Dhvajagrasutra


Based on the ed. by E. Waldschmidt: "Kleine Brāhmī-Schriftrolle". In: Nachrichten der Akademie der Wissenschaften in Göttingen 1959, pp. 8-13
[reprint in: E. Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 379-383].


Input by Klaus Wille
[GRETIL-Version: 2018-08-17]


MARKUP
remarks
.. = illegible akṣara
. = single element thereof


ABBREVIATIONS
BLSF = The British Library Sanskrit Fragments, 3 vols., ed. S. Karashima, J. Nagashima and K. Wille, Tokyo 2006, 2009, 2015 (Buddhist Manuscripts from Central Asia.
SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., Wiesbaden/Stuttgart 1965, 1968, 1971, 1980, 1985, 1989, 1995, 2000, 2004, 2008, 2012, 2017 (Verzeichnis der Orientalischen Handschriften in Deutschland, X, 1-12).


PLAIN TEXT VERSION
In order to facilitate word search, all brackets and all special characters
have been removed or reduced to conform to GRETIL's character list below.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Dhvajāgrasūtra

1 evaṃ mayā śrutam / ekasmiṃ samaye bhagavāṃ śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme /
SHT III 504 only śrāvastyām
2 tatra bhagavāṃ bhikṣūn āmantrayate sma /
SHT III 504: āmantrayati /
3 sati vo bhikṣava araṇyagatānāṃ vā vṛkṣamūlagatānāṃ vā śūnyāgāragatānāṃ vā utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā /
4 māṃ yūyaṃ tasmiṃ samaye ākārataḥ samanusmarata /
5 iti hi sa bhagavāṃs tathāgato 'rhāṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāṃ /
6 māṃ vas tasmiṃ samaye ākārataḥ samanusmaratāṃ / yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate /
7 bhūtapūrvaṃ bhikṣavaḥ śakro devendro devāsurasaṃgrāme pratyupasthite devāṃs trāyastriṃśān āmantrayati /
8 sati vo māriṣā devāsurasaṃgrāme samabhirūḍhāṇām utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā /
9 mama vas tasmiṃ samaye vaijayanto dhvajāgraḥ samanusmartavyaḥ / mama vas tasmiṃ samaye vaijayantaṃ dhvajāgraṃ samanusmaratāṃ / yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate /
10 evam eva sati vo bhikṣava araṇyagatānāṃ vā vṛkṣamūlagatānāṃ vā śunyāgāragatānāṃ vā utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā /
11 māṃ yūyaṃ tasmiṃ samaye ākārataḥ samanusmarata / iti hi sa bhagavāṃ yāvad buddho bhagavāṃ /
the complete text without abbreviation as in paragraph 5 "bhagavāṃs tathāgato ... budddho bhagavāṃ" is attested in SHT 581a r3-6, 596r3-4, Or.15004/79+80rw-z (ed. in BLSF II), 15007/288v1-2 (ed. in BLSF III), 15009/352r4 ed. (in BLSF III)
12 māṃ vas tasmiṃ samaye ākārataḥ samanusmaratāṃ yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate /
13 tat kasmād dhetoḥ / sa hi śakro devendraḥ sarāgaḥ sadveṣaḥ samoha aparimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ aparimukto duḥkhād iti vadāmi /
14 bhīru chambī uttrāsī palāyī sa ekadā bibhety api chaṃbaty apy uttrāsaty api palāyaty api /
15 ahaṃ khalu tathāgato loke utpanna arhāṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāṃ /
16 vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimukto duḥkhād iti vadāmi /
17 abhīrur acchaṃbī anuttrāsī apalāyī /
18 tasya mama bhikṣava abhīruṇa acchambina anuttrāsina apalāyinaḥ śrotavyaṃ vacanaṃ kartavyaṃ anuśāsanaṃ karaṇīyam idaṃ sthānam iti /
19 idam avocad bhagavāṃ āptamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam /
20 dhvajāgrasūtraṃ / samāptaḥ //