Sardulakarnavadana [= Avadana 33 of the Divyavadana] Based on the edition by Mukhopadhyaya, Sujitkumar: The Sardulakarnavadana, Calcutta : The Visvabharati Publishing Department 1954 Input by Mitsue Sugita ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ o namo ratnatrayya p.1.1/.eva may rutam/ ekasin samaye bhagavn rvasty viharati sma/ jetavane +anthapiadasya^rme/ p.1.2/.atha^yumn nanda prvhe nivsya ptra^cvaram dya rvast mah^nagar piya prvikat/ atha^yumn nanda rvast piya caritv kta^bhakta^ktyo yennyatamam udapna tena^upasakrnta/ p.1.3/.tena khalu samayena tasminn udapne praktir nma mtaga^drik udakam uddharate sma/ atha^yumn nanda prakti mtaga^drikm etad avocat/ dehi me bhagini pnya psymi/ p.1.4/.eva kite praktir mtaga^drikyumantam nandam idam avocat/ mtaga^drikham asmi bhadantnanda/ na^aha te bhagini kula v jti v pcchmi/ api tu sacette parityakta pnya dehi psymi/ p.1.5/.atha praktir mtaga^drikyumantam nandya pnyam adt/ atha^yumn nanda pnya ptv prakrnta/ p.1.6/.atha praktir mtaga^drikyumanta nandsya arre mukhe svare sdhu ca suhu ca nimittam udghtv yonio manasikrevi sargacittam utpdayati (1) sma/ ryo me nanda svm ayd iti/ mt ca me mah^vidydhar s akyaty ryam nandam nayitum/ p.2.1/.atha praktir mtaga^drik pnyaghaam dya yena cala^gha tena^upasakramya pnya^ghaam eknte nikipya sv jananm idam avocat/ p.2.2/.yat khalv evam amba jny nando nma ramao mahramaa^gautamasya rvaka upasthyakas tam aha svminam icchmi/ akyasi tam amba nayitum/ p.2.3/.s tm avocat/ akt +aha putri nandam nayitu/ sthpayitv yo mta syd yo v vta^rga/ api ca rj prasenajit kauala ramaa^gautamam atva sevate bhajate paryupsate/ yadi jnyt so +aya cala^kulasynarthya pratipadyeta/ ramaa ca gautamo vta^rga ryate/ vta^rgasya [mantr] puna sarva^mantrn abhibhavanti/ p.2.4/.evam ukt praktir mtaga^drik mtaram idam avocat/ sa ced amba ramao gautam vta^rgastasya^antikc chramaam nanda na pratilapsye jvita parityajeya sa cet pratilipsye jvmi/ p.2.5/.m te putri jvita parityajasi naymi ramaam nandam/ p.2.6/.atha prakter mtaga^driky mt madhye ghganasya gomayenopalepana ktv vedm lipya darbhn sastrya^agni prajvlya^aaatam arka^pup ghtv mantrn vartayamn ekaikam arka^pupa parijapya agnau pratikipati sma/ tatra^iya vidy bhavati p.3.1/.amale vimale kukume sumane/ yena baddh +asi vidyut/ icchay devo varati vidyotati gajeti vismaya mah^rjasya samabhivardhyitu devebhyo manuyebhyo gandharvebhyo ikhi^grah dev viikhi^gra(@)h dev nandasya^gamanya sagamanya kramaya grahaya juhomi svh/ p.3.2/.atha^yumata nandasya cittam kipta/ sa vihrn nikramya yena cala^gha tena^upasakrmati sma/ p.3.3/.adrkc cal yumantam nanda drd eva^gacchanta/ dv ca puna prakti duhitaram idam avocat/ ayam asau putri ramaa nanda gacchati ayana prajapaya/ p.3.4/.atha praktir mtaga^drik ha^tu pramudita^man yumata nandasya ayy prajapayati sma/ p.3.5/.atha^yumn nando yena cala^gha tena^upasakrnta/ upasakramya vedm upanirity +astht/ eknta^sthita sa punar yumn nanda prrodd/ ari pravartayamna evam ha/ vyasana^prpto +aham asmi na ca me bhagavn samanvharati/ p.3.6/.atha bhagavn yumantam nanda samanvharati sma/ samanvhtya sabuddha^mantrai cala^mantrn pratihanti sma/ tatra^iya vidy/ p.3.7./.sthitir acyuti sunti/ svasti sarva^pribhya/ p.4.1ab/.sara prasanna nirdoa pranta sarvato +abhaya/ p.4.1cd/.tayo yatra myanti bhayni calitni ca/ p.4.2ab/.tad vai dev namsyanti sarva^siddh ca yogina/ p.4.2cd/.etena satya^vkyena svasty^nandya bhikave// p.4.3/.atha^yumn nanda pratihata^cala^mantra cala^ghn nikramya yena svako vihras tena^upasakramitum rabdha/ p.4.4/.adrkt praktir mtaga^drik/ nandam yumanta pratigacchanta dv ca puna sv jananm idam avocat/ ayam asau mta ramaa nanda pratigacchati/ tm ha mt/ niyata putri ramaena gautamena samanvhto bhaviyati/ tena mama mantr pratihat bhaviyanti/ praktir ha/ ki punar amba balavattar ramaasya gautamasya mantr na^asmka/ tm ha mt/ balavattar ramaasya gautamasya mantr na^asmka/ ye putri mant sarva^lokasya prabhavanti tn mantrn ramao gautama kkama pratihanti/ na punar loka prabhavati ramaasya gautamasya mantrn pratihantu/ eva balavattar avamaasya gautamasya mantr/ p.4.5/.atha^yumn nando yena bhagavs tena^upasakrnta/ upasakramya bhagavata pdau iras vanditv^eknte +astht/ p.4.6/.eknta^sthitam yumantam nanda bhagavn idam avocat/ udgha tvam nanda im aakarvidy dhraya vcaya paryavpnuhi/ tmano hitya sukhya bhik bhikunm upsaknm upasikn hitya sukhya/ iyam nanda akarvidy abhi samyak sabuddhair bhit caturbhi ca mah^rjai akrea devnm indrea brahma ca sahpatin/ may ca^etarhi kyamunin samyak^sabuddhena bhit/ tvam apy etarhy nanda t dhraya vcaya paryavpnuhi/ yad uta tad yath: p.5.1/.aare pare krae keyre +arci^haste khara^grve bandhu^mati cra^mati dharavidha cilimile viloaya vii loke/ via cala cala/ gola^mati gaavile cilimile sa^atinimne yath savibhakta^gola^mati gaa^vilyai svh/ p.5.2/.ya ka cid nanda^aakary vidyay paritra svastyayana kuryt sa yadi vadha^arho bhavet daena mucyate/ daa^arha prahrea prahra^arha paribhaay paribhaa^arho romaharaena romaharaa^arha punar eva mucyate/ p.5.3/.na^aham nanda ta samanupaymi sa^deva^loke samra^loke sabrahma^loke saramaa^brhmaiky prajy sa^deva^mnuiky sa^asury yas tv anay aakaya vidyay raky kty rak^stre bhau baddhe svastyayane kte +abhibhavitu akroti varjayitv paura karma^vipkam/ p.6.1/.atha praktir mtaga^drik tasy eva rtry atyayt ira^snt +anhata dya^prvt mukt^mlya^bhara yena rvasto nagar tena^upasakramya nagara^dvre kapa^mle nirity +astht/ yumantam nandam gamayamn/ niyatam anena mrgea^nando bhikurgam iyati^iti/ p.6.2/.atha^yumn nanda prvhe nivsya ptra^cvaram dya rvast piya prvikat/ dadara praktir mtaga^drika^yumantam nanda/ drata eva dv ca punar yumantam nanda phata phata samanubaddh gacchantam anugacchati tihantam anutihati/ yad yad eva kula piya praviati tasya tasyaiva dvre tbht tihati yumantam nandam mantrayam/ p.6.3./.dadaryumnnanda prakti mtaga^drik/ phata phata samanubaddh dv ca punar jehrymarpo +apragalbhyamnarpo dukh durman ghra ghra rvasty vinirgamya yena jetavana tanopasakrnta/ upasakramya bhagavata pdau iras vanditveknte +asthd/ eknta^sthita yumn nando bhagavantam idam avocat/ iya me bhagavan praktir mtaga^drik phata phata samanubaddh gacchantam anugacchati, tihantam anutihati/ yad yad eva kula piya pravimi tasya tasyaiva dvre tbht tihati/ trhi me bhagavan trhi me sugata/ p.6.4/.evam ukte bhagavn yumantam nandam idam avocat/ m bher m bher iti/ atha bhagavn prakti mtaga^drikm idam avocat/ hi te prakte mtaga^drike nandena bhiku/ praktir ha/ svmina bhadantam nandam icchmi/ bhagavn ha/ (7) anujtsi prakte mtpitbhym nandya/ anujtsmi bhagavann anujtsmi sugata/ bhagavn ha/ tena hi sammukha mamnujpayya tvam/ p.7.1/.atha praktir mtaga^drik bhagavata pratirutya bhagavata pdau iras vanditv bhagavanta tripradakiktya bhagavato +antikt prakrnt/ yena svakau mtpitarau tena^upasakrnt/ upasakramya mtpitro pdn iras vanditv^eknte +asthd/ eknta^sthit svakau mt pitarv idam avocat/ sammukha me +amba tta ramaasya gautamasynandyotsjatam/ p.7.2/.atha prakter mtaga^driky mtpitarau praktim dya yana bhagavms tena^upasakrntau/ uapsakramya bhagavata pdau iras vanditv^eknte nyadat/ atha praktir mtaga^drik bhagavata pdau iras banditv eknte +asthd/ eknta^sthit bhagavantam etad avocat/ imau tau bhagavan mtpitarv gatau/ p.7.3/.atha bhagavn prakter mtaga^driky mtpitarv idam avoct/ anujt yuvbhy praktir mtaga^driknandyeti/ tv hutu/ anujt bhagavann anujt sugata/ tena hi yya praktim apahya gacchata svagham/ p.7.4/.atha prakter mtaga^driky mtpitarau bhagavata pdau iras vanditv bhagavanta tripradakiktya bhagavato +antikt prakrntau/ p.7.5/.atha prakter mtaga^driky mtpitarv aciraprakrntau viditv bhagavn prakti mtaga^drikm idm avocat/ arthiksi prakte nandena bhiku/ praktir ha/ arthiksmi bhagavann arthiksmi sugata/ tena hi prakte ya nandasya vea sa tvay dhrayitavya/ s ha/ dhraymi bhagavan dhraymi sugata/ pravrjayatu m sugata pravrjayatu m bhagavn/ p.8.1/.atha bhagavn prakti mtaga^drikm idam avocat/ ehi tva bhikui cara brahma^caryam/ p.8.2/.evam ukte praktir mtaga^drik bhagavat mu kya^prvt/ atha bhagavn prakti mtaga^drikm ehi bhikuvdena pravrjayitv dharmyay kathay sadarayati sma, samdpayati sma, samuttejayati sma, sapraharayati sma/ yeya kath drgha^rtra sasrasampannn pratikl ravay/tad yath/ dnakath lakath svargakath kmev dnava nisaraa bhaya sakleavyavadna bodhipaks tn dharmn bhagvn praktyai bhikuyai saprakayati sma/ p.8.3/.atha praktir bhiku bhagavat dharmyaya kathay sadarit samdpit samuttejit sapraharit ha^citt kalyacitt muditacitt vinvaraacitt jucitt +akhilacitt bhavy dharma^deitam jtum/ p.9.1/.yad ca bhagavn jta prakti bhiku ha^citt kalyacitt muditacitt vinivaraacitt bhavy pratibal smutkarpik dharma^deanm jtu tad yeya bhagavat buddhn caturrya^satyaprativedhik smutkarik dharma^dean, yad uta dukha samudayo nirodho mrga, t bhagavn prakter bhikuy vistarea saprakayati sma/ p.9.2/.atha praktibhiku tasminn evsane nia caturrya^satynyabhijtsit/ dukha sumudaya nirodha mrga// tad yath vastm apagataklaka rajanopagata raga^udake prakipta samyag eva raga pratighyd evam eva praktir bhiku tasminnevsane nia caturrya^satyni abhisamayati sma, tad yath dukha sumudaya nirodha mrgam/ p.9.3/.atha praktir bhiku ka^dharm prpta^dharm vidita^dharm akopya^dharm paryavasita^dharma^adhigata^artha^lbha^savtt tra^kk^vicikits vigata^kathakath vairadya^prpt +apara^pratyay +ananyaney stu sane +anudharma^cri jneyamn dharmeu bhagavata pdayo iras nipatya bhagavantam idam avocat/ p.9.4/.atyayo me bhagavann atyayo me sugata/ yath bl yath mh yath +avyakt yath +akual dupraja^jty yham nanda bhiku svmi^vdena samudcara/ sa^aha bhadanttyayamatyayata paymi/ atyayam atyayato dv deaymi/ atyayam atyayata vikaromi/ yaty savaram padye/ atas tasy mama bhagavann atyayam atyayato jntu pratightu anukampm updya/ bhagavn ha/ yaty savarya sthitv tva prakte +atyayam atyayato +adhygama/ yath bl yath mh yath +avyakt yath +akual dupraja^jtya tvam nanda bhiku svmi^vdena (10) amudcarasi^iti/ yata ca tva prakte +atyaya jnsi atyaya payasi yaty ca savaram padyase, aham api te +atyayam atyayato ghmi/ vddhir eva te prakte pratikkatavy kualn dharm na hni/ p.10.1/.atha praktir bhiku bhagavat^abhinandit anui ekvyapak +apramatt tpin smtim at saprajn prahitni viviktni viharati sma/ yad artha kula^duhitara ken avatrya kyi vastry cchdya samyag eva raddhay^grd angrik pravrajanti tadanuttara^brahmacarya^paryavasna da eva dharme svayam abhijaya skt ktya^upasapadya pravedayate sma/ k me jtir uita brahmacarya kta karaya na^aparamasmd bhava prajnmi^iti/ p.10.2/.arauu rvasteyak brhmaa^ghapatayo bhagavat kila canla^drik pravrjiteti/ rutv ca punar avadhyyanti/ katha hi nma cala^drik bhik samyakcary cariyati/ bhikunm upsaknm upsikn samyak^cary cariyati/ katha hi nma cala^drik brahma^katriya^ghapati^mah^la^kuleu pravekyati/ p.11.1/.araud rj prasenajit kaualo bhagavat cala^drik pravrjiteti/ rutv ca punar avadhyyti/ katha hi nma cala^drik bhik samyak^cary cariyati/ bhikunm upsaknm upsikn samyak^cary cariyati/ katha brhmaa^katriya^ghapati^mah^la^kuleu pravekyati/ p.11.2/.vimya ca bhadara yna yojayitv bhadra ynam abhiruhya sabahulai ca rvasteyair brhmaa^ghapatibhi parivta puraskta rvasty niryti sma/ yena jetavanam anthapiadasya^rmas tena^upasakrnta/ tasya khalu yvat ynasya bhmis tvad ynena gatv sa ynd avatrya pattikya^parivta pattikya^puraskta padbhym eva^rma prvikat/ praviya yena bhagavs tena^upasakrnta/ upasakramya bhagavata pdau iras vanditv eknte niaa/ te +api sabahul rvasteyak brhmaa^katirya^ghapatayo bhagavata pdau iras vanditv^eknte nia/ apy aikaty bhagavat srdha samukha sarajan samodin vividh kath vyatisrya^eknte nia/ apy aikasy bhagavata purata svakasvakni mt^paitki nma^gotri anurvya^eknte nia/ apy aikatya yena bhagavs tena^ajali praamya^eknte nia/ apy aikatys t bht eknte nia/ p.11.3/.atha bhagavn rjna prasenajita kaualam rabhya te ca sabahuln rvasteyakn brhmaa^katriya^ghapatn cetas cittam jya prakter bhikuy prvanivsam rabhya bhiknm antrayate sma/ icchatha yya bhikavas tath^gatasya sammukha prakter bhikuy prva^nivsam rabhya dharma^kath rotum/ p.11.4/.bhikavo bhagavantam hu / etasya bhagavan kla etasya sugata samayo yad bhagavn prakter bhikuy prva^nivsam rabhya dharma^kath kathyet/ yad bhagavata (12) rutv bhikavo dhrayiyanti/ bhagavn ha/ tena hi bhikava uta sdhu ca suhu ca manasi kuruta bhiye/ eva sdhu bhagavann iti te bhikavo bhagavata pratyarauu/ bhagavs tn idam avocat/ p.12.1/.bhta^prva bhikavo +atte +adhvani gag^tae +atimukta^kadal^palaka^malak vana^gahana^pradee tatra triakur nma mtaga^rja prativasati sma/ sabahulai ca mtaga^sahasrai srdha/ sa punar bhikavas triakur mtaga^raja prva^janma^adhtn vedn samanusmarati sma sa^aga^upgn sarahasyn sanighaa^kaiabhn sa^akara^prabhedn itihsa^paca^mnanyni ca stri/ padako vaiykarao lokyata^yaja^mantre mah^purua^lakae nito nikko bhya ca yathrdharma veda^vrata^padny anuruta ca bhate sma/ p.12.2/.tasya triakur mtaga^rjasya rdakaro nma kumro +abhd utpanna/ rpata ca kulata ca lata ca guata ca sarva^guai ca^upeto +abhirpo daranya prsdika paramay ubha^vara^pukalatay samanvgata/ p.12.3/.atha triakur mtaga^rja/rdlakara kumra prva^janmdhtn vedn adhypayati sma/ yad uta sa^aga^upgn sarahasyn sanighaa^kaiabhn sa^akara^prabhedn itihsa^paca^mnanyni ca stri bhya ca yath^dharma veda^vrata^padni/ p.12.4/.atha triakor mtaga^rjasya^etad abhavat/ aya mama putra rdlakaro nma kumra/ upeto rpata ca kulata ca lata ca guata ca/ sarva^gua^upeto +abhirpo (13) daranya prsdika paramay ca vara^pukalatay samanvgata/ cra^vrato +adhta^mantro veda^praga/ samayo +aya yan ny aham asya niveana^dharma kariye/ tat kuto ny ava rdlakarasya putrasya lavat guavat rpavat pratirp prajvat labheyam iti/checked p.13.1/.tasmin khalu samaye pukarasr nma brhmaa utka nma droa^mukha paribhukte sma/ samapta^utsada sa^ta^kha^udaka dhnya^sahagata rj +agnidattena brahma^deya dattam/ p.13.2/.pukarasr punar brhmaa upeta mtta pitta sauddho ghiymankipto jtivdena gotra^vdena yvad saptamamtmahapitmaha/ yugapad updhyyo +adhypako mantra^dharas tray vedn praga sa^aga^upgn sarahasyn sanighaa^kaiabhn sa^akara^prabhednm itihsa^paca^mn sada^vykart padako vaiykaraa/ lokyata^yaja^mantra^mah^purua^lakaeu praga/ sphtam utka nma droa^mukha paribhukte/ p.13.3/.pukarasrio brhmaasya praktir nma mavik duhit bht/ upet rpata ca kulata ca lata ca guata ca/ sarva^gua^upet +abhirp darany prsdik paramay vara^pukalatay samanvgat lavat guavat/ p.13.4/.atha triakor mtaga^rjasya^etad abhavat/ asty uttara^prvea^utko nma droa^mukha, tatra pukarasro nma brhmaa prativasati/ upeto mtta pitto (14) yvat tatraivedike pravacane vistarea/ sa ca^utka droa^mukha paribhkte/ sasapta^utsada sata^kha^udaka dhnya^bhogai sahagata rj +agnidattena brahma^deya dattam/ p.14.1/.tasya pukarasrio brhmaasya praktir nma mavik duhit upet rpata ca kulata ca lata ca sarva^gua^upet +abhirp darany prsdik paramay vara^pukalatay samanvgat/ lavat guavat putrasya me rdlakarasya pratirp patn bhaviyatiti/ p.14.2/.atra triakur mtaga^rja etam evrtha bahula rtrau cintayitv vitarkya tasy eva rtry atyayt pratya^kla^samaye sarva^veta vaav ratham abhiruhya mahat vapkagaenmtyagaena parivta cala^kula^nagarn nikramya^uttarena prgacchadyenotka droa^mukham/ p.14.3/.atha triakur mtaga^rja utkasya^uttaraprvea sumanaska nma^udyna nn^vka^sacchanna nn^vka^kusumita nn^dvijanikjita nandanam iva devn tad upasakrnta/ upasakramya brhmaa pukarasriam gamayamno +astht/ brhmaa pukarasr mavakn mantrn vcayitum ihgamiyati^iti/ p.14.4/.atha brhmaa pukarasr tasy eva rtry atyayt sarva^veta vaavratham abhiruhya iyagaaprivta paca^mtrair mavaka^ate puraskta utkn niryti sma, brhmaakn mantrn vcayitum/ p.15.1/.adrkt triakur mtaga^rjo brhmaa pukarasria sryam iva^udayanta tejas jvalantam iva hutavaha yajam iva brhmaa^parivta akram iva deva^gaaparivta haimavantam ivauadhibhi samudram iva ratnai candram iva nakatrair vairavaam iva yaka^gaair brahmam iva deva^rigaai parivta obhamna/ drata evgacchanta dv caina pratyudgamya yath^dharma ktvedam avocat/ p.15.2/.aha bho pukarasrin svgatam yhi/ krya ca te vakymi tac chryat/ evam ukte brhmaa pukarasr triakumtaga^rjam idam avocat/ p.15.3/.na hi bhos triako akya brhmaena saha bho kra kartu/ p.15.4/.aha bho pukarasrin aknomi bho kra kartu/ yacchakya me kartu bhavati naiva tacchakya te kartu/ api tu catvro bho pukarasrin puruasya kryasamrambh prva^samrabdh bhavanti/ yad uta tmrtha v parrtha vtmyrtha (16) v sarva^bhta^sagrahrtha v/ ida ca^atra mahattara krya yat te vykhysymi tac chryat/ putrya me rdlakarya prakti duhitaram utsja bhry^arthya/ yvanta kula^ulka manyase tvanta dsymi/ p.16.1/.ida ca khalu punarvacana rutv triakor mtaga^rjasya bha brhmaa pukarasr abhiakta kupita cabhto +anttaman kopa ca kvea ca mrakya ca tatpratyayt sajanayitv lale triikh bhkui ktv kaha dhamayitv +aki parivartya nakula^pigal dim utpdya triaku mtaga^rjam idam avocat/ p.16.2/.dhig grmyaviaya/ cala/ neda vapkavacana yukta/ yastva brhmaa veda^praga hna cala^yonijo bhtv icchasy avamarditu/ bho durmate/ p.16.3ab/.prakti tva na jnsi; tmna ca^abhimanyase/ p.16.3cd/.bla^agre sarapa m bho sthpaya(m)kleam gama/ p.16.4ab/.m prrthay +aprrthany vyu pena bandhaya/ p.17.1ab/. na hi cm^kara mha bhaved bhasma kadcana/ p.17.1cd/.prake bndhakre ki vieo nopalabhyate// p.17.2ab/.cala^yonijas tva hi dvijti punar apy aha/ p.17.2cd/.hna rehena sambandha mha prthayase katha// p.17.3ab/.cala^yonibhtas tvam aham asmi dvijtija/ p.17.3cd/.na hi reha prahnena sambandha kartum icchati// p.17.4ab/.reh rehair hi sambandha kurvantha dvijtaya/ p.17.4cd/.vidyay ye tu sampann sauddha caraena ca// p.17.5ab/.jty caivn abhikipt mantrai paramat gat/ p.17.5cd/.adhypak mantra^dhars triu vedeu prag// p.17.6ab/.nighaakaiabhn vedn brhmaa ye hy adhyate/ p.17.6cd/.tais tdair hi sambandha kurvantha dvijtaya// p.17.7ab/.na hi reho hi hnena sambandha kartum icchati/ p.17.7cd/.prrthayase +aprrthany vyu pena bandhitu// p.17.8ab/.yad asmbhi ca sambandham iha tva kartum icchasi/ p.17.8cd/.jugupsita sarva^loke kpaapurudhama/ p.17.8ef/.gaccha tva vala kipra kim asmn avamanyase// p.18.1ab/.cal saha calai pukka saha pukkaai/ p.18.1cd/.kurvanthaiva sambandha jtibhir jtir eva ca// p.18.2ab/.brhma brhmaai srdha katriy katriyai saha/ p.18.2cd/.srdha vaiys tath vaiyai dr drais tath saha// p.18.3ab/.sad sadai srdham vahanti paraspara/ p.18.3cd/.na hi kurvanti cal sambandha brhmaai saha// p.18.4ab/.sarva^jtivihno +asi sarva^vara^jugupsita/ p.18.4cd/.katha hna ca rehena sambandha kartum icchasi// p.18.5/.ida punarvacana rutv brhmaasya pukarasrias triakur mtaga^rja idam avocat/ p.18.6ab/.yath bhasmani sauvare viea; upalabhyate/ p.18.6cd/.brhmae vnya^jtau v na vieo +asti vai tath// p.18.7ab/.yath prakatamasor viea; upalabhyate/ p.18.7cd/.brhmae vnya^jtau v na vieo +asti vai tath// p.18.8ab/.na hi brhmaa; kn maruto v samutthita/ p.18.8cd/.bhitv v pthiv jto jta^ved yathrae// p.18.9ab/.brhma yonito jt cal; api yonita/ p.18.9cd/.rehatve valatve ca ki v payasi kraa// p.18.10ab/.brhmao +api mtotso jugupsyo +aucir ucyate/ p.18.10cd/.vars tath^eva v^apy anye k nu tatra vieat// p.19.1ab/.yat ki cit ppaka karma kilvia kalir eva ca/ p.19.1cd/.sattvnm upaghtya brhmaais tat prakita// p.19.2ab/.iti karmi ca^etni prakitni brhmaai/ p.19.2cd/.karmabhir druai ca^api ``puyo +aha'' brvate dvij// p.19.3ab/.msa khditukmais tu brhmaair upakalpita/ p.19.3cd/.mantrair hi prokit santa svarga gacchanty ajaiak// p.19.4ab/.yady ea mrga svartya kasmn na brhma hy am/ p.19.4cd/.tmnam athav bandhn mantrai saprokayanti vai// p.19.5ab/.mtara pitara ca^eva bhrtara bhagin tath/ p.19.5cd/.putra duhitara bhry dvij na prokayanty am// p.19.6ab/.mitra jti sakh v^api ye v viayavsina/ p.19.6cd/.prokits te +api v mantrai sarve ysyanti sadgati// p.19.7ab/.sarve yajai samhut gamiyanti sat gati/ p.19.7cd/.paubhi ki nu bho yaair tmna ki na yakyase// p.19.8ab/.na prokaair na mantrai ca svarga gacchanty ajaiak/ p.19.8cd/.na hy ea mrga svargya mithyprokaam ucyate// p.19.9ab/.brhmaair audracittais tu paryyo hy ea cintita/ p.19.9cd/.msa khditukmais tu prokaa kalpita pao// p.19.10ab/.anyac ca^aha pravakymi brhmaair yat prakalpita/ p.19.10cd/.ptak hi samkhyt brhmaeu catur^vidh// p.20.1ab/.suvara^caurya madya ca guru^dr^abhimardana/ p.20.1cd/.brahmghnat ca catvra ptak brhmaev am// p.20.2ab/.suvara^haraa varjya steyam anyanna vidyate/ p.20.2cd/.suvara yo hared vipra sa tena +abrhmao bhavet// p.20.3ab/.surpna na ptavyam anyapna yatheata/ p.20.3cd/.sur tu ya pived vipra sa tena^abrhmao bhavet// p.20.4ab/.guru^dr na gantavy; anyadr yatheata/ p.20.4cd/.guru^dr tu yo gacchet sa tena^abrhmao bhavet// p.20.5ab/.na hanyd brhmaa hy eka hanyd anyn anekaa/ p.20.5cd/.haytta brhmaa yo vai sa tena^abrhmao bhavet// p.20.6ab/.ity ete ptak hy ukt brhmaeu catur^vidh/ p.20.6cd/.bhavanty abrhma yena tato +anye +aptak smt// p.20.7ab/.ktv caturam ekaika bhaved abrhmaas tu sa/ p.20.7cd/.labhate na ca smc brhma samgame/ p.20.7ef/.sana ca^udaka ca^eva vyutthna sa na ca^arhati// p.20.8ab/.tasya nisarana da brhmaai patitasya tu/ p.20.8cd/.vrata vai sa samdya punar brhmaat vrajet// p.20.9ab/.asau dvdaa^vari dhrayitv kharjina/ p.20.9cd/.khvgam ucchrita ktv mtare ca bhojana// p.21.1ab/.etad vrata samdya nicayena nirantara/ p.21.1cd/.pre dvdaame vare punar brhmaat vrajet// p.21.2ab/.iti nisaraa da brhmaais tu tapasvibhi/ p.21.2cd/.kumrgagmibhir mhair anisaraadaribhi// p.21.3/ tad ida brhmaa te bravmi, sajmtrakam ida lokasya yad idam ucyate brhmaa iti v katriya iti v vaiya iti v dra ity v/ sarvam idam ekam eveti vijaya putrya me rdlakarya prakti mavikmanuprayaccha bhry^arthya/ yvanta kula^ulka manyase tvantam anupradsymi/ ida ca khalu punarvacana rutv triakor mtaga^rjasya brhmaa pukarasr abhiakta kupita cabhto +anttaman kopa ca dvea ca catpratyaya janayitv lale triikh bhkui ktv kaha (22) dhamayitv +aki parivartya nakula^pigal dim utpdya triaku mtaga^rjam idam avocat/ p.22.1ab/.asamkyaitattvay hi kt sajeyam d/ p.22.1cd/.ekaiva jtir loke +asmin smny na pthag^vidh// p.22.2ab/.katha vapka^jtyo brhmaa veda^praga/ p.22.2cd/.nihnayonijo bhtv vimarditum iha^icchasi// p.22.3/.rjna khalu vala prati[vi]bhgaj bhavanti/ tad yath dea^dharme v nagara^dharme v grma^dharme v nigamadhama v ulka^dharme v vha^dharme v vivha^dharme v prva^karmasu v/ catvra ime vala var/ yad uta brhmaa katriyo vaiya dra iti/ te vivha^dharmeu catasro bhry brhmaasya bhavanti/ tad yath brhma katriy vaiy dr ceti/ tisra katriyasya bhry bhavanti/ katriy vaiy dr ceti/ vaiyasya dve bhrye bhavata/ vaiy dr ceti/ drasya av ek bhry bhavati dr eva/ eva brhmaasya vala catvra putr bhavanti/tad yath brhmaa katriyo vaiya dra ceti/ katriyasya traya putr, katriyo vaiya dra iti/ vaiyasya dvau putrau, vaiya dra iti/ drasya tv eka eva putro bhavati yad uta dra eva/ p.22.4/.te brhma punar vala brahmaa putr/ auras mukhato jt/ urasto bhuta katriy/ nbhito vaiy/ padbhy dr/ p.22.5/.brahma^aya khalu vala loka sarva^bhtni nirmitni/ p.23.1ab/.tasya jyeh vaya putr katriys tad anantara/ p.23.1cd/.vaiystrityak var dranmn caturthaka// iti// p.23.2/.sa tva vala caturthe +api vare na sadyase/ aha ca^agre vare rehe vare parame vare pravare vare/ paramrtha ca sayogamkkasi praaya tva vala kipra / m ca^asmkam avamasth/ p.23.3/.ida punarvacana rutv brhmaasya pukarasrias triakur mtaga^rja idam avocat/ idam atra brhmaa u yad bravmi/ brahma^aya loka, sarva^bhtni nirmitni/ p.23.4ab/.tasya jyeh vaya putr katriys tad anantara/ p.23.4cd/.vaiys trtyak var dranmn caturthaka//iti// p.23.5ab/.sapda^jagh sanakh sams saprvaph ca nar bhavanti/ p.23.5cd/.ekato nsti yato vieo var ca catvra ito na santi// p.23.6ab/.atho viea pravatosti kacit tad brhi yac ca^anumata yath te/ p.23.6cd/.atho viea pravaro hi nsti var ca catvra ito na santi// p.24.1ab/. yath hi duruk bl kramn mah^pathe/ p.24.1cd/.pupujni sapiya svaya nmni kurvate// p.24.2ab/.ida kram ida dadhi; ida msam ida ghta/ p.24.2cd/.na ca blasya vacant pavo +anna bhavanti hi// p.24.3ab/.vars tathiva catvro yath brhmaa bhase/ p.24.3cd/.pupujbhidhnena yogo [ya ko] py ea na vidyate// p.24.4ab/.na keena na karbhy na raa na caku/ p.24.4cd/.na mukhena na nsay na grvaya na bhun// p.24.5ab/.noraspyatha prvbhy na phena^udarea ca/ p.24.5cd/.norubhym atha jahbhy pipda^nakhena ca// p.24.6ab/.na svarea na varena na sarvair na maithunai/ p.24.6cd/.nnviea sarveu manuyeu hi vidyate// p.24.7ab/.yath hi jtiv anysu liga yoni pthak pthak/ p.24.7cd/.smnya kraa tatra ki v jtiu manyase// p.24.8ab/.sarak ca^atha narsthi^yukt sacarmak sendriyasodar ca/ p.24.8cd/.ekato nsti yato vieo var na yukt caturo +abhidhtu// p.24.9ab/.athsti kacit pravaro vieas tad brhi yaccnumata yath te/ p.24.9cd/.atho viea pravaro +atra nsti var na yukt caturobhidhtu// p.25.1ab/.doo hy aya ca^atra bhaved ayukto yad yat tvay ca^abhihita nidne/ p.25.1cd/.rutv tu matta pratipadya saumya yac ca^atra manye ucodyamna// p.25.2ab/.yac ca^atra yukta viama sama v tt te pravakymi niyujyamna/ p.25.2cd/.doo hi ya ca^api bhaved ayukto vakymi te hy uttarata^uttara ca/ p.25.3ef/.rutv tu matta pratipadya saumya karma^adhipatyaprabhav manuy// p.25.4/.anumnam api te brhmaa yadi prama, tatra yad bravi brahm eka iti tasmt praj api eka^jty eva/ vayam apy eka^jty bhavma/ yac ca vravi brahma^aya loka sarva^bhtni ca nirmitni^iti/ sa cette brhmaa ida prama, tad ida te brhmaa ayukta yad bravi catvro var brhma katriy vaiy dr ceti/ p.25.4/.api tu brhmaa mithy mama vaco bhavet yadi brhmaa savdena munuyajter nn^karaa prajyate/ yad uta rato v mukhato v karato v nsikto v (26) bhrto v rpato v sasthnato v varato v ''krato v yonito v ''hrato v sambhvato v nn^karaa prajyate/ p.26.1/.tad yath^api bho pukarasrin gav ca gardabho ramgapakyajaiak^nmaajajaryujasasvedajaupapduknnn^karana prajyate/ yad uta pdato +api mukhatopi varato +api sasthnato +api hrato +api yonisambhavato +api nn^karaa prajyate naca^eva te catur varn nn^karaa prajyate/ tat tasmt sarvam idam ekam iti/ p.26.2/.api ca/ brhmam phalguvkmmrtakajambukharjrapanasadlvanatindukamdvkabja^prakakapitthkoanrikelatiniakaraja^dn nn^karaa prajyate/ yad uta mlata ca skandhata ca tvagbhgata ca srata ca patrata ca pupata ca phalata ca nn^karaa prajyate/ na ca^eva catur varn nn^karaa prajyate/ p.26.3/.tad yath brhmam sthalajn vk sratamlanaktamlakarikrassaptaparairakovidrasyandanacandanaiapairaakhadira^dn nn^karaa prajyate/ p.26.4/.yad uta mlata ca skandhata ca tvagbhgata ca gulmata ca srata ca patrata ca pupata ca phalata ca viea upalabhyate/ na ca^eva catur varn nn^karaa prajyate/ p.26.5/.tad yath bho pukarasrinn am kravkm udumbaraplakvatthanyagrodhavalgukety evam dn nn^karaa prajyate/ yad uta mlata ca skandhata ca tvag bhgata ca srata ca patrata ca pupata ca phalata ca nn^karaa prajyate/ na tv eva catur varn nn^karaa prajyate/ p.26.6/.tad yath pukarasrinn amm api phalabaiajyavkm malakhartakvibhtak pharasaka^dnm anysm api vividhnm oadhn grma^jn prvatyn ta^vanaspatn nn^karaa prajyate/ yad uta mlata ca skandhata ca (27) gulmata ca srata ca patrata ca pupata ca phalata ca nn^karaa prajyate/ na tv eva catur varn nn^karaa prajyate/ p.27.1/.tad yath sthalajn pupa^vkm atimuktaka^campaka^paln suman vrikdhanakrika^dn nn^karaa prajyate/ yad uto rpato +api varato +api gandhato +api sasthnato +api nn^karaa prajyate/ na tv eva catur varn nn^karaa prajyate/ p.27.2/.tad yath brhmam m api jalajn pup padma^utpala^saugandhika^mdu^gandhika^dn nn^karaa prajyate/ yad uta rpata ca gandhata ca sasthnata ca vaata ca nn^karaa prajyate/ natveva varn nn^karaa prajyate/ tad yath pukarasrin am brhma iti katriy iti vaiy iti dr iti/ tasmd ekam eva^ida sarvam iti/ p.27.3ab/.apy anyat te pravakymi brhmaai kalpita yath|/ p.27.3cd/.ira satra gaganam kam udara tath// p.27.4ab/.parvat ca^apy ubhv r pdau ca dhara^tala/ p.27.4cd/.srycandramasau netre roma ta^vanaspat// p.27.5ab/.ary avocad var +asya nadya prasrvam eva ca/ p.27.5cd/.sgar ca^apy amedhya vai; eva brahm prajpati// p.28.1/.parkasva tva brahmaa sva^lakaa/ yasmd brahmao brhma utpanns tasmt katriy api vaiy api dr apy utpann/ p.28.2ab/.eva prastir yadi tatvata syt tato hi syd vara^kto viea/ p.28.2cd/.yadi brhma brahma^loka vrajeyus traya ca var na vrajeyu svarga/ p.28.2ef/.eva bhaved vara^kto vieo na cenna catvro bhavanti var// p.28.3ab/.yasmd dhi vara caturtha eva prayti svarga svaktena karma/ p.28.3cd/.yatas tapa ca^ram iha praasta tasmd dvijter na vieaa syd// p.28.4ab/.yadi brhmaa syd ihaika eva dvijihva catu^ravaas tath^eva/ p.28.4cd/.catur^vio bahupd dvira eva kte vara^kto viea// p.29.1ab/.rgai ca nma paraghtana ca eva prakra ca vihehana ca/ p.29.1cd/.sattvasya vai karmao dhvasana ca etny akalyaktni viprai// p.29.2ab/.yuddha vivd kalahny abhka goprokaa cintita brhmaair hi/ p.29.2cd/.atharvaa karma trsana ca etni mantri ktni viprai// p.29.3ab/.ppecchat bahu^jana^vacana ca hya ca dhaurtya ca tath^eva kalpa/ p.29.3cd/.eva parem ahita vicintya kad ca te svargam ito vrajeyu// p.29.4ab/.ye brhma ugratap vint vratena lena sad hy upet/ p.29.4cd/.ahisak ye dama sayame rats te brhma brahma^pura vrajanti// p.29.5ab/.saha^asthi^msa sanakha sacarm dukha sukha mtra^puram eka/ p.29.5cd/.paca^indriyair nsti yato vieas tasmn na vai vara^catuka ea// p.29.6/.tad yath nma brhmaa kasya^cit puruasya catvra putr bhaveyu/ sa te nmni kuryn nandaka iti v jvaka iti v aoka iti v atyur iti v / i ca (30) punar bho etasya puruasya putr bhaveyu/ tatra yo nandaka sa nandet/ yo jvaka sa vet/ yo +aoka sa na ocet/ ya atyu sa varaata jvet/ p.30.1/.nmata punar brhmaa te nn^karaa prajyate na jtita/ tatkasya heto/ iha khalu punar brhmaa pitta putro jyte/ tasmc ca tatreda vykaraa bhavati: p.30.2ab/.mt bhastr pitu putro yena jta sa eva sa/ p.30.2cd/.yady eva bho vijnsi na te (putr) parabht kvacit// p.30.3/.parkasva brhmaa sayageva ko +atra brhmaa katriyo vaiya tra iti/ p.30.4ab/.sarve k ca kubj ca sarve +apasmriopi v/ p.30.4cd/.kilsina kuhina ca gaur k pthak pthak// p.30.5/.pratihit samamajjnakhatvacaprva^udaravaktr praj hi t svakarma/ eva gate brhmaa naiva bhavati viea/ ko jti^kto viea/ p.30.6/.yasmn na jter vieao +asti tasmn na vai vara^catuka eva/ p.31.1/.tasmt te brhmaa bravmi sajmtram ida lokasya yad ida brhmaa iti v katriya iti v vaiya iti v dra iti v cala iti v/ ekam ida sarvam idam eka/ putrya me rdlakarya prakti duhitaram utsja bhry^arthya yvanta kula^ulka manyase tvantam anupradsymi/ p.31.2/.ida punarvacana rutv triakor mtaga^rjasya brhmaa pukarasrdam avocat/ ki punarbhavat gvedo +adhta, yajurvedo +adhta, smavedo +adhta, atharvavedo +adhta, yurvedo +adhta kalpdhyyo pi/ adhytmam api mgacakra v nakatra^gao v tithi^kramagao v tvaydhta/ karma^cakra v tvaydhigata/ athav +agavidy v vastravidy v ivvidy akunividy v tvaydht/ athav rhucairta v ukra^carita v grahacarita v tvaydhta/ athav lokyate bhavat bhyapravacana v pakdhyyo v nyyo v tvaydhta/ p.32.1/.evam ukte triakur mtaga^rha pukarasria brhmaam etad avocat/ etac ca may brhmadhta bhya ca^uttara / yad api te brhmaa eva syd aham asmi mantreu pra prpta iti/ tatra te brhmaa saha dharmenumna pravakymi/ na khalv eva brhmaa prthamakalpikn sattvnm etad abhavat/ yad uta brhmaa iti v katriya iti v vaiya iti v dra iti v/ ekam ida sarvam idam eka/ p.32.2/.atha brhmaa sattvnmasadn ca^ubhayath sadn tato +anye sattv liketri kelyanti gopyanti vpayanti v/ te +am katriy iti saj udapdi/ athtra brhmaa tad anyatamn sattnm etad abhavat/ parigraho roga parigraho gaa parigraha alya/ yannu vaya svaparigraham apahyrayyatana gatv ta^khakhparapalaknupasahtya ta^kuik v parakuik v ktv praviya dhyyena iti/ p.32.3/.atha te sattvs ta svaka parigraham apahyrayyatana gatv ta^khakhpatraparapalakais ta^kui v parakuik v ktv tatra^eva praviya dhyyanti sma/ te tatra syam sanaheto prntavik prtaraanaheto ca grma piya pravianti sma/ p.32.4/.atha te grma^vsin sattvnm etad abhavat/ dukarakrak vata bho sattv ye svaka parigraham utjya grma^nigamajana^padebhyo bahir nirgats te bahirmanask brhya iti saj udapdi/ te ca punar grma^vsina sattvs tn atva satkurvanti sma/ te ca dtavya manyante sma/ p.33.1/.atha tem eva sattvnm anyatame sattvs tni dhynny asabhvayanto grmev avatrya mantra^padn svdhyyanti sma/ ts te grma^nivsina hu --- na levalam ime sattv ime +adhypak, tem adhypak iti loke saj udapdi/ p.33.2/.aya hetur aya pratyayo brhman loke prdurbhvya/ athnyatame sattv viveka^kla^pratisayuktn karma^antn vividhn artha^pratisayuktn kurvanti sma/ te vaiy iti saj udapdi/ p.33.3/.athnyatame sattv kudrea karma jvik kalpayanti sma/ te dr iti saj udapdi/ p.33.4/.bhta^prva brhama anyatama sattvo vadhm dya ratham ruhynyatam asminn arayapradee gata/ tatra ca ratho bhagna/ tasmn mtagama [m tva gama] iti saj udapdi/ p.33.5/.ketra karanti ye te karak iti saj prvtt/ bhyea ca parada rajayati dharmea labratasamcrea samyak, tasya rj iti saj +abht/ p.33.6/.tato +anye sattv vijyay jvik kalpayanti te vaija iti saj (34) udapdi/ tata ca^anye sattv pravrajanti sma/ pravrajitv parn jayanti klen jayanti^iti te pravrajit iti loke saj udapdi/ p.34.1/.api tu brhmaa ekaiva saj loka udapdi/ t te pravakymi/ p.35.1/.brahm loke +asmin imn vedn vcayati/ brahm devn parama^tpasa/ indrasya kauikasya vedn vcayati sma/ indra kauiko +araemi gautama vedn vcayati/ araemi gautama vetaketu vedn vcayati/ vetaketu uka paita vedn vcayati/ uka paita ca vedn vibhajati sma/ tad yath puyo bahv^cn pakti chantognm eka^viatir adhvaryava/ kratur artha^vaikn/ bahv^cnm ete brhma/ sarve te vykhyyante/ puya eko bhtv paca^viatidh bhinna/ tad yath ukl valkal mavy iti/ tatra daa ukl/ aau valkal/ sapta mavy/ itya brhmaa bahv^cn kh/ puya eko bhtv paca^viatidh bhinna/ p.35.2/.anumnam api brhmaa prama chandogn/ brhma sarva ete chandog/ paktir ety ek bhtv sa^ati^sahasradh bhinn/ tad yath lavalk araemik laukk kauthum brahma^sam mah^sam mah^ygik sa^atyam ugr samanta^ved/ p.36.1/.tatra lavalk viati/ araemik viati/ laukk catvriat/ kauthumn ata/ brahma^samn ata/ mah^samn paca^atni/ mah^ygikn ata/ sa^atyam ugr ata / samanta^vedn ata/ itya brhmaa^chandogn kh/ paktir ity ek bhtv sa^ati sahasradh bhinn/ p.36.2/.anumnam api pramam adhvary/ ete brhma eka^viaty adhvaryavo bhtv eka^uttaraatadh bhinn/ tad yath kah kain vjasaneyino jtukar prohapad aya/ tatra daa kah daa kaim ekdaa vjasaneyina/trayodaa jtukarn/ oaa prohapad/ eka catvriad aya/ itya brhmadhvary kh/ eka^viatyadhvaryavo bhtv eka^uttaraatadh bhinn/ p.36.3/.anumnam api brhmaa pramam atharvaikn / ete mantr sarve te +atharvaik/ kratur eko bhtv dvidh bhinna/ dvidh bhtv caturdh bhinna/caturdh bhtv +aadh bhinna/ aadh bhtv [nava]daadh bhinna/ itya brhmatharvaikn kh/ kratur eka oaa^uttaradvdaa^atadh bhinna/ p.36.4/.anumnam api brhmaa prama prattya etni dvdaa^bhedaatni oaabhed ca ye brhmaai paurai samyag d/ chandasi v vykarae v lokyate v (37) padammsy v na caimhpoha prajyate/ yad uta eka^jtyo nmeti viditv bandhur bhavitum arhati/ tat te vrhmaa bravmi sajmtrakam etal lokasya yad uta brhmaa iti v katriya iti v vaiya iti v dra iti v/ ekam ida sarvam idam eka/ putrya me rdlakarya prakti duhitaram utsja bhry^arthya yvanta kula^ulka manyase tvantam anupradsymi/ p.37.1/.ida punarvacana rutv triakor mtaga^rjasya brhmaa pukarasr tubhto madgubhta srastaskandho +adhomukho nipratibha pradhynaparo +astht/ p.37.2/.dadara triakur mtaga^rjo brhmaa pukarasria tbhta madgubhta srasta^skandham adhomukha nipratibha pradhynapara sthita/ dv ca punar idam abravt/ yad api te brhmaa eva syd asadena saha sambandho bhaviyati^iti/ na punastvay brhmaa^eva draavya/ (38)tat kasya heto/ ye pramarutilapradayo gu agyr lokasya te mama putrasya rdlakarasya savidyante/ yad api te brhmaa eva syt --- ye vjapiya yaja yajanti/ avamedha purua^medha myapra nirargaa yaja yajanti, sarve te kyasya bhedtsugatau svarga^loke devepapadyanta iti/ na punarbrhmaa tvaya^eva draavya/ tat kasya heto/vjapeya brhmaa yaja yajamn avamedha purua^medha myapra nirargaa yaja ca yajamn bahudh mantrn pravartayanta prihis ca pravartayanti/ tasmt te brhmaa bravmi na hy ea mrga svargya/ aha te brhmaa mrga svargya vykhmi/ tac chu/ p.38.1ab/.la raketa medhv prrthayna sukha^traya/ p.38.1cd/.praas vitta^lbha ca pretya svarge ca modana// p.38.2/.yair brhmaa ita prva vjapeyo yaja ia/ yair avamedho yai purua^medho yai myapro yair nirargao yaja ia, parightas tair nirargala ca kmai kma/ ito nka paryeyate/ ye brhmaa ita pacd vjapeya yaja yakyanti ye +avamedha purua^medha ye myapra nirargaa yaja yakyanti te nirarthaka mah^vighta sayokyanti/ p.38.3/.tasmt te brhmana bravmi --- ehi tva may srdha sambandha yojayasv/ tat kasya heto/ dharmea hi cal ajugupsany bhavanti/ api ca/ p.39.1ab/.raddh la tapastyga rutir jna dayaiva ca/ p.39.1cd/.darana sarva^vedn svargavrata^padni vai// p.39.2/.pramam aaprakra svargya/ tad ebhir abhi prakrai svargagamanam iyate/ ye pryea jnanti vieea khalv apy anekair vividhari yajai/ aau cem brhmaa nirdi mttuly bhaginyo loke pravartante/ tad yath aditir devn mt/ divit dnavn/ manur mnavn/ surabhi saurabheyn/ vinat suparn/ kadrur ngn/ pthiv bhtn mt sarva^bjn/ marut mahmaha/ mah^kyapa manas vidanti aya/ p.39.3/.atha khalu bho pukarasrin brhman saptagotri vykhysymi tni ryant/ tad yath gautam vtsy kauts kauik kyap vih mavy ity etni brhmaa saptagotri/ em ekaika gotra saptadh bhinna/ atra ye gautams te kauthumste gargs te bharadvjsta ries te vaikhnass te (40) vajrapd/ tatra ye vtsysta treys te maitreys te bhrgavs te svary ste salols te bahujt/ tatra ye kautss te maudgalyyans te gauyans te lgalste lagnste daalagnste soma^bhuv[vah}/ tatra ye kauiks te ktyyans te darbhaktyyans te valkalinas te pakias te laukks te lohita^yan (lohityyan) / tatra ye kyaps te maans te is te auyans te rocaneys te +anapeks te +agnivey/ tatra ye vaihs te jtukarys te dhnyyans te prars te vyghranakhs ta yanasta aupamanyav/ tatra ye mavys te bhyans te dhaumryas te ktyyans te khalv avhans te sugandhryas te kpihalyan/ p.40.1/.ity etni brhmaa evam ekonapacad gotri brhmaai paurai samyag dni chandasi vykarae padammsy/ anyni ca gotri vistarato may vcitni/ tni anyair na jyante/ p.40.2/.yad utaikatvam iti viditv bhavn bandhur bhavitum arhati/ tasmt te brhmaa bravmi smnya sajmtrakam ida lokasya yad uta brhmaa iti v katriya iti v vaiya iti v dra iti v/ ekam ida sarvam idam eka / pppppputrya me rdlakarya praktiduhitaram utsja bhry^arthya/ yvanta kula^ulka manyase tvantam anupradsymi/ p.41.1/.ida punarvacana rutv triakor mtaga^rjasya brhmaa pukarasr t bhto madgubhta srastaskandho +adhomukho nipratibha pradhynapara sthito +abht/ adrkt triakur mtaga^rja pukarasria brhmaa t bhta madgubhta srastaskandham abhomukha nipratibha pradhynapara sthita/ dv ca punar idam avocat/ p.41.2ab/.yda vpyate bja tda labhyate phala/ p.41.2cd/.prajpater hi caikatve nirvieo bhavaty ata// p.41.3ab/.na ca^indriy nntva kriybheda ca dyate/ p.41.3cd/.brhmae vnya^jtau v nai kicid viiyate// p.41.4ab/.na hy tmana samutkara reha tvam iha yujyate/ p.41.4cd/.ukra^oita^sambhta yonito hy ubhaya sama// p.41.5ab/.cturvarya pravakymi pau^dharma^kath tava/ p.41.5cd/.bhavet te bhagin bhry naitad brhmaa yujyate// p.41.6ab/.yadi tvad aya loko brahma janita svaya/ p.41.6cd/.brhma brhmaa^svas katriy katriyasvas// p.41.7ab/.atha vaiyasya vaiy vai dr drasya v puna/ p.41.7cd/.na bhry bhagin yukt brahma janit yadi// p.41.8ab/.na sattv brahmao jt kleaj karmajstvam/ p.41.8cd/.ncai ca^uccai ca dyante sattv nn^ray pthak// p.41.9ab/.te ca jtismnyd brhmae katriye tath/ p.41.9cd/.atha vaiye ca dre ca sama jna pravartate// p.42.1ab/.gvedo +atha yajurveda smavedopy atharva/ p.42.1cd/.itihso nighaa ca kuta chando nirarthaka// p.42.2ab/.asmkam apy adhyayane maitr vidy tath ikh/ p.42.2cd/.sakrma prakma stambhan kma^rpi// p.42.3ab/.manojav ca gndhr ghor vidy vaakar/ p.42.3cd/.kka^v ca mantra ca; indrajla ca bhajan// p.42.4ab/.asmkam st puru vidysvkhytapait/ p.42.4cd/.mai^pup ca; ayo bhsvar ca maharaya// p.42.5ab/.saprpt devat;ddhi ki cikitssi vidyay/ p.42.5cd/.aikit ca cal brhma veda^prag// p.42.6ab/.kapijaldy janito mantr prabhigata/ p.42.6cd/.na hy asau brhmaputra ki v brhmaa manyase// p.43.1a/.nidyajanayatkl putra dvaipyna muni/ p.43.1b/.ugra tejasvina bhma pacbhija mah^tapa/ p.43.2ab/.na hy asau brhmaputra ki v brhmaa vakyasi// p.43.2cd/.katriy reuk nma jaje rma mah^muni/ p.43.2ef/.paita ca vinta ca sarva^stra^virada/ p.43.3ab/.na hy asau brhmaputra ki v brhmaa vakyasi// p.43.3cd/.ye ca te manuj; san tejas tapas yut/ p.43.4ab/.pait ca vint ca loke ca; isammat/ p.43.4cd/.na hi te brhmaputr ki v brhmaa vakyasi// p.43.5ab/.saj kteya lokasya brhma katriys tath/ p.43.5cd/.vaiyx ca^eva tath dr sajeya saprakrtit// p.43.6/.tasmt te brhmaa bravmi sajmtrakam idalokasya yad uta brhmaa iti v katriya iti v vaiya iti v dara iti v/ ekam ida sarvam idam eka/ putrya me (44) rdlakarya prakti duhitaram anuprayaccha bharyarthya/ yvanta kula^ulka manyase tvantam anupradsymi/ p.44.1/.ida ca punarvacana rutv triakor mtaga^rjasya bbrhmaa puskarasr triaku mtaga^rjam idam avocat/ ki gotro bhavn/ ha treyagotro +asmi/ hiprva/ ha/ treya/ kicaraaha kleyamaitryaya/ kati pravar/ ha traya pravar/ tad yath vtsy kautsy bharadvj ca/ ke bhavanta sabrahma^cria/ chandog/ kati chantogn bhed/ a/ te katame/ ha/ tad yath/ kauthum/ ca^aryay/ lgal/ sauvarcas/ kpijaley/ rie iti/ p.44.2/.ki bhavato mtja gotra/ ha/ prarya/ pahatu bhavn svitr/ katha bhavati/ katyakar svitr/ kathiga/ katipad/ p.44.3/.caturviatyakar svitr/ triga/ akarapad/ uccrayatu bhavn svitr/atha khalu bho pukarasrin sotpattik svitr pravakymi/ tac chryat/ p.44.4/.kathayatu bhavn/ p.44.5/.bhta^prva brhmatte +adhvani vasur nma ir bhva/ pacbhija ugratej mahnubhvo dhynn lbh/ tena tatra takakaduhit kapil nma sdit bhry^artha/ sa tatra sarakta^cittas tay kanyay srdha maithunam agacchat/ sa i (45) ddhy bhrao dhynebhyo vacita/ ddhiparihna sa vipratisr tmano ducarita vigarhamas tasy vely svitr bhate sma/ tad yath/ p.45.1/.o bhr bhuva sva/ tat savitur vareya bhargo devasya dhmahi/ dhiyo yo na pracodayt/ p.45.2/.iti hi brhmaa ajna^odhanrtham imam eva mantra sa brhmao div^rtra japati sma/ iya brhman svitr/ prvaja prajpati p.45.3ab/.jailastpaso bhtv gahana vanam rita/ p.45.3cd/.gambhrv abhse tatra hy tmrmas taporata/ p.45.4/.devasya rehaka bhjanam apanbhyo pavia imamantram ajapat/ iya katriy svitr/ p.45.5/.o citra hi vaiyakanyak/ atha s kany arthata prav/ p.46.1/.iya vaiyn svitr/ om atapa sutapa/ jvema arad ata/ payema arad ata/ iya dr svitr/ o bhr bhuva sva/ p.46.2ab/.km hi loke param prajn kleaprahe bht antary/ p.46.2cd/.tasmd bhavanta prajahantu kmn tato +atula prpsy atha brahma^loka/ p.46.3/.itya brhmaa brahma sahpatin svitr bhit, prvakai ca samyak sabuddhair abhyanumodit/ %nakatravaa gotra 46 p.46.4/.paha bhos triako nakatra^vaa/ atha ki/ bho kathayatu bhavn/ ryat bho pukarasrin nakatra^vaa kathayiymi/ tad yath/ p.46.5/.kttik rohi mgair rdr punarvash puya ale magh prvaphalgun uttaraphalgun hast citr svt vikh anurdh jyeh ml prvh uttarh abhijit rava dhanih atabhi prvabhdrapad uttarabhdrapad revat avin bhara / ity etni bho pukarasrinn aviati^nakatr/ p.46.6/.kati^traki kati^sasthnni kati^muhrta^yogni kim^hri ki^daivatni ki^gotri/ p.46.7/.kttik bho pukarasrin nakatra atra kura^sasthna trian^muhrta^yoga (47) dadhyhram agnidaivata vaiyyanya gotrea/ rohi^nakatra paca^traka akakti^sasthna paca^catvrian^muhrta^yoga mgamshra prajpati^daivata bhradvja gotrea/ mgair^nakatra tritra mgara^sasthna trian muhrta^yoga phalamlhra soma^daivata mgyaya gotrea/ rdra^nakatram eka^tra tilaka^sasthna paca^daa^muhrta^yoga sarpirmahra srya^daivata hrttyanya gotrea/ punarvasu^nakatra dvitra pada^sasthna paca^catvrian^muhrta^yoga madhy?hram aditidaivata viha gotrea/ puya^nakatra tritra vardhamna^sasthna trian^muhrta^yoga madhu^mahra bhaspati^daivatam aupamanyavya gotrea/ ale^nakatram eka^tra tilaka^sasthna paca^daa^muhrta^yoga pyasa^bhojana sarpa^daivata maitryaya gotrea/ p.47.1/.iti^imni bho pukarasrin sapta^nakatri prva^dvraki/ magh^nakatra (48)paca^tra nad^kubja^sasthna trian^muhrta^yoga tila^ksarhra pitdaivata pigalyanya gotrea/ prvaphalgun^nakatra dvitra padaka^sasthna trian muhrta^yoga vilvabhojana bhavadevata gautamya gotrea/ uttaraphalgun^nakatra dvitra padaka^sasthna paca^catvrian^muhrta^yoga godhmamatsyhram aryamdaivata kauika gotrea/ hasta^nakatra paca^tra hasta^sasthna trian^muhrta^yoga ymkabhojana srya^daivata kyapa gotrea/ citr^nakatram eka^tra tilaka^sasthna trian^muhrta^yoga mudgaksaraghta^pphra tvadaivata ktyyanya gotrea/ p.48.1/.svt^nakatram eka^tra tilaka^sasthna paca^daa^muhrta^yoga mudgaksaraphalhra vyudaivata ktyyanya gotrea/ vikh^nakatra dvitra via^sasthna paca^catvrian^muhrta^yoga tila^puphram indrgnidaivata khyanya gotrea/ p.49.1.ity etni bho pukarasrin sapta^nakatri dakidvraki/ p.49.2/.anurdh^nakatra catustra ratnbal^sasthna trian^muhrta^yoga surmshra mitradaivatam labyanya gotrea/ jyeh^nakatra tritra yavamadhya^sasthna paca^daa^muhrta^yoga liyavgubhojanam indradaivata drghaktyyanya gotrea/ mla^nakatra saptatra vcika^sasthna trian^muhrta^yoga mlaphalhra nairtidaivata ktyyanya gotrea/ prvh^nakatra catustra govikrama^sasthna trian^muhrta^yoga nyagrodhakayhra toyadaivata darbhaktyyanya gotrea/ uttarh^nakatra catustra gajavikrama^sasthna paca^catvrian^muhrta^yoga madhu^ljhra viva^daivata maudgalyanya gotrea/ abhijin^nakatra tritra gorsa^sasthna a^muhrta^yoga (50) vyuhra brahma^daivata brahmvatya gotrea/ rava^nakatra tritra yavamadhya^sasthna trian^muhrta^yoga pakimshra viudaivata ktyyanya gotrea/ p.50.1/.ity etni bho pukarasrin sapta^nakatri pacimadvraki/ p.50.2/.dhanih^nakatra catustra akuna^sasthna trian^muhrta^yoga kulatthapphra vasudaivata kauinyyanya gotrea/ atabhi^nakatram eka^tra tilaka^sasthna paca^daa^muhrta^yoga yavgubhojana varuadaivata tyyanya gotrea/ prvabhdrapad^nakatra dvitra padaka^sasthna trian^muhrta^yoga msa^rudhirhram ahirbudhnyadaivata jtkarya gotrea/ uttarabhdrapad^nakatra dvitra padaka^sasthna paca^catvrian^muhrta^yoga (51)mshram aryamdaivata dhynadrhyyaya gotrea/ revat^nakatram eka^tra tilaka^sasthna trian^muhrta^yoga dadhyhra padaivatam aabhaginya gotrea/ avin^nakatra dvitra turagara^sasthna trian^muhrta^yoga madhu^pyasabhojana gandharva^daivata maitryya gotrea/ bhara^nakatra tritra bhaga^sasthna trian^muhrta^yoga tila^talhra yamadaivata bhrgavya gotrea/ p.51.1/.ity etni bho pukarasrin sapta^nakatri uttara^dvraki/ p.51.2/.am bho pppukarasrinn aviatn nakatr a^nakatri paca^catvrian^muhrta^yogni/ tad yath/ rohi punarvasu uttaraphalgun vikh uttarh uttarabhdrapad ceti/ p.51.3/.paca^nakatri paca^daa^muhrta^yogni/ tad yath/ rdr ale svt jyeh atabhi ceti/ eko +abhijit a^muhrta^yoga/ avaini trian^muhrta^yogni/ p.52.1/.am bho pukarasrin saptn nakatr prva^dvrik kttik pratham nmle pacim nma/ am saptn nakatr dakia^dvrik magh pratham nma vikh pacim nma/ am pacimadvrik saptn nakatrm anurdh pratham nma rava pacim nma/ am saptn nakatrm uttara^dvrik dhanih pratham nma bhara pacim nma/ p.53.2/.am bho pukarasrinn aviatn nakatr sapta balni/ katamni sapta/ yad uta tri prvi vikhnurdh punarvash svti ca/ tri druni/ rdr ale bhara ceti/ catvri sammnanyni/ yad uta tri uttari rohi ceti/ paca mdukni/ rava dhanih atabhi jyeh ml iti/ paca dhrayni/ hast citr ale magh abhijic ceti/ catvri kipra^karayni/ yad uta kttik mgair puy avin ceti/ %nakatr yoga p.52.3/.am bho pukarasrinn aaviatn nakatr trayo yog bhavanti/ abhnusr yoga/ vatsnusr yoga/ yuganaddho yoga/ tatra nakatra yadi purastd gacchati candra ca phata, ayam ucyate abhnusr yoga iti/ yad uta candra purastd gacchati nakatra ca phata, tad bhavati vatsnusr yoga/ yadi puna candro nakatra ca^ubhau samau yugapad gacchata, tadyam ucyate yuganaddho yoga iti/ %graha 53 p.53.1/.atha khalu bho pukarasrin grahn pravakymi tac chryat/ tad yath ukro bhaspati anaicaro budho +agraka sryas trdhipati ceti/ %rtridivasayor hrsavddh 53 p.53.2/.eva viparivartamne loke nakatreu pravibhakteu katha rtridivasn hrso vddhi ca bhavati/ tad ucyate/ p.53.3/.hemantn dvitye msi rohiym aamy dvdaa^muhrto divaso bhavati/ adaa^muhrt rtri/ grm pacime mse rohiym aamym adaa^muhrto divaso bhavati/ dvdaa^muhrt rtri/ var pacime mse rohiym aamy catur^daa^muhrto divaso bhavati/ oaa^muhrt rtri/ p.53.4/.ki bhos triako rtridivasn prasthna/ divasnudivasa/ ki pakasya prasthna/ (54)pratipad/ ki savatsarasya prasthna/ paua/ kim tn prasthna/ prv/ %^muhrtanmni 54 p.54.1/.ki bhos triako kaasya parima / ki lavasya/ ki muhrtasya/ p.54.2/.tad yath bho pukarasrin striy ntidrghahrasva kartiny strodyma/ eva drghas tatkaa/ viatyadhika tatkaaatam eka kaa/ aika eko lava/ triallav eko muhrta/ etena kramasambandhena trian^muhrtam eka rtridivasam anumyate/ te muhrtnm imni nmni bhavanti/ p.54.3/.ditya udayati aavati^pauruy chyy caturoj nma muhrto bhavati/ aipauruy chyy veto nma muhrto bhavati/ dvdaa^pauruy chyy samddho nma muhrto bhavati/ apauruy chyy arapatho nma muhrto bhavati/ p.55.1/.paca^pauruy chyym atisamddho nma muhrto bhavat/ catu^pauruy chyym udgato nma muhrto bhavati/ tripauruy chyy sumukho nma muhrto bhavati/ sthite madhyhne vajrako nma muhrto bhavati/ parivtte madhyhne tripuruy chyy rohito nma muhrto bhavati/ p.55.2/.catu^pauruy chyy balo nma muhrto bhavati/ paca^pauruy chayaya vijayo nma muhrta/ apauruy chyy sarva^raso nma muhrta/ dvdaa^paruy chyy vasur nma muhrta/ aipauruy chyy sundaro nma muhrta/ avatarama ditye aavati^pauruy chyy parabhayo nma muhrto bhavati/ p.55.3/.ity etni divasasya muhrtni/ p.55.4/.atha khalu bho pukarasrin rtry muhrtni vykhysymi/astagata ditye raudro nma muhrta/ tatas trvacaro nma muhrta/ sayamo nma muhrta (56) spraiyako nma muhrta/ ananto nma muhrta/ gardabh nma muhrta/ rkaso nma muhrta/ sthite +ardhartre +avayavo nma muhrta/ atikrnte +ardhartre brahm nma muhrta/ ditir nma muhrta/ tapgnir nma muhrta/ abhijin nma muhrta/ ity etni rtrer muhrtanmni/ iti bho pukarasrin imni trian muhrtni yair aho^rtra prajyate/ p.56.1/.tatkaa kao lavo muhrta / tatra triatitamo bhgo muhrtasya lava/ aitamo bhgo lavasya kaa/ viatyuttarabhgaata kaasya tatkaa/ tad yath striy ntidrghahrasva kartiny strodyma/ eva drghas tatkaa/ viatyuttarakaaata tatkaasyaika kaa/ aika eko lava/ triallav eko muhrta/ etena kramayogena trian^muhrtam ekam aho^rtra/ triad ahortry eko msa/ dvdaa^ms savatsara/ caturoj veta samddha arapatho +atisamddha udgata (57) sumukho vajrako rohito balo vijaya sarva^raso vasu sundara para^bhaya/ raudras trvacara sayama spraiyako +annanto gardabho rkaso +avayavo brahm ditir arko vidhamano gneya tapgnir abhijit/ p.57.1/.iti^imni muhrtn nmni/ %kla^utpatti 57 p.57.2ab/.klotpattim api te brhmaa vakymi u/ p.57.2cd/.klasya ki pramam iti tad ucyate/ p.57.3/.dvvakinimev eko lava/ asau lav ek kh/ oaakh ek kal/ kaln triadeko nik/ tatra dve nika eko muhrta/ p.57.4/.niky puna ki prama/ tad ucyate/ p.57.5/.droa salilasyaika/ taddharaato dve palaate bhavata/ nlikchidrasya ki prama/ suvara^mtra/ upari catur^agul suvara^alk kartavy/ (58) vttaparimaal samntc caturasr yat/ yad ca^eva ryeta tat toya ghaasya tadaik nik/ etena nlikpramena vibhakte dve nika eko muhrta/ etena bho brhmaa trian muhrt/ yai rtridivas anumyanta iti/ p.58.1/.tata oaa nime ek kh/ oaa kh ek kal/ aikal eko muhrta/ trian^muhrt ekam ahortram/ triad ahortry eko msa/ dvdaa^ms savatsara/ p.58.2/.etena punarakinimeea oaakoayo +aapacac ca ata^sahasri ati^sahasri sa eva mpita/ tac ca brhmaa klotpattir vykhyt/ %kroayojana^utpatti 58 p.58.3/.su brhmaa kroayojannm utpatti/ sapta paramava eko +aur bhavati/ saptava sarva^skma dsyate/ tad eka vtyanaraja/ vtyanarajsi sapta, aa^karaja/ sapta aa^karajsy ea^karaja/ sapta ea^karajyeka goraja/ saptagorajsy ek yk/ saptayk ek lik/ saptalik eko yava/ sapta yav ekguli/ dvdagulayo vitasti/ dve vitast eko hasta/ catvro hast eka dhanu/ dhanu^sahasram eka kroa/ catvra kro eko mgadhayojana/ yojanasya prama piit/ p.59.1/.paramn koiata^sahasri catur^viati caikonatriatkoi^sahasri dvdaa ca ata^sahasri/ eva mpita yojanam iti/ p.59.2/.u brhmaa suvarasya parimotpatti/ tatkathayatu bhavn/ p.59.3/.dvdaa yav maka/ oaa msak eka kara/suvarasya parima piitam iti/ dve ko paca^viati ca sahasri paca^atny aau ca paramava/ eva mpit brhmaa suvarasya parima^utpatti/ p.59.4/.u brhmaa palaprama/ catuai^mak pala mgadhaka/ mgadhakay tulay palasya parima piita/ paramnm aakoaya saptacatvriac ca ata^sahasri sapta ca sahasri dve ate +ati ca paramava/ eva mpita brhmaa palasya parimam iti/ p.59.5/.u brhmaa rasa^parimasya^utpatti/ catur^viati^palni mgadhaka/ prastha/ tat rasa^parima/ mgadhakay tulay prasthsya parima piita/ dve koiate tisra ca koaya ekonatiac ca ata^sahasri catusaptati (60) sahasri sapta ca atni viati ca paramava/ eva mpit brhmaa rasa^mnasya^utpattir iti/ p.60.1/.u brhmaa dhnya^parimasya^utpatti/ ekonatriati^palny eka^kareonni mgadha prastha/ mpita dhnya^parima/ mgadhakay tulay prasthasya parima piita/ koiatam aapacac ca koayo dvir ati ca ata sahasri eka^ai ca sahasri paca^atni triac ca paramava/ eva mpita brhmaa dhnyasya parimam iti/ %nakatravy^karaa p.60.2/.paha bhos triako nakatra^vykarana nma^adhyya/ atha khalu bho brhmaa nakatra^vykarana nma^adhyya vykhysymi/ tac chryat/ kathayatu bhavn/ p.61.1/.kttiksu jto mnavo yaasv bhavati/ rohiy jta subhago bhavati bhogav ca/ mgairasi jto yuddhrth bhavati/ rdry jta utso +anna^pnn bhavati/ punarvasau jta kimn bhavati goraka ca/ puye jta lavn bhavati/ aley jta kmuko bhavati/ maghy jto matimn bhavati, mah^tm ca/ prvaphalguny jto +alpa^ayuko bhavati/ uttaraphalguny jta upavsalo bhavati, svargaparyaa ca/ haste jta cauro bhavati/ citry jto ntyagtakualo bhavati, bharaa^vidhija ca/ svty jto gaako bhavati, gaaka^mahmtro v/ vikhy jto rja^bhao bhavati/ anurdhy jto vijako bhavati srthika/ jyehy jto +alpa^ayuko bhavati, alpa^bhoga ca/ mle jta putravn bhavati, yaasv ca/ prvhy jto yogcro bhavati/ uttarhy jto bhaktevara kulna ca bhavati/ abhijiti jta krtimn puruo bhavati/ ravae jto (62) rja^pjito bhavati/ dhanihy jto dhanhyo bhavati/ atabhiy jto mliko bhavati/ prvabhdrapady jta caura^senpatir bhavati/ uttarabhdrapady jto gandhiko bhavati, gandharva ca/ revaty jto nviko bhavati/ aviny jto +avavijako bhavati/ bharay jto vadhyaghtako bhavati/ aya bho pukarasrin nakatra^vykarao nma/ %nakatranirdea p.62.1/.paha bhos triako nakatra^nirdea nma^adhyya/ atha bho pukarasrin nakatra^nirdea nma^adhyya vykhysymi tac chryat / kathayatu bhavn/ p.62.2ab/.kttiksu nivia vai nagara jvalati riy/ p.62.2cd/.prabhratnojvala ca^eva tan nagara vinirdiet// p.62.3ab/.rohiy tu nivia vai nagara tad vinirdiet/ p.62.3cd/.dhrmiko +atra jano bhyt prabhta^dhana^sacaya/ p.62.3ef/.vidy^prakti^sampanna svadrbhir ato +api ca// p.62.4ab/.mgare nivia tu strbhir gobhir dhanais tath/ p.62.4cd/.mlyabhogai ca sakram adbhutai ca puraskta// p.63.1ab/.rdry matsya^msni bhakyabhojyadhanni ca/ p.63.1cd/.bhavanti krrapuru mrkhapraktaya pure// p.63.2ab/.punarvasau nivie tu nagara dpyate riy/ p.63.2cd/.prabhta^dhana^dhnya ca bhtv v^api vinayati// p.63.3ab/.srmatpuye nivie tu praj du prasdati/ p.63.3cd/.yukt riy ca dharmihs tathiva cirajvina// p.63.4ab/.tejasvina ca drghyur^dhana^dhnya^rasnvit/ p.63.4cd/.vanaspatis tath kipra puyet tatra puna puna// p.63.5ab/.aley nivie tu durbhag kalaha^priy/ p.63.5cd/.dul dukhabhja ca nivasanti nardham// p.63.6ab/.maghy ca nivie tu vidyvanto mah^dhan/ p.63.6cd/.svadr^abhirat marty jyante suparkram// p.64.1ab/.phalguny tu striyo mlya bhojancchdana ubha/ p.64.1cd/.gandhopetni dhanyni nivie nagare bhavet// p.64.2ab/.uttary tu phlguny dhnyni ca dhanni ca/ p.64.2cd/.mrkh jan jit strbhir nivie nagare bhavet// p.64.3ab/.haste ca vinivie tu vidyvanto mah^dhan/ p.64.3cd/.paraspara ca rucita ayana nagare bhavet// p.64.4ab/.citry ca nivie tu str^jit sarva^mnav/ p.64.4cd/.rmat^knta ca nagara jvalanta tad vinirdiet// p.64.5ab/.svty pure nivie tu prabhta^dhana^sacay/ p.64.5cd/.lubdh krr ca mrkh ca prabht nagare bhavet// p.64.6ab/.vikhy nivia tu nagara jvalati riy/ p.64.6cd/.yyajkajankra astrnta ca vinirdied// p.64.7ab/.anurdhnivie tu dharma^l jitendriy/ p.64.7cd/.svadranirat puy japahomaparya// p.65.1ab/.jyehy sannivia tu bahu^ratnadhannvitai/ p.65.1cd/.sattvair veda^vidai pra avatsamabhivardhate// p.65.2ab/.mlena sanivia tu pura dhnya^dhannvita/ p.65.2cd/.dulajana^sakra psun ca vinayati// p.65.3ab/.prvhnivia tu pura syd dhana^dhnya^bhk/ p.65.3cd/.lubdh krr ca mrkh ca nivasanti nardham// p.65.4ab/.nivie tttary ca dhana^dhnya^samuccaya/ p.65.4cd/.vidypraktisampanno jana ca kalaha^priya// p.65.5ab/.abhijiti nivie tu nagare tatra modit/ p.65.5cd/.nar sarve sad h parasparnurgia// p.65.6ab/.ravay nivia tu pura dhnya^dhannvita/ p.65.6cd/.arogijana^bhyihasahita tad vinirdiet// p.65.7ab/.dhanihy nivia tu str^jita puram diet/ p.65.7cd/.prabhta^vastramlya ca kma^bhoga^vivirjitam// p.65.8ab/.pure atabhi^yukta mrkhahya^priy jah/ p.65.8cd/.stru pneu sasakt salilena vinayati// p.66.1ab/.pure prohapaddhyake nars tatra sukha^priy/ p.66.1cd/.paropatpino mrkh mnakmavivarjit// p.66.2ab/.uttary nivie tu avadvddhir anuttar/ p.66.2cd/.pra ca dhana^dhnybhy ratnhya ca vinirdiet// p.66.3ab/.pure nivie raivaty sundar janat bhavet/ p.66.3cd/.kharora ca^eva gva ca prabhta^dhana^dhnyat// p.66.4ab/.aviny vinivia tu nagara ivam diet/ p.66.4cd/.arogijana^sampra daranyajankulam// p.66.5ab/.bharay sannivie tu durbhag kalaha^priy/ p.66.5cd/.dul dukhabhja ca vasanti purudham// p.66.6ab/.puri rrai tath ghi nakatra^yoga prasamkya vidvn/ p.66.6cd/.ie praaste ca niveayet tu prve ca janme +adhigata mayeda// p.67.1/.aya bho pukarasrin nakatra^nirdeo nma^adhyya/ %nakatr sthna^nirdea p.67.2/.atha khalu bho pukarasrinn aviatn(28h) nakatr sthna^nirdea nma^adhyya pravakymi/ etac chryat/ p.67.3/.kathayatu bhagavn/ p.67.4/.kttik bho pukarasrin nakatra kaliga^magadhn / rohi sarva^prajy/ mgair videhn rjopasevakn ca/ evam rdr katriy brhmana ca/ punarvasu sauparn/ puya^nakatra sarvem avadta^vadta^vasann/ rja^padasevakn ca/ ale ngn haimavatn ca/ magh^nakatra gauikn/ prvaphalgun caur/ uttaraphalgun avantn/ hast saurrik/ citr paki dvipadn/ svt sarve pravrajysampannn/ vikh audakn/ anurdh vijakn kaikn ca/ jyeh dauvlikn/ (68) ml pathikn/ prvh vhlkn ca/ uttarh kmbojn/ abhijit sarve dakipathikn tmraparikn ca/ rava ghdakn caur ca/ dhanih kuru^pcln/ atabhi mauliknm rthavaikn ca/ prvabhdrapad gandhikn yavana^kmbojn ca/ uttarabhdrapad gandharv/ revat nvikn ca/ avin avavijn ca/ bhara bhadrapadakarma bhadrakykn ca/ p.68.1/.aya bho pukarasrin nakatr sthna^nirdea^vykarao nma^adhyya/ %tuvara p.68.2/.paha bhos triako tuvara nma^adhyya/ tad aha vakye ryat/ kathayatu bhagavn/ p.68.3/.kttiksu grm pacime mse yady atra deva pravarati catuay^hakni pravarati/ varo daa^rtrika/ ravayuktaprohapadym agnodako varrtro bhavati/ pacd vara sajanayati/ hemante grme gri ca^atra (69) bhaya^pragrahi bhavanti/ agni^bhaya astra^bhaya ca^udaka^bhaya ca bhavati/ ukta kttiksu/ p.69.1/.rohiy grm pacime mse yady atra deva pravarati eka^viatyhakni pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ ea ca varrtra sroparodha sasya ca sapdayati/ dvau ca^atra rogau prabalau bhavata/ kukiroga cakroga ca/ caura^bahul ca^atra dio bhavanti/ ukta ca rohiy/ p.69.2/.mgairasi grm pacime mse yady atra deva pravarati catuay^hakni pravarati/ sroparodho varrtra/ pacd vara sajanayati/ nikiptaastr ca^atra (70) rjno bhavanti/ kemia suntik ca dio bhavanti/ mudit ca^atra janapad bhavanti/ ukta mgairasi/ p.70.1/.rdry grm pacime mse yady atra deva pravarati adahakni pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ nidhaya ca rakayitavy/ caura^bahul ca^atra dio bhavanti/ nikiptaastr ca rjno bhavanti/ traya ca^atra rog prabal bhavanti/ jvara vso galagraha ca/ bln drakadrik ca maraa bhavati/ ity uktam rdry/ p.70.2/.punarvasau grm pacime mse yady atra deva pravarati/ navatyhakni pravarati/ mah^meghn utpdayati/ hy praviy mdni pravarati/ anantara ca nirantarea pravarati/ nikiptaastr ca rjno bhavanti/ ukta punarvasau/ p.71.1/.puye grm pacime mse yady atra deva pravarati dvtriadhakni pravarati/ atra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ vyakta pradhna^vari bhavanti/ sasya ca nipdayati/ brhmaa^katriy ca virodho bhavati/ daria ca^atra prabal bhavanti/ tatra trayo rog ca bhavanti/ ga piak pmni ca / ity ukta puye/ p.71.2/.aley grm pacime mse yady atra deva pravarati eka^viatyhakni pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ viam ca vyavo vnti/ savign ca^atra jnino rjna ca bhavanti/ eo vara sarva^sasyni sampdayati/ jypatikn rjmtyn ca virodho bhavati/ uktam aley/ p.71.3/.maghy grm pacime mse yady atra deva pravarati catuay^hakni (72) pravarati/ eo vara sarva^sasyni sampdayati/ mgapakipaumanuy ca^atra garbh vinayanti/ jana^maraa ca^atra bhaviyati^iti/ ukta maghy/ p.72.1/.prvaphalguny grm pacime mse yady atra deva pravarati catuay^hakni pravarati/ eo vara sarva^sasyni sampdayati/ tac ca sasya janayitv para^cakra^pit manuy na sukhenopabhujate/ pan mauy ca^atra garbh sukhino bhavanti/ ukta prvaphalguny/ p.72.2/.uttaraphalguny grm pacime mse yady atra deva pravarati atyhakni pravarati/ eo vara sarva^sasyni ca sampdayati/ nikiptaastr ca^atra rjno bhavanti/ brahma^katriyayo ca virodho bhavati/ kipra ca antik praj vinayanti/ ca^uktam uttaraphalguny/ p.72.3/.haste grm pacime mse yady atra deva pravarati ekonapacadhakni (73) pravarati/ deva ca tad yath parikipati/ patitni ca sasyni janasyrasgri anudagri alpa^sry alpodakni/ durbhika ca^atra bhaviyati/ ukta haste/ p.73.1/.citry grm pacime mse yady atra deva pravarati catuay^hakni pravarati/ sroparodhas tata pacd vara sajanayati/ nikiptaastr ca rjno bhavanti/ mudit ca^atra janapad bhavanti/ ukta citry/ p.73.2/.svty grm pacime mse yady atra deva pravarati eka^viatyhakni pravarati/ nikiptaastr ca rjno bhavanti/ caur ca^atra balavattar bhavanti/ ukta svty/ p.73.3/.vikhy grm pacime mse yady atra deva pravarati atyhakni (74) pravarati/ e vara sarva^sasyni sampdayati/ rjna ca^atra chidra^yukt bhavanti/ agnidh ca^atra prabal bhavanti/ daria ca^atra balavanto +api kaya gacchanti/ ukta vikhy/ p.74.1/.anurdhy grm pacime mse yady atra deva pravarati ayhakni pravarati/ eo vara sasya sampdayati/ mitri ca^atra dhni bhavanti/ uktam anurdhy/ p.74.2/.jyehy grm pacime mse yady atra deva pravarati oahakni pravarati/ tatra ki^karmn tni pratisahartavyni/ yugavaratri varjayitavyni/ svadhnyni upasahartavyni/ agnaya pratisahartavy/ lgalni pratisahartavyni/ avayam anena janapadena vinaavya bhavati/ para^cakra^pito bhavati/ ukta jyehy/ p.74.3/.mle grm pacime mse yady atra deva pravarati catuayhakni (75) pravarati/ eo vara sasya sampdayati/ caura^bahul ca^atra dio bhavanti/ traya ca^atra vydhayo balavanto bhavanti/ vta^gaa prvalam akiroga ca/ pupa^phalni ca^atra samddhni bhavanti/ nikiptaastr ca^atra rjno bhavanti/ ukta mle/ p.75.1/.prvasym hy grm pacime mse yady atra deva pravarati ayhakni pravarati/ dvau ca^atra grhau bhavata / prohapade v +avayujau v pake/ eo vara sarva^sasyni sampdayati/ dvau ca^atra rogau prabalau bhavata/ kukirogo +akiroga ca / ukta prvhy/ p.75.2/.uttarasym hy grm pacime mse yady atra deva pravarati pram hakaata pravarati/ tatra sthalni ki^kartavyni/ nimnni parivarjayitavyni/ mah^srotsi ca^atra pravahanti/ agrodak ca^atra var bhavati/ sarva^sasyni nipdayati/ traya ca^atra rog prabal bhavanti/ gaa kaccha kaha^roga iti/ uktam uttarhym// p.75.3/.abhijiti grm pacime mse yady atra pravarati catuay^hkni (76) pravarati/ maalavara ca deva pravarati/ pacd vara sasya janayati/ audakn bhtnm utsargo bhavati/ uktam abhijiti/ p.76.1/.ravae tu grm pacime mse yady atra deva pravarati catuayhakni pravarati/ maalavara ca devo varati/ pacd var sasya sampdayati/ audakn bhtnm utsargo bhavati/ vydhi^bahul ca nar bhavanti/ rjna ca tvra^da bhavanti/ ukta ravae/ p.76.2/.dhanihy grm pacime mse yady atra deva pravarati eka^pacadhakni pravarati/ vibhakt ca^atra var bhavanti/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ durmukho rtrau varo bhavati/ sasyni sampdayati/ eka ca^atra rogo bhavati/ gaa^vikra/ astra^samdn ca rjno bhavanti/ ukta dhanihy/ p.76.3/.atabhiy grm pacime mse yady atra deva pravarati oahakni (77) pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ eo vara sarva^sasyni sampdayati/ cakra^samrh janapad bhavanti/ manuy drakadrik ca skandhe ktv dea^antara gacchanti/ ukta atabhiya/ p.77.1/.prvasy bhdrapady grm pacime mse yady atra deva pravarati catuay^hakni pravarati/ varmukhe ca^atra ekonaviati rtriko +avagraho bhavati/ pupa^sasya ca nayati/ et ca var bahu^caur bhavanti/ dvau ca^atra mah^vydh bhavata/ prathama pittatpajvaro bhavati/ pacd balavn mah^graho bhavati/ martyn nr ca maraa bhavati/ ukta prvabhdrapady/ p.77.2/.uttarasy bhdrapady grm pacime mse yady atra deva pravarati pram hakaata pravarati/ mah^srotsi pravahanti/ grma^nagara^nigam srotas uhyante/ catvra ca^atra vydhaya prabal bhavanti/ tad yath kukirogo +akiroga (78) ko jvara ceti/ bln drakadrik mara bhavati/ atra sthalni ki^kartavyni/ nimnni parivarjayitavyni/ et ca var pupi phalni ca sampdayanti/ uktam uttarabhdrapady/ p.78.1/.revaty grm pacime mse yady atra deva pravarati eka^ayhakni pravarati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ e paribhujate/ nikiptaastra^da ca rjno bhavanti/ anudvign ca janapad bhavanti/ udvign ca dnapatayo bhavanti/ deva^nakatra^samyukt ca janapad bhavanti/ mitri samyuktni bhavanti/ ukta revaty/ p.78.2/.aviny grm pacime mse yady atra deva pravarati aacatvriadhakni pravarati/ yac ca madhye var bhavati/ tatra nimnni ki^kartavyni/ sthalni parivarjayitavyni/ e var sarva^sasyni sampdayati/ (79) bhaya^samyukt ca^atra janapad bhavanti/ caur ca prabal bhavanti/ uktam aviny/ p.79.1/.bharay grm pacime mse yady atra deva pravarati pram hakaata pravarati/ tatra sthalni ki^kartavyni/ nimnni parivarjayitavyni/ durbhikas ca^atra bhavati/ jarmaraa jann bhavati/ rjna ca^atra anyonyaghtak bhavanti/ putrapautr ca kalaho bhavati/ ukta bharay/ p.79.2/.aya gho pukarasrin nakatra^rtuvardhyya// % rhugrahe phalavipka p.79.3/.am bho pukarasrinn aviatn nakatr rhugrahe phalavipka vykhysymi/ p.79.4./kttiksu bho pukarasrin yadi candra^graho bhavati kaligamagadhnm upap bhavati/ yadi rohiy candra^graho bhavati prajnm upap bhavati/ yadi mgairasi candra^graho bhavati videhn janapadnm upap bhavati/ rjopasevakan ca/ evam rdry punarvasau puye ca vaktavya/ aley yadi candra^graho bhavati ngn haimavatn ca p bhavati/ yadi maghsu candra^graho bhavati gauiknm upap bhavati/ yadi prvaphalguny somo ghyate caurm upap (80) bhavati/ yady uttaraphalguny somo ghyate +avantnm upap bhavati/ yadi hasteu somo ghyate saurrikm upap bhavati/ yadi citry somo ghyate paki dvipadn ca p bhavati/ yadi svty somo ghyate sarve pravrajysampannnm upap bhavati/ yady anurdhsu somo ghyate vaijnm upap bhavati kaikn ca/ yadi jyehy somo ghyate dauvlikn p bhavati/ yadi mle somo ghyate +adhvagn p bhavati/ yadi prvhy somo ghyate +avantn p bhavati/ yady uttarhy somo ghyate kmbojakn p bhavati/ bhlkn ca/ yady abhijiti somo ghyate dakipathikn p bhavati/ tmraparikn ca/ yadi ravaeu somo ghyate caur ghtakn ca^upap bhavati/ yadi dhanihy somo ghyate kurupclan p bhavati/ yadi atabhiy somo ghyate mauliknm tharvaikn ca p bhavati/ yadi prvabhdrapady somo ghyate gndhikn yavana^kmbojakn ca p bhavati/ yady uttarabhdrapady somo ghyate (81) gandharv p bhavati/ yadi revaty somo ghyate nvikn p bhavati/ yady acviijn p bhavati/ yadi bharay somo ghyate bharukacchn p bhavati/ p.81.1/.eva bho pukarasrin nakatre candra^graho bhavati tasya tasya deasya p bhavati/ ity ukto rhugrahaphalavipkdhyya/ % nakatrakarma^nirdea p.81.2/.prati^nakatra^vaastre yathokta karma tac chu/ p.81.3ab/.ucyamnam ida vipra; vacana yath/ p.81.3cd/.atr kttik vidyd raya tsu krayet/ p.81.3ef/.agnydhna pkayaja samddhiprasava ca ya// p.81.4ab/.sarpirviloayet tatra gav vema ca krayet/ p.81.4cd/.ajaiak ca kretavy gav ca vam utsjet// p.81.5ab/.amasramaya bha sarvam atra tu krayet/ p.81.5cd/.hirayakrakarma^antamiv astra ca^upakrayet// p.81.6ab/.metko mpayed atra kuikgniniveana/ p.81.6cd/.ptalohita^pup bjny atra tu ghpayet// p.82.1ab/.gha ca mpayet atra tath +avsa prakalpayet/ p.82.1cd/.nava ca chdayed vastra krayaa na^atra krayet// p.82.2ab/.krrakarmi sidhyanti yuddhasarodhabandhanam/ p.82.2cd/.parapm athtraiva vidvn naiva prayojayet// p.82.3ab/.astri kurakarmi sarvy atra tu krayet/ p.82.3cd/.tejasni ca bhni krayec ca krta ca// p.82.4ab/.yuya ca ira^snn str vikambhani ca/ p.82.4cd/.pravaraa ced devasya na^atra vaira pramyati// p.82.5ab/.krodhano haraa ras tejasv shasa^priya/ p.82.5cd/.yum ca yaasv ca yaja^lo +atra jyate//kttiksu p.82.6ab/.sarva ki^pada karma rohiy saprayojayet/ p.82.6cd/.ketravastuvihr ca nava vema ca krayet// p.82.7ab/.prayojayec cakrn vrn ds ca^eva ghe pan/ p.82.7cd/.vpayet sarvabjni dhruva vssi krayet// p.83.1ab/.a na dadyt tatra^eva vairam atra tu vardhate/ p.83.1cd/.sagrma ca suryoga dvayam eva vivarjayet// p.83.2ab/.pravaraa ca devasya janma ca^atra praasyate/ p.83.2cd/.snukroa kamyukta str^kmo bhakalolupa/ p.83.2ef/.yumn paumn dhanyo mah^bhogo +atra jyate//rohiy// p.83.3ab/.saumya mgairo vidyd ju tisra ca trak/ p.83.3cd/.mdni yni karmi tni sarvi krayet/ p.83.3ef/.yni karmi rohiy tni sarvi krayet// p.83.3ab/.sakrn vpayed vkn bjni kravanti ca/ p.83.3cd/.rja^prsdavalabhchatry api ca krayet// p.83.4ab/.sarvakarmakath kuryc caryvsn na krayet/ p.83.4cd/.ur ca balvard ca damayed api kaye// p.83.5ab/.cchdayen nava vsa ca^alakra ca krayet/ p.83.5cd/.dvijtn tu karmi sarvy evtra krayet// p.83.6ab/.pravaraa ca devasya suvi ca^atra nirdiet/ p.83.6cd/.svapnalas tath trs medhv sa ca jyate//mgairasi// p.84.1ab/.rdry mgayed arthn bhadra karma ca krayet/ p.84.1cd/.krrakarmi sidhyanti tni vidvn vivarjayet// p.84.2ab/.udapna^parkh ca tagny atra krayet/ p.84.2cd/.heta(hayet) pratham vi vikryc ca na^atra g/ p.84.2ef/.tila^pni karmi auikn tathpaa// p.84.3ab/.payed ikudani; ikubjni vpayet/ p.84.3cd/.pravaraa ca devasya vidyd bahu^parisrava/ p.84.3ef/.krodhano mgaylo mmsakmo +atra jyate//rdry// p.84.4ab/.punarvasau tu yukte +atra kuryd vai vrata^dhraa/ p.84.4cd/.godna ca^upanyana sarvam atra prasidhyati// p.84.5ab/.prajyamn pramad ghtv gham nayet/ p.84.5cd/.puna punar yadccheta tatra karmi krayet// p.85.1ab/.cikitsana na kurvta yadcchen na parbhava/ p.85.1cd/.pravaraa ca devasya janma ca^atra praasyate// p.85.2ab/.alla ca^atra jyeta str^lola ca^api mnava/ p.85.2cd/.citra^la ca naikatrrpitacitta sa; ucyate//punarvasau// p.85.3ab/.dhanya yaasyam yuya puye nitya prayojayet/ p.85.3cd/.sarve ca dvijtn sarvakarmi krayet// p.85.4ab/.rjmtya prayujta ur vinaya caret/ p.85.4cd/.rjnam abhipiced ca; alakuryt svak tanu// p.85.5ab/.marukarmi kuryc ca vapana nakhalomata/ p.85.5cd/.purohita ca kurvta dhvaja^agra ca prakrayet// p.85.6ab/.pravaraa ca devasya mandavara samdiet/ p.85.6cd/.na ca rogo na caura ca kema ca^atra sad bhavet// p.85.7ab/.puyea nitya^yukta san sarvakarmi sdhayet/ p.85.7cd/.vairetropanhai ca ye jans tn vivarjayet/ p.85.7ef/.yum ca yaasv ca mah^bhoga prajyate//puye// p.86.1ab/.sidhyate drua karma; aley ca krayet/ p.86.1cd/.kuryd bharany atra prkram upakalpayet// p.86.2ab/.dehabandha nad^bandha sandhikarma ca krayet/ p.86.2cd/.prabhta^daamaaka vara manda ca varati/ p.86.2ef/.krodhana svapnala ca kuhaka ca^atra jyate//aley// p.86.3ab/.maghsu sarvadhnyni vpayet sahared api/ p.86.3cd/.saghtakarma kurvta sumukha ca^atra krayet// p.86.4ab/.koha^gri kurvta phala ca^atra niveayat/ p.86.4cd/.sarvad pitdevebhya rddha caiva^atra krayet// p.86.5ab/.sasyn bahul^bhvo yadi devo +atra varati/ p.86.5cd/.suhc ca dvrika ca^eva rasa^kma ca jyate/ p.86.5ef/.yumn bahu^putra ca str^kmo bhakta^lolupa// p.86.6ab/.sagrma jyate tatra yadi prva pravartate/ p.86.6cd/.druni ca karmi tni vidvn vivarjayet//maghsu// p.87.1ab/.phalgunu ca prvsu saubhgyrthni krayet/ p.87.1cd/.vied malakydi phalnm upakrayet// p.87.2ab/.kumrmagalrthni snpanni ca krayet/ p.87.2cd/.kany^pravahanrthya vihra ca^eva krayet// p.87.3ab/.vemni krayet tatra vaya(vaiya)m atra prayojayet/ p.87.3cd/.bhga ye ca^upajvanti te karma prayojayet// p.87.4ab/.avyaktakeo +akea subhaga ca^atra jyate/ p.87.4cd/.pravaraa ca devasya suvim abhinirdiet/ p.87.4ef/.naa viddha kta ca^api na tad asti^iti nirdiet//prvaphalguny// p.87.5ab/.uttary tu phalguny sarvakarmi krayet/ p.87.5cd/.medhv daranya ca yaasv ca^atra jyate// p.87.6ab/.athtra naa dagdha v sarvam asti^iti nirdiet/ p.87.6cd/.pravaraa ca devasya vidyt sapadanuttam//uttaraphalguny// p.88.1ab/.hastena laghu^karmi sarvy eva prayojayet/ p.88.1cd/.sarve ca dvijtn sarvakarmi krayet// p.88.2ab/.hastyroha mah^mtra pukari ca krayet/ p.88.2cd/.caurya ca sidhyate tatra tac ca vidvn vivarjayet// p.88.3ab/.pravaraa ca devasya var virva bhavet/ p.88.3cd/.athtra jta jnyc chra caura vicakaa/ p.88.3ef/.kuala sarvavidysu; roga cirajvina//haste// p.88.4ab/.citrym hata vastra bhani ca krayet/ p.88.4cd/.rjna bhita payet senvyha ca darayet// p.88.5ab/.hiraya rajata dravya nagari ca mpayet/ p.88.5cd/.alakuryt tathtmna gandha^mlyavilepanai// p.88.6ab/.gaakn ca vidy ca vdya nartanagyana/ p.88.6cd/.prvik rpakr ca rathakr ca ikayet/ p.88.6ef/.citra^kar ca lekhakn pustakarma ca krayet// p.89.1ab/.pravaraa ca devasya citra^vara vinirdiet/ p.89.1cd/.medhv daranya ca citrko bhakta^lolupa// p.89.2ab/.mdu^la ca bhru ca calacitta kuthal/ p.89.2cd/.yumn subhaga ca^eva str^lola ca^atra jyate//citry// p.89.3ab/.svty prayojayed yodhn avn avatar kharn/ p.89.3cd/.kipra gamanya bhakya laghakn adhvamnikn// p.89.4ab/.bhermdagapaavn murajn ca^upanhayet/ p.89.4cd/.vha ca vivha ca sauhdya ca^atra krayet// p.89.5ab/.nirvsanam amitr svaya na pravased ght/ p.89.5cd/.pravaraa ca devasya vta^vir abhkaa/ p.89.5ef/.medhv roga^bahula calacitta ca jyate//svtau// p.89.6ab/.lgalni vikhsu karaa ca prayojayet/ p.89.6cd/.yavagodhmakarma^antn amdhnya ca varjayet// p.89.7ab/.layas tila^m ca ye ca vk sukhina/ p.90.1ab/.ropayet tn vikhsu ghakarma ca krayet/ p.90.1cd/.ira^snnni kurvta medhya prya ca krayet// p.90.2ab/.pravaraa ca devasya vidyt kalpa^parisrava/ p.90.2cd/.manasv daranya ca medhv ca^atra jyate/ p.90.2ef/.krodhano +alpasuta ca^eva durbhago bhakta^lolupa//vikhsu// p.90.3ab/.anurdhsu kurvta mitrai sadbhi ca sagati/ p.90.3cd/.sarvi mdu^karmi mdhurya ca^atra krayet// p.90.4ab/.kaura ca krayet atra astra^karmi krayet/ p.90.4cd/.sayuktntaprayog ca sandhi kuryc ca nityaa/ p.90.4ef/.naa paryupatapta v svalpyasena(ysavi)nirdiet// p.90.5ab/.suhnmitrakta ca^atra dharma^la ca jyate/ p.90.5cd/.pravaraa ca devasya suvim abhinirdiet//anurdhy// p.90.6ab/.jyehy prva^kr syd rjna ca^abhiicayet/ p.90.6cd/.nagara nigama grma mpayed rabheta ca/ p.90.6ef/.katriy ca rj ca sarvakarmi krayet// p.91.1ab/.bhrt bhavati jyeho jyey yo +abhijyate/ p.91.1cd/.yum ca yaasv ca vidvatsu ca kuthal// p.91.2ab/.prsdam rohec ca^atra gajam ava ratha tath/ p.91.2cd/.grma^nigamarreu sthpayec chrehin bala// p.91.3ab/.naa paryupatapta v kleenaiveti nirdiet/ p.91.3cd/.druny atra sidhyanti tni vidvn vivarjayet/ p.91.3ef/.pravaraa ca devasya suvim abhinirdiet//jyehy// p.91.4ab/.mle tu mlajtni mlakandlukny api/ p.91.4cd/.sldyni ca sarvi bjny atra prayojayet// p.91.5ab/.a vai yat pura syd artho ca^asygrata sthita/ p.91.5cd/.mle siddhartham rabhya tath sarva vargaka// p.91.6ab/.cikitsitni ynha str drakakanyayo/ p.91.6cd/.nadu snapana ca^eva mle sarvn prayojayet// p.92.1ab/.druny atra sidhyanti magalni ca krayet/ p.92.1cd/.kivayogn suryogn na kuryc chatrubhi saha// p.92.2ab/.dhana^vn bahu^putra ca mlavn atra jyate/ p.92.2cd/.athtra naa dagdha v naitad asti^iti nirdiet/ p.92.2ef/.pravaraa ca devasya suvim abhinirdiet//mle// p.92.3ab/.hy ca prvasy sarita ca sarsi ca/ p.92.3cd/.vpkpaprap ca^eva tagni ca krayet// p.92.4ab/.utpdyni ca pupi tath mlaphalni ca/ p.92.4cd/.rm ca prakurvta bhaikak ca prayojayet/ p.92.4ef/.yni ca^ugri karmi sidhyanty atra tu tni ca// p.92.5ab/.naa paryupatapta v naitad asti^iti nirdiet/ p.92.5cd/.yumn puyala ca daranyo +atra jyate//prvhe// p.92.6ab/.uttarasym hy vairi na samcaret/ p.92.6cd/.vyayet sarvavssi nava ncchdayed iti// p.93.1ab/.na sahared bhedayed v vstukarma na sidhyati/ p.93.1cd/.lkarma gava^dn grme grmainas tath/ p.93.1c/.reavindha ca rj nu samaya ca^atra krayet// p.93.2ab/.pragalbha ca sabhla kt ca^atra prajyate/ p.93.2cd/.suhdm abhiyog ca mantra^bhye vicakaa// p.93.3ab/.naa v^apy upatapta v; astty eva vinirdiet/ p.93.3cd/.pravaraa ca devasya suvim abhinirdiet//uttarhy// p.93.4/.abhijiti na kurvta brahma^devasya hy arcana//abhijiti// p.93.5ab/.ravae na ca kurvta sarv sagrmik kriy/ p.93.5cd/.gtaikdhyayana ca na cirea hi sidhyati// p.93.6ab/.karayor vedhana kuryd rjna ca^abhiicayet/ p.93.6cd/.dvijtn tu karmi sarvy eva prayojayet// p.94.7ab/.bali^ktyni kurvta darayec ca balny api/ p.94.7cd/.medhv arog balavn yaja^lo +atra jyate// p.94.8ab/.pravaraa ca devasya suvim abhinirdiet/ p.94.8cd/.naa ca labhyate tatra ravanasthe nikare//ravae// p.94.9ab/.dhanih laghu nakatra sarvakarmasu pjita/ p.94.9cd/.adhtya brhmaa snyd rjnam abhiicayet// p.94.10ab/.sarve ca dvijtn sarvakarmi krayet/ p.94.10cd/.rehina sthpayed dee gadhyaka gaev api// p.94.11ab/.medhv ca yaasv ca mah^bhog mah^dhana// p.94.11cd/.bahv^apatyo mdur dnto mah^tm ca^atra jyate/ p.94.11c/.pravaraa ca devasya vidyc ca^atra suvit//dhanihy// p.94.12ab/.nitya atabhiyoge bhaiajyni prayojayet/ p.94.12cd/.krtikarma ca kurvta sidhyanty tharvani ca// p.94.13ab/.prasrayec ca payni auika ca prayojayet/ p.94.13cd/.adadhi khnyet tatra tila^m ca vpayet// p.95.1ab/.(95)smudriki payi nvina ca prayojayet/ p.95.1cd/.deya ca tad +adadyd vyaya ca^atra na krayet// p.95.2ab/.sandhipln dvra^pll lekhak ca prayojayet/ p.95.2cd/.bhiakkarma ca kurvta bhaiajyni ca saharet// p.95.3ab/.nidhi v khnayet tatra nidadhyd api v nidhi/ p.95.3cd/.dhana ca^atra prayujta bhiakkarma ca ikayet// p.95.4ab/.athtra mgayen naa labhyate tac cird api/ p.95.4cd/.arog krodhana ca^atra svapnala ca jyate/ p.95.4ef/.pravaraa ca devasya suvim abhinirdiet//atabhiy// p.95.5ab/.prvabhdrapadyoge krr siddhir ucyate/ p.95.5cd/.naaviddhopatapta v naitad asti^iti nirdiet// p.95.6ab/.drgharotro mah^bhogo jtn ca sad^priya/ p.95.6cd/.mah^dhano +akrrakarm nikroha ca^atra jyate/ p.95.6ef/.pravaraa ca devasya ca vi samdiet//prvabhdrapade// p.96.1ab/.uttarasy tu kurvta; yuya puikarma ca/ p.96.1cd/.na ca dakinato gacchet pura ca^atra pradpayet// p.96.2ab/.yum ca yaasv ca dhanav ca^atra jyate/ p.96.2cd/.atra^api trigua vinded dna yadi v vyaya/ p.96.2ef/.pravaraa ca devasya suvim abhinirdiet//uttarabhdrapade// p.96.3ab/.revaty ratna rajata dhana^dhnya prayojayet/ p.96.3cd/.koha^gri kurvta kiva ca^atra na krayet// p.96.4ab/.surkarma ca kurvta hiraya govrajni ca/ p.96.4cd/.gosagha sthpayec ca^atra gol ca^atra krayet/ p.96.4ef/.cchdayen nava vastra hirayam api dhrayet// p.96.5ab/.bhikuko dnala ca daridra ca^anasyaka/ p.96.5cd/.jtn sevako nitya dharma^ja ca^atra jyate/ p.96.5ef/.suvi naa^lbha ca revatym abhinirdiet//revaty// p.97.1ab/.str^pusam avin yujyd aval ca krayet/ p.97.1cd/.avn prayojayed atra ratha ca^atra prayojayet// p.97.2ab/.a prayoga kartavyo bjny atra pravpayet/ p.97.2cd/.ynni ca hayn damyn dantina ca prayojayet// p.97.3ab/.bhaiajya bhojayed atra bhiakkarma ca krayet/ p.97.3cd/.medhv daranya ca rja^yogya ca sampad// p.97.4ab/.arogo balavc chra subhago hy atra jyate/ p.97.4cd/.suvi naa^lbha ca; avinym abhinirdiet//aviny// p.97.5ab/.tritr bhara vidyt krrakarmi sdhayet/ p.97.5cd/.bhty ca bhtak ca^api vuyd darayet tath// p.97.6ab/.bhti ca^upanayed atra bhry ca na vivhayet/ p.97.6cd/.utkaako vacataka kask ca tandrija// p.98.1ab/.vidhija ppacritra kadarya ca^atra jyate/ p.98.1cd/.jyate ca^atra dulo gurm abhyasyaka/ p.98.1ef/.paropatp lubdha ca paravyhragocara//bharay// p.98.2ab/.saptaviati^nakatre kttikdi yad bhavet/ p.98.2cd/.bharayantni; km pratipdayet kriy// p.98.3ab/.te madhye yad sarve asyny oadhayo +api ca/ p.98.3cd/.vanaspataya ca pyante yatrsau tihate graha/ p.98.3ef/.sarva pratipdayitavyam ukta^nakatra^karmasu// p.98.4/.ukto nakatra^karma^nirdeo nma^adhyya// % dhruva^kipra^ardha^rtriki nakatri p.98.5/.catvri bho pukarasrin nakatri dhruvi bhavanti tni vykhysymi/ tac chu/ tad yath/ tri uttari rohi ca/ keme +adhyvaset/ (99) bjni ca^atra ropayed/ niveata ca^atra kalpayet/ rjna ca^abhiicayet/ yni ca^anyni uktni karmi tni krayet/ p.99.1ab/.atha naa dagdha v viddha ca^api hta ca v/ p.99.1cd/.evam abhinirdi v svasti kipra bhaviyati// p.99.2ab/.athtra jto dhanyo +asau vidytm ca yaasv ca/ p.99.2cd/.magalyo mah^bhog mah^yog bhaviyati// p.99.3/.catvri bho pukarasrin nakatri kiprni bhavanti/ tad yath puyo hastbhijid avino ceti/ eu kipri karmi krayec ca vicakaa/ svdhyya mantra^samrambha pravsa^prasthna g ca turagn apy atra yojayet/ dhyi yuktakarmi ca^oadhkarmi ca/ bheajyni sarvy atra prayojayet/ p.99.4/.tatra yaja^samrambha cturmsya ca krayet/ athtra naa dagdha v viddha v svasti bhaviyati^iti vaktavya/ p.99.5ab/.athtra jtaka vidyn magalya yaasvina/ p.99.5cd/.mah^bhoga ca rjna mah^yoginam vara// p.99.6ab/.mah^dhana mah^bhoga tath ca mahad^uttama/ p.99.6cd/.katriya dnala ca brahmaa ca purohita//iti/ p.99.7/.paca khalu bho pukarasrin nakatrni druni bhavanti/tad yath/ p.99.8ab/.magh tri ca prvi bhara ceti pacam/ p.99.8cd/.athtra dagdha naa v viddha v na bhaviyati// p.99.9/.iti vaktavya / ardha^rtriki a/ tad yath/ rdr ale svt jyeh (100)atabhi bhara ceti/ nava agrs dviketri/ rohi punarvasur vikh ca/ tr uttari ceti/ ubhayato vibhgni/ paca^daaketri/ kttik ca magh ml gri prvi/ imni a prvabhginni/ mgair puy hast citr anurdh rava dhanih revat avino ceti/ imni nava nakatri pacd bhgyni trian^muhrta^yogni ketri ca/ p.100.1/.api ca brhmaa ubh ca muhrt bhavanti/ aubh ca muhrt bhavanti/ ubha^aubh ca muhrt bhavanti/ saprayuktanakatreu sarveu yad ubha^muhrta^sampattayo bhavanti tad obhan bhavanti/ yad +aubha^muhrtasampattayo bhavanti tad na obhan bhavanti/ yad tu puna ubh ca^aubh ca sampattayo bhavanti tad sdhran bhavanti/ %rtridivasayor hrsavddh p.100.2/.athtra katha rtridivasn hrso vddhir v bhavati^iti tad ucyate/ var prathame mse puya^nakatram amvsy bhavati/ rava pramsy/ adaa^muhrto divaso bhavati/ dvdaa^muhrt rtri/ oagula^khasya madhyhne +ardhguly chyym ditya parivartate/ h rtri nayati/ mgairasi dityo gato bhavati/ var dvitye mse magh +amvsy bhavati bhdrapad pramsy/ saptadaa muhrto divaso bhavati/ trayodaa^muhrt rtri/ (101) dvi^aguly chyym ditya parivartate/ rava rtri nayati/ puya dityo gato bhavati/ var ttye mse phalgunyam amvsyy bhavati/ avin pramsy/ oaa^muhrto divaso bhavati/ catur^daa^muhrt rtri/ catur^aguly chyym ditya parivartate/ prvabhdrapad rtri nayati/ magh^dityo gato bhavati/ var caturthe mse citrm amvsyy bhavati kttik pramsy/ paca^daa^muhrto bhavati divasa/ paca^daa^muhrt rtri/ aaguly chyym ditya parivartate/ avino rtri nayati/ phalugunym dityo gato bhavati/ p.101.1/.hemantn prathame mse +anurdh +amvsya bhavati/ mgair pramsy/ catur^daa^muhrto divaso bhavati/ oaa^muhrt rtri/ aguly chyym ditya parivartate/ kttik rtri nayati/ citrym dityo gato bhavati/ hemantn dvitye mse +amvsy jyeh bhavati/ puya pramsy/ trayodaa^muhrto divaso bhavati/ saptadaa^muhrt rtri/ daguly chyym ditya parivartate/ mgair rtri nayati/ vikhym dityo gato bhavati/ (102) hemantn ttye mse prvhm avsy bhavati/ magh pramsya/ dvdaa^muhrto divaso bhavati/ adaa^muhrt rtri/ dvdaguly chyym ditya parivartate/ puyo rtri nayati/ jyehym dityo gato bhavati/ hemantn caturthe mse ravam vsya bhavati/ phalgun pramsy/ trayodaa muhrto divaso bhavati/ saptadaa^muhrt rtri/ daguly chyym ditya parivartate/ magh rtri nayati/ hym dityo gato bhavati/ p.102.1/.grm prathame mse uttarabhdrapadm vsyaya bhavati/ citr pramsy catur^daa^muhrto divaso bhavati/ oaa^muhrt rtri/ (103) aguly chyym ditya parivartate/ phalgun rtri nayati/ ravaym dityo gato bhavati/ grm dvitye mse +avin amvsyy bhavati/ vikh pramsy/ paca^daa^muhrto divaso bhavati/ paca^daa^muhrt rtri/ aaguly chyym ditya parivartate/ citr rtri nayati/ uttary bhdrapadym dityo gato bhavati/ grmn ttye mse kttikm amvsyy bhavati/ jyeh pramsy/ oaa^muhrto divaso bhavati/ caturdaa^muhrt rtri/ catur^aguly chyym dity parivartate/ vikh rtri nayati/ kttikym dityo gato bhavati/ grm caturthe mse mgair amvsyy bhavati/ uttarh pramsy/ saptadaa^muhrto divaso bhavati/ trayodaa^muhrt rtri/ madhyhne dvi^aguly chyym ditya parivartate/ jyeh rtri nayati/ puya dityo gato bhavati/ p.103.1/.savatsaram anveaato muhrtavieaai sarvi ca^etni (nakati) bhgnubhagena^amvsyaya pramsya ca yujyante/ nartrasya prartrasya ca grahtavya/ tatra ttye vare +adhiko mso yujyate/ a msnm ahortri samni bhavanti/ ata a^msd divaso vadhate/ a^msd rtrir (104) vardhate/ a^msd divaso mse mse samam eva hyate/ a^msd rtrir mse mse parihyate/ p.104.1/.a^msd ditya parivartate/ uttar dia sacarati/ a^msd daki dia/ a^mst samud(r)e udakaparimasya hrso vddhi ca bhavati/ srya^gaty candra^gaty ca samudra^udaka^vel^abhivddhir bhavati/ atra gaanpratijgarasmaram ity evam ea savatsaro vykhyto bhavati/ %graha p.104.2/.candra ditya ukro bhaspati anaicaro +agrako budha ca/ ime grah/ e grah bhaspati savatsarasthyo/ eva anaicaro budho +agraka ukra ca^ime maala^cria/ %nakatramaala p.104.3/.bhara kttik rohi mgair etat sdhraa prathama maala/ rdr punarvasu puyo +ale etat sdhrana dvitya maala/ magh atha phalgunadvaya hasto citr etat sdhraa ttya maala/ svt vikh anurdh etat sdhraa caturtha maala/ jyeh mlhdvayam (105) atra sarvi mah^bhyni bhavanti/ ida pacama maala/ abhijic chrava dhanih atabi ubhe bhdrapade caitat sdhraa aha maala/ revat avin caitat sdhraa saptama maala/ savatsaram eteu yad yan nakatra^maala payati tasya tasya janapadasya sattvasya v p nirdeavy/ p.105.1/.dvdaa^muhrtni divase dhruvi dvdaa rtrau/ a^muhrt sacria/ katame a/ nairto varuo vyavo bhargo devo raudro vicr ca/ itme sacria a/ % p.105.2/.athtra rvae mse pre +adaa^muhrte divase srya^udaye ca caturoj nma muhrto bhavati/ rohitasya ca muhrtasya balasya ca^antare madhyhno bhavati/ sryvatre tu vicr nma muhrto bhavati/ dvdaa^muhrty rtrv avatre srye ahe muhrte nayamano nma muhrto bhavati/ tpgnir eva nma muhrto rtryavasne bhavati/ bhdrapade mse pre saptadaa^muhrte divase srya^udaye ca caturoj eva nma muhrt bhavati/ madhyhne +abhijito nma muhrto bhavati/ (106) sryvatre raudro nma muhrto bhavati/ trayodaa^muhrty rtrv avatre srye vicr nma muhrto bhavati/ ardha^rtre mah^bhayo vyvo nma muhrto bhavati/ p.106.1/.rtryavasne tapgnir eva nma muhrto bhavati/ avayuje mse pre oaa^muhrto divaso bhavati/ srya^udaye caturoj nma muhrto bhavati/ samudgatasya ca muhrtasya abhijitasya ca^antare madhyhno bhavati/ sryvatre bhargo devo nma muhrto bhavati/ p.106.2/.catur^daa^muhrty rtrv avatre srye raudro nma muhrto bhavati/ abhijitasya ca muhrtasya bhamasya ca muhrtasya antarea^ardha^rtra bhavati/ rtryavasne tapgnir eva nma muhrto bhavati/ p.106.3/.krttike mse pre divasa samartrir bhavati/ paca^daa^muhrto divaso bhavati paca^daa^muhrto rtri/ samne +ahortre srya^udaye caturoj eva nma muhrto bhavati/ samukho nma muhrto bhavati madhyhne/ santato nma muhrta (107) sryvatre/ rtrv avatramtra srye bhrgo devo nma muhrto bhavati/ ardha^rtre +abhijin muhrto bhavati/ rtryavasne tapgnir eva nma muhrto bhavati/ p.107.1/.mrgare mse ca pre catur^daa^muhrte divase srya^udaye caturoj eva nma muhrto bhavati/ viratasya samukhasya ca muhrtasya^antare madhyhno bhavati/ srya^avatre varuo nma muhrto bhavati/ oaa^muhrty rtrv avatramtre srye satpana sayamo nma muhrto bhavati/ rkasasybhijitasya ca muhrtasya^antare +ardha^rtra bhavati/ rtryavasne tapgnir eva nma muhrto bhavati/ p.107.2/.pauamse pre trayodaa^muhrte divase srya^udaye caturoj eva nama muhrto bhavati/ madhyhne virato nma muhrto bhavati/ sryvatre nairto nma muhrto bhavati/ saptadaa^muhrty rtrv avatramtre srye varuo nma muhrto bhavati/ ardha^rtre rkaso nma muhrto bhavti/ rtryavasne tapgnir eva nma muhrto bhavati/ p.107.3/.mgha^mse pre dvdaa^muhrte divase srya^udaye caturoj nma muhrto bhavati/ svitrasya ca viratasya ca muhrtasya^antarea madhyhno bhavati/ sryvatre vijayo nma muhrto bhavati/ adaa^muhrty rtrv avatramtre srye nairto nma muhrto bhavati/ gardabhasya muhrtasya ca rkasasya ca^antaram ardha^rtra bhavati/ rtryavasna tapgnir eva nma muhrto bhavati/ p.108.1/.yath rvae tath mghe/ yath bhdrapade tath phlgune/ yath +asvayuje tath caitra/ yath krttike tath vaikhe/ yath mrgare tath jyaihe/ yath paue tath +ahe/ evam ete nakatr muhrtn carita vicarita ca jtavya/ nakatra^vicaraa nma prathamo +adhyy/ p.108.2/.yathmadhya nakatr rtrivaena divasavaena ca^utkarpakarau kartavyau/ hyamne vardhamne v divase v mse v pre +ardha^mse v/ dvity ah navam dvda caturda atra^antare divase kal vardhate rtrau kal hyate/ % bhmi^kampa^nirdea p.108.3ab/.catvro mah^rjno dhriyate yair vasundhar/ p.108.3cd/.ativddhir viuddha ca vardhamna pthakrav// p.108.4ab/.mah^bhtni catvri kampayanti vasundhar/ p.108.4cd/.po indra ca vyu ca tathgnir bhagavn api// p.108.5ab/.trayas tu te yatra bhavanti pake aeka^mse tu bhavanti veg/ p.108.5cd/.parasya cakrasya nidarana syt prakampate yatra mah tv abhka// p.109.1ab/.vikh daa^rtr ayj jyeh dvdaa^rtrik/ p.109.1cd/.paca^viatir h rava paca^saptati// p.109.2ab/.rtriata bhdrapade kratur avayuje smta/ p.109.2cd/.adhyardha tu paca^pacan mghe rtriata smta/ p.109.3ab/.ardhyardha phlgune mse caitre triat tu rtraya/ p.109.3cd/.vipko bhmi^vegnm ata kampa pravartate// p.109.4ab/.yad sarveu mseu satata kampate mah/ p.109.4cd/.vks tath calanti sma jala v yadi kampate/ p.109.4ef/.parvata paravat kamped bhayam atra vinirdiet// p.110.1ab/.nagary atha v grm gho ye ca^atra sarit/ p.110.1cd/.ghra bhavanti vijanrayabht mgray// p.110.2ab/.aavya sapravartante daa vari paca ca/ p.110.2cd/.anvs dio vidyd bhmi^claviclit// p.110.3ab/.kttiksu caled bhmir grmeu nagareu v/ p.110.3cd/.abhka mucyate hy agnir dahate satnlayn// p.110.4ab/.kgnir aane pta, karmr; hitray/ p.110.4cd/.gr ca nivartante savarteneva dhtava// p.110.5ab/.ye jt ye ca savddh ye ca ta grmam rit/ p.110.5cd/.ete vyasanam arcchanti bhmi^claviclit// p.110.6ab/.rohiy calit bhmi sarva^bja^vinana/ p.110.6cd/.propta asya na roheta bhavet phalasya kcchrat// p.111.1ab/.gurvin ca nr garbho nipyate bha/ p.111.1cd/.durbhika^vyasankrnt tribhge tihati praj// p.111.2ab/.mah^tmna ca rjna rmanta ca narottam/ p.111.2cd/.ete vyasanam arcchanti bhmi^claviclit// p.111.3ab/.mgare caled bhmir oadhn vinana/ p.111.3cd/.cikitsak rotriy ca ghaak soma^yjak// p.111.4ab/.soma^pt ca ye vipr vnaprasth ca tpas/ p.111.4cd/.ete vyasanam arcchanti bhmi^claviclit// p.111.5ab/.rdry calit bhmir vk nayanti kria/ p.111.5cd/.anna^pnni nayanti pathik dariplik// p.111.6ab/.kpakh parikhkh ca ppak ye ca taskar/ p.111.6cd/.ete vyasanam arcchanti bhmi^claviclit// p.111.7ab/.punarvasau caled bhmir maala kuik^api ca/ p.111.7cd/.vgurik kraav cakria uka^srik// p.111.8ab/.arbhak bhramakr ca msik akhavij/ p.111.8cd/.ete vyasanam arcchanti bhmi^claviclit// p.112.1ab/.puyea ca caled bhmir brhma nyaks tath/ p.112.1cd/.duragam vijak srthavh ca ye nar// p.112.2ab/.prthiv prvaty ca ye ca tad bhaktigocar/ p.112.2cd/.ete vyasanam arcchanti bhmi^claviclit/ p.112.2ef/.ilvara pravaranti asynmanayo mahn// p.112.3ab/.aley caled bhmir ng sarve sarsp/ p.112.3cd/.k piplik vn; eka^khur ca ye mg// p.112.4ab/.vaidy visakar ca^api ye ca satv darray/ p.112.4cd/.ete vyasanam arcchanti bhmi^claviclit// p.112.5ab/.maghsu calit bhmir mah^rjo +atra tapyate/ p.112.5cd/.ye ca rddh nivartante samj; utsavs tath/ p.112.5ef/.yaj ca deva^ktya ca sarvam atra nivartate// p.112.6ab/.ye jt ye ca savddh ye ca^anye +apy agrapait/ p.112.6cd/.gandharv ca vinayanti nar ye ca mah^kul/ p.112.6ef/.ete vyasanam arcchanti bhmi^claviclit// p.112.7ab/.phalguny calit bhmir tur vyvartate tad/ p.112.7cd/.triyagvta ca^eva vti kta nayati vata/ p.112.7ef/.pathik ca^upatapyanti maycyopajvik// p.113.1ab/.dharme rat; sanik ye ca ulkopajvina/ p.113.1cd/.ete vyasanam arcchanti bhmi^claviclit// p.113.2ab/.calaty uttaraphalguny vaij dvpaytrik/ p.113.2cd/.srthavh; sanik ye ca ilpopajvina// p.113.3ab/.agvidehamagadh nairt str^parigrah/ p.113.3cd/.ete vyasanam arcchanti bhmi^claviclit// p.113.4ab/.hastena calit bhmi kumbha^kra cikitsak/ p.113.4cd/.gaamukhy mah^mtr sendhyak ca ye nar// p.113.5ab/.tramak (?) nrapa (?) vipsara (?) kauik; api/ p.113.5cd/.ete vyasanam arcchanti bhmi^claviclit// p.113.6ab/.citry calit bhmi kruk; upakalpak/ p.113.6cd/.kumrya sarva^ratna ca sasyn bja^kai saha// p.113.7ab/.vag darakurava cedimhiaks tath/ p.113.7cd/.ete vyasanam arcchanti bhmi^claviclit// p.113.8ab/.svtau pracalit bhmi caur ye ca kulak/ p.113.8cd/.hisak ye ca tat karma^rat +abhyarthitamak// p.113.9ab/.himavata; uttarea vyubhaks tapasvina/ p.113.9cd/.ete vyasanam arcchanti bhmi^claviclit// p.114.1ab/.vikhy caled bhmir mah^aila^kayo bhavet/ p.114.1cd/.ugr vt pravnty atra; amakairakualina// p.114.2ab/.anurdhe caled bhmir dasynm anayo mahn/ p.114.2cd/.vi dyta^kar ca^eva granthibhed ca ye nar// p.114.3ab/.andhr pur pulind ca bhaye tihanty anrit// p.114.3cd/.mitrabheda ca balavn tad jagati jyate// p.114.4ab/.jyehy calit bhmir mah^rja pratapyate/ p.114.4cd/.vyas vabh vys tath caamg ca ye// p.114.5ab/.kurava rasen ca mall bhlkanigrah/ p.114.5cd/.pratyarthikena ghrea ye ca tad bhaktibhjan/ p.114.5ef/.ete vyasanam arcchanti bhmi^claviclit// p.114.6ab/.mlena calit bhmi catupaddvipads tath/ p.114.6cd/.grahray pic ca ye ca sattv darray/ p.114.6ef/.ete vyasanam arcchanti bhmi^claviclit// p.115.1ab/.durbhika ca karoty u dhnyam alpa^udaka bhavet/ p.115.1cd/.darparvatamlni gacchanti ca tad bhuvi// p.115.2ab/.prvhe caled bhmir jalaj matsya^uktik/ p.115.2cd/.iumr; udrak ca nakr makara^kacchap// p.115.3ab/.jtigotra^pradhn ca dhanino +atha vicaka/ p.115.3cd/.dvitybhijt ca mah^vidykar ca ye/ p.115.3ef/.ete vyasanam arcchanti bhmi^claviclit// p.115.4ab/.uttarasy caled bhmi ilpinm anayo mahn/ p.115.4cd/.ayaskr sthpatayas trapu^kr ca takak// p.115.5ab/.daridr dhanina ca^api ilpino vividh; api/ p.115.5cd/.ete vyasanam arcchanti bhmi^claviclit/ p.115.5ef/.grma^kuni ca ghnanti sacalasthvari ca// p.115.6ab/.vaiave calit bhmis tadeti yad anpsita/ p.116.1ab/.adhypak stra^vida kavayo mantra^prag/ p.116.1cd/.yugandhar rasen; abhirj paaccar// p.116.2ab/.kua arada ca ye nar rja^pjit/ p.116.2cd/.ete vyasanam arcchanti bhmi^claviclit// p.116.3ab/.dhanihy caled bhmir dhanin manayo mahn/ p.116.3cd/.mahevars tath mah^ngar rehinas tath// p.116.4ab/.praca svastimanta ca bhadrakr yugandhar/ p.116.4cd/.prikl ca bhojy ca hy anye sanngar; api/ p.116.4ef/.ete vyasanam arcchanti bhmi^claviclit// p.116.5ab/.vruye calit bhmir audakev anayo mahn/ p.116.5cd/.hastino +avakharor ca sparam arcchanti drua// p.116.6ab/.tadsau vrakn madrn bhlkn kekayn api/ p.116.6cd/.anray cakravk janasthn api payet// p.117.1ab/.sjena calit bhm rkasn ghtaks tath/ p.117.1cd/.aurabhrikn saukarikn sauvr ca niptayet// p.117.2ab/.vaijyajvino vaiyn dr ca kartn api/ p.117.2cd/.yavann mlavdy ca granthibhed ca nayet// p.117.3ab/.ahirbudhnye caled bhmir vaijm anayo mahn/ p.117.3cd/.dharme rat ca ye siddh ye ca auktikakarmia// p.117.4ab/.ibn vatsn tath vtsyn katriyn rjunyann/ p.117.4cd/.sindhurja^dhanupnn sarvn ardayate +acirt// p.117.5ab/.revaty calit bhmi sagrma syt sudrua/ p.117.5cd/.grma^ght ca vartante grmo grma ca hisati// p.117.6ab/.naucarn udakjvn ramahn bharukacchakn/ p.117.6cd/.sudhanvn abhisr ca sarva^sen ca nirdahet// p.118.1ab/.aviny calit bhmir avnm anayo mahn/ p.118.1cd/.grma^ght ca vartante bhrt bhrtn jighsati// p.118.2ab/.y ca^atra gabham dhatte ye ca jt ca tn iha/ p.118.2cd/.tri vary ato dukham upaiti ca nirantara// p.118.3ab/.sahit citra^garbh ca ye hy anye ca^aganjan/ p.118.3cd/.rjunyan rjany suhu tr ca^api hisati// p.118.4ab/.bharay calit bhmi caurm anayo mahn/ p.118.4cd/.vi dyta^kar ca^eva granthibhed ca ye nar// p.118.5ab/.daracakrdhrts tath bandhana^rakak/ p.118.5cd/.antvayina pp caranti ye tu durjan/ p.118.5ef/.te +api tatra vipadyante bhmi^claviclit// p.118.6ab/.vepity tu mediny bhaved rpam anantara/ p.118.6cd/.sapthbhyantart tatra megho bhavati prrthita// p.119.1ab/.snigdho hy ajana^sako mah^parvatasannibha/ p.119.1cd/.indra na varate tatra maharer vacana yath// p.119.1ef/.[eva nigadita nrthair indra ca^atra pravarati//] p.119.2ab/.svastik kra^sak; indravajradhvayopam/ p.119.2cd/.dyante +abhr hi sandhyy grastv candra^div^karau// p.119.3ab/.tad nabhasi jyante megh imbasannibh/ p.119.3cd/.lakaa tda dv vidyt tnn indrakampitn/ p.119.3ef/.sa nirdeo bhavet tatra maharer vacana yath// p.119.4ab/.atva tatra vivasta sarva^bjni vpayet/ p.119.4cd/.vyavahr ca kurvran nirbhays tatra vij/ p.119.4ef/.sarve bhmi^kampn praast; indrakapit// p.119.5ab/.vepity tu mediny bhaved rpam anantara/ p.119.5cd/.sapthbhyantare tatra megha sacchdayen nabha// p.120.1ab/.tato +anubaddh jyante; abhr kaueyasannibh/ p.120.1cd/.anuloma ca saynti caranta pacim dia// p.120.2ab/.iumra^udrak matsya^makara^sannibh/ p.120.2cd/.dyante +abhr ca sandhyy grastv candra^div^karau// p.120.3ab/.lakaa tda dv vidyt t jalakampitn/ p.120.3cd/.sa nirdeo bhavet tatra maharer vacana yath// p.120.4ab/.sthleu giri^keu ketrepavaneu ca/ p.120.4cd/.sthpyante tatra bjni nimne nayanti vai tad// p.120.5ab/.pakea^api jalena^api nayey rajas^api v/ p.120.5cd/.ete bhmi^kampn praast jalakampit// p.120.6ab/.vepity tu mediny bhaved rpam anantara/ p.120.6cd/.sapthbhyantare tatra vt vnti sudru// p.120.7ab/.dyate kapil sandhy candra^sryau tu lohitu/ p.120.7cd/.lakaa tda dv jnyd vyukampitn// p.121.1ab/.tato bhavati nirdeo maharer vacana yath/ p.121.1cd/.na tatra pravaset prja; tmna ca^atra gopayet// p.121.2ab/.guhyam varaa kuryt prkraparikh khanet/ p.121.2cd/.prtism virudhyante nar jyate bhaya// p.121.3ab/.ete bhmi^kampana sarve krtit gu/ p.121.3cd/.vieea manuy nirmit vyukampit// p.121.4ab/.kampity tu mediny bhaved rpam anantara/ p.121.4cd/.sapthbhyantart tatra; ulk^pt sudru// p.121.5ab/.sandhy ca lohit bhti candra^sryau tu lohitau/ p.121.5cd/.lakaa tda dv vijey; agnikampit// p.121.6ab/.agnir dahati khni rakitni dhanni ca/ p.121.6cd/.dyante dhmaikhar astra ca svidyate bha// p.121.7ab/.v ca divi dyante navamsn na varati/ p.121.7cd/.ete bhmi^kampn jaghany; agnikampit// p.121.8a/.jayati; ahani prve katriyn prthiv ca/ p.121.8b/.haya^gaja^ratha^mukhyn mantrio madhyama^ahne/ p.122.1ab/.vyathayati; para^ahe gopan vaiya^drn/ p.122.1cd/.pradahati nii^sandhy taskara^ananta^vsn// p.122.2a/.rajanim iha pradoe hisate mleccha^saghn/ p.122.2b/.striyam api ca napusa ca^ardha^rtrev anantn/ p.122.2c/.ki^vaig upajvyn hanti yme ttye/ p.122.2d/.vyathayati surapaka raudra^karma^antake// p.122.3a/.pradahati aipake yjika brahma^katra/ p.122.3b/.rapayati uci^vttm eva dharme pradhnn/ p.122.3c/.vidui ca mdu^bhva vindate yo hy adhte/ p.122.3d/.sa bhavati npa^pjyo bhmao deva^dar// p.123.1ab/.bhaspate ca catvri samni ubha^karma/ p.123.1cd/.catvri srya^karmi tulyni ukra^karma/ p.123.1ef/.soma^karmi catvri brahma^karma ca tatsama// p.123.2/.aya bho pukarasrin bhmi^kampa^nirdeo nma^adhyya/ % vydhi^samutthna p.123.3/.atha bho pukarasrin amm aviatn nakatr roga^utpatti nma^adhyya vykhymi/ tac chryat/ kathayatu bhagavn/ p.123.4ab/.kttiksu^utthito vydhi striy v puruasya v/ p.123.4cd/.catrtra bhaved vydhis tata ca^rdhva vimucyate// p.123.5ab/.agnir hi devat tatra dadhn hy asya bali haret/ p.123.5cd/.anena bali^karmea tasmd rogd vimucyate// p.123.6ab/.rohiym utthito vydhi striy v puruasya v/ p.123.6cd/.paca^rtra bhaved vydhis tata ca^rdhva vimucyate// p.123.7ab/.deva prajpatis tatra uddhamlyair bali haret/ p.123.7cd/.anena bali^karmea tasmd rogd vimucyate// p.123.8ab/.vydhir mgairobhuta striyo v puruasya v/ p.123.8cd/.aa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.123.9ab/.somo hi devat tatra maena tu bali haret/ p.123.9cd/.anena bali^dnena tasmd rogd vimucyate// p.124.1ab/.(124) drym utthito vydhi striy v puruasya v/ p.124.1cd/.daa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.124.2ab/.rudro hi devat tatra pyasena bali haret/ p.124.2cd/.anena bali^karmea tasmd rogd vimucyate// p.124.3ab/.punarvasau bhaved vydhi striy v puruasya v/ p.124.3cd/.aa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.124.4ab/.dityo devat tatra gandha^mlyair bali haret/ p.124.4cd/.anena bali^karmea tasmd rogd vimucyate// p.124.5ab/.puye samutthito vydhi striy v puruasya v/ p.124.5cd/.stokakla bhavet tasya paca^rtrd vimucyate// p.124.6ab/.devo bhaspatis tatra gandha^mlyair bali haret/ p.124.6cd/.anena bali^karmea tasmd rogd vimucyate// p.124.7ab/.aley bhaved vydhi striyo v puruasya v/ p.124.7cd/.na ta vaidy cikitsantu sarpas tatra tu daivata// p.124.8ab/.magh^samutthito vydhi striy v puruasya v/ p.124.8cd/.aa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.124.9ab/.pitaro devats tatra ksarea bali haret/ p.124.9cd/.anena bali^karmea tasmd rogd vimucyate// p.124.10ab/.prvaphlgunj vydhi striy v puruasya v/ p.124.10cd/.sapta^rtra bhaved vydhis tata ca^rdhva vimucyate// p.125.1ab/.(125) aryam devat tatra gandha^mlyair bali haret/ %bhaga p.125.1cd/.anena bali^karmea tasmd rogd vimucyate// p.125.2ab/.uttary bhaved vydhi striy v puruasya v/ p.125.2cd/.na ta vaidy cikitsantu bhago py atra tu devat//%aryaman p.125.3ab/.hastenpy utthito vydhi striy v puruasya v/ p.125.3cd/.paca^rtra bhaved vydhis tata ca^rdhva vimucyate// p.125.4ab/.ravir hi devat tatra gandha^pupair bali haret/ p.125.4cd/.anena bali^karmea tasmd rogd vimucyate// p.125.5ab/.citrym uttthito vydhi striy v puruasya v/ p.125.5cd/.aa^rtra bhaved vydhis tata ca^rdhva vimucyate// p.125.6ab/.tva hi devat tatra ghtam udgair bali haret/ p.125.6cd/.anena bali^karmea tasmd rogd vimucyate// p.125.7ab/.svty samutthito vydi striy v puruasya v/ p.125.7cd/.kleito hi bhaved vydhi paca^viati^rtrika// p.125.8ab/.devat^atra bhaved vyu citra^mlyair bali haret/ p.125.8cd/.anena bali^karmea tasmd rogd vimucyate// p.125.9ab/.vikhy bhaved vydhi striy v puruasya v/ p.125.9cd/.guruko +asau bhaved vydhir ahny ekonaviati// p.126.1ab/.(126) indrgn^devate tatra gandha^mlyair bali haret/ p.126.1cd/.anena bali^karmea tasmd rogd vimucyate// p.126.2ab/.anurdh^utthito vydi striy v puruasya v/ p.126.2cd/.ardha^msa bhaved vydhis tata ca^rdhva vimucyate// p.126.3ab/.mitro hi devat tatra ghta^ptra bali haret/ p.126.3cd/.anena bali^karmea tasmd rogd vimucyate// p.126.4ab/.jyehym utthito vydhi striy v puruasya v/ p.126.4cd/.kleiko hi bhaved vydhir ahortra^trayodaa// p.126.5ab/.indro hi devat tatra gandha^mlyair bali haret/ p.126.5cd/.anena bali^karmea tasmd rogd vimucyate// p.126.6ab/.mle samutthito vydhi striy v puruasya v/ p.126.6cd/.msiko hi bhaved vydhis tata ca^rdhva vimucyate// p.126.7ab/.nairtir devat tatra madya^msair bali haret/ p.126.7cd/.anena bali^karmea tasmd rogd vimucyate// p.126.8ab/.prvhe bhaved vydhi striy v puruasya v/ p.126.8cd/.skleiko bhaved vydhir aau msn na saaya// p.126.9ab/.po hi devats tatra ksarea bali haret/ p.126.9cd/.anena bali^karmea tasmd rogd vimucyate// p.126.10ab/.uttary bhaved vydhi striy v puruasya v/ p.126.10cd/.sapta^rtra bhaved vydhis tata ca^rdhva vimucyate// p.126.11ab/.vivo hi devat tatra pyasena bali haret/ p.126.11cd/.anena bali^karmea tasmd rogd vimucyate// p.127.1ab/.(127) abhijid utthito vydhi striy v puruasya v/ p.127.1cd/.a^msn sabhaved vydhis tata ca^rdhva vimucyate// p.127.2ab/.viu ca devat tatra dadhi^maa bali haret/ p.127.2cd/.anena bali^karmea tasmd rogd vimucyate// p.127.3ab/.ravaena^utthito vydhi striy v puruasya v/ p.127.3cd/.guruko hi bhaved vydhi pra dvdaa^msika// p.127.4ab/.viur hi devat tatra gandha^mlyair bali haret/ p.127.4cd/.anena bali^karmea tasmd rogd vimucyate// p.127.5ab/.dhanihy bhaved vydhi striy v puruasya v/ p.127.5cd/.guruko he bhaved vydhi pramsn trayodaa// p.127.6ab/.vasavo devats tatra ghta^mlyair bali haret/ p.127.6cd/.anena bali^karmea tasmd rogd vimucyate// p.127.7ab/.atabhi^utthito vydhi striy v puruasya v/ p.127.7cd/.trayodaa^divas tatra tata ca^rdhva vimucyate// p.127.8ab/.varuo devat tatra pyasena bali haret/ p.127.8cd/.anena bali^karmea tasmd rogd vimucyate// p.127.9ab/.prvabhadra^utthito vydhi striy v puruasya v/ p.127.9cd/.na ta vaidy cikitsantu ahirbudhnyo +atra daivata// p.127.10ab/.uttarabhdrajo vydhi striy v puruasya v/ p.127.10cd/.sapta^rtra bhaved vydhis tata ca^rdhva vimucyate// p.128.1ab/.(128) aryam devat tatra gandha^mlyair bali haret/ p.128.1cd/.anena bali^karmea tasmd rogd vimucyate// p.128.2ab/.revatym utthito vydhi striy v puruasya v/ p.128.2cd/.mduko hi bhaved vydhir aviati^rtrika// p.128.3ab/.p hi devat tatra gandha^mlyair bali haret/ p.128.3cd/.anena bali^karmea tasmd rogd vimucyate// p.128.4ab/.avinym utthito vydhi striy v puruasya v/ p.128.4cd/.skleiko bhaved vydhi paca^viati^rtrika// p.128.5ab/.gandharvo devat tatra yvakena bali haret/ %gandharva! p.128.5cd/.anena bali^karmea tasmd rogd vimucyate// p.128.6ab/.bharaym utthito vydhi striy v puruasya v/ p.128.6cd/.na ta vaidy cikitsantu yamas tatra tu daivata/ p.128.7ab/.la rakatu medhv tata svarga gamiyati// p.128.7cd/.aya bho pukarasrin vydhi^samutthno nma^adhyya/ % bandhana^nirmoka p.128.8/.atha khalu bho pukarasrin bandhana^nirmoka nma^adhyya vykhysymi/ tac chryat/ kathayatu bhagavn// p.129.1/.kttiksu bho pukarasrin baddho v ruddho v tri^rtrea mokyati^iti vaktavya/ rohiy baddho v ruddho v tri^rtrea mokyati^iti/ mgairasi baddho v ruddho v eka^viati rtrea mokyati^iti/ rdry baddho v ruddho v +ardha^msena mokyati^iti/ punarvasau ruddho v baddho v sapta^rtrena/ puye tri^rtrea/ aley triad^rtrea/ maghsu oaa^rtrea/ citry sapta^rtrea/ svty daa^rtrea/ vikhy aviad^rtrea/ anurdhym eka^triad rtrea/ jyehym adaa^rtrea/ mle atriad rtrea/ prvhy catur^daa^rtrea/ uttarhy catur^daa^rtrea/ abhijiti a^rtrea/ ravae dhanihy atabhiy prvabhadrapade uttarabhdrapade revaty catur^daa^rtrea/ aviny tri^rtrea/ bharay baddho v ruddho v parikleam avpsyati^iti vaktavya/ p.129.2/.aya bho pukarasrin bandhana^nirmoko nma^adhyya/ % tilaka^adhyya p.129.3/.atha bo puskarasrin tilaka^adhyya vykhysymi/ tac chryat/ kathayatu bhagavn// p.129.4/.mrdhni tu yasys tilako +asti skma snigdho bhavet padma^samna^vara/ p.129.5/.rj tu tasy bhavati^iha bhart stana^uparit pratibimbam hu// p.130.1ab/.re tu yasys tilaka^alaka syt skmo bhaved ajana^cra^vara/ p.130.1cd/.senpatis tasy bhaved dhi bhart stana^antare +asy pratibimbaka syt// p.130.2ab/.bhrvontare +asys tilaka^alaka syd ducri t pramad vadanti/ p.130.2cd/.paca^eva tasy patayo bhavanti bahv^anna^pna labhate ca nr// p.131.1ab/.gaasya nsdikam adhyadee bhavec ca bimba tilakasya yasy/ p.131.1cd/.t oka^bhja pramad vadanti romapradee pratibimbam hu// p.131.2ab/.kare tu yasys tilaka^alaka syd bahu^rut t pramad vadanti/ p.131.2cd/.bahu^rt t rutidhri ca trike tu yasy pratibimbaka syt// p.131.3ab/.yasya^uttarohe tilaka^alaka syt t bhinna^saty pramad vadanti/ p.131.3cd/.kcchrea s vai labhate hi vttim rau tu tasys tila^bimbam hu// p.132.1ab/.yasy +adharohe tilaka^alaka syd ducri t pramad vadanti/ p.132.1cd/.mia^anna^pna bahu cchate s tath hi guhye pratibimbaka syt// p.132.2ab/.cibuke tu yasys tilaka^alaka syd ducri t pramad vadanti/ p.132.2cd/.mia^anna^pna bahu s labheta guhye dvitya pratibimbaka syt// p.132.3/.aya bho pukarasris tilaka^adhyyo nma^adhyya/ p.132.4/.atha khalu bho pukarasrin nakatra^janma^gua nma^adhyya vykhysymi/ tac chryat/ kathayatu bhavn triakko/ p.132.5a/.kttiksu naro jtas tejasv priya^shasa/ p.132.5b/.bhavec chras tath caa priya^vd ca mnava// p.132.6a/.rohiy puruo jto dhanavn dharmikas tath/ p.132.6b/.vyavasy sthira ro dhruva ca^asya sad mukha// p.133.1ab/.jto mgaire yas tu mdu saumyas tu mnava/ p.133.1cd/.daranyo bhavec ca^asau str^kntas tu vieata// p.133.2ab/.rdr^jtas tu histm caa parama^jalpaka/ p.133.2cd/.rodrakarm bhavec ca^asv cara ca atair mahn// p.133.3ab/.jta punarvasau yas tu hy alolo buddhimn nara/ p.133.3cd/.dharma^lo bhavec ca^asau jta^krodha ca mnava// p.133.4ab/.puyea puruo jtas tejasv brhmao bhavet/ p.133.4cd/.katriya ca bhaved rj vaiya^sdrau ca pjitau// p.133.5ab/.vasana krodhana krro hy ale^sambhavo nara/ p.133.5cd/.durmanuya ca caa ca; iti sarvam ihdiet// p.133.6ab/.bahu^praja rddha^karo bahu^bhgyas tath^eva ca/ p.133.6cd/.dhanavn dhnyavn bhog maghsu puruo bhavet// p.133.7ab/.prvaphlgun^jtas tu ya kacit puruo bhavet/ p.133.7cd/.ardham abucchila ca guru^dr^abhimardaka// p.133.8ab/.uttary tu phlguny jto bhavati bhogavn/ p.133.8cd/.divyajna ca vijne purua subhago bhavet// p.133.9ab/.haste jta ca uddha^tm vikrnto mdu^bhojana/ p.133.9cd/.senpatyam ca kurute +asteya^karm bhaved asau// p.133.10ab/.citrsu jta citr^akas tath citra^kath^kara/ p.133.10cd/.daranyo bahu^strka citra^lo bhaven nara// p.134.1ab/.svty ca puruo jto bandhu lgh cicakaa/ p.134.1cd/.mduka pna^aua ca mitra^kr vicravn// p.134.2ab/.vikhsu naro jtas tejasv dravyavn mahn/ p.134.2cd/.ro vikramavn daka subhaga ca bhaved asau// p.134.3ab/.anurdh^udbhavo martyo mitravn sagrah nara/ p.134.3cd/.uci ca^eva kta^ja ca dharma^tm ca bhavec ca sa// p.134.4ab/.jyehsu puruo jto mitravn abhijyate/ p.134.4cd/.dhanurveda^abhirma ca nru kurute mana// p.134.5ab/.mleu puruo jto +aktaja syd adharmika/ p.134.5cd/.dho vro bhavec ca^asau kilvi ca sa mnava// p.134.6ab/.hsu ca prvsu matsar calita^indriya/ p.134.6cd/.matsya^msa^priya ca^api ghtaka syt sa mnava// p.134.7ab/.sa^anukroa ca dt ca vidyniha suhjjana/ p.134.7cd/.vivadaive naro jto bhaved api ca nicita// p.134.8ab/.crya stra^kart ca vivs ca kriypara/ p.134.8cd/.ravae jata; yumn rm ca puruo bhavet// p.134.9ab/.anavasthita^citta ca ccitra^dravya ca mnava/ p.134.9cd/.dhanihsu bhavej jta purua sarva^kita// p.135.1ab/.vrue yadi nakatre jto bhavati mnava/ p.135.1cd/.paruo kveala ca parivd ca sarvaa// p.135.2ab/.jto bhdrapady tu prvasym iha mnava/ p.135.2cd/.critra^gua^yukta ca kta^jo mukharas tath// p.135.3ab/.uttarasy naro jto bhaviyati vicakaa/ p.135.3cd/.medhv bahv apatya ca dharma^lo mah^dhana// p.135.4ab/.revaty puruo jto dharma^tm jti^sevaka/ p.135.4cd/.daridro +alpa^dhano nitya dyako na^anusyaka// p.135.5ab/.aviny puruo jto bhavay ativicakaa/ p.135.5cd/.mah^jana^priya ca^api ra ca subhaga ca sa// p.135.6ab/.bharay puruo jta pp^cro +avicakaa/ p.135.6cd/.kandarpe dtukma ca parata ca^upajvaka// p.135.7/.aya bho pukarasrinn nakatra^janma^guo nma^adhyya/ p.135.8/.paha bhos triako utpta^cakra nma^adhyya/ kathayati ca/ u1 utpta^cakra^nirdea (p.136) u1.1ab/.aviati^paryanta^ktsne nakatra^maale/ u1.1cd/.divy vikr dyante srya^candra^grahdiu// u1.2ab/.mghasya prathame pake ailo v prthiv yadi/ u1.2cd/.dhmavir hi; ditye; udayati pradyate/ u1.2ef/.vidyuto v^atha dyante tad vidyj jana^kaya// u1.3ab/.avinym arkato dhmo nirgacchann api chdayet/ u1.3cd/.anvi tad vidyt pravari dvdaa// u1.4ab/.bharay mgha^mse tu ptasryo +atha dyate/ u1.4cd/.samantd vadhyate rra madhye durbhikam diet// u1.5ab/.phlgune kttiky tu; ditye parikho yadi/ u1.5cd/.nayanti karvas tatra yadi devo na varati// u1.6ab/.caitra^mse yad puye srye k pradyate/ u1.6cd/.acirodayakle tu kiti^plo +avarudhyate// u1.7ab/.vaikhamse ca^ardrym ditya pratisryaka/ u1.7cd/.sagrma tatra jnyd ubhau ghtyete prthivau// u1.8ab/.ghyet candra^sryau v jyaihe bharai^jyehayo/ u1.8cd/.sa^amtyo vadhyate rj rre durbhikam diet// u1.9ab/.he ca yad^ditye prvabhdrapade sthite/ u1.9cd/.syhne dyate +atyartha lohito maale braa// u1.10ab/.para^cakrea tad^rra a^msn pyate tad/ u1.10cd/.kiti^pla ca sa^amtya putradrea vadhyate// u1.11ab/.prvy ca^uttarhym he ghyate a/ u1.11cd/.vidyd durbhika^kalaha rog ca^atra vinirdiet// u1.12ab/.mse +atha rvae mle candra^sryau na bhsata/ u1.12cd/.sphulig ca^atra dyante vidyd roga^bhaya mahat// u1.13ab/.mse +avayuji ghyet eka^pakendubhskaro/(p.137) u1.13cd/.rja^putra^sahasr tad jyeta sakaya// u1.14ab/.alakao nipraka pramsy tu krttike/ u1.14cd/.candra^sryv agnivarau rakta^vare nabhas^tale// u1.15ab/.ravivad bhti tad^rra vinayeta puna puna/ u1.15cd/.rj vidyd dhatn vai bhmi pstyati oita// u1.16ab/.bharay mgha^mse tu ko vyu samutthita/ u1.16cd/.chdayec candra^sryau tu ghra rra vinayati// u1.17ab/.mse tu phlgune vyu puvara savidyuta/ u1.17cd/.vadhyante prvarjna pratihante tath^apare// u1.18ab/.saha^dityena candre +atha yad kacid graha caret/ u1.18cd/.vyur v viamo vtii vidyd rja^vadha tad// u1.19ab/.aanyulke tu vaikhe; dityena saha^utthite/ u1.19cd/.a^msa^abhyantarea^atha rre vyasanam diet// u1.20ab/.jyeha^mse yad^dityo grahato nirgato bhavet/ u1.20cd/.dityasya^upaghtena grah sarve +atha pit// u1.21ab/.jyehe ca pur vareta; ditya pariviyate/ u1.21cd/.kiti^pla^sahasr eka; ekas tu vadhyate// u1.22ab/.he vyavo vnti gacchanto bhara^sthit/ u1.22cd/.udapnni uyante sarva^asya ca uyati// u1.23ab/.rvae vyava pt sad ka nabhas^tala/ u1.23cd/.bhaya tatra vijnyt samantt samupasthita// u1.24ab/.rvae varate hy agni prvabhdrapade div/ u1.24cd/.megh abdam utkurvanti roga^durbhikam diet// u1.25ab/.yad bhdrapade mse nabha syc channa^garjita/(p.138) u1.25cd/.para^cakra tad rre harate dhana^sacaya// u1.26ab/.avayuji vta^vi syd gatya^uttar dia/ u1.26cd/.ptayec ca^evam ghta ktsna rra vinayati// u1.27ab/.krttike ukla^trayoday yad candre dhanur bhavet/ u1.27cd/.samantn nayate rra madhye durbhikam diet// u1.28ab/.ulk^pt hy aanayo mgha^mse bhavanti v/ u1.28cd/.aviny viaye tatra praj +avsena vadhyate// u1.29ab/.mse tu phlgune yatra; gnivara nabhas^talt/ u1.29cd/.bhavec chabdas tadke tad^rra nayate laghu// u1.30ab/.svty caitre yad vara niruddha vta^varita/ u1.30cd/.dyata^indradhanu kipra nagara tad vinayate// u1.31ab/.bharay jyeha^mse tu abda; uttarato bhavet/ u1.31cd/.ptavara tadka para^cakra^bhaya bhavet// u1.32ab/.he msi puye +atha dyante vyogni vidyuta/ u1.32cd/.sata^udakavibhis tribhga mucyate praj// u1.33ab/.rvae tu yad mle bahu deva pravarati/ u1.33cd/.dyata^indradhanus tatra katriy mahad^bhaya// u1.34ab/.mse bhdrapade yatra nirghta patati kitau/ u1.34cd/.sukcchr vyavo vnti mahad^roga^bhaya tad// u1.35ab/.mse bhdrapade puye vidigbhyo nicared dhvani/ u1.35cd/.katriya kupyate kipra vipak tu dat praj// u1.36ab/.bharaym avayuje abda uparid bhaved yadi/ u1.36cd/.sata ca^utsjet pu tpasn mahad^bhaya// u1.37ab/.krttike tu yad^rdry abda rayeta bhairava/ u1.37cd/.catupada krak mtyu tatra vinirdiet// u1.38ab/.mrgare dhanihy tryaabdo +ambare bhavet/(p.139) u1.38cd/.vtturas tad rre vydhir bhavati drua// u1.39ab/.paua^mse yad svty abdo bhavati bhairava/ u1.39cd/.abhka vidyud ke paitn mahad^bhaya// u1.40ab/.mghe ukle tu nirghto nitya myed vasundhar/ u1.40cd/.jnyt ttye vare sakala rravibhrama// u1.41ab/.jyehy phlgune mse ka^vyu samkula/ u1.41cd/.abhka kampate bhmir brahma^cri^bhaya tad// u1.42ab/.prvabhdrapady tu caitre kampet kitir div/ u1.42cd/.tasmin vare ca tadrre parasainyn mahad^bhaya// u1.43ab/.prvy ced hy rtrau caitre ca nicalet/ u1.43cd/.asibhir hanyate rj hanyate ca mah^jana// u1.44ab/.vaikhe kampit bhmi ka^pake hy abhkaa/ u1.44cd/.anvy tu durbhika msn a tatra nirdiet// u1.45ab/.jyehe mse bharay tu div kamped vasundhar/ u1.45cd/.vidyd yodha^sahasr mah psyati oita// u1.46ab/.jyehe mse yad mle rtrau bhmi prakampate/ u1.46cd/.pratyanto vadhyate rj rre bali samdiet// u1.47ab/.he kampate bhmi puya^nakatra^sasthite/ u1.47cd/.asya vinayate tatra kalikarma ca jyate// u1.48ab/.prakampante yad caity; dry v maghsu v/ u1.48cd/.jvaleyu prapateyur v nayed rra tad laghu// u1.49ab/.caity yatra prakampante hasanti ca namanti ca/ u1.49cd/.sarra kitipas tatra na cirn nam arcchati// u1.50ab/.rvae kampate bhmi prvabhdrapad^sthite/(p.140) u1.50cd/.sad parjito rj caura^rre ca vadhyate// u1.51ab/.krttike kiti^kampena yad caitya viryate/ u1.51cd/.dvra v nagarasya^atha bhyiha nayate praj// u1.52ab/.vme v kae candro ge tihed bhaspati/ u1.52cd/.mah^bhog vinayeyu prak pthivvar// u1.53ab/.srycandramaso sge lohita^ago yad +aruhet/ u1.53cd/.krra^akamantrikt p pratyantn vinirdiet// u1.54ab/.anaicaro yad ge somasya^abhiruhet tad/ u1.54cd/.jeya roga^bhaya ghora durbhika ca^atra nirdiet// u1.55ab/.rhu nightas tu ca^ullkay hanyate a/ u1.55cd/.a^msa^abhyantart tatra rjo vyasanam diet// u1.56ab/.yasya caiva^atha nakatre a sryo vighyate/ u1.56cd/.rhu kitiyo rjyai saha pm avpnuyt// u1.57ab/.rjo vai ca^atha nakatre candra ketur yad viet/ u1.57cd/.pratyanta^rjabhi srdha astrm rcch vinirdiet// u1.58ab/.candra^madhya^gata ukra phlgunytha magh yad/ u1.58cd/.sarva^dhnyni uyeyus tad roga vinirdiet// u1.59ab/.bhaspati ca ukra ca lohita^aga anaicara/ u1.59cd/.likhyanti soma^gasya tad vidyn mahad^bhaya// u1.60ab/.dhmaketur mah^bhga puyam ruhya tihati/ u1.60cd/.catur^dia tad vicyt para^cakrai parbhava// u1.61ab/.maghy lohita^ago v ravae v bhaspati/ u1.61cd/.tihet savatsara^tri bhaya vidyt samgara// u1.62ab/.tihec chukro +atha rohiy jyehe mse kathacana/ u1.62cd/.vykuryn niyatam atra katriy mahad^bhaya// u1.63ab/.vikhy sampasthau bhaspati^anaicarau/(p.141) u1.63cd/.somo v ravi srdha para^cakra^bhaya tad// u1.64ab/.kk yen ca bdhr ca vaseyu sahit mud/ u1.64cd/.maithuna vrita veyu parai saha raas tad// u1.65ab/.yeno hastinivse v; abhirohet puna puna/ u1.65cd/.para^cakrea yuddha tu bhavec ca^api puna puna/. u1.66ab/.kany prasyate yatra catur^hast catustan/ u1.66cd/.strm eva bhavet tatra maraa hy atidrua// u1.67ab/.garbha^sth drak yatra hasanti ca vadanti ca/ u1.67cd/.tasya deasya jnyd vina samupasthita// u1.68ab/.eka^pd stripd ca catur^ags tath^eva ca/ u1.68cd/.nryo yatra prasyante rjo vyasanam diet// u1.69ab/.syante viktn garbhn santnn bhaya^vyajann/ u1.69cd/.pramad yatra dee tu rj tatra vinayati// u1.70ab/.laghu^hasta^ra^mukhn mnua kyam aritn/ u1.70cd/.pramad yatra syante rra tatra vinayati// u1.71ab/.khar ca mahi ca^api paavo +atha tathvidh/ u1.71cd/.dvi^tri^r prasyante dee yatra sa nayati// u1.72ab/.gla^vna^makara^hayarp ca mnav/ u1.72cd/.jyante yatra dee tu sa deo laghu nayati// u1.73ab/.pdv ubhau yad vaiy gurvi saprasyate/ u1.73cd/.deasya vilaya bryt para^cakrea drua// u1.74ab/.prvrdha pakinarayor garbho yatra prasyate/ u1.74cd/.rj v rjmtyo v saha deena nayati// u1.75ab/.kumbho jyate yatra dvisukho +atha catur^mukha/(p.142) u1.75cd/.trinetras trimukho v^api vidyt tatra mahad^bhaya// u1.76ab/.saukarea tu vakrea arra mnua yadi/ u1.76cd/.sta catur^dia rra hanyt tatra na saaya// u1.77ab/.dityasya tu rpea mnuo yatra jyate/ u1.77cd/.vibhramt sakala rra vinam upagacchati// u1.78ab/.uttnay blas tu dea yatra dvijottama/ u1.78cd/.da pravyharan vedn kipra deo vinayatei// u1.79ab/.kuki bhitv yad blo garbhn nikramate svaya/ u1.79cd/.atr mtara ktv sa deo nayate laghu// u1.80ab/.garbha^sth skar; ur sarp ca akunis tath/ u1.80cd/.str garbht prasyante dee tu bhayam diet// u1.81ab/.paurua grdabha ca^atha saukara ca^ardha^vigraha/ u1.81cd/.gvo yatra prasyante nirdied bhayam gata// u1.82ab/.nr ghti garbha v; ada^stana^rpi/ u1.82cd/.vina tasya deasya sanpasya vinirdiet// u1.83ab/.ja drghanakho yatra suka parua^cchavi/ u1.83cd/.sajano jyate yatra rra sdhipati dahet// u1.84ab/.agrv danta^sahit jyante yatra blak/ u1.84cd/.uyeta sakala asya jana ca vilaya vrajet/ u1.85ab/.eka^bhura^ro +atha garbho yatra prasyate/ u1.85cd/.svaya kubhyeta tad^rra vinayeta na saaya// u1.86ab/.phale phala yad payet pupe v pupam rita/ u1.86cd/.garbh sraveyur nr yuvarja ca vadhyate// u1.87ab/.akle pdap yatra pupyanti ca phalanti ca/(p.143) u1.87cd/.lat gulmo +atha vall v dee tatra bhaya bhavet// u1.88ab/.vka^uparit payed v sravantam tma^oitam/ u1.88cd/.kjamna pataga v tad vidyn mahad^bhaya// u1.89ab/.vk maapn v chy na parivartate/ u1.89cd/.catur^vara^bhaya tatra kalikarma ca jyate// u1.90ab/.pupyegru pdap yatra vividh pupa^jtaya/ u1.90cd/.kalpa^vka^praktayas tato vidyn mahad^bhaya// u1.91ab/.anvarta yad pupa phala ca^api pradyate/ u1.91cd/.vina tasya deasya durbhika kalaha vadet// u1.92ab/.sthnsthna gat vk dyeyur yatra kutracit/ u1.92cd/.prvapratihit rj na cirea viclyate// u1.93ab/.daiva^asura ca sagrma payed adbhuta^darana/ u1.93cd/.astra mrcchayate tatra taskarai ca^api prvavat// u1.94ab/.kampate rudate st gacchan v yatra dyate/ u1.94cd/.para^cakrt tad vidyd atyartha tatprarjaya// u1.95ab/.devat yatra dee tu ntyanti ca hasanti ca/ u1.95cd/.ari ptayeyur v tad vidyn mahad^bhaya// u1.96ab/.devat yatra kranti jvalanti nimianti v/ u1.96cd/.caleyur athav yatra kiti^po +anyo bhavet tad// u1.97ab/.ivalia yad kamped gagane v^atha dyate/ u1.97cd/.nimajjate dharay v dhruva rja^vadho bhavet// u1.98ab/.pratim parivartante dhmyante rudanti ca/ u1.98cd/.prasvidyeyu pradhveyur anyo rj bhaviyati// u1.99ab/.acalo v calet sthnc cala v^apy acala bhavet/ u1.99cd/.amtyo hanti rjna kalaha ca^atra nirdiet// u1.100ab/.vamanti rudhira kany namante v dio daa/(p.144) u1.100cd/.ayukt v pravartante katriy mahad^bhaya// u1.101ab/.varate kusuma yatra rakta^vindum atha^api v/ u1.101cd/.prino vividhn v^api vidyc caura^bhaya tad// u1.102ab/.yp pur nigam deva^gri caitiy/ u1.102cd/.nagary atha dhmyante kipra rj vinayati// u1.103ab/.indur v dpa^vkso v dpo yatra na dpyate/ u1.103cd/.rjyakma kumro v kubhyed viapako +api v// u1.104ab/.antapure yad n kurvate madhu^makik/ u1.104cd/.astra v^api gha dahyd rjo vyasanam diet// u1.105ab/.pated antapure vidyud vke v^apy rame tath/ u1.105cd/.puri caityacchyy v rjrthe patit hi s// u1.106ab/.prkre v +ayudhgre gopursthnakeu v/ u1.106cd/.vyasa kurute na sa^amtyo dhvasate npa// u1.107ab/.anhatebhyas tryehbhya svaya abdo vinicaret/ u1.107cd/.svacakra^kobhadoea sarva rra vilupyate// u1.108ab/.msa^oita^vara v patra^pupa^phalni v/ u1.108cd/.yadbhivaret tadvara cakrai rra vilupyate// u1.109ab/.madhu^phita^pupi gandha^vary atha^api v/ u1.109cd/.dio dh ca dyeyur mra^durbhika^lakaa// u1.110ab/.megha samantato garjed upavaret sactaka/ u1.110cd/.oita sakaraka syt tad vidyt pard bhaya// u1.111ab/.vidyuc ca patate ghor karak ca varaa/ u1.111cd/.gandharva^nagara ca^atha dv vidyn mahad^bhaya// u1.112ab/.a oita^sako madhye ko vivaravn/(p.145) u1.112cd/.smantakena pyate vidyd rre mahad^bhaya// u1.113ab/.pradpita^agni^sako yad dyeta candram/ u1.113cd/.gagana dahyate tatra loka^p jvarea ca// u1.114ab/.yad gairika^saka kipram eva^upamyati/ u1.114cd/.varaasya^gamo vidyd yadi vyu pravyate// u1.115ab/.sandhyy dhmra^vary dyetendu ca bhskara/ u1.115cd/.vicchinno brahma^rpea vara tatra vinirdied// u1.116ab/.npsu majjati na^apy agnau prvavac ca na dyate/ u1.116cd/.agnir utpatsyate tatra koha^gra daheta sa// u1.117ab/.dhvaja^agre vyaso yatra lamba^pako vidhvate/ u1.117cd/.udaka saharet kipram agnita sumahad^bhaya// u1.118ab/.jala jjvalyamna tu matsyo nirdahati svaya/ u1.118cd/.anvi tad bryd durbhika ca mahad^bhaya// u1.119ab/.puradvre yad^gacchet svayam rayako mga/ u1.119cd/.cakra^dvaye +api durbhika rre roga ca nirdiet// u1.120ab/.trira paca^ro v yad sarpo +atha dyate/ u1.120cd/.anvy tad vidyt sarva^asya vinayati// u1.121ab/.kulo yatra dyeta kampayan tu vasundhar/ u1.121cd/.koha^gri nayeyur ye ca^anye dhana^sacay/ u1.122ab/.sarpa; udyata^ras tu yudhyate puruai saha/ u1.122cd/.cakra^dvayd rogata ca vidyt tatra mahad^bhaya// u1.123ab/.bila; ekatra bahava sarp supariveit/ u1.123cd/.astra^mtyu tad vidyt katriy mahad^bhaya// u1.124ab/.nicaranty avadhnena khag prajvalit yad/ u1.124cd/.tatas ta na cirt payet sagrma pratyupasthita// u1.125ab/.kka yena ca gdhro v yasya nyeta mrdhani/(146) u1.125cd/.a^msa^abhyantare rj mriyate sapurohita// u1.126ab/.prsd ca prakampante arani ghi ca/ u1.126cd/.mah^bala ca vadhyeta rrasya rja^plaka// u1.127ab/.vajra^uddht dia sarv ka^pake catur^dia/ u1.127cd/.vareyu oita yatra kiti^plo +atra vadhyate// u1.128ab/.sryasya^udaya^kle tu maholk nipated yad/ u1.128cd/.rja^putra^sahasr bhmi psyti oita// u1.129ab/.vk sarp prakampeyur mucyeyus tvaco v tath/ u1.129cd/.sarvasmin eva rre tu vidyc chatru^bhaya mahat// u1.130ab/.dine hy ulk^prayuktir v jvalant yadi dyate/ u1.130cd/.rakta^utpda tad vidyt sagrma bhma^darana// u1.131ab/.asi prajvalita payet tomara cakram eva ca/ u1.131cd/.vidyt payanti astri sagrma bhma^darana// u1.132ab/.drgham ucchvasate v +ava ari ca niptayet/ u1.132cd/.pdena karate ghra yuddhe rja^vadho dhruva// u1.133ab/.kka ced gham ruhya h putra; iti vati/ u1.133cd/.sarva praayate deo nagara^grma^karvaa// u1.134ab/.anagnau jyate dhma sthale padmni v yad/ u1.134cd/.vina tasya deasya niyamc chghram diet// u1.135ab/.ravanti yad ghora megh vkamgs tath/ u1.135cd/.vina tasya deasya vidyc chghram upasthita// u1.136ab/.chinnasrot bhaven nadya cirakravah; api/ u1.136cd/.gh nyodakena^api uks tatra bhaya bhavet// u1.137ab/.pratisrot yad nadyo vahanty aprativrit/ u1.137cd/.nityodvign janapad nirdiec ca jana^kaya// u1.138ab/.dhany kZyamni dhmyanti jvalanti ca/(p.147) u1.138cd/.anyad v^api praharaa parebhyo jyate bhaya// u1.139ab/.mayra^grva^saka pariveo nikare/ u1.139cd/.vidyd rja^sahasr mah psyati oita// u1.140ab/.nar pramadn ca rati^haro na jyate/ u1.140cd/.sarvatra oka^cint v mahat tatra bhaya bhavet// u1.141ab/.nirgranth; aya santo den prakrameyur yata/ u1.141cd/.nad bhitv nikujnv sa deo nayate +acirt// u1.142ab/.yatrauadhya ca viras jala ca parihyate/ u1.142cd/.vidyd dea tam utsa devat^isdhubhi// u1.143ab/.matsy krm ca sarp ca mriyante yatra jgal/ u1.143cd/.dhana^skandha striys tatra sapatnair vipralopsyate// u1.144ab/.aprv pakio yatra sthale vrii; eva v/ u1.144cd/.dyeyu para^cakrea dhana^skandho vilopsyate// u1.145ab/.mah^patho yad kakai prastair apatho bhavet/ u1.145cd/.sagrma^karvaa rra putrea saha nayate// u1.146/.nnotptacakra^nirdeo nma^adhyya/ u1.147/.paha bhos triako purua^pinydhyya/ atha ki/ kathayatu bhagavn/ u1.148/.atha khalu bho pukarasrin purua^pinydhyya vykhmi tac chryat/ kathayatu bhagavn/ u1.149/.aviati pukarasrin nakatri prakrtitni/ yni candra^srya^nistny anuvahanti/ tatra sukugy agula^pramay dvdakagaya svaarra (p.148) dairghyea jtavya/ ekkagi ra^mrdhni eka^pda^tala bhavet/ catur^daa gayo nakatr pada yatra sadyate/ tad anyath na bhavati/ nakatre yatra yo jtas tatra tatra sakyate/ u2 purua^pinya u2.1ab/.kttiky hi jtasya mukhe vai catur^agula/ u2.1cd/.pinyo dakiato yasya lomaa ka^lohita// u2.2ab/.bhogavn yaas yukta paito jvalati riy/ u2.2cd/.kttiksv atha jtasya bhavaty etad dhi lakaa// u2.3ab/.dyate vraa; evya yasya vai catur^agula/ u2.3cd/.rohiy jtaka so +api vidvn dharma^rata sad// u2.4ab/.maito bhoga^sampanno hr^yukta ca^api sarvata/ u2.4cd/.ro vijaya^sampanno nitya atru^pramardaka// u2.5ab/.grvym ardha^gy tu dho yasya pradyate/ u2.5cd/.mgare hy asau jta ro bhoga^samarpita// u2.6ab/.ardha^dvitya^gy tu pinyo vme hi yasya tu/ u2.6cd/.rdry krodhano jto mrkho gopatika ca sa// u2.7ab/.vme kake vrao yasya ka ca^eva punarvasau/ u2.7cd/.dhana^dhnya^samddho hi jyate svalpa^medhasa// u2.8ab/.tath^eva puye jto +asau dyate vara^lakaa/ u2.8cd/.cakra^madhye ca haste ca srya candro virjate// u2.9ab/.ardha^pradakivart ke sarve hi sasthit/(p.149) u2.9cd/.parimaala ca kyena jitakleo +api nyaka// u2.10ab/.hdaye yasya dha syd ley kali^priya/ u2.10cd/.dulo dukhasavso maithunbhir ata ca sa// u2.11ab/.adha; urasi phe v yasya vraa pradyate/ u2.11cd/.maghy dhanavn jto mah^tma dhrmiko nara// u2.12ab/.nbhy dakia^vmbhy vrao yasya pradyate/ u2.12cd/.prvaphlgunjto +asau matsar ca^alpa^jvita// u2.13ab/.catur^agulato nbhy yasya pinya pradyate/ u2.13cd/.uttaraphlgunjto bhoga^la rutodyata// u2.14ab/.roymalohita pinyo haste jtasya dyate/ u2.14cd/.caura aha ca myv mandapuyo +alpa^medhasa// u2.15ab/.vyajane yasya pinyas tu dyate niyamenahi/ u2.15cd/.citr^jta sa ced rog ntyagtaratas tath// u2.16ab/.vyajane +api ca; rdhve v pta pinyapradyate/ u2.16cd/.jta svtym asau lubdho guadvio hy apaita// u2.17ab/.kugy yasya; rbhy pinyo lohita; eva hi/ u2.17cd/.kro naranrbhir vikhy bhao +agra// u2.18ab/.vidvn ro jitamitro nitya saukhyaparyaa/ u2.18cd/.riy dhty ca sampanno +acyuta svarupapadyate// u2.19ab/.dvityagym rubhym age yasya pradyate/ u2.19cd/.lavn anurdhy dharma^bhoga^samanvita// u2.20ab/.adho yasya^iha ca^rubhy pinyo jyehe sa jyate/ u2.20cd/.alpa^ayur apriyo dukh dula kpaas tath// u2.21ab/.jnubhym rdhvata skmo vrao yasya^iha dyate/(p.150) u2.21cd/.mlena bhgyavn jta svagha nayel laghu// u2.22ab/.prvhsu jtasya pinya syj jnu^maale/ u2.22cd/.dyako dharma; sagya^cyuta svargaparyaa// u2.23ab/.uttarym hy jtasya tilakas trike/ u2.23cd/.yadi dyet sa medhv bhogavn syj jana^priya// u2.24ab/.dvitya pinyo dyeta dhanavn bhogavn sad/ u2.24cd/.satya^priyas tathrogo +acyuta svarga ca gacchati// u2.25ab/.dhanihy ca jaghy ka pinya pradyate/ u2.25cd/.krodhano mandarga ca prjo bhoga^vivarjita// u2.26ab/.dvikugy ca jaghy ka pinya pradyate/ u2.26cd/.mrkha atabhiy tu mriyate hy adakena sa// u2.27ab/.adho jagh kugy tu prvabhdrapade vraa/ u2.27cd/.paropatpako mrkho daridra caura; ity api// u2.28ab/.kuguy yasya pinya syj jto bhdrapada^uttare/ u2.28cd/.dnala smtiprpto daypanno virada// u2.29ab/.ubhayo pdayo skma pinyo yasya pradyate/ u2.29cd/.revaty jyate nco npita sa havaty api// u2.30ab/.aguhavivare pinyo nlo yasya pradyate/ u2.30cd/.arogo balavn nityam aviny jta; eva sa// u2.31ab/.atha pitale pinyo bharaym akaya smta/ u2.31cd/.vadhyaghta ca dula syn narakaparyaa// u2.32ab/.nakatr pada hy etad yena cary prajyate/ u2.32cd/.etad dhi loka^prajna loko yatra samrita//iti pinydhyy// u2.33/.atha khalu bho pukarasrin piakdhyya nma^adhyya vykhsymi/ tac chryat/ kathayatu bhagavn trisaku/(p.151) u3 piakdhyya u3.1ab/.ata rdhva pravakymi sarva^sthna^gata puna/ u3.1cd/.str ca puru ca piaka sarva^karmaka// u3.2ab/.lbha^albha sukha dukha jvita maraa tath/ u3.2cd/.prj yenbhijnanti ta ca sarva nibodhat// u3.3ab/.tatrbhightadagdh v tils tad rpak; api/ u3.3cd/.visphoavarnabhed ca piakbhihit smt// u3.4ab/.vetavarena piako vipr pjito bhavet/ u3.4cd/.katopama katriy vaiyn ptaka smta// u3.5ab/.drm asita reho vivaro mleccha^jtiu/ u3.5cd/.yad savara^piako mrdhni rj mahn smta/ u3.6ab/.re tu dhana^dhnybhy kntaye subhagya ca/ u3.6cd/.upaghta bhrvor vidyt str^lbho bhrvasagame// u3.7ab/.akisthne tu piakakaroti priya^darana/ u3.7cd/.akibhrbhge okya gae putravadho dhruva// u3.8ab/.arpta dhruva oka ravae gou naka/ u3.8cd/.kara^phe vibhya nsvae tu jtaye// u3.9ab/.nsgae putra^lbha vastra^lbha dhruva vadet/ u3.9cd/.nsa^agre jtenpnoti gandha^bhogn abhpsitn// u3.10ab/.uttarohe tathdhare ca^anna^pna ubha^aubha/(p.152) u3.10cd/.cibuke hanudee ca dhana gva sat riya// u3.11ab/.gale tu dnam pnoti pnam bharani ca/ u3.11cd/.ira^sandhau ca grvy irachedanam diet// u3.12ab/.jto +aya iraso mle hanuni ca dhana^kaya/ u3.12cd/.bhaikacary bhavet sandhau hdaye priya^sagama// u3.13ab/.phe tu dukhaayyyai; anna^pnakayya ca/ u3.13cd/.prve tu sukha^ayyyai stane tu sutajanyat// u3.14ab/.jtena ivam pnoti na ca^apriya^samgama/ u3.14cd/.bhvo atru^vinya yukta str^lbha; eva ca// u3.15ab/.dadty bharaa jta prabhvo kurpare kudh/ u3.15cd/.maibandhe niyamanamasbhy hara; eva ca// u3.16ab/.saubhaga dhana^lbhaca jta pau dadti ca/ u3.16cd/.pupito hy ekadee tu daaneu nakheu ca// u3.17ab/.jtena hdi jnyd bhrtputrasamgama/ u3.17cd/.jahare soma^dnya nbhy str^lbham diet// u3.18ab/.jaghane vyasana vidyn nrya daulyam eva ca/ u3.18cd/.putrotpattis tu vae lige bhry tu obhan// u3.19ab/.phnte sukha^bhgitva sphici ca^api dhana^kaya/ u3.19cd/.rujt ca piak dhana^saubhgyadyak// u3.20ab/.jnau atru^bhaya vidyt tath^eva ca dhana^kaya/ u3.20cd/.jnu^sadhau vijnyn mehrake hy atha jtakai/ u3.20ef/.vijaya jna^lbha ca putra^janma vinirdiet// u3.21ab/.str^lbha vakasi ca^eva bhaved anyo nirarthaka/ u3.21cd/.jaghy parasev tu paradet tu bhujyate// u3.22ab/.maibandhe tu piako bandhana nirdied dhruva/(p.153) u3.22cd/.parivdha sa labhate bandhana ca na saaya/ u3.22ef/.prve gulphe ca jnyc chastrea maraa dhruva// u3.23ab/.agulu dhruva oko vydhi ca^aguliparvasu/ u3.23cd/.pravsa pravasen nitya tath^eva^uttarapdake// u3.24ab/.yasya pda^tale jtas tath hasta^tale +api ca/ u3.24cd/.dhana dhnya sut gva striyo ynni ca^apnuyt// u3.25ab/.snigdha snigdheu vijeya caleu ca cala phala/ u3.25cd/.sthna^sthe vipula dadyt phala n ubhodaya// u3.26ab/.vivaro viparta ca phala sarva prayacchati/ u3.26cd/.pus madhye ye snigdh ca dee dakiata ca ye/ u3.26ef/.tath ca^abhyantare ca^eva sthne tu pratipjit// u3.27ab/.str mduu deeu vaktrn teu ca parvata/ u3.27cd/.tattva vijya pinyna sthna vara ca janma ca// u3.28ab/.sthna^asthna ca matimn vikra gatim eva ca/ u3.28cd/.diet tu nara pacd yatha^eva samudhta// u3.29ab/.vmabhge tu nr vijeey piak ubh/ u3.29cd/.dakie tu manuy bhavanti hy artha^sdhak// u3.30ab/.viparts tu piak moghs tu bahava smt/ u3.30cd/.yathoktna ca sandhisth sarve viphalad smt// u3.31ab/.siddh dhruv vra bhidys tath sadya^kt ca ye/ u3.31cd/.dharma^klasam ca^eva sarve te piak smt// u3.32ab/.guado ca sarve tath^apy^anye prakrttit/ u3.32cd/.ity ha bhagavs triaku iyebhyo nitya^darana// u3.33ab/.na nakhena na astrea na^yasena kathacana/(p.154) u3.33cd/.kcanena suvarena dahed vipr ca bhojayed// u3.34/.aya bho pukarasrin piakdhyya^nma^adhyya/ u3.35/.atha khalu bho pukarasrin svapna^adhyya vykhysymi/ tac chryat/ atha ki/ kathayatu bhagavn/ u4 svapna^adhyya u4.1ab/.ubha^aubha ca svapnn yat phala samudhta/ u4.1cd/.devat^brhmaau gvau bahni prajvalita tath/ u4.1ef/.yas tu payati svapna^ante kuumba tasya vardhate// u4.2ab/.yas tu payati svapna^ante rjnna kujara haya/ u4.2cd/.suvara vabha ca^eva kuumba tasya vardhate/ u4.3ab/.sras ca ukn hasn kraucn vet ca pakia/ u4.3cd/.yas tu payati svapne vai kuumba tasya vardhate/ u4.4ab/.samddhni ca asyni navni surabhi ca/ u4.4cd/.padmin pupit ca^api pura^kumbhs tath^eva ca// u4.5ab/.prasannam udaka ca^eva pupi vividhni ca/ u4.5cd/.yas tu payati svapna^ante kuumba tasya vardhate// u4.6ab/.pau pde +atha v jnau astera dhanu^api v/ u4.6cd/.prahr yasya dyante tasya^ambaro +abhivardhate// u4.7ab/.tr^candramasau srya nakatri grahs tath/ u4.7cd/.yas tu payati svapna^ante kuumba tasya vardhate// u4.8ab/.ava^pha gaja^skandha ynni ayanni ca/ u4.8cd/.yo +abhirohati svapna^ante mahad^aivaryam pnuyt// u4.9ab/.patita ca^aruhed bhyas tatrastha ca vibudhyate/(p.155) u4.9cd/.aivarya^dhana^lbhya naa^lbhya nirdiet// u4.10ab/.goyuta ca ratha svapne haya v yo +abhirohati/ u4.10cd/.tatrastha ca vibudhyeta; aivaryam adhigacchati// u4.11ab/.prapta parvata ca^eva yo +abhirohati mnava/ u4.11cd/.tatrastha ca vibudhyeta; aivaryam adhigacchati// u4.12ab/.sane ayane yane arre +atha ghe kaya/ u4.12cd/.yem rohaa asta tem rohat kaya/ u4.12ef/.yem rohad dos tem rohad gu// u4.13ab/.tri^shasra bhavet kahe daa rasya chedane/ u4.13cd/.rjya ata^sahasra v labhate ra^bhakae// u4.14ab/.uk nad hrada v^api nya^gra^praveana/ u4.14cd/.uka^udapna^ tu labhate svapne dv dhruva bhaya// u4.15ab/.gla mnua nagna godh^vcika^skara/ u4.15cd/.aj v payata svapne vydhi^klea vinirdiet// u4.16ab/.kka yenam ulka v gdhra v^apy atha vartaka/ u4.16cd/.mayra payata svapne tasya vyasanam diet// u4.17ab/.nagna payati hy tmna pun dhvastam eva v/ u4.17cd/.kardamena^upalipta v vydhi^kleam avpnuyt// u4.18ab/.kuth striyo +atha salokya caurn dyta^kars tath/ u4.18cd/.kul cran dhrtn svapne dv dhruva bhaya// u4.19ab/.vami^mtra^puri vireka vasno jana/ u4.19cd/.udvartana v kurva svapna^ante rogam arcchati// u4.20ab/.dhvaja chatra vitna v svapna^ante yasya dhryate/ u4.20cd/.tatrastho +api vibudhyeta mahad^aivaryam diet// u4.21acd/.antrais tu yasya nagara samantt parivryate/(p.156) u4.21cd/.grasate candra^sryau tu mahad^aivaryam diet// u4.22ab/.manuya bhmi^bhga v svapna^ante grasate yadi/ u4.22cd/.hrada ca v samudro +aya mahad^aivaryam pnuyt// u4.23ab/.dhanu praharaa astra raktam bharaa dhvaja/ u4.23cd/.kavaca v labhet svapne dhana^lbha vinirdiet// u4.24ab/.prapta parvata tla vabha kujara haya/ u4.24cd/.toraa nagara dvra candra^dityau satrakau/ u4.24ef/.svapne prapatitau dv rj vyasanam diet// u4.25ab/.udaya candra^srya svapne da praasyate/ u4.25cd/.tayor asta gata dv rjo vyasanam diet// u4.26ab/.mana^vka^ypa v naro yady abhirohati/ u4.26cd/.valmka bhasma^ri v svapne vyasanam diet// u4.27ab/.ka^vastr tu y nr kl kmayate nara/ u4.27cd/.karavra^sraj svapne tadanta tasya jvita// u4.28ab/.tamasi praviet svapne ambhor v ca^amara tath/ u4.28cd/.vkd v prapatet svapne maraa tasya nirdiet// u4.29ab/.vk kha ta v^api viruca yas tu payati/ u4.29cd/.svapne ra arra v maraa tasya nirdiet// u4.30ab/.devo v varate yatra yatra ca^eva^aani patet/ u4.30cd/.bhmir v kampate yatra svapne vyasanam diet// u4.31ab/.candra^dityau yadi svapne khaau bhinnau ca payati/ u4.31cd/.patitau patamnau v cakus tasya vinayati// u4.32ab/.kya^prvt mu nr malina^vsasa/ u4.32cd/.nla^rakta^ambar dv; ysam adhigacchati// u4.33ab/.trapu^sse; ayastmraloharajatam ajana/(p.157) u4.33cd/.labdhv tu purua svapne dhana^na samarcchati// u4.34ab/.gyant v hasant v ntyant v vibudhyate/ u4.34cd/.vditravdyamnair v; ysa tatra nirdiet// u4.35ab/.kardame yadi v pake sikatsvavasdati/ u4.35cd/.tatrastho v vibudhyeta vydhi samadhigacchati// u4.36ab/.apadair athnyair v krej jaya^parjaye/ u4.36cd/.kred akualkair v svapne dv dhruva kali// u4.37ab/.sane ayane yane vstre sbharae ghe/ u4.37cd/.nae bhrae vire v; ysam adhigacchati// u4.38ab/.surmaireyapnni rkaram sava madhu/ u4.38cd/.pivate purua svapne; ysam adhigacchati// u4.39ab/.prasanne +ambhasi ca^dare chy payati ntmana/ u4.39cd/.utpadyate dhruva tasya skandha^nyso na saaya// u4.40ab/.abhka varate devo jala pum atha^api v/ u4.40cd/.agra v^api vareta maraa tatra nirdiet// u4.41ab/.jana^ghta vijnyt tatra dee mah^bhaya/ u4.41cd/.rajju jlena v svapne para^cakrd vinirdiet// u4.42ab/.udakena samantd vai nagara parivryate/ u4.42cd/.jlennyena v svapne para^cakra^udgamo bhavet// u4.43ab/.taila^kardama^lipta^ago rakta^kaha^guo nara/ u4.43cd/.gyate hasate ca^eva prahra tasya nirdiet// u4.44ab/.ya ka^vasan nr; rdr v malintha v/ u4.44cd/.parivajet nara svapne bandhana tasya nirdiet// u4.45ab/.ka^sarpo yadi svapne hy abhirohati ya nara/ u4.45cd/.gtri veayed v^api bandhana tasya nirdiet// u4.46ab/.latbhi sthu^vndair v yantrai v parivryate/(p.158) u4.46cd/.svapna^ante puruo yas tu bandhana tasya nirdiet// u4.47ab/.yantri yadi sarvi vgurbandhanni v/ u4.47cd/.yasya chidyeran svapna^ante bandhant sa vimucyate// u4.48ab/.viami ca nimnni parvatn nagari ca/ u4.48cd/.yas tu payati svapna^ante kipra kled vimucyate// u4.49ab/.ptan v pic v ducal malin^atha v/ u4.49cd/.evarpi rpi dv svapne dhruva kali// u4.50ab/.susnta ca suvea ca sugandha ukla^vsasa/ u4.50cd/.purua v^atha nr v dv svapne mahat^sukha// u4.51ab/.ta vkama atho kha virha yatra dyate/ u4.51cd/.ghe v yadi v ketre kipra dravya^kayo bhavet// u4.52ab/.bhadrsane v^bhysno ayane v susaskte/ u4.52cd/.naro v labhate nr nr v labhate nara// u4.53ab/.nara uklam atho vastra ukla^gandha^anulepita/ u4.53cd/.svapna^ante yas tu payeta str^lbha tasya nirdiet// u4.54ab/.yas tu hy annni payeta bhaa nigaais tath/ u4.54cd/.naras tu labhate bhry nr v labhate pati// u4.55ab/.mekhal karik ml strm bharani ca/ u4.55cd/.labdhv naro labhed bhry nr ca labhate pati// u4.56ab/.kujara vabha nga candra^dityau satrakau/ u4.56cd/.abhivadeta y nr pati s labhate +acirt// u4.57ab/.em anyatama kuau praviec ca yadi striy/ u4.57cd/.s kle sarva^pra^aga rmat^putra prasyate// u4.58ab/.phalni ca samagri vanni haritni ca// u4.58cd/.svapna^ante labhate nr rmat^putra prasyate// u4.59ab/.utpala kumuda padma puarka sakumala/(p.159) u4.59cd/.labdh nr tu svapna^ante rmat^putra prasyate// u4.60ab/.upyana^strayor anta sajja tatra tu piaka/ u4.60cd/.svapne y labhate nr s^api putra prasyate/ u4.60ef/.yama tu bhjana ca^api yama tu s prasyate// u4.61ab/.mlyantm atha grmn te tarum tmikm api/ u4.61cd/.uk dv tath svapne svapaka^maraa bhavet// u4.62ab/.bhavo yasya vardhante cakur agulayo +api v/ u4.62cd/.jtayo tasya vardhante atru maraa bhavet// u4.63ab/.badhyante bhavo yasya caku ca vykula bhavet/ u4.63cd/.bhur v prapated yasya sva^paka^marana bhavet// u4.64ab/.devo v yadi v preto nry vastra phalni v/ u4.64cd/.svapne prayacchate yasy putras tasy prajyate// u4.65ab/.apako rudanyo v nagno +atha malina ka/ u4.65cd/.krodha va (lacuna) vinirdiet// u4.66ab/.carma yantra gaita v kla v^atha kilaka/ u4.66cd/.svapne labdhv ca prpnu[jn]yd dhruva vastra^gamo bhavet// u4.67ab/.amnuo +atha rj v deva preto +atha brhmaa/ u4.67cd/.svapne yath te jalpa^nti sa tath^artho bhaviyati// u4.68ab/.(lacuna) prvavicintita/ u4.68cd/.yac ca^anusmarate dv yac ca^api bahu payati// u4.69ab/.abhyutthito yath mrge svapna^ante pratibudhyate/ u4.69cd/.viama v tath^adhvna chidra v pratipadyate// u4.70ab/.agni prajvalita tapta amitv tu praasyate/(p.160) u4.70cd/.gh karaa asta bhedana na praasyate// u4.71ab/.nirmala gagana asta samegha na praasyate// u4.71cd/.prasannam udaka asta kalua na praasyate/ u4.72ab/.adhvna gamana asta na kvacit sanivartana/ u4.72cd/.suvara^darana asta dhraa na praasyate// u4.73ab/.msasya darana sdhu bhakaa na praasyate/ u4.73cd/.madyasya darana asta pna tu na praasyate// u4.74ab/.pthiv harit ast vivar na praasyate/ u4.74cd/.ynasya^rohaa asta patana na praasyate// u4.75ab/.svapneu rudita asta hasita na praasyate/ u4.75cd/.pracchanna^darana asta nagna naiva praasyate// u4.76ab/.mlyasya darana asta dhraa na praasyate/ u4.76cd/.gtra vikartita sdhu prokita na praasyate// u4.77ab/.mdu praasyate vto na^ativta praasyate/ u4.77cd/.vydhito malina asto bhito na praasyate/ u4.77ef/.parvata^rohaa asta na tu tatra^avatraa// u4.78ab/.dhmr ghan dundubhi^akha^abdo vto +abhra^vi ca tath samantt/ u4.78cd/.sarva^sthir ca cala ca ya syd ye ca^antare doa^kt vikr// u4.79ab/.prveu rpeu yathvad i rja^rayo deva^ga ca sarve/ u4.79cd/.yad brhmaa^gtra^vikartana ca; etni sarvy api obhanni// u4.80ab/.yat prva^rpeu bhavet praasta dusvapnam etni ama nayanti/ u4.80cd/.gva pradna dvija^pjana ca dusvapnam etena parijita syt// u4.81ab/.deva ca ya bhaktigato manuyas ta tu par ca^arcayitu yateta/(p.161) u4.81cd/.svapna tu dv prathame pradoe savatsara^ante +asya vipkam hu// u4.82ab/.a^msika yac ca bhaved dvitye apkika yat tu bhavet ttye/ u4.82cd/.adhyardha^mse taram eva yat syt phalec caturthe rajan^prabhte// u4.83ab/.dvijottame v tila^ptra^dna nti^kriy svastyayana^prayog/ u4.83cd/.pj gur parimiam anna dusvapnam etni vinayanti// u4.84ab/.aya bho pukarasrin svapna^adhyya^nma^adhyya/ atha khalu bho pukarasrinn aparam api svapna^adhyya vykhysymi/ tac chryat/ atha ki/ kathayatu bhagavs triaku/ u5 apara svapna^adhyya u5.1ab/.ubha^aubhn svapnn yat phala samudhta/ u5.1cd/.nimitta yda yasya u vakymi tatvata// u5.2ab/.jgrato yadi v trasto div svapnni payati/ u5.2cd/.na tu bhaya bhavet tasya jnyd eva buddhimn// u5.3ab/.yasya tu yo bhavec chatrur yasya vidheyam icchati/ u5.3cd/.svapne tu kalaha dv kipra prtir bhaviyati// u5.4ab/.rajany purime yme yo +adrkt sukha^dukhada/ u5.4cd/.adhvna cira^klena tath hy ea nivartate// u5.5ab/.madhyame bhavate naiva kipra bhavati pacime/ u5.5cd/.vaivrga tvarita dv str^lbham abhinirdiet// u5.6ab/.dv jalacarn matsyn eva jnta buddhimn/ u5.6cd/.yat kicid rabhiymi kipram eva bhaviyati// u5.7ab/.campy dhaa haste dhet svapna^antareu v/ u5.7cd/.pratibuddho vijnyd varam eva bhaviyati// u5.8ab/.sarvi khalu pnni madhuri sukhni ca/ u5.8cd/.yas tu pibati svapna^ante sa ca lbhai prayujyate// u5.9ab/.va^glair bhakyate +atra svapne saparivryate/(p.162) u5.9cd/.pratibuddhas tu jnyt atrur eva pramrcchati// u5.10ab/.upari kk gdhr ca dhvanty upari ynti ca/ u5.10cd/.pratibaddho vijnyc chatrur m vadhayiyati// u5.11ab/.yasya para^gha^vno dvre mtra prakurvate/ u5.11cd/.pratibuddho vijnyd bhry me jram icchati// u5.12ab/.eka ca dharaau pdo dvitya irasi sthita/ u5.12cd/.pratibuddho vijnyd rjya^lbho bhaviyati// u5.13ab/.samudra yadi payed v ptum icchati tajjala/ u5.13cd/.pratibuddho vijnyd rjya^lbho bhaviyati// u5.14ab/.vka parvatam ruhya nga ca turaga tath/ u5.14cd/.pratibuddho vijnyd rjya^lbho bhaviyati// u5.15ab/.yas tu svapna^antare payet pitn yn iha ca^anyath/ u5.15cd/.tath mt pit ca^eva tasya jvanti te cira// u5.16ab/.yas tu svapna^antare payet kea^mar^vikartita/ u5.16cd/.pratibuddho vijnyd artha^siddhir bhaviyati// u5.17ab/.nana ca^udake dv madhye +agnau ca vidhvita/ u5.17cd/.pratibuddho vijnyd kula^vddhir bhaviyati// u5.18ab/.dhvana laghana ca^eva grm parivartana/ u5.18cd/.pratibuddho vijnyd tmna titam iti// u5.19ab/.caurm api smagr svapna^ante yas tu payati/ u5.19cd/.pratibuddho vijnyd tmna titam iti// u5.20ab/.ka^sarpa^ghta tu svapna^ante yas tu payati/ u5.20cd/.pratibuddho vijnyc chatrup bhaviyati// u5.21ab/.kaakn karik ca^eva hasa^keyra^kuala/(p.163) u5.21cd/.yas tu ca^bharaa payed bandhu^vargo bhaviyati// u5.22ab/.kuye ca gha^prkre dhvatha paraspara/ u5.22cd/.nvike dhana^sayoge; agate kaaya khaja// u5.23ab/.yas tu svapna^antare payec ca^tmnam agnitpita/ u5.23cd/.pratibuddho vijnyj jvara kipra bhaviyati// u5.24ab/.rjna kupita dv; tmna malinkta/ u5.24cd/.pratibuddho vijnyt kuumba tasya nayati// u5.25ab/.khabhra ta ca^eva bahu^bhram abhkaa/ u5.25cd/.tmana iraso dv guru^vydhir bhaviyati// u5.26ab/.yastu bnara^yuktena gacchate pur im dia/ u5.26cd/.pratibuddho vijnyd rtrir e hy apacim// u5.27ab/.candra^sryau ca saghya pin parimrjati// u5.27cd/.pratibuddho vijnyd rya^dharmgamo hi sa// u5.28ab/.suman vrika [k] ca^eva kumudny utpalni ca/ u5.28cd/.yastu payati svapna^ante dakiyasamgama// u5.29ab/.brhmaa ramaa dv kapaa suranyaka/ u5.29cd/.pratibuddho vijnyd yak me hy anukampak// u5.30ab/.rudhirea villiptasya sntv caiva^tma^lohitai/ u5.30cd/.pratibuddho vijnyd aivarydhisamgama// u5.31ab/.mudgamayav ca^eva dhnya jvalanadarana/ u5.31cd/.yas tu svapna^antare payet subhika tatra nirdiet// u5.32ab/.suvara ca tath rpya mukthra tathiva ca/ u5.32cd/.yas tu svapna^antare payan nidhi tatra vinirdiet// u5.33ab/.bandhana bahu dv tu chedana kuana tath/ u5.33cd/.pratibuddho vijnyd artha^siddhir bhaviyati// u5.34/.aya bho pukarasrinn apara svapna^adhyya/ u5.35/.atha khalu bho pukarasrin msa^park^nma^adhyya vykhysymi/ tac chyat/ kathayatu bhagavs triaku//(E)35 u6 msa^park (p.164) u6.1/.yadi phlgune mse nirghoa upari bhavet manuy maraa codayati/ navacandro lohita^bhso dyate/ sarva^sasya^anutpatti codayati/ yadi devo garjati prathama mah^sasyni bhavanti/ pacimasasya na bhavet/ kalaha codayati/ u6.2/.yadi caitre mse devo garjati tad sarva^sasya^samutpatti codayati/ yadi candra^graho bhavati mahn sannipto bhavati/ nyni grma^ketri bhaviyanti/ yadi nhra bhmi chdayati subhika codayati/ u6.3/.yadi vaikhe mse devo garjati subhika codayati/ yadi prve pacime akhe candra^graho bhavati kema codayati/ yadi ca^ulk^pto bhavati yasmi ca janapade nipatati tatra dee pradhna^puruasya vino bhavati/ yadi bhmi^clo bhavati subhika codayati/ u6.4/.yadi jeyhe mse devo garjati roga codayati/ yadi srya^graho bhavati manuy vina codayati/ prve pacime v akhe yadi candrasya sryasya kicin nimitta lakyate tad kema codayati/ yadi madhya^rtrau candra^graho bhavati manuym anyonya^ghta codayati/ yadi ca^upari nirghoo bhavati adhyaka^puruasya p codayati/ para^cakrgama ceti/ u6.5/.he mse yadi srya^graho rucira^bhso bhavati subhika codayati/ yadi candra^graho bhavati roga codayati/ yadi vidyun nicarati kalpa codayati/ yadi nhra bhmi chdayati/ u6.6/.rvaa^mse yadi srya^graho bhavati rjya parivartate/ yadi candra^graho bhavati prathame mse durbhika codayati/ arabhai obhana^asyano bhaviyati/ yadi (p.165) trak yatra dee patanti tatra yuddha codayati/ yadi ca^atiaya bhmi^clo bhavati roga codayati/ yadi nirghoo bhavati tatra ghe yo gha^svm bhavati tasya vina codayati/ atra ca mse +abhinava prvaraa na prvaritavya/ vho vivho na kartavya/ paribhto bhavati/ u6.7/.yady avayuje mse devo garjati manuy vinana codayati/ yadi srya^upargo bhavati mah^purua^vina codayati/ yadi prve yme candrasya nimitta dyate subhika codayati/ yadi bhmi^clo bhavati kula codayati/ pararj dea haniyati/ tatra ca manuy anyonya vadhayiyanti^iti codayati/ u6.8/.yadi krttike mse devo varati mahad^kula codayati/ prak ca dhnya khdiyanti/ yady eka^antarpa vto vti tatra ca manuy jalena vibhramiyanti/ mah^tmana puruasya vina codayati/ yadi prve yme utpto bhavati mah^vara bhavati/ mah^puruasya ca maraa bhavati/ yadi nirghoo bhavati roga codayati/ u6.9/.yadi mrgare msi devo garjati asya^vino bhavati/ anya ca tatra svm bhavati/ yadi ca^ke nirghoo bhavati yat prva^bhgy manuys tem maya codayati/ yadi bhmi^clo bhavati yas tatra janapade pradhna^puruo sa vadhn mokyati/ u6.10/.yadi paue mse devo garjati prathame yme janapada^no bhavati/ dvitye mah^tmana puruasya bandhana codayati/ prathame yme ca yadi candra^upargo bhavati lohita^vara ca dyate udaka^gama codayati/ mah^tmamanuya codayati/ yadi srya^graho bhavati uddhapurua raa/ yadi trak patantyo vidyante tatra janapade kula codayati/ yaty ke nirghoo bhavati manuy maraa codayati/ yadi dvitye nirghoo bhavati amnuy caurair hanyante/ yady atraiva mse trak uts na candro dsyate sasya sacodayati/ yadi bhmi^clo bhavati mahmanuyasya maraa bhavati/ atraiva mse deva^sthna kartavya/ vk ropayitavy/ slavstu pratihpayitavya/ u6.11/.aya bho pukarasrin msa^park^nma^adhyya/(p.166) u6.12/.atha khalu bho pukarasrin khajaraka^jna^nma^adhyya vykhysymi/ tac chryat/ atha ki/ kathayatu bhagavn triaku//mchecked u7 khajaraka^jna u7.1ab/.khajaraka^stra vai parvate gandha^mdane/ u7.1cd/.kucarair dyate saumya^kucarasya mah^bhaya// u7.2ab/.yni tni nimittni darayet khajaraka/ u7.2cd/.pracarato bhaved dv paca^uttarapado dvija// u7.3ab/.tatra sarve pravarteyur yatra yeu bhaved bhavet/ u7.3cd/.dvale bahu^celatva gomayeu prabandhat// u7.4ab/.kacre bahu^celatva kardame bahu^bhakat/ u7.4cd/.kkare svalpa^celatva pure tu da rava// u7.5ab/.bhasme vivdam aphala vluky tu sabhrama/ u7.5cd/.deva^dvre tu sammna padmeu bahu^vittat/ u7.5ef/.phale +artha^anugua prokta pupeu priya^saama// u7.6ab/.bhaya prkra^geu kaakev aridarana/ u7.6cd/.pakay carate vydhi patito mtyum diet// u7.7ab/.sugandha^taila^bhtni methune nidhi^darana/ u7.7cd/.vka^agre vidyate pna ghev atha ... lasa// u7.8ab/.dea^bhaga pravde ca bandhana vigrahkte/ u7.8cd/.amta ca sthita dv; odana na^atra saaya// u7.9ab/.gav phe dhruva siddhir avaphe dhruva jaya/ u7.9cd/.aviknm ajn ca phe sarvatra asyate// u7.10ab/.uraphe ghruva klea vnaphe ca vidrava/(p.167) u7.10cd/.phe ca gardabhasya^iha maraa na^atra saaya// u7.11ab/.kle tu maraa vidyd ypa^agre ca na saaya/ u7.11cd/.kumbha^sthne mane v mto v yatra dyate// u7.12ab/.antarke prana tu; aphala tu vinirdiet/ u7.12cd/.dv samgata vsa praha khajaraka/ u7.12ef/.yath^sthnaa yathvara manuy vinirdiet// u7.13ab/.viame svalpa^kakeu prasakta kalaho bhavet/ u7.13cd/.sameu samake ketre samn varn vinirdiet/ u7.13ef/.nady tu aila^vhiny pravsam abhinirdiet// u7.14ab/.kheu ntik cint tath^asthiu dhana^kaya/ u7.14cd/.y dia samudgacchat paca^uttarapada khaga/ u7.14ef/.t dia gamana vidyd yath tasya tath puna// u7.15ab/.k v^atha patag v bhaya yad iha dyate/ u7.15cd/.pracur^api yad jey narasya^asthni nirdiet// u7.16ab/.ap sampe gajamastake v srya^udaye brhmaa^sannidhau v/ u7.16cd/.mukhya prake +apy ahimastake v ya payate khajanaka sa dhanya// u7.17ab/.mtaga^rjo matims triaku provca tattva kajana ca stra/ u7.17cd/.snigdhe saruke viame same ca dea yad doa^guair yathoktai/ u7.17ef/.tamdiet tatra samkya vidvn ubha^aubha tatphalam diec ca// u7.18/.aya bho pukarasrin khajaraka^jna nma^adhyya/ u7.19/.atha khalu bho pukarasrin iv^ruta nma^adhyyavykhysymi/ tac chryat/ atha ki/ kathayatu bhagavn triaku/ u8.iv^ruta (p.168) u8.1/.nama sarvem ry/ nama sarve satyavdin/ te sarve tapas vryea ca ima iv^ruta nma^adhyya vykhmi/ u8.2/.ity ha bhagavs triaku/ ilyam idam abravt/ yda ca yath vet te sarve vn otha me/ prvasy dii yadi vet iv prva^mukha sthitv trn vrn ved vddhi nivedayati/ caturo vrn yadi ved atra magala nivedayati/ paca vrn ved var nivedayati/ avrn vet para^cakra^bhaya nivedayati/ saptavrn ved bandhana nivedayati/ aa vrn vet priya^samgama nivedayati/ abhka vet para^cakra^bhaya nivedayati/ ity ha bhagavs triaku/ u8.3/.dakiy dakia^mukha sthitv trivrn ved `at at' kurute maraa tatra nivedayati/ caturo vrn vati dakia^mukha sthitv dakiy eva diy priya^samgama nivedayati/ artha^lbha ca nivedayati/ paca^vrn ved artha nivedayati/ avrn vet siddhi nivedayati/ saptavrn ved vivda^kalaha nivedayati/ aavrn ved bhaya nivedayati/ abhka ved kula nivedayati/ ety ha bhagavs triaku/ u8.4/.pacimy pacima^abhimukha sthitv iv trivrn vati maraa nivedayati/ caturvrn vati bandhana nivedayati/ paca^vrn vati vara nivedayati/ avrn vati anna^pna nivedayati/ saptavrn vati maithuna nivedayati/ aavrn vati artha^siddhi nivedayati/ abhka vati mah^megha nivedayati/ ity ha bhagavs triaku/ u8.5/.uttarasy dii uttara^abhimukha sthitv trivrn vati puruasya prasthitasya nirarthaka gamana bhavati/ caturvrn vati rja^pratibhaya nivedayati/ paca^vrn ati vivda nivedayati/ avrn vati kuala nivedayati/ saptavrn vati var nivedayati/ aavrn vati rja^kula^daa nivedayati/ (p.169)abhka vati yaka^rkasa^pica^kumbha^bhaya nivedayati/ ity ha bhagavs triaku/ u8.6/.dii vidii ca^eva giri^prgbhreu ikhareu nirdea ta ca otha me/ ``am tuyet pipsrt vidysiddhyai tath^eva ca''/ u8.7ab/.vidylambha dhana^lambha nirdiec ca vicakaa/ u8.7cd/.trtha^kra^vka^mle vat yadi dyate// u8.8/.sarvatra siddhi nirdiet/ na ca gla^bhaye iv (v) me sameti apramattena smtimat pjayitavy iv nitya/ gandha^pupa^upahrea ur kartavy/ evam arcyamn (?) sarva^siddhi nivedayiyati/ eva ``sarve +arths tasya sidhyanti triakor vacana yath'' / krauriko yadi vati artha^lambha nivedayati/ adhomukho yadi vati nidhna tatra nivedayati/ rdhva^mukho yadi vati var tatra nivedayati/ dvipathe yadi vati prva^mukha sthitv artha^lbha nivedayati/ dakia^abhimukho yadi vati yath priya^samgamana nivedayati/ dvipathe pacima^abhimukho yadi vati kalaha vivda vigraha maraa ca nivedayati/ kpakahake yadi vati artha tatra nivedayati/ dvale yadi vati artha^siddhi nivedayati/ atimduka yadi vati vydhika tatra nivedayati/ gtahrea yadi vati artham anartha ca nivedayati/ tribhir vrair artha caturbhir anartha pacabhi priya^samgama abhir bhojana saptabhir bhayam aabhir vigraha vivda ca/ ity ha bhagavs trisaku/ u8.9/.``atha bhya pravakymi anuprva otha me'' / nn^hre yadi vati mrge sasthitasya^api sarva vakymi ta otha me/ saprasthitasya puruasya iv vati v y prva^mukha sthitv kipra^gamanam artha^siddhi nivedayati/ atha dakia^mukha vati y artha^siddhi nivedayati/ pacn mukha vati bhaya nivedayati/ atha^uttaramukha vati artha^lbha nivedayati/ atha saprasthitasya vati y purata sthitv upaklea nivedayati/ atha dakie vati yadi dakia^mukh eva dia (p.170) karma^siddhi ca nivedayati/ pacimato yadi vati caurato +ahitam asya dukha^daurmanasya nivedayati/ atha mrge vrajato dakiato vati mah^vydhim anartha caur muanti tan nivedayati/ glnasya yadi vati dakia^mukha, ``na sa cikitsitu akyo mtyu^dtena codita''/ glnasya yadi vati uttara^mukha sthitv rogyadhana^lbha ca nivedayati/ atha mrdhn vati y upakrea nivedayati/ atha pacimamukha sthitv y anyonya vyharate yama^sana [nivedayati]/ nn^hre yadi vati, y sakobha nivedayati/ ity ha bhagavs triaku/ u8.10/.iv purata puruasya mrga^praytasya yadi vati, y agrata kema^mrga vijpayati/ artha^siddhi nivedayati/ mrga vrajato +asya iv vmena^gatya gacchate dakia^mukha kema^mrga vijnyd artha^siddhi ca nivedayati/ mrge vrajata puruasya iv vmena^gatya purat vati y tath sabhaya mrga vijpayati/ nivarteta vicakaa/ daki dia vma gatv vmata parivarteta ``na tan mrgea gantavya triaku^vacana yath'' / purata iv gatv agrata ca nidati sabhaya mrga vijnyt/ nivarteta vicakaa/ iv purata gatya vmena parivartate bhayam etha+a tena^api bhaya jnyd vicakaa/ senym vhity iv vaati pacima nivartana nivedayati/ yadi gacchet parjaya/ sen na gacchet/ seny vraja^mny iv gacched agrata senjaya nivedayati/ para^cakra^parjaya ca nivedayati/ srthasya vrajamnasya iv gacchaty agrata kemamrga nivedayati/ artha^siddhi tath^eva ca/ puruasya pathi vrajato vmato vati mrga nivedayati/ ``tanmrgea [hi} gantavya triaku^vacana yath''/ u8.11/.``grmasya nagarasya^api caityasthne tath^eva ca''/ prvea^uttarea^api iv vati kema tatra nivedayati/ dakie pacime yadi vati y bhaya tatra nivedayati/ u8.12ab/.vmato na praasanti tath^eva vidisu ca/ u8.12cd/.atidrghtirk v kle msntike tath/ u8.13ab/.adhar tu bhaya vakye triaku^vacana yath// u8.13cd/.madhu^svariv jtv kle vele upasthite/(p.171) u8.14ab/.kema caiva^arthasiddhi ca cintitavya vicakaai// u8.15/.vydhir upadrav ca, ``sava tu praama ynti triaku^vacana yath'' / iv^rutasya^upacro dig^vidisu nimitt grahtavy/ ya ivy divaso bhavati sa divaso jtavya/ pupa^gandha^mlya^upahras taddivase upapdayitavya/ nitya devat^gurukea bhavitavya/ daivygurukea bhavitavya/ devyai ur kartavy/ sarvrthn sampdayiyati/ sarva^kryi nivedayati/ u8.16/.yat kicit kryam rabhiyati tatsarva nivedayati/ devyai sarjjaraso guggulu ca dhpayitavya/ pupa^bali ca yath^kle dpayitavya/ ity ha bhagavs triaku/ u8.17/.iv^ruta^kathne +atra vidy vakymi yathsatya bhaviyati/ u8.18/.nama rayyai/ criyai svh sarjja^rasa^dhpa/ u8.19/.aya bho pukarasrin iv^ruta^nma^adhyya/ u8.20/.athta pukarasrin pi^lekh^nma^adhyya vykhysymi/ tac chryat/ atha ki kathayatu bhagavs triaku/ u9 pilekh (p.172) u9.1ab/.athta sapravakymi nar kara^sasthita/ u9.1cd/.lakaa sukha^dukhn jvita maraa tath// u9.2ab/.aguhamlam ritya rdhva^rekh pravartate/ u9.2cd/.tatra jta sukhatara dvity jnam antare// u9.3ab/.tty s lekh yatra pradeiny pravartate/ u9.3cd/.tatrokt hetava stre samsena catur^vidh// u9.4ab/.aparvasu ca parvi naktrm upadrava/ u9.4cd/.dvinisto viuddha^tm jved varaata hi sa// u9.5ab/.triat tribhgena jyyd ardhe pacad yua/ u9.5cd/.saptatis tryaabhgeu atyantnugate ata// u9.6ab/.uir;elj pradya^eva vyantarya prakyate/ u9.6cd/.nakatra^sajay jey manujair arthaas tath// u9.7ab/.aguha^udaramrge tu yvatyo yasya rjaya/ u9.7cd/.tasypatyni jnyt tvanti na^atra saaya// u9.8ab/.drghyua vijnyd drghalekh tu y bhavet/ u9.8cd/.hrasvyua vijnyd dhrasvalekh tu y bhavet// u9.9ab/.aguhamle yavako rtrau janmbhinirdied/ u9.9cd/.div tu janma nirdiam aguha^yavake dhrava// u9.10ab/.avyakto yavako yatra tatra lagna vinirdiet/ u9.10cd/.lagna pusajako jeyo +aho^rtra vinirdiet// u9.11ab/.divasa janma nirdied rtrau str^sajako bhavet/(p.173) u9.11cd/.rtri sandhy samkhyt bhgair anyair na saaya/ u9.11ef/.pusajd udaya tem ahortrntika vadet// u9.12ab/.aguhamle yavake ale saukhya vidhyate/ u9.12cd/.avd bhadra vijnyd aguha^yavakev iha// u9.13ab/.yavaml ca matsya syd aguha^yavako ratau/ u9.13cd/.blayauvanamadhynte sukha tasybhinirdiet// u9.14ab/.yasya syd yavaka ca^api ca^apo v svastikas tath/ u9.14cd/.taleu yeu dyante dhanys te puru hy am// u9.15ab/.matsyo dhnya bhaved bhogymidau yave dhana/ u9.15cd/.bhoga^saubhgya jnyn mndau na^atra saaya// u9.16ab/.patkbhir dhvajair v^api aktibhis tomarais tath/ u9.16cd/.talasthir akuai ca^api vijeya pthivpati/ u9.16ef/.rja^vaaprasta ca rja^mtra vinirdiet// u9.17ab/.prekyante khy paca haste catvra eva ca/ u9.17cd/.katriyo v bhaved bhog rjabhi ca^api satkta// u9.18ab/.vaiyo +atha katriyo vgm dhana^dhnya na saaya/ u9.18cd/.dro vipulabhg syt parvalo +atha naihika// u9.19ab/.satatam abhipjya syt sarve ca priyavada/ u9.19cd/.vila lakuco v bahubhir na bahus tath// u9.20ab/.ymavar +atha bhinn v s lekh dukhabhgin/ u9.20cd/.ktilekh yasya dyante yasya pr karathit/ u9.20ef/.mah^bhogo mah^vidvn jved varaata ca sa// u9.21ab/.ajapada rja^chatra akhacakra^puraskta/(p.174) u9.21cd/.taleu yasya dyante ta vidyt pthivpati// u9.22ab/.bhagas tu bhgyya dhvajai patkair hastyavamlkuata ca rj/ u9.22cd/.matsyo nu pnya yavo dhanya vedis tu yajya gav ca goha// u9.23ab/.anmikparva atikramed yadi kanihik varaata sa jvati/ u9.23cd/.sametvatir vari saptabhir yath nadn bharitya nirdied// u9.24ab/.arravara^prabhav tu lekh savaiikh vara^vihnak ca/ u9.24cd/.samkya ncottamamadhyamn dridyrmadhye carat vijnat// u9.25ab/.abhyajanodvartana satkar[aira]dhyaka crai ca vimjya pi/ u9.25cd/.praklya caika^antaragha^lekhm ekgracittas tu kara parket// u9.26ab/.valayasamanardhipa bhajantya samanugat maibandhane tu tisra/ u9.26cd/.dvir api ca [sa] bhava^antare mah^tm vippuladhana^riya ha vastra^lbha// u9.27ab/.dadati satatam unnatas tu pir bhavati cirya tu drghapnapi/ u9.27cd/.paripatati irviruddhapir dhanam adhigacchati msa^ghapi// u9.28ab/.suda[kara^talai ca]sdhavaste kuilaktair vinimlitai ca dhrt/ u9.28cd/.bhavati rudhirasannibha surakta ciram iha piitapirvara syt// u9.29ab/.dhtaruciraman ilravindair jvalanakaya suvara^pir[ji]+/ u9.29cd/.bhavati bahu^dhano nighapi ciram iha jvati pna^bhoga^bhog// u9.30ab/.subhaga iha tathoadrghapir dhruvam iha talapikas tu aha/ u9.30cd/.iha hi bahu^dhano balena yukta sutanu susacitapirekhako ya// u9.31ab/.dhanam upanayatha pilekh kta^janit jalavac ca y sudrgh/(p.175) u9.31cd/.jalavadanugat suvara^var dhanam adhigacchati nimnaonnat y// u9.32ab/.dhanam upalabhate surakta^pir vipulamatho ca nirantarguli syt/ u9.32cd/.bali^puruam api tyajeddhi vitta ditaviva ca viravara^lekh// u9.33ab/.apagataghta^vara^pilekho bhavati naro dhanavn balena yukta/ u9.33cd/.asubhti sad bhavet tath bhaa^vta[rpavat ubh]eka^bhry// u9.34ab/.bhavati bahu^dhano dhanair vihna rutam adhigamya vilapilekha/ u9.34cd/.[su]jubhir ahinla^nirmal[bhi] kara^tala^rji[bhirvara sa dhanya]// u9.35/.aya bho pukarasrin kara^tala^lekhnm dhyya/ u9.36/.atha khalu bho pukarasrin vyasa^ruta nma^adhyya vykhsymi tac chryat/ atha ki/ kathayatu bhagavs triaku/ namo +arhat/ te namasktv/ u10 vyasa^ruta u10.1ab/.ida stra pravakymi vyasn ubha^aubha/ u10.1cd/.jayam parjaya ca^eva lbha^albha tath^eva ca// u10.2ab/.sukhadukha priypriya jvita maraa tath/ u10.2cd/.vyasn vacasiddhi pravakymi yathvidhi// u10.3ab/.dev pravadanti reh vyasn nam nama/ u10.3cd/.gat mnua loka vyas bali^bhojan// u10.4ab/.prasthitasya yad +adhvnam agrato vyaso bhavet/ u10.4cd/.vyharan kravka^stho nirdied artha^siddhit// u10.5ab/.svarea parituena phalavka^samrita/ u10.5cd/.punar gamana ca^eva siddhar artha^nivedita// u10.6ab/.vivddhavka^patri madhura ca^anuvsati/(p.176) u10.6cd/.aspa nirdied bhojya guamira tu gorasa// u10.7ab/.das tu tuapdena tmana parimrjati/ u10.7cd/.pyasa sarpi mira tatra vidynnasaaya// u10.8ab/.rka nirgharate tua ira ca parimrjati/ u10.8cd/.saphala vkam sthya dhruva msena bhojana// u10.9ab/.locayati vyharati phalavka^samrita/ u10.9cd/.vydhena ca hata msa nivedayati bhojana// u10.10ab/.ghora vyharate krya vyaso vka^mrita/ u10.10cd/.kalaha sagrma^bhaya tatra vidynna saaya// u10.11ab/.ukavke niditv kma dna ca vyharet/ u10.11cd/.kalaha sumahat ktv na ca^artha tatra sidhyati// u10.12ab/.kravke niditv kma dna ca vyharet/ u10.12cd/.kramea yugamtrea na ccrtha tatra sidhyati// u10.13ab/.ukavke niditv kmukka pravati/ u10.13cd/.tatkaa sannivedeti tatra caura^bhaya bhavet// u10.14ab/.ukavke niditv kmukka pravati/ u10.14cd/.phena darayed bhra kudhp ca nirdiet// u10.15ab/.paka vidhyamno ya payan pathasya vati/ u10.15cd/.na tatra gamana kuryc caurai patham upadruta// u10.16ab/.rajju v phalaka v^api yadi karati vyasa/ u10.16cd/.na tatra gamana reya caurai patham upadruta// u10.17ab/.gomaye ukakhe v yadi vati vyasa/ u10.17cd/.kalaha kuvaco vydhir na ca^artha tatra sidhyati// u10.18ab/.ta v yadi v kha darayec ca yad khaga/(p.177) u10.18cd/.purata ukapis tu tatra caura^bhaya bhavet// u10.19ab/.srthopari niditv kma dna ca vyharet/ u10.19cd/.nipatet srthamadhye +asmin caura^sainya na saaya// u10.20ab/.yad pradakia trasta vanti vividha khag/ u10.20cd/.ukavke niditv tatra vidyn mah^bhaya// u10.21ab/.bhtas trasta parta ca yas tu vyharate khaga/ u10.21cd/.paribdhan dia sarvs tatra bhayam upasthita// u10.22ab/.gacchanta samanugacchet pura sthitv tu vyharet/ u10.22cd/.na tatra gamana kkuryn mrgam atra pratana// u10.23ab/.vstumadhye pratisthne kma dna ca vyharet/ u10.23cd/.vydhi tatra vijnyd vse v gha^svmin// u10.24ab/.akaasya yath abda virabdha vati vyasa/ u10.24cd/.drd abhygata jtv prasiddhi ca^abhinirdiet// u10.25ab/.gargare ghaake ca^eva sthlikapihareu v/ u10.25cd/.niao vate kka prasiddha gamana dhruva// u10.26ab/.sane ayane v^api sthito vati vyasa/ u10.26cd/.prasiddha gamana bryt proitena samgama// u10.27ab/.brahma^sthne niditv dhruva vati vyasa/ u10.27cd/.artha^lbha vijnyd dhana^lbha ca karet// u10.28ab/.brahma^sthne niditv kma dna ca vati/ u10.28cd/.sandhisthne harec cauras tatra vai nsti saaya// u10.29ab/.devat^devatn ca devasya^upavanni ca/ u10.29cd/.yasya vca vadet tasya^artha^lbha vinirdiet// u10.30ab/.lkharidrmajihharitlamanail/ u10.30cd/.yasyharet purastasya svara^lbha vinirdiet// u10.31ab/.ptra ca ptraka ca^eva mttikvarabhjana/(p.178) u10.31cd/.yasya yasya haret tasya dravya^lbha vinirdiet// u10.32ab/.saghbhtv yugamtra ubha tihati vyasa/ u10.32cd/.kha v vyas yatra gham ropayanti ca/ u10.32ef/.nigadanty atra vijnyd ycakt tu mah^bhaya// u10.33ab/.nla pta lohita ca pratisaharani ca/ u10.33cd/.nighanti yatra kk vydhi tatra vinirdiet// u10.34ab/.grmante bhayam khyti kko v vati dhruva/ u10.34cd/.pratyekato v vanti vidyt tatra mah^bhaya// u10.35ab/.vyaso +asthi ghtv vai pragacched anudakia/ u10.35cd/.nidan saphale vke sa vaden msa^bhojana// u10.36ab/.yasya re niditv kara karati vyasa/ u10.36cd/.abhyantare sapta^rtrn maraa tasya nirdiet// u10.37ab/.karake ca^udake ca^eva snigdhadeeu vati/ u10.37cd/.rdhva^mukha nirkantu jagadvi vinirdiet// u10.38ab/.svarea parituena trthavkeu vati/ u10.38cd/.rdhva^mukha tath vakti vta^vi vinirdiet// u10.39ab/.kya kilakilyantu snigdhadeeu vati/ u10.39cd/.vako vidhnvanvyasa sadyo vi vinirdiet// u10.40ab/.svarea parituena snigdha madhura vati/ u10.40cd/.sakara^sadrava bhga vati bhojana bhavet// u10.41ab/.prakre toraa^agre v yadi vati vyasa/ u10.41cd/.abhka gharate tua sagrma tatra nirdiet// u10.42ab/.maalni vvartni bahir v nagarasya ca/ u10.42cd/.vaira ca vigraha ghora tatra ca^eva vinirdiet// u10.43ab/.grme v nagare v^api kurvate yatra maala/(p.179) u10.43cd/.rdhva^mukha vanto vai viaatva samutthita// u10.44ab/.prvea ca^eva grmasya yad syati vyas/ u10.44cd/.alpodakenotplavanti vanni nagari ca// u10.45ab/.purastd dakie prve yadi syati vyas/ u10.45cd/.varati prathame mse pacd devo na varati/ u10.45ef/.ka^dhnyni vardhante madhnya vinayati// u10.46ab/.dakie vka^ikahre yad syati vyas/ u10.46cd/.makakakam ak caura ca bahulbhavet// u10.47ab/.pacima^uttaraprve tu yad syati vyas/ u10.47cd/.madhyama ca bhaved vara madhya^asya ca jyate// u10.48ab/.pacima^uttaraprve tu yad syati vyas/ u10.48cd/.aanir nipatet tatra bhaya ca mgapak// u10.49ab/.uttare vka^ikhare yad syati vyas/ u10.49cd/.prvam upta vijnyc chasya samupajyate// u10.50ab/.upari vka^ikhare yad syati vyas/ u10.50cd/.alpa^udaka vijnyt sthale bjni ropayet// u10.51ab/.yad tu madhye vkasya nilaya karoti vyas/ u10.51cd/.madhyama varate vara madhya^asya prajyate// u10.52ab/.skandha^mle tu vkasya yad syati vyas/ u10.52cd/.anvir bhaved ghor durbhika tatra nirdiet// u10.53ab/.catura paca v potn yad syati vyas/ u10.53cd/.subhika ca bhavet tatra phalnm udita bhavet// u10.54/.aya bho pukarasrin vyasa^ruta nma^adhyya/ u10.55/.atha khalu bho pukarasrin dvra^lakaa nma^adhyya vykhysymi tac chryat/ atha ki/ kathayatu bhagavs triaku/ u11 dvra^lakaa (p.180) u11.1ab/.mhendram atha divya ca mgalya prvata smta/ u11.1cd/.dakie tu dio bhge p ca pitryam eva ca// u11.2ab/.sugrva pupa^danta ca pacimentra nirdiet/ u11.2cd/.bhalltaka rja^yakma vidyd uttarata ubha// u11.3ab/.janma^sapadvipatketrakemapratyarisdhana/ u11.3cd/.atha vai dhanmitra ca parama maitram eva ca// u11.4ab/.uvca vidhivat prjo viva^karm mah^mati/ u11.4cd/.vstn guadauau ca pravakymy anuprvaa// u11.5ab/.sama syc caturasra ca vistr ca^eva mttik/ u11.5cd/.kravkkula dhanya brhmaasya praasyate// u11.6ab/.prvyatanatay vstu rathacakrkti ca yat/ u11.6cd/.rakta^pur bhaved yatra rj tat tu praasyate// u11.7ab/.trikoa kuasastram uttna madhura ca yat/ u11.7cd/.vyym ato jala ca^eva vstu tasya dhanauadh// u11.8ab/.agrkra^sasthna gomukha akakti/ u11.8cd/.anvsya ca tat prokta yac ca putrakayvaha// u11.9ab/.yat tu kajalakakais tat tyakta varodakena ca/(p.181) u11.9cd/.apasavya^udaka ca^eva drata parivarjayet// u11.10ab/.viprasya caturasra tu ktriya parimaala/ u11.10cd/.daa dvdaaka vaiye drasya tatra lekhana// u11.11ab/.vstuprva^uttare dee gokula tatr krayet/ u11.11cd/.tath^eva ca^agnil tu prva^dakiato die// u11.12ab/.varavyyudhgrn dakena niveayet/ u11.12cd/.pacima^uttarata ca^atra vaigbha niveayet// u11.13ab/.uttary tu kartavya varca sthnm anuttara/ u11.13cd/.ainym eva sarvi prsda ca puromukha// u11.14ab/.avidhiparivartena tatra vaira vadho bhavet/ u11.14cd/.racitasarva^dvrm ymo dviguo mata// u11.15ab/.kuryt surabhavann yathea dvraky api/ u11.15cd/.taddvra^bhuparyante striyo d dovah// u11.16ab/.vidviasya salokasya dvre syn nu karagraha/ u11.16cd/.mahendre pure v rjya srye sraprabhvat// u11.17ab/.satye mdur mge sro +antarke dhana^kaya/ u11.17cd/.vyavye tu bahu^vydhir bhage bhgyaviparyaya// u11.18ab/.pupe tu subhago nitya vitathe +apy aubho bhavet/ u11.18cd/.oke bhta^vikra syt soe tasya viaat// u11.19ab/.balltake ghe vso rja^yakme samvti/(p.182) u11.19cd/.hrade reu parirva ditye tu kalir dhruva// u11.20ab/.nga^rje nga^bhaya mahaceed drgham yua/ u11.20cd/.bhaved asya ca yad dvra tatra^agni^bhayam diet// u11.21ab/.kaya vidyt tasya tasya dhanasya ca kulasya ca/ u11.21cd/.yame mtyu vijnyt kule reha^uttamasya ca/ u11.21ef/.bhgirje t matimn gandharve gandhamlyat// u11.22ab/.bhge krodha kali ca^eva pitari bhoga^sampada/ u11.22cd/.dauvrike svalpa^dhana sugrve rja^pjita// u11.23ab/.pupa^dante dhanvptir varue jalacitrat/ u11.23cd/.asurare maraa ghora roge tu bahu^doat// u11.24ab/.bal ca upahr ca pravakyi yathgha/ u11.24cd/.cicitrair vidiair gandhai praipjya bali haret// u11.25ab/.kalatre hetubjni madhyame +arjitam eva tu/ u11.25cd/.mahendre mukta^pupi pvake ca payo dadhi// u11.26ab/.ditye parideya tu bhakta ca^eva priyagava/ u11.26cd/.antarke jala divya pupi jalajni ca// u11.27ab/.nand pratipd jey ah trayoda jay/ u11.27cd/.tsu tsu dhruva kuryt prjo hy eva vicakaa// u11.28/.aya bho pukarasrin dvra^lakaa nma^adhyya/ u11.29/.atha khalu bho pukarasrin dvdaa^rika nma^adhyya vykhsymi/ tac chryat/ atha ki / kathyatu bhagavn triaku/ u12 dvdaa^rika (p.183) u12.1ab/.ata para pravakymi cittavijna^kaka/ u12.1cd/.yath dntenaivaina nar samudhta// u12.2ab/.tad aha sapravakymi cittavijnam uttama/ u12.2cd/.dvdaaiva tu citts te ye loke pracaranti vai// u12.3ab/.tn aha sapravakymi u tattvena me tata/ u12.3cd/.dvdaa^eva tu kuryc ca maalni vicakaa/. u12.4ab/.prathama meo nma syd dvitya tu va smta/ u12.4cd/.ttya mithuna nma caturtha ca^api karkaa// u12.5ab/.pacama ca^api sihas tu aha kany iti smta/ u12.5cd/.tul tu saptama jey vcikas tu tahtama// u12.6ab/.dnav tu navama jey daama makara smta/ u12.6cd/.kumbha caikdaa jeyo dvdaa mna ucyate// u12.7ab/.hor arra jtasya dvitye cintita dhana/ u12.7cd/.ttye bhrtura ca^eva caturthe svajanas tath// u12.8ab/.cintyate pacame putra ahe maale atrut/ u12.8cd/.saptame drasayogo hy aame naidhana smta// u12.9ab/.navame cintyate dharmo daame darmaja phala/ u12.9cd/.ekdae ca^artha^lbho dvdae vyartha^sabhava// u12.10ab/.ete dvdaa^citts tu yath d maharibhi/ u12.10cd/.sarva^bhttmabht ca yathjeysta dehin// u12.11ab/.gastya pcchate kacit prathama maala spet/(p.184) u12.11cd/.iras tu spate ya ca abda ca upalakyate// u12.12ab/.vydhita ca^eva hy tmnam gney ca vinaaya/ u12.12cd/.yadi bryt tad tasya tmrtha cintita bhavet// u12.13ab/.kcana rajata tmra lauha ca^eva bha havet/ u12.13cd/.sa ca sarva^gata ca^eva agnir anti nicita// u12.14ab/.etda dvotptam gneya tasya nirdiet/ u12.14cd/.yda ca bhavec chabdas tda tena cintita// u12.15ab/.purua kacid gatya dvitya maala spet/ u12.15cd/.grv v parimrjayed gala ca cibuka puna// u12.16ab/.yadi abda ca ryeta d gvas tath^eva ca/ u12.16cd/.da ca dXvotpta goabda tatra nirdiet/ u12.16ef/.atha v yda abdas tda tena cintitam// u12.17ab/.purua kacid gatya ttya maala spet/ u12.17cd/.mrjayen mukhadea tu str^citta tasya nirdiet// u12.18ab/.atha abdo bhavet tatra ryant tds tu te/ u12.18cd/.jta prajtam upajta tath jto bhaviyati// u12.19ab/.etda dZvotpta garbha tasya vinirdiet/ u12.19cd/.atha v yda abdas tda tena cintita// u12.20ab/.purua kacid gatya caturtha maala spet/ u12.20cd/.kacchapa spate yas tu kalaha tatra nirdiet/ u12.20ef/.svajana vyavahras tu sati kalahe na saaya// u12.21ab/.ka kaeti abd bhavanti ca nirantara/(p.185) u12.21cd/.etda dv^utpta kalaha tatra nridiet// u12.22ab/.purua kacid gatya pacama maala spet/ u12.22cd/.hdaya spate yas tu apatya tatra cintita// u12.23ab/.pravsaka ca vijeya paragrma^gato mta/ u12.23cd/.astra^dravya ca yat tasya brhmana kule sthita// u12.24ab/.atha abdo bhavet tatra ya dv tu maharibhi/ u12.24cd/.putraputreti yacchabdo yad gata gatam eva ca/ u12.24ef/.etda dv^utpta maraa tatra nirdiet// u12.25ab/.purua ka cid gatya aha tu maala spet/ u12.25cd/.spate ca^api prvni gtracint tu cintit// u12.26ab/.vigrahas tu mah^ghora atru ca^api pravadhyate/ u12.26cd/.atha v tatra ye abd rotavys te na saaya// u12.27ab/.aya tu prakara ca^eva hata ca vihatas tath/ u12.27cd/.etda dZv^utptam arivigraham diet/ u12.27ef/.atha v yda abdas tda tena cintita// u12.28ab/.purua kacid gaty saptama maala spet/ u12.28cd/.hastena mardayed hasta tath n ca mardayed// u12.29ab/.niveacint vijey anyagrma^gat bhavet/ u12.29cd/.tatreme bhavanti abd rotavy bhmim icchat// u12.30ab/.sthita nivia varta ca kta hasta^gata tath/ u12.30cd/.etda dv^utpta nivea tasya nirdiet/ u12.30ef/.ydo v ruta abdas tda tena cintita// u12.31ab/.purua kacid gatya aama maala spet/(p.186) u12.31cd/.udara ca^eva phicaka dve ime parimrjayet// u12.32ab/.nidhana dyate tasya maraa ca^api dyate/ u12.32cd/.yadi bhaved bhaven mtyur ya ca^anya^priya^sagama// u12.33ab/.tatreme abd rotavy mta eva bhaviyati/ u12.33cd/.etda dv^utpta vypatti tasya nirdiet// u12.34ab/.purua ka cid gatya navama maala spet/ u12.34cd/.ru ca spate bhy dharma^cint ca cintit// u12.35ab/.tatra abd ca rotavy bhavanti hi na saaya// u12.35cd/.yaja hi yjaka ca^eva yajamnas tathiva ca/ u12.35ef/.abdnevavidhn rtv yaja^cint tu nirdiet// u12.36ab/.purua kacid gatya daama maala spet/ u12.36cd/.karmacint vicintyeti gha^karma na saaya// u12.37ab/.spate jnun ca^eva karma^cint tu nirdiet/ u12.37cd/.tatra abd ahbvantme rotavy ca na saaya// u12.38ab/.bhmikarma ca ketra ca ketrakarma tathiva ca/ u12.38cd/.etda dZv^utpta karma^cint vinirdiset// u12.39ab/.purua kacid gatya ekdaa tu saspet/ u12.39cd/.jaghe tu spate bhyo hy artha^lbha vinirdiet// u12.40ab/.tatreme abd rotavy bhavantha na saaya/ u12.40cd/.paasuvara^celni dhnya samaikuala// u12.41ab/.etda rava rtv hiraya tasya nirdiet/ u12.41cd/.atha v yda abdas tda phalam diet// u12.42ab/.purua kacid gatya dvdaa maala spet/(p.187) u12.42cd/.pdau ca spate pcchan citta v^apy anarthika// u12.43ab/.yas tu tac cintito hy artha^ gantuk ca y/ u12.43cd/.atha v abd rotavy nimitta^jna^pragai// u12.44ab/.nira ca^eva ghoa ca nira tasya nirdiet/ u12.44cd/.atha v yda abdas tda tena cintita// u12.45/.aya bho pukarasrin dvdaa^riko nma^adhyya/ u12.46/.atha khalu bho pukarasrin kany^lakaa nma^adhyya vykhsymi/ tac chryat / atha ki/ kathayatu bhagvs triaku// u13 kany^lakaa u13.1ab/.tatva vijyate yena yena ubham upasthita/ u13.1cd/.nindita ca praasta ca str vakymi lakaa// u13.2ab/.pitara mtaram ca^eva mtula bhrtara tath/ u13.2cd/.vimbd vimba parketa triaku^vacana yath// u13.3ab/.muhrte tithi^sampanne nakatre ca^api pjite/ u13.3cd/.tad vijai saha sagamya kany payeta stra^vit// u13.4ab/.hastau pdau nirketa nakhni hy aguls tath/ u13.4cd/.pilekh ca jaghae ca kainbhyrum eva ca// u13.5ab/.ohau jihv ca dant ca kapolau nsik tath/ u13.5cd/.akibhravau lala ca karau kes tath^eva ca// u13.6ab/.romarj savara vara mantrita gatim eva ca/(p.188) u13.6cd/.mati sattva samketa kanyn stra^kovida/ u13.6ef/.tatra prva parketa svayam eva vicakaa// u13.7ab/.kasasvar meghavar nr madhura^locan/ u13.7cd/.aau putrn prasyeta dsdsai samvt// u13.8ab/.avyvart catvro yasy sarve ca^eva pradaki/ u13.8cd/.samagtravibhaktg putrnaau prasyate// u13.9ab/.makakukir y nr saivaryam adhigacchati/ u13.9cd/.dhanyn s janayet putrs te prti ca bhujate// u13.10ab/.yasy pitale vyakta kacchapa svastiko dhavaja/ u13.10cd/.akua kuala ml dyante supratihit/ u13.10ef/.eka s janayet putra ta ca rjnam diet// u13.11ab/.yasy pau prakyeta koha^gra satoraa/ u13.11cd/.api dsakule jt rja^patn bhaviyati// u13.12ab/.dvtriad daan yasy sarve gokrapar/ u13.12cd/.samaikhari snigdhbh rjna s prasyate// u13.13ab/.snigdh kraavaprek harik tanutvac/ u13.13cd/.rakta^uhajihv sumukh rjnam upatihati// u13.14ab/.skm ca tugans ca muktam raktimodar/ u13.14cd/.subhr suvarakent s tu kany bahu^praj// u13.15ab/.agulya sahit knt nakh kamalasannibh/ u13.15cd/.sujurakta^cara s kany sukha^medhate// u13.16ab/.yasyvartau samau snighdau ubhau prvau susasthitau/ u13.16cd/......................rja^patn tu s bhavet// u13.17ab/.pradakia prakrameta prekate ca pradakia/(p.189) u13.17cd/.pradakia^samcr kany bhry^artham vahet// u13.18ab/.r jaghe ca prve ca tath vikrama sasthita/ u13.18cd/.rakta^ante vipule netre s kany sukhamedhate// u13.19ab/.mga^ak mga^jagh ca mga^grv mga^udar/ u13.19cd/.yukta^nm tu y nr rjnam upatihite// u13.20ab/.yasya^agra^lalit ke mukha ca parimaala/ u13.20cd/.nbhi pradakia^vart s kany kula^vardhin// u13.21ab/.na^atidrgh na^atihrasv supratiha^tanu^tvac/ u13.21cd/.sukha^saspara^kea^agr saubhgya na^ativartate// u13.22ab/.knta^jihv tu y nr rakta^uh priya^bhi/ u13.22cd/.td varayet prjo gha^artha sukhamedhin// u13.23ab/.nla^utpala^suvara^bh drgha^aguli tal tu y/ u13.23cd/.sahasr bahn tu svmin s bhaviyati// u13.24ab/.dhana^dhnyai samyukt yu yaas riy/ u13.24cd/.kany lakaa^sampann prpya vardhati mnava// u13.25ab/.krtits tu may dhany magalya^laka striya/ u13.25cd/.apraasta pravakymi yath^uddeena lakaa// u13.26ab/.rdhva^prek adhaprek y ca tiryak ca preki/ u13.26cd/.udbhrnt vipulk ca varjany vicakaai// u13.27ab/.bhinna^agraatik rk kea yasy pralambhik// u13.27cd/.citra^aval citra^gtr bhavati kma^cri// u13.28ab/.kmuk pigal ca^eva gaur caiva^atiklik/ u13.28cd/.atidrgh atihrasv varjanya vicakaai// u13.29ab/.yasya^astri pralambanti lalam udara sphicau/(p.190) u13.29cd/.tr ca s purun hanti devara vaura pati// u13.30ab/.prvato roma^rj tu vinat ca kair bhavet/ u13.30cd/.drgham yur avpnoti drgha^kla ca dukhit// u13.31ab/.kka^jagh ca y nr rakta^ak vardhasvar/ u13.31cd/.nisukh ca nir ca varjit naa^bndhav// u13.32ab/.atisthla^udara yasy pralambo nimra^sannibha/ u13.32cd/.atyantam ava nr bahu^putr sudukhit// u13.33ab/.y tu sarva^samcr md^vag samat gat/ u13.33cd/.sarvai samair guair yukt vijey kma^cri// u13.34ab/.yasy roma^cite jaghe mukha ca parimaala/ u13.34cd/.putra v bhrtara v^api jram icchati td// u13.35ab/.yasy bhu^prakohau dvau roma^rj^samvtau/ u13.35cd/.uttarohe ca romi s tu bhakayate pati// u13.36ab/.yasya hastau ca pdu ca chidrau danta^antari ca/ u13.36cd/.patin^uprjita dravya na tasy ramate ghe// u13.37ab/.tasys tu vrajamny sphuante parva^sandhaya/ u13.37cd/.s jey dukha^bahul sukha naiva^adhigacchati// u13.38ab/.yasy kanihik pde bhmi na spate +aguli/ u13.38cd/.kaumra s pati syaktv tmana kurute priya// u13.39ab/.anmguli pdasya mah na spate +aguli/ u13.39cd/.na s ramati kaumra bandhaktvena jvati// u13.40ab/.yasy pradein pde +agulha samatikramet/ u13.40cd/.kumr kurute jra yauvanasth vieata// u13.41ab/.varta phato yasy nbh s ca^anubandhati/(p.191) u13.41cd/.na s ramati kaumra dvitya labhate pati// u13.42ab/.vikt sthirajl ca rka^gaa^iroruh/ u13.42cd/.api rja^kule jt dstvam adhigacchati// u13.43ab/.yasys tu hasamny gae jyati kpaka/ u13.43cd/.agnikrye +api s gatv kipra doa kariyati// u13.44ab/.sama^asama^gat subhrr gaa^vart ca ya bhavet/ u13.44cd/.pralambhoh tu y nr naikatra ramate cira// u13.45ab/.lamba^udar sthlair rakta^ak pigala^nan/ u13.45cd/.aau bhakayate vrn navame tihate cira// u13.46ab/.na devik na nadik na ca daivata^nmik/ u13.46cd/.vka^gulma^sanm ca varjayy vicakaai// u13.47ab/.nakatra^nm y nr y ca gotra^sanmik/ u13.47cd/.sugupt rakit v^api manas ppm caret// u13.48ab/.drn vivarjayed etn y may parikrtit/ u13.48cd/.praast ys tu prvokts tdyn nara sad// u13.49ab/.padma^akua^svastika^vardhamnai cakra^dhvajbhy kalaena pau// u13.49cd/.akha^tapatra^uttama^lakaai ca sampattaye sdhu bhavanti kany// u13.50/.aya bho pukarasrin kany^lakaa nma^adhyya/ u13.51/.atha khalu bho pukarasrin vastra^adhyya vykhsymi/ tac chryat/ atha ki/ kathayatu bhagavn triaku// u14 vastra^adhyya (p.192) u14.1ab/.kttiksu dahaty agnir artha^lbhya rohi/ u14.1cd/.mgair mda rdr pra^vinin// u14.2ab/.punarvasu ca dhany syt puye vai vastravn bhavet/ u14.2cd/.alesu bhaven moa mana maghay vrajet// u14.3ab/.phlgunsu bhaved vidy uttarsu ca vastravn/ u14.3cd/.hastsu hasta^karmi citry gamana dhruva// u14.4ab/.svty ca obhana vastra vikh priya^darana/ u14.4cd/.bahu^vastr ca^anurdh jyeh vastra^vinn// u14.5ab/.mlena kledayed vsa h roga^sambhav/ u14.5cd/.uttar ma^bhoj syc chravae cakuo ruja// u14.6ab/.dhanih dhnya^bahul vidyc chatabhie bhaya/ u14.6cd/.prvabhdrapade toya putra^lbhya ca^uttar// u14.7ab/.revat dhana^lbhya avin vastra^lbhad/ u14.7cd/.bhara ca bhaya^kr caura^gamy ca s bhavet// u14.8/.aya bho pukarasrin vastra^adhyya/ u14.8/.atha khalu bho pukarasrin lugdhyya pravakymi/ tac chryat/ atha ki/kathayatu bhagavn triaku// u15 lugdhyya (p.193) u15.1ab/.kutra^utpann ime bj (?) asyn ca yavdaya/ u15.1cd/.yair ida dhriyate viva ktsna sthvara^jagama// u15.2ab/.vpayet tu katha bja lgala yojayet katha/ u15.2cd/.keu nakatra^yogeu tithi^yogeu keu ca// u15.3ab/.rada v^atha graima tu kasmin mse tu vpayet/ u15.3cd/.nimitta kati asyante kni v parivarjayet/ u15.3ef/.kasya v dpayed dhpa kena mantrea dpayet// u15.4ab/.pradakia^samvtt yadi lug prajyate/ u15.4cd/.tad nga^mukh lug dahati citra^mukhy api// u15.5ab/.darbha^sc^mukh v^api kraa tatra ko bhavet/ u15.5cd/.kati saubhikik luga kati daurbhikik smt/ u15.5ef/.kati var samkhyt kati var nidarit// u15.6ab/.naa^apanaa^bjasya varati yadi vsava/ u15.6cd/.nirghto v bhavet tvro +athav^api medin calet// u15.7ab/.asya phalasya ki tatra nimittam upalakayet/ u15.7cd/.sarvam etat samsena rotum icchmi tattvata// u15.8ab/.pukarasrio brhmaasya vacana rtv triaku^mtaga^adhipatir ida vacanam abravt/ u15.9ab/.pur deva^asurar ngair yaka^rkasa^kinnarai/ u15.9cd/.sgard amta da manthite tu samudbhava// u15.10ab/.amte bhakyame tu bhga prrthitavn dvija/(p.194) u15.10cd/.tato datt surair bhg amtd daavindava// u15.11ab/.tata utpann ime bj bhuvi loka^sukha^vah/ u15.11cd/.yava^brhi^til ca^eva godhm mudga^mak// u15.12ab/.ymaka saptama vidyd iku ca^aamaka smta/ u15.12cd/.es tu sagat jt bahava asya^jtaya// u15.13ab/.haritakeu sarveu ye ca^anye sattva^jtaya/ u15.13cd/.parito navamo vindu sarva^dehe +amto +abhavat/ u15.13ef/.mleu ca^eva sarveu vindur eka praptita// u15.14ab/.he ukla^pake +asya vrhi^dhnyni vpayet/ u15.14cd/.rada^dni sarvi mse bhdrapade tath// u15.15ab/.krttike mrgare v grma dhnyni vpayet/ u15.15cd/.pacabhy ukla^saptamy ahym ekdau ca// u15.16ab/.trayoday dvityy tath hi navamu ca/ u15.16cd/.vieatas tu nimneu sarva^bjni hy utsjet// u15.17ab/.bhara puya^mleu hasta^aivan^maghsu ca/ u15.17cd/.kttiksu vikhsu vieea tu rada// u15.18ab/.saumye maitre +anurdhe ca dhanih^ravasu ca/ u15.18cd/.utsarga sarva^bjnm uttareu praasyate/ u15.18ef/.varjayej janma^nakatra sagraha ca vivarhayet// u15.19ab/.grma^ketre ca yad bja ghe ca gha^devat/ u15.19cd/.nimittam upalaketa magalni ubhni ca// u15.20ab/.brhmaa katriya kanym arcimanta ca pvaka/(p.195) u15.20cd/.vraa^indra va ca^eva haya v svabhyalakta// u15.21ab/.pra^kumbha dhvaja chatram mmsa sur tath/ u15.21cd/.uddht dhra ca^eva baddham eka^pau dadhi// u15.22ab/.cakra^rha ca akaa kka^rh ca skar/ u15.22cd/.parasya^ropaa dv sasya^sampattim diet// u15.23ab/.sarve dakiato dhany pura ca mga^pakia/ u15.23cd/.daana ukha^pup phalna ca^eva asyate// u15.24ab/.ajo v vmata asyo jambuka ca praasyate/ u15.24cd/.vikta kubja^kuhi ca mukha marudhara tath// u15.25ab/.nara nirbhartsita dna okrta vydhi^pita/ u15.25cd/.varha^vnda sarpa ca gardabha bhra^hnaka/ u15.25ef/.dv nivartayed bja punar grma praveayet// u15.26ab/.tilasya bahu(?) prasya bhe syd vapanam tath/ u15.26cd/.rtv hy etni vrajat sasya^sampattim diet// u15.27ab/.ristha grathita dhauta svasthama kurita tath/ u15.27cd/.rtv samrjita ca^eva ity uktina vidu// u15.28ab/.rtv mlna ca uka ca manda^vi ca nirdiet/ u15.28cd/.rtv nivartayed bja punar grma praveayet// u15.29ab/.nyamna ca yad bja varate yadi vsava/ u15.29cd/.svayam eva tu tac chasya kma klena bhujyate// u15.30ab/.nyamna ca yad bja kampate yadi medin/ u15.30cd/.bhramyate karaka sthnn na tac chakya tu vpitu// u15.31ab/.nyamnasya bjasya nirghto druo bhavet/(p.196) u15.31cd/.svmino maraa kipra asya^plasya nirdiet// u15.32ab/.atha v vykula kuryd rja^daa^nikntati/ u15.32cd/.dv nivartayed bja punar grma niveayet// u15.33ab/.brhmaebhyo yath^akti datv tu saprayojayet/ u15.33cd/.ktv suvipul ved darbhn strya sarvata/ u15.34ab/.samidbhir agni prajvlya juhuyd ghta^sarapa/ u15.34cd/.veda^nti japet prva asyntim ata pra/ u15.35ab/.jayet prara prva priyata vcayed dvijai/ u15.35cd/.prathama prmukha bja prakiped uttare +atha v// u15.36ab/.piplik yad ketre bja kurvanti sacaya/ u15.36cd/.suvi ca subhika ca sarva^sasyeu sampad/ u15.37ab/.haranti cet td bja te asya^apah api/ u15.37cd/.praspara ca hisanti dhnya ca nidhana vrajet// u15.38ab/.sthaleu sacaya dv mah^vi vinirdiet/ u15.38cd/.dv tu sacaya nimne +anvi ca nirdiet// u15.39ab/.yad tu proita bja sapta^rtrea jyate/ u15.39cd/.suvi ca subhika ca sarva^asyeu sampad// u15.40ab/.yad tu proita bjam ardha^msena jyate/ u15.40cd/.alpa nipadyate asya durbhika ca^atra jyate// u15.41ab/.tri^rtrc catrtrd v yadi luga prajyate/ u15.41cd/.ativir bhavet tatra para^cakra^bhaya vidu// u15.42ab/.lugasya tu ye pd paca sapta nav tath/ u15.42cd/.suvi ca subhika ca sarva^sasyeu sampad// u15.43ab/.syl lugasya tu ye pd catvroapad^atha v/(p.197) u15.43cd/.alpa nipadyate asya durbhika ca^atra nirdiet// u15.44ab/.lugasya yadi pds tu dyante dvdaa kvacit/ u15.44cd/.kvacin nipadyate asya drubhika kvacid diet/ u15.44ef/.vma^vart pradyante durbhika tatra nirdiet// u15.45ab/.yad prva^mkh lug kema vi ca nirdiet/ u15.45cd/.yad pacn mukh lug ativi ca nirdeet// u15.46ab/.kema subhika caiva^atra yad luga^uttarmukh u15.46cd/.haritla^suvara^bh bhadra^ocir iva^utthit// u15.47ab/.darbha^sc^mukh ca^api dyate yatra kutracit/ u15.47cd/.kvacin nipadyate asya durbhika tatra nirdiet// u15.48ab/.yad nga^mukh lug dyate yatra v kavcit/ u15.48cd/.kvacin niyadyate asya durbhika ca^atra nirdiet/ u15.48ef/.tatra^aani^bhaya ca^api bhaya meghn na saaya// u15.49ab/.ki^mlam ida sarva trailokya sacarcara/ u15.49cd/.na^asti ki^samvtti svayam ukta svayambhuv// u15.50ab/.nker dharmam pnoti nke sukham pnuyt/ u15.50cd/.dharmam artha tath kma sarva prpnoti karaka// u15.51ab/.iti lugdhyya// u15.52ab/.punar api pukarasr brhmaas triaku mtaga^adhipatim etad avocat/ u15.53ab/.katha pthivy ng ca kena v vinivrit/(p.198) u15.53cd/.kuto mla^samutthna nirghta kutra jyate// u15.54ab/.kuta ca^abhri jyante nn^var dio daa/ u15.54cd/.kasya^ea mahata abda ryate dundubhis vara// u15.55ab/.ko hi sjati durbhika subhika ca^eva prin/ u15.55cd/.kas tatra sa muni^reho nma gotra bravhi me// u15.56ab/.daivatni ca me brhi vidhnni svayambhuva/ u15.56cd/.yaja ca yaja^bhga ca hotavya ca yath bali// u15.57ab/.pthivy daivata brhi rame daivata brhi/ u15.57cd/.deve tu daivata brhi kena devo s kalpit// u15.58ab/.ptrasya daivata brhi pra^kumbhasya daivata/ u15.58cd/.karake daivata brhi tath sthly ca daivata// u15.59ab/.asyasya daivata brhi asya^plasya daivata/ u15.59cd/.vyu^skandhai ca katibhi ukro vega pramucati// u15.60ab/.atha triakur mtaga^adhipatir brhmaa pukarasriam etad avocat/ u15.61ab/.pthiv v vyur kam apo jyoti ca pacama/ u15.61cd/.tatra savartate pia tato megha pravartate// u15.62ab/.ea vypnoti ca^ka vyun janyate ghana/ u15.62cd/.ditya^ramayo vri samudrasya nabhas^tale// u15.63ab/.tajjala nga^sakipta tato varua^sakaya/ u15.63cd/.vyur nabho garjayate agnir vidyotate dia// u15.64ab/.marut kipyate pia sannipta ca garjate/(p.199) u15.64cd/.virodhana tu vyo ca agna ca anilasya ca// u15.65ab/.ke vartate pia pact patati medin/ u15.65cd/.yad grahm adhipatir nakatra^jyotim api/ u15.65ef/.tato mruta^sasargt parjanyam api varati// u15.66ab/.varate aila^ikhare yatra saprasthito jana/ u15.66cd/.yatra satya ca dharma ca havirmegha ca vartate// u15.67ab/.tatra bjni rohanti anna^pna samdhyati/ u15.67cd/.eva pianirdy tato vtan smt/ u15.67ef/.dantan tty tu aanis tu caturthik// u15.68ab/.pacam krimaya prokt ah tu alabhs tath/ u15.68cd/.saptam syd anvir ativhis tatham// u15.69/.navam sambara prokt ity ha bhagavms triaku/ u15.70ab/.etstv aanyo vykhyts ts vai devat u/ u15.70cd/.pian brahmas e jyehdyadevat// u15.71ab/.dantan tu sainyn grah vtan smt/ u15.71cd/.adea ................... devat// u15.72ab/.alabh ketudaivaty dity ditidevat/ u15.72cd/.sasakm ativarasya anves tu jyoti[a}/ u15.73ab/.[samba]rasya tu parjanyam khyt nava devat/ u15.73cd/.aany devat prokt ka^gamana^artha bodhata// u15.74ab/.prvam adhndra^daivatya dakio yama^daivata/ u15.74cd/.varua pacime vidyd uttare dhanada smta/(p.200) u15.74ef/..... ty daivata viZur rama viva^daivata// u15.75ab/.samih^daivat devs tebhyo dev prakalpit/ u15.75cd/.samidh^daivat ..........to 'gni^hutana// u15.76ab/.vedy tu daivata ......... krditya^daivata/ u15.76cd/.ptrasya devat dharma pra^kumbhe janrdana// u15.77ab/.caru ceti ...........dhpa^sthnasya jyotia/ u15.77cd/.asya ....... asya^plo mah^mati/ u15.77ef/.vyu^skandhai caturbhis tu ukro vega pramucati// u15.78ab/.atra madhye pthivyya ramo viva^daivata/ u15.78cd/.tasmin dee ...... yasmin prto va^dhvaja// u15.79ab/.aty ha bhagavs triaku/ punar api pukarasr brhmaas triakum evam ha/ u15.80ab/.kim artham rame nitya hyate havya^vhana/ u15.80cd/.ta^khni sahtya megha dv samutthita// u15.81ab/.ati .......... nyate agni sudrua/ u15.81cd/.sarva^loka^hita^arthya dhytv divyena caku/ u15.81ef/.praamec ca samsena tad bhava^artha tu ..... // u15.82/.evam ukte triakur mtaga^adhipatir brhmaa pukarasriam etad avocat/ u16 dhmikdhyya (p.201) u16.1ab/.pur hi khava^dvpam arjunena mah^tman/ u16.1cd/................ jvalita jta^vedas// u16.2ab/................ prasanna^mnn nidhi^gata/ u16.2cd/.tatra dagdh anek hi ng ko^sahasraa// u16.3ab/.pur mah^uragaga yaka^rkasa^pannag/ u16.3cd/.pda^hn kt kecid vhu^hn ktpare// u16.4ab/.vaikalya kara^nsbhy kta caiva^akiptana/ u16.4cd/.tad^prabhti bhtn da vai trsita mana// u16.5ab/.agnin tpit kecid vair anye ca sdit/ u16.5cd/.vcakena^api pur kdravey praptit// u16.6ab/.ca havi^gandhena muhyamn nabhontare/ u16.6cd/.tadvihn patanty anye guhyak dhara^tale// u16.7ab/.sahmpatis tu nmn sa asya^kle tadrame/ u16.7cd/.asya^plais tu satatam hotavyo havya^vhana// u16.8ab/.gha^medh jvlayed agni nirmale +api nabhontare/ u16.8cd/.dig^bhgeu ca bhtn tem artha dine dine// u16.9ab/.jgratam satata vahnim ramastho +api dhrayet/ u16.9cd/.megha dv vieea jvlitavyo hutana// u16.10ab/.sadhmla jvalita dv dpyamna tu pvaka/ u16.10cd/.bhayam patate te nga^sainya vimuhyate// u16.11ab/.agni paricarato +asya asya^plasya ca^rame/ u16.11cd/.agnin hyamnena sidhyate sarva^karma ca// u16.12/.aya bho pukarasrin dhmikdhyya/ u16.13/.atha khalu bho pukarasrin tithi^karma^nirdea nma^adhyya vykhysymi/ tac chryat/ atha ki/ kathayatu bhagavs triaku/ u17 tithi^karma^nirdea (p.202) u17.1ab/.nand pratipadm hu praast sarva^kramasu/ u17.1cd/.vijnasya samrambhe pravse ca vigarhit// u17.2ab/.dvity kathit bhadr ast bhaa^karmasu/ u17.2cd/.jay tty vykhyt praast jaya^karmasu// u17.3ab/.caturth kathit rikt grma^sainya^vadhe hit/ u17.3cd/.caurya^abhicra^ka^agnidha^gorasa^sdhane// u17.4ab/.pr tu pacam jey cikits^gamana^adhvasu/ u17.4cd/.dna^adhyayana^ilpeu vyyme ca praasyate// u17.5ab/.jyeti sajit ah garhit +adhvasu asyate/ u17.5cd/.ghe ketre vivhe v +avha^karmasu mitra^iti// u17.6ab/.bhadr ca saptam khyt reh s saukte +adhvani/ u17.6cd/.np sane chatre ayyn karaeu ca// u17.7ab/.mah^bala^aam s ca prayojy parirakae/ u17.7cd/.bhaya^mandara^baddheu yogeu haraeu ca// u17.8ab/.agrasen tu navam tasy kuryd ripu^kaya/ u17.8cd/.tath viaghna^avaskanda^vidy^bandha^vadha^kriy// u17.9ab/.sudharm daam ast stra^rambhe dhanodyate/ u17.9cd/.nti^svastyayana^rambhe dna^yaja^udyateu ca// u17.10ab/.ekda punarmny stru ca msa^madyayo/ u17.10cd/.krayen nagara gupta vivha stra^karma ca// u17.11ab/.yaeti dvdamm hur vaire +adhvani ca garhit/ u17.11cd/.vivhe ca girau ketre gha^kramasu pjit// u17.12ab/.jay trayoda sdhv maaleu ca yoit/(p.203) u17.12cd/.kany^varaa^vijya^vivha^diu ca^iyate// u17.13ab/.ugr caturda tu syt krayed abhicraka/ u17.13cd/.vadha^bandha^prayog ca prva ca prahared api// u17.14ab/.siddh pacada sdhv devat^agni^vidhau hit/ u17.14cd/.go^sagraha^va^utsarga^bali^japya^vrateu ca// u17.15ab/.nanda^dn kriy prve ahy^dn tu madhyame/ u17.15cd/.sunandy ca sadhybhir dinartryo prasidhyate// u17.16/.aya bho pukarasrin tithi^karma^nirdeo nma^adhyya/ u17.17/.api ca mah^brhmaa ida prva^nivsa^anusmti^jna^skt kriyy vidyy cittam abhiniraymi nivartaymi/ aneka^vidha^prva^nivsa samanusmarami/ u17.18/.syt te brhmaa kk v vimatir v anya sa tena klena tena samayena brahm devn pravaro +abht/ na hy eva draavya/ aham eva sa tena klena tena samayena brahm devn pravaro +abhva/ so +aha tata cyuta samna indra kauiko +abhva/ tata cyuta samno +araemir gautamo +abhva/ tata cyuta samna vetaketur nma maharir abhva/ tata cyuta samna uka^paito +abhva/ may te tad brhmaa catvro ved vibhakt/ u17.19/.(p.204)tad yath puyo bahavcn pakti chandogn/ eka^viati^cara adhvaryava/ kratur artha^vaikn/ syt tava brhmaa kk v vimatir v anya sa tena klena tena samayena vasur nma maharir abht/ na hy eva draavya/ aham eva sa tena klena tena samayena vasur nma maharir abhva/ may s takakavadhky kapil nma mivik duhit +asdit bhry^arthya/ so +aha tatra sarakta^citta ddhy bhrao dhynebhyo vacita parihna/ so +aham tmna jugupsamnas tasy velym im gth babhe/ o bhubhuva sva/ tatsavitur vareya bharg devasya dhmahi/ dhiyo yo na pracodayt/ u17.20/.so +aha brhmaa tv bravmi smnya^saj mtrakam ida lokasya brhmaa iti v katriya iti v vaiya iti v dra iti v/ ekam eva^ida sarva sarvam idam eka/ putrya me rdlakarya prakti duhitaram anuprayaccha bhry^arthya/ yvataka kula^ulka manyase tvatakam anupradsymi/ ida ca vacana puna rtv triakor mtaga^rjasya brhmaa pukrasr idam avocat/ u17.21ab/.bhagavn rotriya rehas tvatto bhyn na vidyate/ u17.21cd/.sa^devakeu lokeu mah^brahmsamo bhavn// u17.22ab/.putrya te bho prakti dadmi (p.205) lena rpea guair upeta/ u17.22cd/.rdlakara praktis tu bhadr ubhau ramet rucita mama^ida/ u17.23/.tatra tni paca^mtri mavaka^atni uccai abdni procur mah^abdni/ m tva bho updhyya vidyamneu brhmaeu clena srdha sambandha rocaya/ na^arhasi bho updhyya vidyamneu brhmaeu clena srdha sambandha kartum/ u17.24/.atha brhmaa pukarasr te nidna nidya abda sasthpya nipatya lokena^etn arthn abhata/ u17.25ab/.evam etad yath hy ea triakur bhate gira/ u17.25cd/.tatva hy avitatha bhta satyam nitya tath dhruva// u17.26/.atha brhmaa pukarasr te mavakn ta mahnta abda sasthpya (p.206) triaku mtaga^rjam idam avocat/ aya bhos triako brahma sahpatin cturmah^bhautiko mah^purua prajapta/ yasya/ u17.27ab/.ira satra gaganam kam udara tath/ u17.27cd/.parvat ca^apy ubhv r pdau ca dhara^tala// u17.28ab/.sry^candramasau netre roma ta^vanaspat/ u17.28cd/.sgar ca^apy amedhya vai nadyo stra^sravo +asya tu// u17.29ab/.ari varaa crasya ea brahm sahpati/ u17.29cd/.bhavs tu parama^jo +asi tan me brhi yath tath// u17.30/.iha bhos triako kim ha svalakaa brahmaa pratyavekasva/ pitr ca mtr ca ktni karmi bhavanti/ avastan stena vacit/ u17.31ab/.gacchanti sattv bahu^garbha^yoni na ca^eva kacin manujo hy ayoni/ u17.31cd/.samasta jtau pracaranti sattv na mrutj jyate kacid eva// u17.32ab/.svabhva^bhvya hy avagaccha loke ke brhmaa^katriya^vaiya^dr/ u17.32cd/.sarvatra k kuina ca khaj kuh kils hy apasmrio 'pi// u17.33ab/.k ca gaur ca tath^eva ym sattv praj hy anyatame vii/(p.207) u17.33cd/.saha^asthi^carm sanakh sams dukh sukh mtra^pura^yukt/ u17.33ef/.na ca^indriy praviviktir asti tasmn na var caturo bhavanti// u17.34ab/.mantrair hi yadi labhyeta svarga tu gamana dvija/ u17.34cd/.ka^uklni karmi bhaveyur niphalni hi/ u17.34ef/.yasmt kni uklni karmi saphalni hi/ u17.34gh/.pacyamnni dyante gativ etni paca^su// u17.35/.mnavaka^ateu sa tatra vinihato mah^yaas triakun pukarasr brhmao +abravt/ brhmao +asau mtaga^rjo hi triakur nma/ bhavn hi brahm indra ca kauika/ tvam araemi ca gautama/ tva vetaketu ca uka^paita/ veda samkhytas tvay caturdh/ bhagavn vasrja^rir mah^ya bhagavn/ u17.36ab/.jnena hi tva paramea yukta svau streu bhavn ktrtha/ u17.36cd/.reho viio paramo +asi loke bhavn hi vidy^caraena yukta// u17.37ab/.dadmi te +aha prakti mammal lena rpea guair upeta/ u17.37cd/.rdlakara prakti ca bhadr ubhau rameta rucita mama^ida// u17.38ab/.praghya bhgram udaka^prapram varjito brhmao ha^citta/(p.208) u17.38cd/.anupradsd udakena kanyak rdlakarasya iyam astu bhry// u17.39/.udagracitta sn mtaga^rja/ u17.40ab/.ktv nivea sa tadtmajasya gatv^rame +asau nagara yaasv/ u17.40cd/.dharmea vai krayati svarjya kema subhika ca sad^utsava^dya // iti/ u17.41/.syd bhikavo yumka kk v vimatir v vicikits v/ anya sa tena klena tena samayena triakur nma mtaga^rjo +abhva/ syd eva ca bhikavo yusmkam anya sa tena klena tena samayena rdlakar nma mtaga^rja^kumro +abht/ naiva draavya/ ea sa nando bhiku sa tena klena tena samayena rdlakar nma mtaga^rja^kumro +abht/ syd eva yumkam anya sa tena klena tena samayena pukarasr nma brhmao +abht/ naiva draavya/ ea radvatputro bhiku sa tena klena tena samayena pukarasr nma brhmao +abht/ na^any s tena klena tena samayena pukarasrio brhmaasya praktir nma mavik duhit^abht/ na^eva draavya/ e s praktir bhiku tena klena tena samayena pukarasrio brhmaasya praktir nma mavik duhit^abht/ s etarhi (p.209) tena^eva snehena tena^eva prem +ananda bhiku gacchantam anugacchati tihantam anutihati/ yad yad eva kula piya praviati tatra tatra^eva dvre t bht +astht/ u17.42/.atha khalu bhagavn etasmin nidne etasmin prakarae tasy velym im gthm abhata/ u17.43ab/.prvakea nivsena pratyutpannena tena ca/ u17.43cd/.etena jyate prema candrasya kumude yath// u17.44/.tasmt tarhi bhikavo +anabhisamitn caturm rya^satynm abhisamayya, adhimtra vrya tvra^cchando vrya abdpaymi/ utsha unnatir aprativi smty saprajanyena apramdato yoga caraya/ drutam e catur dukhasya^rya^satyasya dukha^samudayanya nirodhasya nirodha^gminy pratipada rya^satyasya am caturm rya^satynm anabhisamitnm abhisamayya^adhimtra tvra^cchando vrya vyyma utsha unnatir aprativi smty saprajanyena^apramdato yoga karaya/ u17.45/.(p.210) asmi ca khalu punar dharma^paryye bhyame bhik ai^mtrm anupdysravebhya cittni vimuktni/ sabahuln rvak brahma ghapatna ca virajaska vigata^mala dharma^cakur udapdi viuddha/ u17.46/.idam avocad bhagavn/ tta^manasas te bhikavo bhagavato bhitam abhyanandan/ iti rdivyvadne rdlakarvadna/ End