pitta sauddho ghiymankipto jtivdena gotra^vdena yvad saptamamtmahapitmaha/ yugapad updhyyo +adhypako mantra^dharas tray vedn praga sa^aga^upgn sarahasyn sanighaa^kaiabhn sa^akara^prabhednm itihsa^paca^mn sada^vykart padako vaiykaraa/ lokyata^yaja^mantra^mah^purua^lakaeu praga/ sphtam utka nma droa^mukha paribhukte/ p.13.3/.pukarasrio brhmaasya praktir nma mavik duhit bht/ upet rpata ca kulata ca lata ca guata ca/ sarva^gua^upet +abhirp darany prsdik paramay vara^pukalatay samanvgat lavat guavat/ p.13.4/.atha triakor mtaga^rjasya^etad abhavat/ asty uttara^prvea^utko nma droa^mukha, tatra pukarasro nma brhmaa prativasati/ upeto mtta pitto (14) yvat tatraivedike pravacane vistarea/ sa ca^utka droa^mukha paribhkte/ sasapta^utsada sata^këha^udaka dhnya^bhogai sahagata rj +agnidattena brahma^deya dattam/ p.14.1/.tasya pukarasrio brhmaasya praktir nma mavik duhit upet rpata ca kulata ca lata ca sarva^gua^upet +abhirp darany prsdik paramay vara^pukalatay samanvgat/ lavat guavat putrasya me rdlakarasya pratirp patn bhaviyatiti/ p.14.2/.atra triakur mtaga^rja etam evrtha bahula rtrau cintayitv vitarkya tasy eva rtry atyayt pratyƫa^kla^samaye sarva^veta vaav ratham abhiruhya mahat vapkagaenmtyagaena parivta cala^kula^nagarn nikramya^uttarena prgacchadyenotka droa^mukham/ p.14.3/.atha triakur mtaga^rja utkasya^uttaraprvea sumanaska nma^udyna nn^vka^sacchanna nn^vka^kusumita nn^dvijanikjita nandanam iva devn tad upasakrnta/ upasakramya brhmaa pukarasriam gamayamno +astht/ brhmaa pukarasr mavakn mantrn vcayitum ihgamiyati^iti/ p.14.4/.atha brhmaa pukarasr tasy eva rtry atyayt sarva^veta vaavratham abhiruhya iyagaaprivta paca^mtrair mavaka^ate puraskta utkn niryti sma, brhmaakn mantrn vcayitum/ p.15.1/.adrkt triakur mtaga^rjo brhmaa pukarasria sryam iva^udayanta tejas jvalantam iva hutavaha yajam iva brhmaa^parivta akram iva deva^gaaparivta haimavantam ivauadhibhi samudram iva ratnai candram iva nakatrair vairavaam iva yaka^gaair brahmam iva deva^rigaai parivta obhamna/ drata evgacchanta dv caina pratyudgamya yath^dharma ktvedam avocat/ p.15.2/.aha bho pukarasrin svgatam yhi/ krya ca te vakymi tac chryat/ evam ukte brhmaa pukarasr triakumtaga^rjam idam avocat/ p.15.3/.na hi bhos triako akya brhmaena saha bho kra kartu/ p.15.4/.aha bho pukarasrin aknomi bho kra kartu/ yacchakya me kartu bhavati naiva tacchakya te kartu/ api tu catvro bho pukarasrin puruasya kryasamrambh prva^samrabdh bhavanti/ yad uta tmrtha v parrtha vtmyrtha (16) v sarva^bhta^sagrahrtha v/ ida ca^atra mahattara krya yat te vykhysymi tac chryat/ putrya me rdlakarya prakti duhitaram utsja bhry^arthya/ yvanta kula^ulka manyase tvanta dsymi/ p.16.1/.ida ca khalu punarvacana rutv triakor mtaga^rjasya bha brhmaa pukarasr abhiakta kupita cabhto +anttaman kopa ca kvea ca mrakya ca tatpratyayt sajanayitv lale triikh bhkui ktv kaha dhamayitv +aki parivartya nakula^pigal dim utpdya triaku mtaga^rjam idam avocat/ p.16.2/.dhig grmyaviaya/ cala/ neda vapkavacana yukta/ yastva brhmaa veda^praga hna cala^yonijo bhtv icchasy avamarditu/ bho durmate/ p.16.3ab/.prakti tva na jnsi; tmna ca^abhimanyase/ p.16.3cd/.bla^agre sarapa m bho sthpaya(m)kleam gama/ p.16.4ab/.m prrthay +aprrthany vyu pena bandhaya/ p.17.1ab/. na hi cm^kara mƬha bhaved bhasma kadcana/ p.17.1cd/.prake bndhakre ki vieo nopalabhyate// p.17.2ab/.cala^yonijas tva hi dvijti punar apy aha/ p.17.2cd/.hna rehena sambandha mƬha prthayase katha// p.17.3ab/.cala^yonibhtas tvam aham asmi dvijtija/ p.17.3cd/.na hi reha prahnena sambandha kartum icchati// p.17.4ab/.reh rehair hi sambandha kurvantha dvijtaya/ p.17.4cd/.vidyay ye tu sampann sauddha caraena ca// p.17.5ab/.jty caivn abhikipt mantrai paramat gat/ p.17.5cd/.adhypak mantra^dhars triu vedeu prag// p.17.6ab/.nighaakaiabhn vedn brhmaa ye hy adhyate/ p.17.6cd/.tais tdair hi sambandha kurvantha dvijtaya// p.17.7ab/.na hi reho hi hnena sambandha kartum icchati/ p.17.7cd/.prrthayase +aprrthany vyu pena bandhitu// p.17.8ab/.yad asmbhi ca sambandham iha tva kartum icchasi/ p.17.8cd/.jugupsita sarva^loke kpaapurudhama/ p.17.8ef/.gaccha tva vala kipra kim asmn avamanyase// p.18.1ab/.cal saha calai pukka saha pukkaai/ p.18.1cd/.kurvanthaiva sambandha jtibhir jtir eva ca// p.18.2ab/.brhma brhmaai srdha katriy katriyai saha/ p.18.2cd/.srdha vaiys tath vaiyai dr drais tath saha// p.18.3ab/.sad sadai srdham vahanti paraspara/ p.18.3cd/.na hi kurvanti cal sambandha brhmaai saha// p.18.4ab/.sarva^jtivihno +asi sarva^vara^jugupsita/ p.18.4cd/.katha hna ca rehena sambandha kartum icchasi// p.18.5/.ida punarvacana rutv brhmaasya pukarasrias triakur mtaga^rja idam avocat/ p.18.6ab/.yath bhasmani sauvare viea; upalabhyate/ p.18.6cd/.brhmae vnya^jtau v na vieo +asti vai tath// p.18.7ab/.yath prakatamasor viea; upalabhyate/ p.18.7cd/.brhmae vnya^jtau v na vieo +asti vai tath// p.18.8ab/.na hi brhmaa; kn maruto v samutthita/ p.18.8cd/.bhitv v pthiv jto jta^ved yathrae// p.18.9ab/.brhma yonito jt cal; api yonita/ p.18.9cd/.rehatve valatve ca ki v payasi kraa// p.18.10ab/.brhmao +api mtotso jugupsyo +aucir ucyate/ p.18.10cd/.vars tath^eva v^apy anye k nu tatra vieat// p.19.1ab/.yat ki cit ppaka karma kilvia kalir eva ca/ p.19.1cd/.sattvnm upaghtya brhmaais tat prakita// p.19.2ab/.iti karmi ca^etni prakitni brhmaai/ p.19.2cd/.karmabhir druai ca^api ``puyo +aha'' brvate dvij// p.19.3ab/.msa khditukmais tu brhmaair upakalpita/ p.19.3cd/.mantrair hi prokit santa svarga gacchanty ajaiak// p.19.4ab/.yady ea mrga svartya kasmn na brhma hy am/ p.19.4cd/.tmnam athav bandhn mantrai saprokayanti vai// p.19.5ab/.mtara pitara ca^eva bhrtara bhagin tath/ p.19.5cd/.putra duhitara bhry dvij na prokayanty am// p.19.6ab/.mitra jti sakh v^api ye v viayavsina/ p.19.6cd/.prokits te +api v mantrai sarve ysyanti sadgati// p.19.7ab/.sarve yajai samhut gamiyanti sat gati/ p.19.7cd/.paubhi ki nu bho yaair tmna ki na yakyase// p.19.8ab/.na prokaair na mantrai ca svarga gacchanty ajaiak/ p.19.8cd/.na hy ea mrga svargya mithyprokaam ucyate// p.19.9ab/.brhmaair audracittais tu paryyo hy ea cintita/ p.19.9cd/.msa khditukmais tu prokaa kalpita pao// p.19.10ab/.anyac ca^aha pravakymi brhmaair yat prakalpita/ p.19.10cd/.ptak hi samkhyt brhmaeu catur^vidh// p.20.1ab/.suvara^caurya madya ca guru^dr^abhimardana/ p.20.1cd/.brahmghnat ca catvra ptak brhmaev am// p.20.2ab/.suvara^haraa varjya steyam anyanna vidyate/ p.20.2cd/.suvara yo hared vipra sa tena +abrhmao bhavet// p.20.3ab/.surpna na ptavyam anyapna yatheata/ p.20.3cd/.sur tu ya pived vipra sa tena^abrhmao bhavet// p.20.4ab/.guru^dr na gantavy; anyadr yatheata/ p.20.4cd/.guru^dr tu yo gacchet sa tena^abrhmao bhavet// p.20.5ab/.na hanyd brhmaa hy eka hanyd anyn anekaa/ p.20.5cd/.haytta brhmaa yo vai sa tena^abrhmao bhavet// p.20.6ab/.ity ete ptak hy ukt brhmaeu catur^vidh/ p.20.6cd/.bhavanty abrhma yena tato +anye +aptak smt// p.20.7ab/.ktv caturam ekaika bhaved abrhmaas tu sa/ p.20.7cd/.labhate na ca smc brhma samgame/ p.20.7ef/.sana ca^udaka ca^eva vyutthna sa na ca^arhati// p.20.8ab/.tasya nisarana da brhmaai patitasya tu/ p.20.8cd/.vrata vai sa samdya punar brhmaat vrajet// p.20.9ab/.asau dvdaa^vari dhrayitv kharjina/ p.20.9cd/.khvgam ucchrita ktv mtare ca bhojana// p.21.1ab/.etad vrata samdya nicayena nirantara/ p.21.1cd/.pre dvdaame vare punar brhmaat vrajet// p.21.2ab/.iti nisaraa da brhmaais tu tapasvibhi/ p.21.2cd/.kumrgagmibhir mƬhair anisaraadaribhi// p.21.3/ tad ida brhmaa te bravmi, sajmtrakam ida lokasya yad idam ucyate brhmaa iti v katriya iti v vaiya iti v dra ity v/ sarvam idam ekam eveti vijaya putrya me rdlakarya prakti mavikmanuprayaccha bhry^arthya/ yvanta kula^ulka manyase tvantam anupradsymi/ ida ca khalu punarvacana rutv triakor mtaga^rjasya brhmaa pukarasr abhiakta kupita cabhto +anttaman kopa ca dvea ca catpratyaya janayitv lale triikh bhkui ktv kaha (22) dhamayitv +aki parivartya nakula^pigal dƫim utpdya triaku mtaga^rjam idam avocat/ p.22.1ab/.asamkyaitattvay hi kt sajeyam d/ p.22.1cd/.ekaiva jtir loke +asmin smny na pthag^vidh// p.22.2ab/.katha vapka^jtyo brhmaa veda^praga/ p.22.2cd/.nihnayonijo bhtv vimarditum iha^icchasi// p.22.3/.rjna khalu vala prati[vi]bhgaj bhavanti/ tad yath dea^dharme v nagara^dharme v grma^dharme v nigamadhama v ulka^dharme v vha^dharme v vivha^dharme v prva^karmasu v/ catvra ime vala var/ yad uta brhmaa katriyo vaiya dra iti/ te vivha^dharmeu catasro bhry brhmaasya bhavanti/ tad yath brhma katriy vaiy dr ceti/ tisra katriyasya bhry bhavanti/ katriy vaiy dr ceti/ vaiyasya dve bhrye bhavata/ vaiy dr ceti/ drasya av ek bhry bhavati dr eva/ eva brhmaasya vala catvra putr bhavanti/tad yath brhmaa katriyo vaiya dra ceti/ katriyasya traya putr, katriyo vaiya dra iti/ vaiyasya dvau putrau, vaiya dra iti/ drasya tv eka eva putro bhavati yad uta dra eva/ p.22.4/.te brhma punar vala brahmaa putr/ auras mukhato jt/ urasto bhuta katriy/ nbhito vaiy/ padbhy dr/ p.22.5/.brahma^aya khalu vala loka sarva^bhtni nirmitni/ p.23.1ab/.tasya jyeh vaya putr katriys tad anantara/ p.23.1cd/.vaiystrityak var dranmn caturthaka// iti// p.23.2/.sa tva vala caturthe +api vare na sadyase/ aha ca^agre vare rehe vare parame vare pravare vare/ paramrtha ca sayogamkkasi praaya tva vala kipra / m ca^asmkam avamasth/ p.23.3/.ida punarvacana rutv brhmaasya pukarasrias triakur mtaga^rja idam avocat/ idam atra brhmaa ӭu yad bravmi/ brahma^aya loka, sarva^bhtni nirmitni/ p.23.4ab/.tasya jyeh vaya putr katriys tad anantara/ p.23.4cd/.vaiys trtyak var dranmn caturthaka//iti// p.23.5ab/.sapda^jagh sanakh sams saprvaph ca nar bhavanti/ p.23.5cd/.ekato nsti yato vieo var ca catvra ito na santi// p.23.6ab/.atho viea pravatosti kacit tad brhi yac ca^anumata yath te/ p.23.6cd/.atho viea pravaro hi nsti var ca catvra ito na santi// p.24.1ab/. yath hi duruk bl krŬamn mah^pathe/ p.24.1cd/.pupujni sapiya svaya nmni kurvate// p.24.2ab/.ida kram ida dadhi; ida msam ida ghta/ p.24.2cd/.na ca blasya vacant pavo +anna bhavanti hi// p.24.3ab/.vars tathiva catvro yath brhmaa bhëase/ p.24.3cd/.pupujbhidhnena yogo [ya ko] py ea na vidyate// p.24.4ab/.na keena na karbhy na raa na caku/ p.24.4cd/.na mukhena na nsay na grvaya na bhun// p.24.5ab/.noraspyatha prvbhy na phena^udarea ca/ p.24.5cd/.norubhym atha jahbhy pipda^nakhena ca// p.24.6ab/.na svarea na varena na sarvair na maithunai/ p.24.6cd/.nnviea sarveu manuyeu hi vidyate// p.24.7ab/.yath hi jtiv anysu liga yoni pthak pthak/ p.24.7cd/.smnya kraa tatra ki v jtiu manyase// p.24.8ab/.sarak ca^atha narsthi^yukt sacarmak sendriyasodar ca/ p.24.8cd/.ekato nsti yato vieo var na yukt caturo +abhidhtu// p.24.9ab/.athsti kacit pravaro vieas tad brhi yaccnumata yath te/ p.24.9cd/.atho viea pravaro +atra nsti var na yukt caturobhidhtu// p.25.1ab/.doo hy aya ca^atra bhaved ayukto yad yat tvay ca^abhihita nidne/ p.25.1cd/.rutv tu matta pratipadya saumya yac ca^atra manye ӭucodyamna// p.25.2ab/.yac ca^atra yukta viama sama v tt te pravakymi niyujyamna/ p.25.2cd/.doo hi ya ca^api bhaved ayukto vakymi te hy uttarata^uttara ca/ p.25.3ef/.rutv tu matta pratipadya saumya karma^adhipatyaprabhav manuy// p.25.4/.anumnam api te brhmaa yadi prama, tatra yad bravūi brahm eka iti tasmt praj api eka^jty eva/ vayam apy eka^jty bhavma/ yac ca vravūi brahma^aya loka sarva^bhtni ca nirmitni^iti/ sa cette brhmaa ida prama, tad ida te brhmaa ayukta yad bravūi catvro var brhma katriy vaiy dr ceti/ p.25.4/.api tu brhmaa mithy mama vaco bhavet yadi brhmaa savdena munuyajter nn^karaa prajyate/ yad uta rato v mukhato v karato v nsikto v (26) bhrto v rpato v sasthnato v varato v ''krato v yonito v ''hrato v sambhvato v nn^karaa prajyate/ p.26.1/.tad yath^api bho pukarasrin gav ca gardabho ramgapakyajaiak^nmaajajaryujasasvedajaupapduknnn^karana prajyate/ yad uta pdato +api mukhatopi varato +api sasthnato +api hrato +api yonisambhavato +api nn^karaa prajyate naca^eva te catur varn nn^karaa prajyate/ tat tasmt sarvam idam ekam iti/ p.26.2/.api ca/ brhmamū phalguvkmmrtakajambukharjrapanasadlvanatindukamdvkabja^prakakapitthkoanrikelatiniakaraja^dn nn^karaa prajyate/ yad uta mlata ca skandhata ca tvagbhgata ca srata ca patrata ca pupata ca phalata ca nn^karaa prajyate/ na ca^eva catur varn nn^karaa prajyate/ p.26.3/.tad yath brhmamū sthalajn vk sratamlanaktamlakarikrassaptaparairūakovidrasyandanacandanaiapairaakhadira^dn nn^karaa prajyate/ p.26.4/.yad uta mlata ca skandhata ca tvagbhgata ca gulmata ca srata ca patrata ca pupata ca phalata ca viea upalabhyate/ na ca^eva catur varn nn^karaa prajyate/ p.26.5/.tad yath bho pukarasrinn amū kravkm udumbaraplakvatthanyagrodhavalgukety evam dn nn^karaa prajyate/ yad uta mlata ca skandhata ca tvag bhgata ca srata ca patrata ca pupata ca phalata ca nn^karaa prajyate/ na tv eva catur varn nn^karaa prajyate/ p.26.6/.tad yath pukarasrinn amūm api phalabaiajyavkm malakhartakvibhtak pharasaka^dnm anysm api vividhnm oadhn grma^jn prvatyn ta^vanaspatn nn^karaa prajyate/ yad uta mlata ca skandhata ca (27) gulmata ca srata ca patrata ca pupata ca phalata ca nn^karaa prajyate/ na tv eva catur varn nn^karaa prajyate/ p.27.1/.tad yath sthalajn pupa^vkm atimuktaka^campaka^paln suman vrikdhanakrika^dn nn^karaa prajyate/ yad uto rpato +api varato +api gandhato +api sasthnato +api nn^karaa prajyate/ na tv eva catur varn nn^karaa prajyate/ p.27.2/.tad yath brhmam ūm api jalajn pup padma^utpala^saugandhika^mdu^gandhika^dn nn^karaa prajyate/ yad uta rpata ca gandhata ca sasthnata ca vaata ca nn^karaa prajyate/ natveva varn nn^karaa prajyate/ tad yath pukarasrin am brhma iti katriy iti vaiy iti dr iti/ tasmd ekam eva^ida sarvam iti/ p.27.3ab/.apy anyat te pravakymi brhmaai kalpita yath|/ p.27.3cd/.ira satra gaganam kam udara tath// p.27.4ab/.parvat ca^apy ubhv r pdau ca dhara^tala/ p.27.4cd/.srycandramasau netre roma ta^vanaspat// p.27.5ab/.ary avocad var +asya nadya prasrvam eva ca/ p.27.5cd/.sgar ca^apy amedhya vai; eva brahm prajpati// p.28.1/.parkasva tva brahmaa sva^lakaa/ yasmd brahmao brhma utpanns tasmt katriy api vaiy api dr apy utpann/ p.28.2ab/.eva prastir yadi tatvata syt tato hi syd vara^kto viea/ p.28.2cd/.yadi brhma brahma^loka vrajeyus traya ca var na vrajeyu svarga/ p.28.2ef/.eva bhaved vara^kto vieo na cenna catvro bhavanti var// p.28.3ab/.yasmd dhi vara caturtha eva prayti svarga svaktena karma/ p.28.3cd/.yatas tapa ca^ram iha praasta tasmd dvijter na vieaa syd// p.28.4ab/.yadi brhmaa syd ihaika eva dvijihva catu^ravaas tath^eva/ p.28.4cd/.catur^vio bahupd dvira eva kte vara^kto viea// p.29.1ab/.rgai ca nma paraghtana ca eva prakra ca vihehana ca/ p.29.1cd/.sattvasya vai karmao dhvasana ca etny akalyaktni viprai// p.29.2ab/.yuddha vivd kalahny abhka goprokaa cintita brhmaair hi/ p.29.2cd/.atharvaa karma trsana ca etni mantri ktni viprai// p.29.3ab/.ppecchat bahu^jana^vacana ca hya ca dhaurtya ca tath^eva kalpa/ p.29.3cd/.eva parem ahita vicintya kad ca te svargam ito vrajeyu// p.29.4ab/.ye brhma ugratap vint vratena lena sad hy upet/ p.29.4cd/.ahisak ye dama sayame rats te brhma brahma^pura vrajanti// p.29.5ab/.saha^asthi^msa sanakha sacarm dukha sukha mtra^purūam eka/ p.29.5cd/.paca^indriyair nsti yato vieas tasmn na vai vara^catuka ea// p.29.6/.tad yath nma brhmaa kasya^cit puruasya catvra putr bhaveyu/ sa te nmni kuryn nandaka iti v jvaka iti v aoka iti v atyur iti v / i ca (30) punar bho etasya puruasya putr bhaveyu/ tatra yo nandaka sa nandet/ yo jvaka sa vet/ yo +aoka sa na ocet/ ya atyu sa varaata jvet/ p.30.1/.nmata punar brhmaa te nn^karaa prajyate na jtita/ tatkasya heto/ iha khalu punar brhmaa pitta putro jyte/ tasmc ca tatreda vykaraa bhavati: p.30.2ab/.mt bhastr pitu putro yena jta sa eva sa/ p.30.2cd/.yady eva bho vijnsi na te (putr) parabht kvacit// p.30.3/.parkasva brhmaa sayageva ko +atra brhmaa katriyo vaiya tra iti/ p.30.4ab/.sarve k ca kubj ca sarve +apasmriopi v/ p.30.4cd/.kilsina kuhina ca gaur k pthak pthak// p.30.5/.pratihit samamajjnakhatvacaprva^udaravaktr praj hi t svakarma/ eva gate brhmaa naiva bhavati viea/ ko jti^kto viea/ p.30.6/.yasmn na jter vieao +asti tasmn na vai vara^catuka eva/ p.31.1/.tasmt te brhmaa bravmi sajmtram ida lokasya yad ida brhmaa iti v katriya iti v vaiya iti v dra iti v cala iti v/ ekam ida sarvam idam eka/ putrya me rdlakarya prakti duhitaram utsja bhry^arthya yvanta kula^ulka manyase tvantam anupradsymi/ p.31.2/.ida punarvacana rutv triakor mtaga^rjasya brhmaa pukarasrdam avocat/ ki punarbhavat gvedo +adhta, yajurvedo +adhta, smavedo +adhta, atharvavedo +adhta, yurvedo +adhta kalpdhyyo pi/ adhytmam api mgacakra v nakatra^gao v tithi^kramagao v tvaydhta/ karma^cakra v tvaydhigata/ athav +agavidy v vastravidy v ivvidy akunividy v tvaydht/ athav rhucairta v ukra^carita v grahacarita v tvaydhta/ athav lokyate bhavat bhëyapravacana v pakdhyyo v nyyo v tvaydhta/ p.32.1/.evam ukte triakur mtaga^rha pukarasria brhmaam etad avocat/ etac ca may brhmadhta bhya ca^uttara / yad api te brhmaa eva syd aham asmi mantreu pra prpta iti/ tatra te brhmaa saha dharmenumna pravakymi/ na khalv eva brhmaa prthamakalpikn sattvnm etad abhavat/ yad uta brhmaa iti v katriya iti v vaiya iti v dra iti v/ ekam ida sarvam idam eka/ p.32.2/.atha brhmaa sattvnmasadn ca^ubhayath sadn tato +anye sattv liketri kelyanti gopyanti vpayanti v/ te +am katriy iti saj udapdi/ athtra brhmaa tad anyatamn sattnm etad abhavat/ parigraho roga parigraho gaa parigraha alya/ yannu vaya svaparigraham apahyrayyatana gatv ta^këhakhparapalaknupasahtya ta^kuik v parakuik v ktv praviya dhyyena iti/ p.32.3/.atha te sattvs ta svaka parigraham apahyrayyatana gatv ta^këhakhpatraparapalakais ta^kui v parakuik v ktv tatra^eva praviya dhyyanti sma/ te tatra syam sanaheto prntavik prtaraanaheto ca grma piya pravianti sma/ p.32.4/.atha te grma^vsin sattvnm etad abhavat/ dukarakrak vata bho sattv ye svaka parigraham utjya grma^nigamajana^padebhyo bahir nirgats te bahirmanask brhya iti saj udapdi/ te ca punar grma^vsina sattvs tn atva satkurvanti sma/ te ca dtavya manyante sma/ p.33.1/.atha tem eva sattvnm anyatame sattvs tni dhynny asabhvayanto grmev avatrya mantra^padn svdhyyanti sma/ ts te grma^nivsina hu --- na levalam ime sattv ime +adhypak, tem adhypak iti loke saj udapdi/ p.33.2/.aya hetur aya pratyayo brhman loke prdurbhvya/ athnyatame sattv viveka^kla^pratisayuktn karma^antn vividhn artha^pratisayuktn kurvanti sma/ te vaiy iti saj udapdi/ p.33.3/.athnyatame sattv kudrea karma jvik kalpayanti sma/ te dr iti saj udapdi/ p.33.4/.bhta^prva brhama anyatama sattvo vadhm dya ratham ruhynyatam asminn arayapradee gata/ tatra ca ratho bhagna/ tasmn mtagama [m tva gama] iti saj udapdi/ p.33.5/.ketra karanti ye te karak iti saj prvtt/ bhëyea ca parada rajayati dharmea labratasamcrea samyak, tasya rj iti saj +abht/ p.33.6/.tato +anye sattv vijyay jvik kalpayanti te vaija iti saj (34) udapdi/ tata ca^anye sattv pravrajanti sma/ pravrajitv parn jayanti klen jayanti^iti te pravrajit iti loke saj udapdi/ p.34.1/.api tu brhmaa ekaiva saj loka udapdi/ t te pravakymi/ p.35.1/.brahm loke +asmin imn vedn vcayati/ brahm devn parama^tpasa/ indrasya kauikasya vedn vcayati sma/ indra kauiko +araemi gautama vedn vcayati/ araemi gautama vetaketu vedn vcayati/ vetaketu uka paita vedn vcayati/ uka paita ca vedn vibhajati sma/ tad yath puyo bahv^cn pakti chantognm eka^viatir adhvaryava/ kratur artha^vaikn/ bahv^cnm ete brhma/ sarve te vykhyyante/ puya eko bhtv paca^viatidh bhinna/ tad yath ukl valkal mavy iti/ tatra daa ukl/ aau valkal/ sapta mavy/ itya brhmaa bahv^cn kh/ puya eko bhtv paca^viatidh bhinna/ p.35.2/.anumnam api brhmaa prama chandogn/ brhma sarva ete chandog/ paktir ety ek bhtv sa^ati^sahasradh bhinn/ tad yath lavalk araemik laukk kauthum brahma^sam mah^sam mah^ygik sa^atyam ugr samanta^ved/ p.36.1/.tatra lavalk viati/ araemik viati/ laukk catvriat/ kauthumn ata/ brahma^samn ata/ mah^samn paca^atni/ mah^ygikn ata/ sa^atyam ugr ata / samanta^vedn ata/ itya brhmaa^chandogn kh/ paktir ity ek bhtv sa^ati sahasradh bhinn/ p.36.2/.anumnam api pramam adhvary/ ete brhma eka^viaty adhvaryavo bhtv eka^uttaraatadh bhinn/ tad yath kah kain vjasaneyino jtukar prohapad aya/ tatra daa kah daa kaim ekdaa vjasaneyina/trayodaa jtukarn/ oaa prohapad/ eka catvriad aya/ itya brhmadhvary kh/ eka^viatyadhvaryavo bhtv eka^uttaraatadh bhinn/ p.36.3/.anumnam api brhmaa pramam atharvaikn / ete mantr sarve te +atharvaik/ kratur eko bhtv dvidh bhinna/ dvidh bhtv caturdh bhinna/caturdh bhtv +aadh bhinna/ aadh bhtv [nava]daadh bhinna/ itya brhmatharvaikn kh/ kratur eka oaa^uttaradvdaa^atadh bhinna/ p.36.4/.anumnam api brhmaa prama prattya etni dvdaa^bhedaatni oaabhed ca ye brhmaai paurai samyag d/ chandasi v vykarae v lokyate v (37) padammsy v na caimhpoha prajyate/ yad uta eka^jtyo nmeti viditv bandhur bhavitum arhati/ tat te vrhmaa bravmi sajmtrakam etal lokasya yad uta brhmaa iti v katriya iti v vaiya iti v dra iti v/ ekam ida sarvam idam eka/ putrya me rdlakarya prakti duhitaram utsja bhry^arthya yvanta kula^ulka manyase tvantam anupradsymi/ p.37.1/.ida punarvacana rutv triakor mtaga^rjasya brhmaa pukarasr tubhto madgubhta srastaskandho +adhomukho nipratibha pradhynaparo +astht/ p.37.2/.dadara triakur mtaga^rjo brhmaa pukarasria tbhta madgubhta srasta^skandham adhomukha nipratibha pradhynapara sthita/ dv ca punar idam abravt/ yad api te brhmaa eva syd asadena saha sambandho bhaviyati^iti/ na punastvay brhmaa^eva draavya/ (38)tat kasya heto/ ye pramarutilapradayo gu agyr lokasya te mama putrasya rdlakarasya savidyante/ yad api te brhmaa eva syt --- ye vjapiya yaja yajanti/ avamedha purua^medha myapra nirargaa yaja yajanti, sarve te kyasya bhedtsugatau svarga^loke devepapadyanta iti/ na punarbrhmaa tvaya^eva draavya/ tat kasya heto/vjapeya brhmaa yaja yajamn avamedha purua^medha myapra nirargaa yaja ca yajamn bahudh mantrn pravartayanta prihis ca pravartayanti/ tasmt te brhmaa bravmi na hy ea mrga svargya/ aha te brhmaa mrga svargya vykhmi/ tac chu/ p.38.1ab/.la raketa medhv prrthayna sukha^traya/ p.38.1cd/.praas vitta^lbha ca pretya svarge ca modana// p.38.2/.yair brhmaa ita prva vjapeyo yaja ia/ yair avamedho yai purua^medho yai myapro yair nirargao yaja ia, parightas tair nirargala ca kmai kma/ ito nka paryeyate/ ye brhmaa ita pacd vjapeya yaja yakyanti ye +avamedha purua^medha ye myapra nirargaa yaja yakyanti te nirarthaka mah^vighta sayokyanti/ p.38.3/.tasmt te brhmana bravmi --- ehi tva may srdha sambandha yojayasv/ tat kasya heto/ dharmea hi cal ajugupsany bhavanti/ api ca/ p.39.1ab/.raddh la tapastyga rutir jna dayaiva ca/ p.39.1cd/.darana sarva^vedn svargavrata^padni vai// p.39.2/.pramam aaprakra svargya/ tad ebhir abhi prakrai svargagamanam iyate/ ye pryea jnanti vieea khalv apy anekair vividhari yajai/ aau cem brhmaa nirdi mttuly bhaginyo loke pravartante/ tad yath aditir devn mt/ divit dnavn/ manur mnavn/ surabhi saurabheyn/ vinat suparn/ kadrur ngn/ pthiv bhtn mt sarva^bjn/ marut mahmaha/ mah^kyapa manas vidanti aya/ p.39.3/.atha khalu bho pukarasrin brhman saptagotri vykhysymi tni ryant/ tad yath gautam vtsy kauts kauik kyap vih mavy ity etni brhmaa saptagotri/ em ekaika gotra saptadh bhinna/ atra ye gautams te kauthumste gargs te bharadvjsta ries te vaikhnass te (40) vajrapd/ tatra ye vtsysta treys te maitreys te bhrgavs te svary ste salols te bahujt/ tatra ye kautss te maudgalyyans te gauyans te lgalste lagnste daalagnste soma^bhuv[vah}/ tatra ye kauiks te ktyyans te darbhaktyyans te valkalinas te pakias te laukks te lohita^yan (lohityyan) / tatra ye kyaps te maans te is te auyans te rocaneys te +anapeks te +agnivey/ tatra ye vaihs te jtukarys te dhnyyans te prars te vyghranakhs ta yanasta aupamanyav/ tatra ye mavys te bhyans te dhaumryas te ktyyans te khalv avhans te sugandhryas te kpihalyan/ p.40.1/.ity etni brhmaa evam ekonapacad gotri brhmaai paurai samyag dni chandasi vykarae padammsy/ anyni ca gotri vistarato may vcitni/ tni anyair na jyante/ p.40.2/.yad utaikatvam iti viditv bhavn bandhur bhavitum arhati/ tasmt te brhmaa bravmi smnya sajmtrakam ida lokasya yad uta brhmaa iti v katriya iti v vaiya iti v dra iti v/ ekam ida sarvam idam eka / pppppputrya me rdlakarya praktiduhitaram utsja bhry^arthya/ yvanta kula^ulka manyase tvantam anupradsymi/ p.41.1/.ida punarvacana rutv triakor mtaga^rjasya brhmaa pukarasr t bhto madgubhta srastaskandho +adhomukho nipratibha pradhynapara sthito +abht/ adrkt triakur mtaga^rja pukarasria brhmaa tƫ bhta madgubhta srastaskandham abhomukha nipratibha pradhynapara sthita/ dv ca punar idam avocat/ p.41.2ab/.yda vpyate bja tda labhyate phala/ p.41.2cd/.prajpater hi caikatve nirvieo bhavaty ata// p.41.3ab/.na ca^indriy nntva kriybheda ca dyate/ p.41.3cd/.brhmae vnya^jtau v nai kicid viiyate// p.41.4ab/.na hy tmana samutkara reha tvam iha yujyate/ p.41.4cd/.ukra^oita^sambhta yonito hy ubhaya sama// p.41.5ab/.cturvarya pravakymi pau^dharma^kath tava/ p.41.5cd/.bhavet te bhagin bhry naitad brhmaa yujyate// p.41.6ab/.yadi tvad aya loko brahma janita svaya/ p.41.6cd/.brhma brhmaa^svas katriy katriyasvas// p.41.7ab/.atha vaiyasya vaiy vai dr drasya v puna/ p.41.7cd/.na bhry bhagin yukt brahma janit yadi// p.41.8ab/.na sattv brahmao jt kleaj karmajstvam/ p.41.8cd/.ncai ca^uccai ca dyante sattv nn^ray pthak// p.41.9ab/.te ca jtismnyd brhmae katriye tath/ p.41.9cd/.atha vaiye ca dre ca sama jna pravartate// p.42.1ab/.gvedo +atha yajurveda smavedopy atharva/ p.42.1cd/.itihso nighaa ca kuta chando nirarthaka// p.42.2ab/.asmkam apy adhyayane maitr vidy tath ikh/ p.42.2cd/.sakrma prakma stambhan kma^rpi// p.42.3ab/.manojav ca gndhr ghor vidy vaakar/ p.42.3cd/.kka^v ca mantra ca; indrajla ca bhajan// p.42.4ab/.asmkam st puru vidysvkhytapait/ p.42.4cd/.mai^pup ca; ayo bhsvar ca maharaya// p.42.5ab/.saprpt devat;ddhi ki cikitssi vidyay/ p.42.5cd/.aikit ca cal brhma veda^prag// p.42.6ab/.kapijaldy janito mantr prabhigata/ p.42.6cd/.na hy asau brhmaputra ki v brhmaa manyase// p.43.1a/.nidyajanayatkl putra dvaipyna muni/ p.43.1b/.ugra tejasvina bhūma pacbhija mah^tapa/ p.43.2ab/.na hy asau brhmaputra ki v brhmaa vakyasi// p.43.2cd/.katriy reuk nma jaje rma mah^muni/ p.43.2ef/.paita ca vinta ca sarva^stra^virada/ p.43.3ab/.na hy asau brhmaputra ki v brhmaa vakyasi// p.43.3cd/.ye ca te manuj; san tejas tapas yut/ p.43.4ab/.pait ca vint ca loke ca; isammat/ p.43.4cd/.na hi te brhmaputr ki v brhmaa vakyasi// p.43.5ab/.saj kteya lokasya brhma katriys tath/ p.43.5cd/.vaiyx ca^eva tath dr sajeya saprakrtit// p.43.6/.tasmt te brhmaa bravmi sajmtrakam idalokasya yad uta brhmaa iti v katriya iti v vaiya iti v dara iti v/ ekam ida sarvam idam eka/ putrya me (44) rdlakarya prakti duhitaram anuprayaccha bharyarthya/ yvanta kula^ulka manyase tvantam anupradsymi/ p.44.1/.ida ca punarvacana rutv triakor mtaga^rjasya bbrhmaa puskarasr triaku mtaga^rjam idam avocat/ ki gotro bhavn/ ha treyagotro +asmi/ hiprva/ ha/ treya/ kicaraaha kleyamaitryaya/ kati pravar/ ha traya pravar/ tad yath vtsy kautsy bharadvj ca/ ke bhavanta sabrahma^cria/ chandog/ kati chantogn bhed/ a/ te katame/ ha/ tad yath/ kauthum/ ca^aryay/ lgal/ sauvarcas/ kpijaley/ rie iti/ p.44.2/.ki bhavato mtja gotra/ ha/ prarya/ pahatu bhavn svitr/ katha bhavati/ katyakar svitr/ kathiga/ katipad/ p.44.3/.caturviatyakar svitr/ triga/ akarapad/ uccrayatu bhavn svitr/atha khalu bho pukarasrin sotpattik svitr pravakymi/ tac chryat/ p.44.4/.kathayatu bhavn/ p.44.5/.bhta^prva brhmatte +adhvani vasur nma ir bhva/ pacbhija ugratej mahnubhvo dhynn lbh/ tena tatra takakaduhit kapil nma sdit bhry^artha/ sa tatra sarakta^cittas tay kanyay srdha maithunam agacchat/ sa i (45) ddhy bhrao dhynebhyo vacita/ ddhiparihna sa vipratisr tmano ducarita vigarhamas tasy vely svitr bhëate sma/ tad yath/ p.45.1/.o bhr bhuva sva/ tat savitur vareya bhargo devasya dhmahi/ dhiyo yo na pracodayt/ p.45.2/.iti hi brhmaa ajna^odhanrtham imam eva mantra sa brhmao div^rtra japati sma/ iya brhman svitr/ prvaja prajpati p.45.3ab/.jailastpaso bhtv gahana vanam rita/ p.45.3cd/.gambhrv abhse tatra hy tmrmas taporata/ p.45.4/.devasya rehaka bhjanam apanbhyo pavia imamantram ajapat/ iya katriy svitr/ p.45.5/.o citra hi vaiyakanyak/ atha s kany arthata prav/ p.46.1/.iya vaiyn svitr/ om atapa sutapa/ jvema arad ata/ payema arad ata/ iya dr svitr/ o bhr bhuva sva/ p.46.2ab/.km hi loke param prajn kleaprahe bht antary/ p.46.2cd/.tasmd bhavanta prajahantu kmn tato +atula prpsy atha brahma^loka/ p.46.3/.itya brhmaa brahma sahpatin svitr bhëit, prvakai ca samyak sabuddhair abhyanumodit/ %nakatravaa gotra 46 p.46.4/.paha bhos triako nakatra^vaa/ atha ki/ bho kathayatu bhavn/ ryat bho pukarasrin nakatra^vaa kathayiymi/ tad yath/ p.46.5/.kttik rohi mgair rdr punarvash puya ale magh prvaphalgun uttaraphalgun hast citr svt vikh anurdh jyeh ml prvëìh uttarëìh abhijit rava dhanih atabhi prvabhdrapad uttarabhdrapad revat avin bhara / ity etni bho pukarasrinn aviati^nakatr/ p.46.6/.kati^traki kati^sasthnni kati^muhrta^yogni kim^hri ki^daivatni ki^gotri/ p.46.7/.kttik bho pukarasrin nakatra atra kura^sasthna trian^muhrta^yoga (47) dadhyhram agnidaivata vaiyyanya gotrea/ rohi^nakatra paca^traka akakti^sasthna paca^catvrian^muhrta^yoga mgamshra prajpati^daivata bhradvja gotrea/ mgair^nakatra tritra mgara^sasthna trian muhrta^yoga phalamlhra soma^daivata mgyaya gotrea/ rdra^nakatram eka^tra tilaka^sasthna paca^daa^muhrta^yoga sarpirmahra srya^daivata hrttyanya gotrea/ punarvasu^nakatra dvitra pada^sasthna paca^catvrian^muhrta^yoga madhy?hram aditidaivata viha gotrea/ puya^nakatra tritra vardhamna^sasthna trian^muhrta^yoga madhu^mahra bhaspati^daivatam aupamanyavya gotrea/ ale^nakatram eka^tra tilaka^sasthna paca^daa^muhrta^yoga pyasa^bhojana sarpa^daivata maitryaya gotrea/ p.47.1/.iti^imni bho pukarasrin sapta^nakatri prva^dvraki/ magh^nakatra (48)paca^tra nad^kubja^sasthna trian^muhrta^yoga tila^ksarhra pitdaivata pigalyanya gotrea/ prvaphalgun^nakatra dvitra padaka^sasthna trian muhrta^yoga vilvabhojana bhavadevata gautamya gotrea/ uttaraphalgun^nakatra dvitra padaka^sasthna paca^catvrian^muhrta^yoga godhmamatsyhram aryamdaivata kauika gotrea/ hasta^nakatra paca^tra hasta^sasthna trian^muhrta^yoga ymkabhojana srya^daivata kyapa gotrea/ citr^nakatram eka^tra tilaka^sasthna trian^muhrta^yoga mudgaksaraghta^pphra tva­daivata ktyyanya gotrea/ p.48.1/.svt^nakatram eka^tra tilaka^sasthna paca^daa^muhrta^yoga mudgaksaraphalhra vyudaivata ktyyanya gotrea/ vikh^nakatra dvitra via^sasthna paca^catvrian^muhrta^yoga tila^puphram indrgnidaivata khyanya gotrea/ p.49.1.ity etni bho pukarasrin sapta^nakatri dakidvraki/ p.49.2/.anurdh^nakatra catustra ratnbal^sasthna trian^muhrta^yoga surmshra mitradaivatam labyanya gotrea/ jyeh^nakatra tritra yavamadhya^sasthna paca^daa^muhrta^yoga liyavgubhojanam indradaivata drghaktyyanya gotrea/ mla^nakatra saptatra vcika^sasthna trian^muhrta^yoga mlaphalhra nairtidaivata ktyyanya gotrea/ prvëìh^nakatra catustra govikrama^sasthna trian^muhrta^yoga nyagrodhakayhra toyadaivata darbhaktyyanya gotrea/ uttarëìh^nakatra catustra gajavikrama^sasthna paca^catvrian^muhrta^yoga madhu^ljhra viva^daivata maudgalyanya gotrea/ abhijin^nakatra tritra gorsa^sasthna a^muhrta^yoga (50) vyuhra brahma^daivata brahmvatya gotrea/ rava^nakatra tritra yavamadhya^sasthna trian^muhrta^yoga pakimshra viudaivata ktyyanya gotrea/ p.50.1/.ity etni bho pukarasrin sapta^nakatri pacimadvraki/ p.50.2/.dhanih^nakatra catustra akuna^sasthna trian^muhrta^yoga kulatthapphra vasudaivata kauinyyanya gotrea/ atabhi^nakatram eka^tra tilaka^sasthna paca^daa^muhrta^yoga yavgubhojana varuadaivata tyyanya gotrea/ prvabhdrapad^nakatra dvitra padaka^sasthna trian^muhrta^yoga msa^rudhirhram ahirbudhnyadaivata jtkarya gotrea/ uttarabhdrapad^nakatra dvitra padaka^sasthna paca^catvrian^muhrta^yoga (51)mshram aryamdaivata dhynadrhyyaya gotrea/ revat^nakatram eka^tra tilaka^sasthna trian^muhrta^yoga dadhyhra pƫadaivatam aabhaginya gotrea/ avin^nakatra dvitra turagara^sasthna trian^muhrta^yoga madhu^pyasabhojana gandharva^daivata maitryya gotrea/ bhara^nakatra tritra bhaga^sasthna trian^muhrta^yoga tila^talhra yamadaivata bhrgavya gotrea/ p.51.1/.ity etni bho pukarasrin sapta^nakatri uttara^dvraki/ p.51.2/.amū bho pppukarasrinn aviatn nakatr a^nakatri paca^catvrian^muhrta^yogni/ tad yath/ rohi punarvasu uttaraphalgun vikh uttarëìh uttarabhdrapad ceti/ p.51.3/.paca^nakatri paca^daa^muhrta^yogni/ tad yath/ rdr ale svt jyeh atabhi ceti/ eko +abhijit a^muhrta^yoga/ avaini trian^muhrta^yogni/ p.52.1/.amū bho pukarasrin saptn nakatr prva^dvrik kttik pratham nmle pacim nma/ amū saptn nakatr dakia^dvrik magh pratham nma vikh pacim nma/ amū pacimadvrik saptn nakatrm anurdh pratham nma rava pacim nma/ amū saptn nakatrm uttara^dvrik dhanih pratham nma bhara pacim nma/ p.53.2/.amū bho pukarasrinn aviatn nakatr sapta balni/ katamni sapta/ yad uta tri prvi vikhnurdh punarvash svti ca/ tri druni/ rdr ale bhara ceti/ catvri sammnanyni/ yad uta tri uttari rohi ceti/ paca mdukni/ rava dhanih atabhi jyeh ml iti/ paca dhrayni/ hast citr ale magh abhijic ceti/ catvri kipra^karayni/ yad uta kttik mgair puy avin ceti/ %nakatr yoga p.52.3/.amū bho pukarasrinn aaviatn nakatr trayo yog bhavanti/ abhnusr yoga/ vatsnusr yoga/ yuganaddho yoga/ tatra nakatra yadi purastd gacchati candra ca phata, ayam ucyate abhnusr yoga iti/ yad uta candra purastd gacchati nakatra ca phata, tad bhavati vatsnusr yoga/ yadi puna candro nakatra ca^ubhau samau yugapad gacchata, tadyam ucyate yuganaddho yoga iti/ %graha 53 p.53.1/.atha khalu bho pukarasrin grahn pravakymi tac chryat/ tad yath ukro bhaspati anaicaro budho +agraka sryas trdhipati ceti/ %rtridivasayor hrsavddh 53 p.53.2/.eva viparivartamne loke nakatreu pravibhakteu katha rtridivasn hrso vddhi ca bhavati/ tad ucyate/ p.53.3/.hemantn dvitye msi rohiym aamy dvdaa^muhrto divaso bhavati/ adaa^muhrt rtri/ grūm pacime mse rohiym aamym adaa^muhrto divaso bhavati/ dvdaa^muhrt rtri/ var pacime mse rohiym aamy catur^daa^muhrto divaso bhavati/ oaa^muhrt rtri/ p.53.4/.ki bhos triako rtridivasn prasthna/ divasnudivasa/ ki pakasya prasthna/ (54)pratipad/ ki savatsarasya prasthna/ paua/ kim tn prasthna/ prv/ %^muhrtanmni 54 p.54.1/.ki bhos triako kaasya parima / ki lavasya/ ki muhrtasya/ p.54.2/.tad yath bho pukarasrin striy ntidrghahrasva kartiny strodyma/ eva drghas tatkaa/ viatyadhika tatkaaatam eka kaa/ aika eko lava/ triallav eko muhrta/ etena kramasambandhena trian^muhrtam eka rtridivasam anumyate/ te muhrtnm imni nmni bhavanti/ p.54.3/.ditya udayati aavati^pauruy chyy caturoj nma muhrto bhavati/ aipauruy chyy veto nma muhrto bhavati/ dvdaa^pauruy chyy samddho nma muhrto bhavati/ apauruy chyy arapatho nma muhrto bhavati/ p.55.1/.paca^pauruy chyym atisamddho nma muhrto bhavat/ catu^pauruy chyym udgato nma muhrto bhavati/ tripauruy chyy sumukho nma muhrto bhavati/ sthite madhyhne vajrako nma muhrto bhavati/ parivtte madhyhne tripuruy chyy rohito nma muhrto bhavati/ p.55.2/.catu^pauruy chyy balo nma muhrto bhavati/ paca^pauruy chayaya vijayo nma muhrta/ apauruy chyy sarva^raso nma muhrta/ dvdaa^paruy chyy vasur nma muhrta/ aipauruy chyy sundaro nma muhrta/ avatarama ditye aavati^pauruy chyy parabhayo nma muhrto bhavati/ p.55.3/.ity etni divasasya muhrtni/ p.55.4/.atha khalu bho pukarasrin rtry muhrtni vykhysymi/astagata ditye raudro nma muhrta/ tatas trvacaro nma muhrta/ sayamo nma muhrta (56) spraiyako nma muhrta/ ananto nma muhrta/ gardabh nma muhrta/ rkaso nma muhrta/ sthite +ardhartre +avayavo nma muhrta/ atikrnte +ardhartre brahm nma muhrta/ ditir nma muhrta/ tapgnir nma muhrta/ abhijin nma muhrta/ ity etni rtrer muhrtanmni/ iti bho pukarasrin imni trian muhrtni yair aho^rtra prajyate/ p.56.1/.tatkaa kao lavo muhrta / tatra triatitamo bhgo muhrtasya lava/ aitamo bhgo lavasya kaa/ viatyuttarabhgaata kaasya tatkaa/ tad yath striy ntidrghahrasva kartiny strodyma/ eva drghas tatkaa/ viatyuttarakaaata tatkaasyaika kaa/ aika eko lava/ triallav eko muhrta/ etena kramayogena trian^muhrtam ekam aho^rtra/ triad ahortry eko msa/ dvdaa^ms savatsara/ caturoj veta samddha arapatho +atisamddha udgata (57) sumukho vajrako rohito balo vijaya sarva^raso vasu sundara para^bhaya/ raudras trvacara sayama spraiyako +annanto gardabho rkaso +avayavo brahm ditir arko vidhamano gneya tapgnir abhijit/ p.57.1/.iti^imni muhrtn nmni/ %kla^utpatti 57 p.57.2ab/.klotpattim api te brhmaa vakymi ӭu/ p.57.2cd/.klasya ki pramam iti tad ucyate/ p.57.3/.dvvakinimev eko lava/ asau lav ek këh/ oaakëh ek kal/ kaln triadeko nìik/ tatra dve nìika eko muhrta/ p.57.4/.nìiky puna ki prama/ tad ucyate/ p.57.5/.droa salilasyaika/ taddharaato dve palaate bhavata/ nlikchidrasya ki prama/ suvara^mtra/ upari catur^agul suvara^alk kartavy/ (58) vttaparimaal samntc caturasr yat/ yad ca^eva ryeta tat toya ghaasya tadaik nìik/ etena nlikpramena vibhakte dve nìika eko muhrta/ etena bho brhmaa trian muhrt/ yai rtridivas anumyanta iti/ p.58.1/.tata oaa nime ek këh/ oaa këh ek kal/ aikal eko muhrta/ trian^muhrt ekam ahortram/ triad ahortry eko msa/ dvdaa^ms savatsara/ p.58.2/.etena punarakinimeea oaakoayo +aapacac ca ata^sahasri ati^sahasri sa eva mpita/ tac ca brhmaa klotpattir vykhyt/ %kroayojana^utpatti 58 p.58.3/.su brhmaa kroayojannm utpatti/ sapta paramava eko +aur bhavati/ saptava sarva^skma dsyate/ tad eka vtyanaraja/ vtyanarajsi sapta, aa^karaja/ sapta aa^karajsy ea^karaja/ sapta ea^karajyeka goraja/ saptagorajsy ek yk/ saptayk ek lik/ saptalik eko yava/ sapta yav ekguli/ dvdagulayo vitasti/ dve vitast eko hasta/ catvro hast eka dhanu/ dhanu^sahasram eka kroa/ catvra kro eko mgadhayojana/ yojanasya prama piit/ p.59.1/.paramn koiata^sahasri catur^viati caikonatriatkoi^sahasri dvdaa ca ata^sahasri/ eva mpita yojanam iti/ p.59.2/.ӭu brhmaa suvarasya parimotpatti/ tatkathayatu bhavn/ p.59.3/.dvdaa yav mëaka/ oaa msak eka kara/suvarasya parima piitam iti/ dve ko paca^viati ca sahasri paca^atny aau ca paramava/ eva mpit brhmaa suvarasya parima^utpatti/ p.59.4/.ӭu brhmaa palaprama/ catuai^mëak pala mgadhaka/ mgadhakay tulay palasya parima piita/ paramnm aakoaya saptacatvriac ca ata^sahasri sapta ca sahasri dve ate +ati ca paramava/ eva mpita brhmaa palasya parimam iti/ p.59.5/.ӭu brhmaa rasa^parimasya^utpatti/ catur^viati^palni mgadhaka/ prastha/ tat rasa^parima/ mgadhakay tulay prasthsya parima piita/ dve koiate tisra ca koaya ekonatiac ca ata^sahasri catusaptati (60) sahasri sapta ca atni viati ca paramava/ eva mpit brhmaa rasa^mnasya^utpattir iti/ p.60.1/.ӭu brhmaa dhnya^parimasya^utpatti/ ekonatriati^palny eka^kareonni mgadha prastha/ mpita dhnya^parima/ mgadhakay tulay prasthasya parima piita/ koiatam aapacac ca koayo dvir ati ca ata sahasri eka^ai ca sahasri paca^atni triac ca paramava/ eva mpita brhmaa dhnyasya parimam iti/ %nakatravy^karaa p.60.2/.paha bhos triako nakatra^vykarana nma^adhyya/ atha khalu bho brhmaa nakatra^vykarana nma^adhyya vykhysymi/ tac chryat/ kathayatu bhavn/ p.61.1/.kttiksu jto mnavo yaasv bhavati/ rohiy jta subhago bhavati bhogav ca/ mgairasi jto yuddhrth bhavati/ rdry jta utso +anna^pnn bhavati/ punarvasau jta kimn bhavati goraka ca/ puye jta lavn bhavati/ aley jta kmuko bhavati/ maghy jto matimn bhavati, mah^tm ca/ prvaphalguny jto +alpa^ayuko bhavati/ uttaraphalguny jta upavsalo bhavati, svargaparyaa ca/ haste jta cauro bhavati/ citry jto ntyagtakualo bhavati, bharaa^vidhija ca/ svty jto gaako bhavati, gaaka^mahmtro v/ vikhy jto rja^bhao bhavati/ anurdhy jto vijako bhavati srthika/ jyehy jto +alpa^ayuko bhavati, alpa^bhoga ca/ mle jta putravn bhavati, yaasv ca/ prvëìhy jto yogcro bhavati/ uttarëìhy jto bhaktevara kulna ca bhavati/ abhijiti jta krtimn puruo bhavati/ ravae jto (62) rja^pjito bhavati/ dhanihy jto dhanìhyo bhavati/ atabhiy jto mliko bhavati/ prvabhdrapady jta caura^senpatir bhavati/ uttarabhdrapady jto gandhiko bhavati, gandharva ca/ revaty jto nviko bhavati/ aviny jto +avavijako bhavati/ bharay jto vadhyaghtako bhavati/ aya bho pukarasrin nakatra^vykarao nma/ %nakatranirdea p.62.1/.paha bhos triako nakatra^nirdea nma^adhyya/ atha bho pukarasrin nakatra^nirdea nma^adhyya vykhysymi tac chryat / kathayatu bhavn/ p.62.2ab/.kttiksu nivia vai nagara jvalati riy/ p.62.2cd/.prabhratnojvala ca^eva tan nagara vinirdiet// p.62.3ab/.rohiy tu nivia vai nagara tad vinirdiet/ p.62.3cd/.dhrmiko +atra jano bhyt prabhta^dhana^sacaya/ p.62.3ef/.vidy^prakti^sampanna svadrbhir ato +api ca// p.62.4ab/.mgare nivia tu strbhir gobhir dhanais tath/ p.62.4cd/.mlyabhogai ca sakram adbhutai ca puraskta// p.63.1ab/.rdry matsya^msni bhakyabhojyadhanni ca/ p.63.1cd/.bhavanti krrapuru mrkhapraktaya pure// p.63.2ab/.punarvasau nivie tu nagara dpyate riy/ p.63.2cd/.prabhta^dhana^dhnya ca bhtv v^api vinayati// p.63.3ab/.srmatpuye nivie tu praj du prasdati/ p.63.3cd/.yukt riy ca dharmihs tathiva cirajvina// p.63.4ab/.tejasvina ca drghyur^dhana^dhnya^rasnvit/ p.63.4cd/.vanaspatis tath kipra puyet tatra puna puna// p.63.5ab/.aley nivie tu durbhag kalaha^priy/ p.63.5cd/.dul dukhabhja ca nivasanti nardham// p.63.6ab/.maghy ca nivie tu vidyvanto mah^dhan/ p.63.6cd/.svadr^abhirat marty jyante suparkram// p.64.1ab/.phalguny tu striyo mlya bhojancchdana ubha/ p.64.1cd/.gandhopetni dhanyni nivie nagare bhavet// p.64.2ab/.uttary tu phlguny dhnyni ca dhanni ca/ p.64.2cd/.mrkh jan jit strbhir nivie nagare bhavet// p.64.3ab/.haste ca vinivie tu vidyvanto mah^dhan/ p.64.3cd/.paraspara ca rucita ayana nagare bhavet// p.64.4ab/.citry ca nivie tu str^jit sarva^mnav/ p.64.4cd/.rmat^knta ca nagara jvalanta tad vinirdiet// p.64.5ab/.svty pure nivie tu prabhta^dhana^sacay/ p.64.5cd/.lubdh krr ca mrkh ca prabht nagare bhavet// p.64.6ab/.vikhy nivia tu nagara jvalati riy/ p.64.6cd/.yyajkajankra astrnta ca vinirdied// p.64.7ab/.anurdhnivie tu dharma^l jitendriy/ p.64.7cd/.svadranirat puy japahomaparya// p.65.1ab/.jyehy sannivia tu bahu^ratnadhannvitai/ p.65.1cd/.sattvair veda^vidai pra avatsamabhivardhate// p.65.2ab/.mlena sanivia tu pura dhnya^dhannvita/ p.65.2cd/.dulajana^sakra psun ca vinayati// p.65.3ab/.prvëìhnivia tu pura syd dhana^dhnya^bhk/ p.65.3cd/.lubdh krr ca mrkh ca nivasanti nardham// p.65.4ab/.nivie tttary ca dhana^dhnya^samuccaya/ p.65.4cd/.vidypraktisampanno jana ca kalaha^priya// p.65.5ab/.abhijiti nivie tu nagare tatra modit/ p.65.5cd/.nar sarve sad h parasparnurgia// p.65.6ab/.ravay nivia tu pura dhnya^dhannvita/ p.65.6cd/.arogijana^bhyihasahita tad vinirdiet// p.65.7ab/.dhanihy nivia tu str^jita puram diet/ p.65.7cd/.prabhta^vastramlya ca kma^bhoga^vivirjitam// p.65.8ab/.pure atabhi^yukta mrkhahya^priy jah/ p.65.8cd/.strūu pneu sasakt salilena vinayati// p.66.1ab/.pure prohapaddhyake nars tatra sukha^priy/ p.66.1cd/.paropatpino mrkh mnakmavivarjit// p.66.2ab/.uttary nivie tu avadvddhir anuttar/ p.66.2cd/.pra ca dhana^dhnybhy ratnìhya ca vinirdiet// p.66.3ab/.pure nivie raivaty sundar janat bhavet/ p.66.3cd/.kharora ca^eva gva ca prabhta^dhana^dhnyat// p.66.4ab/.aviny vinivia tu nagara ivam diet/ p.66.4cd/.arogijana^sampra daranyajankulam// p.66.5ab/.bharay sannivie tu durbhag kalaha^priy/ p.66.5cd/.dul dukhabhja ca vasanti purudham// p.66.6ab/.puri rërai tath ghi nakatra^yoga prasamkya vidvn/ p.66.6cd/.ie praaste ca niveayet tu prve ca janme +adhigata mayeda// p.67.1/.aya bho pukarasrin nakatra^nirdeo nma^adhyya/ %nakatr sthna^nirdea p.67.2/.atha khalu bho pukarasrinn aviatn(28h) nakatr sthna^nirdea nma^adhyya pravakymi/ etac chryat/ p.67.3/.kathayatu bhagavn/ p.67.4/.kttik bho pukarasrin nakatra kaliga^magadhn / rohi sarva^prajy/ mgair videhn rjopasevakn ca/ evam rdr katriy brhmana ca/ punarvasu sauparn/ puya^nakatra sarvem avadta^vadta^vasann/ rja^padasevakn ca/ ale ngn haimavatn ca/ magh^nakatra gauikn/ prvaphalgun caur/ uttaraphalgun avantn/ hast saurërik/ citr paki dvipadn/ svt sarve pravrajysampannn/ vikh audakn/ anurdh vijakn kaikn ca/ jyeh dauvlikn/ (68) ml pathikn/ prvëìh vhlkn ca/ uttarëìh kmbojn/ abhijit sarve dakipathikn tmraparikn ca/ rava ghdakn caur ca/ dhanih kuru^päcln/ atabhi mauliknm rthavaikn ca/ prvabhdrapad gandhikn yavana^kmbojn ca/ uttarabhdrapad gandharv/ revat nvikn ca/ avin avavijn ca/ bhara bhadrapadakarma bhadrakykn ca/ p.68.1/.aya bho pukarasrin nakatr sthna^nirdea^vykarao nma^adhyya/ %tuvara p.68.2/.paha bhos triako tuvara nma^adhyya/ tad aha vakye ryat/ kathayatu bhagavn/ p.68.3/.kttiksu grūm pacime mse yady atra deva pravarati catuay^ìhakni pravarati/ varo daa^rtrika/ ravayuktaprohapadym agnodako varrtro bhavati/ pacd vara sajanayati/ hemante grūme gri ca^atra (69) bhaya^pragrahi bhavanti/ agni^bhaya astra^bhaya ca^udaka^bhaya ca bhavati/ ukta kttiksu/ p.69.1/.rohiy grūm pacime mse yady atra deva pravarati eka^viatyìhakni pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ ea ca varrtra sroparodha sasya ca sapdayati/ dvau ca^atra rogau prabalau bhavata/ kukiroga cakroga ca/ caura^bahul ca^atra dio bhavanti/ ukta ca rohiy/ p.69.2/.mgairasi grūm pacime mse yady atra deva pravarati catuay^ìhakni pravarati/ sroparodho varrtra/ pacd vara sajanayati/ nikiptaastr ca^atra (70) rjno bhavanti/ kemia suntik ca dio bhavanti/ mudit ca^atra janapad bhavanti/ ukta mgairasi/ p.70.1/.rdry grūm pacime mse yady atra deva pravarati adaìhakni pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ nidhaya ca rakayitavy/ caura^bahul ca^atra dio bhavanti/ nikiptaastr ca rjno bhavanti/ traya ca^atra rog prabal bhavanti/ jvara vso galagraha ca/ bln drakadrik ca maraa bhavati/ ity uktam rdry/ p.70.2/.punarvasau grūm pacime mse yady atra deva pravarati/ navatyìhakni pravarati/ mah^meghn utpdayati/ ëìhy praviy mdni pravarati/ anantara ca nirantarea pravarati/ nikiptaastr ca rjno bhavanti/ ukta punarvasau/ p.71.1/.puye grūm pacime mse yady atra deva pravarati dvtriadìhakni pravarati/ atra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ vyakta pradhna^vari bhavanti/ sasya ca nipdayati/ brhmaa^katriy ca virodho bhavati/ daria ca^atra prabal bhavanti/ tatra trayo rog ca bhavanti/ ga piak pmni ca / ity ukta puye/ p.71.2/.aley grūm pacime mse yady atra deva pravarati eka^viatyìhakni pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ viam ca vyavo vnti/ savign ca^atra jnino rjna ca bhavanti/ eo vara sarva^sasyni sampdayati/ jypatikn rjmtyn ca virodho bhavati/ uktam aley/ p.71.3/.maghy grūm pacime mse yady atra deva pravarati catuay^ìhakni (72) pravarati/ eo vara sarva^sasyni sampdayati/ mgapakipaumanuy ca^atra garbh vinayanti/ jana^maraa ca^atra bhaviyati^iti/ ukta maghy/ p.72.1/.prvaphalguny grūm pacime mse yady atra deva pravarati catuay^ìhakni pravarati/ eo vara sarva^sasyni sampdayati/ tac ca sasya janayitv para^cakra^pŬit manuy na sukhenopabhujate/ pan mauy ca^atra garbh sukhino bhavanti/ ukta prvaphalguny/ p.72.2/.uttaraphalguny grūm pacime mse yady atra deva pravarati atyìhakni pravarati/ eo vara sarva^sasyni ca sampdayati/ nikiptaastr ca^atra rjno bhavanti/ brahma^katriyayo ca virodho bhavati/ kipra ca antik praj vinayanti/ ca^uktam uttaraphalguny/ p.72.3/.haste grūm pacime mse yady atra deva pravarati ekonapacadìhakni (73) pravarati/ deva ca tad yath parikipati/ patitni ca sasyni janasyrasgri anudagri alpa^sry alpodakni/ durbhika ca^atra bhaviyati/ ukta haste/ p.73.1/.citry grūm pacime mse yady atra deva pravarati catuay^ìhakni pravarati/ sroparodhas tata pacd vara sajanayati/ nikiptaastr ca rjno bhavanti/ mudit ca^atra janapad bhavanti/ ukta citry/ p.73.2/.svty grūm pacime mse yady atra deva pravarati eka^viatyìhakni pravarati/ nikiptaastr ca rjno bhavanti/ caur ca^atra balavattar bhavanti/ ukta svty/ p.73.3/.vikhy grūm pacime mse yady atra deva pravarati atyìhakni (74) pravarati/ e vara sarva^sasyni sampdayati/ rjna ca^atra chidra^yukt bhavanti/ agnidh ca^atra prabal bhavanti/ daria ca^atra balavanto +api kaya gacchanti/ ukta vikhy/ p.74.1/.anurdhy grūm pacime mse yady atra deva pravarati ayìhakni pravarati/ eo vara sasya sampdayati/ mitri ca^atra dhni bhavanti/ uktam anurdhy/ p.74.2/.jyehy grūm pacime mse yady atra deva pravarati oaìhakni pravarati/ tatra ki^karmn tni pratisahartavyni/ yugavaratri varjayitavyni/ svadhnyni upasahartavyni/ agnaya pratisahartavy/ lgalni pratisahartavyni/ avayam anena janapadena vinaavya bhavati/ para^cakra^pŬito bhavati/ ukta jyehy/ p.74.3/.mle grūm pacime mse yady atra deva pravarati catuayìhakni (75) pravarati/ eo vara sasya sampdayati/ caura^bahul ca^atra dio bhavanti/ traya ca^atra vydhayo balavanto bhavanti/ vta^gaa prvalam akiroga ca/ pupa^phalni ca^atra samddhni bhavanti/ nikiptaastr ca^atra rjno bhavanti/ ukta mle/ p.75.1/.prvasym ëìhy grūm pacime mse yady atra deva pravarati ayìhakni pravarati/ dvau ca^atra grhau bhavata / prohapade v +avayujau v pake/ eo vara sarva^sasyni sampdayati/ dvau ca^atra rogau prabalau bhavata/ kukirogo +akiroga ca / ukta prvëìhy/ p.75.2/.uttarasym ëìhy grūm pacime mse yady atra deva pravarati pram ìhakaata pravarati/ tatra sthalni ki^kartavyni/ nimnni parivarjayitavyni/ mah^srotsi ca^atra pravahanti/ agrodak ca^atra var bhavati/ sarva^sasyni nipdayati/ traya ca^atra rog prabal bhavanti/ gaa kaccha kaha^roga iti/ uktam uttarëìhym// p.75.3/.abhijiti grūm pacime mse yady atra pravarati catuay^ìhkni (76) pravarati/ maalavara ca deva pravarati/ pacd vara sasya janayati/ audakn bhtnm utsargo bhavati/ uktam abhijiti/ p.76.1/.ravae tu grūm pacime mse yady atra deva pravarati catuayìhakni pravarati/ maalavara ca devo varati/ pacd var sasya sampdayati/ audakn bhtnm utsargo bhavati/ vydhi^bahul ca nar bhavanti/ rjna ca tvra^da bhavanti/ ukta ravae/ p.76.2/.dhanihy grūm pacime mse yady atra deva pravarati eka^pacadìhakni pravarati/ vibhakt ca^atra var bhavanti/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ durmukho rtrau varo bhavati/ sasyni sampdayati/ eka ca^atra rogo bhavati/ gaa^vikra/ astra^samdn ca rjno bhavanti/ ukta dhanihy/ p.76.3/.atabhiy grūm pacime mse yady atra deva pravarati oaìhakni (77) pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ eo vara sarva^sasyni sampdayati/ cakra^samrƬh janapad bhavanti/ manuy drakadrik ca skandhe ktv dea^antara gacchanti/ ukta atabhiya/ p.77.1/.prvasy bhdrapady grūm pacime mse yady atra deva pravarati catuay^ìhakni pravarati/ varmukhe ca^atra ekonaviati rtriko +avagraho bhavati/ pupa^sasya ca nayati/ et ca var bahu^caur bhavanti/ dvau ca^atra mah^vydh bhavata/ prathama pittatpajvaro bhavati/ pacd balavn mah^graho bhavati/ martyn nr ca maraa bhavati/ ukta prvabhdrapady/ p.77.2/.uttarasy bhdrapady grūm pacime mse yady atra deva pravarati pram ìhakaata pravarati/ mah^srotsi pravahanti/ grma^nagara^nigam srotas uhyante/ catvra ca^atra vydhaya prabal bhavanti/ tad yath kukirogo +akiroga (78) ko jvara ceti/ bln drakadrik mara bhavati/ atra sthalni ki^kartavyni/ nimnni parivarjayitavyni/ et ca var pupi phalni ca sampdayanti/ uktam uttarabhdrapady/ p.78.1/.revaty grūm pacime mse yady atra deva pravarati eka^ayìhakni pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ e paribhujate/ nikiptaastra^da ca rjno bhavanti/ anudvign ca janapad bhavanti/ udvign ca dnapatayo bhavanti/ deva^nakatra^samyukt ca janapad bhavanti/ mitri samyuktni bhavanti/ ukta revaty/ p.78.2/.aviny grūm pacime mse yady atra deva pravarati aacatvriadìhakni pravarati/ yac ca madhye var bhavati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ e var sarva^sasyni sampdayati/ (79) bhaya^samyukt ca^atra janapad bhavanti/ caur ca prabal bhavanti/ uktam aviny/ p.79.1/.bharay grūm pacime mse yady atra deva pravarati pram ìhakaata pravarati/ tatra sthalni ki^kartavyni/ nimnni parivarjayitavyni/ durbhikas ca^atra bhavati/ jarmaraa jann bhavati/ rjna ca^atra anyonyaghtak bhavanti/ putrapautr ca kalaho bhavati/ ukta bharay/ p.79.2/.aya gho pukarasrin nakatra^rtuvardhyya// % rhugrahe phalavipka p.79.3/.amū bho pukarasrinn aviatn nakatr rhugrahe phalavipka vykhysymi/ p.79.4./kttiksu bho pukarasrin yadi candra^graho bhavati kaligamagadhnm upapŬ bhavati/ yadi rohiy candra^graho bhavati prajnm upapŬ bhavati/ yadi mgairasi candra^graho bhavati videhn janapadnm upapŬ bhavati/ rjopasevakan ca/ evam rdry punarvasau puye ca vaktavya/ aley yadi candra^graho bhavati ngn haimavatn ca pŬ bhavati/ yadi maghsu candra^graho bhavati gauiknm upapŬ bhavati/ yadi prvaphalguny somo ghyate caurm upapŬ (80) bhavati/ yady uttaraphalguny somo ghyate +avantnm upapŬ bhavati/ yadi hasteu somo ghyate saurërikm upapŬ bhavati/ yadi citry somo ghyate paki dvipadn ca pŬ bhavati/ yadi svty somo ghyate sarve pravrajysampannnm upapŬ bhavati/ yady anurdhsu somo ghyate vaijnm upapŬ bhavati kaikn ca/ yadi jyehy somo ghyate dauvlikn pŬ bhavati/ yadi mle somo ghyate +adhvagn pŬ bhavati/ yadi prvëìhy somo ghyate +avantn pŬ bhavati/ yady uttarëìhy somo ghyate kmbojakn pŬ bhavati/ bhlkn ca/ yady abhijiti somo ghyate dakipathikn pŬ bhavati/ tmraparikn ca/ yadi ravaeu somo ghyate caur ghtakn ca^upapŬ bhavati/ yadi dhanihy somo ghyate kurupäclan pŬ bhavati/ yadi atabhiy somo ghyate mauliknm tharvaikn ca pŬ bhavati/ yadi prvabhdrapady somo ghyate gndhikn yavana^kmbojakn ca pŬ bhavati/ yady uttarabhdrapady somo ghyate (81) gandharv pŬ bhavati/ yadi revaty somo ghyate nvikn pŬ bhavati/ yady acviijn pŬ bhavati/ yadi bharay somo ghyate bharukacchn pŬ bhavati/ p.81.1/.eva bho pukarasrin nakatre candra^graho bhavati tasya tasya deasya pŬ bhavati/ ity ukto rhugrahaphalavipkdhyya/ % nakatrakarma^nirdea p.81.2/.prati^nakatra^vaastre yathokta karma tac chu/ p.81.3ab/.ucyamnam ida vipra; vacana yath/ p.81.3cd/.atr kttik vidyd raya tsu krayet/ p.81.3ef/.agnydhna pkayaja samddhiprasava ca ya// p.81.4ab/.sarpirviloayet tatra gav vema ca krayet/ p.81.4cd/.ajaiak ca kretavy gav ca vam utsjet// p.81.5ab/.amasramaya bha sarvam atra tu krayet/ p.81.5cd/.hirayakrakarma^antamiv astra ca^upakrayet// p.81.6ab/.metko mpayed atra kuikgniniveana/ p.81.6cd/.ptalohita^pup bjny atra tu ghpayet// p.82.1ab/.gha ca mpayet atra tath +avsa prakalpayet/ p.82.1cd/.nava ca chdayed vastra krayaa na^atra krayet// p.82.2ab/.krrakarmi sidhyanti yuddhasarodhabandhanam/ p.82.2cd/.parapŬm athtraiva vidvn naiva prayojayet// p.82.3ab/.astri kurakarmi sarvy atra tu krayet/ p.82.3cd/.tejasni ca bhni krayec ca krta ca// p.82.4ab/.yuya ca ira^snn str vikambhani ca/ p.82.4cd/.pravaraa ced devasya na^atra vaira pramyati// p.82.5ab/.krodhano haraa ras tejasv shasa^priya/ p.82.5cd/.yum ca yaasv ca yaja^lo +atra jyate//kttiksu p.82.6ab/.sarva ki^pada karma rohiy saprayojayet/ p.82.6cd/.ketravastuvihr ca nava vema ca krayet// p.82.7ab/.prayojayec cakrn vrn ds ca^eva ghe pan/ p.82.7cd/.vpayet sarvabjni dhruva vssi krayet// p.83.1ab/.a na dadyt tatra^eva vairam atra tu vardhate/ p.83.1cd/.sagrma ca suryoga dvayam eva vivarjayet// p.83.2ab/.pravaraa ca devasya janma ca^atra praasyate/ p.83.2cd/.snukroa kamyukta str^kmo bhakalolupa/ p.83.2ef/.yumn paumn dhanyo mah^bhogo +atra jyate//rohiy// p.83.3ab/.saumya mgairo vidyd ju tisra ca trak/ p.83.3cd/.mdni yni karmi tni sarvi krayet/ p.83.3ef/.yni karmi rohiy tni sarvi krayet// p.83.3ab/.sakrn vpayed vkn bjni kravanti ca/ p.83.3cd/.rja^prsdavalabhchatry api ca krayet// p.83.4ab/.sarvakarmakath kuryc caryvsn na krayet/ p.83.4cd/.ur ca balvard ca damayed api kaye// p.83.5ab/.cchdayen nava vsa ca^alakra ca krayet/ p.83.5cd/.dvijtn tu karmi sarvy evtra krayet// p.83.6ab/.pravaraa ca devasya suvi ca^atra nirdiet/ p.83.6cd/.svapnalas tath trs medhv sa ca jyate//mgairasi// p.84.1ab/.rdry mgayed arthn bhadra karma ca krayet/ p.84.1cd/.krrakarmi sidhyanti tni vidvn vivarjayet// p.84.2ab/.udapna^parkh ca tagny atra krayet/ p.84.2cd/.heta(hayet) pratham vi vikryc ca na^atra g/ p.84.2ef/.tila^pŬni karmi auikn tathpaa// p.84.3ab/.pŬayed ikudani; ikubjni vpayet/ p.84.3cd/.pravaraa ca devasya vidyd bahu^parisrava/ p.84.3ef/.krodhano mgaylo mmsakmo +atra jyate//rdry// p.84.4ab/.punarvasau tu yukte +atra kuryd vai vrata^dhraa/ p.84.4cd/.godna ca^upanyana sarvam atra prasidhyati// p.84.5ab/.prajyamn pramad ghtv gham nayet/ p.84.5cd/.puna punar yadccheta tatra karmi krayet// p.85.1ab/.cikitsana na kurvta yadcchen na parbhava/ p.85.1cd/.pravaraa ca devasya janma ca^atra praasyate// p.85.2ab/.alla ca^atra jyeta str^lola ca^api mnava/ p.85.2cd/.citra^la ca naikatrrpitacitta sa; ucyate//punarvasau// p.85.3ab/.dhanya yaasyam yuya puye nitya prayojayet/ p.85.3cd/.sarve ca dvijtn sarvakarmi krayet// p.85.4ab/.rjmtya prayujta urƫ vinaya caret/ p.85.4cd/.rjnam abhipiced ca; alakuryt svak tanu// p.85.5ab/.marukarmi kuryc ca vapana nakhalomata/ p.85.5cd/.purohita ca kurvta dhvaja^agra ca prakrayet// p.85.6ab/.pravaraa ca devasya mandavara samdiet/ p.85.6cd/.na ca rogo na caura ca kema ca^atra sad bhavet// p.85.7ab/.puyea nitya^yukta san sarvakarmi sdhayet/ p.85.7cd/.vairetropanhai ca ye jans tn vivarjayet/ p.85.7ef/.yum ca yaasv ca mah^bhoga prajyate//puye// p.86.1ab/.sidhyate drua karma; aley ca krayet/ p.86.1cd/.kuryd bharany atra prkram upakalpayet// p.86.2ab/.dehabandha nad^bandha sandhikarma ca krayet/ p.86.2cd/.prabhta^daamaaka vara manda ca varati/ p.86.2ef/.krodhana svapnala ca kuhaka ca^atra jyate//aley// p.86.3ab/.maghsu sarvadhnyni vpayet sahared api/ p.86.3cd/.saghtakarma kurvta sumukha ca^atra krayet// p.86.4ab/.koha^gri kurvta phala ca^atra niveayat/ p.86.4cd/.sarvad pitdevebhya rddha caiva^atra krayet// p.86.5ab/.sasyn bahul^bhvo yadi devo +atra varati/ p.86.5cd/.suhc ca dvrika ca^eva rasa^kma ca jyate/ p.86.5ef/.yumn bahu^putra ca str^kmo bhakta^lolupa// p.86.6ab/.sagrma jyate tatra yadi prva pravartate/ p.86.6cd/.druni ca karmi tni vidvn vivarjayet//maghsu// p.87.1ab/.phalgunūu ca prvsu saubhgyrthni krayet/ p.87.1cd/.vied malakydi phalnm upakrayet// p.87.2ab/.kumrmagalrthni snpanni ca krayet/ p.87.2cd/.kany^pravahanrthya vihra ca^eva krayet// p.87.3ab/.vemni krayet tatra vaya(vaiya)m atra prayojayet/ p.87.3cd/.bhga ye ca^upajvanti te karma prayojayet// p.87.4ab/.avyaktakeo +akea subhaga ca^atra jyate/ p.87.4cd/.pravaraa ca devasya suvim abhinirdiet/ p.87.4ef/.naa viddha kta ca^api na tad asti^iti nirdiet//prvaphalguny// p.87.5ab/.uttary tu phalguny sarvakarmi krayet/ p.87.5cd/.medhv daranya ca yaasv ca^atra jyate// p.87.6ab/.athtra naa dagdha v sarvam asti^iti nirdiet/ p.87.6cd/.pravaraa ca devasya vidyt sapadanuttam//uttaraphalguny// p.88.1ab/.hastena laghu^karmi sarvy eva prayojayet/ p.88.1cd/.sarve ca dvijtn sarvakarmi krayet// p.88.2ab/.hastyroha mah^mtra pukari ca krayet/ p.88.2cd/.caurya ca sidhyate tatra tac ca vidvn vivarjayet// p.88.3ab/.pravaraa ca devasya var virva bhavet/ p.88.3cd/.athtra jta jnyc chra caura vicakaa/ p.88.3ef/.kuala sarvavidysu; roga cirajvina//haste// p.88.4ab/.citrym hata vastra bhƫani ca krayet/ p.88.4cd/.rjna bhƫita payet senvyha ca darayet// p.88.5ab/.hiraya rajata dravya nagari ca mpayet/ p.88.5cd/.alakuryt tathtmna gandha^mlyavilepanai// p.88.6ab/.gaakn ca vidy ca vdya nartanagyana/ p.88.6cd/.prvik rpakr ca rathakr ca ikayet/ p.88.6ef/.citra^kar ca lekhakn pustakarma ca krayet// p.89.1ab/.pravaraa ca devasya citra^vara vinirdiet/ p.89.1cd/.medhv daranya ca citrko bhakta^lolupa// p.89.2ab/.mdu^la ca bhru ca calacitta kuthal/ p.89.2cd/.yumn subhaga ca^eva str^lola ca^atra jyate//citry// p.89.3ab/.svty prayojayed yodhn avn avatar kharn/ p.89.3cd/.kipra gamanya bhakya laghakn adhvamnikn// p.89.4ab/.bhermdagapaavn murajn ca^upanhayet/ p.89.4cd/.vha ca vivha ca sauhdya ca^atra krayet// p.89.5ab/.nirvsanam amitr svaya na pravased ght/ p.89.5cd/.pravaraa ca devasya vta^vir abhkaa/ p.89.5ef/.medhv roga^bahula calacitta ca jyate//svtau// p.89.6ab/.lgalni vikhsu karaa ca prayojayet/ p.89.6cd/.yavagodhmakarma^antn amdhnya ca varjayet// p.89.7ab/.layas tila^më ca ye ca vk sukhina/ p.90.1ab/.ropayet tn vikhsu ghakarma ca krayet/ p.90.1cd/.ira^snnni kurvta medhya prya ca krayet// p.90.2ab/.pravaraa ca devasya vidyt kalpa^parisrava/ p.90.2cd/.manasv daranya ca medhv ca^atra jyate/ p.90.2ef/.krodhano +alpasuta ca^eva durbhago bhakta^lolupa//vikhsu// p.90.3ab/.anurdhsu kurvta mitrai sadbhi ca sagati/ p.90.3cd/.sarvi mdu^karmi mdhurya ca^atra krayet// p.90.4ab/.kaura ca krayet atra astra^karmi krayet/ p.90.4cd/.sayuktntaprayog ca sandhi kuryc ca nityaa/ p.90.4ef/.naa paryupatapta v svalpyasena(ysavi)nirdiet// p.90.5ab/.suhnmitrakta ca^atra dharma^la ca jyate/ p.90.5cd/.pravaraa ca devasya suvim abhinirdiet//anurdhy// p.90.6ab/.jyehy prva^kr syd rjna ca^abhiicayet/ p.90.6cd/.nagara nigama grma mpayed rabheta ca/ p.90.6ef/.katriy ca rj ca sarvakarmi krayet// p.91.1ab/.bhrt bhavati jyeho jyey yo +abhijyate/ p.91.1cd/.yum ca yaasv ca vidvatsu ca kuthal// p.91.2ab/.prsdam rohec ca^atra gajam ava ratha tath/ p.91.2cd/.grma^nigamarëreu sthpayec chrehin bala// p.91.3ab/.naa paryupatapta v kleenaiveti nirdiet/ p.91.3cd/.druny atra sidhyanti tni vidvn vivarjayet/ p.91.3ef/.pravaraa ca devasya suvim abhinirdiet//jyehy// p.91.4ab/.mle tu mlajtni mlakandlukny api/ p.91.4cd/.sldyni ca sarvi bjny atra prayojayet// p.91.5ab/.a vai yat pura syd artho ca^asygrata sthita/ p.91.5cd/.mle siddhartham rabhya tath sarva vargaka// p.91.6ab/.cikitsitni ynha str drakakanyayo/ p.91.6cd/.nadūu snapana ca^eva mle sarvn prayojayet// p.92.1ab/.druny atra sidhyanti magalni ca krayet/ p.92.1cd/.kivayogn suryogn na kuryc chatrubhi saha// p.92.2ab/.dhana^vn bahu^putra ca mlavn atra jyate/ p.92.2cd/.athtra naa dagdha v naitad asti^iti nirdiet/ p.92.2ef/.pravaraa ca devasya suvim abhinirdiet//mle// p.92.3ab/.ëìhy ca prvasy sarita ca sarsi ca/ p.92.3cd/.vpkpaprap ca^eva tagni ca krayet// p.92.4ab/.utpdyni ca pupi tath mlaphalni ca/ p.92.4cd/.rm ca prakurvta bhaikak ca prayojayet/ p.92.4ef/.yni ca^ugri karmi sidhyanty atra tu tni ca// p.92.5ab/.naa paryupatapta v naitad asti^iti nirdiet/ p.92.5cd/.yumn puyala ca daranyo +atra jyate//prvëìhe// p.92.6ab/.uttarasym ëìhy vairi na samcaret/ p.92.6cd/.vyayet sarvavssi nava ncchdayed iti// p.93.1ab/.na sahared bhedayed v vstukarma na sidhyati/ p.93.1cd/.lkarma gava^dn grme grmainas tath/ p.93.1c/.reavindha ca rj nu samaya ca^atra krayet// p.93.2ab/.pragalbha ca sabhla kt ca^atra prajyate/ p.93.2cd/.suhdm abhiyog ca mantra^bhëye vicakaa// p.93.3ab/.naa v^apy upatapta v; astty eva vinirdiet/ p.93.3cd/.pravaraa ca devasya suvim abhinirdiet//uttarëìhy// p.93.4/.abhijiti na kurvta brahma^devasya hy arcana//abhijiti// p.93.5ab/.ravae na ca kurvta sarv sagrmik kriy/ p.93.5cd/.gtaikdhyayana ca na cirea hi sidhyati// p.93.6ab/.karayor vedhana kuryd rjna ca^abhiicayet/ p.93.6cd/.dvijtn tu karmi sarvy eva prayojayet// p.94.7ab/.bali^ktyni kurvta darayec ca balny api/ p.94.7cd/.medhv arog balavn yaja^lo +atra jyate// p.94.8ab/.pravaraa ca devasya suvim abhinirdiet/ p.94.8cd/.naa ca labhyate tatra ravanasthe nikare//ravae// p.94.9ab/.dhanih laghu nakatra sarvakarmasu pjita/ p.94.9cd/.adhtya brhmaa snyd rjnam abhiicayet// p.94.10ab/.sarve ca dvijtn sarvakarmi krayet/ p.94.10cd/.rehina sthpayed dee gadhyaka gaev api// p.94.11ab/.medhv ca yaasv ca mah^bhog mah^dhana// p.94.11cd/.bahv^apatyo mdur dnto mah^tm ca^atra jyate/ p.94.11c/.pravaraa ca devasya vidyc ca^atra suvit//dhanihy// p.94.12ab/.nitya atabhiyoge bhaiajyni prayojayet/ p.94.12cd/.krtikarma ca kurvta sidhyanty tharvani ca// p.94.13ab/.prasrayec ca payni auika ca prayojayet/ p.94.13cd/.adadhi khnyet tatra tila^më ca vpayet// p.95.1ab/.(95)smudriki payi nvina ca prayojayet/ p.95.1cd/.deya ca tad +adadyd vyaya ca^atra na krayet// p.95.2ab/.sandhipln dvra^pll lekhak ca prayojayet/ p.95.2cd/.bhiakkarma ca kurvta bhaiajyni ca saharet// p.95.3ab/.nidhi v khnayet tatra nidadhyd api v nidhi/ p.95.3cd/.dhana ca^atra prayujta bhiakkarma ca ikayet// p.95.4ab/.athtra mgayen naa labhyate tac cird api/ p.95.4cd/.arog krodhana ca^atra svapnala ca jyate/ p.95.4ef/.pravaraa ca devasya suvim abhinirdiet//atabhiy// p.95.5ab/.prvabhdrapadyoge krr siddhir ucyate/ p.95.5cd/.naaviddhopatapta v naitad asti^iti nirdiet// p.95.6ab/.drgharotro mah^bhogo jtn ca sad^priya/ p.95.6cd/.mah^dhano +akrrakarm nikroha ca^atra jyate/ p.95.6ef/.pravaraa ca devasya ca vi samdiet//prvabhdrapade// p.96.1ab/.uttarasy tu kurvta; yuya puikarma ca/ p.96.1cd/.na ca dakinato gacchet pura ca^atra pradpayet// p.96.2ab/.yum ca yaasv ca dhanav ca^atra jyate/ p.96.2cd/.atra^api trigua vinded dna yadi v vyaya/ p.96.2ef/.pravaraa ca devasya suvim abhinirdiet//uttarabhdrapade// p.96.3ab/.revaty ratna rajata dhana^dhnya prayojayet/ p.96.3cd/.koha^gri kurvta kiva ca^atra na krayet// p.96.4ab/.surkarma ca kurvta hiraya govrajni ca/ p.96.4cd/.gosagha sthpayec ca^atra gol ca^atra krayet/ p.96.4ef/.cchdayen nava vastra hirayam api dhrayet// p.96.5ab/.bhikuko dnala ca daridra ca^anasyaka/ p.96.5cd/.jtn sevako nitya dharma^ja ca^atra jyate/ p.96.5ef/.suvi naa^lbha ca revatym abhinirdiet//revaty// p.97.1ab/.str^pusam avin yujyd aval ca krayet/ p.97.1cd/.avn prayojayed atra ratha ca^atra prayojayet// p.97.2ab/.a prayoga kartavyo bjny atra pravpayet/ p.97.2cd/.ynni ca hayn damyn dantina ca prayojayet// p.97.3ab/.bhaiajya bhojayed atra bhiakkarma ca krayet/ p.97.3cd/.medhv daranya ca rja^yogya ca sampad// p.97.4ab/.arogo balavc chra subhago hy atra jyate/ p.97.4cd/.suvi naa^lbha ca; avinym abhinirdiet//aviny// p.97.5ab/.tritr bhara vidyt krrakarmi sdhayet/ p.97.5cd/.bhty ca bhtak ca^api vuyd darayet tath// p.97.6ab/.bhti ca^upanayed atra bhry ca na vivhayet/ p.97.6cd/.utkaako vacataka kask ca tandrija// p.98.1ab/.vidhija ppacritra kadarya ca^atra jyate/ p.98.1cd/.jyate ca^atra dulo gurm abhyasyaka/ p.98.1ef/.paropatp lubdha ca paravyhragocara//bharay// p.98.2ab/.saptaviati^nakatre kttikdi yad bhavet/ p.98.2cd/.bharayantni; km pratipdayet kriy// p.98.3ab/.te madhye yad sarve asyny oadhayo +api ca/ p.98.3cd/.vanaspataya ca pŬyante yatrsau tihate graha/ p.98.3ef/.sarva pratipdayitavyam ukta^nakatra^karmasu// p.98.4/.ukto nakatra^karma^nirdeo nma^adhyya// % dhruva^kipra^ardha^rtriki nakatri p.98.5/.catvri bho pukarasrin nakatri dhruvi bhavanti tni vykhysymi/ tac chu/ tad yath/ tri uttari rohi ca/ keme +adhyvaset/ (99) bjni ca^atra ropayed/ niveata ca^atra kalpayet/ rjna ca^abhiicayet/ yni ca^anyni uktni karmi tni krayet/ p.99.1ab/.atha naa dagdha v viddha ca^api hta ca v/ p.99.1cd/.evam abhinirdi v svasti kipra bhaviyati// p.99.2ab/.athtra jto dhanyo +asau vidytm ca yaasv ca/ p.99.2cd/.magalyo mah^bhog mah^yog bhaviyati// p.99.3/.catvri bho pukarasrin nakatri kiprni bhavanti/ tad yath puyo hastbhijid avino ceti/ eu kipri karmi krayec ca vicakaa/ svdhyya mantra^samrambha pravsa^prasthna g ca turagn apy atra yojayet/ dhyi yuktakarmi ca^oadhkarmi ca/ bheajyni sarvy atra prayojayet/ p.99.4/.tatra yaja^samrambha cturmsya ca krayet/ athtra naa dagdha v viddha v svasti bhaviyati^iti vaktavya/ p.99.5ab/.athtra jtaka vidyn magalya yaasvina/ p.99.5cd/.mah^bhoga ca rjna mah^yoginam vara// p.99.6ab/.mah^dhana mah^bhoga tath ca mahad^uttama/ p.99.6cd/.katriya dnala ca brahmaa ca purohita//iti/ p.99.7/.paca khalu bho pukarasrin nakatrni druni bhavanti/tad yath/ p.99.8ab/.magh tri ca prvi bhara ceti pacam/ p.99.8cd/.athtra dagdha naa v viddha v na bhaviyati// p.99.9/.iti vaktavya / ardha^rtriki a/ tad yath/ rdr ale svt jyeh (100)atabhi bhara ceti/ nava agrs dviketri/ rohi punarvasur vikh ca/ tr uttari ceti/ ubhayato vibhgni/ paca^daaketri/ kttik ca magh ml gri prvi/ imni a prvabhginni/ mgair puy hast citr anurdh rava dhanih revat avino ceti/ imni nava nakatri pacd bhgyni trian^muhrta^yogni ketri ca/ p.100.1/.api ca brhmaa ubh ca muhrt bhavanti/ aubh ca muhrt bhavanti/ ubha^aubh ca muhrt bhavanti/ saprayuktanakatreu sarveu yad ubha^muhrta^sampattayo bhavanti tad obhan bhavanti/ yad +aubha^muhrtasampattayo bhavanti tad na obhan bhavanti/ yad tu puna ubh ca^aubh ca sampattayo bhavanti tad sdhran bhavanti/ %rtridivasayor hrsavddh p.100.2/.athtra katha rtridivasn hrso vddhir v bhavati^iti tad ucyate/ var prathame mse puya^nakatram amvsy bhavati/ rava pramsy/ adaa^muhrto divaso bhavati/ dvdaa^muhrt rtri/ oagula^këhasya madhyhne +ardhguly chyym ditya parivartate/ ëìh rtri nayati/ mgairasi dityo gato bhavati/ var dvitye mse magh +amvsy bhavati bhdrapad pramsy/ saptadaa muhrto divaso bhavati/ trayodaa^muhrt rtri/ (101) dvi^aguly chyym ditya parivartate/ rava rtri nayati/ puya dityo gato bhavati/ var ttye mse phalgunyam amvsyy bhavati/ avin pramsy/ oaa^muhrto divaso bhavati/ catur^daa^muhrt rtri/ catur^aguly chyym ditya parivartate/ prvabhdrapad rtri nayati/ magh^dityo gato bhavati/ var caturthe mse citrm amvsyy bhavati kttik pramsy/ paca^daa^muhrto bhavati divasa/ paca^daa^muhrt rtri/ aaguly chyym ditya parivartate/ avino rtri nayati/ phalugunym dityo gato bhavati/ p.101.1/.hemantn prathame mse +anurdh +amvsya bhavati/ mgair pramsy/ catur^daa^muhrto divaso bhavati/ oaa^muhrt rtri/ aguly chyym ditya parivartate/ kttik rtri nayati/ citrym dityo gato bhavati/ hemantn dvitye mse +amvsy jyeh bhavati/ puya pramsy/ trayodaa^muhrto divaso bhavati/ saptadaa^muhrt rtri/ daguly chyym ditya parivartate/ mgair rtri nayati/ vikhym dityo gato bhavati/ (102) hemantn ttye mse prvëìhm avsy bhavati/ magh pramsya/ dvdaa^muhrto divaso bhavati/ adaa^muhrt rtri/ dvdaguly chyym ditya parivartate/ puyo rtri nayati/ jyehym dityo gato bhavati/ hemantn caturthe mse ravam vsya bhavati/ phalgun pramsy/ trayodaa muhrto divaso bhavati/ saptadaa^muhrt rtri/ daguly chyym ditya parivartate/ magh rtri nayati/ ëìhym dityo gato bhavati/ p.102.1/.grūm prathame mse uttarabhdrapadm vsyaya bhavati/ citr pramsy catur^daa^muhrto divaso bhavati/ oaa^muhrt rtri/ (103) aguly chyym ditya parivartate/ phalgun rtri nayati/ ravaym dityo gato bhavati/ grūm dvitye mse +avin amvsyy bhavati/ vikh pramsy/ paca^daa^muhrto divaso bhavati/ paca^daa^muhrt rtri/ aaguly chyym ditya parivartate/ citr rtri nayati/ uttary bhdrapadym dityo gato bhavati/ grūmn ttye mse kttikm amvsyy bhavati/ jyeh pramsy/ oaa^muhrto divaso bhavati/ caturdaa^muhrt rtri/ catur^aguly chyym dity parivartate/ vikh rtri nayati/ kttikym dityo gato bhavati/ grūm caturthe mse mgair amvsyy bhavati/ uttarëìh pramsy/ saptadaa^muhrto divaso bhavati/ trayodaa^muhrt rtri/ madhyhne dvi^aguly chyym ditya parivartate/ jyeh rtri nayati/ puya dityo gato bhavati/ p.103.1/.savatsaram anveaato muhrtavieaai sarvi ca^etni (nakati) bhgnubhagena^amvsyaya pramsya ca yujyante/ nartrasya prartrasya ca grahtavya/ tatra ttye vare +adhiko mso yujyate/ a msnm ahortri samni bhavanti/ ata a^msd divaso vadhate/ a^msd rtrir (104) vardhate/ a^msd divaso mse mse samam eva hyate/ a^msd rtrir mse mse parihyate/ p.104.1/.a^msd ditya parivartate/ uttar dia sacarati/ a^msd daki dia/ a^mst samud(r)e udakaparimasya hrso vddhi ca bhavati/ srya^gaty candra^gaty ca samudra^udaka^vel^abhivddhir bhavati/ atra gaanpratijgarasmaram ity evam ea savatsaro vykhyto bhavati/ %graha p.104.2/.candra ditya ukro bhaspati anaicaro +agrako budha ca/ ime grah/ e grah bhaspati savatsarasthyo/ eva anaicaro budho +agraka ukra ca^ime maala^cria/ %nakatramaala p.104.3/.bhara kttik rohi mgair etat sdhraa prathama maala/ rdr punarvasu puyo +ale etat sdhrana dvitya maala/ magh atha phalgunadvaya hasto citr etat sdhraa ttya maala/ svt vikh anurdh etat sdhraa caturtha maala/ jyeh mlëìhdvayam (105) atra sarvi mah^bhyni bhavanti/ ida pacama maala/ abhijic chrava dhanih atabi ubhe bhdrapade caitat sdhraa aha maala/ revat avin caitat sdhraa saptama maala/ savatsaram eteu yad yan nakatra^maala pŬayati tasya tasya janapadasya sattvasya v pŬ nirdeavy/ p.105.1/.dvdaa^muhrtni divase dhruvi dvdaa rtrau/ a^muhrt sacria/ katame a/ nairto varuo vyavo bhargo devo raudro vicr ca/ itme sacria a/ % p.105.2/.athtra rvae mse pre +adaa^muhrte divase srya^udaye ca caturoj nma muhrto bhavati/ rohitasya ca muhrtasya balasya ca^antare madhyhno bhavati/ sryvatre tu vicr nma muhrto bhavati/ dvdaa^muhrty rtrv avatre srye ahe muhrte nayamano nma muhrto bhavati/ tpgnir eva nma muhrto rtryavasne bhavati/ bhdrapade mse pre saptadaa^muhrte divase srya^udaye ca caturoj eva nma muhrt bhavati/ madhyhne +abhijito nma muhrto bhavati/ (106) sryvatre raudro nma muhrto bhavati/ trayodaa^muhrty rtrv avatre srye vicr nma muhrto bhavati/ ardha^rtre mah^bhayo vyvo nma muhrto bhavati/ p.106.1/.rtryavasne tapgnir eva nma muhrto bhavati/ avayuje mse pre oaa^muhrto divaso bhavati/ srya^udaye caturoj nma muhrto bhavati/ samudgatasya ca muhrtasya abhijitasya ca^antare madhyhno bhavati/ sryvatre bhargo devo nma muhrto bhavati/ p.106.2/.catur^daa^muhrty rtrv avatre srye raudro nma muhrto bhavati/ abhijitasya ca muhrtasya bhūamasya ca muhrtasya antarea^ardha^rtra bhavati/ rtryavasne tapgnir eva nma muhrto bhavati/ p.106.3/.krttike mse pre divasa samartrir bhavati/ paca^daa^muhrto divaso bhavati paca^daa^muhrto rtri/ samne +ahortre srya^udaye caturoj eva nma muhrto bhavati/ samukho nma muhrto bhavati madhyhne/ santato nma muhrta (107) sryvatre/ rtrv avatramtra srye bhrgo devo nma muhrto bhavati/ ardha^rtre +abhijin muhrto bhavati/ rtryavasne tapgnir eva nma muhrto bhavati/ p.107.1/.mrgare mse ca pre catur^daa^muhrte divase srya^udaye caturoj eva nma muhrto bhavati/ viratasya samukhasya ca muhrtasya^antare madhyhno bhavati/ srya^avatre varuo nma muhrto bhavati/ oaa^muhrty rtrv avatramtre srye satpana sayamo nma muhrto bhavati/ rkasasybhijitasya ca muhrtasya^antare +ardha^rtra bhavati/ rtryavasne tapgnir eva nma muhrto bhavati/ p.107.2/.pauamse pre trayodaa^muhrte divase srya^udaye caturoj eva nama muhrto bhavati/ madhyhne virato nma muhrto bhavati/ sryvatre nairto nma muhrto bhavati/ saptadaa^muhrty rtrv avatramtre srye varuo nma muhrto bhavati/ ardha^rtre rkaso nma muhrto bhavti/ rtryavasne tapgnir eva nma muhrto bhavati/ p.107.3/.mgha^mse pre dvdaa^muhrte divase srya^udaye caturoj nma muhrto bhavati/ svitrasya ca viratasya ca muhrtasya^antarea madhyhno bhavati/ sryvatre vijayo nma muhrto bhavati/ adaa^muhrty rtrv avatramtre srye nairto nma muhrto bhavati/ gardabhasya muhrtasya ca rkasasya ca^antaram ardha^rtra bhavati/ rtryavasna tapgnir eva nma muhrto bhavati/ p.108.1/.yath rvae tath mghe/ yath bhdrapade tath phlgune/ yath +asvayuje tath caitra/ yath krttike tath vaikhe/ yath mrgare tath jyaihe/ yath paue tath +aìhe/ evam ete nakatr muhrtn carita vicarita ca jtavya/ nakatra^vicaraa nma prathamo +adhyy/ p.108.2/.yathmadhya nakatr rtrivaena divasavaena ca^utkarpakarau kartavyau/ hyamne vardhamne v divase v mse v pre +ardha^mse v/ dvity ah navam dvda caturda atra^antare divase kal vardhate rtrau kal hyate/ % bhmi^kampa^nirdea p.108.3ab/.catvro mah^rjno dhriyate yair vasundhar/ p.108.3cd/.ativddhir viuddha ca vardhamna pthakrav// p.108.4ab/.mah^bhtni catvri kampayanti vasundhar/ p.108.4cd/.po indra ca vyu ca tathgnir bhagavn api// p.108.5ab/.trayas tu te yatra bhavanti pake aeka^mse tu bhavanti veg/ p.108.5cd/.parasya cakrasya nidarana syt prakampate yatra mah tv abhka// p.109.1ab/.vikh daa^rtr ayj jyeh dvdaa^rtrik/ p.109.1cd/.paca^viatir ëìh rava paca^saptati// p.109.2ab/.rtriata bhdrapade kratur avayuje smta/ p.109.2cd/.adhyardha tu paca^pacan mghe rtriata smta/ p.109.3ab/.ardhyardha phlgune mse caitre triat tu rtraya/ p.109.3cd/.vipko bhmi^vegnm ata kampa pravartate// p.109.4ab/.yad sarveu mseu satata kampate mah/ p.109.4cd/.vks tath calanti sma jala v yadi kampate/ p.109.4ef/.parvata paravat kamped bhayam atra vinirdiet// p.110.1ab/.nagary atha v grm gho ye ca^atra sarit/ p.110.1cd/.ghra bhavanti vijanrayabht mgray// p.110.2ab/.aavya sapravartante daa vari paca ca/ p.110.2cd/.anvs dio vidyd bhmi^claviclit// p.110.3ab/.kttiksu caled bhmir grmeu nagareu v/ p.110.3cd/.abhka mucyate hy agnir dahate satnlayn// p.110.4ab/.kgnir aane pta, karmr; hitray/ p.110.4cd/.gr ca nivartante savarteneva dhtava// p.110.5ab/.ye jt ye ca savddh ye ca ta grmam rit/ p.110.5cd/.ete vyasanam arcchanti bhmi^claviclit// p.110.6ab/.rohiy calit bhmi sarva^bja^vinana/ p.110.6cd/.propta asya na roheta bhavet phalasya kcchrat// p.111.1ab/.gurvin ca nr garbho nipŬyate bha/ p.111.1cd/.durbhika^vyasankrnt tribhge tihati praj// p.111.2ab/.mah^tmna ca rjna rmanta ca narottam/ p.111.2cd/.ete vyasanam arcchanti bhmi^claviclit// p.111.3ab/.mgare caled bhmir oadhn vinana/ p.111.3cd/.cikitsak rotriy ca ghaak soma^yjak// p.111.4ab/.soma^pt ca ye vipr vnaprasth ca tpas/ p.111.4cd/.ete vyasanam arcchanti bhmi^claviclit// p.111.5ab/.rdry calit bhmir vk nayanti kria/ p.111.5cd/.anna^pnni nayanti pathik dariplik// p.111.6ab/.kpakh parikhkh ca ppak ye ca taskar/ p.111.6cd/.ete vyasanam arcchanti bhmi^claviclit// p.111.7ab/.punarvasau caled bhmir maala kuik^api ca/ p.111.7cd/.vgurik kraav cakria uka^srik// p.111.8ab/.arbhak bhramakr ca msik akhavij/ p.111.8cd/.ete vyasanam arcchanti bhmi^claviclit// p.112.1ab/.puyea ca caled bhmir brhma nyaks tath/ p.112.1cd/.duragam vijak srthavh ca ye nar// p.112.2ab/.prthiv prvaty ca ye ca tad bhaktigocar/ p.112.2cd/.ete vyasanam arcchanti bhmi^claviclit/ p.112.2ef/.ilvara pravaranti asynmanayo mahn// p.112.3ab/.aley caled bhmir ng sarve sarsp/ p.112.3cd/.k piplik vn; eka^khur ca ye mg// p.112.4ab/.vaidy visakar ca^api ye ca satv darray/ p.112.4cd/.ete vyasanam arcchanti bhmi^claviclit// p.112.5ab/.maghsu calit bhmir mah^rjo +atra tapyate/ p.112.5cd/.ye ca rddh nivartante samj; utsavs tath/ p.112.5ef/.yaj ca deva^ktya ca sarvam atra nivartate// p.112.6ab/.ye jt ye ca savddh ye ca^anye +apy agrapait/ p.112.6cd/.gandharv ca vinayanti nar ye ca mah^kul/ p.112.6ef/.ete vyasanam arcchanti bhmi^claviclit// p.112.7ab/.phalguny calit bhmir tur vyvartate tad/ p.112.7cd/.triyagvta ca^eva vti kta nayati vata/ p.112.7ef/.pathik ca^upatapyanti mëaycyopajvik// p.113.1ab/.dharme rat; sanik ye ca ulkopajvina/ p.113.1cd/.ete vyasanam arcchanti bhmi^claviclit// p.113.2ab/.calaty uttaraphalguny vaij dvpaytrik/ p.113.2cd/.srthavh; sanik ye ca ilpopajvina// p.113.3ab/.agvidehamagadh nairt str^parigrah/ p.113.3cd/.ete vyasanam arcchanti bhmi^claviclit// p.113.4ab/.hastena calit bhmi kumbha^kra cikitsak/ p.113.4cd/.gaamukhy mah^mtr sendhyak ca ye nar// p.113.5ab/.tramak (?) nrapa (?) vipsara (?) kauik; api/ p.113.5cd/.ete vyasanam arcchanti bhmi^claviclit// p.113.6ab/.citry calit bhmi kruk; upakalpak/ p.113.6cd/.kumrya sarva^ratna ca sasyn bja^kai saha// p.113.7ab/.vag darakurava cedimhiaks tath/ p.113.7cd/.ete vyasanam arcchanti bhmi^claviclit// p.113.8ab/.svtau pracalit bhmi caur ye ca kulak/ p.113.8cd/.hisak ye ca tat karma^rat +abhyarthitamƫak// p.113.9ab/.himavata; uttarea vyubhaks tapasvina/ p.113.9cd/.ete vyasanam arcchanti bhmi^claviclit// p.114.1ab/.vikhy caled bhmir mah^aila^kayo bhavet/ p.114.1cd/.ugr vt pravnty atra; amakairakualina// p.114.2ab/.anurdhe caled bhmir dasynm anayo mahn/ p.114.2cd/.vi dyta^kar ca^eva granthibhed ca ye nar// p.114.3ab/.andhr pur pulind ca bhaye tihanty anrit// p.114.3cd/.mitrabheda ca balavn tad jagati jyate// p.114.4ab/.jyehy calit bhmir mah^rja pratapyate/ p.114.4cd/.vyas vabh vyìs tath caamg ca ye// p.114.5ab/.kurava rasen ca mall bhlkanigrah/ p.114.5cd/.pratyarthikena ghrea ye ca tad bhaktibhjan/ p.114.5ef/.ete vyasanam arcchanti bhmi^claviclit// p.114.6ab/.mlena calit bhmi catupaddvipads tath/ p.114.6cd/.grahray pic ca ye ca sattv darray/ p.114.6ef/.ete vyasanam arcchanti bhmi^claviclit// p.115.1ab/.durbhika ca karoty u dhnyam alpa^udaka bhavet/ p.115.1cd/.darparvatamlni gacchanti ca tad bhuvi// p.115.2ab/.prvëìhe caled bhmir jalaj matsya^uktik/ p.115.2cd/.iumr; udrak ca nakr makara^kacchap// p.115.3ab/.jtigotra^pradhn ca dhanino +atha vicaka/ p.115.3cd/.dvitybhijt ca mah^vidykar ca ye/ p.115.3ef/.ete vyasanam arcchanti bhmi^claviclit// p.115.4ab/.uttarasy caled bhmi ilpinm anayo mahn/ p.115.4cd/.ayaskr sthpatayas trapu^kr ca takak// p.115.5ab/.daridr dhanina ca^api ilpino vividh; api/ p.115.5cd/.ete vyasanam arcchanti bhmi^claviclit/ p.115.5ef/.grma^kuni ca ghnanti sacalasthvari ca// p.115.6ab/.vaiave calit bhmis tadeti yad anpsita/ p.116.1ab/.adhypak stra^vida kavayo mantra^prag/ p.116.1cd/.yugandhar rasen; abhirj paaccar// p.116.2ab/.kua arada ca ye nar rja^pjit/ p.116.2cd/.ete vyasanam arcchanti bhmi^claviclit// p.116.3ab/.dhanihy caled bhmir dhanin manayo mahn/ p.116.3cd/.mahevars tath mah^ngar rehinas tath// p.116.4ab/.praca svastimanta ca bhadrakr yugandhar/ p.116.4cd/.prikl ca bhojy ca hy anye sanngar; api/ p.116.4ef/.ete vyasanam arcchanti bhmi^claviclit// p.116.5ab/.vruye calit bhmir audakev anayo mahn/ p.116.5cd/.hastino +avakharor ca sparam arcchanti drua// p.116.6ab/.tadsau vrakn madrn bhlkn kekayn api/ p.116.6cd/.anray cakravkä janasthn api pŬayet// p.117.1ab/.sjena calit bhm rkasn ghtaks tath/ p.117.1cd/.aurabhrikn saukarikn sauvr ca niptayet// p.117.2ab/.vaijyajvino vaiyn dr ca kartn api/ p.117.2cd/.yavann mlavdy ca granthibhed ca nayet// p.117.3ab/.ahirbudhnye caled bhmir vaijm anayo mahn/ p.117.3cd/.dharme rat ca ye siddh ye ca auktikakarmia// p.117.4ab/.ibn vatsn tath vtsyn katriyn rjunyann/ p.117.4cd/.sindhurja^dhanupnn sarvn ardayate +acirt// p.117.5ab/.revaty calit bhmi sagrma syt sudrua/ p.117.5cd/.grma^ght ca vartante grmo grma ca hisati// p.117.6ab/.naucarn udakjvn ramahn bharukacchakn/ p.117.6cd/.sudhanvn abhisr ca sarva^sen ca nirdahet// p.118.1ab/.aviny calit bhmir avnm anayo mahn/ p.118.1cd/.grma^ght ca vartante bhrt bhrtn jighsati// p.118.2ab/.y ca^atra gabham dhatte ye ca jt ca tn iha/ p.118.2cd/.tri vary ato dukham upaiti ca nirantara// p.118.3ab/.sahit citra^garbh ca ye hy anye ca^aganjan/ p.118.3cd/.rjunyan rjany suhu tr ca^api hisati// p.118.4ab/.bharay calit bhmi caurm anayo mahn/ p.118.4cd/.vi dyta^kar ca^eva granthibhed ca ye nar// p.118.5ab/.daracakrdhrts tath bandhana^rakak/ p.118.5cd/.antvayina pp caranti ye tu durjan/ p.118.5ef/.te +api tatra vipadyante bhmi^claviclit// p.118.6ab/.vepity tu mediny bhaved rpam anantara/ p.118.6cd/.sapthbhyantart tatra megho bhavati prrthita// p.119.1ab/.snigdho hy ajana^sako mah^parvatasannibha/ p.119.1cd/.indra na varate tatra maharer vacana yath// p.119.1ef/.[eva nigadita nrthair indra ca^atra pravarati//] p.119.2ab/.svastik kra^sak; indravajradhvayopam/ p.119.2cd/.dyante +abhr hi sandhyy grastv candra^div^karau// p.119.3ab/.tad nabhasi jyante megh ìimbasannibh/ p.119.3cd/.lakaa tda dv vidyt tnn indrakampitn/ p.119.3ef/.sa nirdeo bhavet tatra maharer vacana yath// p.119.4ab/.atva tatra vivasta sarva^bjni vpayet/ p.119.4cd/.vyavahr ca kurvran nirbhays tatra vij/ p.119.4ef/.sarve bhmi^kampn praast; indrakapit// p.119.5ab/.vepity tu mediny bhaved rpam anantara/ p.119.5cd/.sapthbhyantare tatra megha sacchdayen nabha// p.120.1ab/.tato +anubaddh jyante; abhr kaueyasannibh/ p.120.1cd/.anuloma ca saynti caranta pacim dia// p.120.2ab/.iumra^udrak matsya^makara^sannibh/ p.120.2cd/.dyante +abhr ca sandhyy grastv candra^div^karau// p.120.3ab/.lakaa tda dv vidyt tä jalakampitn/ p.120.3cd/.sa nirdeo bhavet tatra maharer vacana yath// p.120.4ab/.sthleu giri^keu ketrepavaneu ca/ p.120.4cd/.sthpyante tatra bjni nimne nayanti vai tad// p.120.5ab/.pakea^api jalena^api nayey rajas^api v/ p.120.5cd/.ete bhmi^kampn praast jalakampit// p.120.6ab/.vepity tu mediny bhaved rpam anantara/ p.120.6cd/.sapthbhyantare tatra vt vnti sudru// p.120.7ab/.dyate kapil sandhy candra^sryau tu lohitu/ p.120.7cd/.lakaa tda dv jnyd vyukampitn// p.121.1ab/.tato bhavati nirdeo maharer vacana yath/ p.121.1cd/.na tatra pravaset prja; tmna ca^atra gopayet// p.121.2ab/.guhyam varaa kuryt prkraparikh khanet/ p.121.2cd/.prtism virudhyante nar jyate bhaya// p.121.3ab/.ete bhmi^kampana sarve krtit gu/ p.121.3cd/.vieea manuy nirmit vyukampit// p.121.4ab/.kampity tu mediny bhaved rpam anantara/ p.121.4cd/.sapthbhyantart tatra; ulk^pt sudru// p.121.5ab/.sandhy ca lohit bhti candra^sryau tu lohitau/ p.121.5cd/.lakaa tda dv vijey; agnikampit// p.121.6ab/.agnir dahati këhni rakitni dhanni ca/ p.121.6cd/.dyante dhmaikhar astra ca svidyate bha// p.121.7ab/.v ca divi dyante navamsn na varati/ p.121.7cd/.ete bhmi^kampn jaghany; agnikampit// p.121.8a/.jayati; ahani prve katriyn prthiv ca/ p.121.8b/.haya^gaja^ratha^mukhyn mantrio madhyama^ahne/ p.122.1ab/.vyathayati; para^ahe gopan vaiya^drn/ p.122.1cd/.pradahati nii^sandhy taskara^ananta^vsn// p.122.2a/.rajanim iha pradoe hisate mleccha^saghn/ p.122.2b/.striyam api ca napusa ca^ardha^rtrev anantn/ p.122.2c/.ki^vaig upajvyn hanti yme ttye/ p.122.2d/.vyathayati surapaka raudra^karma^antake// p.122.3a/.pradahati aipake yjika brahma^katra/ p.122.3b/.rapayati uci^vttm eva dharme pradhnn/ p.122.3c/.vidui ca mdu^bhva vindate yo hy adhte/ p.122.3d/.sa bhavati npa^pjyo bhmao deva^dar// p.123.1ab/.bhaspate ca catvri samni ubha^karma/ p.123.1cd/.catvri srya^karmi tulyni ukra^karma/ p.123.1ef/.soma^karmi catvri brahma^karma ca tatsama// p.123.2/.aya bho pukarasrin bhmi^kampa^nirdeo nma^adhyya/ % vydhi^samutthna p.123.3/.atha bho pukarasrin amūm aviatn nakatr roga^utpatti nma^adhyya vykhymi/ tac chryat/ kathayatu bhagavn/ p.123.4ab/.kttiksu^utthito vydhi striy v puruasya v/ p.123.4cd/.catrtra bhaved vydhis tata ca^rdhva vimucyate// p.123.5ab/.agnir hi devat tatra dadhn hy asya bali haret/ p.123.5cd/.anena bali^karmea tasmd rogd vimucyate// p.123.6ab/.rohiym utthito vydhi striy v puruasya v/ p.123.6cd/.paca^rtra bhaved vydhis tata ca^rdhva vimucyate// p.123.7ab/.deva prajpatis tatra uddhamlyair bali haret/ p.123.7cd/.anena bali^karmea tasmd rogd vimucyate// p.123.8ab/.vydhir mgairobhuta striyo v puruasya v/ p.123.8cd/.aa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.123.9ab/.somo hi devat tatra maena tu bali haret/ p.123.9cd/.anena bali^dnena tasmd rogd vimucyate// p.124.1ab/.(124) drym utthito vydhi striy v puruasya v/ p.124.1cd/.daa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.124.2ab/.rudro hi devat tatra pyasena bali haret/ p.124.2cd/.anena bali^karmea tasmd rogd vimucyate// p.124.3ab/.punarvasau bhaved vydhi striy v puruasya v/ p.124.3cd/.aa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.124.4ab/.dityo devat tatra gandha^mlyair bali haret/ p.124.4cd/.anena bali^karmea tasmd rogd vimucyate// p.124.5ab/.puye samutthito vydhi striy v puruasya v/ p.124.5cd/.stokakla bhavet tasya paca^rtrd vimucyate// p.124.6ab/.devo bhaspatis tatra gandha^mlyair bali haret/ p.124.6cd/.anena bali^karmea tasmd rogd vimucyate// p.124.7ab/.aley bhaved vydhi striyo v puruasya v/ p.124.7cd/.na ta vaidy cikitsantu sarpas tatra tu daivata// p.124.8ab/.magh^samutthito vydhi striy v puruasya v/ p.124.8cd/.aa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.124.9ab/.pitaro devats tatra ksarea bali haret/ p.124.9cd/.anena bali^karmea tasmd rogd vimucyate// p.124.10ab/.prvaphlgunj vydhi striy v puruasya v/ p.124.10cd/.sapta^rtra bhaved vydhis tata ca^rdhva vimucyate// p.125.1ab/.(125) aryam devat tatra gandha^mlyair bali haret/ %bhaga p.125.1cd/.anena bali^karmea tasmd rogd vimucyate// p.125.2ab/.uttary bhaved vydhi striy v puruasya v/ p.125.2cd/.na ta vaidy cikitsantu bhago py atra tu devat//%aryaman p.125.3ab/.hastenpy utthito vydhi striy v puruasya v/ p.125.3cd/.paca^rtra bhaved vydhis tata ca^rdhva vimucyate// p.125.4ab/.ravir hi devat tatra gandha^pupair bali haret/ p.125.4cd/.anena bali^karmea tasmd rogd vimucyate// p.125.5ab/.citrym uttthito vydhi striy v puruasya v/ p.125.5cd/.aa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.125.6ab/.tva hi devat tatra ghtam udgair bali haret/ p.125.6cd/.anena bali^karmea tasmd rogd vimucyate// p.125.7ab/.svty samutthito vydi striy v puruasya v/ p.125.7cd/.kleito hi bhaved vydhi paca^viati^rtrika// p.125.8ab/.devat^atra bhaved vyu citra^mlyair bali haret/ p.125.8cd/.anena bali^karmea tasmd rogd vimucyate// p.125.9ab/.vikhy bhaved vydhi striy v puruasya v/ p.125.9cd/.guruko +asau bhaved vydhir ahny ekonaviati// p.126.1ab/.(126) indrgn^devate tatra gandha^mlyair bali haret/ p.126.1cd/.anena bali^karmea tasmd rogd vimucyate// p.126.2ab/.anurdh^utthito vydi striy v puruasya v/ p.126.2cd/.ardha^msa bhaved vydhis tata ca^rdhva vimucyate// p.126.3ab/.mitro hi devat tatra ghta^ptra bali haret/ p.126.3cd/.anena bali^karmea tasmd rogd vimucyate// p.126.4ab/.jyehym utthito vydhi striy v puruasya v/ p.126.4cd/.kleiko hi bhaved vydhir ahortra^trayodaa// p.126.5ab/.indro hi devat tatra gandha^mlyair bali haret/ p.126.5cd/.anena bali^karmea tasmd rogd vimucyate// p.126.6ab/.mle samutthito vydhi striy v puruasya v/ p.126.6cd/.msiko hi bhaved vydhis tata ca^rdhva vimucyate// p.126.7ab/.nairtir devat tatra madya^msair bali haret/ p.126.7cd/.anena bali^karmea tasmd rogd vimucyate// p.126.8ab/.prvëìhe bhaved vydhi striy v puruasya v/ p.126.8cd/.skleiko bhaved vydhir aau msn na saaya// p.126.9ab/.po hi devats tatra ksarea bali haret/ p.126.9cd/.anena bali^karmea tasmd rogd vimucyate// p.126.10ab/.uttary bhaved vydhi striy v puruasya v/ p.126.10cd/.sapta^rtra bhaved vydhis tata ca^rdhva vimucyate// p.126.11ab/.vivo hi devat tatra pyasena bali haret/ p.126.11cd/.anena bali^karmea tasmd rogd vimucyate// p.127.1ab/.(127) abhijid utthito vydhi striy v puruasya v/ p.127.1cd/.a^msn sabhaved vydhis tata ca^rdhva vimucyate// p.127.2ab/.viu ca devat tatra dadhi^maa bali haret/ p.127.2cd/.anena bali^karmea tasmd rogd vimucyate// p.127.3ab/.ravaena^utthito vydhi striy v puruasya v/ p.127.3cd/.guruko hi bhaved vydhi pra dvdaa^msika// p.127.4ab/.viur hi devat tatra gandha^mlyair bali haret/ p.127.4cd/.anena bali^karmea tasmd rogd vimucyate// p.127.5ab/.dhanihy bhaved vydhi striy v puruasya v/ p.127.5cd/.guruko he bhaved vydhi pramsn trayodaa// p.127.6ab/.vasavo devats tatra ghta^mlyair bali haret/ p.127.6cd/.anena bali^karmea tasmd rogd vimucyate// p.127.7ab/.atabhi^utthito vydhi striy v puruasya v/ p.127.7cd/.trayodaa^divas tatra tata ca^rdhva vimucyate// p.127.8ab/.varuo devat tatra pyasena bali haret/ p.127.8cd/.anena bali^karmea tasmd rogd vimucyate// p.127.9ab/.prvabhadra^utthito vydhi striy v puruasya v/ p.127.9cd/.na ta vaidy cikitsantu ahirbudhnyo +atra daivata// p.127.10ab/.uttarabhdrajo vydhi striy v puruasya v/ p.127.10cd/.sapta^rtra bhaved vydhis tata ca^rdhva vimucyate// p.128.1ab/.(128) aryam devat tatra gandha^mlyair bali haret/ p.128.1cd/.anena bali^karmea tasmd rogd vimucyate// p.128.2ab/.revatym utthito vydhi striy v puruasya v/ p.128.2cd/.mduko hi bhaved vydhir aviati^rtrika// p.128.3ab/.pƫ hi devat tatra gandha^mlyair bali haret/ p.128.3cd/.anena bali^karmea tasmd rogd vimucyate// p.128.4ab/.avinym utthito vydhi striy v puruasya v/ p.128.4cd/.skleiko bhaved vydhi paca^viati^rtrika// p.128.5ab/.gandharvo devat tatra yvakena bali haret/ %gandharva! p.128.5cd/.anena bali^karmea tasmd rogd vimucyate// p.128.6ab/.bharaym utthito vydhi striy v puruasya v/ p.128.6cd/.na ta vaidy cikitsantu yamas tatra tu daivata/ p.128.7ab/.la rakatu medhv tata svarga gamiyati// p.128.7cd/.aya bho pukarasrin vydhi^samutthno nma^adhyya/ % bandhana^nirmoka p.128.8/.atha khalu bho pukarasrin bandhana^nirmoka nma^adhyya vykhysymi/ tac chryat/ kathayatu bhagavn// p.129.1/.kttiksu bho pukarasrin baddho v ruddho v tri^rtrea mokyati^iti vaktavya/ rohiy baddho v ruddho v tri^rtrea mokyati^iti/ mgairasi baddho v ruddho v eka^viati rtrea mokyati^iti/ rdry baddho v ruddho v +ardha^msena mokyati^iti/ punarvasau ruddho v baddho v sapta^rtrena/ puye tri^rtrea/ aley triad^rtrea/ maghsu oaa^rtrea/ citry sapta^rtrea/ svty daa^rtrea/ vikhy aviad^rtrea/ anurdhym eka^triad rtrea/ jyehym adaa^rtrea/ mle atriad rtrea/ prvëìhy catur^daa^rtrea/ uttarëìhy catur^daa^rtrea/ abhijiti a^rtrea/ ravae dhanihy atabhiy prvabhadrapade uttarabhdrapade revaty catur^daa^rtrea/ aviny tri^rtrea/ bharay baddho v ruddho v parikleam avpsyati^iti vaktavya/ p.129.2/.aya bho pukarasrin bandhana^nirmoko nma^adhyya/ % tilaka^adhyya p.129.3/.atha bo puskarasrin tilaka^adhyya vykhysymi/ tac chryat/ kathayatu bhagavn// p.129.4/.mrdhni tu yasys tilako +asti skma snigdho bhavet padma^samna^vara/ p.129.5/.rj tu tasy bhavati^iha bhart stana^uparit pratibimbam hu// p.130.1ab/.re tu yasys tilaka^alaka syt skmo bhaved ajana^cra^vara/ p.130.1cd/.senpatis tasy bhaved dhi bhart stana^antare +asy pratibimbaka syt// p.130.2ab/.bhrvontare +asys tilaka^alaka syd ducri t pramad vadanti/ p.130.2cd/.paca^eva tasy patayo bhavanti bahv^anna^pna labhate ca nr// p.131.1ab/.gaasya nsdikam adhyadee bhavec ca bimba tilakasya yasy/ p.131.1cd/.t oka^bhja pramad vadanti romapradee pratibimbam hu// p.131.2ab/.kare tu yasys tilaka^alaka syd bahu^rut t pramad vadanti/ p.131.2cd/.bahu^rt t rutidhri ca trike tu yasy pratibimbaka syt// p.131.3ab/.yasya^uttarohe tilaka^alaka syt t bhinna^saty pramad vadanti/ p.131.3cd/.kcchrea s vai labhate hi vttim rau tu tasys tila^bimbam hu// p.132.1ab/.yasy +adharohe tilaka^alaka syd ducri t pramad vadanti/ p.132.1cd/.mia^anna^pna bahu cchate s tath hi guhye pratibimbaka syt// p.132.2ab/.cibuke tu yasys tilaka^alaka syd ducri t pramad vadanti/ p.132.2cd/.mia^anna^pna bahu s labheta guhye dvitya pratibimbaka syt// p.132.3/.aya bho pukarasris tilaka^adhyyo nma^adhyya/ p.132.4/.atha khalu bho pukarasrin nakatra^janma^gua nma^adhyya vykhysymi/ tac chryat/ kathayatu bhavn triakko/ p.132.5a/.kttiksu naro jtas tejasv priya^shasa/ p.132.5b/.bhavec chras tath caa priya^vd ca mnava// p.132.6a/.rohiy puruo jto dhanavn dharmikas tath/ p.132.6b/.vyavasy sthira ro dhruva ca^asya sad mukha// p.133.1ab/.jto mgaire yas tu mdu saumyas tu mnava/ p.133.1cd/.daranyo bhavec ca^asau str^kntas tu vieata// p.133.2ab/.rdr^jtas tu histm caa parama^jalpaka/ p.133.2cd/.rodrakarm bhavec ca^asv cara ca atair mahn// p.133.3ab/.jta punarvasau yas tu hy alolo buddhimn nara/ p.133.3cd/.dharma^lo bhavec ca^asau jta^krodha ca mnava// p.133.4ab/.puyea puruo jtas tejasv brhmao bhavet/ p.133.4cd/.katriya ca bhaved rj vaiya^sdrau ca pjitau// p.133.5ab/.vasana krodhana krro hy ale^sambhavo nara/ p.133.5cd/.durmanuya ca caa ca; iti sarvam ihdiet// p.133.6ab/.bahu^praja rddha^karo bahu^bhgyas tath^eva ca/ p.133.6cd/.dhanavn dhnyavn bhog maghsu puruo bhavet// p.133.7ab/.prvaphlgun^jtas tu ya kacit puruo bhavet/ p.133.7cd/.ardham abucchila ca guru^dr^abhimardaka// p.133.8ab/.uttary tu phlguny jto bhavati bhogavn/ p.133.8cd/.divyajna ca vijne purua subhago bhavet// p.133.9ab/.haste jta ca uddha^tm vikrnto mdu^bhojana/ p.133.9cd/.senpatyam ca kurute +asteya^karm bhaved asau// p.133.10ab/.citrsu jta citr^akas tath citra^kath^kara/ p.133.10cd/.daranyo bahu^strka citra^lo bhaven nara// p.134.1ab/.svty ca puruo jto bandhu lgh cicakaa/ p.134.1cd/.mduka pna^aua ca mitra^kr vicravn// p.134.2ab/.vikhsu naro jtas tejasv dravyavn mahn/ p.134.2cd/.ro vikramavn daka subhaga ca bhaved asau// p.134.3ab/.anurdh^udbhavo martyo mitravn sagrah nara/ p.134.3cd/.uci ca^eva kta^ja ca dharma^tm ca bhavec ca sa// p.134.4ab/.jyehsu puruo jto mitravn abhijyate/ p.134.4cd/.dhanurveda^abhirma ca nrūu kurute mana// p.134.5ab/.mleu puruo jto +aktaja syd adharmika/ p.134.5cd/.dho vro bhavec ca^asau kilvi ca sa mnava// p.134.6ab/.ëìhsu ca prvsu matsar calita^indriya/ p.134.6cd/.matsya^msa^priya ca^api ghtaka syt sa mnava// p.134.7ab/.sa^anukroa ca dt ca vidyniha suhjjana/ p.134.7cd/.vivadaive naro jto bhaved api ca nicita// p.134.8ab/.crya stra^kart ca vivs ca kriypara/ p.134.8cd/.ravae jata; yumn rm ca puruo bhavet// p.134.9ab/.anavasthita^citta ca ccitra^dravya ca mnava/ p.134.9cd/.dhanihsu bhavej jta purua sarva^kita// p.135.1ab/.vrue yadi nakatre jto bhavati mnava/ p.135.1cd/.paruo kveala ca parivd ca sarvaa// p.135.2ab/.jto bhdrapady tu prvasym iha mnava/ p.135.2cd/.critra^gua^yukta ca kta^jo mukharas tath// p.135.3ab/.uttarasy naro jto bhaviyati vicakaa/ p.135.3cd/.medhv bahv apatya ca dharma^lo mah^dhana// p.135.4ab/.revaty puruo jto dharma^tm jti^sevaka/ p.135.4cd/.daridro +alpa^dhano nitya dyako na^anusyaka// p.135.5ab/.aviny puruo jto bhavay ativicakaa/ p.135.5cd/.mah^jana^priya ca^api ra ca subhaga ca sa// p.135.6ab/.bharay puruo jta pp^cro +avicakaa/ p.135.6cd/.kandarpe dtukma ca parata ca^upajvaka// p.135.7/.aya bho pukarasrinn nakatra^janma^guo nma^adhyya/ p.135.8/.paha bhos triako utpta^cakra nma^adhyya/ kathayati ca/ u1 utpta^cakra^nirdea (p.136) u1.1ab/.aviati^paryanta^ktsne nakatra^maale/ u1.1cd/.divy vikr dyante srya^candra^grahdiu// u1.2ab/.mghasya prathame pake ailo v prthiv yadi/ u1.2cd/.dhmavir hi; ditye; udayati pradyate/ u1.2ef/.vidyuto v^atha dyante tad vidyj jana^kaya// u1.3ab/.avinym arkato dhmo nirgacchann api chdayet/ u1.3cd/.anvi tad vidyt pravari dvdaa// u1.4ab/.bharay mgha^mse tu ptasryo +atha dyate/ u1.4cd/.samantd vadhyate rëra madhye durbhikam diet// u1.5ab/.phlgune kttiky tu; ditye parikho yadi/ u1.5cd/.nayanti karvas tatra yadi devo na varati// u1.6ab/.caitra^mse yad puye srye k pradyate/ u1.6cd/.acirodayakle tu kiti^plo +avarudhyate// u1.7ab/.vaikhamse ca^ardrym ditya pratisryaka/ u1.7cd/.sagrma tatra jnyd ubhau ghtyete prthivau// u1.8ab/.ghyet candra^sryau v jyaihe bharai^jyehayo/ u1.8cd/.sa^amtyo vadhyate rj rëre durbhikam diet// u1.9ab/.ëìhe ca yad^ditye prvabhdrapade sthite/ u1.9cd/.syhne dyate +atyartha lohito maale braa// u1.10ab/.para^cakrea tad^rëra a^msn pŬyate tad/ u1.10cd/.kiti^pla ca sa^amtya putradrea vadhyate// u1.11ab/.prvy ca^uttarëìhym ëìhe ghyate a/ u1.11cd/.vidyd durbhika^kalaha rog ca^atra vinirdiet// u1.12ab/.mse +atha rvae mle candra^sryau na bhsata/ u1.12cd/.sphulig ca^atra dyante vidyd roga^bhaya mahat// u1.13ab/.mse +avayuji ghyet eka^pakendubhskaro/(p.137) u1.13cd/.rja^putra^sahasr tad jyeta sakaya// u1.14ab/.alakao nipraka pramsy tu krttike/ u1.14cd/.candra^sryv agnivarau rakta^vare nabhas^tale// u1.15ab/.ravivad bhti tad^rëra vinayeta puna puna/ u1.15cd/.rj vidyd dhatn vai bhmi pstyati oita// u1.16ab/.bharay mgha^mse tu ko vyu samutthita/ u1.16cd/.chdayec candra^sryau tu ghra rëra vinayati// u1.17ab/.mse tu phlgune vyu puvara savidyuta/ u1.17cd/.vadhyante prvarjna pratihante tath^apare// u1.18ab/.saha^dityena candre +atha yad kacid graha caret/ u1.18cd/.vyur v viamo vtii vidyd rja^vadha tad// u1.19ab/.aanyulke tu vaikhe; dityena saha^utthite/ u1.19cd/.a^msa^abhyantarea^atha rëre vyasanam diet// u1.20ab/.jyeha^mse yad^dityo grahato nirgato bhavet/ u1.20cd/.dityasya^upaghtena grah sarve +atha pŬit// u1.21ab/.jyehe ca pur vareta; ditya pariviyate/ u1.21cd/.kiti^pla^sahasr eka; ekas tu vadhyate// u1.22ab/.ëìhe vyavo vnti gacchanto bhara^sthit/ u1.22cd/.udapnni uyante sarva^asya ca uyati// u1.23ab/.rvae vyava pt sad ka nabhas^tala/ u1.23cd/.bhaya tatra vijnyt samantt samupasthita// u1.24ab/.rvae varate hy agni prvabhdrapade div/ u1.24cd/.megh abdam utkurvanti roga^durbhikam diet// u1.25ab/.yad bhdrapade mse nabha syc channa^garjita/(p.138) u1.25cd/.para^cakra tad rëre harate dhana^sacaya// u1.26ab/.avayuji vta^vi syd gatya^uttar dia/ u1.26cd/.ptayec ca^evam ghta ktsna rëra vinayati// u1.27ab/.krttike ukla^trayoday yad candre dhanur bhavet/ u1.27cd/.samantn nayate rëra madhye durbhikam diet// u1.28ab/.ulk^pt hy aanayo mgha^mse bhavanti v/ u1.28cd/.aviny viaye tatra praj +avsena vadhyate// u1.29ab/.mse tu phlgune yatra; gnivara nabhas^talt/ u1.29cd/.bhavec chabdas tadke tad^rëra nayate laghu// u1.30ab/.svty caitre yad vara niruddha vta^varita/ u1.30cd/.dyata^indradhanu kipra nagara tad vinayate// u1.31ab/.bharay jyeha^mse tu abda; uttarato bhavet/ u1.31cd/.ptavara tadka para^cakra^bhaya bhavet// u1.32ab/.ëìhe msi puye +atha dyante vyogni vidyuta/ u1.32cd/.sata^udakavibhis tribhga mucyate praj// u1.33ab/.rvae tu yad mle bahu deva pravarati/ u1.33cd/.dyata^indradhanus tatra katriy mahad^bhaya// u1.34ab/.mse bhdrapade yatra nirghta patati kitau/ u1.34cd/.sukcchr vyavo vnti mahad^roga^bhaya tad// u1.35ab/.mse bhdrapade puye vidigbhyo nicared dhvani/ u1.35cd/.katriya kupyate kipra vipak tu dat praj// u1.36ab/.bharaym avayuje abda uparid bhaved yadi/ u1.36cd/.sata ca^utsjet pu tpasn mahad^bhaya// u1.37ab/.krttike tu yad^rdry abda rayeta bhairava/ u1.37cd/.catupada krak mtyu tatra vinirdiet// u1.38ab/.mrgare dhanihy tryaabdo +ambare bhavet/(p.139) u1.38cd/.vtturas tad rëre vydhir bhavati drua// u1.39ab/.paua^mse yad svty abdo bhavati bhairava/ u1.39cd/.abhka vidyud ke paitn mahad^bhaya// u1.40ab/.mghe ukle tu nirghto nitya myed vasundhar/ u1.40cd/.jnyt ttye vare sakala rëravibhrama// u1.41ab/.jyehy phlgune mse ka^vyu samkula/ u1.41cd/.abhka kampate bhmir brahma^cri^bhaya tad// u1.42ab/.prvabhdrapady tu caitre kampet kitir div/ u1.42cd/.tasmin vare ca tadrëre parasainyn mahad^bhaya// u1.43ab/.prvy ced ëìhy rtrau caitre ca nicalet/ u1.43cd/.asibhir hanyate rj hanyate ca mah^jana// u1.44ab/.vaikhe kampit bhmi ka^pake hy abhkaa/ u1.44cd/.anvy tu durbhika msn a tatra nirdiet// u1.45ab/.jyehe mse bharay tu div kamped vasundhar/ u1.45cd/.vidyd yodha^sahasr mah psyati oita// u1.46ab/.jyehe mse yad mle rtrau bhmi prakampate/ u1.46cd/.pratyanto vadhyate rj rëre bali samdiet// u1.47ab/.ëìhe kampate bhmi puya^nakatra^sasthite/ u1.47cd/.asya vinayate tatra kalikarma ca jyate// u1.48ab/.prakampante yad caity; dry v maghsu v/ u1.48cd/.jvaleyu prapateyur v nayed rëra tad laghu// u1.49ab/.caity yatra prakampante hasanti ca namanti ca/ u1.49cd/.sarëra kitipas tatra na cirn nam arcchati// u1.50ab/.rvae kampate bhmi prvabhdrapad^sthite/(p.140) u1.50cd/.sad parjito rj caura^rëre ca vadhyate// u1.51ab/.krttike kiti^kampena yad caitya viryate/ u1.51cd/.dvra v nagarasya^atha bhyiha nayate praj// u1.52ab/.vme v kae candro ӭge tihed bhaspati/ u1.52cd/.mah^bhog vinayeyu prak pthivvar// u1.53ab/.srycandramaso sge lohita^ago yad +aruhet/ u1.53cd/.krra^akamantrikt pŬ pratyantn vinirdiet// u1.54ab/.anaicaro yad ӭge somasya^abhiruhet tad/ u1.54cd/.jeya roga^bhaya ghora durbhika ca^atra nirdiet// u1.55ab/.rhu nightas tu ca^ullkay hanyate a/ u1.55cd/.a^msa^abhyantart tatra rjo vyasanam diet// u1.56ab/.yasya caiva^atha nakatre a sryo vighyate/ u1.56cd/.rhu kitiyo rjyai saha pŬm avpnuyt// u1.57ab/.rjo vai ca^atha nakatre candra ketur yad viet/ u1.57cd/.pratyanta^rjabhi srdha astrm rcch vinirdiet// u1.58ab/.candra^madhya^gata ukra phlgunytha magh yad/ u1.58cd/.sarva^dhnyni uyeyus tad roga vinirdiet// u1.59ab/.bhaspati ca ukra ca lohita^aga anaicara/ u1.59cd/.likhyanti soma^ӭgasya tad vidyn mahad^bhaya// u1.60ab/.dhmaketur mah^bhga puyam ruhya tihati/ u1.60cd/.catur^dia tad vicyt para^cakrai parbhava// u1.61ab/.maghy lohita^ago v ravae v bhaspati/ u1.61cd/.tihet savatsara^tri bhaya vidyt samgara// u1.62ab/.tihec chukro +atha rohiy jyehe mse kathacana/ u1.62cd/.vykuryn niyatam atra katriy mahad^bhaya// u1.63ab/.vikhy sampasthau bhaspati^anaicarau/(p.141) u1.63cd/.somo v ravi srdha para^cakra^bhaya tad// u1.64ab/.kk yen ca bdhr ca vaseyu sahit mud/ u1.64cd/.maithuna vrita veyu parai saha raas tad// u1.65ab/.yeno hastinivse v; abhirohet puna puna/ u1.65cd/.para^cakrea yuddha tu bhavec ca^api puna puna/. u1.66ab/.kany prasyate yatra catur^hast catustan/ u1.66cd/.strm eva bhavet tatra maraa hy atidrua// u1.67ab/.garbha^sth drak yatra hasanti ca vadanti ca/ u1.67cd/.tasya deasya jnyd vina samupasthita// u1.68ab/.eka^pd stripd ca catur^ags tath^eva ca/ u1.68cd/.nryo yatra prasyante rjo vyasanam diet// u1.69ab/.syante viktn garbhn santnn bhaya^vyajann/ u1.69cd/.pramad yatra dee tu rj tatra vinayati// u1.70ab/.laghu^hasta^ra^mukhn mnua kyam aritn/ u1.70cd/.pramad yatra syante rëra tatra vinayati// u1.71ab/.khar ca mahi ca^api paavo +atha tathvidh/ u1.71cd/.dvi^tri^r prasyante dee yatra sa nayati// u1.72ab/.ӭgla^vna^makara^hayarp ca mnav/ u1.72cd/.jyante yatra dee tu sa deo laghu nayati// u1.73ab/.pdv ubhau yad vaiy gurvi saprasyate/ u1.73cd/.deasya vilaya bryt para^cakrea drua// u1.74ab/.prvrdha pakinarayor garbho yatra prasyate/ u1.74cd/.rj v rjmtyo v saha deena nayati// u1.75ab/.kumbho jyate yatra dvisukho +atha catur^mukha/(p.142) u1.75cd/.trinetras trimukho v^api vidyt tatra mahad^bhaya// u1.76ab/.saukarea tu vakrea arra mnua yadi/ u1.76cd/.sta catur^dia rëra hanyt tatra na saaya// u1.77ab/.dityasya tu rpea mnuo yatra jyate/ u1.77cd/.vibhramt sakala rëra vinam upagacchati// u1.78ab/.uttnay blas tu dea yatra dvijottama/ u1.78cd/.da pravyharan vedn kipra deo vinayatei// u1.79ab/.kuki bhitv yad blo garbhn nikramate svaya/ u1.79cd/.atr mtara ktv sa deo nayate laghu// u1.80ab/.garbha^sth skar; ur sarp ca akunis tath/ u1.80cd/.str garbht prasyante dee tu bhayam diet// u1.81ab/.paurua grdabha ca^atha saukara ca^ardha^vigraha/ u1.81cd/.gvo yatra prasyante nirdied bhayam gata// u1.82ab/.nr ghti garbha v; ada^stana^rpi/ u1.82cd/.vina tasya deasya sanpasya vinirdiet// u1.83ab/.ja drghanakho yatra suka parua^cchavi/ u1.83cd/.sajano jyate yatra rëra sdhipati dahet// u1.84ab/.agrv danta^sahit jyante yatra blak/ u1.84cd/.uyeta sakala asya jana ca vilaya vrajet/ u1.85ab/.eka^bhura^ro +atha garbho yatra prasyate/ u1.85cd/.svaya kubhyeta tad^rëra vinayeta na saaya// u1.86ab/.phale phala yad payet pupe v pupam rita/ u1.86cd/.garbh sraveyur nr yuvarja ca vadhyate// u1.87ab/.akle pdap yatra pupyanti ca phalanti ca/(p.143) u1.87cd/.lat gulmo +atha vall v dee tatra bhaya bhavet// u1.88ab/.vka^uparit payed v sravantam tma^oitam/ u1.88cd/.kjamna pataga v tad vidyn mahad^bhaya// u1.89ab/.vk maapn v chy na parivartate/ u1.89cd/.catur^vara^bhaya tatra kalikarma ca jyate// u1.90ab/.pupyegru pdap yatra vividh pupa^jtaya/ u1.90cd/.kalpa^vka^praktayas tato vidyn mahad^bhaya// u1.91ab/.anvarta yad pupa phala ca^api pradyate/ u1.91cd/.vina tasya deasya durbhika kalaha vadet// u1.92ab/.sthnsthna gat vk dyeyur yatra kutracit/ u1.92cd/.prvapratihit rj na cirea viclyate// u1.93ab/.daiva^asura ca sagrma payed adbhuta^darana/ u1.93cd/.astra mrcchayate tatra taskarai ca^api prvavat// u1.94ab/.kampate rudate st gacchan v yatra dyate/ u1.94cd/.para^cakrt tad vidyd atyartha tatprarjaya// u1.95ab/.devat yatra dee tu ntyanti ca hasanti ca/ u1.95cd/.ari ptayeyur v tad vidyn mahad^bhaya// u1.96ab/.devat yatra krŬanti jvalanti nimianti v/ u1.96cd/.caleyur athav yatra kiti^po +anyo bhavet tad// u1.97ab/.ivalia yad kamped gagane v^atha dyate/ u1.97cd/.nimajjate dharay v dhruva rja^vadho bhavet// u1.98ab/.pratim parivartante dhmyante rudanti ca/ u1.98cd/.prasvidyeyu pradhveyur anyo rj bhaviyati// u1.99ab/.acalo v calet sthnc cala v^apy acala bhavet/ u1.99cd/.amtyo hanti rjna kalaha ca^atra nirdiet// u1.100ab/.vamanti rudhira kany namante v dio daa/(p.144) u1.100cd/.ayukt v pravartante katriy mahad^bhaya// u1.101ab/.varate kusuma yatra rakta^vindum atha^api v/ u1.101cd/.prino vividhn v^api vidyc caura^bhaya tad// u1.102ab/.yp pur nigam deva^gri caitiy/ u1.102cd/.nagary atha dhmyante kipra rj vinayati// u1.103ab/.indur v dpa^vkso v dpo yatra na dpyate/ u1.103cd/.rjyakma kumro v kubhyed viapako +api v// u1.104ab/.antapure yad nŬ kurvate madhu^makik/ u1.104cd/.astra v^api gha dahyd rjo vyasanam diet// u1.105ab/.pated antapure vidyud vke v^apy rame tath/ u1.105cd/.puri caityacchyy v rjrthe patit hi s// u1.106ab/.prkre v +ayudhgre gopursthnakeu v/ u1.106cd/.vyasa kurute nŬa sa^amtyo dhvasate npa// u1.107ab/.anhatebhyas tryehbhya svaya abdo vinicaret/ u1.107cd/.svacakra^kobhadoea sarva rëra vilupyate// u1.108ab/.msa^oita^vara v patra^pupa^phalni v/ u1.108cd/.yadbhivaret tadvara cakrai rëra vilupyate// u1.109ab/.madhu^phita^pupi gandha^vary atha^api v/ u1.109cd/.dio dh ca dyeyur mra^durbhika^lakaa// u1.110ab/.megha samantato garjed upavaret sactaka/ u1.110cd/.oita sakaraka syt tad vidyt pard bhaya// u1.111ab/.vidyuc ca patate ghor karak ca varaa/ u1.111cd/.gandharva^nagara ca^atha dv vidyn mahad^bhaya// u1.112ab/.a oita^sako madhye ko vivaravn/(p.145) u1.112cd/.smantakena pŬyate vidyd rëre mahad^bhaya// u1.113ab/.pradpita^agni^sako yad dyeta candram/ u1.113cd/.gagana dahyate tatra loka^pŬ jvarea ca// u1.114ab/.yad gairika^saka kipram eva^upamyati/ u1.114cd/.varaasya^gamo vidyd yadi vyu pravyate// u1.115ab/.sandhyy dhmra^vary dyetendu ca bhskara/ u1.115cd/.vicchinno brahma^rpea vara tatra vinirdied// u1.116ab/.npsu majjati na^apy agnau prvavac ca na dyate/ u1.116cd/.agnir utpatsyate tatra koha^gra daheta sa// u1.117ab/.dhvaja^agre vyaso yatra lamba^pako vidhvate/ u1.117cd/.udaka saharet kipram agnita sumahad^bhaya// u1.118ab/.jala jjvalyamna tu matsyo nirdahati svaya/ u1.118cd/.anvi tad bryd durbhika ca mahad^bhaya// u1.119ab/.puradvre yad^gacchet svayam rayako mga/ u1.119cd/.cakra^dvaye +api durbhika rëre roga ca nirdiet// u1.120ab/.trira paca^ro v yad sarpo +atha dyate/ u1.120cd/.anvy tad vidyt sarva^asya vinayati// u1.121ab/.kulo yatra dyeta kampayan tu vasundhar/ u1.121cd/.koha^gri nayeyur ye ca^anye dhana^sacay/ u1.122ab/.sarpa; udyata^ras tu yudhyate puruai saha/ u1.122cd/.cakra^dvayd rogata ca vidyt tatra mahad^bhaya// u1.123ab/.bila; ekatra bahava sarp supariveit/ u1.123cd/.astra^mtyu tad vidyt katriy mahad^bhaya// u1.124ab/.nicaranty avadhnena khag prajvalit yad/ u1.124cd/.tatas ta na cirt payet sagrma pratyupasthita// u1.125ab/.kka yena ca gdhro v yasya nyeta mrdhani/(146) u1.125cd/.a^msa^abhyantare rj mriyate sapurohita// u1.126ab/.prsd ca prakampante arani ghi ca/ u1.126cd/.mah^bala ca vadhyeta rërasya rja^plaka// u1.127ab/.vajra^uddht dia sarv ka^pake catur^dia/ u1.127cd/.vareyu oita yatra kiti^plo +atra vadhyate// u1.128ab/.sryasya^udaya^kle tu maholk nipated yad/ u1.128cd/.rja^putra^sahasr bhmi psyti oita// u1.129ab/.vk sarp prakampeyur mucyeyus tvaco v tath/ u1.129cd/.sarvasmin eva rëre tu vidyc chatru^bhaya mahat// u1.130ab/.dine hy ulk^prayuktir v jvalant yadi dyate/ u1.130cd/.rakta^utpda tad vidyt sagrma bhma^darana// u1.131ab/.asi prajvalita payet tomara cakram eva ca/ u1.131cd/.vidyt payanti astri sagrma bhma^darana// u1.132ab/.drgham ucchvasate v +ava ari ca niptayet/ u1.132cd/.pdena karate ghra yuddhe rja^vadho dhruva// u1.133ab/.kka ced gham ruhya h putra; iti vati/ u1.133cd/.sarva praayate deo nagara^grma^karvaa// u1.134ab/.anagnau jyate dhma sthale padmni v yad/ u1.134cd/.vina tasya deasya niyamc chghram diet// u1.135ab/.ravanti yad ghora megh vkamgs tath/ u1.135cd/.vina tasya deasya vidyc chghram upasthita// u1.136ab/.chinnasrot bhaven nadya cirakravah; api/ u1.136cd/.gh nyodakena^api uks tatra bhaya bhavet// u1.137ab/.pratisrot yad nadyo vahanty aprativrit/ u1.137cd/.nityodvign janapad nirdiec ca jana^kaya// u1.138ab/.dhany kZyamni dhmyanti jvalanti ca/(p.147) u1.138cd/.anyad v^api praharaa parebhyo jyate bhaya// u1.139ab/.mayra^grva^saka pariveo nikare/ u1.139cd/.vidyd rja^sahasr mah psyati oita// u1.140ab/.nar pramadn ca rati^haro na jyate/ u1.140cd/.sarvatra oka^cint v mahat tatra bhaya bhavet// u1.141ab/.nirgranth; aya santo den prakrameyur yata/ u1.141cd/.nad bhitv nikujnv sa deo nayate +acirt// u1.142ab/.yatrauadhya ca viras jala ca parihyate/ u1.142cd/.vidyd dea tam utsa devat^isdhubhi// u1.143ab/.matsy krm ca sarp ca mriyante yatra jgal/ u1.143cd/.dhana^skandha striys tatra sapatnair vipralopsyate// u1.144ab/.aprv pakio yatra sthale vrii; eva v/ u1.144cd/.dyeyu para^cakrea dhana^skandho vilopsyate// u1.145ab/.mah^patho yad kakai prastair apatho bhavet/ u1.145cd/.sagrma^karvaa rëra putrea saha nayate// u1.146/.nnotptacakra^nirdeo nma^adhyya/ u1.147/.paha bhos triako purua^pinydhyya/ atha ki/ kathayatu bhagavn/ u1.148/.atha khalu bho pukarasrin purua^pinydhyya vykhmi tac chryat/ kathayatu bhagavn/ u1.149/.aviati pukarasrin nakatri prakrtitni/ yni candra^srya^nistny anuvahanti/ tatra sukugy agula^pramay dvdakagaya svaarra (p.148) dairghyea jtavya/ ekkagi ra^mrdhni eka^pda^tala bhavet/ catur^daa gayo nakatr pada yatra sadyate/ tad anyath na bhavati/ nakatre yatra yo jtas tatra tatra sakyate/ u2 purua^pinya u2.1ab/.kttiky hi jtasya mukhe vai catur^agula/ u2.1cd/.pinyo dakiato yasya lomaa ka^lohita// u2.2ab/.bhogavn yaas yukta paito jvalati riy/ u2.2cd/.kttiksv atha jtasya bhavaty etad dhi lakaa// u2.3ab/.dyate vraa; evya yasya vai catur^agula/ u2.3cd/.rohiy jtaka so +api vidvn dharma^rata sad// u2.4ab/.maito bhoga^sampanno hr^yukta ca^api sarvata/ u2.4cd/.ro vijaya^sampanno nitya atru^pramardaka// u2.5ab/.grvym ardha^gy tu dho yasya pradyate/ u2.5cd/.mgare hy asau jta ro bhoga^samarpita// u2.6ab/.ardha^dvitya^gy tu pinyo vme hi yasya tu/ u2.6cd/.rdry krodhano jto mrkho gopatika ca sa// u2.7ab/.vme kake vrao yasya ka ca^eva punarvasau/ u2.7cd/.dhana^dhnya^samddho hi jyate svalpa^medhasa// u2.8ab/.tath^eva puye jto +asau dyate vara^lakaa/ u2.8cd/.cakra^madhye ca haste ca srya candro virjate// u2.9ab/.ardha^pradakivart ke sarve hi sasthit/(p.149) u2.9cd/.parimaala ca kyena jitakleo +api nyaka// u2.10ab/.hdaye yasya dha syd ley kali^priya/ u2.10cd/.dulo dukhasavso maithunbhir ata ca sa// u2.11ab/.adha; urasi phe v yasya vraa pradyate/ u2.11cd/.maghy dhanavn jto mah^tma dhrmiko nara// u2.12ab/.nbhy dakia^vmbhy vrao yasya pradyate/ u2.12cd/.prvaphlgunjto +asau matsar ca^alpa^jvita// u2.13ab/.catur^agulato nbhy yasya pinya pradyate/ u2.13cd/.uttaraphlgunjto bhoga^la rutodyata// u2.14ab/.roymalohita pinyo haste jtasya dyate/ u2.14cd/.caura aha ca myv mandapuyo +alpa^medhasa// u2.15ab/.vyajane yasya pinyas tu dyate niyamenahi/ u2.15cd/.citr^jta sa ced rog ntyagtaratas tath// u2.16ab/.vyajane +api ca; rdhve v pta pinyapradyate/ u2.16cd/.jta svtym asau lubdho guadvio hy apaita// u2.17ab/.kugy yasya; rbhy pinyo lohita; eva hi/ u2.17cd/.kro naranrbhir vikhy bhao +agra// u2.18ab/.vidvn ro jitamitro nitya saukhyaparyaa/ u2.18cd/.riy dhty ca sampanno +acyuta svarupapadyate// u2.19ab/.dvityagym rubhym age yasya pradyate/ u2.19cd/.lavn anurdhy dharma^bhoga^samanvita// u2.20ab/.adho yasya^iha ca^rubhy pinyo jyehe sa jyate/ u2.20cd/.alpa^ayur apriyo dukh dula kpaas tath// u2.21ab/.jnubhym rdhvata skmo vrao yasya^iha dyate/(p.150) u2.21cd/.mlena bhgyavn jta svagha nayel laghu// u2.22ab/.prvëìhsu jtasya pinya syj jnu^maale/ u2.22cd/.dyako dharma; sagya^cyuta svargaparyaa// u2.23ab/.uttarym ëìhy jtasya tilakas trike/ u2.23cd/.yadi dyet sa medhv bhogavn syj jana^priya// u2.24ab/.dvitya pinyo dyeta dhanavn bhogavn sad/ u2.24cd/.satya^priyas tathrogo +acyuta svarga ca gacchati// u2.25ab/.dhanihy ca jaghy ka pinya pradyate/ u2.25cd/.krodhano mandarga ca prjo bhoga^vivarjita// u2.26ab/.dvikugy ca jaghy ka pinya pradyate/ u2.26cd/.mrkha atabhiy tu mriyate hy adakena sa// u2.27ab/.adho jagh kugy tu prvabhdrapade vraa/ u2.27cd/.paropatpako mrkho daridra caura; ity api// u2.28ab/.kuguy yasya pinya syj jto bhdrapada^uttare/ u2.28cd/.dnala smtiprpto daypanno virada// u2.29ab/.ubhayo pdayo skma pinyo yasya pradyate/ u2.29cd/.revaty jyate nco npita sa havaty api// u2.30ab/.aguhavivare pinyo nlo yasya pradyate/ u2.30cd/.arogo balavn nityam aviny jta; eva sa// u2.31ab/.atha pitale pinyo bharaym akaya smta/ u2.31cd/.vadhyaghta ca dula syn narakaparyaa// u2.32ab/.nakatr pada hy etad yena cary prajyate/ u2.32cd/.etad dhi loka^prajna loko yatra samrita//iti pinydhyy// u2.33/.atha khalu bho pukarasrin piakdhyya nma^adhyya vykhsymi/ tac chryat/ kathayatu bhagavn trisaku/(p.151) u3 piakdhyya u3.1ab/.ata rdhva pravakymi sarva^sthna^gata puna/ u3.1cd/.str ca puru ca piaka sarva^karmaka// u3.2ab/.lbha^albha sukha dukha jvita maraa tath/ u3.2cd/.prj yenbhijnanti ta ca sarva nibodhat// u3.3ab/.tatrbhightadagdh v tils tad rpak; api/ u3.3cd/.visphoavarnabhed ca piakbhihit smt// u3.4ab/.vetavarena piako vipr pjito bhavet/ u3.4cd/.katopama katriy vaiyn ptaka smta// u3.5ab/.drm asita reho vivaro mleccha^jtiu/ u3.5cd/.yad savara^piako mrdhni rj mahn smta/ u3.6ab/.re tu dhana^dhnybhy kntaye subhagya ca/ u3.6cd/.upaghta bhrvor vidyt str^lbho bhrvasagame// u3.7ab/.akisthne tu piakakaroti priya^darana/ u3.7cd/.akibhrbhge okya gae putravadho dhruva// u3.8ab/.arpta dhruva oka ravae gou naka/ u3.8cd/.kara^phe vibhƫya nsvae tu jtaye// u3.9ab/.nsgae putra^lbha vastra^lbha dhruva vadet/ u3.9cd/.nsa^agre jtenpnoti gandha^bhogn abhpsitn// u3.10ab/.uttarohe tathdhare ca^anna^pna ubha^aubha/(p.152) u3.10cd/.cibuke hanudee ca dhana gva sat riya// u3.11ab/.gale tu dnam pnoti pnam bharani ca/ u3.11cd/.ira^sandhau ca grvy irachedanam diet// u3.12ab/.jto +aya iraso mle hanuni ca dhana^kaya/ u3.12cd/.bhaikacary bhavet sandhau hdaye priya^sagama// u3.13ab/.phe tu dukhaayyyai; anna^pnakayya ca/ u3.13cd/.prve tu sukha^ayyyai stane tu sutajanyat// u3.14ab/.jtena ivam pnoti na ca^apriya^samgama/ u3.14cd/.bhvo atru^vinya yukta str^lbha; eva ca// u3.15ab/.dadty bharaa jta prabhvo kurpare kudh/ u3.15cd/.maibandhe niyamanamasbhy hara; eva ca// u3.16ab/.saubhaga dhana^lbhaca jta pau dadti ca/ u3.16cd/.pupito hy ekadee tu daaneu nakheu ca// u3.17ab/.jtena hdi jnyd bhrtputrasamgama/ u3.17cd/.jahare soma^dnya nbhy str^lbham diet// u3.18ab/.jaghane vyasana vidyn nrya daulyam eva ca/ u3.18cd/.putrotpattis tu vae lige bhry tu obhan// u3.19ab/.phnte sukha^bhgitva sphici ca^api dhana^kaya/ u3.19cd/.rujt ca piak dhana^saubhgyadyak// u3.20ab/.jnau atru^bhaya vidyt tath^eva ca dhana^kaya/ u3.20cd/.jnu^sadhau vijnyn mehrake hy atha jtakai/ u3.20ef/.vijaya jna^lbha ca putra^janma vinirdiet// u3.21ab/.str^lbha vakasi ca^eva bhaved anyo nirarthaka/ u3.21cd/.jaghy parasev tu paradet tu bhujyate// u3.22ab/.maibandhe tu piako bandhana nirdied dhruva/(p.153) u3.22cd/.parivdha sa labhate bandhana ca na saaya/ u3.22ef/.prve gulphe ca jnyc chastrea maraa dhruva// u3.23ab/.agulūu dhruva oko vydhi ca^aguliparvasu/ u3.23cd/.pravsa pravasen nitya tath^eva^uttarapdake// u3.24ab/.yasya pda^tale jtas tath hasta^tale +api ca/ u3.24cd/.dhana dhnya sut gva striyo ynni ca^apnuyt// u3.25ab/.snigdha snigdheu vijeya caleu ca cala phala/ u3.25cd/.sthna^sthe vipula dadyt phala n ubhodaya// u3.26ab/.vivaro viparta ca phala sarva prayacchati/ u3.26cd/.pus madhye ye snigdh ca dee dakiata ca ye/ u3.26ef/.tath ca^abhyantare ca^eva sthne tu pratipjit// u3.27ab/.str mduu deeu vaktrn teu ca parvata/ u3.27cd/.tattva vijya pinyna sthna vara ca janma ca// u3.28ab/.sthna^asthna ca matimn vikra gatim eva ca/ u3.28cd/.diet tu nara pacd yatha^eva samudhta// u3.29ab/.vmabhge tu nr vijeey piak ubh/ u3.29cd/.dakie tu manuy bhavanti hy artha^sdhak// u3.30ab/.viparts tu piak moghs tu bahava smt/ u3.30cd/.yathoktna ca sandhisth sarve viphalad smt// u3.31ab/.siddh dhruv vra bhidys tath sadya^kt ca ye/ u3.31cd/.dharma^klasam ca^eva sarve te piak smt// u3.32ab/.guado ca sarve tath^apy^anye prakrttit/ u3.32cd/.ity ha bhagavs triaku iyebhyo nitya^darana// u3.33ab/.na nakhena na astrea na^yasena kathacana/(p.154) u3.33cd/.käcanena suvarena dahed vipr ca bhojayed// u3.34/.aya bho pukarasrin piakdhyya^nma^adhyya/ u3.35/.atha khalu bho pukarasrin svapna^adhyya vykhysymi/ tac chryat/ atha ki/ kathayatu bhagavn/ u4 svapna^adhyya u4.1ab/.ubha^aubha ca svapnn yat phala samudhta/ u4.1cd/.devat^brhmaau gvau bahni prajvalita tath/ u4.1ef/.yas tu payati svapna^ante kuumba tasya vardhate// u4.2ab/.yas tu payati svapna^ante rjnna kujara haya/ u4.2cd/.suvara vabha ca^eva kuumba tasya vardhate/ u4.3ab/.sras ca ukn hasn kraucn vet ca pakia/ u4.3cd/.yas tu payati svapne vai kuumba tasya vardhate/ u4.4ab/.samddhni ca asyni navni surabhi ca/ u4.4cd/.padmin pupit ca^api pura^kumbhs tath^eva ca// u4.5ab/.prasannam udaka ca^eva pupi vividhni ca/ u4.5cd/.yas tu payati svapna^ante kuumba tasya vardhate// u4.6ab/.pau pde +atha v jnau astera dhanu^api v/ u4.6cd/.prahr yasya dyante tasya^ambaro +abhivardhate// u4.7ab/.tr^candramasau srya nakatri grahs tath/ u4.7cd/.yas tu payati svapna^ante kuumba tasya vardhate// u4.8ab/.ava^pha gaja^skandha ynni ayanni ca/ u4.8cd/.yo +abhirohati svapna^ante mahad^aivaryam pnuyt// u4.9ab/.patita ca^aruhed bhyas tatrastha ca vibudhyate/(p.155) u4.9cd/.aivarya^dhana^lbhya naa^lbhya nirdiet// u4.10ab/.goyuta ca ratha svapne haya v yo +abhirohati/ u4.10cd/.tatrastha ca vibudhyeta; aivaryam adhigacchati// u4.11ab/.prapta parvata ca^eva yo +abhirohati mnava/ u4.11cd/.tatrastha ca vibudhyeta; aivaryam adhigacchati// u4.12ab/.sane ayane yane arre +atha ghe kaya/ u4.12cd/.yem rohaa asta tem rohat kaya/ u4.12ef/.yem rohad dos tem rohad gu// u4.13ab/.tri^shasra bhavet kahe daa rasya chedane/ u4.13cd/.rjya ata^sahasra v labhate ra^bhakae// u4.14ab/.uk nad hrada v^api nya^gra^praveana/ u4.14cd/.uka^udapna^ tu labhate svapne dv dhruva bhaya// u4.15ab/.ӭgla mnua nagna godh^vcika^skara/ u4.15cd/.aj v payata svapne vydhi^klea vinirdiet// u4.16ab/.kka yenam ulka v gdhra v^apy atha vartaka/ u4.16cd/.mayra payata svapne tasya vyasanam diet// u4.17ab/.nagna payati hy tmna pun dhvastam eva v/ u4.17cd/.kardamena^upalipta v vydhi^kleam avpnuyt// u4.18ab/.kuth striyo +atha salokya caurn dyta^kars tath/ u4.18cd/.kul cran dhrtn svapne dv dhruva bhaya// u4.19ab/.vami^mtra^purūi vireka vasno jana/ u4.19cd/.udvartana v kurva svapna^ante rogam arcchati// u4.20ab/.dhvaja chatra vitna v svapna^ante yasya dhryate/ u4.20cd/.tatrastho +api vibudhyeta mahad^aivaryam diet// u4.21acd/.antrais tu yasya nagara samantt parivryate/(p.156) u4.21cd/.grasate candra^sryau tu mahad^aivaryam diet// u4.22ab/.manuya bhmi^bhga v svapna^ante grasate yadi/ u4.22cd/.hrada ca v samudro +aya mahad^aivaryam pnuyt// u4.23ab/.dhanu praharaa astra raktam bharaa dhvaja/ u4.23cd/.kavaca v labhet svapne dhana^lbha vinirdiet// u4.24ab/.prapta parvata tla vabha kujara haya/ u4.24cd/.toraa nagara dvra candra^dityau satrakau/ u4.24ef/.svapne prapatitau dv rj vyasanam diet// u4.25ab/.udaya candra^srya svapne da praasyate/ u4.25cd/.tayor asta gata dv rjo vyasanam diet// u4.26ab/.mana^vka^ypa v naro yady abhirohati/ u4.26cd/.valmka bhasma^ri v svapne vyasanam diet// u4.27ab/.ka^vastr tu y nr kl kmayate nara/ u4.27cd/.karavra^sraj svapne tadanta tasya jvita// u4.28ab/.tamasi praviet svapne ambhor v ca^amara tath/ u4.28cd/.vkd v prapatet svapne maraa tasya nirdiet// u4.29ab/.vk këha ta v^api viruca yas tu payati/ u4.29cd/.svapne ra arra v maraa tasya nirdiet// u4.30ab/.devo v varate yatra yatra ca^eva^aani patet/ u4.30cd/.bhmir v kampate yatra svapne vyasanam diet// u4.31ab/.candra^dityau yadi svapne khaau bhinnau ca payati/ u4.31cd/.patitau patamnau v cakus tasya vinayati// u4.32ab/.këya^prvt mu nr malina^vsasa/ u4.32cd/.nla^rakta^ambar dv; ysam adhigacchati// u4.33ab/.trapu^sse; ayastmraloharajatam ajana/(p.157) u4.33cd/.labdhv tu purua svapne dhana^na samarcchati// u4.34ab/.gyant v hasant v ntyant v vibudhyate/ u4.34cd/.vditravdyamnair v; ysa tatra nirdiet// u4.35ab/.kardame yadi v pake sikatsvavasdati/ u4.35cd/.tatrastho v vibudhyeta vydhi samadhigacchati// u4.36ab/.apadair athnyair v krŬej jaya^parjaye/ u4.36cd/.krŬed akualkair v svapne dv dhruva kali// u4.37ab/.sane ayane yane vstre sbharae ghe/ u4.37cd/.nae bhrae vire v; ysam adhigacchati// u4.38ab/.surmaireyapnni rkaram sava madhu/ u4.38cd/.pivate purua svapne; ysam adhigacchati// u4.39ab/.prasanne +ambhasi ca^dare chy payati ntmana/ u4.39cd/.utpadyate dhruva tasya skandha^nyso na saaya// u4.40ab/.abhka varate devo jala pum atha^api v/ u4.40cd/.agra v^api vareta maraa tatra nirdiet// u4.41ab/.jana^ghta vijnyt tatra dee mah^bhaya/ u4.41cd/.rajju jlena v svapne para^cakrd vinirdiet// u4.42ab/.udakena samantd vai nagara parivryate/ u4.42cd/.jlennyena v svapne para^cakra^udgamo bhavet// u4.43ab/.taila^kardama^lipta^ago rakta^kaha^guo nara/ u4.43cd/.gyate hasate ca^eva prahra tasya nirdiet// u4.44ab/.ya ka^vasan nr; rdr v malintha v/ u4.44cd/.parivajet nara svapne bandhana tasya nirdiet// u4.45ab/.ka^sarpo yadi svapne hy abhirohati ya nara/ u4.45cd/.gtri veayed v^api bandhana tasya nirdiet// u4.46ab/.latbhi sthu^vndair v yantrai v parivryate/(p.158) u4.46cd/.svapna^ante puruo yas tu bandhana tasya nirdiet// u4.47ab/.yantri yadi sarvi vgurbandhanni v/ u4.47cd/.yasya chidyeran svapna^ante bandhant sa vimucyate// u4.48ab/.viami ca nimnni parvatn nagari ca/ u4.48cd/.yas tu payati svapna^ante kipra kled vimucyate// u4.49ab/.ptan v pic v ducal malin^atha v/ u4.49cd/.evarpi rpi dv svapne dhruva kali// u4.50ab/.susnta ca suvea ca sugandha ukla^vsasa/ u4.50cd/.purua v^atha nr v dv svapne mahat^sukha// u4.51ab/.ta vkama atho këha virƬha yatra dyate/ u4.51cd/.ghe v yadi v ketre kipra dravya^kayo bhavet// u4.52ab/.bhadrsane v^bhysno ayane v susaskte/ u4.52cd/.naro v labhate nr nr v labhate nara// u4.53ab/.nara uklam atho vastra ukla^gandha^anulepita/ u4.53cd/.svapna^ante yas tu payeta str^lbha tasya nirdiet// u4.54ab/.yas tu hy annni payeta bhƫaa nigaais tath/ u4.54cd/.naras tu labhate bhry nr v labhate pati// u4.55ab/.mekhal karik ml strm bharani ca/ u4.55cd/.labdhv naro labhed bhry nr ca labhate pati// u4.56ab/.kujara vabha nga candra^dityau satrakau/ u4.56cd/.abhivadeta y nr pati s labhate +acirt// u4.57ab/.em anyatama kuau praviec ca yadi striy/ u4.57cd/.s kle sarva^pra^aga rmat^putra prasyate// u4.58ab/.phalni ca samagri vanni haritni ca// u4.58cd/.svapna^ante labhate nr rmat^putra prasyate// u4.59ab/.utpala kumuda padma puarka sakumala/(p.159) u4.59cd/.labdh nr tu svapna^ante rmat^putra prasyate// u4.60ab/.upyana^strayor anta sajja tatra tu piaka/ u4.60cd/.svapne y labhate nr s^api putra prasyate/ u4.60ef/.yama tu bhjana ca^api yama tu s prasyate// u4.61ab/.mlyantm atha grūmn te tarum tmikm api/ u4.61cd/.uk dv tath svapne svapaka^maraa bhavet// u4.62ab/.bhavo yasya vardhante cakur agulayo +api v/ u4.62cd/.jtayo tasya vardhante atru maraa bhavet// u4.63ab/.badhyante bhavo yasya caku ca vykula bhavet/ u4.63cd/.bhur v prapated yasya sva^paka^marana bhavet// u4.64ab/.devo v yadi v preto nry vastra phalni v/ u4.64cd/.svapne prayacchate yasy putras tasy prajyate// u4.65ab/.apako rudanyo v nagno +atha malina ka/ u4.65cd/.krodha va (lacuna) vinirdiet// u4.66ab/.carma yantra gaita v kla v^atha kilaka/ u4.66cd/.svapne labdhv ca prpnu[jn]yd dhruva vastra^gamo bhavet// u4.67ab/.amnuo +atha rj v deva preto +atha brhmaa/ u4.67cd/.svapne yath te jalpa^nti sa tath^artho bhaviyati// u4.68ab/.(lacuna) prvavicintita/ u4.68cd/.yac ca^anusmarate dv yac ca^api bahu payati// u4.69ab/.abhyutthito yath mrge svapna^ante pratibudhyate/ u4.69cd/.viama v tath^adhvna chidra v pratipadyate// u4.70ab/.agni prajvalita tapta amitv tu praasyate/(p.160) u4.70cd/.gh karaa asta bhedana na praasyate// u4.71ab/.nirmala gagana asta samegha na praasyate// u4.71cd/.prasannam udaka asta kalua na praasyate/ u4.72ab/.adhvna gamana asta na kvacit sanivartana/ u4.72cd/.suvara^darana asta dhraa na praasyate// u4.73ab/.msasya darana sdhu bhakaa na praasyate/ u4.73cd/.madyasya darana asta pna tu na praasyate// u4.74ab/.pthiv harit ast vivar na praasyate/ u4.74cd/.ynasya^rohaa asta patana na praasyate// u4.75ab/.svapneu rudita asta hasita na praasyate/ u4.75cd/.pracchanna^darana asta nagna naiva praasyate// u4.76ab/.mlyasya darana asta dhraa na praasyate/ u4.76cd/.gtra vikartita sdhu prokita na praasyate// u4.77ab/.mdu praasyate vto na^ativta praasyate/ u4.77cd/.vydhito malina asto bhƫito na praasyate/ u4.77ef/.parvata^rohaa asta na tu tatra^avatraa// u4.78ab/.dhmr ghan dundubhi^akha^abdo vto +abhra^vi ca tath samantt/ u4.78cd/.sarva^sthir ca cala ca ya syd ye ca^antare doa^kt vikr// u4.79ab/.prveu rpeu yathvad i rja^rayo deva^ga ca sarve/ u4.79cd/.yad brhmaa^gtra^vikartana ca; etni sarvy api obhanni// u4.80ab/.yat prva^rpeu bhavet praasta dusvapnam etni ama nayanti/ u4.80cd/.gva pradna dvija^pjana ca dusvapnam etena parijita syt// u4.81ab/.deva ca ya bhaktigato manuyas ta tu par ca^arcayitu yateta/(p.161) u4.81cd/.svapna tu dv prathame pradoe savatsara^ante +asya vipkam hu// u4.82ab/.a^msika yac ca bhaved dvitye apkika yat tu bhavet ttye/ u4.82cd/.adhyardha^mse taram eva yat syt phalec caturthe rajan^prabhte// u4.83ab/.dvijottame v tila^ptra^dna nti^kriy svastyayana^prayog/ u4.83cd/.pj gur parimiam anna dusvapnam etni vinayanti// u4.84ab/.aya bho pukarasrin svapna^adhyya^nma^adhyya/ atha khalu bho pukarasrinn aparam api svapna^adhyya vykhysymi/ tac chryat/ atha ki/ kathayatu bhagavs triaku/ u5 apara svapna^adhyya u5.1ab/.ubha^aubhn svapnn yat phala samudhta/ u5.1cd/.nimitta yda yasya ӭu vakymi tatvata// u5.2ab/.jgrato yadi v trasto div svapnni payati/ u5.2cd/.na tu bhaya bhavet tasya jnyd eva buddhimn// u5.3ab/.yasya tu yo bhavec chatrur yasya vidheyam icchati/ u5.3cd/.svapne tu kalaha dv kipra prtir bhaviyati// u5.4ab/.rajany purime yme yo +adrkt sukha^dukhada/ u5.4cd/.adhvna cira^klena tath hy ea nivartate// u5.5ab/.madhyame bhavate naiva kipra bhavati pacime/ u5.5cd/.vaivrga tvarita dv str^lbham abhinirdiet// u5.6ab/.dv jalacarn matsyn eva jnta buddhimn/ u5.6cd/.yat kicid rabhiymi kipram eva bhaviyati// u5.7ab/.campy dhaa haste dhet svapna^antareu v/ u5.7cd/.pratibuddho vijnyd varam eva bhaviyati// u5.8ab/.sarvi khalu pnni madhuri sukhni ca/ u5.8cd/.yas tu pibati svapna^ante sa ca lbhai prayujyate// u5.9ab/.va^ӭglair bhakyate +atra svapne saparivryate/(p.162) u5.9cd/.pratibuddhas tu jnyt atrur eva pramrcchati// u5.10ab/.upari kk gdhr ca dhvanty upari ynti ca/ u5.10cd/.pratibaddho vijnyc chatrur m vadhayiyati// u5.11ab/.yasya para^gha^vno dvre mtra prakurvate/ u5.11cd/.pratibuddho vijnyd bhry me jram icchati// u5.12ab/.eka ca dharaau pdo dvitya irasi sthita/ u5.12cd/.pratibuddho vijnyd rjya^lbho bhaviyati// u5.13ab/.samudra yadi payed v ptum icchati tajjala/ u5.13cd/.pratibuddho vijnyd rjya^lbho bhaviyati// u5.14ab/.vka parvatam ruhya nga ca turaga tath/ u5.14cd/.pratibuddho vijnyd rjya^lbho bhaviyati// u5.15ab/.yas tu svapna^antare payet pitn yn iha ca^anyath/ u5.15cd/.tath mt pit ca^eva tasya jvanti te cira// u5.16ab/.yas tu svapna^antare payet kea^mar^vikartita/ u5.16cd/.pratibuddho vijnyd artha^siddhir bhaviyati// u5.17ab/.nana ca^udake dv madhye +agnau ca vidhvita/ u5.17cd/.pratibuddho vijnyd kula^vddhir bhaviyati// u5.18ab/.dhvana laghana ca^eva grm parivartana/ u5.18cd/.pratibuddho vijnyd tmna titam iti// u5.19ab/.caurm api smagr svapna^ante yas tu payati/ u5.19cd/.pratibuddho vijnyd tmna titam iti// u5.20ab/.ka^sarpa^ghta tu svapna^ante yas tu payati/ u5.20cd/.pratibuddho vijnyc chatrupŬ bhaviyati// u5.21ab/.kaakn karik ca^eva hasa^keyra^kuala/(p.163) u5.21cd/.yas tu ca^bharaa payed bandhu^vargo bhaviyati// u5.22ab/.kuye ca gha^prkre dhvatha paraspara/ u5.22cd/.nvike dhana^sayoge; agate kaaya khaja// u5.23ab/.yas tu svapna^antare payec ca^tmnam agnitpita/ u5.23cd/.pratibuddho vijnyj jvara kipra bhaviyati// u5.24ab/.rjna kupita dv; tmna malinkta/ u5.24cd/.pratibuddho vijnyt kuumba tasya nayati// u5.25ab/.këhabhra ta ca^eva bahu^bhram abhkaa/ u5.25cd/.tmana iraso dv guru^vydhir bhaviyati// u5.26ab/.yastu bnara^yuktena gacchate pur im dia/ u5.26cd/.pratibuddho vijnyd rtrir e hy apacim// u5.27ab/.candra^sryau ca saghya pin parimrjati// u5.27cd/.pratibuddho vijnyd rya^dharmgamo hi sa// u5.28ab/.suman vrika [k] ca^eva kumudny utpalni ca/ u5.28cd/.yastu payati svapna^ante dakiyasamgama// u5.29ab/.brhmaa ramaa dv kapaa suranyaka/ u5.29cd/.pratibuddho vijnyd yak me hy anukampak// u5.30ab/.rudhirea villiptasya sntv caiva^tma^lohitai/ u5.30cd/.pratibuddho vijnyd aivarydhisamgama// u5.31ab/.mudgamëayav ca^eva dhnya jvalanadarana/ u5.31cd/.yas tu svapna^antare payet subhika tatra nirdiet// u5.32ab/.suvara ca tath rpya mukthra tathiva ca/ u5.32cd/.yas tu svapna^antare payan nidhi tatra vinirdiet// u5.33ab/.bandhana bahu dv tu chedana kuana tath/ u5.33cd/.pratibuddho vijnyd artha^siddhir bhaviyati// u5.34/.aya bho pukarasrinn apara svapna^adhyya/ u5.35/.atha khalu bho pukarasrin msa^park^nma^adhyya vykhysymi/ tac chyat/ kathayatu bhagavs triaku//(E)35 u6 msa^park (p.164) u6.1/.yadi phlgune mse nirghoa upari bhavet manuy maraa codayati/ navacandro lohita^bhso dyate/ sarva^sasya^anutpatti codayati/ yadi devo garjati prathama mah^sasyni bhavanti/ pacimasasya na bhavet/ kalaha codayati/ u6.2/.yadi caitre mse devo garjati tad sarva^sasya^samutpatti codayati/ yadi candra^graho bhavati mahn sannipto bhavati/ nyni grma^ketri bhaviyanti/ yadi nhra bhmi chdayati subhika codayati/ u6.3/.yadi vaikhe mse devo garjati subhika codayati/ yadi prve pacime akhe candra^graho bhavati kema codayati/ yadi ca^ulk^pto bhavati yasmi ca janapade nipatati tatra dee pradhna^puruasya vino bhavati/ yadi bhmi^clo bhavati subhika codayati/ u6.4/.yadi jeyhe mse devo garjati roga codayati/ yadi srya^graho bhavati manuy vina codayati/ prve pacime v akhe yadi candrasya sryasya kicin nimitta lakyate tad kema codayati/ yadi madhya^rtrau candra^graho bhavati manuym anyonya^ghta codayati/ yadi ca^upari nirghoo bhavati adhyaka^puruasya pŬ codayati/ para^cakrgama ceti/ u6.5/.ëìhe mse yadi srya^graho rucira^bhso bhavati subhika codayati/ yadi candra^graho bhavati roga codayati/ yadi vidyun nicarati kalpa codayati/ yadi nhra bhmi chdayati/ u6.6/.rvaa^mse yadi srya^graho bhavati rjya parivartate/ yadi candra^graho bhavati prathame mse durbhika codayati/ arabhai obhana^asyano bhaviyati/ yadi (p.165) trak yatra dee patanti tatra yuddha codayati/ yadi ca^atiaya bhmi^clo bhavati roga codayati/ yadi nirghoo bhavati tatra ghe yo gha^svm bhavati tasya vina codayati/ atra ca mse +abhinava prvaraa na prvaritavya/ vho vivho na kartavya/ paribhto bhavati/ u6.7/.yady avayuje mse devo garjati manuy vinana codayati/ yadi srya^upargo bhavati mah^purua^vina codayati/ yadi prve yme candrasya nimitta dyate subhika codayati/ yadi bhmi^clo bhavati kula codayati/ pararj dea haniyati/ tatra ca manuy anyonya vadhayiyanti^iti codayati/ u6.8/.yadi krttike mse devo varati mahad^kula codayati/ prak ca dhnya khdiyanti/ yady eka^antarpa vto vti tatra ca manuy jalena vibhramiyanti/ mah^tmana puruasya vina codayati/ yadi prve yme utpto bhavati mah^vara bhavati/ mah^puruasya ca maraa bhavati/ yadi nirghoo bhavati roga codayati/ u6.9/.yadi mrgare msi devo garjati asya^vino bhavati/ anya ca tatra svm bhavati/ yadi ca^ke nirghoo bhavati yat prva^bhgy manuys tem maya codayati/ yadi bhmi^clo bhavati yas tatra janapade pradhna^puruo sa vadhn mokyati/ u6.10/.yadi paue mse devo garjati prathame yme janapada^no bhavati/ dvitye mah^tmana puruasya bandhana codayati/ prathame yme ca yadi candra^upargo bhavati lohita^vara ca dyate udaka^gama codayati/ mah^tmamanuya codayati/ yadi srya^graho bhavati uddhapurua raa/ yadi trak patantyo vidyante tatra janapade kula codayati/ yaty ke nirghoo bhavati manuy maraa codayati/ yadi dvitye nirghoo bhavati amnuy caurair hanyante/ yady atraiva mse trak uts na candro dsyate sasya sacodayati/ yadi bhmi^clo bhavati mahmanuyasya maraa bhavati/ atraiva mse deva^sthna kartavya/ vk ropayitavy/ slavstu pratihpayitavya/ u6.11/.aya bho pukarasrin msa^park^nma^adhyya/(p.166) u6.12/.atha khalu bho pukarasrin khajaraka^jna^nma^adhyya vykhysymi/ tac chryat/ atha ki/ kathayatu bhagavn triaku//mchecked u7 khajaraka^jna u7.1ab/.khajaraka^stra vai parvate gandha^mdane/ u7.1cd/.kucarair dyate saumya^kucarasya mah^bhaya// u7.2ab/.yni tni nimittni darayet khajaraka/ u7.2cd/.pracarato bhaved dv paca^uttarapado dvija// u7.3ab/.tatra sarve pravarteyur yatra yeu bhaved bhavet/ u7.3cd/.dvale bahu^celatva gomayeu prabandhat// u7.4ab/.kacre bahu^celatva kardame bahu^bhakat/ u7.4cd/.kkare svalpa^celatva purūe tu da rava// u7.5ab/.bhasme vivdam aphala vluky tu sabhrama/ u7.5cd/.deva^dvre tu sammna padmeu bahu^vittat/ u7.5ef/.phale +artha^anugua prokta pupeu priya^saama// u7.6ab/.bhaya prkra^ӭgeu kaakev aridarana/ u7.6cd/.pakay carate vydhi patito mtyum diet// u7.7ab/.sugandha^taila^bhtni methune nidhi^darana/ u7.7cd/.vka^agre vidyate pna ghev atha ... lasa// u7.8ab/.dea^bhaga pravde ca bandhana vigrahkte/ u7.8cd/.amta ca sthita dv; odana na^atra saaya// u7.9ab/.gav phe dhruva siddhir avaphe dhruva jaya/ u7.9cd/.aviknm ajn ca phe sarvatra asyate// u7.10ab/.uraphe ghruva klea vnaphe ca vidrava/(p.167) u7.10cd/.phe ca gardabhasya^iha maraa na^atra saaya// u7.11ab/.kle tu maraa vidyd ypa^agre ca na saaya/ u7.11cd/.kumbha^sthne mane v mto v yatra dyate// u7.12ab/.antarke prana tu; aphala tu vinirdiet/ u7.12cd/.dv samgata vsa praha khajaraka/ u7.12ef/.yath^sthnaa yathvara manuy vinirdiet// u7.13ab/.viame svalpa^kakeu prasakta kalaho bhavet/ u7.13cd/.sameu samake ketre samn varn vinirdiet/ u7.13ef/.nady tu aila^vhiny pravsam abhinirdiet// u7.14ab/.këheu ntik cint tath^asthiu dhana^kaya/ u7.14cd/.y dia samudgacchat paca^uttarapada khaga/ u7.14ef/.t dia gamana vidyd yath tasya tath puna// u7.15ab/.k v^atha patag v bhaya yad iha dyate/ u7.15cd/.pracur^api yad jey narasya^asthni nirdiet// u7.16ab/.ap sampe gajamastake v srya^udaye brhmaa^sannidhau v/ u7.16cd/.mukhya prake +apy ahimastake v ya payate khajanaka sa dhanya// u7.17ab/.mtaga^rjo matims triaku provca tattva kajana ca stra/ u7.17cd/.snigdhe saruke viame same ca dea yad doa^guair yathoktai/ u7.17ef/.tamdiet tatra samkya vidvn ubha^aubha tatphalam diec ca// u7.18/.aya bho pukarasrin khajaraka^jna nma^adhyya/ u7.19/.atha khalu bho pukarasrin iv^ruta nma^adhyyavykhysymi/ tac chryat/ atha ki/ kathayatu bhagavn triaku/ u8.iv^ruta (p.168) u8.1/.nama sarvem ry/ nama sarve satyavdin/ te sarve tapas vryea ca ima iv^ruta nma^adhyya vykhmi/ u8.2/.ity ha bhagavs triaku/ ilyam idam abravt/ yda ca yath vet te sarve vn ӭotha me/ prvasy dii yadi vet iv prva^mukha sthitv trn vrn ved vddhi nivedayati/ caturo vrn yadi ved atra magala nivedayati/ paca vrn ved var nivedayati/ avrn vet para^cakra^bhaya nivedayati/ saptavrn ved bandhana nivedayati/ aa vrn vet priya^samgama nivedayati/ abhka vet para^cakra^bhaya nivedayati/ ity ha bhagavs triaku/ u8.3/.dakiy dakia^mukha sthitv trivrn ved `at at' kurute maraa tatra nivedayati/ caturo vrn vati dakia^mukha sthitv dakiy eva diy priya^samgama nivedayati/ artha^lbha ca nivedayati/ paca^vrn ved artha nivedayati/ avrn vet siddhi nivedayati/ saptavrn ved vivda^kalaha nivedayati/ aavrn ved bhaya nivedayati/ abhka ved kula nivedayati/ ety ha bhagavs triaku/ u8.4/.pacimy pacima^abhimukha sthitv iv trivrn vati maraa nivedayati/ caturvrn vati bandhana nivedayati/ paca^vrn vati vara nivedayati/ avrn vati anna^pna nivedayati/ saptavrn vati maithuna nivedayati/ aavrn vati artha^siddhi nivedayati/ abhka vati mah^megha nivedayati/ ity ha bhagavs triaku/ u8.5/.uttarasy dii uttara^abhimukha sthitv trivrn vati puruasya prasthitasya nirarthaka gamana bhavati/ caturvrn vati rja^pratibhaya nivedayati/ paca^vrn ati vivda nivedayati/ avrn vati kuala nivedayati/ saptavrn vati var nivedayati/ aavrn vati rja^kula^daa nivedayati/ (p.169)abhka vati yaka^rkasa^pica^kumbha^bhaya nivedayati/ ity ha bhagavs triaku/ u8.6/.dii vidii ca^eva giri^prgbhreu ikhareu nirdea ta ca ӭotha me/ ``am tuyet pipsrt vidysiddhyai tath^eva ca''/ u8.7ab/.vidylambha dhana^lambha nirdiec ca vicakaa/ u8.7cd/.trtha^kra^vka^mle vat yadi dyate// u8.8/.sarvatra siddhi nirdiet/ na ca ӭgla^bhaye iv (v) me sameti apramattena smtimat pjayitavy iv nitya/ gandha^pupa^upahrea urƫ kartavy/ evam arcyamn (?) sarva^siddhi nivedayiyati/ eva ``sarve +arths tasya sidhyanti triakor vacana yath'' / krauriko yadi vati artha^lambha nivedayati/ adhomukho yadi vati nidhna tatra nivedayati/ rdhva^mukho yadi vati var tatra nivedayati/ dvipathe yadi vati prva^mukha sthitv artha^lbha nivedayati/ dakia^abhimukho yadi vati yath priya^samgamana nivedayati/ dvipathe pacima^abhimukho yadi vati kalaha vivda vigraha maraa ca nivedayati/ kpakahake yadi vati artha tatra nivedayati/ dvale yadi vati artha^siddhi nivedayati/ atimduka yadi vati vydhika tatra nivedayati/ gtahrea yadi vati artham anartha ca nivedayati/ tribhir vrair artha caturbhir anartha pacabhi priya^samgama abhir bhojana saptabhir bhayam aabhir vigraha vivda ca/ ity ha bhagavs trisaku/ u8.9/.``atha bhya pravakymi anuprva ӭotha me'' / nn^hre yadi vati mrge sasthitasya^api sarva vakymi ta ӭotha me/ saprasthitasya puruasya iv vati v y prva^mukha sthitv kipra^gamanam artha^siddhi nivedayati/ atha dakia^mukha vati y artha^siddhi nivedayati/ pacn mukha vati bhaya nivedayati/ atha^uttaramukha vati artha^lbha nivedayati/ atha saprasthitasya vati y purata sthitv upaklea nivedayati/ atha dakie vati yadi dakia^mukh eva dia (p.170) karma^siddhi ca nivedayati/ pacimato yadi vati caurato +ahitam asya dukha^daurmanasya nivedayati/ atha mrge vrajato dakiato vati mah^vydhim anartha caur muanti tan nivedayati/ glnasya yadi vati dakia^mukha, ``na sa cikitsitu akyo mtyu^dtena codita''/ glnasya yadi vati uttara^mukha sthitv rogyadhana^lbha ca nivedayati/ atha mrdhn vati y upakrea nivedayati/ atha pacimamukha sthitv y anyonya vyharate yama^sana [nivedayati]/ nn^hre yadi vati, y sakobha nivedayati/ ity ha bhagavs triaku/ u8.10/.iv purata puruasya mrga^praytasya yadi vati, y agrata kema^mrga vijpayati/ artha^siddhi nivedayati/ mrga vrajato +asya iv vmena^gatya gacchate dakia^mukha kema^mrga vijnyd artha^siddhi ca nivedayati/ mrge vrajata puruasya iv vmena^gatya purat vati y tath sabhaya mrga vijpayati/ nivarteta vicakaa/ daki dia vma gatv vmata parivarteta ``na tan mrgea gantavya triaku^vacana yath'' / purata iv gatv agrata ca nidati sabhaya mrga vijnyt/ nivarteta vicakaa/ iv purata gatya vmena parivartate bhayam etha+a tena^api bhaya jnyd vicakaa/ senym vhity iv vaati pacima nivartana nivedayati/ yadi gacchet parjaya/ sen na gacchet/ seny vraja^mny iv gacched agrata senjaya nivedayati/ para^cakra^parjaya ca nivedayati/ srthasya vrajamnasya iv gacchaty agrata kemamrga nivedayati/ artha^siddhi tath^eva ca/ puruasya pathi vrajato vmato vati mrga nivedayati/ ``tanmrgea [hi} gantavya triaku^vacana yath''/ u8.11/.``grmasya nagarasya^api caityasthne tath^eva ca''/ prvea^uttarea^api iv vati kema tatra nivedayati/ dakie pacime yadi vati y bhaya tatra nivedayati/ u8.12ab/.vmato na praasanti tath^eva vidisu ca/ u8.12cd/.atidrghtirk v kle msntike tath/ u8.13ab/.adhar tu bhaya vakye triaku^vacana yath// u8.13cd/.madhu^svariv jtv kle vele upasthite/(p.171) u8.14ab/.kema caiva^arthasiddhi ca cintitavya vicakaai// u8.15/.vydhir upadrav ca, ``sava tu praama ynti triaku^vacana yath'' / iv^rutasya^upacro dig^vidisu nimitt grahtavy/ ya ivy divaso bhavati sa divaso jtavya/ pupa^gandha^mlya^upahras taddivase upapdayitavya/ nitya devat^gurukea bhavitavya/ daivygurukea bhavitavya/ devyai urƫ kartavy/ sarvrthn sampdayiyati/ sarva^kryi nivedayati/ u8.16/.yat kicit kryam rabhiyati tatsarva nivedayati/ devyai sarjjaraso guggulu ca dhpayitavya/ pupa^bali ca yath^kle dpayitavya/ ity ha bhagavs triaku/ u8.17/.iv^ruta^kathne +atra vidy vakymi yathsatya bhaviyati/ u8.18/.nama rayyai/ criyai svh sarjja^rasa^dhpa/ u8.19/.aya bho pukarasrin iv^ruta^nma^adhyya/ u8.20/.athta pukarasrin pi^lekh^nma^adhyya vykhysymi/ tac chryat/ atha ki kathayatu bhagavs triaku/ u9 pilekh (p.172) u9.1ab/.athta sapravakymi nar kara^sasthita/ u9.1cd/.lakaa sukha^dukhn jvita maraa tath// u9.2ab/.aguhamlam ritya rdhva^rekh pravartate/ u9.2cd/.tatra jta sukhatara dvity jnam antare// u9.3ab/.tty s lekh yatra pradeiny pravartate/ u9.3cd/.tatrokt hetava stre samsena catur^vidh// u9.4ab/.aparvasu ca parvi naktrm upadrava/ u9.4cd/.dvinisto viuddha^tm jved varaata hi sa// u9.5ab/.triat tribhgena jyyd ardhe pacad yua/ u9.5cd/.saptatis tryaabhgeu atyantnugate ata// u9.6ab/.uir;elj pradya^eva vyantarya prakyate/ u9.6cd/.nakatra^sajay jey manujair arthaas tath// u9.7ab/.aguha^udaramrge tu yvatyo yasya rjaya/ u9.7cd/.tasypatyni jnyt tvanti na^atra saaya// u9.8ab/.drghyua vijnyd drghalekh tu y bhavet/ u9.8cd/.hrasvyua vijnyd dhrasvalekh tu y bhavet// u9.9ab/.aguhamle yavako rtrau janmbhinirdied/ u9.9cd/.div tu janma nirdiam aguha^yavake dhrava// u9.10ab/.avyakto yavako yatra tatra lagna vinirdiet/ u9.10cd/.lagna pusajako jeyo +aho^rtra vinirdiet// u9.11ab/.divasa janma nirdied rtrau str^sajako bhavet/(p.173) u9.11cd/.rtri sandhy samkhyt bhgair anyair na saaya/ u9.11ef/.pusajd udaya tem ahortrntika vadet// u9.12ab/.aguhamle yavake ale saukhya vidhyate/ u9.12cd/.avd bhadra vijnyd aguha^yavakev iha// u9.13ab/.yavaml ca matsya syd aguha^yavako ratau/ u9.13cd/.blayauvanamadhynte sukha tasybhinirdiet// u9.14ab/.yasya syd yavaka ca^api ca^apo v svastikas tath/ u9.14cd/.taleu yeu dyante dhanys te puru hy am// u9.15ab/.matsyo dhnya bhaved bhogymidau yave dhana/ u9.15cd/.bhoga^saubhgya jnyn mndau na^atra saaya// u9.16ab/.patkbhir dhvajair v^api aktibhis tomarais tath/ u9.16cd/.talasthir akuai ca^api vijeya pthivpati/ u9.16ef/.rja^vaaprasta ca rja^mtra vinirdiet// u9.17ab/.prekyante khy paca haste catvra eva ca/ u9.17cd/.katriyo v bhaved bhog rjabhi ca^api satkta// u9.18ab/.vaiyo +atha katriyo vgm dhana^dhnya na saaya/ u9.18cd/.dro vipulabhg syt parvalo +atha naihika// u9.19ab/.satatam abhipjya syt sarve ca priyavada/ u9.19cd/.vila lakuco v bahubhir na bahus tath// u9.20ab/.ymavar +atha bhinn v s lekh dukhabhgin/ u9.20cd/.ktilekh yasya dyante yasya pr karathit/ u9.20ef/.mah^bhogo mah^vidvn jved varaata ca sa// u9.21ab/.ajapada rja^chatra akhacakra^puraskta/(p.174) u9.21cd/.taleu yasya dyante ta vidyt pthivpati// u9.22ab/.bhagas tu bhgyya dhvajai patkair hastyavamlkuata ca rj/ u9.22cd/.matsyo nu pnya yavo dhanya vedis tu yajya gav ca goha// u9.23ab/.anmikparva atikramed yadi kanihik varaata sa jvati/ u9.23cd/.sametvatir vari saptabhir yath nadn bharitya nirdied// u9.24ab/.arravara^prabhav tu lekh savaiikh vara^vihnak ca/ u9.24cd/.samkya ncottamamadhyamn dridyrmadhye carat vijnat// u9.25ab/.abhyajanodvartana satkar[aira]dhyaka crai ca vimjya pi/ u9.25cd/.praklya caika^antaragha^lekhm ekgracittas tu kara parket// u9.26ab/.valayasamanardhipa bhajantya samanugat maibandhane tu tisra/ u9.26cd/.dvir api ca [sa] bhava^antare mah^tm vippuladhana^riya ha vastra^lbha// u9.27ab/.dadati satatam unnatas tu pir bhavati cirya tu drghapnapi/ u9.27cd/.paripatati irviruddhapir dhanam adhigacchati msa^gƬhapi// u9.28ab/.suda[kara^talai ca]sdhavaste kuilaktair vinimlitai ca dhrt/ u9.28cd/.bhavati rudhirasannibha surakta ciram iha piitapirvara syt// u9.29ab/.dhtaruciraman ilravindair jvalanakaya suvara^pir[ji]+/ u9.29cd/.bhavati bahu^dhano nigƬhapi ciram iha jvati pna^bhoga^bhog// u9.30ab/.subhaga iha tathoadrghapir dhruvam iha talapikas tu aha/ u9.30cd/.iha hi bahu^dhano balena yukta sutanu susacitapirekhako ya// u9.31ab/.dhanam upanayatha pilekh kta^janit jalavac ca y sudrgh/(p.175) u9.31cd/.jalavadanugat suvara^var dhanam adhigacchati nimnaonnat y// u9.32ab/.dhanam upalabhate surakta^pir vipulamatho ca nirantarguli syt/ u9.32cd/.bali^puruam api tyajeddhi vitta ditaviva ca viravara^lekh// u9.33ab/.apagataghta^vara^pilekho bhavati naro dhanavn balena yukta/ u9.33cd/.asubhti sad bhavet tath bhƫaa^vta[rpavat ubh]eka^bhry// u9.34ab/.bhavati bahu^dhano dhanair vihna rutam adhigamya vilapilekha/ u9.34cd/.[su]jubhir ahinla^nirmal[bhi] kara^tala^rji[bhirvara sa dhanya]// u9.35/.aya bho pukarasrin kara^tala^lekhnm dhyya/ u9.36/.atha khalu bho pukarasrin vyasa^ruta nma^adhyya vykhsymi tac chryat/ atha ki/ kathayatu bhagavs triaku/ namo +arhat/ te namasktv/ u10 vyasa^ruta u10.1ab/.ida stra pravakymi vyasn ubha^aubha/ u10.1cd/.jayam parjaya ca^eva lbha^albha tath^eva ca// u10.2ab/.sukhadukha priypriya jvita maraa tath/ u10.2cd/.vyasn vacasiddhi pravakymi yathvidhi// u10.3ab/.dev pravadanti reh vyasn nam nama/ u10.3cd/.gat mnua loka vyas bali^bhojan// u10.4ab/.prasthitasya yad +adhvnam agrato vyaso bhavet/ u10.4cd/.vyharan kravka^stho nirdied artha^siddhit// u10.5ab/.svarea parituena phalavka^samrita/ u10.5cd/.punar gamana ca^eva siddhar artha^nivedita// u10.6ab/.vivddhavka^patri madhura ca^anuvsati/(p.176) u10.6cd/.aspa nirdied bhojya guamira tu gorasa// u10.7ab/.das tu tuapdena tmana parimrjati/ u10.7cd/.pyasa sarpi mira tatra vidynnasaaya// u10.8ab/.rka nirgharate tua ira ca parimrjati/ u10.8cd/.saphala vkam sthya dhruva msena bhojana// u10.9ab/.locayati vyharati phalavka^samrita/ u10.9cd/.vydhena ca hata msa nivedayati bhojana// u10.10ab/.ghora vyharate krya vyaso vka^mrita/ u10.10cd/.kalaha sagrma^bhaya tatra vidynna saaya// u10.11ab/.ukavke niditv kma dna ca vyharet/ u10.11cd/.kalaha sumahat ktv na ca^artha tatra sidhyati// u10.12ab/.kravke niditv kma dna ca vyharet/ u10.12cd/.kramea yugamtrea na ccrtha tatra sidhyati// u10.13ab/.ukavke niditv kmukka pravati/ u10.13cd/.tatkaa sannivedeti tatra caura^bhaya bhavet// u10.14ab/.ukavke niditv kmukka pravati/ u10.14cd/.phena darayed bhra kudhpŬ ca nirdiet// u10.15ab/.paka vidhyamno ya payan pathasya vati/ u10.15cd/.na tatra gamana kuryc caurai patham upadruta// u10.16ab/.rajju v phalaka v^api yadi karati vyasa/ u10.16cd/.na tatra gamana reya caurai patham upadruta// u10.17ab/.gomaye ukakëhe v yadi vati vyasa/ u10.17cd/.kalaha kuvaco vydhir na ca^artha tatra sidhyati// u10.18ab/.ta v yadi v këha darayec ca yad khaga/(p.177) u10.18cd/.purata ukapis tu tatra caura^bhaya bhavet// u10.19ab/.srthopari niditv kma dna ca vyharet/ u10.19cd/.nipatet srthamadhye +asmin caura^sainya na saaya// u10.20ab/.yad pradakia trasta vanti vividha khag/ u10.20cd/.ukavke niditv tatra vidyn mah^bhaya// u10.21ab/.bhtas trasta parta ca yas tu vyharate khaga/ u10.21cd/.paribdhan dia sarvs tatra bhayam upasthita// u10.22ab/.gacchanta samanugacchet pura sthitv tu vyharet/ u10.22cd/.na tatra gamana kkuryn mrgam atra pratana// u10.23ab/.vstumadhye pratisthne kma dna ca vyharet/ u10.23cd/.vydhi tatra vijnyd vse v gha^svmin// u10.24ab/.akaasya yath abda virabdha vati vyasa/ u10.24cd/.drd abhygata jtv prasiddhi ca^abhinirdiet// u10.25ab/.gargare ghaake ca^eva sthlikapihareu v/ u10.25cd/.niao vate kka prasiddha gamana dhruva// u10.26ab/.sane ayane v^api sthito vati vyasa/ u10.26cd/.prasiddha gamana bryt proitena samgama// u10.27ab/.brahma^sthne niditv dhruva vati vyasa/ u10.27cd/.artha^lbha vijnyd dhana^lbha ca karet// u10.28ab/.brahma^sthne niditv kma dna ca vati/ u10.28cd/.sandhisthne harec cauras tatra vai nsti saaya// u10.29ab/.devat^devatn ca devasya^upavanni ca/ u10.29cd/.yasya vca vadet tasya^artha^lbha vinirdiet// u10.30ab/.lkharidrmajihharitlamanail/ u10.30cd/.yasyharet purastasya svara^lbha vinirdiet// u10.31ab/.ptra ca ptraka ca^eva mttikvarabhjana/(p.178) u10.31cd/.yasya yasya haret tasya dravya^lbha vinirdiet// u10.32ab/.saghbhtv yugamtra ubha tihati vyasa/ u10.32cd/.këha v vyas yatra gham ropayanti ca/ u10.32ef/.nigadanty atra vijnyd ycakt tu mah^bhaya// u10.33ab/.nla pta lohita ca pratisaharani ca/ u10.33cd/.nighanti yatra kk vydhi tatra vinirdiet// u10.34ab/.grmante bhayam khyti kko v vati dhruva/ u10.34cd/.pratyekato v vanti vidyt tatra mah^bhaya// u10.35ab/.vyaso +asthi ghtv vai pragacched anudakia/ u10.35cd/.nidan saphale vke sa vaden msa^bhojana// u10.36ab/.yasya re niditv kara karati vyasa/ u10.36cd/.abhyantare sapta^rtrn maraa tasya nirdiet// u10.37ab/.karake ca^udake ca^eva snigdhadeeu vati/ u10.37cd/.rdhva^mukha nirkantu jagadvi vinirdiet// u10.38ab/.svarea parituena trthavkeu vati/ u10.38cd/.rdhva^mukha tath vakti vta^vi vinirdiet// u10.39ab/.kya kilakilyantu snigdhadeeu vati/ u10.39cd/.vako vidhnvanvyasa sadyo vi vinirdiet// u10.40ab/.svarea parituena snigdha madhura vati/ u10.40cd/.sakara^sadrava bhga vati bhojana bhavet// u10.41ab/.prakre toraa^agre v yadi vati vyasa/ u10.41cd/.abhka gharate tua sagrma tatra nirdiet// u10.42ab/.maalni vvartni bahir v nagarasya ca/ u10.42cd/.vaira ca vigraha ghora tatra ca^eva vinirdiet// u10.43ab/.grme v nagare v^api kurvate yatra maala/(p.179) u10.43cd/.rdhva^mukha vanto vai viaatva samutthita// u10.44ab/.prvea ca^eva grmasya yad syati vyas/ u10.44cd/.alpodakenotplavanti vanni nagari ca// u10.45ab/.purastd dakie prve yadi syati vyas/ u10.45cd/.varati prathame mse pacd devo na varati/ u10.45ef/.ka^dhnyni vardhante mëadhnya vinayati// u10.46ab/.dakie vka^ikahre yad syati vyas/ u10.46cd/.makakakam ak caura ca bahulbhavet// u10.47ab/.pacima^uttaraprve tu yad syati vyas/ u10.47cd/.madhyama ca bhaved vara madhya^asya ca jyate// u10.48ab/.pacima^uttaraprve tu yad syati vyas/ u10.48cd/.aanir nipatet tatra bhaya ca mgapak// u10.49ab/.uttare vka^ikhare yad syati vyas/ u10.49cd/.prvam upta vijnyc chasya samupajyate// u10.50ab/.upari vka^ikhare yad syati vyas/ u10.50cd/.alpa^udaka vijnyt sthale bjni ropayet// u10.51ab/.yad tu madhye vkasya nilaya karoti vyas/ u10.51cd/.madhyama varate vara madhya^asya prajyate// u10.52ab/.skandha^mle tu vkasya yad syati vyas/ u10.52cd/.anvir bhaved ghor durbhika tatra nirdiet// u10.53ab/.catura paca v potn yad syati vyas/ u10.53cd/.subhika ca bhavet tatra phalnm udita bhavet// u10.54/.aya bho pukarasrin vyasa^ruta nma^adhyya/ u10.55/.atha khalu bho pukarasrin dvra^lakaa nma^adhyya vykhysymi tac chryat/ atha ki/ kathayatu bhagavs triaku/ u11 dvra^lakaa (p.180) u11.1ab/.mhendram atha divya ca mgalya prvata smta/ u11.1cd/.dakie tu dio bhge pƫ ca pitryam eva ca// u11.2ab/.sugrva pupa^danta ca pacimentra nirdiet/ u11.2cd/.bhalltaka rja^yakma vidyd uttarata ubha// u11.3ab/.janma^sapadvipatketrakemapratyarisdhana/ u11.3cd/.atha vai dhanmitra ca parama maitram eva ca// u11.4ab/.uvca vidhivat prjo viva^karm mah^mati/ u11.4cd/.vstn guadauau ca pravakymy anuprvaa// u11.5ab/.sama syc caturasra ca vistr ca^eva mttik/ u11.5cd/.kravkkula dhanya brhmaasya praasyate// u11.6ab/.prvyatanatay vstu rathacakrkti ca yat/ u11.6cd/.rakta^pur bhaved yatra rj tat tu praasyate// u11.7ab/.trikoa kuasastram uttna madhura ca yat/ u11.7cd/.vyym ato jala ca^eva vstu tasya dhanauadh// u11.8ab/.agrkra^sasthna gomukha akakti/ u11.8cd/.anvsya ca tat prokta yac ca putrakayvaha// u11.9ab/.yat tu kajalakakais tat tyakta varodakena ca/(p.181) u11.9cd/.apasavya^udaka ca^eva drata parivarjayet// u11.10ab/.viprasya caturasra tu ktriya parimaala/ u11.10cd/.daa dvdaaka vaiye drasya tatra lekhana// u11.11ab/.vstuprva^uttare dee gokula tatr krayet/ u11.11cd/.tath^eva ca^agnil tu prva^dakiato die// u11.12ab/.varavyyudhgrn dakena niveayet/ u11.12cd/.pacima^uttarata ca^atra vaigbha niveayet// u11.13ab/.uttary tu kartavya varca sthnm anuttara/ u11.13cd/.ainym eva sarvi prsda ca puromukha// u11.14ab/.avidhiparivartena tatra vaira vadho bhavet/ u11.14cd/.racitasarva^dvrm ymo dviguo mata// u11.15ab/.kuryt surabhavann yathea dvraky api/ u11.15cd/.taddvra^bhuparyante striyo d dovah// u11.16ab/.vidviasya salokasya dvre syn nu karagraha/ u11.16cd/.mahendre pure v rjya srye sraprabhvat// u11.17ab/.satye mdur mge sro +antarke dhana^kaya/ u11.17cd/.vyavye tu bahu^vydhir bhage bhgyaviparyaya// u11.18ab/.pupe tu subhago nitya vitathe +apy aubho bhavet/ u11.18cd/.oke bhta^vikra syt soe tasya viaat// u11.19ab/.balltake ghe vso rja^yakme samvti/(p.182) u11.19cd/.hrade reu parirva ditye tu kalir dhruva// u11.20ab/.nga^rje nga^bhaya mahaceed drgham yua/ u11.20cd/.bhaved asya ca yad dvra tatra^agni^bhayam diet// u11.21ab/.kaya vidyt tasya tasya dhanasya ca kulasya ca/ u11.21cd/.yame mtyu vijnyt kule reha^uttamasya ca/ u11.21ef/.bhgirje t matimn gandharve gandhamlyat// u11.22ab/.bhge krodha kali ca^eva pitari bhoga^sampada/ u11.22cd/.dauvrike svalpa^dhana sugrve rja^pjita// u11.23ab/.pupa^dante dhanvptir varue jalacitrat/ u11.23cd/.asurare maraa ghora roge tu bahu^doat// u11.24ab/.bal ca upahr ca pravakyi yathgha/ u11.24cd/.cicitrair vidiair gandhai praipjya bali haret// u11.25ab/.kalatre hetubjni madhyame +arjitam eva tu/ u11.25cd/.mahendre mukta^pupi pvake ca payo dadhi// u11.26ab/.ditye parideya tu bhakta ca^eva priyagava/ u11.26cd/.antarke jala divya pupi jalajni ca// u11.27ab/.nand pratipd jey ah trayoda jay/ u11.27cd/.tsu tsu dhruva kuryt prjo hy eva vicakaa// u11.28/.aya bho pukarasrin dvra^lakaa nma^adhyya/ u11.29/.atha khalu bho pukarasrin dvdaa^rika nma^adhyya vykhsymi/ tac chryat/ atha ki / kathyatu bhagavn triaku/ u12 dvdaa^rika (p.183) u12.1ab/.ata para pravakymi cittavijna^kaka/ u12.1cd/.yath dntenaivaina nar samudhta// u12.2ab/.tad aha sapravakymi cittavijnam uttama/ u12.2cd/.dvdaaiva tu citts te ye loke pracaranti vai// u12.3ab/.tn aha sapravakymi ӭu tattvena me tata/ u12.3cd/.dvdaa^eva tu kuryc ca maalni vicakaa/. u12.4ab/.prathama meo nma syd dvitya tu va smta/ u12.4cd/.ttya mithuna nma caturtha ca^api karkaa// u12.5ab/.pacama ca^api sihas tu aha kany iti smta/ u12.5cd/.tul tu saptama jey vcikas tu tahtëama// u12.6ab/.dnav tu navama jey daama makara smta/ u12.6cd/.kumbha caikdaa jeyo dvdaa mna ucyate// u12.7ab/.hor arra jtasya dvitye cintita dhana/ u12.7cd/.ttye bhrtura ca^eva caturthe svajanas tath// u12.8ab/.cintyate pacame putra ahe maale atrut/ u12.8cd/.saptame drasayogo hy aame naidhana smta// u12.9ab/.navame cintyate dharmo daame darmaja phala/ u12.9cd/.ekdae ca^artha^lbho dvdae vyartha^sabhava// u12.10ab/.ete dvdaa^citts tu yath d maharibhi/ u12.10cd/.sarva^bhttmabht ca yathjeysta dehin// u12.11ab/.gastya pcchate kacit prathama maala spet/(p.184) u12.11cd/.iras tu spate ya ca abda ca upalakyate// u12.12ab/.vydhita ca^eva hy tmnam gney ca vinaaya/ u12.12cd/.yadi bryt tad tasya tmrtha cintita bhavet// u12.13ab/.käcana rajata tmra lauha ca^eva bha havet/ u12.13cd/.sa ca sarva^gata ca^eva agnir anti nicita// u12.14ab/.etda dvotptam gneya tasya nirdiet/ u12.14cd/.yda ca bhavec chabdas tda tena cintita// u12.15ab/.purua kacid gatya dvitya maala spet/ u12.15cd/.grv v parimrjayed gala ca cibuka puna// u12.16ab/.yadi abda ca ryeta d gvas tath^eva ca/ u12.16cd/.da ca dXvotpta goabda tatra nirdiet/ u12.16ef/.atha v yda abdas tda tena cintitam// u12.17ab/.purua kacid gatya ttya maala spet/ u12.17cd/.mrjayen mukhadea tu str^citta tasya nirdiet// u12.18ab/.atha abdo bhavet tatra ryant tds tu te/ u12.18cd/.jta prajtam upajta tath jto bhaviyati// u12.19ab/.etda dZvotpta garbha tasya vinirdiet/ u12.19cd/.atha v yda abdas tda tena cintita// u12.20ab/.purua kacid gatya caturtha maala spet/ u12.20cd/.kacchapa spate yas tu kalaha tatra nirdiet/ u12.20ef/.svajana vyavahras tu sati kalahe na saaya// u12.21ab/.ka kaeti abd bhavanti ca nirantara/(p.185) u12.21cd/.etda dv^utpta kalaha tatra nridiet// u12.22ab/.purua kacid gatya pacama maala spet/ u12.22cd/.hdaya spate yas tu apatya tatra cintita// u12.23ab/.pravsaka ca vijeya paragrma^gato mta/ u12.23cd/.astra^dravya ca yat tasya brhmana kule sthita// u12.24ab/.atha abdo bhavet tatra ya dv tu maharibhi/ u12.24cd/.putraputreti yacchabdo yad gata gatam eva ca/ u12.24ef/.etda dv^utpta maraa tatra nirdiet// u12.25ab/.purua ka cid gatya aha tu maala spet/ u12.25cd/.spate ca^api prvni gtracint tu cintit// u12.26ab/.vigrahas tu mah^ghora atru ca^api pravadhyate/ u12.26cd/.atha v tatra ye abd rotavys te na saaya// u12.27ab/.aya tu prakara ca^eva hata ca vihatas tath/ u12.27cd/.etda dZv^utptam arivigraham diet/ u12.27ef/.atha v yda abdas tda tena cintita// u12.28ab/.purua kacid gaty saptama maala spet/ u12.28cd/.hastena mardayed hasta tath nì ca mardayed// u12.29ab/.niveacint vijey anyagrma^gat bhavet/ u12.29cd/.tatreme bhavanti abd rotavy bhmim icchat// u12.30ab/.sthita nivia varta ca kta hasta^gata tath/ u12.30cd/.etda dv^utpta nivea tasya nirdiet/ u12.30ef/.ydo v ruta abdas tda tena cintita// u12.31ab/.purua kacid gatya aama maala spet/(p.186) u12.31cd/.udara ca^eva phicaka dve ime parimrjayet// u12.32ab/.nidhana dyate tasya maraa ca^api dyate/ u12.32cd/.yadi bhaved bhaven mtyur ya ca^anya^priya^sagama// u12.33ab/.tatreme abd rotavy mta eva bhaviyati/ u12.33cd/.etda dv^utpta vypatti tasya nirdiet// u12.34ab/.purua ka cid gatya navama maala spet/ u12.34cd/.ru ca spate bhy dharma^cint ca cintit// u12.35ab/.tatra abd ca rotavy bhavanti hi na saaya// u12.35cd/.yaja hi yjaka ca^eva yajamnas tathiva ca/ u12.35ef/.abdnevavidhn rtv yaja^cint tu nirdiet// u12.36ab/.purua kacid gatya daama maala spet/ u12.36cd/.karmacint vicintyeti gha^karma na saaya// u12.37ab/.spate jnun ca^eva karma^cint tu nirdiet/ u12.37cd/.tatra abd ahbvantme rotavy ca na saaya// u12.38ab/.bhmikarma ca ketra ca ketrakarma tathiva ca/ u12.38cd/.etda dZv^utpta karma^cint vinirdiset// u12.39ab/.purua kacid gatya ekdaa tu saspet/ u12.39cd/.jaghe tu spate bhyo hy artha^lbha vinirdiet// u12.40ab/.tatreme abd rotavy bhavantha na saaya/ u12.40cd/.paasuvara^celni dhnya samaikuala// u12.41ab/.etda rava rtv hiraya tasya nirdiet/ u12.41cd/.atha v yda abdas tda phalam diet// u12.42ab/.purua kacid gatya dvdaa maala spet/(p.187) u12.42cd/.pdau ca spate pcchan citta v^apy anarthika// u12.43ab/.yas tu tac cintito hy artha^ gantuk ca y/ u12.43cd/.atha v abd rotavy nimitta^jna^pragai// u12.44ab/.nira ca^eva ghoa ca nira tasya nirdiet/ u12.44cd/.atha v yda abdas tda tena cintita// u12.45/.aya bho pukarasrin dvdaa^riko nma^adhyya/ u12.46/.atha khalu bho pukarasrin kany^lakaa nma^adhyya vykhsymi/ tac chryat / atha ki/ kathayatu bhagvs triaku// u13 kany^lakaa u13.1ab/.tatva vijyate yena yena ubham upasthita/ u13.1cd/.nindita ca praasta ca str vakymi lakaa// u13.2ab/.pitara mtaram ca^eva mtula bhrtara tath/ u13.2cd/.vimbd vimba parketa triaku^vacana yath// u13.3ab/.muhrte tithi^sampanne nakatre ca^api pjite/ u13.3cd/.tad vijai saha sagamya kany payeta stra^vit// u13.4ab/.hastau pdau nirketa nakhni hy aguls tath/ u13.4cd/.pilekh ca jaghae ca kainbhyrum eva ca// u13.5ab/.ohau jihv ca dant ca kapolau nsik tath/ u13.5cd/.akibhravau lala ca karau kes tath^eva ca// u13.6ab/.romarj savara vara mantrita gatim eva ca/(p.188) u13.6cd/.mati sattva samketa kanyn stra^kovida/ u13.6ef/.tatra prva parketa svayam eva vicakaa// u13.7ab/.kasasvar meghavar nr madhura^locan/ u13.7cd/.aau putrn prasyeta dsdsai samvt// u13.8ab/.avyvart catvro yasy sarve ca^eva pradaki/ u13.8cd/.samagtravibhaktg putrnaau prasyate// u13.9ab/.makakukir y nr saivaryam adhigacchati/ u13.9cd/.dhanyn s janayet putrs te prti ca bhujate// u13.10ab/.yasy pitale vyakta kacchapa svastiko dhavaja/ u13.10cd/.akua kuala ml dyante supratihit/ u13.10ef/.eka s janayet putra ta ca rjnam diet// u13.11ab/.yasy pau prakyeta koha^gra satoraa/ u13.11cd/.api dsakule jt rja^patn bhaviyati// u13.12ab/.dvtriad daan yasy sarve gokrapar/ u13.12cd/.samaikhari snigdhbh rjna s prasyate// u13.13ab/.snigdh kraavaprek harik tanutvac/ u13.13cd/.rakta^uhajihv sumukh rjnam upatihati// u13.14ab/.skm ca tugans ca muktam raktimodar/ u13.14cd/.subhr suvarakent s tu kany bahu^praj// u13.15ab/.agulya sahit knt nakh kamalasannibh/ u13.15cd/.sujurakta^cara s kany sukha^medhate// u13.16ab/.yasyvartau samau snighdau ubhau prvau susasthitau/ u13.16cd/......................rja^patn tu s bhavet// u13.17ab/.pradakia prakrameta prekate ca pradakia/(p.189) u13.17cd/.pradakia^samcr kany bhry^artham vahet// u13.18ab/.r jaghe ca prve ca tath vikrama sasthita/ u13.18cd/.rakta^ante vipule netre s kany sukhamedhate// u13.19ab/.mga^ak mga^jagh ca mga^grv mga^udar/ u13.19cd/.yukta^nm tu y nr rjnam upatihite// u13.20ab/.yasya^agra^lalit ke mukha ca parimaala/ u13.20cd/.nbhi pradakia^vart s kany kula^vardhin// u13.21ab/.na^atidrgh na^atihrasv supratiha^tanu^tvac/ u13.21cd/.sukha^saspara^kea^agr saubhgya na^ativartate// u13.22ab/.knta^jihv tu y nr rakta^uh priya^bhëi/ u13.22cd/.td varayet prjo gha^artha sukhamedhin// u13.23ab/.nla^utpala^suvara^bh drgha^aguli tal tu y/ u13.23cd/.sahasr bahn tu svmin s bhaviyati// u13.24ab/.dhana^dhnyai samyukt yu yaas riy/ u13.24cd/.kany lakaa^sampann prpya vardhati mnava// u13.25ab/.krtits tu may dhany magalya^laka striya/ u13.25cd/.apraasta pravakymi yath^uddeena lakaa// u13.26ab/.rdhva^prek adhaprek y ca tiryak ca preki/ u13.26cd/.udbhrnt vipulk ca varjany vicakaai// u13.27ab/.bhinna^agraatik rk kea yasy pralambhik// u13.27cd/.citra^aval citra^gtr bhavati kma^cri// u13.28ab/.kmuk pigal ca^eva gaur caiva^atiklik/ u13.28cd/.atidrgh atihrasv varjanya vicakaai// u13.29ab/.yasya^astri pralambanti lalam udara sphicau/(p.190) u13.29cd/.tr ca s purun hanti devara vaura pati// u13.30ab/.prvato roma^rj tu vinat ca kair bhavet/ u13.30cd/.drgham yur avpnoti drgha^kla ca dukhit// u13.31ab/.kka^jagh ca y nr rakta^ak vardhasvar/ u13.31cd/.nisukh ca nir ca varjit naa^bndhav// u13.32ab/.atisthla^udara yasy pralambo nimra^sannibha/ u13.32cd/.atyantam ava nr bahu^putr sudukhit// u13.33ab/.y tu sarva^samcr md^vag samat gat/ u13.33cd/.sarvai samair guair yukt vijey kma^cri// u13.34ab/.yasy roma^cite jaghe mukha ca parimaala/ u13.34cd/.putra v bhrtara v^api jram icchati td// u13.35ab/.yasy bhu^prakohau dvau roma^rj^samvtau/ u13.35cd/.uttarohe ca romi s tu bhakayate pati// u13.36ab/.yasya hastau ca pdu ca chidrau danta^antari ca/ u13.36cd/.patin^uprjita dravya na tasy ramate ghe// u13.37ab/.tasys tu vrajamny sphuante parva^sandhaya/ u13.37cd/.s jey dukha^bahul sukha naiva^adhigacchati// u13.38ab/.yasy kanihik pde bhmi na spate +aguli/ u13.38cd/.kaumra s pati syaktv tmana kurute priya// u13.39ab/.anmguli pdasya mah na spate +aguli/ u13.39cd/.na s ramati kaumra bandhaktvena jvati// u13.40ab/.yasy pradein pde +agulha samatikramet/ u13.40cd/.kumr kurute jra yauvanasth vieata// u13.41ab/.varta phato yasy nbh s ca^anubandhati/(p.191) u13.41cd/.na s ramati kaumra dvitya labhate pati// u13.42ab/.vikt sthirajl ca rka^gaa^iroruh/ u13.42cd/.api rja^kule jt dstvam adhigacchati// u13.43ab/.yasys tu hasamny gae jyati kpaka/ u13.43cd/.agnikrye +api s gatv kipra doa kariyati// u13.44ab/.sama^asama^gat subhrr gaa^vart ca ya bhavet/ u13.44cd/.pralambhoh tu y nr naikatra ramate cira// u13.45ab/.lamba^udar sthlair rakta^ak pigala^nan/ u13.45cd/.aau bhakayate vrn navame tihate cira// u13.46ab/.na devik na nadik na ca daivata^nmik/ u13.46cd/.vka^gulma^sanm ca varjayy vicakaai// u13.47ab/.nakatra^nm y nr y ca gotra^sanmik/ u13.47cd/.sugupt rakit v^api manas ppm caret// u13.48ab/.drn vivarjayed etn y may parikrtit/ u13.48cd/.praast ys tu prvokts tdyn nara sad// u13.49ab/.padma^akua^svastika^vardhamnai cakra^dhvajbhy kalaena pau// u13.49cd/.akha^tapatra^uttama^lakaai ca sampattaye sdhu bhavanti kany// u13.50/.aya bho pukarasrin kany^lakaa nma^adhyya/ u13.51/.atha khalu bho pukarasrin vastra^adhyya vykhsymi/ tac chryat/ atha ki/ kathayatu bhagavn triaku// u14 vastra^adhyya (p.192) u14.1ab/.kttiksu dahaty agnir artha^lbhya rohi/ u14.1cd/.mgair mƫda rdr pra^vinin// u14.2ab/.punarvasu ca dhany syt puye vai vastravn bhavet/ u14.2cd/.alesu bhaven moa mana maghay vrajet// u14.3ab/.phlgunsu bhaved vidy uttarsu ca vastravn/ u14.3cd/.hastsu hasta^karmi citry gamana dhruva// u14.4ab/.svty ca obhana vastra vikh priya^darana/ u14.4cd/.bahu^vastr ca^anurdh jyeh vastra^vinn// u14.5ab/.mlena kledayed vsa ëìh roga^sambhav/ u14.5cd/.uttar ma^bhoj syc chravae cakuo ruja// u14.6ab/.dhanih dhnya^bahul vidyc chatabhie bhaya/ u14.6cd/.prvabhdrapade toya putra^lbhya ca^uttar// u14.7ab/.revat dhana^lbhya avin vastra^lbhad/ u14.7cd/.bhara ca bhaya^kr caura^gamy ca s bhavet// u14.8/.aya bho pukarasrin vastra^adhyya/ u14.8/.atha khalu bho pukarasrin lugdhyya pravakymi/ tac chryat/ atha ki/kathayatu bhagavn triaku// u15 lugdhyya (p.193) u15.1ab/.kutra^utpann ime bj (?) asyn ca yavdaya/ u15.1cd/.yair ida dhriyate viva ktsna sthvara^jagama// u15.2ab/.vpayet tu katha bja lgala yojayet katha/ u15.2cd/.keu nakatra^yogeu tithi^yogeu keu ca// u15.3ab/.rada v^atha graima tu kasmin mse tu vpayet/ u15.3cd/.nimitta kati asyante kni v parivarjayet/ u15.3ef/.kasya v dpayed dhpa kena mantrea dpayet// u15.4ab/.pradakia^samvtt yadi lug prajyate/ u15.4cd/.tad nga^mukh lug dahati citra^mukhy api// u15.5ab/.darbha^sc^mukh v^api kraa tatra ko bhavet/ u15.5cd/.kati saubhikik luga kati daurbhikik smt/ u15.5ef/.kati var samkhyt kati var nidarit// u15.6ab/.naa^apanaa^bjasya varati yadi vsava/ u15.6cd/.nirghto v bhavet tvro +athav^api medin calet// u15.7ab/.asya phalasya ki tatra nimittam upalakayet/ u15.7cd/.sarvam etat samsena rotum icchmi tattvata// u15.8ab/.pukarasrio brhmaasya vacana rtv triaku^mtaga^adhipatir ida vacanam abravt/ u15.9ab/.pur deva^asurar ngair yaka^rkasa^kinnarai/ u15.9cd/.sgard amta da manthite tu samudbhava// u15.10ab/.amte bhakyame tu bhga prrthitavn dvija/(p.194) u15.10cd/.tato datt surair bhg amtd daavindava// u15.11ab/.tata utpann ime bj bhuvi loka^sukha^vah/ u15.11cd/.yava^brhi^til ca^eva godhm mudga^mëak// u15.12ab/.ymaka saptama vidyd iku ca^aamaka smta/ u15.12cd/.es tu sagat jt bahava asya^jtaya// u15.13ab/.haritakeu sarveu ye ca^anye sattva^jtaya/ u15.13cd/.parito navamo vindu sarva^dehe +amto +abhavat/ u15.13ef/.mleu ca^eva sarveu vindur eka praptita// u15.14ab/.ëìhe ukla^pake +asya vrhi^dhnyni vpayet/ u15.14cd/.rada^dni sarvi mse bhdrapade tath// u15.15ab/.krttike mrgare v grma dhnyni vpayet/ u15.15cd/.pacabhy ukla^saptamy ahym ekdaūu ca// u15.16ab/.trayoday dvityy tath hi navamūu ca/ u15.16cd/.vieatas tu nimneu sarva^bjni hy utsjet// u15.17ab/.bhara puya^mleu hasta^aivan^maghsu ca/ u15.17cd/.kttiksu vikhsu vieea tu rada// u15.18ab/.saumye maitre +anurdhe ca dhanih^ravasu ca/ u15.18cd/.utsarga sarva^bjnm uttareu praasyate/ u15.18ef/.varjayej janma^nakatra sagraha ca vivarhayet// u15.19ab/.grma^ketre ca yad bja ghe ca gha^devat/ u15.19cd/.nimittam upalaketa magalni ubhni ca// u15.20ab/.brhmaa katriya kanym arcimanta ca pvaka/(p.195) u15.20cd/.vraa^indra va ca^eva haya v svabhyalakta// u15.21ab/.pra^kumbha dhvaja chatram mmsa sur tath/ u15.21cd/.uddht dhra ca^eva baddham eka^pau dadhi// u15.22ab/.cakra^rƬha ca akaa kka^rƬh ca skar/ u15.22cd/.parasya^ropaa dv sasya^sampattim diet// u15.23ab/.sarve dakiato dhany pura ca mga^pakia/ u15.23cd/.daana ukha^pup phalna ca^eva asyate// u15.24ab/.ajo v vmata asyo jambuka ca praasyate/ u15.24cd/.vikta kubja^kuhi ca mukha marudhara tath// u15.25ab/.nara nirbhartsita dna okrta vydhi^pŬita/ u15.25cd/.varha^vnda sarpa ca gardabha bhra^hnaka/ u15.25ef/.dv nivartayed bja punar grma praveayet// u15.26ab/.tilasya bahu(?) prasya bhe syd vapanam tath/ u15.26cd/.rtv hy etni vrajat sasya^sampattim diet// u15.27ab/.ristha grathita dhauta svasthama kurita tath/ u15.27cd/.rtv samrjita ca^eva ity uktina vidu// u15.28ab/.rtv mlna ca uka ca manda^vi ca nirdiet/ u15.28cd/.rtv nivartayed bja punar grma praveayet// u15.29ab/.nyamna ca yad bja varate yadi vsava/ u15.29cd/.svayam eva tu tac chasya kma klena bhujyate// u15.30ab/.nyamna ca yad bja kampate yadi medin/ u15.30cd/.bhramyate karaka sthnn na tac chakya tu vpitu// u15.31ab/.nyamnasya bjasya nirghto druo bhavet/(p.196) u15.31cd/.svmino maraa kipra asya^plasya nirdiet// u15.32ab/.atha v vykula kuryd rja^daa^nikntati/ u15.32cd/.dv nivartayed bja punar grma niveayet// u15.33ab/.brhmaebhyo yath^akti datv tu saprayojayet/ u15.33cd/.ktv suvipul ved darbhn strya sarvata/ u15.34ab/.samidbhir agni prajvlya juhuyd ghta^sarapa/ u15.34cd/.veda^nti japet prva asyntim ata pra/ u15.35ab/.jayet prara prva priyata vcayed dvijai/ u15.35cd/.prathama prmukha bja prakiped uttare +atha v// u15.36ab/.piplik yad ketre bja kurvanti sacaya/ u15.36cd/.suvi ca subhika ca sarva^sasyeu sampad/ u15.37ab/.haranti cet td bja te asya^apah api/ u15.37cd/.praspara ca hisanti dhnya ca nidhana vrajet// u15.38ab/.sthaleu sacaya dv mah^vi vinirdiet/ u15.38cd/.dv tu sacaya nimne +anvi ca nirdiet// u15.39ab/.yad tu proita bja sapta^rtrea jyate/ u15.39cd/.suvi ca subhika ca sarva^asyeu sampad// u15.40ab/.yad tu proita bjam ardha^msena jyate/ u15.40cd/.alpa nipadyate asya durbhika ca^atra jyate// u15.41ab/.tri^rtrc catrtrd v yadi luga prajyate/ u15.41cd/.ativir bhavet tatra para^cakra^bhaya vidu// u15.42ab/.lugasya tu ye pd paca sapta nav tath/ u15.42cd/.suvi ca subhika ca sarva^sasyeu sampad// u15.43ab/.syl lugasya tu ye pd catvroapad^atha v/(p.197) u15.43cd/.alpa nipadyate asya durbhika ca^atra nirdiet// u15.44ab/.lugasya yadi pds tu dyante dvdaa kvacit/ u15.44cd/.kvacin nipadyate asya drubhika kvacid diet/ u15.44ef/.vma^vart pradyante durbhika tatra nirdiet// u15.45ab/.yad prva^mkh lug kema vi ca nirdiet/ u15.45cd/.yad pacn mukh lug ativi ca nirdeet// u15.46ab/.kema subhika caiva^atra yad luga^uttarmukh u15.46cd/.haritla^suvara^bh bhadra^ocir iva^utthit// u15.47ab/.darbha^sc^mukh ca^api dyate yatra kutracit/ u15.47cd/.kvacin nipadyate asya durbhika tatra nirdiet// u15.48ab/.yad nga^mukh lug dyate yatra v kavcit/ u15.48cd/.kvacin niyadyate asya durbhika ca^atra nirdiet/ u15.48ef/.tatra^aani^bhaya ca^api bhaya meghn na saaya// u15.49ab/.ki^mlam ida sarva trailokya sacarcara/ u15.49cd/.na^asti ki^samvtti svayam ukta svayambhuv// u15.50ab/.nker dharmam pnoti nke sukham pnuyt/ u15.50cd/.dharmam artha tath kma sarva prpnoti karaka// u15.51ab/.iti lugdhyya// u15.52ab/.punar api pukarasr brhmaas triaku mtaga^adhipatim etad avocat/ u15.53ab/.katha pthivy ng ca kena v vinivrit/(p.198) u15.53cd/.kuto mla^samutthna nirghta kutra jyate// u15.54ab/.kuta ca^abhri jyante nn^var dio daa/ u15.54cd/.kasya^ea mahata abda ryate dundubhis vara// u15.55ab/.ko hi sjati durbhika subhika ca^eva prin/ u15.55cd/.kas tatra sa muni^reho nma gotra bravhi me// u15.56ab/.daivatni ca me brhi vidhnni svayambhuva/ u15.56cd/.yaja ca yaja^bhga ca hotavya ca yath bali// u15.57ab/.pthivy daivata brhi rame daivata brhi/ u15.57cd/.deve tu daivata brhi kena devo s kalpit// u15.58ab/.ptrasya daivata brhi pra^kumbhasya daivata/ u15.58cd/.karake daivata brhi tath sthly ca daivata// u15.59ab/.asyasya daivata brhi asya^plasya daivata/ u15.59cd/.vyu^skandhai ca katibhi ukro vega pramucati// u15.60ab/.atha triakur mtaga^adhipatir brhmaa pukarasriam etad avocat/ u15.61ab/.pthiv v vyur kam apo jyoti ca pacama/ u15.61cd/.tatra savartate pia tato megha pravartate// u15.62ab/.ea vypnoti ca^ka vyun janyate ghana/ u15.62cd/.ditya^ramayo vri samudrasya nabhas^tale// u15.63ab/.tajjala nga^sakipta tato varua^sakaya/ u15.63cd/.vyur nabho garjayate agnir vidyotate dia// u15.64ab/.marut kipyate pia sannipta ca garjate/(p.199) u15.64cd/.virodhana tu vyo ca agna ca anilasya ca// u15.65ab/.ke vartate pia pact patati medin/ u15.65cd/.yad grahm adhipatir nakatra^jyotim api/ u15.65ef/.tato mruta^sasargt parjanyam api varati// u15.66ab/.varate aila^ikhare yatra saprasthito jana/ u15.66cd/.yatra satya ca dharma ca havirmegha ca vartate// u15.67ab/.tatra bjni rohanti anna^pna samdhyati/ u15.67cd/.eva pianirdy tato vtan smt/ u15.67ef/.dantan tty tu aanis tu caturthik// u15.68ab/.pacam krimaya prokt ah tu alabhs tath/ u15.68cd/.saptam syd anvir ativhis tathëam// u15.69/.navam sambara prokt ity ha bhagavms triaku/ u15.70ab/.etstv aanyo vykhyts ts vai devat ӭu/ u15.70cd/.pian brahmas e jyehdyadevat// u15.71ab/.dantan tu sainyn grah vtan smt/ u15.71cd/.adea ................... devat// u15.72ab/.alabh ketudaivaty dity ditidevat/ u15.72cd/.sasakm ativarasya anves tu jyoti[a}/ u15.73ab/.[samba]rasya tu parjanyam khyt nava devat/ u15.73cd/.aany devat prokt ka^gamana^artha bodhata// u15.74ab/.prvam adhndra^daivatya dakio yama^daivata/ u15.74cd/.varua pacime vidyd uttare dhanada smta/(p.200) u15.74ef/..... ty daivata viZur rama viva^daivata// u15.75ab/.samih^daivat devs tebhyo dev prakalpit/ u15.75cd/.samidh^daivat ..........to 'gni^hutana// u15.76ab/.vedy tu daivata ......... krditya^daivata/ u15.76cd/.ptrasya devat dharma pra^kumbhe janrdana// u15.77ab/.caru ceti ...........dhpa^sthnasya jyotia/ u15.77cd/.asya ....... asya^plo mah^mati/ u15.77ef/.vyu^skandhai caturbhis tu ukro vega pramucati// u15.78ab/.atra madhye pthivyya ramo viva^daivata/ u15.78cd/.tasmin dee ...... yasmin prto va^dhvaja// u15.79ab/.aty ha bhagavs triaku/ punar api pukarasr brhmaas triakum evam ha/ u15.80ab/.kim artham rame nitya hyate havya^vhana/ u15.80cd/.ta^këhni sahtya megha dv samutthita// u15.81ab/.ati .......... nyate agni sudrua/ u15.81cd/.sarva^loka^hita^arthya dhytv divyena caku/ u15.81ef/.praamec ca samsena tad bhava^artha tu ..... // u15.82/.evam ukte triakur mtaga^adhipatir brhmaa pukarasriam etad avocat/ u16 dhmikdhyya (p.201) u16.1ab/.pur hi khava^dvpam arjunena mah^tman/ u16.1cd/................ jvalita jta^vedas// u16.2ab/................ prasanna^mnn nidhi^gata/ u16.2cd/.tatra dagdh anek hi ng ko^sahasraa// u16.3ab/.pur mah^uragaga yaka^rkasa^pannag/ u16.3cd/.pda^hn kt kecid vhu^hn ktpare// u16.4ab/.vaikalya kara^nsbhy kta caiva^akiptana/ u16.4cd/.tad^prabhti bhtn da vai trsita mana// u16.5ab/.agnin tpit kecid vair anye ca sdit/ u16.5cd/.vcakena^api pur kdravey praptit// u16.6ab/.ca havi^gandhena muhyamn nabhontare/ u16.6cd/.tadvihn patanty anye guhyak dhara^tale// u16.7ab/.sahmpatis tu nmn sa asya^kle tadrame/ u16.7cd/.asya^plais tu satatam hotavyo havya^vhana// u16.8ab/.gha^medh jvlayed agni nirmale +api nabhontare/ u16.8cd/.dig^bhgeu ca bhtn tem artha dine dine// u16.9ab/.jgratam satata vahnim ramastho +api dhrayet/ u16.9cd/.megha dv vieea jvlitavyo hutana// u16.10ab/.sadhmla jvalita dv dpyamna tu pvaka/ u16.10cd/.bhayam patate te nga^sainya vimuhyate// u16.11ab/.agni paricarato +asya asya^plasya ca^rame/ u16.11cd/.agnin hyamnena sidhyate sarva^karma ca// u16.12/.aya bho pukarasrin dhmikdhyya/ u16.13/.atha khalu bho pukarasrin tithi^karma^nirdea nma^adhyya vykhysymi/ tac chryat/ atha ki/ kathayatu bhagavs triaku/ u17 tithi^karma^nirdea (p.202) u17.1ab/.nand pratipadm hu praast sarva^kramasu/ u17.1cd/.vijnasya samrambhe pravse ca vigarhit// u17.2ab/.dvity kathit bhadr ast bhƫaa^karmasu/ u17.2cd/.jay tty vykhyt praast jaya^karmasu// u17.3ab/.caturth kathit rikt grma^sainya^vadhe hit/ u17.3cd/.caurya^abhicra^ka^agnidha^gorasa^sdhane// u17.4ab/.pr tu pacam jey cikits^gamana^adhvasu/ u17.4cd/.dna^adhyayana^ilpeu vyyme ca praasyate// u17.5ab/.jyeti sajit ah garhit +adhvasu asyate/ u17.5cd/.ghe ketre vivhe v +avha^karmasu mitra^iti// u17.6ab/.bhadr ca saptam khyt reh s saukte +adhvani/ u17.6cd/.np sane chatre ayyn karaeu ca// u17.7ab/.mah^bala^aam s ca prayojy parirakae/ u17.7cd/.bhaya^mandara^baddheu yogeu haraeu ca// u17.8ab/.agrasen tu navam tasy kuryd ripu^kaya/ u17.8cd/.tath viaghna^avaskanda^vidy^bandha^vadha^kriy// u17.9ab/.sudharm daam ast stra^rambhe dhanodyate/ u17.9cd/.nti^svastyayana^rambhe dna^yaja^udyateu ca// u17.10ab/.ekda punarmny strūu ca msa^madyayo/ u17.10cd/.krayen nagara gupta vivha stra^karma ca// u17.11ab/.yaeti dvdamm hur vaire +adhvani ca garhit/ u17.11cd/.vivhe ca girau ketre gha^kramasu pjit// u17.12ab/.jay trayoda sdhv maaleu ca yoit/(p.203) u17.12cd/.kany^varaa^vijya^vivha^diu ca^iyate// u17.13ab/.ugr caturda tu syt krayed abhicraka/ u17.13cd/.vadha^bandha^prayog ca prva ca prahared api// u17.14ab/.siddh pacada sdhv devat^agni^vidhau hit/ u17.14cd/.go^sagraha^va^utsarga^bali^japya^vrateu ca// u17.15ab/.nanda^dn kriy prve ahy^dn tu madhyame/ u17.15cd/.sunandy ca sadhybhir dinartryo prasidhyate// u17.16/.aya bho pukarasrin tithi^karma^nirdeo nma^adhyya/ u17.17/.api ca mah^brhmaa ida prva^nivsa^anusmti^jna^skt kriyy vidyy cittam abhiniraymi nivartaymi/ aneka^vidha^prva^nivsa samanusmarami/ u17.18/.syt te brhmaa kk v vimatir v anya sa tena klena tena samayena brahm devn pravaro +abht/ na hy eva draavya/ aham eva sa tena klena tena samayena brahm devn pravaro +abhva/ so +aha tata cyuta samna indra kauiko +abhva/ tata cyuta samno +araemir gautamo +abhva/ tata cyuta samna vetaketur nma maharir abhva/ tata cyuta samna uka^paito +abhva/ may te tad brhmaa catvro ved vibhakt/ u17.19/.(p.204)tad yath puyo bahavcn pakti chandogn/ eka^viati^cara adhvaryava/ kratur artha^vaikn/ syt tava brhmaa kk v vimatir v anya sa tena klena tena samayena vasur nma maharir abht/ na hy eva draavya/ aham eva sa tena klena tena samayena vasur nma maharir abhva/ may s takakavadhky kapil nma mivik duhit +asdit bhry^arthya/ so +aha tatra sarakta^citta ddhy bhrao dhynebhyo vacita parihna/ so +aham tmna jugupsamnas tasy velym im gth babhëe/ o bhubhuva sva/ tatsavitur vareya bharg devasya dhmahi/ dhiyo yo na pracodayt/ u17.20/.so +aha brhmaa tv bravmi smnya^saj mtrakam ida lokasya brhmaa iti v katriya iti v vaiya iti v dra iti v/ ekam eva^ida sarva sarvam idam eka/ putrya me rdlakarya prakti duhitaram anuprayaccha bhry^arthya/ yvataka kula^ulka manyase tvatakam anupradsymi/ ida ca vacana puna rtv triakor mtaga^rjasya brhmaa pukrasr idam avocat/ u17.21ab/.bhagavn rotriya rehas tvatto bhyn na vidyate/ u17.21cd/.sa^devakeu lokeu mah^brahmsamo bhavn// u17.22ab/.putrya te bho prakti dadmi (p.205) lena rpea guair upeta/ u17.22cd/.rdlakara praktis tu bhadr ubhau ramet rucita mama^ida/ u17.23/.tatra tni paca^mtri mavaka^atni uccai abdni procur mah^abdni/ m tva bho updhyya vidyamneu brhmaeu clena srdha sambandha rocaya/ na^arhasi bho updhyya vidyamneu brhmaeu clena srdha sambandha kartum/ u17.24/.atha brhmaa pukarasr te nidna nidya abda sasthpya nipatya lokena^etn arthn abhëata/ u17.25ab/.evam etad yath hy ea triakur bhëate gira/ u17.25cd/.tatva hy avitatha bhta satyam nitya tath dhruva// u17.26/.atha brhmaa pukarasr te mavakn ta mahnta abda sasthpya (p.206) triaku mtaga^rjam idam avocat/ aya bhos triako brahma sahpatin cturmah^bhautiko mah^purua prajapta/ yasya/ u17.27ab/.ira satra gaganam kam udara tath/ u17.27cd/.parvat ca^apy ubhv r pdau ca dhara^tala// u17.28ab/.sry^candramasau netre roma ta^vanaspat/ u17.28cd/.sgar ca^apy amedhya vai nadyo stra^sravo +asya tu// u17.29ab/.ari varaa crasya ea brahm sahpati/ u17.29cd/.bhavs tu parama^jo +asi tan me brhi yath tath// u17.30/.iha bhos triako kim ha svalakaa brahmaa pratyavekasva/ pitr ca mtr ca ktni karmi bhavanti/ avastan stena vacit/ u17.31ab/.gacchanti sattv bahu^garbha^yoni na ca^eva kacin manujo hy ayoni/ u17.31cd/.samasta jtau pracaranti sattv na mrutj jyate kacid eva// u17.32ab/.svabhva^bhvya hy avagaccha loke ke brhmaa^katriya^vaiya^dr/ u17.32cd/.sarvatra k kuina ca khaj kuh kils hy apasmrio 'pi// u17.33ab/.k ca gaur ca tath^eva ym sattv praj hy anyatame vii/(p.207) u17.33cd/.saha^asthi^carm sanakh sams dukh sukh mtra^purūa^yukt/ u17.33ef/.na ca^indriy praviviktir asti tasmn na var caturo bhavanti// u17.34ab/.mantrair hi yadi labhyeta svarga tu gamana dvija/ u17.34cd/.ka^uklni karmi bhaveyur niphalni hi/ u17.34ef/.yasmt kni uklni karmi saphalni hi/ u17.34gh/.pacyamnni dyante gativ etni paca^su// u17.35/.mnavaka^ateu sa tatra vinihato mah^yaas triakun pukarasr brhmao +abravt/ brhmao +asau mtaga^rjo hi triakur nma/ bhavn hi brahm indra ca kauika/ tvam araemi ca gautama/ tva vetaketu ca uka^paita/ veda samkhytas tvay caturdh/ bhagavn vasrja^rir mah^ya bhagavn/ u17.36ab/.jnena hi tva paramea yukta svau streu bhavn ktrtha/ u17.36cd/.reho viio paramo +asi loke bhavn hi vidy^caraena yukta// u17.37ab/.dadmi te +aha prakti mammal lena rpea guair upeta/ u17.37cd/.rdlakara prakti ca bhadr ubhau rameta rucita mama^ida// u17.38ab/.praghya bhgram udaka^prapram varjito brhmao ha^citta/(p.208) u17.38cd/.anupradsd udakena kanyak rdlakarasya iyam astu bhry// u17.39/.udagracitta sn mtaga^rja/ u17.40ab/.ktv nivea sa tadtmajasya gatv^rame +asau nagara yaasv/ u17.40cd/.dharmea vai krayati svarjya kema subhika ca sad^utsava^dya // iti/ u17.41/.syd bhikavo yumka kk v vimatir v vicikits v/ anya sa tena klena tena samayena triakur nma mtaga^rjo +abhva/ syd eva ca bhikavo yusmkam anya sa tena klena tena samayena rdlakar nma mtaga^rja^kumro +abht/ naiva draavya/ ea sa nando bhiku sa tena klena tena samayena rdlakar nma mtaga^rja^kumro +abht/ syd eva yumkam anya sa tena klena tena samayena pukarasr nma brhmao +abht/ naiva draavya/ ea radvatputro bhiku sa tena klena tena samayena pukarasr nma brhmao +abht/ na^any s tena klena tena samayena pukarasrio brhmaasya praktir nma mavik duhit^abht/ na^eva draavya/ e s praktir bhiku tena klena tena samayena pukarasrio brhmaasya praktir nma mavik duhit^abht/ s etarhi (p.209) tena^eva snehena tena^eva prem +ananda bhiku gacchantam anugacchati tihantam anutihati/ yad yad eva kula piya praviati tatra tatra^eva dvre tƫ bht +astht/ u17.42/.atha khalu bhagavn etasmin nidne etasmin prakarae tasy velym im gthm abhëata/ u17.43ab/.prvakea nivsena pratyutpannena tena ca/ u17.43cd/.etena jyate prema candrasya kumude yath// u17.44/.tasmt tarhi bhikavo +anabhisamitn caturm rya^satynm abhisamayya, adhimtra vrya tvra^cchando vrya abdpaymi/ utsha unnatir aprativi smty saprajanyena apramdato yoga caraya/ drutam e catur dukhasya^rya^satyasya dukha^samudayanya nirodhasya nirodha^gminy pratipada rya^satyasya amū caturm rya^satynm anabhisamitnm abhisamayya^adhimtra tvra^cchando vrya vyyma utsha unnatir aprativi smty saprajanyena^apramdato yoga karaya/ u17.45/.(p.210) asmi ca khalu punar dharma^paryye bhëyame bhik ai^mtrm anupdysravebhya cittni vimuktni/ sabahuln rvak brahma ghapatna ca virajaska vigata^mala dharma^cakur udapdi viuddha/ u17.46/.idam avocad bhagavn/ tta^manasas te bhikavo bhagavato bhëitam abhyanandan/ iti rdivyvadne rdlakarvadna/ End