Dipamkarabhadra: Guhyasamajamandalavidhi Based on: MS Nieders„chsische Staats- und Universit„tsbibliothek G”ttingen, Cod. ms. sanscr. 257 Additional References: Dhãþ 42 (2006:109-154) Copyright: S. Klein-Schwind 2008 Input by: S. Klein-Schwind, proof-read and revised by: H. Isaacson Released: 18 February 2008 Revision: 1.0 Distributor: Centre for Tantric Studies, Hamburg (tantric-studies.org) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Dãpaükarabhadra's गुह्यसमाजमण्डलविधि नमो वज्रसत्त्वाय ॥ ज्ञेयाद्यावृतिनिर्मुक्तं ज्ञानादर्शादिसंयुतम् । मञ्जुश्रीगुह्यसच्चक्रं नत्वा तद् वच्मी मत्स्मृतौ ॥ 1 श्रीमत्समाजसन्नीत्या चक्राम्नातक्रमाद् अतः । उदकाद्यम् अनुज्ञान्तं यो ऽभिषिक्तो गुरोस् ततः ॥ 2 तत्त्वाप्तौ गुह्यचक्रे ऽस्मिन् गुह्यप्रज्ञाभिषेकतः । गुह्यज्ञो योगतत्त्वज्ञस् त्रियानसन्धितत्त्ववित् ॥ 3 विद्याहृन्मन्त्रमुद्राणां समाधित्रितयस्य च । सामान्येतरसिद्धीनां तन्त्रनीत्या विभागवित् ॥ 4 समयसंवरस्थो वा प्रज्ञायोगसुतत्परः । मन्त्रतन्त्रप्रयोगज्ञो भव्यः सत्त्वार्थसाधने ॥ 5 योगधैर्यादियुक्तो ऽपि प्रोक्तैर् गुणैर् अनन्वितः । सत्त्वार्थे नैव भव्यो यत् सद्भिस् तैः स्युर् गुणा ह्य् अमी ॥ 6 कृपावान् सुव्रतो जापी श्राद्धो गम्भीरतत्त्ववित् । पूर्वसेवां स्वचक्रस्थः कृत्वा मण्डलम् आलिखेत् ॥ 7 क्वचिन् मनोऽनुगे स्थाने दिग्धे सच्चन्दनादिभिः । सुगन्धिकुसुमाकीर्णे प्राक् praatar विनिवेश्य च ॥ 8 विमोक्षमुखसंशुद्धौ हृदीन्दौ मं प्रभोज्ज्वलम् । ध्यात्वा शुभाभिवृद्ध्यर्थं प्रकुर्याद् देशनादिकम् ॥ 9 सर्वदिक्त्र्यध्वसंभूतबुद्धानां पुरतः स्थितः । हृद्प्रभोद्भवरूपाद्यैः पूजां कृत्वा विधानतः ॥ 10 स्वासत्संकल्पमात्रोत्थं त्र्यध्वजं दुष्कृतं कृतं । स्वप्नस्वप्नादिवत् सर्वं त्रिष्कृत्य देशयाम्य् अहम् ॥ 11 संबुद्धसत्सुतार्याणाम् अन्येषां यच् चुभं शुभम् । निःशेषम् अनुमोद्याहं संबोधौ नामयाम्य् अनु ॥ 12 याचे ऽहं सर्वबुद्धानां सर्वाशाश्वासदायिका । देशनाकाशसंस्थानां भातु लोके ऽखिले ऽनघा ॥ 13 शुद्धनिःशेषसंकल्पान् प्रत्यात्मानन्दवेदिनः । सम्बुद्धान् शरणं यामि स्वपरार्थफलप्रदान् 14 सत्सत्त्वाशेषसद्धर्मम् आगमाधिगमात्मकम् । सत्सम्पदाश्रयाचिन्त्यं शरणं समुपैम्य् अहम् ॥ 15 प्राप्ताश्वासम् अवैवर्त्यं निष्यन्दादिफलैर् युतम् । गुह्याभिषेकजं चैव गतो ऽस्मि शरणं गणम् ॥ 16 मुनीन्द्रसूनुसन्मार्गं चर्यानन्ताग्रबोधकम् । सर्वबुद्धात्मसद्बुद्ध्या समाश्रितो ऽस्म्य् अतो ऽधुना ॥ 17 सर्वावृतिसमुद्घात्यनन्तज्ञानामृतास्पदम् । भ्रमिदृष्टिप्रबोधाय बोधौ सर्वं दधे मनः ॥ 18 बोधिचित्ताच् च बुद्धत्वं फलहेतोर् असङ्गतः । प्रत्यात्मवेद्यधर्मत्वाच् छून्यज्ञानात्मको ह्य् अहम् ॥ 19 ओं शून्यताज्ञानवज्रस्वभावात्मको ऽहम् । हूङ्कारं चाप्य् अथोष्णीषान् शाश्वतादिकम् एव च ॥ रक्षार्थं क्रोधचक्रस्थो ध्यायाद् विघ्नान् प्रमर्दयन् ॥ 20 धर्मधातुं ततो ध्यायात् त्र्यश्रं शुक्लोर्ध्वसंस्थित । दिक्चक्रवर्तिचित्राभं अन्तःखाधोऽब्जवज्रगम् ॥ 21 तत्र भ्रूङ्कारचक्रोत्थसविद्यशाश्वतोद्भवम् । स्फरद्बुद्धौघखव्यापि चतुरश्रादिसंयुतम् ॥ 22 शशिसूर्यसमाक्रान्तं विश्वाब्जदेवतासनम् । विभक्ताशेषसद्रत्नं कूटागारं प्रभावयेत् ॥ 23 स्वरलक्षणसंयुक्तं कादिव्यञ्जनरश्मिकम् । मध्यचन्द्रासने चित्तं ज्ञानचन्द्रं विभाव्य तत् ॥ 24 तत्राद्यहृद्भवं वज्रं रक्तम् आद्यहृदा युतम् । कृतजिनाभदेह्यर्थस् तदहङ्कृतिमान् स्वयम् ॥ 25 स्फतिकेन्द्वङ्गमूलास्यं नीलसव्येतरारुणम् । सर्वाकारवरोदारं सद्गुणाभरणाम्बरम् ॥ 26 द्विभुजाश्लिष्टसत्प्रज्ञं वज्रपर्यङ्कसुस्थिरम् । वज्रखड्गभुजं सव्ये वामे सन्मणिपद्मिनम् ॥ 27 प्रज्ञोपायात्मकं श्रिमज् जगत्सम्पत्समाश्रयम् । समन्तभद्रम् आत्मनं भावयेत् स्फरणत्विषम् ॥ 28 महारागविनेयं तल् लोकम् आलोक्य भाजनं । सुरतध्वनिना स्वान्तर् जिनवृन्दं निवेशयेत् ॥ 29 तल् लोचनादिसद्विद्या रूपादिविषयात्मभिः । प्रोत्सृज्य नवधा देवीः स्वविद्यान्तर् निवेशयेत् ॥ 30 स्वयोषित्पद्मकर्कट्यां सुरतोद्भवमण्डलम् । निर्मायात्र जगत् कृत्स्नम् आश्वासाय प्रवेशयेत् ॥ 31 खव्यापिबुद्धसन्मित्रैः स्ववज्रान्तर्द्रवोद्भवैः । सेवयेद् अविवर्त्यर्थं तत्त्वज्ञानफलाप्तये ॥ 32 आश्वस्तं तज् जगद् दृष्ट्वा बीजैश् चातः स्वभावजैः । उत्सृजेत् सर्वसत्त्वांश् च जगच्चित्तात्मभावजान् ॥ 33 क्षितिगर्भादिकान् षट्कांश् चक्षुरादिस्वभावकान् । क्षिं ज्रं खं गं स्कं इत्य् एभिः सं-बीजाच् च यथाक्रमम् ॥ 34 रूपवज्रादिकान् षट्कान् बाह्याध्यात्मस्वभावजान् । जः हूं वं होः खं इत्य् एतै रं-बीजाच् च बहिः स्थितान् ॥35 लोचनाद्यास् तु ता विद्याः पृथिव्यादिस्वभावजान् । लां मां पां ताम् इति त्व् एभिर् जगद्धर्मात्मतत्त्वजाः ॥ 36 शाश्वताद्यांस् तु संबुद्धान् रूपादिस्कन्धस्वभावजान् । बुं-आं-ज्रीं-भिश् च खं-हूं-भ्यां सर्वधर्मान् समुत्सृजेत् ॥ 37 ओं आः हूं इति तच् चित्तं भास्वद्धोर्भ्यां विदर्भितम् । गुह्यपद्मोदरान्तस्थं मृदुनिष्यन्दशुद्धये ॥ 38 ते च रागाग्निसंदीप्ते कायद्वयद्रवीकृते । सन्मित्राभातदिग्देवीगीत्या ध्यायात् सुचोदनाः ॥ 39 त्वं वज्रचित्त भुवनेश्वर सत्त्वधातो त्रायाहि मां रतिमनोज्ञा महार्थकामैः । कमाहि मां जनक सर्वमहाग्रबन्धो यदीच्छसे जीवितु मह्य नाथ ॥ 40 त्वं वज्रकाय बहुसत्त्वप्रियाज्ञचक्र बुद्धार्थबोधिपरमार्थहितानुदर्शी । रागेण रागसमयां मम कामयस्व यदीच्छसे जीवितु मह्य नाथ ॥ 41 त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थकार्यकरणे सदा संप्रवृत्त । कामहि मां सुरतचर्य समन्तभद्र यदीच्छसे जीवितु मह्य नाथ ॥ 42 त्वं वज्रकाम समयाग्र महाहितार्थ सम्बुद्धवंशतिलकः समतानुकम्पी । कामाहि मां गुणनिधिं बहुरत्नभूतां यदीच्छसे जीवितु मह्य नाथ ॥ 43 उत्थापन्यनुरोधात् तद् द्रवं पश्यन् विपत्तिवत् । मायावद् वस्तु संचिन्त्य स्वमन्त्रार्थः पुनर् भवेत् ॥ 44 कुङ्कूमाकारमूलास्यो नीलसव्यसितेतरः । कुमाराभरणाकारः प्रज्ञानन्दैकसुन्दरः ॥ 45 द्विभुजाश्लिष्टसत्प्रज्ञः स्वाभप्रज्ञाधरास्यधृक् । भास्वत्कृपाणसद्बाणनीलोत्पलधनुःकरः ॥ 46 स्फरद्बुद्धौघनिर्माणनिष्पादितजगत्त्रयः । स्वबीजोद्भवचिह्नोत्थमञ्जुवज्रः स्वयं भवेत् ॥ 47 भवसङ्गाद् भवो' नन्तः शमसङ्गो विपत्तिभाक् । मायया कृतसंसेवो धर्मधात्वात्मको भवेत् ॥ 48 ओं धर्मधातुस्वभावात्मको ऽहम् ॥ सन्मित्रैः कृतनिष्यन्दः पाकात् सर्वज्ञताम् इयात् । तच्चक्षुराद्यधिष्ठानम् उपसाधनम् इष्यते ॥ 49 क्षितीशकुलिशाकाशलोकेशस्काम्भभद्रकैः । संपूर्य चक्षुरादीनि तद्बीजैः पौरुषं वहेत् ॥ 50 धर्मसंभोगनिर्माणवाहिनी जगदर्थता । चित्तगुह्याद्यधिष्ठानं साधनार्थम् अतो भवेत् ॥ 51 स्वहृत्कण्ठशिरश्चन्द्रे हूं-आः-ओं-जांश् च सत्प्रभून् । वज्राब्जचक्रमध्यस्थान् ध्यात्वा चित्तादिगुह्यकान् ॥ 52 तद्धृत्प्रज्ञाङ्गसङ्गार्चीरूपवज्रादिरश्मिभिः । संपूज्य सर्वदिक्त्र्यध्वव्याप्ताशेषविनायकान् ॥ 53 कृतार्थसंपदां तेषां ये हृत्कण्ठशिरोगताः । चित्तवज्रादयस् तांस् तु तदधिष्ठाने प्रयाचयेत् ॥ 54 चित्तवज्रधरः श्रीमांस् त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मे ऽद्य करोतु चित्तवज्रिणः ॥55 दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मे ऽद्य कुर्वन्तु चित्तवज्रिणः ॥56 ओं सर्वतथागतचित्तवज्रस्वभावात्मको ऽहम् ॥ धर्मो वै वाक्पथः श्रीमांस् त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मे ऽद्य करोतु वाग्वज्रिणः ॥57 दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मे ऽद्य कुर्वन्तु वाग्वज्रिणः ॥58 ओं सर्वतथागतवाग्वज्रस्वभावात्मको ऽहम् ॥ कायवज्रधरः श्रीमांस् त्रिवज्राभेद्यभावितः । अधिष्ठानपदं मे ऽद्य करोतु कायवज्रिणः ॥ 59 दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः । अधिष्ठानपदं मे ऽद्य कुर्वन्तु कायवज्रिणः ॥ 60 ओं सर्वतथागतकायवज्रस्वभावात्मको ऽहम् ॥ षोडशानुस्मृतेः शुद्धौ कुर्वन्तीति तदुक्तवान् । तस्य चित्ताद्यधिष्ठानं नोक्तम् अप्रस्तुतोक्तितः ॥ 61 त्रिगुह्यालक्षणं वीक्ष्य मायाप्रज्ञाङ्गसङ्गतः । मृदुवैमल्यसंशुद्धौ महासाधनम् इष्यते ॥ 62 संचोद्य दिग्गतान् नाथान् ज्ञानसत्त्वहृदर्चिषा । तत्प्रभोद्भवविद्याभिर् भृतकुम्भामृताम्बुभिः ॥ 63 स्वभिषिक्तः प्रभुः श्रीमान् कुलेशमकुटोत्तमः । निष्यन्दाद्यैस् तथा मध्यैः स्वाभां प्रज्ञां विशोधयेत् ॥ 64 शिरोहृन्नाभिगुह्ये ऽस्याश् चरणान्ते च प्रत्यणून् । ओं-हूं-स्वा-हृद्भिः आः-हाभ्यां शाश्वतादिकुलात्मकैः ॥32 65 आपूर्य पञ्चसंबुद्धैः हूं-आः-अष्टदलाब्जिकाम् । संविशोध्य तया बुद्धान् हूं-सद्वज्रो ऽनुरागयेत् ॥ 66 ओं सर्वतथागतानुरागणवज्रस्वभावात्मको ऽहम् ॥ हृच्चन्द्रखद्गहृद्भाभिः खव्यापिबुद्धमण्डलम् । निवेश्यात्मनि सच्चित्तरूपम् वज्राब्जसंस्थितम् ॥ 67 निजचक्रं स्वबीजेन तत्रोत्पाद्य स्थिरीकृतम् । उत्सृजेद् विधिनानेन जगत्स्व् अज्ञानशुद्धये ॥ 68 संचोद्याधिपम् अक्षोभ्यं महाद्वेशार्थकृज्जिनम् । वज्रधृग् इति चोत्सृज्याङ्गेन्द्रनीलमणिप्रभम् ॥ 69 सितसव्येतरारक्तम् परमाद्यभुजान्वितम् । संहृत्यात्मनि सच्छ्रीमान् सर्वभावैर् निवेशयेत् ॥ 70 जिनजिग् इति चाद्याभं महामोहार्थकृद्विभुम् । सच्चक्राद्यन्वितं तद्वद् ध्यायात् पूर्वेन्दुमण्डले ॥ 71 रत्नधृग् इति रत्नेशं सुवर्णाभं समोद्यमम् । सद्रत्नाद्यन्वितं नाथं कुमारास्यं तु दक्षिणे ॥ 72 आरोलिग् इति वागीशं महारागार्थकृत्प्रभुम् । पद्मरागाभपद्माद्यां कुमारास्यं तु पृष्ठतः ॥ 73 प्रज्ञाधृग् इत्य् अमोघेशं महोग्रेर्ष्यार्थकृत्खजम् । वैदूर्याभं कुमारास्यं ध्यायात् खड्गाद्यम् उत्तरे ॥ 74 सजटामुकुटाः सर्वे स्वविद्याद्वयसन्गिणः । सर्वाभरणसद्वस्त्रा ध्येयाः पद्मार्कमण्डले ॥ 75 मोहरतीति चाग्नेयां कृपोपायजनार्थदा । कायेशवत्स्वरूपा स्याल् लोचना स्वेन्दुमण्डले ॥ 76 द्वेषरतीति नैरृत्यां मैत्रीप्रणिधिकामदा । चित्तेशवद्रतौत्सुक्या मामकी चन्द्रमण्डले ॥ 77 रागरतीति वायव्यां मोदबलसमाधिदा । वागीशाभार्थशुद्धा सा पाण्डरा चन्द्रमण्डले ॥ 78 वज्ररतीति चैषान्याम् उपेक्षज्ञानसाधिका । रत्नेशवत्स्वरूपा स्याच् चन्द्रे तारा मनोरमा ॥ 79 चक्रं रक्तोत्पलं दिव्यं पङ्कजं पीतं उत्पलम् । शिष्टं स्वाधिपवद् दिष्टं चिह्नम् आसां क्रमाद् अतः ॥ 80 आग्नेयादिचतुःकोणे पूर्वद्वारद्विपार्श्वयोः । रूपाद्या दर्पणाद्यैः स्युः कायाद्याभास् त्रितत्त्वतः ॥ 81 प्राग्द्वारे क्रोधपर्यङ्कश् चित्तेशाकारभासुरः । यमान्तकृद् इतीतिघ्नः स्कन्धज्ञेयविनाशतः ॥ 82 कायेशाभोग्रदृग् भीमो ऽवाग्द्वारे ऽपराजितः । प्रज्ञान्तकृद् इतीच्छाघ्नः स्वात्मदृक्क्लेशहानितः ॥ 83 मृत्युजन्माघसां घाती पृष्ठद्वारे ऽश्वकन्धरः । पद्मान्तकृद् इतीच्छाघ्नो वागीशाभोग्रघूर्णितः ॥ 84 अक्षोभ्याभोग्रविघ्नघ्न उत्तरे ऽमृतकुण्डलिः । विघ्नान्तकृद् इति द्वारक्रियासुरारिशुद्धितः ॥ 85 भ्रूभङ्गोर्ध्वज्वलत्केशबभ्रुभ्रूश्मश्रुलोचनाः । व्यावृताश्या ललज्जिह्वाः सदंष्ट्रोत्कटहासिनः ॥ 86 चण्डमुद्गरदण्डाब्जस्ववज्रादिकरास् त्व् अमी । क्रूरभुजङ्गभूषाङ्गाः स्वाभविद्याङ्गसङ्गिनः ॥ 87 निष्पन्नं चक्रम् आलोक्य निजभावेन सर्वतः । हृद्बीजाभाङ्कुशैर् बुद्धांश् चक्राकारसमाहृतान् ॥ 88 दृष्ट्वा विघ्नान् स्वविघ्नघ्नैः समुत्सार्याभिरक्ष्य च । दत्त्वार्घं मन्त्रसंजप्तं चन्द्रादिकुसुमान्वितम् ॥ 89 चक्रे निवेश्य तच् चक्रं चक्षुःकायाद्यधिष्ठितम् । प्राग्वत् सिक्तं च तद् ध्यायान् निष्यन्दाद्यधिमात्रतः ॥ 90 बुद्धानां मकुटे ऽक्षोभ्यः शेषाः स्वाधिपसेकिनः । कायेशाक्षोभ्यवागीशचित्तेशैर् द्वारिणो मताः ॥ 91 इत्य् आसिच्य स्वहृद्भाभिः प्रज्ञाब्जान्तर्निवेशितम् । रूपाद्यं रोमकूपोत्थं रूपवज्रादिरश्मिभिः ॥ 92 कूटागारप्रभोन्मुक्तैर् गगनान्तःप्रसर्पिभिः । सम्पूज्य स्वं मुनीन्द्रांश् च पूज्यपूजात्मको भवेत् ॥ 93 ओं सर्वतथागतपूजावज्रस्वभावात्मको ऽहम् ॥ सर्वधर्मैः स्तुयाच् चक्रं संबुद्धस्वात्ममूर्तिभिः । पञ्चज्ञानानि मुद्राभिः शतपञ्चकुलं त्रिकम् ॥ 94 अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध । त्रिमण्डल त्रिवज्राग्र घोषवज्र नमो ऽस्तु ते ॥ 95 वैरोचन महाशुद्ध वज्रशान्त महारते । प्रकृतिप्रभास्वराग्राग्र्य देशवज्र नमो ऽस्तु ते ॥ 96 रत्नराज सुगाम्भीर्य खवज्राकाशनिर्मल । स्वभावशुद्ध निर्लेप कायवज्र नमो ऽस्तु ते ॥ 97 वज्रामित महाराज निर्विकल्प खवज्रधृक् । रागपारमिताप्राप्त भाषवज्र नमो ऽस्तु ते ॥ 98 अमोघवज्र संबुद्ध सर्वाशापरिपूरक । शुद्धस्वभावसंभूत वज्रसत्त्व नमो ऽस्तु ते ॥ 99 चन्द्रार्कवारिभैषज्यगन्धं वाय्वग्निचक्रगम् । प्रणवाधिष्ठितं सार्चिस् त्रितत्त्वैर् अभिमन्त्रितम् ॥ 100 हूंन्यस्तवज्रसज्जिह्वो ध्यात्वा ज्ञानामृतैर् भृतम् । हृच्चन्द्रान्तर्गताशेषचक्रं तेन प्रतर्पयेत् ॥ 101 हृद्रश्मिनिर्मितैर् नाथैः स्वासत्संकल्पवर्जितैः । बुद्धात्मकं जगत् कृत्वा हृद्बीजान्तर् निवेशयेत् ॥ 102 हृच्चिह्नवरटान्तस्थं चन्द्रहृद्बिन्दुरूपकम् । प्रभास्वत् स्वमनो ध्यात्वा ज्ञानसत्त्वं प्रभासयेत् ॥ 103 चित्तवाक्कायवज्रं च प्रबोध्य रश्मिमालया । निविष्टां हृदि तां ध्यायात् स्वज्ञानामृतवाहिनीम् ॥ 104 अन्तस् तनुम् अतः सर्वां तयाभास्य समन्ततः । प्रतिरोमप्रभाव्यूहैर् जगदर्थं प्रपूरयन् ॥ 105 ध्यात्वा सूक्ष्मं स्वचिह्नं वा विद्यानासाग्रसंस्थितम् । मुनिचक्रं स्वसंवेद्यं सत्प्रज्ञासङ्गभास्वरम् ॥ 106 दृष्त्वा स्थैर्यनिमित्तं तु स्फरणं तद्रश्मिनिमित्तैः । बुद्धैर् नानाविधैश् चिह्नैर् विदधीत पुनः पुनः ॥ 107 कायवाक्चित्तसद्वज्रात् पञ्चसज्ज्ञानरश्मिकम् । स्फरन्मन्त्रं जपं कुर्याद् युगपत् क्रमशो ऽथवा ॥ 108 वज्राब्जधर्मतच्चक्रं कायवाक्चित्तवज्रगम् । निलयं तद् दृढीकुर्वञ् ज्ञानकायं स्फरञ् जपेत् ॥ 109 उच्चारयेत् स्फरन् प्राणैर् मन्त्रम् आयामसंहृतम् । कायादिस्फारसंहारैः कुर्याज् जापं क्रमाक्रमात् ॥ 110 उच्चार्यैवं वियद् व्याप्य कायाद्यैस् तैः स्वरश्मिभिः । प्राग्वत् सच्चित्तपूजार्हं प्राणाद् विद्यौघम् उत्सृजन् ॥ 111 परिगूढोल्लसद्विद्यासुखावेशवशीकृतम् । आयामाज्ञानबुद्धौघं स्वात्मन्य् अन्ते निवेशयेत् ॥ 112 निष्यन्दाद्यधिमोक्षैश् च बिन्दुसूक्ष्मत्रिगुह्यजाः । ध्येया मृद्वादिभिर् भेदैर् योगाः सेवादिवत् तथा ॥ 113 स्वहृत्तत्त्वपरामर्षात् परीत्तचित्तसंसृतेः । लोचनादिगणोद्गीतैश् चक्रम् अभ्यर्थ्य पूजयेत् ॥ 114 मूर्ध्नीन्दुप्रणवार्द्रां तु सचित्तवारिवाहिनीम् । विधिवत् पातयन् कुर्यात् कायवाक्चित्तप्रीणनम् ॥ 115 विश्रम्यैवं जपं कृत्वा कृतपूजादिको बुधः । त्रितत्त्वात्माहितान् बुद्धान् गतसङ्गो विसर्जयेत् ॥54 116 एवं तत्त्वदृशा मुक्तं जगत् कृत्स्नं विलोक्य च । प्रणिधिम् आमुखीकुर्यात् कृपया तद्धिताय च ॥ 117 समाधितः समुत्थाय गर्वं पत्युः समुद्वहन् । चारगतस् तु संबुद्धविषयैः संप्रपूजयेत् ॥ 118 श्रीमञ्जुवज्रसर्वात्मा स्वभावविषयानुगान् । विषयान् भावयन्न् एवं स्वस्वशुद्ध्या प्रतिष्ठितान् ॥ 119 शाश्वतादिस्वभावांस् तान् प्रत्यात्मधर्मसंस्थितान् । श्रीमद्वज्रधराकारान् शुद्धसत्त्वसमन्वितः ॥ 120 सर्वं संपादयेत् कृत्यं स्वासत्संकल्पवर्जितः । सच्चक्रानन्तपूजेयं सदामेया सुयोगिनः ॥ 121 स्वहृच्चन्द्रे स्वचक्रेशं निजबीजैः स्वभोजनम् । समालम्ब्य स्वहृत्तत्त्वैः सर्वबुद्धामृततायितम् ॥ 122 सर्वधर्मतया शुद्धं त्रितत्त्वैर् अभिमन्त्रितम् । स्वाधिदैवतसच्चक्रं प्रीणयंस् तेन पूजयेत् ॥ 123 होमो बाह्यो ऽनुमेयो ऽयं चित्तमात्रात् तु मानसः । अनुत्तरस् त्व् अयं ज्ञानाग्निस्कन्धेन्धनदाहतः ॥ 124 कामैर् एवं समस्तैः स्वं स्वदैवात्मस्वभावजम् । परांश् च पूजयेद् एवं समयः सुगतैर् मतः ॥ 125 तत् तत् कायादि यत् कर्म सर्वबुद्धांस् तु पूजयन् । अनुरूपं जगत् कार्यं कुर्यान् नित्यं समाहितः ॥ 126 यत् कायवाङ्मयं कर्म मुद्रामन्त्रात्मकं महत् । तत् तत् कर्म समासाद्य सर्वबुद्धांस् तु पूजयेत् ॥ 127 वस्तुन्य् एकत्र संकल्पा नानाकारावभासिनः । मुक्तिदुःखसुखोत्पादाः कर्माशेषा भवन्ति यत् ॥ 128 तस्माच् छुभाशुभं कर्म कायाद्यं कल्पनोद्भवम् । सर्वसत्कल्पनिर्मुक्ते ज्ञाने तत्कल्पना कथम् ॥ 129 अमोघवज्रसच्चक्री समयोत्थापनाय तु । हृत्कर्मवज्रखं ध्यात्वा सर्वशुद्ध्याभिषेचयेत् ॥ 130 गुर्ववज्ञादिके दोषे सदानं भोज्यम् आवहेत् । बाह्यस्नानं स्वचक्रस्थः कुर्यात् सेकविधानतः ॥ 131 सन्ध्यान्तरे ऽपि पूजादि जपं कृत्वा तु पूर्ववत् । हृद्यन्तर्गतसच्चक्रः सुप्यात् प्रज्ञाकृपान्वितः ॥ 132 उत्थानसमये श्रीमान् देवीसंगीतिचोदितः । प्रातर् उत्थाय प्राग्वत् तु संजपेद् आदिकर्मिकः ॥ 133 मन्त्रसीलव्रतैर् युक्तश् चक्षुःकायाद्यधिष्ठितः । ज्ञाने किञ्चित्समावेशी जपेत् सन्ध्यास्व् अतन्द्रितः ॥ 134 सर्वाकारसुनिष्पन्नं स्फरत्सम्हारकारकं । प्राप्तज्ञानवशी किञ्चिद् अनिशं योगम् आश्रयेत् ॥ 135 सम्यग्ज्ञानवशी ध्यायन् कुर्यात् कार्यं जगद्धितम् । धात्वण्वन्तस् त्रिसच्चक्रैः प्रतिबिम्बात्ममूर्तिभिः ॥ 136 संसिद्धाव् असकृल् लब्ध्वा योगी निमित्तम् एव तु । त्रितत्त्वां विधिवत् पूजां कृत्वा मण्डलम् आलिखेत् ॥ 137 चक्रस्थो विधिवज् जप्त्वा स्वयं वाध्येषितो ऽपि वा । परार्थं घटमानो ऽपि निमित्तं प्राप्य संलिखेत् ॥ 138 चक्रिमन्त्रं जपेल् लक्षं लक्षम् वा स्वाधिदैवतम् । अन्येषाम् अयुतं सम्यक् चक्रिणां वाज्ञया लिखेत् ॥ 139 त्रितत्त्वैर् गर्भितोत्सर्गान् अन्यान् हृद्बीजगर्भितान् । सानुस्वाराद्यवर्णांस् तु नाम्नो मन्त्रान् समुद्धरेत् ॥ 140 कायवाक्चित्तगुह्याख्या कर्मधर्ममहात्मिका । त्रिगुह्या समया मुद्रा बीजं हृदयम् उच्यते ॥ 141 कर्मकर्त्री तु विद्योक्ता शान्त्यादिप्रतिचोदनात् । मालामन्त्राश् च विद्योक्ता सर्वथा तां जपेत् बुधः ॥ 142 यथायोगं जपं कृत्वा लब्ध्वाज्ञां स्वाधिपादितः । निरोधचक्रम् आभुज्य स्वचित्तशुद्धितो लिखेत् ॥ 143 विघ्नान् उत्सार्य संकील्याभ्युक्ष्य क्ष्मां प्रार्थ्य याचयेत् । समाधित्रितयं कृत्वा बुद्धादीन् अधिवास्य च ॥ 144 दत्त्वा बल्यर्घम् आपूज्य होमैर् आप्याय्य खे न्यसेत् । खानयेत् क्ष्मां सुनिर्विघ्नां गर्तापूरे ऽपि अयं क्रमः ॥ 145 आचीर्णपूर्वसंसेवो मञ्जुवज्रात्मयोगवान् । संस्कृत्य मण्डलस्थानं संहार्यैः पूजयान्वितः ॥ 146 विघ्नारिचक्रयोगस्थः स्वाभिषेकं समादधेत् । दुष्टान् निकृन्तयेद् एवं योगाद् वा स्वाधिदैवतात् । 147 ओं भूः खम् इति मन्त्रेण वियद्भूतां वसुन्धराम् । हूं लं हूं इति वज्रात्म क्ष्मां कृत्वा ताम् अधिष्ठयेत् ॥ 148 ओं मेदिनि वज्रीभव वज्रबन्ध हूम् ॥ प्राग्वद् विघ्नघ्नयोगात्मा सेवाद्यन्तानुरागणः । आदियोगी स्वचक्रं तु प्रोत्सृज्यान्तामृतश् च सः ॥ 149 चक्रराजाग्रियोगात्मा चक्रकर्मसुकर्मकृत् । कर्मराजाग्रियोगीति समाधित्रयम् उत्तमम् ॥ 150 एतद्योगस्थ आचार्यः सर्वबुद्धात्ममूर्तिकः । स्वभावशुद्धवज्रात्मा चक्रभूमध्यसंस्थितः ॥ 151 वज्रघण्टाधरो वीरो ऽध्येष्यस् त्रिचक्रनिर्मितौ । सहायैर् वज्रघण्टाग्रैः शाश्वताद्यात्ममूर्तिभिः ॥ 152 सर्वताथागतं शान्तं सर्वताथागतालयम् । सर्वधर्माग्रनैरात्म्यं देश मण्डलम् उत्तमम् ॥ 153 सर्वलक्षणसंपूर्णं सर्वालक्षणवर्जितम् । समन्तभद्रकायाग्रं भाष मण्डलम् उत्तमम् ॥ 154 शान्तधर्माग्रसंभूतं ज्ञानचर्याविशोधकम् । समन्तभद्रवाचाग्रं भाष मण्डलम् उत्तमम् ॥ 155 सर्वसत्त्वमहाचित्तं शुद्धं प्रकृतिनिर्मलम् । समन्तभद्रचित्ताग्र्यं घोष मण्डलसारथे ॥ 156 वीक्ष्यातो मञ्जुराड् क्रुद्धः सत्त्वधातुं तमिश्रितम् । हूं वज्रोत्तिष्ठेति स्वक्षश् चक्रम् उत्क्षिप्य निर्मितम् ॥ 157 मट्कारचन्द्रशूर्याक्षः सर्वाध्वदिक्षु दीपयन् । जगद् आलोकयन् धीमांश् चक्रभूमौ परिक्रमेत् ॥ 158 पादतलज्वलद्वज्रो वज्रोल्लालनतत्परः । लीलावज्रपदं नृत्यन् सदंष्ट्रोत्कट-हूं-कृतः ॥ 159 प्रोत्सारयेत् प्रदुष्टौघान् देवाद्यान् विघ्नमण्डलान् । शृण्वन्तु सर्वविघ्नौघाः कायवाक्चित्तसंस्थिताः ॥ 160 अहं मञ्जुरवः श्रीमान् रक्षाचक्रप्रयोजकः । वज्रेणादीप्तवपुषा स्फालयामि त्रिकायजान् ॥ 161 लङ्घयेद् मे विशीर्येतात्र नान्यथा |93 भूमेः परिग्रहं कृत्वा निर्विघ्नाय प्रकीलयेत् । 162 ओं घ घ घातय 2 सर्वदुष्टान् फट् कीलय 2 सर्वपापान् फट् हूं हूं हूं वज्रकील वज्रधरो आज्ञापयति सर्वदुष्टकायवाक्चित्तवज्रं कीलय हूं फट् ॥ अधःशूलोर्ध्वविघ्नारिं धिया मध्ये प्रकीलयेत् । विघ्नौघान् घातयेत् सर्वान् दशदिक्संव्यवस्थितान् ॥ 163 संवीक्ष्य क्ष्मां सुनिर्विघ्नां तीक्ष्णज्वालाकुलप्रभाम् । सीमाप्राकारदिग्बन्धान् धिया कृत्वाधिवासयेत् ॥ 164 त्वं देवि साक्षिभूतासि सर्वबुद्धानां तायिनाम् । चर्यानयविशेषेषु भूमिपारमीतासु च ॥ 165 यथा मारबलं भग्नं शाक्यसिंहेन तायिना । तथा मारबलं जित्वा मण्डलं लेलिखाम्य् अहम् ॥ 166 क्ष्मां संलिप्य सुगन्धद्यैश् चित्रैः पुष्पैः प्रकीर्य च । चन्द्राद्यैश् चक्रिणां स्थाने प्रकुर्यान् मण्डलं बुधः ॥ 167 तत्रावाह्य तु सच्चक्रं कृत्वा सीमादिबन्धनम् । पूजास्तुत्यामृतास्वादं कलशान् अधिवासयेत् ॥ 168 वस्त्राच्छादितसद्ग्रीवांश् चूतादिपल्लवान्वितान् । कलशान् माण्डलेयानां तन्मन्त्रैर् अधिवासयेत् ॥ 169 पञ्चव्रीह्यौषधीरत्नगन्धाम्बुचक्रसंचयम् । श्रग्बद्धवज्रमूर्धानं चक्रेशेन जपं जपेत् ॥ 170 अर्घं दत्त्वा समापूज्य प्रक्षिप्य सितपुष्पकम् । धूपाधिवासितं तत्र सद्गन्धाद्यब्जभाजनम् ॥ 171 प्रतिदिनं त्रिसन्ध्यासु बलिं दत्त्वा तथा जपेत् । ते च चक्रबहिष्कोणे जयश् चक्रेशसव्यतः ॥ 172 तेभ्यो ऽर्घभाजने तोयं क्षिप्त्वा तेनाभिषेचनात् । आत्मनः सर्वशिष्याणां जलाभिषेचनं भवेत् ॥ 173 चक्रपूजां पुनः कृत्वा धूपम् उत्क्षिप्य पाणिना । चक्रेशं प्रार्थयेद् धीमान् बुद्धांश् च जानुसंस्थितः ॥ 174 भगवन् मञ्जुसद्वज्र विद्याराज नमो ऽस्तु ते । इच्छामि लिखितुं नाथ मण्डलं करुणात्मक ॥ 175 शिष्याणाम् अनुकम्पायै युष्माकं पूजनाय च । तन् मे भक्तस्य भगवन् प्रसादं कर्तुम् अर्हसि ॥ 176 समन्वाहरन्तु मां बुद्धा जगच्चक्रक्रियार्थदाः । फलस्था बोधिसत्त्वाश् च याश् चान्या मन्त्रदेवताः ॥ 177 देवता लोकपालाश् च भूताः सम्बोधिशासिताः । शासनाभिरताः सत्त्वा ये केचिद् वज्रचक्षुषः ॥ 178 अमुको ऽहं महावज्री मञ्जुश्र्युदयमण्डलम् । लिखिष्यामि जगच्छुद्ध्यै यथाशक्त्युपचारतः ॥ 179 अनुकम्पाम् उपादाय सशिष्यस्य तु तन् मम । मण्डले सहिताः सर्वे सांनिध्यं कर्तुम् अर्हथ ॥ 180 निमन्त्र्यैवं त्रिवारांस् तान् कृत्वा पूजादिकं विभोः । समारक्ष्य बहिर् गत्वा स्वशिष्यान् स्रक्करग्रहान् ॥ 181 मनीषिणो महोत्साहान् कृतज्ञनिरहङ्कृतान् । कुलिनो गुणिनः श्राद्धान् रूपवर्णवयोन्वितान् ॥ 182 अर्थिनश् चाभियुक्तांश् च सौगतान् मन्त्रसाधने । विरूपान् निर्गुणांश् चापि हीनान् अप्य् अधिवासयेत् ॥ 183 चतुर्णाम् अप्य् अनुज्ञातः पर्षदां मण्डले विधिः । शिक्षासु स्वासु युक्तानां महायानरतात्मनाम् ॥ 184 मन्त्रसिद्ध्यर्थिनः केचित् प्रविशन्तीह मण्डले । पुण्यकामास् ततो ऽन्ये च परलोकार्थिनो ऽपरे ॥ 185 परलोकं समुद्दिष्य श्रद्धां कृत्वा च भूयसीम् । प्रविशेन् मण्डलं धीमान् नैहिकम् फलम् ईहयेत् ॥ 186 ऐहिकं काङ्क्षमाणस्य न तथा पारलौकिकम् । परलोकार्थिनः पुंसः पुष्कलं त्व् ऐहिकं फलम् ॥ 187 एवम् उक्त्वा तु तान् शिष्यान् धिया स्वान्तर् निवेशितान् । प्राग्वद् वज्राब्जसंशुद्धान् इह द्वारे तु याचयेत् ॥ 188 त्वम् मे शास्ता महारत इच्छाम्य् अहं महानाथ महाबोधिनयं दृढम् ॥ 189 देहि मे समयं तत्त्वं बोधिचित्तं च देहि मे । बुद्धं धर्मं च संघं च देहि मे शरणत्रयम् प्रवेशयस्व मां नाथ महामोक्षपुरं वरम् । 190 त्रिर् उच्चार्य च तान् शिष्यान् ज्ञात्वा सद्भक्तिवत्सलान् । प्रधानं शिष्यम् एकं तु कृत्वा ब्रूयाद् इदं वचः ॥ 191 एहि वत्स महायानं मन्त्रचर्यानयं विधिम् । देशयिष्यामि ते सम्यक् भाजनस् त्वं महानये ॥ 192 बुद्धास् त्रियध्वसंभूताः कायवाक्चित्तवज्रिणः । संप्राप्ता ज्ञानम् अतुलं वज्रमन्त्रप्रभावनैः ॥ 193 मन्त्रप्रयोगम् अतुलं येन भग्नं महाबलम् । मारसैन्यं महाघोरं साक्यसिंहादिभिर् वरैः ॥ 194 लोकानुवृत्तिम् आगम्य चक्रं प्रवर्त्य निर्वृताः । तस्मान् मतिम् इमां वत्स कुरु सर्वज्ञताप्तये ॥ 195 देशनादिंस् त्रिधालाप्या बोधिचित्तं ततो गुरुः । उत्पादयेद् अनुत्पन्नम् उत्पन्नं स्मारयेत् पुनः ॥ 196 सर्वकर्मकृतारक्ष्य ध्यायाद् धृत्कण्ठमूर्धसु । वज्रं अब्जं तथा चक्रं हूं आः ओं तेषु विन्यसेत् ॥ 197 गन्धाम्बुवज्रसन्मुष्ट्या हूं ओं आः एवं आपठन् । हृच्छिरःकण्ठम् आलभ्य दद्यात् पुष्पादिकं क्रमात् ॥ 198 पुष्पं मूर्ध्नि पुरो धूपं दीपं गन्धं पुनर् हृदि । दद्यात् सर्वकृता जप्तं शिष्येभ्यो यतिर् आदरात् ॥ 199 द्वादशाङ्गुलपुष्पाग्रम् अकीटापाटिताव्रणम् । अश्वत्थोदुम्बुरावक्रं प्रदद्याद् दन्तधावनम् ॥ 200 प्रागुदङ्मुखसंस्थैस् तैः खादयित्वैव प्रक्षिपेत् । गोचर्ममात्रभूलिप्ते सिद्धिं शान्त्यादिकां दिशेत् ॥ 201 आचम्य त्रिचलुपानं दत्त्वा बाह्ये निवेश्य च । कुशान् शय्योपधानाय बाहुसूत्रैः सुरक्षयेत् ॥ 202 त्रिचलुपानमन्त्रः ॥ ओं ह्रीः विशुद्धधर्म सर्वपापानि चास्य शोधय सर्वविकल्पान् अपनय हूम् ॥ सर्वज्ञानां कदा लोके सम्भवो जायते न वा । उदुम्बरस्येव कुसुमं कदाचित् कर्हिचिद् भवेत् ॥ 203 ततो ऽपि दुर्लभोत्पादो मन्त्रचर्यानयस्य हि । येन सत्त्वार्थम् अतुलं कर्तुं शक्ता ह्य् अनिर्वृताः ॥ 204 अनेककल्पकोटीभिर् यत् कृटम् पापकम् पुरा । तत् सर्वं हि क्षयं याति दृष्ट्वा मण्डलम् ईदृशं ॥ 205 किम् उतानन्तयशसां मन्त्रचर्यानये स्थितः । पदं ह्य् अनुत्तरं याति जपन् वै मन्त्र तायिनाम् ॥ 206 उच्छिन्ना दुर्गतिस् तेषां सर्वदुःखस्य सम्भवा । येषां चर्यावरे ह्य् अस्मिन् मतिर् अत्यन्तनिर्मला ॥ 207 अद्य युष्माभिर् अतुला लाभा लब्धा महात्मभिः । येन यूयं जिनैः सर्वैः सपुत्रैर् इह शासने ॥ 208 सर्वे परिगृहीता स्थ जायमाना महात्मभिः । तेन यूयं महायाने श्वो जाता हि भविष्यथ ॥ 209 एष मार्गवरः श्रीमान् महायानमहोदयः । येन यूयं गमिष्यन्तो भविष्यथ तथागताः ॥ 210 कृत्वाथ देशनां रक्षां स्वापयेत् कुशसंस्तरे । यत् किञ्चित् पश्यथ स्वप्ने प्रातर् मे कथयिष्यथ ॥ 211 रक्षाधिष्ठादिकं कृत्वा तज् जपेत् सार्वकर्मिकम् । पञ्चकुलत्रिचक्राणां कुण्डलिः सार्वकर्मिकः ॥ 212 पृष्ट्वा शुभाशुभं स्वप्नं हत्वा कुण्डलिनाशुभम् । शिष्यान् संरक्ष्य तान् योग्यान् संवरं ग्राहयेत् ततः ॥ 213 चक्रे ऽवैवर्त्यसंसेकं दत्त्वा नाथ वदस्व मे । चक्रदेवतयोस् तत्त्वम् आचार्यपरिकर्म च ॥ 214 समयं सर्वबुद्धानां संवरं गुह्यम् उत्तरम् । आचार्यः स्याम् अहं नित्यं सर्वसत्त्वार्थकारणात् ॥ 215 आचार्यतार्थिनः शिष्यान् ग्राहयित्वा तु संवरम् । योगम् आधाय सच्चक्रं संपूज्य खे धिया न्यसेत् ॥ 216 शाश्वतादिस्वरूपाभं तद्वर्णबीजसंभवम् । पञ्चज्ञानान्वितं सूत्रं पञ्चविंशतिभेदितम् ॥ 217 यःकारसूर्यचन्द्राक्षो मञ्जुवज्रात्मविग्रहः । दीप्तदृष्ट्यङ्कुशाकृष्तं स्ववर्णान्तर् निवेशितम् ॥ 218 वैरोचनादिहृज्ज्ञानसूत्रं सर्वकृता सह । प्रयच्छ शाश्वत सूत्रं स्वचक्रसूत्रणाय च ॥ 219 त्रितत्त्वगर्भितं चैव यावद् अक्षोभ्यम् अर्थयन् । अन्योन्यानुगताः सर्वधर्मा इत्याद्य् अनुस्मरन् ॥ 220 चक्रद्विगुणतो दीर्घं द्वारविंशतिभागिकम् । पञ्चामृतसुगन्धेन तेमयित्वापि रक्षितं ॥ 221 त्र्यक्षरान्तर्गतं योगी चालयेत् सूत्रधारिणा । त्रिर् ज्जःकारैस् तम् आप्रेष्य ज्जः ज्जः ज्जः इत्य् अपि स्वयं पुनः ॥ 222 वाममुष्टिग्रहो नाभौ प्रतीच्यवाग्दिशि स्थितः । खसूत्रं पातयेच् छ्रीमांस् तथैवाधः प्रसूत्रयेत् ॥ 223 ओं वज्रसमयसूत्रं मातिक्रम हूं ॥ सत्त्वार्थे भवतां कालो वियद्व्यापितथागतान् । चोदयेत् सूत्रध्वनिना तद् इहागमनाय तु ॥ 224 यक्षप्रेतेन्द्रनागेशदिङ्मुखो ऽग्न्यनिलाश्रितः । प्राक्प्रतीच्युत्तरावाक्चतुर्दिग्बहिः प्रसूत्र्य च ॥ 225 कोणसूत्रं समासूत्र्य चाग्नेयनैरृतिस्थितः । प्राक्प्रतीच्युत्तरावाग्दिक् तथैवाष्टकमण्डलम् ॥ 226 द्विगुणीकृत्य तत् सूत्रं चक्रमध्ये विधार्य च । चक्राकारं ततो बाह्यं वज्रसूत्रद्वयं पुनः ॥ 227 ऐशान्यां चक्रवाडं च स्वानुपूर्व्या प्रदक्षिणात् । सूत्रेण सूत्रयेत् प्राज्ञः सर्वदिक्समतां वहन् ॥ 228 अनिमित्तैर् असिद्धिः स्यात् सूत्रच्छेदे गुरोः क्षयः । हीनाभिरिक्ततो रोगा दिङ्मोहे शिष्यविभ्रमः ॥ 229 चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम् । चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितम् ॥ 230 कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु । खचितं वज्ररत्नैस् तु सूत्रयेद् बाह्यमण्डलम् ॥ 231 तस्याभ्यन्तरतश् चक्रम् अष्टमण्डलकोपमम् । अर्धेन बाह्यचक्रस्य समन्तात् परिमण्डलम् ॥ 232 चक्रस्तम्भाद्यरचितं वज्रावल्यावृतं शुभम् । विभजेच् च ततो द्वारं ह्रीःकारक्रोधदृष्टितः ॥ 233 चक्राष्टभागिकं द्वारं वेदिकारहितं मतम् । द्वारप्रमाणा निर्यूहा देवतापट्टिकास् तथा ॥ 234 द्वारार्धा सर्वतो वेदी कपोलः पक्षकस् तथा । हरार्धहारचन्द्रार्का पट्टस्रग्दामपट्टिकाः ॥ 235 रजोभूमिस् तदर्धेन मूलसूत्रभुवो बहिः । चक्राद्यस्तम्भसूत्राणां भूमिस् तुल्या रजोभुवा ॥ 236 तोरणं त्रिगुणं द्वारात् पताकाघण्टयान्वितम् । सघण्टा मारुतोद्धूटा पताका बाह्यकोणतः ॥ 237 चक्रानुरूपतो ऽन्येषां यथाशोभं प्रकल्पना । संबुद्धज्ञानकायत्वाद् वाग्मी वज्रकुले स्मृतः ॥ 238 धर्मकायात्मसंशुद्धौ चित्तमण्डलम् अस्य तु । सत्त्वाशयं समासाद्य मानादिनियमः कृतः । प्रज्ञोपायोद्भवा सिद्धिर् जात्यादिनियमेन किम् ॥ 239 तद् एकहस्तम् आरभ्य यावद् धस्तसहस्रकम् । एवम् आसूत्र्य तच् चक्रं दीप्तदृष्ट्या रजांसि तु । प्राक्क्रमज्ञानसद्दीप्त्या समुत्तेज्याभिमन्त्रयेत् ॥ 240 ओं वज्रचित्र समय हूम् ॥ धर्मधातुर् अयं शुद्धः सत्त्वधातुप्रमोचकः । स्वयं मञ्जुरवो राजा सर्वतथागतालयः ॥ 241 सर्वदोषविनिर्मुक्तश् चक्राभ्यन्तरसंस्थितः । ऐशानीं दिशम् आश्रित्य गुरुर् वामेन मुष्टिना ॥ 242 श्वेतं पीतं तथा रक्तं हरितं कृष्णम् एव च । समप्रदक्षिणाच्छिन्नावक्रां रेखां प्रपातयेत् ॥ 243 समां च पातयेद् रेखां द्वारविंशतिभागिकाम् । स्थूलपाते भवेद् व्याधिः कृशया धननाशनम् ॥244 विद्वेषो वक्रया मृत्युश् छिन्नया गुरुशिष्ययोः । अप्रदक्षिणपाते तु रजसां कीलनं भवेत् ॥ 245 श्वेतवज्रमयी सूची सौवर्णालम्बनापरा । पद्मरागमयी सूची तथा मरकतापरा ॥ 246 कृष्णाभ्यन्तरतो ज्ञेया एष रङ्गक्रमो ऽस्य तु । पूर्वेण तु महाश्वेतं दक्षिणे पीतसंयुतम् ॥ 247 लोहितं पश्चिमभागं मञ्जिष्ठोत्तरसंयुतम् । मध्यतो भूमिभागं तु इन्द्रनीलप्रभास्वरम् ॥ 248 प्रज्ञोपायात्मको नित्यं संलिखेत् सुसमाहितः । यवमात्रान्तरा रेखा पातनीय परस्परम् ॥ 249 कुण्डलामृतवज्रेण सर्वदुष्टान् प्रमर्दयन् । महामुद्रास्य दम्ष्ट्रोक्ता दुष्टशत्रुश् च मन्त्रराड् ॥ 250 नमः समन्तकायवाक्चित्तवज्राणां नमो वज्रक्रोधाय महादंष्ट्रोत्कटभैरवाय असिमुषलपर्शुपाशहस्ताय ओं अमृतकुण्डलि ख 2 खाहि 2 तिष्ठ 2 बन्ध 2 हन 2 दह 2 गर्ज 2 विस्फोटय 2 सर्वविघ्नविनायकान् महागणपतिजीवितान्तकराय हूं फट् ॥ एवं मण्डलम् आलिख्य चन्द्रसूर्यकृतासनम् । मध्ये खड्गं लिखेत् स्यामं सुविशुद्धादिभास्वरम् ॥ 251 पूर्वेणाष्टारसच्चक्रम् आदर्शादिसमुज्ज्वलम् । सव्ये रत्नं हरीताभं नवांशं समतोन्नतम् ॥ 252 पश्चिमे ऽष्टदलं पद्मं प्रत्यवेक्षादिरक्तकम् । उत्तरे तु सत्खड्गं कृत्यादिप्रतिमण्डितम् ॥ 253 उपायैर् नेत्रम् आग्नेय्यां नैरृत्यां वज्रम् अर्थनात् । वायव्यां विकटास्यं तु बलात् पद्मं सकन्दकम् ॥ 254 ऐशान्याम् उत्पलं ज्ञानात् पीतं नीलाभशोभनम् । आग्नेयादिचतुष्कोणे पूर्वद्वारद्विपार्श्वयोः ॥ 255 दर्पणं च तथा वीणां गन्धशङ्खरशायनम् । वस्त्रं धर्मोदयं चैव दानशीलादिशोधितम् ॥ 256 श्रद्धादिमुद्गरं दण्डं पद्मं वज्रं चतुर्थकम् । द्वारेषु सर्वथा ज्ञात्वा स्फुटं ध्यात्वा स्वचक्रकम् ॥ 257 प्राग्वत् प्रज्ञाङ्गसंयोगाद् बुद्धान् स्वान्तर् निवेश्य च । सच्चित्तेन वियद् व्याप्य चक्रपार्श्वकृतास्पदान् ॥ 258 तैः समायातविघ्नांस् तान् समुत्सार्याभिरक्ष्य च । यमार्यादिभिर् आकृष्यावेश्य बद्ध्वा वशं नयेत् ॥ 259 चक्षुःकायाद्य् अधिष्ठायार्घाभिषेकाभिपूजनम् । कृत्वा स्तुत्वाथ संप्रीण्य जप्त्वा विभाव्य तोषयेत् ॥ 260 प्राग्वत् सत्पद्मभाण्डे तु कृत्वा ज्ञानामृतामृतम् । दिक्पालान् स्वस्वयोगस्थान् प्रपूज्य मण्डलं विशेत् ॥ 261 त्रैलोक्यविजयो भूत्वा यथाप्त्याभरणाम्बरः । कृतप्रदक्षिणश् चक्रं नत्वा होमेन पूरयेत् ॥ 262 चतुरङ्गुलम् आत्यज्य तन्मानाब्जप्रफुल्लया । वेद्या हस्तार्धहस्ताधश् चक्रवत् सार्वकर्मिकम् ॥ 263 दैर्घाद् उच्छ्रयतः खड्गं अष्टैकाङ्गुलमानकम् । कुण्डमध्ये लिखेच् चक्ररत्नाब्जखड्गमध्यगम् ॥ 264 बहिर्वेष्टितवज्रालीं योगी पूर्वमुखस्थितः । जप्त्वा सर्वकृतारक्ष्य वामे ऽर्घाद्य् अन्यद् अन्यत् ॥ 265 न्यस्योपकरणं प्रोक्ष्य मञ्जुवज्रात्मयोगवान् । क्षीरवृक्षेन्धनादीप्तम् अग्निं त्र्यक्षररेचितम् ॥ 266 प्रज्वाल्य व्यञ्जनाघातैः कुशान् दद्यात् प्रदक्षिणम् । आद्यजहृत्सरत्र्यश्राब्जस्थं रूंबीजसंभवम् ॥ 267 ध्यात्वा पीतं त्रिवक्त्रं तु पीनं प्रज्ञान्गसङ्गिनम् । कुण्डिकाभयदण्डाक्षमालाकरम् इहानलम् ॥ 268 आवाह्य ज्ञानसद्वह्निं प्राग्वत् त्रितत्त्वटक्किना । अभ्युक्षणादिकं तस्य कृत्वासननिवेशनम्॥ 269 स्रुक्स्रुवे हस्तदण्डाधो वज्ररत्ने तदूर्ध्वतः । चतुरस्राङ्गुला पात्री द्व्यङ्गुलखातवज्रधा ॥ 270 चतुरङ्गुलवज्रान्तर् अन्ते पद्मदलाकृतिः । अन्तर् वज्राङ्गुलं खातं द्व्यङ्गुलाब्जदलं स्रुवम् ॥ 271 ध्यात्वा स्वदैवतं बीजं प्रदीप्तं स्रुक्स्रुवानने । दद्यात् पूर्णाहुतिं तस्मै रेफं विन्यस्य तन्मुखे ॥ 272 जुह्वीत समिधो धन्याः समिद्धे ऽग्नौ घृतं तिलान् । दूर्वाखण्दं तु दध्यन्नं कुशान् विधिक्रमाद् अतः ॥ 273 तथताज्ञानसद्वह्नेर् हृच्चन्द्रे मं-भवाधिपम् । सच्चक्रं जुहुयाद् ध्यात्वा बाह्यपूजादि पूर्वकम् ॥ 274 ओं अग्नये स्वाहा ॥ घृतस्य ॥ ओं सर्वपापदहनवज्राय सर्वपापं दह स्वाहा ॥ तिलानाम् ॥ ओं वज्रायुषे स्वाहा ॥ दूर्वायाः ॥ ओं वज्रपुष्टये स्वाहा ॥ अखण्डतण्डुलानाम् ॥ ओं सर्वसम्पदे स्वाहा ॥ दध्यन्नस्य ॥ ओं अप्रतिहतवज्राय स्वाहा ॥ कुशानाम् ॥ पुष्टिशान्तिवशाकर्षे द्वेषोच्चाटाभिचारुके ॥ ओं स्वाहा होः जः हुं हूं फट् मन्त्रान्ते चापि चोदना ॥275 हृत्सत्त्वात् स्वाधिपात् सर्वाः प्रीण्यन्ते देवता इति । ध्यायंश् चन्द्रादिकैर् अन्यैर् द्रव्यैः संतर्प्य पूर्ववत् ॥ 276 हृच्चन्द्रचक्रसज्जिह्वम् अन्ते पूर्णाहुतिं तथा । अभ्युक्ष्य चमनार्घं दत्त्वापूज्य स्तुत्वा विसर्जयेत् ॥ 277 शेषं हव्यं स्वयोगात्मा वह्नौ हुत्वाथ तं तथा । विसर्ज्य प्राग्विधानेन चक्रम् आपूज्य संविशेत् ॥ 278 शिष्यप्रवेशविधिना प्रविश्यादौ स्वयं कृती । निष्पाद्य सेकपर्यन्तं प्राप्यानुज्ञां कुलाधिपात् ॥ 279 महारागोद्भवं तत्त्वं चक्रं च प्रतिबिम्बवत् । पुरे शिष्यप्रवेशार्थं तत्त्वं सत्यं च श्रावयेत् ॥ 280 आकाशोत्पादचिह्नत्वाद् अनादिनिधनः परः । महावज्रमयः सत्त्वो मञ्जुवज्राद्य सिद्ध मे ॥ 281 सर्वोत्तममहासिद्धि माहैश्वर्याधिदैवत । सर्ववज्रधरो राजा सिद्ध मे परमाक्षर ॥ 282 निर्दोषः शाश्वतश् चासि सर्वरागानुरागण । तत्त्वेन सिद्ध मे भगवन् महारागो महारत ॥ 283 अत्यन्तशुद्ध सर्वाग्र आदिमुक्तस् तथागतः । समन्तभद्र सर्वात्मा बोधिसत्त्व प्रसिद्ध मे ॥ 284 सर्वोत्तममहासिद्धि माहैश्वर्याग्रमुद्रया । सिद्ध वज्र महोत्कर्षात् वज्रगर्वापते मम ॥ 285 सर्वसत्त्वमनोव्यापी सर्वसत्त्वहृदीस्थितः । सर्वसत्त्वपिता चैव कामो ऽग्र्यः समयाग्रिणां ॥ 286 येन सत्येन सज्ज्ञानं प्रज्ञोपायात्ममण्डलं । तेन सत्येन मे नाथ कामांस् त्वं परिपूरय ॥ 287 प्रतिबिम्बसमा धर्मा अच्छाः शुद्धा ह्य् अनाविलाः । अग्राह्या अनभिलाप्याश् च हेतुकर्मसमुद्भवाः ॥ 288 तथतातत्त्वनिर्याता इति सत्येन मण्डले । प्रतिबिम्बं स्फुटं शिष्याः सर्वे पश्यन्त्व् अकल्मषाः ॥ 289 सामान्यसंवरं शिष्यं प्राग्वत् कायादिभास्वरं । जमनीकान्तरं प्रोक्त सर्वकृत्कलशाम्भसा ॥ 290 रक्ताम्बरं तदास्यं च पृच्छेत् कस् त्वम् इति प्रिय । शिष्येणापि ततो वाच्यं सुभगो ऽहम् इति प्रिय ॥ 291 संपूज्य स्रक्करं द्वारि तथैवादत्तदक्षिणम् । योगचित्तं समुत्पाद्य हृदि वज्रं हृदा न्यसेत् ॥ 292 मन्त्रः ॥ ओं सर्वयोगचित्तम् उत्पादयामि सुरते समयस् त्वं होः सिध्य वज्र यथासुखं । अद्य त्वं सर्वतथागताधिष्ठितो भविष्यसि । न च त्वयेदम् सर्वतथागतपरमरहस्यम् अमण्डलप्रविष्टाय वक्तव्यं न चाश्रद्धातव्यम् इति वाच्यं ॥ यमार्यादिस्वसन्मन्त्रैः समाकृष्य प्रवेश्य च । पञ्चाक्षरैर् अथाप्य् एवं वाच्यं सत्संवरग्रहे ॥ 293 अद्य त्वं सर्वतथागतकुले प्रविष्टः । तद् अहं ते वज्रज्ञानम् उत्पादयामि येन ज्ञानेन त्वं सर्वतथागतसिद्धीर् अपि प्राप्स्यसि किम् उतान्याः सिद्धीः । न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यं । मा ते समयो व्यथेद् इति तद् धृदि वज्रम् आस्थाप्य । ओं वज्रसत्त्वः स्वयं ते ऽद्य हृदये समवस्थितः । निर्भिद्य तत्क्षणं यायाद् यदि ब्रूया इमं नयम् । 294 पद्मस्थं त्र्यक्षरोज्ज्वलं पाययेद् अमृतं पञ्च ॥ इदं ते नारकं वारि समयातिक्रमाद् दहेत् । समयरक्षणात् सिद्धिः पिब वज्रामृतोदकम् ॥ 295 ओं वज्रोदक ठः ॥ दृढप्रतिज्ञम् इदं वदेत् ॥ अद्य प्रभृति तवाहं वज्रपाणिर् यद् अहं ब्रूयाम् इदं कुरु तत् त्वया कर्तव्यं न चाहम् अवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरकपतनं स्यात् । ब्रूयाद् ब्रूहि ततः शिष्यान् सर्वतथागताश् चाधितिष्ठन्ताम् वज्रसत्त्वो मे आविशतु । वाचयित्वा च तद् धृदि । वज्राङ्ककोणमाहेन्द्रे हूं ध्यायात् पीत-लं-भवे । वारुणं वं-भवं शुक्लं घटाङ्कं परिमण्डलम् ॥ 296 नीलध्वजाङ्कधन्वाभं वायव्यं यं-भवं चलम् । काये वाचि तयोर् हः आः पादाधो झैः समुज्ज्वलं ॥ 297 वायव्ये रं-भव त्र्यस्रेणोद्दीप्य शिष्यम् आविशेत् ॥ 298 आवेशय स्तोभय र र र र चालय 2 हूं हः आः झैः ॥ जिह्वायां रक्तम् आः-कारं ध्यात्वाविष्टं पुनर् वदेत् । रागवज्रं तम् आभुज्य ब्रूहि वज्र शुभाशुभम् ॥ 299 तम् आवेशं दृधीकुर्वन् तिष्ठ वज्रेति तं लपेत् । प्रक्षेपयेत् स्रजं चक्रे प्रतीच्छ वज्र होः ॥ तां शिरसि बन्धयेत् ॥ 300 प्रतिघृह्ण त्वम् इमं सत्त्वं महाबल ॥ चिह्ने चिह्नसमीपे वा स्रक्प्रपन्नाप्रपन्नयोः । पतेद् रुच्यापि तद्योगं दद्याद् भव्यतयाथ वा ॥ 301 सज्वालं प्रणवं नेत्रे ध्यत्वा । ओं वज्रसत्त्व स्वयं ते ऽद्य चक्षूद्घाटनतत्परः । उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् ॥ 302 ध्यात्वा चक्रं प्रदर्शयेत् । चक्राधिपं समारभ्य यावद् अमृतकुण्डलिम् । सेचयेद् अम्बुना मूर्ध्नि वज्राभिसिञ्च वाग्ब्रुवन् ॥ 303 सेचयेन् मौलिना प्राग्वद् दत्त्वा चाधिपदैवतं । हृदि संग्राह्य तद् वज्रं वज्रेणाप्य् अभिषेचयेत् ॥ 304 अद्याभिषिक्तस् त्वम् असि बुद्धैर् वज्राभिषेकतः । इदं तत् सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये ॥ 305 आलिङ्ग्य वज्रघण्टाभ्यां स्वाधिपात् । ओं वज्राधिपति त्वाम् अभिषिञ्चामि तिष्ठ वज्र समयस् त्वं ॥ मूर्ध्नि नामतः ॥ ओं वज्रसत्त्व त्वाम् अभिषिञ्चामि वज्रनामाभिषेकतः ॥ हे अमुकवज्र ॥ यद् यद् भाति स्वसर्वस्वं मुख्यं तन् मञ्जुराट् स्वयं । धर्माः शुद्धाः प्रकृत्या यद् बुद्धज्ञानचयः स हि ॥ 306 स्वस्यैव चक्रवर्तित्वे श्रीध्वनिर् नाम्न आदितः । सर्वे सर्वाधिपत्यात् तु वज्रान्ता हे-नियोजिताः ॥ 307 अब्धातुशुद्धिर् अक्षोभ्यो मकुटः समतात्मकः । वज्रं सत्प्रत्यवेक्षात्माधिपः कृत्यकरो ऽर्थदः ॥ 308 ज्ञानं विद्यात्र वज्रं स्याद् धातुर् गोत्रं वशी ह्य् अतः । व्रतव्याकरणाश्वासा विद्यासेके ऽपि नाम्न्य् मी ॥ 309 इदं तत् सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् । त्वयापि हि सदा धार्यं वज्र्पाणिदृढव्रतम् ॥ 310 ओं सर्वतथागतसिद्धिवज्रसमये तिष्ठ एष त्वां धारयामि हीः हि हि हि हि हूं ॥ सर्वान् वज्रव्रतं दत्त्वा वज्रं तत्त्वेन ग्राहयेत् । अनादिनिधनः सत्त्वो वज्रसत्त्वो महारतः । समन्तभद्र सर्वात्मा वज्रगर्वापतिः पतिः । 311 घण्टां तत्त्वेन संग्राह्य इयं सा सर्वबुद्धानां प्रज्ञाघोषानुगा स्मृता । त्वयापि हि सदा धार्या बोधिर् अग्रा जिनैर् मता । 312 तां तद्धर्मेण वादयेत् ॥ 313 स्वभावशुद्धो हि भवः स्वभावैर् विभवीकृतः । स्वभावशुद्धैः सत्सत्त्वैः क्रियते परमो भवः ॥ 314 अधिष्ठाय महामुद्रां हृद्भिः सेवादिकीर्तितैः । समयैः कामरूपाद्यैर् जपेन् मन्त्रम् अव्यङ्गतः ॥ 315 स्वसंवेद्यस्वभावैस् तैः सर्वदिक्त्र्यध्वसंस्थितैः । स्वाधिदैवतयोगेन स्वं परांश् चैव पूजयेत् ॥ 316 दुष्करैर् नियमैस् तैर् यत् सेव्यमानैर् न सिद्धयः । सिध्यन्ते ऽन्तर्ध्यभिज्ञाखचारिवाक्चित्तकायजाः ॥ 317 तस्माद् बुद्धाश् च सत्सत्त्वा मन्त्रचर्याग्रचारिणः । प्राप्ता धर्माक्षरं श्रेष्ठं सर्वकामोपसेवनैः ॥ 318 सेवयन् कामगुणान् पञ्च सुखदुःखोभयात्मकान् । ज्ञानार्थी रागिणां योगात् साधयेत् सर्वम् एव हि ॥ 319 कायवाक्चित्तसंसिद्धेर् याश् चान्या हीनजाः स्मृताः । सिध्यन्ते मन्त्रजापात् तु कायवाक्चित्तभावनैः ॥ 320 यदुक्तं वज्रं तत्त्वेन संगृह्य घण्टां धर्मेण वाद्य च । समयेन महामुद्राम् अधिष्ठाय हृदा जपेद् इति ॥ 321 तत् प्रत्युक्तम् ॥ गृहीतसम्वरं शिष्यं तथैवादत्तदक्षिणम् । याचयेद् अभिषेकाय प्रणम्यैवं तु गाथया ॥ 322 बोधिवज्रेण बुद्धानां यथा दत्तो महामहः । ममापि त्राणनार्थाय खवज्राद्य ददाहि मे ॥ 323 प्रवेशद्वारपीठस्थाष्टदलाब्जेष्टयोगिनम् । सर्वदिक्त्र्यध्वखव्यापिबुद्धचक्रैः स्वहृद्भवैः ॥ 324 वाद्यगन्धाद्युपेतैस् तैः प्राग्वद् विद्याभिषेकिणम् । महावज्राभिषेकेण सेचयेद् इति गाथया ॥ 325 अभिषेकं महावज्रं त्रैधातुकनमस्कृतम् । ददामि सर्वबुद्धानां त्रिगुह्यालयसंभवम् ॥ 326 दत्त्वाविवर्त्यसंसेकं चक्रतत्त्वं तु दर्शयेत् । चतुरस्रम् अवैषम्याद् बुद्धाबुद्धसमत्वतः ॥ 327 कायवाक्चित्तधर्माणां नानैकत्वाद्ययोगतः । तत्स्मृतिस् तत्र या श्रद्धा प्राग्द्वारं बोधये मतम् ॥ 328 भूतभाविविपर्यासहान्यनुत्पत्तये ततः । अभूतोत्पन्नतथ्यस्य चोत्पत्तिस्थितये पुनः ॥ 329 अर्वाग्द्वारं चतुर्वीर्यं छन्दोत्साहस्थितिर् मतिः । पश्चिमं ऋद्धिपादास् तु द्वारं तत्स्मृतिर् अत्र तु ॥ 330 श्रद्धावीर्यस्मृतिध्यानप्रज्ञेन्द्रियबलातुलम् । समाधिर् उत्तरं त्व् एवं चतुर्द्वारं स्मृतीन्द्रियैः ॥ 331 प्रथमादिचतुर्ध्यानैश् चतुस्तोरणवद् भवेत् । शूरङ्गमखगञ्जादिसमाधिर् वेदिकाः स्मृताः ॥ 332 वेद्यां पूजाकरव्यग्रग्रन्थादिधारिणीचयः । यच् चित्राभरणं तस्मात् सर्वाशापरिपूरणम् ॥ 333 विनयोद्धूतसद्धर्मनवाङ्गरवसर्वगम् । मारुतोद्धूतविश्वाग्रपताकाघण्टनादितम् ॥ 334 ज्ञानेष्व् आदर्शबोध्यङ्गैः सर्वदिक्षु प्रभास्वरैः । हारार्धहारचन्द्रार्कादर्शस्रक्चामरोज्ज्वलम् ॥ 335 चक्ररत्नादिसत्स्तम्भैर् विमोक्षाष्तकशोधितैः । तस्याभ्यन्तरतश् चक्रम् अष्तमण्डलकोपमम् ॥ 336 सर्वदिक्त्र्यध्वसम्बुद्धवज्रयानप्रवर्तनात् । वज्रसूत्रपरिक्षिप्तं समन्तात् परिमण्डलम् ॥ 337 रङ्गाणि पञ्चसंबुद्धास् तज्ज्ञानैः सत्त्वरञ्जनात् । इन्द्रियार्थादिसंशुद्ध्या स्वलक्षणविवेकतः ॥ 338 प्राग् यज् ज्ञानामृतं पीतं वज्रिणां कलशं तु तत् । संभारपूरिनिष्यन्दः पूर्णकुम्भः कृपार्द्रतः ॥ 339 पुष्पधूपमहादीपगन्धाख्यं यच् च मण्डले । बोध्यङ्गसुमनोह्लादिधर्मोल्का यशसां चयः ॥ 340 धर्माहारस् तु नैवेद्यं ह्रीर् अपत्राप्यसंवरं । सुगीतनृत्यवादित्रमहासुखविवर्धनम् ॥ 341 पुरं मोक्षपुरत्वाच् च मण्डलं सारसंग्रहात् । चक्रतत्त्वं समादर्श्य देवतातत्त्वम् आदिशेत् ॥ 342 श्रद्धावीर्यस्मृतिध्यानशुद्ध्या सद्द्वारिरूपकम् । कायादौ योगधृक् चित्तं प्रज्ञाशुद्ध्या सुनिर्मलम् ॥ 343 दानादिषड्बहिःशुद्ध्या रूपवज्रादिभावधृक् । भूपायाद्यनिमित्तत्वाल् लोचनादिस्वभावकम् ॥ 344 अर्थसत्त्वात्मसंकल्पप्रवृत्तिज्ञानशुद्धितः । आदर्शादिक्षयज्ञानं सर्वबुद्धस्वरूपकम् ॥ 345 ज्ञानानुत्पादयोगेन चक्रेशाकारभास्वरम् । रूपादिभ्रमसंशुद्ध्या स्कन्धायतनधातुकम् ॥ 346 मात्सर्यादिपरावृत्तेः परमाभूषु सुस्थिरं । स्वविपक्षपरावृत्त्या बलाद्यविकलामलम् ॥ 347 अविकल्पात् तु गाम्भीर्यम् औदार्यं स्वपरोदयात् । गाम्भीर्यौदार्यतश् चेतः प्रज्ञोपायात्मकं मतम् ॥ 348 प्रत्यात्मवेद्यधर्मत्वाद् भेदाभेदाद्यसंस्थितम् । एवं प्रपञ्चिते भ्रान्तिफलाः पारमीतादयः ॥ 349 समयाग्र्या ततो योगं रूपाब्दगुणयुक्तया । कृत्वाचार्यो ऽत्र संविश्य ज्ञानावेशं प्रकल्पयेत् ॥ 350 वज्रेण पद्मम् आस्फोट्य बुद्धान् स्वान्तर् निवेश्य च । स्थिरीकृत्य च पद्मस्थान् प्राप्यानुज्ञां कुलाधिपात् ॥ 351 स्वनामोच्चार्य वज्रात्मा स्फरयेच् चक्रयोगतः । वज्राब्जध्वनिभिर् बुद्धान् आनीय चक्रपार्श्वतः ॥ 352 विघ्नान् उत्सार्य संरक्ष्य दत्त्वार्घं प्रतिपूज्य च । संस्तुत्य द्वारिभिर् द्वारकर्म कृत्वात्र साधयेत् ॥ 353 चक्षुःकायाद्यधिष्ठानसेकपूजादिकल्पिते । विज्ञापयेत् सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धये ॥ 354 चक्रं संलिख्य सम्यक् प्राक् प्रतिष्ठायां त्व् अयं विधिः । प्रतिमापुस्तकादीनां पौरुषान्तस् तु सेकतः ॥ 355 सकलार्घवितानादि रक्षाहोमादि यत् स्मृतम् । त्रिपञ्चाक्षरसन्मन्त्रैर् मन्त्रैर् वा प्राक् समुद्धृतैः ॥ 356 कारयित्वा बहिः स्नानं चक्रवर्तीव तत् स्वयम् । उत्तमं तत्त्वम् एतद् धि प्रज्ञोपायात्मकं तु यत् ॥ 357 जलमौली तु निष्यन्दः पाको वज्राधिपाःवकाः । संबुद्धैः पौरुषः सेको वैमल्यो गुह्ययोगतः ॥ 358 ततो रूपादिसम्पन्नां स्वभ्यस्तचक्रयोगिनीम् । समयसंवरस्थां तां चक्रे मुद्राम् अधिष्ठ्य च ॥ 359 मुनीन्द्रवृन्दं वज्रान्तः समावेश्य च सत्सुखम् । प्रपीड्यानामज्येष्ठाभ्यां शिष्यवक्त्रे प्रपातयेत् ॥ 360 शिष्यो दृढमतिः सर्वं पिबेत् वैरोचनात्मना । स भवेद् विश्ववद् विश्वो ऽत्राहो सुखेति वाग् ब्रुवन् ॥ 361 प्रज्ञासंपर्कतः श्रीमान् तत्त्वं समुपलक्षयेत् । इयं ते धारणी रम्या सेव्या बुद्धैः प्रकल्पिता ॥ 362 चक्रक्रमप्रयोगेण समास्वादय सत्सुखम् । वज्रपर्यङ्कतश् चित्तं मण्यन्तर्गतम् ईक्षयन् ॥ 363 मण्डलं देवतातत्त्वम् आचार्यपरिकर्म च । संकथ्य गुह्यप्रज्ञाभ्यां सिक्त्वा तत्त्वं समुद्दिशेत् ॥ 364 यद् आह ॥ न तथा बोधिचर्याद्यैर् अन्यैर् वापि न यैः शुभैः । प्राप्यन्ते सर्वबुद्धाद्या यथाभिषेकाद् इतो नयात् ॥ 365 समयं रक्षयेद् भर्तुः संवरं पालयेत् सदा । पञ्चमांसामृतं भक्ष्यं रक्षो ऽन्यः समयो ऽप्य् अतः ॥ 366 रत्नघ्नघातसर्वस्त्रीपरस्वादानं वाङ् मृषा । एतद् धि विधिवत् रक्ष्यं योगतन्त्रे च यत् स्मृतम् ॥ 367 ततस् तथागतो भूत्वा व्याकुर्याद् उद्गतयानया । हृन्मुष्टिचीवरा वामा दक्षिणा तु वरप्रदा ॥ 368 ओं एसाहं व्याकरोमि त्वां वज्रसत्त्वस् तथागतः । भवदुर्गतितोद्धृत्य अत्यन्तभवसिद्धये ॥ 369 हे वज्रनाम तथागत सिद्धये भूर् भूवः स्वः ॥ व्याक्रियते ऽनया यस् तु मन्त्री सर्वजगत्पतिः । बोधाव् अनुत्तरायां हि व्याकुर्यात् सुगतैर् अपि ॥ 370 यथा यथा हि विनयं सत्त्वा यान्ति स्वभावतः । तथा तथा हि सत्त्वार्थम् कुर्याद् रागादिभिः शुचिः ॥ 371 प्रतिदिनं चतुःसन्ध्यं समाधित्रययोगवान् । भूत्वा साधय संसिद्धिं सामान्येतरभावनीम् ॥ 372 अन्तर्धिर् धातुसाहस्रे द्विसाहस्रेष्व् अभिज्ञकः । विद्याधरस् त्रिसाहस्रे वज्री सर्वजगत्पतिः ॥ 373 शान्तिपुष्ट्यादि यत् कर्म तदन्यद् वा यद् ईप्सितम् । चक्रानुरागयोगेन साधयन् सिध्यते लघु ॥ 374 तद् उक्तम् ॥ वज्राधिपतयः सर्वे रागतत्त्वार्थचिन्तकाः । कुर्वन्ति रागजां बोधिं सर्वसत्त्वहितैषिनिईं ॥ 375 अतो बोध्यर्थिको मन्त्री कायवाक्चित्तचेष्टितम् । कर्म कुर्याद् विधानेन सर्वं तद् बोधये मतम् ॥ 376 यथा प्रविष्टशिष्येभ्यो ऽनुशंसार्थिभ्य इत्य् अपि । समाश्वासां त्रिसमयम् अतो दद्याद् विधानतः ॥ 377 दृष्ट्वा प्रविष्ट्वा परमं रहस्योत्तममण्डलम् । सर्वपापैर् विनिर्मुक्ता भवन्तो ऽद्यैव सुस्थिताः ॥ 378 न भूयो मरणं वो ऽस्ति यानाद् अस्मान् महासुखात् । अधृष्याश् चाप्य् अबद्धाश् च रमध्वम् अकुतोभयाः ॥ 379 निवृत्तं भवदुःखं वो ऽत्यन्तभवशुद्धये । संभूताः शासिनाम् अग्रा अत्यन्तभवसिद्धये ॥ 380 अयं वः सततं रक्ष्यः सिद्धः समयसंवरः । सर्वबुद्धैः समं प्रोक्ता आज्ञा परमशाश्वती ॥ 381 बोधिचित्तं न वै त्याज्यं यद् वज्रम् इति मुद्रया । यस्योत्पादनमात्रेण बुद्ध एव न संशयः ॥ 382 सद्धर्मो न प्रतिक्षेप्यो न च त्याज्यः कदाचन । अज्ञानाद् वाथ मोहाद् वा न वै विवृणुयात् स तु ॥ 383 स्वम् आत्मानं परित्याज्य तपोभिर् न च पीडयेत् । यथासुखं सुखं धार्यं संबुद्धो ऽयम् अनागतः ॥ 384 वज्रं घण्टा च मुद्रा च न वै त्याज्या कदाचन । अचार्यो नावमन्तव्यः सर्वबुद्धसमो ह्य् असौ ॥ 385 यो वावमन्येताचार्यं सर्वबुद्धसमं गुरुम् । सर्वबुद्धापमानेन स नित्यं दुःखं आप्नुयात् ॥ 386 ज्वरैर् गरैर् विषैर् रोगैर् डाकिन्युपद्रवैर् ग्रहैः । विघ्नैर् विनायकैर् घोरैर् मारितो नरकं व्रजेत् ॥ 387 तस्मात् सर्वप्रयत्नेन वज्राचार्यं महागुरुम् । प्रच्छन्नवरकल्याणं नावमन्येत् कदाचन ॥ 388 अनुरूपं च ते देयं गुरुभक्तं सदक्षिणम् । ततो ज्वरादयस् तापा न भूयः प्रभवन्ति हि ॥ 389 नित्यं स्वसमयः साध्यो नित्यं पूज्यास् तथागताः । नित्यं च गुरवे देयं सर्वबुद्धसमो ह्य् असौ ॥ 390 तद्दानात् पुण्यसंभारः संभाराद् बोधिर् उत्तमा |286 दत्ते ऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम् ॥ 391 अद्य वः सफलं जन्म यद् अस्मिन् सुप्रतिष्ठिताः । समाः समयदेवानां भविता स्थ न संशयः ॥ 392 अद्याभिषिक्ता आयुष्मन्तः सर्वबुद्धैः सवज्रिभिः । त्रैधातुकमहाराज्यं राजाधिपतयः स्थिराः । 393 अद्य मारान् विनिर्जित्य प्रविष्टाः परमं पुरम् । प्राप्तम् अद्यैव बुद्धत्वं भवद्भिर् नात्र संशयः ॥ 394 इति कुरुत मनः प्रसादवज्रं स्वसमयम् अक्षयसौखदं भजध्वम् । जगति लघु सुखे ऽद्य वज्रसत्त्वप्रतिसमशाश्वतताम् गता भवन्तः ॥ 395 प्रणिपत्य गुरोः पदौ शिष्याः सद्भक्तिवत्सलाः । ब्रूयुर् एवं करिष्यामो यथाज्ञापयसे विभो ॥ 396 सत्य् एव संभवे तेषां प्रत्येकं वामपाणिना । सव्याङ्गुष्ठकम् आगृह्य शान्तिं कुर्याद् विधानतः ॥ 397 त्रिसप्ताहुतिम् एकां वा राज्ञो वा भूपतेर् अथ । दिक्पालस्वात्मशान्तौ च हुत्वा याचेत दक्षिणाम् ॥ 398 सर्वसत्त्वार्थकर्त्तव्ये श्रुतादौ वा प्रति प्रति । भूगजादिसुवर्णादौ स्वसिद्धौ वा सहायताम् ॥ 399 संगृह्य यत् तद् उत्सृष्टं संतोष्य दत्तदक्षिणान् । सर्वाहारविहारैस् तैः स्वपरैश् चक्रम् अर्चयेत् ॥ 400 संगृह्य योग्यसच्छिष्यान् विचित्रपरमायुभिः । संतर्प्य चोपसंहृत्य मुः-कारान्तैश् च त्र्यक्षरैः ॥ 401 आकारेत्यादिमन्त्रेण शून्यं तच् चक्रम् उत्तमम् । दत्त्वार्थिने रजः स्तोकं महत् तोये रजः सृजेत् ॥ 402 गर्त्तापूरे प्रतिष्ठायां होमे चक्रे च यद् धनम् । आचार्यस्यैव तत् सर्वम् इत्य् आह वरवज्रधृक् ॥ 403 इत्यादिकर्मिकस्यायम् उक्तश् चक्रविधिः स्फुटः । ज्ञानावेशसुलब्धस्य त्व् आवेशेनैव कथ्यते ॥ 404 द्वादशाब्दे समावेश्य संपूज्य बालबालिके । ताभ्यां यद् रचयेच् चक्रं चित्तवाक्कायिकं मतम् ॥ 405 चित्ते त्व् अक्षोभ्यमामक्योर् आदेशः समुदाहृतः । पाण्डरामितयोर् वाचि काये शाश्वतलोचने ॥ 406 चित्तवाक्कायसंस्तोभाद् रचनात् त्व् इयम् अद्भुता । चित्तस्तोभात् परिज्ञानं वाक्स्तोभान् मन्त्रभाषणम् ॥ 407 कायस्तोभाच् च खेस्थानं स्तोभावेशे विधिस् त्व् अयम् । आचार्यशिष्यसेको ऽत्र प्राङ्न्यायेनैव संस्थितः ॥ 408 प्राप्तज्ञानवशीकुर्याच् चेतसैव त्रिचक्रकम् । तदधिष्ठानतश् चक्रं दृश्यते स्वपरैर् यतः ॥ 409 प्रवेशो ऽत्राभ्यनुज्ञतः स्पष्टस्वप्नवद् इष्यते । यतस् तेनोत्तमो ज्ञेयश् चित्तमूर्तिदृढत्वतः ॥ 410 त्रियोगानाम् अपि प्राग्वद् विधिर् वाक्कायचक्रयोः । तत्स्थाने ऽक्षोभ्यचिह्नं स्याद् वाक्कायगुह्यशुद्धये ॥ 411 ज्ञानादिकर्मिसंवेशिसंप्राप्तवशिनाम् अपि । चेतसैव विधिः सर्वस् तद्धीनो नैव सिध्यति ॥ 412 वज्राचार्याग्रशिष्याणां निष्यन्दादिरतात्मनाम् । मनसोक्तो विधिः श्रेष्ठो वाङ्मात्रेणात्र किं भवेत् ॥ 413 वृत्तमात्रान् न बुद्धत्वं श्रुतमात्राच् च नो भवेत् । चिन्तयापि न यावच् च भावनातो निरुच्यते ॥ 413 यद् आह ॥ अलं बहुविसर्पिण्या कथया मन्त्रवादिनाम् । चेतः साध्यं विशेषेण चित्तात् संबोधिसम्भवः ॥ 414 यद् उक्तम् ॥ यत् फलं बोधिचित्तं तद् बुद्धज्ञानम् अनुत्तरम् । वज्रसत्त्वमयं तस्य धर्मसंभोगनिर्मितम् ॥ 415 प्राकृतकल्पनावृत्तेर् नान्यद् दुःखं भवात्मकम् । साक्षाद् अस्य विरोध्य् एवं प्रज्ञोपायात्म [...] 416