Dhvajagrakeyura-Dharani [alternative version]
Based on the edition by Paolo Giunta. "The Āryadhvajāgrakeyūrā nāma dhāriṇī -
Diplomatic Edition of MS Tucci 3.2.16, Sanskrit Texts from Giuseppe Tucci's Collection, Part I,
ed. Francesco Sferra, Roma 2008 (Manuscripta Buddhica, 1), pp. 187-194.



Input by Klaus Wille



STANDARDIZED TEXT




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








// siddhaṃ namo bhagavatyai āryadhvajāgrakeyūrāyai //

evaṃ mayā śrutam ekasmin samaye bhagavān deveṣu trayastriṃśeṣu viharati sma pāṇḍukambalaśilāyām* / atha khalu śakro devānām indro 'surair jitaḥ parājitaḥ satvaraṃ tvaramāṇarūpo yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantam etad avocat* / ihāhaṃ bhagavan vemacitriṇāsurendreṇa jitaḥ parājito devās trayastriṃśāś ca jitāḥ parājitāḥ / tatrāsmābhir bhagavan kathaṃ pratipattavyam* / bhagavān āha / udgṛhṇa tvaṃ devendra dhvajāgrakeyūrānāmadhāriṇīm aparājitāṃ yā mayā pūrvaṃ bodhisatvabhūtenāparājitadhvajasya tathāgatasyāntikād udgṛhītā / udgṛhya parebhyo vistareṇa saṃprakāśitā / nābhijānāmi tato 'rvāg bhayaṃ vā stambhitatvaṃ vā romaharṣanimittaṃ vāntaśaḥ kṣaṇikām api kāyapīḍām* /

tat katamā sā bhagavan dhvajāgrakeyūrā nāma dhāriṇī aparājitā /

tadyathā oṃ jaya 2 vijaya 2 jayavāhini śaṅkari bhayaṅkari prabhañjani rakṣa rakṣa āvadhūtaśrīālakhavajraṃ saparivāraṃ sarvasatvāṃś ca / pratyarthiko vā pratyamitro vābhidravati / oṃ jambhaya 2 stambhaya 2 mohaya 2 bhagavati jayavāhini matha matha pramatha pramatha grasa grasa hasa hasa hūṃ hūṃ lambha lambha lambodari trinetre caturvaktre caturdaṃṣṭre caturbhuje asimuśalacakratriśūlavajrakavacamudrādhāriṇi rakṣa rakṣa āvadhūtaśrīālakhavajraṃ saparivāraṃ sarvasatvāṃś ca bhagavati sarvopadravopasargopāyāsebhyaḥ / he he bhagavati hana hana daha daha paca paca matha matha pramatha pramatha dhuna dhuna vidhuna vidhuna hūṃ hūṃ phaṭ phaṭ* bhañja bhañja parasainyaṃ vidhvaṃsaya āvadhūtaśrīālakhavajrasya saparivārasya sarvaśatrūn* / dhvajāgrakeyūre tṛṭa tṛṭa tṛṭu tṛṭu ulkādhāriṇi trailokyamathani vidhvaṃsaya parasainyam* / rakṣa rakṣa āvadhūtaśrīālakhavajraṃ saparivāraṃ sarvasatvāṃś ca sarvopadravebhyaḥ / cala cala cili cili culu culu kala kala kili kili kulu kulu muñca aṭṭaṭṭahāsam* / vidhvaṃsaya parasainyaṃ trāsaya 2 bhrāmaya 2 buddhasatyena dharmasatyena saṃghasatyena satyavādināṃ satyena / buddhasatyaṃ mātikrāma / dharmasatyaṃ mātikrāma / saṃghasatyaṃ mātikrāma / satyavādināṃ satyaṃ mātikrāma / lambodari 2 kuṭa kuṭa kuṭṭa kuṭṭa rudram ānaya / viṣṇum ānaya / candrasūryam ānaya / trailokyādhipatim ānaya / sarvadevatādhipatim ānaya / sarvadevatān ānaya / sarvayakṣarākṣasakumbhāṇḍamahoraganāgān ānaya / vidhvaṃsaya parasainyam* / raṅga raṅga raṅgāpaya raṅgāpaya jvala jvala puṣpamālini rundha rundha riṭi riṭi ciṭi ciṭi bhṛkuṭī mukhi parasainyaṃ kulomodanakari hala hala hili hili hulu hulu hūṃ hūṃ he he riṇi riṇi riṇamati jambha / dhvaje buddhāvalokite rakṣa rakṣa āvadhūtaśriālakhavajraṃ saparivāraṃ sarvasatvāṃś ca sarvatathāgatāvalokite svāhā / guṇarājaprabhāse svāhā / sūryārkavimale svāhā / candrārkavimale svāhā / sarvagrahanakṣatradhyāmīkaraṇe svāhā / hūṃ hūṃ rakṣa rakṣa āvadhūtaśrīālakhavajraṃ saparivāraṃ sarvasatvāṃś ca sarvabhayebhyaḥ svāhā //

iyaṃ sā devendra dhvajāgrakeyūrā nāma dhāriṇī aparājitā / yatra kvacid gacched yuddhe vā kalahe vā vigrahe vā vivāde vā sarvatra vijayo bhaviṣyati / dhvajāgre kaṇṭhe vā baddhvā dhārayitavyā manuṣyarājñā śūrapuruṣāṇāṃ ca sarveṣāṃ rakṣāṃ karoti / strīrūpadhāriṇī bhūtvā puratas tiṣṭhati / abhayaṃ dadāti rakṣāṃ karoti parasainyaṃ vidrāvayati / māṅgalyaṃ pavitraṃ śrīlakṣmīṃ saṃsthāpikā /

idam avocad bhagavān* / āttamanāḥ śakradevendras te ca bhikṣavas te ca bodhisatvā bhagavato bhāṣitam abhyanandann iti // //

āryadhvajāgrakeyūrā nāma dhāriṇī samāptā //

oṃ bhagavati dhvajāgrakeyūre parasainyavidhvaṃsanakari / svasainyaparipālanakari / ulkāmukhi / kha kha / khāhi khāhi / parasainyam anantamukhenānantabhujena prahara prahara / hūṃ hūṃ / phaṭ phaṭ svāhā //

āryadhvajāgrakeyūrāhṛdayaṃ samāptam* // //