Dharmaskandha = Dhsk
Based on the ed. by Siglinde Dietz: Fragmente des Dharmaskandha -
Ein Abhidharma-Text in Sanskrit aus Gilgit.
Göttingen 1984 (Abhandlungen der Akademie der Wissenschaften in Göttingen, 142)
= DhskD: fols. 3-20, 26,
and
Kazunobu Matsuda: "Newly Identified Sanskrit Fragments of the Dharmaskandha in the Gilgit manuscripts" (1),
Sanskrit Fragments Transliterated, with an Appendix by Hajime Sakurabe, Kyoto 1986.
GBM 151-156; DhskM = fols. 21, 22, 27
Ed. also in:
K. Sankarnarayan, K. Matsuda, M. Yoritomi:
Lokaprajñapti, A Critical Exposition of Buddhist Cosmology,
Mumbai/New Delhi 2002. pp. 15-24.



Input by Klaus Wille



ITALICS = emendations




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








1. (avidyāpratyayāḥ saṃskārāḥ)

(DhskD 3r1) saṃmohaḥ pramoho mohaṃ mohajam iyam ucyate avidyā / avidyāpratyayāḥ saṃskārāḥ katame / evam uktaṃ bhagavatā /

avidyā bhikṣavo hetuḥ saṃrāgāya hetuḥ saṃdveṣāya hetuḥ saṃmohāya / iti (DhskD 3r2) yā sā saṃrāgatā saṃmohatā iyam ucyate avidyāpratyayāḥ saṃskārāḥ /

api khalv evam uktaṃ bhagavatā /

avidyā bhikṣavaḥ pūrvaṃgamaṃ pūrvanimittam anekavidhānāṃ pāpakānām akuśalānāṃ (DhskD 3r3) dharmāṇāṃ samutpattaye 'nūtpātiko bhavati yad uta āḥrīkyaṃ cānapatrāpyaṃ ca / ahrīmān bhikṣavo bhikṣur anapatrāpī mithyādṛṣṭiko bhavati / tatra bhikṣavo mithyā mithyādṛṣṭyā mithyāsaṃkalpo bhavati /

mithyāsaṃkalpān (DhskD 3r4) mithyāvācaṃ bhāṣati / mithyāvāco mithyākarmāntaḥ prabhavati / mithyākarmāntān mithyājīvaḥ prabhavati / mithyājīvān mithyāvyāyāmaḥ prabhavati / mithyāvyāyān mithyāsmṛti prabhavati / mithyāsmṛter (DhskD 3r5) mithyāsamādhiḥ prabhavati / iti yā sā mithyādṛṣṭir mithyāsaṃkalpo mithyāvāṅ mithyākarmānto mithyājīvo mithyāvyāyāmo mithyāsmṛtiḥ mithyāsamādhir ima ucyante avidyāpratyayāḥ (DhskD 3r6) saṃskārāḥ /

api khalv evaṃ uktaṃ bhagavatā /

ye ke cid bhikṣavo 'nekavidhāḥ pāpakā akuśalā dharmāḥ saṃbhavanti sarve te avidyāmūlakā avidyāsamudayā avidyājātīyā avidyāprabhavā / (DhskD 3r7) avidāgato hi bhikṣavaḥ ajānan kuśalākuśalān dharmān yathābhūtaṃ na prajānāti sāvadyānavadyān sevitavyāsevitavyān hīnapraṇītān kṛṣṇaśuklān sapratibhāgapratītyasamutpannān (DhskD 3r8) dharmān yathābhūtaṃ na prajānāti / sa evaṃ kuśalākuśalān dharmān yathābhūtam aprajānan sāvadyānavadyān sevitavyāsevitavyān hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpannān (DhskD 3r9) dharmān yathābhūtam aprajānan mithyādṛṣṭiko bhavati / tatra bhikṣavo mithyādṛṣṭyā mithyāsaṃkalpaḥ prabhavati vistareṇa yathā pūrvoktaṃ / ima ucyante avidyāpratyayāḥ saskārāḥ /

(DhskD 3v1) api khalv evam uktaṃ bhagavatā kuṃbhopame vyākaraṇe /

puṇyān api saṃskārān abhisaṃskaroti avidyāpratyayān / apuṇyān apy āniṃjyān api saṃskārān abhisaṃskaroti / avidyāpratyayāḥ puṇyasaṃskārāḥ katame / āha kuśalaṃ kāyakarma (DhskD 3v2) vākkarma kuśalāś cittacaitasikā dharmāḥ kuśalāś cittaviprayuktāḥ saṃskārāḥ / yad api tat kuśalasya kāyakarmavākkarmaṇaḥ kuśalānāṃ cittacaitasikānāṃ kuśalānāṃ cittaviprayuktānāṃ saṃskārāṇāṃ dīrgharātraṃ iṣṭaṃ kāntaṃ priyaṃ (DhskD 3v3) manāpaṃ vipākaṃ pratisaṃvedayate tad idam ucyate puṇyam iti vā puṇyaphalam iti vā puṇyaphalavipākam iti vā /

apuṇyāḥ saṃskārāḥ katame / āhākuśalaṃ kāyakarmavākkarma akuśalāś cittacaitasikā dharmāḥ akuśalāś cittaviprayuktā (DhskD 3v4) saṃskārā / yad api tad akuśalasya kāyakarmavākkarmaṇaḥ akuśalānāṃ cittacaitasikānāṃ dharmāṇām akuśalānāṃ cittaviprayuktānāṃ saṃskārāṇāṃ dīrgharātram aniṣṭam akāntam apriyam amanāpaṃ pratisaṃvedayate tad (DhskD 3v5) ucyate apuṇyam iti vā apuṇyaphalam iti vā apuṇyaphalavipākam iti vā / ima ucyante apuṇyāḥ saṃskārāḥ /

āniṃjyāḥ saṃskārā katame / āha / catvāry ārūpyāṇy āniṃjyam ity ucyate //

katham apuṇyān saṃskārān abhisaṃskurute (DhskD 3v6) avidyāpratyayān / āha / yathā khalv ihaikatyo rāgaparyavasthito dveṣapāryavasthito mohaparyavasthitaḥ kāyena duścaritaṃ carati vācā manasā duścaritaṃ carati / itīme te akuśalāḥ kāyasaṃskārā vāksaṃskārā (DhskD 3v7) manaḥsaṃskārā / ima ucyante apuṇyā saṃskārā / yad api taddhetos tatpratyayaṃ kāyasya bhedān narakeṣūpapadyante / tatra ca saṃskārān abhinirvartayante / evam apuṇyān saṃskārān abhisaṃskaroti avidyāpratyayān /

yathā (DhskD 3v8) narakeṣv evaṃ tiryakpreteṣu /

kathaṃ puṇyān saṃskārān abhisaṃskaroti avidyāpratyayān / āha / yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacittas / tasyaivaṃ bhavaty / aho batāhaṃ manuṣyasukhakānāṃ sabhāgatāyām (DhskD 3v9) upapadyeyam iti / sa taṃ prārthayamānas taddhetukaṃ saṃvartanīyaṃ kāyena sucaritaṃ carati vācā manasā sucaritaṃ carati / iti ye te kuśalāḥ kāyasaṃskārā vā vāksaṃskārā vā manaḥsaṃskārā vā ima ucyante puṇyāḥ (DhskD 3v10) saṃskārāḥ / yad api taddhetu tatpratyayaṃ kāyasya bhedān manuṣyasukhakānāṃ sabhāgatāyām upapadyate / tatra ca saṃskārān abhinirvartayaty / evaṃ puṇyān saṃskārān abhisaṃskaroti avidyāpratyayān / na haivāvekṣāvān (DhskD 4r1) bhavati pratibaddhacittaḥ / api tv avidyāyāṃ satyām avidyāsaṃcetanāhetoḥ kāyena sucaritaṃ carati vācā manasā sucaritaṃ carati / iti ye te kuśalāḥ kāyasaṃskārā vistareṇa yāvan manuṣyasukhakānāṃ sabhāgatāyām upapadyate / (DhskD 4r2) tatra ca saṃskārān abhisaṃvartayaty / evaṃ puṇyān saṃskārān abhisaṃskurute avidyāpratyayān /

yathā manuṣyasukhakānām evaṃ cāturmahārājakāyikānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ /

(DhskD 4r3) yathā khalv ihaiko brahmakāyikānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavati / aho batāhaṃ brahmakāyikānāṃ devānāṃ sabhāgatāyām upapadyeyaṃ / sa taṃ prārthayamānaḥ taddhetos tatsaṃvartanīyaṃ viviktaṃ kāmair viviktaṃ (DhskD 4r4) pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati / tathā samāpannasya yat kāyasaṃvaro vāksaṃvaraḥ ājīvapariśuddhiḥ ima ucyante puṇyāḥ saṃskārāḥ / yad api taddhetos tatpratyayaṃ (DhskD 4r5) kāyasya bhedād braḥmakāyikānāṃ devānāṃ sabhāgatāyām upapadyate / tatra ca saṃskārān abhinirvartayati / evaṃ puṇyān saṃskārān abhinirvartayaty avidyāpratyayān / na haivāvekṣāvān bhavati pratibaddhacittaḥ / api (DhskD 4r6) tv avidyāyāṃ satyām avidyāsaṃcetanāhetor viviktaṃ kāmair yāvat prathamaṃ dhyānam upasaṃpadya viharati / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ / vistareṇa yāvat / tatra ca saṃskārān abhinirvartayati / evam puṇyān (DhskD 4r7) saṃskārān abhinirvartayaty avidyāpratyayān*/

yathā brahmakāyikānām evaṃ brahmapurohitānāṃ mahābraḥmāṇāṃ parīttābhānāṃ apramāṇābhānām ābhāsvarāṇāṃ parīttaśubhānām apramāṇaśubhānāṃ śubhakṛtsnānām anabhrakāṇāṃ (DhskD 4r8) puṇyaprasavānāṃ bṛhatphalānāṃ / eṣu sarveṣu yathāyogyāni dhyānāni vaktavyāni /

yathā khalv ihaikatyaḥ asaṃjñisatvānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ asaṃjñisattvānāṃ devānāṃ (DhskD 4r9) sabhāgatāyām upapadyeyaṃ / sa taṃ prārthayamānas taddhetos tatsaṃvartanīyaṃ saṃjñām audārikato duḥkhilataḥ sthūlabhittikato manasikaroti āsaṃjñikaṃ ca śāntataḥ praṇītato niḥsaraṇataḥ / tasya saṃjñām audārikato (DhskD 4r10) duḥkhilataḥ sthūlabhittikato manasikurvataḥ āsaṃjñikaṃ ca śāntataḥ praṇītato niḥsaraṇataḥ saṃjñā antarāyaty āsaṃjñikaṃ ca saṃsthihati / yatrāsya saṃjñā antarāyaty āsaṃjñikaṃ saṃsthihaty etāvad (DhskD 4v1) asaṃjñisamāpattiṃ samāpanna iti vaktavyaṃ / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvaviśuddhir ima ucyante puṇyāḥ saṃskārāḥ / yad api taddhetos tatpratyayaṃ kāyasya bhedād asaṃisattvānāṃ sabhāgatāyām (DhskD 4v2) upapadyate / tatra ca saṃskārān abhisaṃnirvartayaty avidyāpratyayān / na haivāvekṣāvān bhavati pratibaddhacitto / 'pi tv avidyāyāṃ satyāṃ avidyābhisaṃcetanāhetoḥ saṃjñām audārikato duḥkhilataḥ sthūlabhittikato (DhskD 4v3) manasikurute āsaṃjñikaṃ ca śāntataḥ praṇītato niḥsaraṇataḥ / tasya vistareṇa yāvad āsaṃjñikaṃ saṃsthihaty etāvat asaṃjñisamāpattiṃ samāpanna iti vaktavyaṃ / tathā samāpannasya yaḥ kāyasaṃvaro / vistareṇa (DhskD 4v4) yāvat / tatra ca saṃskārān abhinirvartayaty / evaṃ puṇyān saṃskārān abhisaṃskaroty avidyāpratyayān /

katham āniṃjyān saṃskārān abhisaṃskaroty avidyāpratyayān / āha / yathā khalv ihaikatyaḥ ākāśānantyāyatanānāṃ devānām (DhskD 4v5) avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ ākāśānantyāyatanāṃ devānāṃ sabhāgatāyām upapadyeyaṃ / sa taṃ prārthayamānaḥ taddhetos tatsaṃvartanīyaṃ sarvaśo rūpasaṃjnānām atikramāt (DhskD 4v6) pratighasaṃjñānāṃ astaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati / tathā samāpannasya yā cetanā cetitaṃ cetanāmitaṃ cetayitatvaṃ (DhskD 4v7) cetanāgataṃ cittābhisaṃskāro manaskarma ima ucyante āniṃjyāḥ saṃskārāḥ / yad api taddhetos tatpratyayaṃ kāyasya bhedād ākāśānantyāyatanānāṃ devānāṃ sabhāgatāyām upapadyate tatra ca saṃskārān (DhskD 4v8) abhinirvartayaty / evam āniṃjyān saṃskārān abhinirvartayaty avidyāpratyayān / na haivāvekṣāvān bhavati pratibaddhacittaḥ / api tv avidyāyāṃ satyāṃ avidyābhisaṃcetanāhetoḥ sarvaśo rūpasaṃjñānāṃ samatikramād (DhskD 4v9) vistareṇa yāvad ākāśānantyāyatanam upasaṃpadya viharati / tathā samāpannasya yā cetanā vistareṇa ima ucyante āniṃjyāḥ saṃskārā / yad api taddhetos tatpratyayaṃ kāyasya bhedād ākāśānantyāyatanānāṃ (DhskD 4v10) devānāṃ sabhāgatāyām upapadyate / tatra ca saṃskārān abhinirvartayaty / evaṃ āniṃjyān saṃskārān abhinirvartayaty avidyāpratyayān* /

yathākāśānantyāyatanānām evaṃ vijñānānantyāyatanānām ākiṃcanyāyatanānāṃ (DhskD 5r1) naivasaṃjñānāsaṃjñāyatanānām eteṣāṃ pratyekapratyekasaḥ ārūpyā vaktavyā / iti ye te saṃskārā avidyām āgamyāvidyāṃ niśrityāvidyāṃ pratiṣṭhāya utpadyanti samutpadyante jāyanti saṃjāyanti samudāgacchanti (DhskD 5r2) prādurbhavanti ima ucyante avidyāpratyayās saṃskārāḥ //

2. (saṃskārapratyayaṃ vijñānaṃ)

uddānaṃ /

hetuḥ pūrvaṃgamaṃ balaṃ saṃskārāḥ kumbhena /
catuṣkaṃ //
uddānaṃ /
lobhaḥ alobhaḥ atha cakṣuḥ saṃskṛtaṃ kumbhopamena /
dvitīyaṃ catuṣkaṃ //

saṃskārapratyayaṃ (DhskD 5r3) vijñānaṃ katamad / āha / yatha tāval lobhasahajāṃ vedanāṃ pratītya lobhasahajasya vijñānasyābhinirvṛttir bhavati prādurbhāvaś ca dveṣasahajāṃ mohasahajāṃ vedanāṃ pratītya mohasahajasya vijñānasyābhinirvṛttir bhavati (DhskD 5r4) prādurbhāvaḥ / tad ucyate saṃskārapratyayaṃ vijñānaṃ / api khalu cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / tatra cakṣuḥsaṃskṛtaṃ rūpāṇi ca bāhyaṃ pratyayaṃ cakṣurvijñānasya tad ucyate saṃskārapratyayaṃ vijnānaṃ / (DhskD 5r5) śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / tatra manaḥsaṃskṛtaṃ dharmāś ca bāhyaṃ pratyayaṃ manovijñānasya tad ucyate saṃskārapratyayaṃ vijñānaṃ / api khalv evam uktaṃ bhagavatā kumbhopamesmin (DhskD 5r6) vyākaraṇe /

tasya puṇyān saṃskārān abhisaṃskṛtya puṇyopagaṃ bhavati vijñānaṃ / apuṇyān āniṃjyān saṃskārān abhisaṃskṛtyāniṃjyopagaṃ bhavati vijñānaṃ /

katham apuṇyaṃ / āha / yathā khalv ihaikatyo rāgaparyavasthito (DhskD 5r7) dveṣaparyavasthito mohaparyavasthitaḥ kāyena duścaritaṃ carati vācā manasā duścaritaṃ carati / iti ye te akuśalāḥ kāyasaṃskārā vāksaṃskārā manaḥsaṃskārā ima ucyante 'puṇyāḥ (DhskD 5r8) saṃskārāḥ / yad api taddhetos tatpratyayaṃ kāyasya bhedān narakeṣūpapadyate / tatra ca vijñānam abhinirvartayati / evam apuṇyān saṃskārān abhisaṃskṛtyāpuṇyopagaṃ vijñānaṃ bhavati /

yathā narakeṣu tiryakpreteṣu (DhskD 5r9) /

kathaṃ puṇyān abhisaṃskārān abhisaṃskṛtya puṇyopagaṃ bhavati vijñānaṃ / āha / yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacittaḥ / vistareṇa yāvat / tatra ca vijñānam abhinirvartayati / evaṃ (DhskD 5r10) puṇyān saṃskārān abhisaṃskṛtya puṇyopagaṃ bhavati vijñānaṃ /

yathā manuṣyasukhakānām evaṃ yāvat paranirmitavaśavartināṃ brahmakāyikānāṃ viviktaṃ kāmair viviktaṃ tatra ca vijñānam abhinirvartayati / (DhskD 5r11) (about 65-70 akṣaras illegible)

(DhskD 5v1) yāvad bṛhatphalānāṃ sarveṣu pratipratidhyānāni vaktavyāni /

katham āniṃjyān saṃskārān abhisaṃskṛtyāniṃjyopagaṃ bhavati vijñānaṃ / āha / yathā khalv ihaikatya ākāśānantyāyatanānāṃ devānām avekṣāvān bhavati pratibaddhacitto (DhskD 5v2) vistareṇa tatra ca vijñānam abhinirvartayati / evaṃ yāvan naivasaṃjñānāsaṃjñāyatanānām iti yāvad vijñānaṃ saṃskārān āgamya vistaraḥ //


3. (vijñānapratyayam nāmarūpaṃ)

lobhasahajaṃ vijñānam alobhasahajaṃ tathā
nādikaphalgunavādaṃ (DhskD 5v3) svātir ānanda eva ca /
uddānaṃ //

vijñānapratyayaṃ nāmarūpaṃ katarad / āha / yathā tāval lobhasahajaṃ vijñānaṃ pratītya lobhasahajasya kāyakarmavākkarmaṇo 'bhinirvṛttir bhavati prādurbhāvaś ca lobhasahajā (DhskD 5v4) vividhā utpadyante rūpi vikṛtaṃ / ya idaṃ rūpasya tajjā vedanā saṃjñā saṃskārā vijñānam idaṃ nāmasya vijñānapratyayaṃ nāmarūpasya / tad ucyate vijñānapratyayaṃ nāmarūpaṃ /

evaṃ lobhasahajaṃ (DhskD 5v5) mohasahajaṃ viparyayeṇa śuklapakṣeṣv alobhasahajam amohasahajaṃ vaktavyaṃ /

api khalv evam uktaṃ bhagavatā nādikāvavādavyākaraṇe /

priyāṇāṃ nādika jñātīnāṃ vipariṇāmānyathībhāvād (DhskD 5v6) utpadyante śokāḥ paridevā duḥkhadaurmanasyopāyāsāḥ /

ity etac chokasahajaṃ vijñānaṃ pratītya śokasahajasya kāyavākkarmaṇo 'bhinirvṛttir bhavati prādurbhāvaḥ / yad idaṃ rūpasya tajjā (DhskD 5v7) vedanā saṃjñā saṃskārā vijñānaṃ / idaṃ nāmasya vijñānaṃ vijñānasya pratyayaṃ nāmarūpasya / tad ucyate vijñānapratyayaṃ nāmarūpaṃ /

api khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe /

vijnānaṃ (DhskD 5v8) phalguna āhāraṃ yāvad evāyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /

tat katarad vijñānaṃ / āha / yat tad gandharvasya caramaṃ cittaṃ manovijñānaṃ ācitam upacitaṃ pratiṣṭhitam aprahatam aparijñātaṃ (DhskD 5v9) anirodhitam aśāntīkṛtaṃ / yasya vijñānasya samanantaraṃ mātuḥ kukṣau kalalātmabhāvo 'bhisaṃmūrcchati / kalalam ātmabhāvaṃ abhisaṃmūrcchatīti / idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ (DhskD 5v10) vijñānam idaṃ nāmasya vijñānapratyayaṃ nāmarūpasya / tad ucyate vijñānapratyayaṃ nāmarūpaṃ /

asti khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya /

trayāṇāṃ bhikṣavaḥ (DhskD 6r1) sannipātān mātuḥ kukṣau garbhasyāvakrāntir bhavati / katameṣāṃ trayāṇāṃ / iha bhikṣavo mātāpitarau raktau bhavataḥ sannipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito (DhskD 6r2) bhavati / imeṣāṃ bhikṣavas trayāṇāṃ sannipātān mātuḥ kukṣau garbhasyāvakrāntir bhavati /

iti yat tad garbhasya caramaṃ cittaṃ manovijñānaṃ vistareṇa yāvad vijñānapratyayayaṃ (DhskD 6r3) nāmarūpasya / tad ucyate vijñānapratyayaṃ nāmarūpaṃ /

asti khalv evam uktaṃ bhagavatā mahānidānaparyāye vyākaraṇe āyuṣmate ānandāya /

asti pratyayam ānanda nāmarūpaṃ / (DhskD 6r4) pṛṣṭe sati astīty asya vacanīyaṃ / kiṃpratyayaṃ ānanda nāmarūpaṃ / vijñānapratyayam iti syād vacanīyaṃ /

vijñānapratyayaṃ ānanda nāmarūpaṃ / iti mayā yad uktam (DhskD 6r5) idaṃ me tat pratyuktaṃ / vijñānaṃ ced ānanda mātuḥ kukṣau nāvakramiṣyad api nu nāmarūpaṃ kalalatvaṃ hi saṃmurcchiṣyat* / no bhadanta / vijñānaṃ ced ānanda mātuḥ kukṣau nāvakramitvā punar na vyutkramiṣyat* (DhskD 6r6) api nu nāmarūpaṃ imaṃ dhātum āgamiṣyan / no bhadanta / vijñānaṃ ced ānandādāv eva daḥram asya taruṇasya kumārakasya ucchidyeta vinaśyeta na bhaveta api nu nāmarūpaṃ virūḍhiṃ (DhskD 6r7) vaipulyatām āpadyeta / no bhadanta / sarvaśo vā punaḥ sarvaśa ānanda vijñāne asati na nāmarūpaṃ prajñāyeta / no bhadanta / tasmād dhi ānanda etan nidānam eṣa hetuḥ eṣa pratyayo nāmarūpasya (DhskD 6r8) yad uta vijñānaṃ / vijñānapratyayam ānanda nāmarūpam / iti mayā yad uktam idaṃ me tat pratyuktaṃ //


4. (nāmarūpapratyayaṃ vijñānaṃ)

uddānaṃ //

dvayapratyayāt* vijñānaṃ phalgunaḥ svātir eva ca
rāgajaṃ dveṣamohaś ca ānando bhavati + +

(DhskD 6r9) nāmarūpapratyayaṃ vijñānaṃ katarad / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / tatra yac cakṣur yāni ca rūpāṇi idaṃ rūpasya tajjā vedanā saṃjñā saṃskārā vijñānaṃ / idaṃ nāmarūpasya (DhskD 6r10) manasikāraṃ nāmapratyayasya manovijñānasya / tad ucyate nāmarūpapratyayaṃ manovijñānaṃ /

evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ /

manaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / (DhskD 6v1) tatra ye rūpiṇo manovijñeyā dharmā idaṃ rūpasya tajjā vedanā saṃjñā saṃskārāḥ tajjaṃ vijñānaṃ / idaṃ nāmarūpasya tajjaṃ manasikāraṃ nāmapratyayasya manovijñānasya / tad ucyate nāmarūpapratyayaṃ manovijñānam /
api
(DhskD 6v2) khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe / vijñānaṃ phalgunāhāraṃ yāvad evāyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /

tat katarad vijñānaṃ / āha / yat tad gandharvasya caramaṃ cittaṃ vistareṇa yāvad (DhskD 6v3) yasya gandharvasya samanantaraṃ mātuḥ kukṣau kalalam ātmabhāvaṃ saṃmūrcchati / kalalam ātmabhāvaṃ saṃmūrcchatīti / idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ idaṃ nāmasya / ity etad ayoniśomanasikārasahajaṃ (DhskD 6v4) nāmarūpaṃ pratītya mātuḥ kukṣau vijñānasyābhinirvṛttir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ vijñānaṃ /

api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya /

trayāṇāṃ bhikṣavaḥ sannipātān (DhskD 6v5) mātuḥ kukṣau garbhasyāvakrāntir bhavati / vistareṇa yāvad / ity evam ayoniśomanasikāreṇa sahajaṃ nāmarūpaṃ pratītya mātuḥ kukṣau vijñānasyāvakrāntir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ (DhskD 6v6) vinjñānaṃ /

api khalv evam uktaṃ bhagavatā mahānidānaparyāye /

vistareṇa yāvad / vijñānaṃ ced ānanda nāmarūpapratiṣṭhāṃ na labheta tathāpratiṣṭhite vijñāne anatirūḍhe + + + + + (DhskD 6v7) bhavasamudayasamutthāpakaṃ jātijarāmaraṇam abhinirvarteta / no bhadanta / sarvaśo vā punar ānanda nāmarūpe asati api nu vijñānaṃ prajñāyeta / no bhadanta / tasmād ānanda (DhskD 6v8) etan nidānaṃ vistareṇa yathā pūrvoktaṃ /


5. (nāmarūpapratyayaṃ ṣaḍāyatanam)

uddānaṃ /

śītam uṣṇaṃ ca bhojya ca pānam udvartanaṃ tathā
śītodikā puṣkariṇī svātir eva ca rāgajaṃ
dveṣajaṃ caiva mohajaṃ bhavati paścimaṃ //

(DhskD 6v9) nāmarūpapratyayaṃ ṣaḍāyatanaṃ katarad / āha / yathā khalv ihaikatyaḥ śītapracurād uṣṇaṃ gacchati / tasya tata utpadyante uṣṇasahajāni mahābhūtāni / tatra yāni ca uṣṇasahajāni (DhskD 6v10) mahābhūtāni idaṃ rūpasya tajjā vedanā saṃjñā saṃskārā vijñānaṃ idaṃ nāmasya / ity etac chītasahajaṃ nāmarūpaṃ pratītya cakṣurindriyasyopacayo bhavati /

(DhskD 7r1) evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'pi tatra upacīyate / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam / iti eṣa uṣṇapracurāc chītaṃ /

yathā khalv ihaikatyo jighatsādaurbalyaparītaḥ śuci prāṇītaṃ khādanīyaṃ bhojanīyam khādayati / tasya (DhskD 7r2) tata utpadyante bhojanasahajāni mahābhūtāni / tatra yac ca bhojanaṃ yāni ca bhojanasahajāni mahābhūtāni idaṃ rūpasya tajjā vedanā / vistareṇa yathā pūrvoktaṃ /

yathā khalv ihaikatyas tṛṣitaḥ klāntaḥ pipāsitaḥ (DhskD 7r3) śuci śītalaṃ pānīyaṃ pibati / tasya tata utpadyante pānasahajāni mahābhūtāni / vistaraḥ /

yathā khalv ihaikatyaḥ utsadanaparimardanasaṃvāhanāyogam anuyukto viharati / tasya tata utpadyante utsadanaparimardanasaṃvāhanasahajāni (DhskD 7r4) mahābhūtāni / tatra yac ca utsadanaṃ parimardanasaṃvāhanaṃ yāni ca utsadanaparimardanasaṃvāhanasahajāni mahābhūtāni idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam (DhskD 7r5) idaṃ nāmasya / vistaraḥ /

yathā khalv ihaikatyo grīṣmābhitapto grīṣmaparītas tṛṣitaḥ klāntaḥ pipāsitaḥ vātātapaparidyūnaḥ śītodikāṃ puṣkariṇīm avagāhayet* / tasya tata utpadyante (DhskD 7r6) śītasahajāni mahābhūtāni / tatra ca yac ca śītaṃ yāni ca śītasahajāni mahābhūtāni {/} tasya tajjā vedanā / vistaraḥ /

api khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe /

vijñānaṃ phalguna (DhskD 7r7) āhāraṃ yāvad āyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /

yat tat katarad vijñānaṃ / vistareṇa yāvat* / yasya vijñānasya samanantaraṃ mātuḥ kukṣau kalalam ātmabhāvam abhisaṃmūrcchati / (DhskD 7r8) kalalaṃ ātmabhāvaṃ saṃmūrcchatīti / idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam idaṃ nāmasya / ity etad ayoniśomanasikārasahajaṃ nāmarūpaṃ pratītya mātuḥ kukṣau ṣaṇṇām indriyāṇām (DhskD 7r9) abhinirvṛttir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /
api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya /

trayāṇām bhikṣavaḥ saṃnipātān mātuḥ kukṣau garbhasyāvakrāntir (DhskD 7r10) bhavati / vistareṇa yāvan / mātuḥ kukṣau ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate ṣaḍāyatanapratyayaṃ nāmarūpam iti /

yathā khalv ihaikatyo + + + gaparyavasthito (DhskD 7v1) dveṣaparyavasthito mohaparyavasthitaḥ kāyena duścaritaṃ carati / vācā manasā duścaritaṃ carati / kāyena vācā duścaritaṃ carati / idaṃ rūpasya / manasā duścaritam idaṃ nāmasyety / etad akuśalaṃ nāmarūpaṃ (DhskD 7v2) pratītya duḥkhodayaṃ duḥkhavipākaṃ kāyasya bhedān narakeṣūpapadyate / tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanaṃ /

yathā narakeṣu tiryakpreteṣu (DhskD 7v3) /

yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ manuṣyasukhakānāṃ sabhāgatāyām upapadyeyaṃ / sa taṃ prārthayamāno / vistareṇa yāvat kāyena vācā (DhskD 7v4) manasā sucaritaṃ caratīti / idaṃ rūpasya / manasā sucaritaṃ caratīti / idaṃ nāmasyety / etat kuśalaṃ nāmarūpaṃ pratītya sukhodayaṃ sukhavipākaṃ kāyasya bhedān manuṣyasukhakānāṃ sabhāgatāyā(5)m upapadyate (DhskD 7v5) / tatra ca ṣaṇṇām indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /

yathā manuṣyasukhakānām evaṃ yāvat paranirmitavaśavartināṃ /

yathā khalv (DhskD 7v6) ihaikatyo brahmakāyikānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / vistareṇa yāvat / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvaviśuddhiḥ idaṃ rūpasya tajjā vedanā (DhskD 7v7) vistareṇa yāvad vijñānaṃ idaṃ nāmasya / ity etat kuśalaṃ nāmarūpaṃ pratītya sukhodayaṃ sukhavipākaṃ kāyasya bhedād brahmakāyikānāṃ devānāṃ sabhāgatāyām upapadyate / tatra ca ṣaṇṇāṃ (DhskD 7v8) indriyāṇām abhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaṃ ṣaḍāyatanam iti /

yathā brahmakāyikānām evaṃ yāvad asaṃjñisatvasaṃgṛhītānāṃ bṛhatphalānāṃ / iti yat tat ṣaḍāyatanaṃ (DhskD 7v9) nāmarūpam āgamya ca nāmarūpaṃ niśritya nāmarūpaṃ pratiṣṭhāya utpadyate samutpadyate jāyate saṃjāyate nirvartayaty abhinirvartayati samudāgacchati prādurbhavati idaṃ ucyate nāmarūpapratyayaṃ (DhskD 7v10) ṣaḍāyatanaṃ //


6. (nāmarūpapratyayaḥ sparśaḥ)

nāmarūpapratyayaḥ sparśaḥ kataraḥ /

// uddānaṃ

+ + yapratyayāc ca sparśa phalgunaḥ svātir eva ca
rāgajaṃ dveṣajaṃ mohajam ānandena paṃcikāha /

(DhskD 8r1) cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātaḥ sparśaḥ / tatra yac cakṣur yāni ca rūpāṇi idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ / idaṃ nāmasya tajjaṃ manasikāraṃ nāmapratyayaṃ cakṣuḥsaṃsparśasya (DhskD 8r2) / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trāyāṇāṃ sannipātaḥ sparśaḥ / tatra ye rūpiṇo manovijñeyā dharmā idaṃ rūpasya (DhskD 8r3) tajjā vedanā saṃjñā saṃskārā vijñānaṃ / idaṃ nāmasya tajjaṃ manasikāraṃ nāmapratyayam manaḥsaṃsparśasya / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

api khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe /

vijñānaṃ phalgunāhāraṃ (DhskD 8r4) yāvad evāyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /

tat katarad vijñānam / āha / yat tad gandharvasya caramaṃ cittaṃ manovijñānaṃ / vistareṇa yāvat / kalalam ātmabhāvam abhisaṃmūrcchatīti / idaṃ rūpasya (DhskD 8r5) tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ idaṃ nāmasya / ity etad ayoniśomanasikārasahitaṃ nāmarūpaṃ pratītya mātuḥ kukṣau sparśasyābhinirvṛttir bhavati prādurbhāvaḥ / tad ucyate nāmarūpapratyayaḥ (DhskD 8r6) sparśaḥ /

api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya /

trayāṇāṃ bhikṣavaḥ sannipātān mātuḥ kukṣau garbhasyāvakrāntir bhavati / vistareṇa yāvad / ayoniśomanasikārasahajaṃ (DhskD 8r7) nāmarūpaṃ pratītya mātuḥ kukṣau garbhasyāvakrāntir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

yathā khalv ihaikatyo rāgaparyavasthito dveṣaparyavasthito mohaparyavasthitaḥ (DhskD 8r8) kāyena duścaritaṃ carati / vācā manasā duścaritaṃ carati idaṃ rūpasya / manasā duścaritaṃ caratīti idaṃ nāmasya / ity etad akuśalaṃ nāmarūpaṃ pratītya duḥkhodayaṃ duḥkhavipākaṃ kāyasya bhedān narakeṣūpapadyate / (DhskD 8r9) tatra ca sparśam abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśa iti /

yathā narakeṣv evaṃ tiryakpreteṣu /

yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacitto / vistareṇa (DhskD 8r10) yāvat / kāyena vācā sucaritaṃ caratīti idaṃ rūpasya / manasā sucaritaṃ caratīti idaṃ rūpasya / manasā sucaritaṃ caratīti idaṃ nāmasyety / etat kuśalaṃ nāmarūpaṃ pratītya vistareṇa (DhskD 8v1) yāvat / tatra ca sparśam abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśa iti /

yathā manuṣyasukhakeṣv evaṃ yāvat paranirmitavaśavartiṣu /

yathā khalv ihaikatyo brahmakāyikānāṃ devānām avekṣāvān bhavati pratibaddhacitto / (DhskD 8v2) yāvat / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvapariśuddhir idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānam idaṃ nāmasya / ity etat kuśalaṃ nāmarūpam pratītya vistareṇa yāvat / tatra ca sparśam (DhskD 8v3) abhinirvartayati / tad ucyate nāmarūpapratyayaḥ sparśaḥ /

yathā brahmakāyikānāṃ evaṃ yāvad asaṃjñisatvasaṃgṛhītānāṃ bṛhatphalānāṃ /

api khalv evam uktaṃ bhagavatā mahānidānaparyāyesmin vyākaraṇe āyuṣmate (DhskD 8v4) ānandāya /

asti pratyayam ānanda sparśa iti / vistareṇa yāvat* / yeṣām ānandākārāṇāṃ yeṣām uddeśānāṃ sati nāmakāyasya prajñaptir bhavati teṣām ākārāṇāṃ teṣām uddeśānām asaty api (DhskD 8v5) nu adhivacanasaṃsparśaḥ prajñāyeta / no bhadanta / yeṣām ānandākārāṇāṃ yeṣām uddeśānāṃ sati rūpakāyasya prajñaptir bhavati teṣām ākārāṇāṃ teṣām uddeśānāṃ asaty api nu pratighasaṃsparśaḥ prajñāyeta / (DhskD 8v6) no bhadanta / sarvaśo vā punar ānanda nāmakāyarūpakāyānām asati api nu sparśo vā prajñāyeta sparśaprajñaptir vā / no bhadanta / tasmād dhy ānandaitan nidānaṃ vistareṇa yāvad / idaṃ mayā yad (DhskD 8v7) uktam idaṃ me tat pratyuktaṃ /


7. (ṣaḍāyatanapratyayaḥ sparśaḥ)

trayāṇāṃ sannipātāc cakṣur ādhyātmikaṃ tathā
cakṣuṣṭo rūpataś caivaṃ na cakṣuṣṭo na rūpataḥ //

ṣaḍāyatanapratyayaḥ sparśaḥ katama / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / (DhskD 8v8) trayāṇāṃ saṃnipātaḥ sparśaḥ /

evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt sparśas / tad ucyate ṣaḍāyatanapratyayaḥ sparśa iti /

api khalu (DhskD 8v9) cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ / tatra cakṣur ādhyātmikam āyatanaṃ rūpaṃ ca bāhyaṃ pratyayaṃ cakṣuḥsaṃsparśasya / tad ucyate ṣaḍāyatanapratyayaḥ sparśa iti /

evaṃ (DhskD 8v10) śrotraṃ ghrāṇaṃ jihvā kāyo /

manaḥ pratītya dharmāṃś cotpadyate manovijñāna/ (trayāṇāṃ saṃni)pātāt sparśaḥ / tatra mana ādhyātmikam āyatanaṃ dharmāś ca bāhyaṃ pratyayaṃ manaḥsaṃsparśasya / tad ucyate ṣaḍāyata)napratyayaḥ (DhskD 9r1) sparśa iti /

api khalu cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ / cakṣuṣṭo rūpataś ca cakṣurvijñānataḥ /

evaṃ śrotraghrāṇajihvākāyamano vaktavyam /

api khalu cakṣuḥ pratītya (DhskD 9r2) rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ / tatra sacakṣu + + + + rūpāṇi na cakṣurvijñānaṃ / yā tv eṣā trayāṇāṃ dharmāṇāṃ saṃgati sannikarṣaḥ sannipātaḥ saṃsparśaḥ /

evaṃ śrotraghrāṇajihvākāyamano (DhskD 9r3) vaktavyaṃ /

manaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / yā tv eṣā trayāṇāṃ dharmāṇāṃ saṃgatiḥ sannikarṣaḥ samavāyaḥ saṃsparśaḥ tad ucyate ṣaḍāyatanapratyayaḥ sparśa / iti sparśaḥ ṣaḍāyatanam (DhskD 9r4) āgamya ṣaḍāyatanaṃ niśritya ṣaḍāyatanaṃ pratiṣṭhāya utpadyate samutpadyate jāyate saṃjāyate nirvartayaty abhinirvartayati samudāgacchati prādurbhavati / ayam ucyate ṣaḍāyatanapratyayaḥ (DhskD 9r5) sparśa iti /

8. (sparśapratyayā vedanā)

trayāṇāṃ sannipātāj jāyate yā hi vedanā
sukhavedanīyaḥ sparśaḥ ghoṣilānanda eva ca //
uddānaṃ //

sparśapratyayā vedanā katamā / āha / cakṣuḥ pratītya rūpāṇi cotpadyate (DhskD 9r6) cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ / sparśapratyayā vedanā /

evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ / sparśapratyayā vedanā / (DhskD 9r7)

api khalu cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātāt* sparśaḥ sukhavedanīyo duḥkhavedanīyo 'duḥkhāsukhavedanīyaḥ / tat khalu sukhavedanīyaṃ sparśaṃ pratītyotpadyate (DhskD 9r8) sukhā vedanāsukhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate aduḥkhāsukhā (DhskD 9r9) vedanā / tad ucyate sparśapratyayā vedanā /

api khalv evam uktam āyuṣmatā ānandena ghoṣilasya gṛhapater /

anyo ca gṛhapate cakṣurdhātur anyo rūpadhātur anyaś cakṣurvijñānadhātuḥ / sukhavedanīyaṃ gṛhapate (DhskD 9r10) dvayaṃ pratītya vijñānasyotpādo bhavati / trayāṇāṃ sannipātāt* sparśaḥ / tat khalu sukhavedanīyaṃ sparśaṃ pratītyotpadyate sukhā vedanā / anya eva yāvad / duḥkhavedanīyaṃ gṛhapate dvayaṃ pratītya (DhskD 9v1) vijñānasyotpādo bhavati / trayāṇāṃ sannipātāt* sparśaḥ duḥkhavedanīyaḥ / tat khalu duḥkhavedanīyaṃ sparśaṃ pratītyotpadyate duḥkhā vedanā / anya eva yāvad / aduḥkhāsukhavedanīyaṃ gṛhapate dvayaṃ pratītya vijñānasyotpādo (DhskD 9v2) bhavati / trayāṇāṃ sannipātaḥ sparśaḥ aduḥkhāsukhavedanīyaḥ / tat khalv aduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate aduḥkhāsukhā vedanā /

anya eva gṛhapate śrotraghrāṇajihvākāyamanodhātur anyo dharmadhātur (DhskD 9v3) anyo manovijñānadhātuḥ / sukhavedanīyaṃ gṛhapate dvayaṃ pratītya vistareṇa yathā pūrvoktaṃ / tad ucyate sparśapratyayā vedanā /

api khalv evam uktaṃ bhagavatā mahānidānaparyāyesmin vyākaraṇe āyuṣmate ānandāya / (DhskD 9v4)

asti pratyayam ānanda vedanā vistareṇa yāvac / cakṣuḥsaṃsparśaś ced ānanda nābhaviṣyad api nu cakṣuḥsaṃsparśapratyayam adhyātmam utpadyeta sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā / no bhadanta /

evaṃ śrotraghrāṇajihvākāyamahaḥsaṃsparśaḥ (DhskD 9v5) ced ānanda nābhaviṣyad api nu manaḥsaṃsparśapratyayam adhyātmaṃ utpadyeta veditaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā / no bhadanta / sarvaśo vā ānanda sparśe asati (DhskD 9v6) vedanā prajñāyeta / no bhadanta / tasmād dhy ānandaitan nidānaṃ vistareṇa yāvad / idaṃ mayā yad uktam idaṃ tat pratyuktaṃ //


9. (vedanāpratyayā tṛṣṇā)

uddānaṃ //

cakṣuḥ pratītyāsvādaṃ dvau skandhau āyatanau
guhyenāparadvayaṃ mahānāmā (DhskD 9v7) licchaviś caiva
nidānaṃ pūrṇamāsikaṃ //

vedanāpratyayā tṛṣṇā katamā / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / trayāṇāṃ sannipātaḥ sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā (DhskD 9v8) tṛṣṇā /

evaṃ śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / trayāṇāṃ sannipātāt sparśaḥ / sparśapratyayā vedanā / vedanāpratyayā tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalu cakṣurāsvādaṃ (DhskD 9v9) vedayitaṃ pratītya bhūyo bhūyaś cakṣuṣi apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyaś cakṣuṣi utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā /

evaṃ śrotraghrāṇajihvākāyamanaḥāsvādaṃ (DhskD 9v10) vedayitavyṃ pratītya bhūyo bhūyo manasi apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyo manasy utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ vā tṛṣṇā / tad ucyate (DhskD 10r1) vedanāpratyayā tṛṣnā /

api khalv evam uktaṃ bhagavatā paṃcopādānaskandhike vyākaraṇe /

rūpasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo rūpe āsvādas tam anvabhotsyaṃ yāvad rūpe āsvādaḥ prajñayā me sudṛṣṭa / ity etad rūpāsvādaṃ (DhskD 10r2) vedayitaṃ pratītya bhūyo bhūyo rūpe apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyo rūpe utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

evaṃ vedanāyāḥ (DhskD 10r3) saṃjñāyāḥ saṃskārāṇāṃ

vijñānasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo vijñāne āsvādas tam anvabhotsyaṃ yāvad vijñāne āsvādaḥ prajñayā me sudṛṣṭa / ity etad vijñānāsvādaṃ vedayitaṃ pratītya bhūyo bhūyo vijñāne apratikūlatā (DhskD 10r4) saṃtiṣṭhate / apratikūle sati bhūyo bhūyo vijñāne utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānaṃ tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā paṃcopādānaskandhike vyākaraṇe / (DhskD 10r5)

rūpe ced bhikṣava āsvādo na bhaven neme satvā rūpe saṃrajyeran* / yasmāt tu bhikṣavo 'sti rūpe āsvādaḥ teneme satvā rūpe saṃrajyante / ity etad rūpāsvādaṃ vedayitam pratītya bhūyo vistareṇa yāvad utpadyate tṛṣṇā /

(DhskD 10r6) vedanāyāṃ saṃjñāyāṃ saṃskāreṣu

vijñāne ced bhikṣavaḥ āsvādo na bhaven neme satvā vijñāne saṃrajyeran* / yasmāt tu bhikṣavo 'sti vijñāne āsvādas tasmād ime satvā vijñāne saṃrajyante / ity etad vijñānāsvādavedayitaṃ pratītya bhūyo (DhskD 10r7) bhūyo vistareṇa yāvad utpadyate tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā ṣaḍāyatanike vyākaraṇe /

cakṣuṣo 'haṃ bhikṣava āsvādaparyeṣaṇām acārṣaṃ / yaś cakṣuṣi āsvādas tam anvabhotsyan / yāvāṃś cakṣuṣy āsvādaḥ (DhskD 10r8) prajñayā me sa sudṛṣṭaḥ / ity etac cakṣuṣa āsvādaṃ vedayitaṃ pratītya bhūyo vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

evaṃ śrotraghrāṇajihvākāyamanaso 'haṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣaṃ / yo (DhskD 10r9) manasy āsvādas taṃ anvabhotsyaṃ yāvan manasy āsvādaḥ prajñayā me sa sudṛṣṭa / ity etan manasa āsvādavedayitaṃ pratītya bhūyo vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā ṣaḍāyantike (DhskD 10r10) vyākaraṇe /

cakṣuṣi bhikṣava āsvādaś cen na bhaven neme satvāś cakṣuṣi saṃrajyeran* / yasmād bhikṣavaḥ asti cakṣuṣv āsvādas tasmād ime satvāś cakṣuṣi saṃrajyante / ity etac cakṣurāsvādaṃ vedayitaṃ vistareṇa pratītya yāvat tṛṣṇā / tad ucyate (DhskD 10v1) vedanāpratyayā tṛṣṇā /

evaṃ śrotraghrāṇajihvāyāṃ kāyemanasi ced bhikṣavaḥ āsvādo na bhaven neme satvā manasi saṃrajyeran* / yasmāt tu bhikṣavo 'sti manasy āsvādas tasmād ime satvā manasi saṃrajyante / ity etan manasa āsvādavedayitaṃ (DhskD 10v2) pratītya bhūyo bhūyo manasy apratikūlatā saṃtiṣṭhate / vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā ṣaḍāyatanike vyākaraṇe /

rūpasyāhaṃ bhikṣavaḥ āsvādaparyeṣaṇām acārṣam* / (DhskD 10v3) yo rūpe āsvādas tam anvabhotsyaṃ yāvad rūpe āsvādaḥ prajñayā me sa sudṛṣṭaḥ / ity etad rūpāsvādavedayitaṃ pratītya yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

evaṃ śabdagandharasasparśadharmāṇām ahaṃ bhikṣava āsvādaparyeṣaṇām (DhskD 10v4) acārṣaṃ / yo dharme āsvādas taṃ anvabhotsyaṃ / yāvān dharmeṣv āsvādaḥ prajñayā me sa sudṛṣṭaḥ / ity etad dharmāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā (DhskD 10v5) ṣaḍāyatanike vyākaraṇe /

rūpe ced bhikṣava āsvādo na bhaven neme satvā rūpe saṃrajyeran / yasmāt tu bhikṣavo 'sti rūpe āsvādas tasmād ime satvā rūpe saṃrajyante / ity etad rūpāsvādavedayitaṃ pratītya vistareṇa yāvat (DhskD 10v6) tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

evaṃ śabde gandhe rase spraṣṭavye dharme ced bhikṣava āsvādo na bhaven neme satvā dharme saṃrajyeran* / tasmāt tu bhikṣavo 'sti dharmeṣv āsvādas / teneme satvā dharme saṃrajyante / ity etad (DhskD 10v7) dharmāsvādaṃ pratītya vedayitaṃ vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā //

api khalv evam uktaṃ bhagavatā mahānāmānaṃ licchavim āgamya /

rūpaṃ cen mahānāmann ekāntaduḥkhaṃ bhaven na sukhaṃ na sukhānugataṃ (DhskD 10v8) na sukhasaumanasyaparītam avakrāntam eva sukhena hetur api mahānāman na prajñāyeta satvānāṃ rūpe saṃrāgāya na ceme satvā rūpe saṃrajyeran* / yasmāt tu mahānāman rūpaṃ naikāntaduḥkhaṃ sukhaṃ (DhskD 10v9) sukhānugataṃ sukhasaumanasyaparītam avakrāntam eva sukhena tasmād ime satvā rūpe saṃrajyante saṃraktāḥ saṃyujyante saṃyuktāḥ saṃkliṣyante / ity etad rūpāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate (DhskD 10v10) vedanāpratyayā tṛṣṇā /

vedanā saṃjñā saṃskārā vijñānaṃ cen mahānāmann ekāntaduḥkhaṃ bhaven na sukhaṃ na sukhānugataṃ na sukhasaumanasyaparītam avakrāntaṃ caiva sukhena hetur api mahānāman na prajñāyeta sattvānāṃ (DhskD 11r1) vijñāne saṃrāgāya na ceme satvā vijñāne saṃrajyeran* / yasmāt tu mahānāman vijñānaṃ naikāntaduḥkhaṃ sukhaṃ sukhānugataṃ sukhasaumanasyaparītaṃ anavakrāntam eva sukhena tasmād ime satvā vijñāne saṃrajyante saṃraktāḥ saṃyujyante (DhskD 11r2) saṃyuktāḥ saṃkliṣyante / ity etad vijñānāsvādavedayitaṃ pratītya vistareṇa yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā paurṇamāsike vyākaraṇe /

yad bhikṣavo rūpaṃ pratītyotpadyate (DhskD 11r3) sukham utpadyate saumanasyam ayaṃ rūpe āsvādaḥ / ity etad rūpāsvādavedayitaṃ pratītya yāvat tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

yad bhikṣavo vedanāsaṃjñāsaṃskārān yad vijñānaṃ pratītyotpadyate sukham utpadyate saumanasyam (DhskD 11r4) ayaṃ vijñāne āsvāda / ity etad vijñānāsvādavedayitaṃ pratītya bhūyo bhūyo vijñāne apratikūlatā saṃtiṣṭhate / apratikūle sati bhūyo bhūyo vijñāne utpadyate rāgaḥ saṃrāgaḥ ālayo niyantir adhyavasānam* (DhskD 11r5) tṛṣṇā / tad ucyate vedanāpratyayā tṛṣṇā /

api khalv evam uktaṃ bhagavatā mahānidānaparyāye āyuṣmaty ānande /

tatrānanda yā ca bhavatṛṣṇā yā ca vibhavatṛṣṇā itīme dve tṛṣṇādvayena vedanāsamavasaraṇe (DhskD 11r6) bhavataḥ / tad ucyate vedanāpratyayā tṛṣṇā //


10. (tṛṣṇāpratyayam upādānam)

uddānaṃ //

tatprathamābhinipātaḥ kāmaiś cāvekṣāvāṃs tathā
dṛṣṭir vicikitsā upādānaṃ vibhāgo nandam eva ca //

tṛṣṇāpratyayam upādānaṃ katamad / āha / yat prathamābhinipātaṃ (DhskD 11r7) tṛṣṇāvaipulyam upādānaṃ yathā katham iti /

yathā khalv ihaikatyaḥ kāmeṣv avekṣāvān bhavati pratibaddhacittaḥ kāmarāgaparyavasthānaṃ utpādayati / sa tasmāt paryavasthānād anyaṃ paryavasthānam utpādayati (DhskD 11r8) adhimātrād adhimātrataraṃ tīvrāt tīvrataraṃ pūrṇāt pūritataraṃ / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānaṃ tad ucyante tṛṣṇāpratyayaṃ upādānaṃ /

yathā khalv ihaikatyo rūpeṣv ārūpyeṣv avekṣāvān bhavati pratibaddhacitta (DhskD 11r9) ārūpyarāgaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataraṃ / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānam* / (DhskD 11r10) tad ucyate tṛṣṇāpratyayam upādānaṃ /

asti khalv evam uktaṃ bhagavatā pātaleyavyākaraṇe /

deśitā vo bhikṣavo mayā dharmāḥ skandhānāṃ pravicayāya / yad uta catvāri smṛtyupasthānāni catvāri samyakpradhānāni (DhskD 11v1) catvāra ṛddhipādāḥ paṃcendriyāṇi paṃca balāni sapta bodhyaṃgāny āryāṣṭāṃgo mārga / evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya /

atha ca punar ihaikatyā mohapuruṣā na tīvracchandā viharanti na tīvrasnehā na tīvrapremāṇo (DhskD 11v2) na tīvrapramādās / te dhandham evānuttaryaṃ spṛśanti yad utāsravāṇāṃ kṣayāya / evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya /

atha ca punar ihaikatyāḥ kulaputrāḥ atīvatīvracchandā viharanti atīvatīvrasnehā (DhskD 11v3) atīvatīvrapremāṇo 'tīvatīvrapramādās / te kṣipram evānuttaryaṃ spṛśanti yad utāsravāṇāṃ kṣayāya / evaṃ deśiteṣu vo bhikṣavo mayā dharmeṣu skandhānāṃ pravicayāya /

atha ca punar ihaikatyo rūpam ātmataḥ (DhskD 11v4) samanupaśyati / yā sā samanupaśyanā saṃskārās te / te punaḥ saṃskārāḥ kinnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhavāḥ / avidyāsaṃsparśajaṃ bhikṣavo vedayitaṃ pratītya tṛṣṇotpannā / tatas te saṃskārās / tṛṣṇā punar bhikṣavaḥ (DhskD 11v5) kinnidānā kiṃsamudayā kiṃjātīyā kiṃprabhavā / tṛṣṇā bhikṣavo vedanānidānā vedanāsamudayā vedanājātīyā vedanāprabhavā / vedanā punar bhikṣavaḥ kinnidānā kiṃsamudayā kiṃjātīyā kiṃprabhavā / vedanā bhikṣavaḥ (DhskD 11v6) sparśanidānā sparśasamudayā sparśajātīyā sparśaprabhavā / sparśaḥ kinnidānaḥ kiṃsamudayaḥ kiṃjātīyaḥ kiṃprabhavaḥ / sparśo bhikṣavaḥ ṣaḍāyatananidānaḥ ṣaḍāyatanasamudayaḥ ṣaḍāyatanajātīyaḥ (DhskD 11v7) ṣaḍāyatanaprabhavaḥ / tatra bhikṣavaḥ ṣaḍāyatanam anityaṃ saṃskṛtaṃ cetitaṃ pratītyasamutpannaṃ / so 'pi sparśaḥ sāpi vedanā sāpi tṛṣṇā sāpi samanupaśyanā anityā saṃskṛtā cetitā pratītyasamutpannā / (DhskD 11v8)

sa rūpam ātmeti samanupaśyatīti satkāyadṛṣṭiparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataraṃ (DhskD 11v9) / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

na haiva rūpam ātmeti samanupaśyaty api tu rūpavantam ātmānaṃ samanupaśyati / na haiva rūpavantam ātmānaṃ saṃanupaśyaty api (DhskD 11v10) tu rūpam ātmīyaṃ samanupaśyati / na haiva rūpam ātmīyaṃ samanupaśyaty api tu rūpe ātmānaṃ samanupaśyati /

na haiva rūpe ātmānaṃ samanupaśyaty api tu vedanām ātmataḥ samanupaśyati / na haiva vedanām ātmataḥ (DhskD 12r1) saṃanupaśyaty api tu vedanāvantam ātmānaṃ samanupaśyati / na haiva vedanāvantaṃ ātmānaṃ samanupaśyaty api tu vedanām ātmīyāṃ samanupaśyati / na haiva vedanām ātmīyāṃ samanupaśyaty api tu vedanāyām ātmānaṃ samanupaśyati /

(DhskD 12r2) na haiva vedanāyām ātmānaṃ samanupaśyaty api tu saṃjñām ātmataḥ samanupaśyati / na haiva saṃjñām ātmataḥ samanupaśyaty api tu saṃjñāvantam ātmānaṃ samanupaśyati / na haiva saṃjñāvantam ātmānaṃ samanupaśyaty api tu saṃjñām ātmīyāṃ (DhskD 12r3) samanupaśyati / na haiva saṃjñām ātmīyāṃ samanupaśyaty api tu saṃjñāyām ātmānaṃ samanupaśyati /

na haiva saṃjñāyām ātmānaṃ samanupaśyaty api tu saṃskārān ātmataḥ samanupaśyati / na haiva saṃskārān ātmataḥ (DhskD 12r4) samanupaśyaty api tu saṃskāravantam ātmānaṃ samanupaśyati / vistaraḥ /

vijñānam ātmataḥ samanupaśyati / na haiva vijñānam ātmataḥ samanupaśyaty api tu vijñānavantam ātmānaṃ samanupaśyati / na haiva vijñānavantam ātmānaṃ (DhskD 12r5) samanupaśyati api tu vijñānam ātmīyaṃ samanupaśyati / na haiva vijñānam ātmīyaṃ samanupaśyaty api tu vijñāne ātmānaṃ samanupaśyati /

na haiva vijñāne ātmānaṃ samanupaśyaty api tu kāṃkṣī bhavati vicikitsī / na haiva kāṃkṣī bhavati vicikitsī api (DhskD 12r6) tu bhavadṛṣṭir bhavati vibhavadṛṣṭiḥ / na haiva bhavadṛṣṭir bhavati vibhavadṛṣṭiḥ api tv astīti vācādhigataṃ bhavaty / ayam aham asmīti samanupaśyati / yo 'sāv asmīty adhigamo 'yam aham asmīty adhigamo / yāsāv asmīti samanupaśyanā (DhskD 12r7) saṃskārās te / te punaḥ saṃskārāḥ kiṃnidānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhavā / vistareṇa yāvat /

tatra bhikṣavaḥ ṣaḍāyatanam anityaṃ saṃskṛtaṃ cetitaṃ pratītyasamutpannaṃ / so 'pi sparśaḥ sāpi vedanā sāpi tṛṣṇā (DhskD 12r8) te 'pi saṃskārāḥ sāpi samanupaśyanā anityā saṃskṛtā cetitā pratītyasamutpannā asmīty adhigatā bhavaty / ayam aham asmīti saṃanupaśyati / satkāyadṛṣṭiparyavasthānaṃ utpādayati / sa tasmāt paryavasthānād anyat (DhskD 12r9) paryavasthānam utpādayati adhimātrād adhimātrataraṃ tīvrāt tīvrataraṃ paripūrṇāt paripūrṇataraṃ / iti pūrvakaṃ paryavasthānaṃ trṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

api khalu śāśvato lokaḥ (DhskD 12r10) antagrāhadṛṣṭiparyavasthānam utpādayaty adhimātrād adhimātrataraṃ yāvat paripūrṇāt paripūrṇataram / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

aśāśvato (DhskD 12v1) lokaḥ / śāśvataś cāśāśvataś ca / naiva śāśvato nāśāśvataḥ / antavān lokaḥ / anantavān lokaḥ / antavāṃś cānantavāṃś ca / naivāntavān anantavāṃś ca / sa jīvas tac charīraṃ / anyo jīvo 'nyac charīraṃ bhavati / tathāgataḥ paraṃ maraṇān na bhavati / tathāgataḥ (DhskD 12v2) paraṃ maraṇād bhavati ca na bhavati ca / naiva bhavati na na bhavati paraṃ maraṇād / antagrāhadṛṣṭiparyavasthānam utpādayati / sa tasmāt paryavasthānād yāvat paripūrṇāt paripūrṇataraṃ / iti pūrvakaṃ paryavasthānaṃ tṛṣṇā paścimakam (DhskD 12v3) upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

api khalu na bhagavāṃs tathāgato 'rhan samyaksaṃbuddho na vidyācaraṇasaṃpanno na sugato lokavid anuttaraḥ puruṣadaṃyasārathi śāstā devamanuṣyāṇāṃ buddho bhagavāṃ mithyā dṛṣṭiparyavasthānaṃ (DhskD 12v4) utpādayati / sa tasmāt paryavasthānād vistareṇa paripūrṇāt paripūrṇataraṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

na svākhyāto bhagavato dharmo na sāṃdṛṣṭiko na nirjvaraḥ nākālikaḥ naupanāyiko naihipaśyakaḥ (DhskD 12v5) na pratyātmavedanīyo vijñair /
na supratipanno bhagavataḥ śrāvakasaṃgho na ṛjupratipanno na nyāyapratipanno na sāmīcīpratipanno nānudharmacārī /

na duḥkhaṃ / na samudayo / na nirodho / na mārgo /

na sarvasaṃskārā (DhskD 12v6) anityā / na sarvadharmā anātmāno / na śāntaṃ nirvāṇam / iti mithyādṛṣṭiparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvad / iti pūrvakaṃ paryavasthānaṃ (DhskD 12v7) tṛṣṇā paścimam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānam iti /

api khalu śāśvato loka idam eva satyaṃ moham anyad / iti dṛṣṭiparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam (DhskD 12v8) utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

śāśvato loko vistareṇa yāvac caiva bhavati tathāgataḥ paraṃ maraṇād iti idam eva satyaṃ mohaṃ anyad / (DhskD 12v9) iti dṛṣṭiparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayaṃ upādānaṃ /

api khalu śīlaṃ parāmṛśati (DhskD 12v10) śīlena śucyati mucyati niryāti sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramaṃ cānuprāpnoti / śīlavrataparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānaṃ utpādayati (DhskD 13r1) / vistareṇa yāvat paścimakaṃ upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

vrataṃ parāmṛśati yad ubhayataḥ śīlavrataṃ parāmṛśati / śīlavratena śucyati mucyate niryāti yāvat sukhaduḥkhaṃ vyatikramam anuprāpnoti (DhskD 13r2) / śīlavrataparāmarśaparyavasthānam utpādayati / sa tasmāt paryavasthānād anyat paryavasthānam utpādayati / vistareṇa yāvat paścimakam upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ /

api khalu tathāgato bhagavān arhan samyaksaṃbuddho (DhskD 13r3) neti vicikitsāparyavasthānam utpādayati / sa tasmāt paryavasthānād anyaṃ paryavasthānam utpādayati / vistareṇa yāvat paścimakaṃ upādānaṃ / tad ucyate tṛṣṇāpratyayam upādānaṃ / vidyācaraṇasaṃpanno na vidyācaraṇasaṃpannaḥ (DhskD 13r4) / sugato lokavit* na sugato lokavit* / anuttaro nānuttaraḥ / puruṣadamyasārathiḥ na puruṣadamyasārathiḥ / śāstā devamanuṣyāṇāṃ na śāstā devamanuṣyāṇāṃ / buddho bhagavān na buddho bhagavān * /

(DhskD 13r5) svākhyāto bhagavato dharmo na svākhyāto bhagavato dharmaḥ / sāṃdṛṣṭiko na sāṃdṛṣṭiko / nirjvaro na nirjvaraḥ / ākāliko nākālikaḥ / aupanāyiko naupanāyikaḥ / aihidarśiko naihidarśikaḥ / pratyātmavedanīyo (DhskD 13r6) vijñaiḥ na pratyātmavedanīyo vijñaiḥ /

supratipanno bhagavataḥ śrāvakasaṃgho na supratipanno bhagavataḥ śrāvakasaṃghaḥ / ṛjupratipanno na ṛjupratipanno / nyāyapratipanno na nyāyapratipanno (DhskD 13r7) / dharmānudharmapratipanno na dharmānudharmapratipannaḥ / sāmīcīpratipanno na sāmīcīpratipannaḥ / anudharmacārī nānudharmacārī /

duḥkhaṃ na duḥkhaṃ / samudayo na samudayo / nirodho na nirodhaḥ / mārgo na mārgaḥ / sarvasaṃskārā (DhskD 13r8) anityā na sarvasaṃskārā anityāḥ / sarvadharmā anātmānaḥ na sarvadharmā anātmānaḥ / śāntaṃ nirvāṇaṃ na śāntaṃ nirvāṇaṃ / iti vicikitsāparyavasthānam utpādayati / vistareṇa yāvat paścimakam upādānam* / (DhskD 13r9) tad ucyate tṛṣṇāpratyayam upādānaṃ /

api khalu sarvāṇy eva catvāry upādānāni tṛṣṇāsamudayāni tṛṣṇājātīyāni tṛṣṇāprabhavāni / katamāni catvāri / kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānam ātmavādopādānaṃ (DhskD 13r10) /

kāmopādānaṃ katamad / āha / kāmapratisaṃyuktāṃ dṛṣṭiṃ śīlavrataṃ ca sthāpya yāni tadanyāni kāmapratisaṃyuktāni saṃyojanabandhanānuśayopakleśaparyavasthānāni idam ucyate (DhskD 13v1) kāmopādānaṃ /

dṛṣṭyupādānaṃ katamad / āha / catasro dṛṣṭayo dṛṣṭyupādānam ity ucyate satkāyadṛṣṭir antagrāhadṛṣṭir mithyādṛṣṭir dṛṣṭiparāmarśa itīmāś catasro dṛṣṭayo / dṛṣṭyupādānam ity ucyate /

śīlavratopādānaṃ katamad / yathā (DhskD 13v2) khalv ihaikatyaḥ śīlaṃ parāmṛśati vistareṇa yāvat* / ubhayena śīlavratena śucyati mucyate niryāti sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramam anuprāpnoti / idam ucyate śīlavratopādānaṃ /

ātmavratopādānam (DhskD 13v3) ātmavādopādānaṃ katamat* / rūpārūpyapratisaṃyuktā dṛṣṭi śīlavrataṃ ca sthāpya tadanyāni rūpārūpyapratisaṃyuktāni saṃyojanabandhanānuśayopakleśaparyavasthānānīdam ucyate ātmavādopādānaṃ /

(DhskD 13v4) api khalv evam uktaṃ bhagavatā mahānidāne vyākaraṇe āyuṣmaty ānande /

asti pratyayam ānandopādānaṃ vistareṇa yāvat /

tṛṣṇā ced ānanda nābhaviṣyad api nu kasya cit kā cit tṛṣṇābhaviṣyan / no bhadanta / sarvaśo vā punar ānanda (DhskD 13v5) tṛṣṇāyām asatyām api nu upādānaṃ prajñāpayeta / no bhadanta / tasmāt tarhy ānanda etan nidānam eṣa hetur eṣa samudaya eṣa pratyayaḥ upādānasya yad uta tṛṣṇā tṛṣṇāpratyayam upādānaṃ / iti (DhskD 13v6) yad uktam idaṃ me tat pratyuktam iti //

11. (upādānapratyayo bhavaḥ)

bhavaḥ katama / āha / upādānāny eva pratītyānekavidhā bhavaprajñaptir uktā bhagavatā / ekavidhā asti bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā uktā bhagavatā / (DhskD 13v7) asti bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karmoktaṃ bhagavatā / asti bhavaprajñaptir yatropapattyaṃgikā paṃca skandhā uktā bhagavatā /

katamā bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā bhavā uktā (DhskD 13v8) bhagavatā / yad uktaṃ / trayo bhavāḥ kāmabhavo rūpabhavaḥ ārūpyabhavaḥ / iyaṃ bhavaprajñaptir yatra traidhātukāḥ paṃca skandhā bhava uktā bhagavatā /

katamā bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karmoktaṃ bhagavatā (DhskD 13v9) / yad uktaṃ / yad api tad ānanda karmāyatyāṃ punarbhavāya saṃvartate idam atra bhavasya / iyaṃ bhavaprajñaptir yatrāyatyāṃ punarbhavābhinirvartakaṃ karma bhava uktaṃ bhagavatā /

katamā bhavaprajñaptir yatropapattyāṃgikāḥ (DhskD 13v10) paṃca skandhā bhava uktā bhagavatā / yad uktaṃ / vijñānaṃ phalgunāhāraṃ yāvad evāyatyāṃ punarbhavābhinirvartaye prādurbhāvāya / iyaṃ bhavaprajñaptir yatropapattyāṃgikāḥ paṃca skandhā bhava uktaṃ bhagavatā /

api (DhskD 14r1) khalv evam uktaṃ bhagavatā nidānaparyāye vyākaraṇe āyuṣmaty ānande /

asti pratyayam ānanda bhavo / vistareṇa yāvat /

sarvaśo vā punar ānanda upādāne asati api nu bhavaḥ prajñāyeta / no bhadanta / tasmāt tarhy ānanda etan nidānaṃ (DhskD 14r2) caiṣa hetur eṣa samudaya eṣa pratyayo bhavasya yad utopādānaṃ / upādānapratyayam ānanda bhava / iti yad uktam idaṃ me tat pratyuktaṃ //


12. (bhavapratyayā jātiḥ)

bhavapratyayā jātiḥ katamā / āha / yathā khalv ihaikatyo rāgaparyavasthito (DhskD 14r3) dveṣaparyavasthito mohaparyavasthitaḥ kāyena duścaritaṃ carati vācā manasā duścaritaṃ carati / ye te akuśalā kāyasaṃskārā vāksaṃskārā manaḥsaṃskārā ayam ucyate akuśalaḥ karmabhavaḥ / yad api taddhetu (DhskD 14r4) tatpratyayaṃ kāyasya bhedān narakeṣūpapadyate / tatra yā jātiḥ saṃjātir avakrāntir abhinirvṛttiḥ prādurbhāvaḥ skandhapratilābho dhātupratilābha āyatanapratilābho jīvitendriyasya prādurbhāva itīyaṃ jātir (DhskD 14r5) imaṃ bhavaṃ pratītya tad ucyate bhavapratyayā jātir /

iti yathā narakeṣv evaṃ tiryakpreteṣu /

yathā khalv ihaikatyo manuṣyasukhakānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ manuṣyasubhagānāṃ (DhskD 14r6) sabhāgatāyām upapadyeyam iti / sa tatprārthayamānas taddhetos tatsaṃvartanīyaṃ kāyena sucaritaṃ carati vācā manasā sucaritaṃ carati / ye te kuśalāḥ kāyasaṃskārā vāksaṃskārā manaḥsaṃskārā (DhskD 14r7) ayam ucyate kuśalaḥ karmabhavaḥ / yad api taddhetu tatpratyayaṃ kāyasya bhedān manuṣyasubhagānāṃ sabhāgatāyām upapadyate / tatra yā jātiḥ saṃjātir vistareṇa tad ucyate bhavapratyayā jāti /

yathā manuṣyasubhagānāṃ (DhskD 14r8) evaṃ cāturmahārājikānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ /

yathā khalv ihaikatyo brahmakāyikānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ tasyaivaṃ bhavaty (DhskD 14r9) / aho batāhaṃ brahmakāyikānāṃ devānāṃ sabhāgatāyām upapadyeyam iti / sa tatprārthayamānas taddhetos tatsaṃvartanīyaṃ viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ (DhskD 14r10) prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvara ājīvapariśuddhir ayam ucyate kuśalaḥ karmabhavaḥ / yad api taddhetu tatpratyayaṃ kāyasya bhedād (DhskD 14v1) brahmakāyikānāṃ devānāṃ sabhāgatāyām upapadyate / tatra jātiḥ saṃjātir vistareṇa yāvad / iyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate bhavapratyayā jātir iti /

yathā brahmakāyikānāṃ evaṃ brahmapurohitānāṃ mahābrahmaṇāṃ /

(DhskD 14v2) yathā khalv ihaikatyaḥ parīttābhānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ parīttābhānāṃ devānāṃ sabhāgatāyām upapadyeyam iti / sa tatprārthayamāno vitarkavicārāṇāṃ vyupaśamād (DhskD 14v3) adhyātmasaṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvara ājīvapariśuddhiḥ ayam ucyate (DhskD 14v4) kuśalaḥ karmabhavaḥ / yad api taddhetu tatpratyayaṃ kāyasya bhedāt parīttābhanāṃ devānāṃ sabhāgatāyām upapadyate / tatra yā jātiḥ saṃjātir vistareṇa jīvitendriyasya prādurbhāvaḥ / itīyaṃ jātir imaṃ bhavam* (DhskD 14v5) pratītya tad ucyate bhavapratyayā jātiḥ /

yathā parīttābhānām evam apramāṇābhānām ābhāsvarāṇāṃ /

yathā khalv ihaikatyaḥ parīttaśubhānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ (DhskD 14v6) parīttaśubhānāṃ devānāṃ sabhāgatāyām upapadyeyaṃ / sa tatprārthayamānas taddhetos tatsaṃvartanīyaṃ prīter virāgād upekṣako viharati / smṛtaḥ saṃprajānan sukhaṃ ca kāyena pratisaṃvedayate / yat (DhskD 14v7) tad āryā ācakṣate upekṣakaḥ smṛtimāṃ sukhavihārīti tṛtīyaṃ dhyānam upasaṃpadya viharati / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvapariśuddhir ayam ucyate kuśalaḥ karmabhavaḥ / (DhskD 14v8) yad api taddhetu tatpratyayaṃ kāyasya bhedāt parīttaśubhānāṃ devānāṃ sabhāgatāyām upapadyate / tatra yā jātiḥ saṃjātir vistareṇa / iyam ucyate bhavapratyayā jātir iti /

yathā parīttaśubhānām evam (DhskD 14v9) apramāṇaśubhānāṃ śubhakṛtsnānāṃ /
yathā khalv ihaikatyaḥ anabhrakāṇāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāham anabhrakāṇāṃ devānāṃ sabhāgatāyām upapadyeyam iti / sa tatprārthayamānas (DhskD 14v10) taddhetos tatsaṃvartanīyaṃ sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astagamād aduḥkhāsukhaṃ upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati / (DhskD 15r1) tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvara ājīvapariśuddhir ayam ucyate kuśalaḥ karmabhavaḥ / yad api taddhetu tatpratyayaṃ kāyasya bhedād anabhrakāṇāṃ devānāṃ sabhāgatāyām upapadyate (DhskD 15r2) / tatra yā jātiḥ saṃjātiḥ vistareṇa yāvaj jīvitendriyasya prādurbhāvaḥ / itīyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate bhavapratyayā jātiḥ /

yathā anabhrakāṇām evaṃ puṇyaprasavānām (DhskD 15r3) asaṃjñisatvasaṃgṛhītānāṃ ca bṛhatphalānāṃ /

yathā khalv ihaikatyaḥ asaṃjñisatvānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāham asaṃjñisatvānāṃ devānāṃ sabhāgatāyām (DhskD 15r4) upapadyeyam iti / sa taṃ prārthayamānas taddhetos tatsaṃvartanīyaṃ saṃjñām audārikato duḥkhilataḥ sthūlabhittikato manasikaroti āsaṃjñikaṃ ca śāntataḥ praṇītato niḥsaraṇataḥ / tasya saṃjñām audārikato (DhskD 15r5) duḥkhilataḥ sthūlabhittikato manasikurvataḥ āsaṃjñikaṃ ca śāntataḥ praṇītato niḥsaraṇataḥ saṃjnā antardhīyate āsaṃjñikaṃ ca saṃsthihati / iti yatra mama saṃjñā antarāyaty āsaṃjñikaṃ (DhskD 15r6) ca saṃsthihaty etāvad asaṃjñisamāpattiḥ samāpanna iti vaktavyaṃ / tathā samāpannasya yaḥ kāyasaṃvaro vāksaṃvaraḥ ājīvapariśuddhir ayam ucyate kuśalaḥ karmabhavaḥ / yad api taddhetu tatpratyayaṃ (DhskD 15r7) kāyasya bhedād asaṃjñisatvānāṃ devānāṃ sabhāgatāyām upapadyate / tatra yā jātiḥ saṃjātir vistareṇa yāvaj jīvitendriyasya prādurbhāva iti / itīyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate (DhskD 15r8) bhavapratyayā jātir iti /

yathā khalv ihaikatyaḥ ākāśānantyāyatanānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ ākāśānantyāyatanānāṃ devānāṃ sabhāgatāyām upapadyeyam (DhskD 15r9) iti / sa tatprārthayamānas taddhetos tatsaṃvartanīyaṃ sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astagamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam (DhskD 15r10) upasaṃpadya viharati / tathā samāpannasya yā cetanā saṃcetanābhisaṃcetanā cetayitaṃ cetanāgataṃ cittābhisaṃskāro manaskarma ayam ucyate kuśalaḥ karmabhavaḥ / yad api taddhetu (DhskD 15v1) tatpratyayaṃ kāyasya bhedād ākāśānantyāyatanānāṃ devānāṃ sabhāgatāyām upapadyate / tatra yā jātiḥ saṃjātir vistareṇa yāvaj jīvitendriyaprādurbhāva / itīyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate (DhskD 15v2) bhavapratyayā jātir iti /

yathā khalv ihaikatyo vijñānānantyāyatanānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / tasyaivaṃ bhavaty / aho batāhaṃ vijñānānantyāyatanānāṃ devānāṃ sabhāgatāyām upapadyeyaṃ (DhskD 15v3) iti / sa tatprārthayamānas taddhetos tatsaṃvartanīyaṃ sarvaśa ākāśānantyāyatanaṃ samatikramyānantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati / tathā samāpannasya yā cetanā yāvac cittābhisaṃskāro (DhskD 15v4) manaskarmāyam ucyate kuśalaḥ karmabhavaḥ / yad api taddhetu tatpratyayaṃ kāyasya bhedād vijñānānantyāyatanānāṃ devānāṃ sabhāgatāyām upapadyate / tatra yā jātiḥ saṃjātiḥ vistareṇa (DhskD 15v5) yāvaj jīvitendriyasya prādurbhāva / itīyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate bhavapratyayā jātir iti /

yathā khalv ihaikatya ākiṃcanyāyatanānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ (DhskD 15v6) / tasyaivaṃ bhavaty / aho batāham ākiṃcanyāyatanānāṃ devānāṃ sabhāgatāyām upapadyeyam iti / sa tatprārthayamānas taddhetos tatsaṃvartanīyaṃ sarvaśo vijñānānantyāyatanaṃ samatikramya nāsti (DhskD 15v7) kiṃ cid ity ākiṃcanyāyatanam upasaṃpadya viharati / tathā samāpannasya yā cetanā saṃcetanā vistareṇa yāvac cittābhisaṃskāro manaskarma ayam ucyate kuśalaḥ karmabhavaḥ / (DhskD 15v8) yad api taddhetu tatpratyayaṃ kāyasya bhedād ākiṃcanyāyatanānāṃ devānāṃ sabhāgatāyāṃ upapadyate / tatra yā jātiḥ saṃjātiḥ vistareṇa yāvaj jīvitendriyasya prādurbhāva (DhskD 15v9) / itīyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate bhavapratyayā jātir iti /

yathā khalv ihaikatyo naivasaṃjñānāsaṃjñāyatanānāṃ devānām avekṣāvān bhavati pratibaddhacittaḥ / (DhskD 15v10) tasyaivaṃ bhavaty / aho batāhaṃ naivasaṃjñānāsaṃjñāyatanānāṃ devānāṃ sabhāgatāyāṃ upapadyeyam iti / sa tatprārthayamānas taddhetos tatsaṃvartanīyaṃ ākiṃcanyāyatanaṃ samatikramya (DhskD 16r1) naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati / tathā samāpannasya yā cetanā vistareṇa yāvac cittābhisaṃskāro manaskarmāyam ucyate kuśalaḥ karmabhavaḥ / yad api taddhetu tatpratyayaṃ naivasaṃjñānāsaṃjñāyatanānāṃ (DhskD 16r2) devānāṃ sabhāgatāyāṃ upapadyate / tatra yā jātiḥ saṃjātir avakrāntir abhinirvṛttiḥ prādurbhāvaḥ skandhapratilābho dhātupratilābhaḥ āyatanapratilābhaḥ jīvitendriyasya prādurbhāvaḥ (DhskD 16r3) / itīyaṃ jātir imaṃ bhavaṃ pratītya tad ucyate bhavapratyayā jātir iti /

api khalv evam uktam bhagavatā mahānidānaparyāye vyākaraṇe āyuṣmaty ānande /

asti pratyayam ānanda jātir / iti pṛṣṭair astīti (DhskD 16r4) vacanīyaṃ / kiṃpratyayā jātir iti / bhavapratyayā iti vacanīyaṃ / bhavapratyayā ānanda jātir / iti me yad uktam idaṃ me tat pratyuktaṃ /

bhavaś ced ānanda na syād api nu matsyānāṃ matsyatve pakṣiṇānāṃ vā pakṣitve (DhskD 16r5) sarīsṛpāṇāṃ sarīsṛpatve catuṣpadānāṃ vā catuṣpadatve nāgānāṃ vā nāgatve yakṣāṇāṃ vā yakṣatve bhūtānāṃ vā bhūtatve gandharvāṇāṃ vā gandharvatve devānāṃ vā devatve manuṣyāṇāṃ vā manuṣyatve (DhskD 16r6) teṣāṃ teṣām ānanda satvānāṃ tasmin tasmin satvanikāye api nu kasya cit kaś cid bhavaḥ syān / no bhadanta / sarvaśo vā punar ānanda bhave asaty api nu kasya cit kā cij jāti prajñāyeta / no bhadanta / (DhskD 16r7) tasmāt tarhy ānandaitan nidānam eṣa samudaya eṣa hetur eṣa pratyayo jātyā yad uta bhavaḥ / bhavapratyayā ānanda jātir / iti me yad uktam idaṃ me tat pratyuktaṃ /


13. (jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ)

jātipratyayaṃ jarāmaraṇam iti /

jarā katamā / (DhskD 16r8) āha / yat teṣāṃ teṣāṃ satvānāṃ tasmiṃ tasmiṃ satvanikāye jātiḥ saṃjātir avakrāntir abhinirvṛttir vistareṇa jīvitendriyasya prādurbhāvaḥ iyam ucyate jātiḥ /

api khalv evam uktaṃ bhagavatā mahānidānaparyāye (DhskD 16r9) vyākaraṇe āyuṣmaty ānande /

asti pratyayam ānanda jarāmaraṇaṃ / iti pṛṣṭair astīti syād vacanīyaṃ / vistareṇa yāvaj /

jātiś ced ānanda na syād api nu matsyānāṃ vā matsyatve pakṣināṃ vā (DhskD 16r10) pakṣitve vistareṇa yāvad devānāṃ devatve teṣāṃ teṣām ānanda satvānāṃ tasmiṃ tasmin satvanikāye api nu kasya cit kā cij jātiḥ syān / no bhadanta / sarvaśo vā punar ānanda jātyām asatyāṃ (DhskD 16v1) api nu jarāmaraṇaṃ prajnāyeta / no bhadanta / tasmāt tarhy ānanda tan nidānaṃ eṣa samudaya eṣa hetur eṣa pratyayo jarāmaraṇasya yad uta jātiḥ / jātipratyayam ānanda jarāmaraṇam iti me yad uktam (DhskD 16v2) etat pratyuktaṃ //

jarā katamā / yat tat khālityaṃ pālityaṃ vistareṇa yāvat saṃskārāṇāṃ purāṇībhāvo jarjarībhāva iyam ucyate jarā /
maraṇaṃ katamad / āha / yat teṣāṃ teṣāṃ satvānāṃ tasmāt tasmāt satvanikāyāc (DhskD 16v3) cyutiś cyavanatā bhedo 'ntarhāṇiḥ saṃmoṣaḥ parihāṇiḥ āyuṣo hānir ūṣmaṇo hāniḥ skandhānāṃ nikṣepo jīvitendriyasyoparodho maraṇaṃ kālakriyā idam ucyate maraṇaṃ /

śokaḥ katama / āha (DhskD 16v4) / yat tan mātṛmaraṇena pitṛmaraṇena bhrātṛmaraṇena bhaginīmaraṇena jñātikṣayād dhanakṣayād bhogakṣayāt spṛṣṭasya śārīrikābhir vedanābhir duḥkhābis tīvrābhiḥ kharābhiḥ kaṭukābhir amanāpābhiḥ (DhskD 16v5) prāṇahāriṇībhir yo dāghaḥ saṃdāghaḥ śokaḥ śocanā śokāyitatvam ayam ucyate śokaḥ /

paridevaḥ katama / āha / tathā dahyate tathā paridahyate / hā aṃba hā tāta hā bhagini hā bhrātaḥ / tad upādāya (DhskD 16v6) yad vākyaṃ vacanaṃ vyāhāro bhāṣā gīr niruktir vākpatho vāgghoṣo vācā vākkarma vāgvijñaptir ārttir bhāṣyaṃ vipralāpo lālapyaṃ lālapyanatā paridevaḥ paridevanatā ayam ucyate (DhskD 16v7) paridevaḥ /

duḥkhaṃ katamad / āha / paṃcavijñānasaṃprayuktam asātaṃ veditaṃ vedanāgatam idam ucyate duḥkhaṃ /

daurmanasyaṃ katarad / āha / manovijñānaṃsaprayuktaṃ asātaṃ veditaṃ vedanāgatam idam ucyate daurmanasyaṃ (DhskD 16v8) /

upāyāsaḥ katama / āha / yaś cetasa āyāsa upāyāsaḥ upāyāsanatā ayam ucyate upāyāsaḥ //

14. (duḥkhaskandhasyābhinirvṛttiḥ)

api khalv avidyāduḥkhaskandhaṃ pratītya saṃskāraduḥkhaskandhasyābhinirvṛttir bhavati (DhskD 16v9) prādurbhāvaḥ / saṃskāraduḥkhaskandhaṃ pratītya vijñānaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ / vijñānaduḥkhaskandhaṃ pratītya nāmarūpaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ / nāmarūpaduḥkhaskandhaṃ (DhskD 16v10) pratītya ṣaḍāyatanaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ / ṣaḍāyatanaduḥkhaskandhaṃ pratītya sparśaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ / sparśaduḥkhaskandhaṃ (DhskD 17r1) pratītya vedanāduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ / vedanāduḥkhaskandhaṃ pratītya tṛṣṇāduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ / tṛṣṇāduḥkhaskandhaṃ pratītyopādānaduḥkhaskandhasyābhinirvṛttir (DhskD 17r2) bhavati prādurbhāvaḥ / upādānaduḥkhaskandhaṃ pratītya bhavaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ / bhavaduḥkhaskandhaṃ pratītya jātiduḥkhaskandhasyābhinirvittir bhavati prādurbhāvaḥ / jātiduḥkhaskandham* (DhskD 17r3) pratītya jarāmaraṇaduḥkhaskandhasyābhinirvṛttir bhavati prādurbhāvaḥ // //


15. (pañca bhayāni vadyāni vairāṇi)

evaṃ mayā śrutam ekasmin samaye bhagavāṃś chrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / tatra bhagavān bhikṣūn āmantrayate sma / yasya kasya cid bhikṣavaḥ (DhskD 17r4) paṃca bhayāni vadyāni vairāṇi aśāntāni bhavanti sa dṛṣṭa eva dharme vijñānāṃ garhyo bhavati paścāc cānutāpyaḥ kāyasya ca bhedāt paraṃ maraṇād apāyadurgatiṃ vinipātaṃ narakeṣūpapadyate /

katamāni paṃca bhayāni (DhskD 17r5) vadyāni vairāṇy aśāntāni bhavanti /

yat prāṇātipātikaḥ prāṇātipātapratyayaṃ vadyaṃ vairaṃ prasavati prāṇātipātād aprativiratasya evam asyedaṃ prathamaṃ bhayaṃ vadyaṃ vairam aśāntaṃ bhavati /

yad (DhskD 17r6) adattādāyikaḥ kāmamithyācāriko mṛṣāvādikaḥ

surāmaireyamadyapramādasthāyikaḥ surāmaireyamadyapramādasthānabhayaṃ vadyaṃ vairaṃ prasavati surāmaireyamadyapramādasthānād aprativiratasya (DhskD 17r7) evam asyedaṃ paṃcamaṃ bhayaṃ vadyaṃ vairam aśāntaṃ bhavati /

yasya kasya cid imāni paṃca bhayāni vadyāni vairāṇy aśāntāni bhavanti sa dṛṣṭa eva dharme vijñānāṃ garhyo bhavati paścāc cānutāpyaḥ / (DhskD 17r8) kāyasya bhedāt paraṃ maraṇād apāyadurgatiṃ vinipātaṃ narakeṣūpapadyate /

yasya tu kasya cit paṃca bhayāni vadyāni vairāṇi śāntāni bhavanti sa dṛṣṭa eva dharme vijñānāṃ praśasyo bhavati paścāc ca nānutāpyaḥ (DhskD 17r9) kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate /

katamāni paṃca bhayāni vadyāni vairāṇi śāntāni bhavanti /

yat* prāṇātipātikaḥ prāṇātipātapratyayaṃ bhayaṃ vadyaṃ vairaṃ prasavati prāṇātipātāt (DhskD 17r10) prativiratasya evam asyedaṃ prathamaṃ vadyaṃ vairaṃ śāntaṃ bhavati /
yad adattādāyikaḥ kāmamithyācāriko mṛṣāvādikaḥ

surāmaireyamadyapramādasthāyikaḥ surāmaireyamadyapramādasthānapratyayaṃ (DhskD 17v1) bhayaṃ vadyaṃ vairaṃ prasavati surāmaireyamadyapramādasthānāt prativiratasya evam asyedaṃ paṃcamaṃ bhayaṃ vadyaṃ vairaṃ śāntaṃ bhavati /

yasya kasya cid imāni paṃca bhayāni vadyāni vairāṇi śāntāni bhavanti sa dṛṣṭa eva dharme (DhskD 17v2) vijñānāṃ praśasyo bhavati paścāc ca nānutāpyaḥ kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate / idam avocad bhagavān / idam uktvā sugato hy athāparam etad uvāca śāstā //

yaḥ prāṇam atipātayati mṛṣāvādaṃ (DhskD 17v3) ca bhāṣate /
loke adattam ādatte paradāraṃ ca gacchati /
surāmaireyapānaṃ ca yo naro hy adhigṛdhyati /
saktaḥ paṃcasu dharmeṣu duḥśīla iti kathyate /
kāyasya bhedād duṣprajño narakeṣūpapadyate //
yas tu prāṇaṃ nātipātayati (DhskD 17v4) mṛṣāvādaṃ na bhāṣate /
loke adattaṃ nādatte paradāraṃ na gacchati /
surāmaireyapānaṃ ca yo naro nādhigṛdhyati /
muktaḥ paṃcasu dharmeṣu śīlavān iti kathyate /
kāyasya bhedāt sugato svargaloke deveṣūpapadyate /

idam (DhskD 17v5) avocat* //


16. (upāsakaḥ)

kiyatā upāsako bhavati / yataś ca gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgataḥ buddhaṃ śaraṇaṃ gacchati dharmaṃ saṃghaṃ śaraṇaṃ gacchati cittam utpādayati vācaṃ ca bhāṣate upāsakaṃ (DhskD 17v6) māṃ dhārayeti / iyatā upāsako bhavati /

kiyatā upāsakaḥ śikṣāsv ekadeśakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātāt (DhskD 17v7) prativirataḥ adattādānāt kāmamithyācārān mṛṣāvādād aprativirataḥ iyatā upāsakaḥ śikṣāsv ekadeśakārī bhavati /

kiyatā upāsakaḥ śikṣāsu (DhskD 17v8) pradeśakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātād adattādānāt prativirataḥ kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānād (DhskD 17v9) aprativirataḥ iyatā upāsakaḥ śikṣāsu pradeśakārī bhavati /

kiyatā upāsakaḥ śikṣāsu yadbhūyaskārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ (DhskD 17v10) gato bhavati prāṇātipātād adattādānāt kāmamithyācārāt prativirataḥ mṛṣāvādāt surāmaireyamadyapramādasthānād aprativirataḥ iyatā upāsakaḥ śikṣāsu yadbhūyaskāri bhavati /

(DhskD 18r1) kiyatā upāsakaḥ śikṣāsv aparipūrṇakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātād adattādānāt kāmamithyācārān mṛṣāvādāt prativirataḥ surāmaireyamadyapramādasthānād (DhskD 18r2) aprativirataḥ iyatā upāsakaḥ śikṣāsv aparipūrṇakārī bhavati /

kiyatā upāsakaḥ śikṣāsu paripūrṇakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātāt (DhskD 18r3) prativirataḥ adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativirataḥ iyatā upāsakaḥ śikṣāsu paripūrṇakārī bhavati //

paṃcabhir dharmaiḥ samanvāgataḥ upāsakaḥ (DhskD 18r4) ātmahitāya pratipanno bhavati na parahitāya / katamaiḥ paṃcabhiḥ / ātmanā prāṇātipātāt prativirato bhavati / no tu parān prāṇātipātaviratau samādāpayati /

ātmanā adattānāt326 (DhskD 18r5) kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativirato bhavati / no tu parān surāmaireyamadyapramādasthānaviratau samādāpayati / ebhiḥ paṃcabhiḥ (DhskD 18r6) dharmaiḥ samanvāgata upāsaka ātmahitāya pratipanno bhavati parahitāya //

daśabhir dharmaiḥ samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati parahitāya ca / ātmanā prāṇātipātāt prativirato (DhskD 18r7) bhavati parāṃś ca prāṇātipātaviratau samādāpayati / ātmanā adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativirato bhavati parāṃś ca surāmaireyamadyapramādasthānaviratau (DhskD 18r8) samādāpayati / ebhir daśabhir dharmais samanvāgataḥ upāsakaḥ ātmahitāya pratipanno bhavati parahitāya ca //

paṃcadaśabhir dharmais samanvāgata upāsakaḥ atmāhitāya pratipanno bhavati parahitāya ca (DhskD 18r9) bahujanahitāya bahujanasukhāya ca / ātmanā prāṇātipātāt prativirato bhavati parān api prāṇātipātaviratau samādāpayati prāṇātipātavirataṃ ca dṛṣṭvā sumanojño bhavati /

ātmanā (DhskD 18r10) adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānaviratau samādāpayati surāmaireyamadyapramādasthānavirataṃ ca dṛṣṭvā sumanojño bhavaty / ebhiḥ paṃcadaśabhir dharmai (DhskD 18v1) samanvāgataḥ upāsakaḥ ātmahitāya pratipanno bhavati parahitāya bahujanahitāya bahujanasukhāya ca //

aṣṭābhir dharmais samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati na parahitāya / ātmanā (DhskD 18v2) śraddhāsaṃpanno bhavati no tu parāṃ cchraddhāsaṃpadi samādāpayati / ātmā śīlasaṃpannas tyāgasaṃpannaḥ / abhīkṣṇam ārāmaṃ gantā bhavati bhikṣūṇāṃ darśanāya / avahitaśrotro dharmaṃ śṛṇoti / śrutānāṃ dharmāṇāṃ dhāraṇajātīyo bhavati (DhskD 18v3) / dhṛtānāṃ dharmāṇām arthopaparīkṣī bhavati / ātmanā upaparīkṣitānāṃ dharmāṇām artham ājñāya dharmam ājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharma no tu parān dharmacārī no tu parān dharmānudharmapratipattau (DhskD 18v4) samādāpayati / ebhir aṣṭābhir dharmaiḥ samanvāgataḥ upāsakaḥ ātmahitāya pratipanno bhavati na parahitāya /

ṣoḍaśabhir dharmaiḥ samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati (DhskD 18v5) parahitāya ca / ātmanā śraddhāsaṃpanno bhavati parān api śraddhāsaṃpadi samādāpayati / ātmanā śīlasaṃpannas tyāgasaṃpanno bhavaty / ātmanā abhīkṣṇam ārāmaṃ gantā bhavati bhikṣūṇāṃ darśanāya / avahitaśrotro (DhskD 18v6) dharmaṃ śṛṇoti / śrutānāṃ dharmāṇāṃ dhāraṇajātīyo bhavati / dhṛtānāṃ dharmāṇāṃ upaparīkṣaṇajātīyo bhavati / ātmanā upaparīkṣitānāṃ dharmāṇām artham ājñāya dharmaṃ ājñāya dharmānudharmapratipanno (DhskD 18v7) bhavati / sāmīcīpratipanno 'nudharmacārī parāṃś ca dharmānudharmapratipattau samādāpayati / ebhiḥ ṣoḍaśabhir dharmaiḥ samanvāgata upāsaka ātmahitāya (DhskD 18v8) pratipanno bhavati parahitāya ca /

caturviṃśatyā dharmais samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati parahitāya bahujanahitāya bahujanasukhāya ca / ātmanā śraddhāsaṃpanno bhavati parān (DhskD 18v9) api śraddhāsaṃpadi samādāpayati śraddhāsaṃpannaṃ ca dṛṣṭvā sumanojño bhavati / ātmanā śīlasaṃpannaḥ tyāgasaṃpannaḥ / abhīkṣṇam ārāmaṃ gantā bhavati bhikṣūṇāṃ darśanāya / avahitaśrotro dharmaṃ śṛṇoti / śrutānāṃ (DhskD 18v10) dharmāṇāṃ dhāraṇajātīyo bhavati / dhṛtānāṃ dharmāṇām arthopaparikṣī bhavati / ātmanā upaparikṣitānāṃ dharmāṇām artham ājñāya dharmam ājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacār (DhskD 19r1) / parān api dharmānudharmapratipattau samādāpayati / dharmānudharmapratipannaṃ ca dṛṣṭvā sumanojño bhavati / ebhiś caturviṃśatyā dharmaiḥ samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati parahitāya bahujanahitāya bahujanasukhāya (DhskD 19r2) ca //

daśabhir dharmais samanvāgata upāsakaḥ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyate / ātmanā prāṇātipātiko bhavati / adattādāyikaḥ kāmamithyācāriko mṛṣāvādikaḥ piśunavādikaḥ (DhskD 19r3) paruṣavādikaḥ saṃbhinnapralāpiko 'bhidhyālur vyāpannacitto mithyādṛṣṭikaś ca bhavati / ebhir daśabhir dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate /

viṃśatyā dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedād yāvan (DhskD 19r4) narakeṣūpapadyate / ātmanā prāṇātipātiko bhavati parān api prāṇātipāte samādāpayati / ātmanā adattādāyiko yāvan mithyādṛṣṭikaḥ / parān api mithyādṛṣṭau samādāpayaty / ebhir viṃśatyā dharmaiḥ samanvāgata (DhskD 19r5) upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate /

triṃśatā dharmaiḥ samanvāgataḥ upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate / ātmanā prāṇātipātiko bhavati / parān api prāṇātipāte samādāpayati (DhskD 19r6) prāṇātipātikaṃ ca dṛṣṭvā sumanojño bhavati / ātmanā adattādāyiko yāvan mithyādṛṣṭikaṃ ca dṛṣṭvā sumanojño bhavati / ebhis triṃśatā dharmaiḥ samanvāgataḥ upāsako yāvat kāyasya bhedān (DhskD 19r7) narakeṣūpapadyate /

catvāriṃśatā dharmais samanvāgata upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate / ātmanā prāṇātipātiko bhavati / parān api prāṇātipāte samādāpayati prāṇātipātikaṃ ca (DhskD 19r8) dṛṣṭvā sumanojño bhavati prāṇātipātasya ca varṇaṃ bhāṣate / ātmanā adattāyiko yāvan mithyādṛṣṭeś ca varṇaṃ bhāṣate / ebhiś catvāriṃśatā dharmais samanvāgata upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate //

(DhskD 19r9) daśabhir dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedāt sugatau svargaloke deveṣūpapadyate / ātmanā prāṇātipātāt prativirato bhavati / ātmanā adattādānāt kāmamithyācārān mṛṣāvādāt paiśunyāt pāruṣyāt (DhskD 19r10) saṃbhinnapralāpād anabhidhyālur avyāpannacittaḥ samyagdṛṣṭiko bhavati / ebhir daśabhir dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedāt sugatau svargaloke deveṣūpapadyate //

viṃśatyā dharmais samanvāgata upāsaka (DhskD 19v1) kāyasya bhedād yāvad deveṣūpapadyate / ātmanā prāṇātipātāt prativirato bhavati / parān api prāṇātipātaviratau samādāpayati / ātmanā adattādānād yāvat samyagdṛṣṭiko bhavati / parān api samyagdṛṣṭau samādāpayati / ebhir (DhskD 19v2) viṃśatyā dharmaiḥ samanvāgata upāsako yāvad deveṣūpapadyate //

triṃśatā dharmais samanvāgata upāsakaḥ kāyasya bhedād yāvad deveṣūpapadyate / ātmanā prāṇātipātāt prativirato bhavati / parān api prāṇātipātaviratau (DhskD 19v3) samādāpayati / prāṇātipātavirataṃ ca dṛṣṭvā sumanojño bhavati / ātmanā adattādānād yāvat samyagdṛṣṭikaṃ ca dṛṣṭvā sumanojño bhavaty / ebhis triṃśatā dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedād yāvad deveṣūpapadyate //

(DhskD 19v4) catvāriṃśatā dharmais samanvāgata upāsakaḥ kāyasya bhedāt sugatau svargaloke deveṣūpapadyate / ātmanā prāṇātipātāt prativirato bhavati / parān api prāṇātipātaviratau samādāpayati / prāṇātipātavirataṃ (DhskD 19v5) ca dṛṣṭvā sumanojño bhavati prāṇātipātavirateś ca varṇaṃ bhāṣate / ātmanā adattādānāt kāmamithyācārān mṛṣāvādāt* paiśunyāt pāruṣyāt saṃbhinnapralāpāt prativirato bhavaty / anabhidhyālur avyāpannacittaḥ (DhskD 19v6) samyagdṛṣṭiko bhavati / parān api samyagdṛṣṭau samādāpayati / samyagdṛṣṭikaṃ ca dṛṣṭvā sumanojño bhavati samyagdṛṣṭeś ca varṇaṃ bhāṣate / ebhiś catvāriṃśatā dharmaiḥ samanvāgata upāsakaḥ kāyasya (DhskD 19v7) bhedāt sugatau svargaloke deveṣūpapadyate /


17. (pañcopāsakasya śikṣāpadāni)

paṃcopāsakasya śikṣāpadāni / yāvajjīvaṃ prāṇātipātād viratir upāsakasya śikṣāpadaṃ / yāvajjīvam adattādānāt kāmamithyācārān mṛṣāvādāt (DhskD 19v8) surāmaireyamadyapramādasthānād vairamaṇir upāsakasya śikṣāpadaṃ // //

yāvajjīvaṃ prāṇātipātād viratir upāsakasya śikṣāpadam iti / tatra kataraḥ prāṇātipātaḥ / kataraḥ prāṇī / katamā prāṇātipātād vairamaṇiḥ (DhskD 19v9) / yad ucyate prāṇātipātād vairamaṇir upāsakasya śikṣāpadam ity āha /

evaṃ hy uktaṃ bhagavatā /
prāṇātipātī khalv ihaiko bhavati raudro rudhirapāṇiḥ hataprahataniviṣṭaḥ alajjī adayāvān sarvasatvaprāṇibhūteṣv (DhskD 19v10) antataḥ kuntapipīlakam api prāṇātipātād aprativirato bhavati / ayam ucyate prāṇātipātikaḥ /

prāṇī katamaḥ / yasmin prāṇini prāṇisaṃjñī jīve jīvasaṃjñī satve satvasaṃjñī poṣe poṣasaṃjñī (DhskD 20r1) pudgale pudgalasaṃjñī ayam ucyate prāṇī //

prāṇātipātaḥ katamaḥ / āha / yasmin prāṇini prāṇisaṃjñinaḥ satve satvasaṃjñinaḥ poṣe poṣasaṃjñinaḥ pudgale pudgalasaṃjñinaḥ yat parākramam āgamya yat pāpacittam akuśalacittaṃ (DhskD 20r2) vadhakacittaṃ hananacittaṃ māraṇacittaṃ ca pratyupasthitaṃ bhavati / tatra yat karmāgamya yat prayogam āgamya yām ūhām āgamya yad upakramam āgamya prāṇino hanana māraṇaṃ saṃcintya jīvitād vyaparopaṇam iti / (DhskD 20r3) yat tat karma yo 'sau prayogaḥ yā sā ūhā yad upakramaṃ yat tat prāṇino hananaṃ māraṇaṃ saṃcintya jīvitād vyaparopaṇaṃ ayaṃ ucyate prāṇātipātaḥ //

prāṇātipātī khalv ihaiko bhavatīti ātmā prāṇātipātād (DhskD 20r4) anārato bhavatīty aprativiratas tatatrasthas tena samanvāgatas / tenāha / prāṇātipātī khalv ihaiko bhavati /

raudra iti / raudratā katamā / āha / yat tad ācīrṇadaṇḍatācīrṇaśastratācīrṇapraharaṇatā iyam ucyate raudratā / (DhskD 20r5) tenāha / raudratā iti /

rudhirapāṇir iti rudhirapāṇaya ucyante aurabhrikāḥ kaukkuṭikasaukarikamātsikamṛgalubdhakāś caurāḥ vadhyaghātakā goghātakā nāgamaṇḍalikāḥ śaśavāgurikā bandhanapālakāḥ (DhskD 20r6) sūcakāḥ kāraṇakārakā ima ucyante rudhirapāṇayaḥ / kenaita ucyante rudhirapāṇayaḥ / āha / kiṃ cāpi ye susnātā bhavanti suviliptāḥ kalpitakeśanakhāvadātavastraprāvṛtāḥ (DhskD 20r7) āmuktamālyābharaṇā atha ca punas te rudhirapāṇaya evocyante / kiṃ kāraṇam / āha / yasmāt te anāratā aviratā aprativiratās tasya rudhirasyotthāpanāya jananāya saṃjananāya samutpādāya (DhskD 20r8) prāviṣkaraṇāya / tena kāraṇena rudhirapāṇaya ucyante //

hataprahataniviṣṭā iti syāt prāṇī prahato na hataḥ / syād dhato na prahataḥ / syād dhataś ca prahataś ca / prahatas tāvan na hataḥ / yathā tāvat prāṇī ākoṭito bhavati (DhskD 20r9) pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa vā anyatamānyatamena vā vividhena praharaṇena / na tu sarveṇa sarvaṃ jīvitād vyaparopito bhavati / evaṃ prāṇī hato bhavati na hataś ca / yathā tāvat prāṇī (DhskD 20r10) ākoṭito bhavati pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa vā anyatamānyatamena vā vividhena praharaṇena sarveṇa vā sarvaṃ prāṇī jīvitād vyaparopito bhavati / evaṃ hataś ca bhavati prahataś ca / (DhskD 20v1) api hataprahataniviṣṭaś ca bhavati sanniviṣṭaś cāniviṣṭaś ca / tenāha / hataprahataniviṣṭa iti //

alajjī adayāvān sarvasatvaprāṇibhūteṣv iti / tatra katame prāṇāḥ / katame bhūtāḥ / yad ucyate alajjī adayāvān sarvasatvaprāṇibhūteṣv (DhskD 20v2) ity / āha / pṛthagjanāḥ prāṇāḥ bhagavataḥ śrāvakā bhūtāḥ / api khalu ye satvāḥ sarāgāḥ sadveṣā samohā ima ucyante bhūtāḥ / api khalu ye satvā vigatarāgā vigatadveṣā vigatamohā ima ucyante bhūtāḥ / api khalu ye satvāḥ (DhskD 20v3) satṛṣṇā sopādānā ima ucyante prāṇāḥ / ye satvā nistṛṣṇā nirupādānā ima ucyante bhūtāḥ / api khalu ye satvā āniruddhā prativiruddhā ima ucyante prāṇāḥ / ye satvā anāniruddhāḥ aprativiruddhā ima ucyante bhūtā / api khalu (DhskD 20v4) ye satvā aviduṣo 'vidyāgatā ima ucyante prāṇāḥ / ye satvā viduṣo vidyāgatā ima ucyante bhūtāḥ / api khalu ye satvāḥ kāmebhyo 'vītarāgāḥ ima ucyante prāṇāḥ / ye satvāḥ kāmebhyo vītarāgā ima ucyante bhūtāḥ / (DhskD 20v5) api khalu ye satvāḥ kāmebhyo vītarāgā na tu bhagavataḥ śrāvakā ima ucyante prāṇāḥ / ye satvā kāmebhyo vītarāgās te bhagavataḥ śrāvakā ima ucyante bhūtāḥ / asmiṃs tv arthe pṛthagjanāḥ prāṇāḥ bhagavataḥ (DhskD 20v6) śrāvakā bhūtāḥ / kiṃ kāraṇaṃ bhavanam ucyate nirvāṇaṃ / tat taiḥ prāptaṃ pratilabdham adhigataṃ spṛṣṭaṃ sākṣātkṛtaṃ / yathā cāha /

samantānusārī lokaṃ diśaḥ sarvam īritaḥ /
icched bhavanam ātmānaṃ nādhigacched aniśritaṃ (DhskD 20v7) //

tad asminn arthe pṛthagjanāḥ prāṇāḥ bhagavataḥ śrāvakā bhūtāḥ tad eṣāṃ prāṇabhūtānām adayāya pratipanno bhavaty ananudayāyā nānukaṃpāya //

śokāṣṭahārakāḥ kuntā ucyante (DhskD 20v8) pipīlakāḥ / pipīlakā eva / asmāt prāṇātipātād upāsakaḥ pratisaṃkhyāyārato bhavaty upadrutarataḥ prativirataḥ saṃvṛtaś ca / yatra yā akriyā akaraṇam anabhidhyācāro 'nadhyāpattir anadhyāpadanaṃ (DhskD 20v9) velā setuḥ vairamaṇī sthitir anatikramo 'vyatikramo 'vyatikramaṇatā / tenāha / yāvajjīvaṃ prāṇātipātād vairamaṇīr upāsakasya śikṣāpadam iti // * //

yāvajjīvam adattādānād vairamaṇīr upāsakasya (DhskD 20v10) śikṣāpadam iti / adattādānaṃ katamat /

evaṃ hy uktaṃ bhagavatā /

adattādāyī khalv ihaiko bhavati / sa grāmagatam araṇyagataṃ vā pareṣām adattaṃ steyasaṃkhyātam ādatte / idam ucyate adattādānaṃ /

DhskM 21r1. adattādānaṃ / yāvajjīvam adattādānād vairamaṇir upāsakasya śikṣāpadam iti tatra katarad adattaṃ katarad adattādānaṃ katamā adattādānād vairamaṇiḥ yā ucyate yāvajjīvam adattānād vairamaṇir upāsakasya śikṣāpadam iti adattaṃ .. ///
DhskM 21r2. -te adattaṃ / adattādānaṃ katamat* āha paraparigṛhīte pariṣkāre paraparigṛhītasaṃjñino yat pāpacittaṃ cākuśalacittaṃ ca haraṇacittaṃ cāpaharaṇacittaṃ codgrahaṇacittaṃ ca grahaṇacittaṃ cādānacittam āsādīyanacittaṃ ca pratyupasthitaṃ bhavati tatra yat. ///
DhskM 21r3. -pahāram āgamya paraparigṛhīte pariṣkāre paraparigṛhītasaṃjñinaḥ yad grahaṇam udgrahaṇam ādīyanāsādīyanā haraṇāpaharaṇā saṃcintya sthānāt sthānasaṃkrāmaṇam iti yat tat karma yat prayogaṃ yā sā ūhā yad upakramaṃ yat parākramaṃ yat tad vā .. ///
DhskM 21r4. yat tat paraparigṛhīte pariṣkāre paraparigṛhītasaṃjñino grahaṇam udgrahaṇam ādīyanāsādīyanā saṃcintya sthānāt sthānasaṃkramaṇam idam ucyate adattādānaṃ / adattādāyī bhavatīty asmād adattādānād anārato bhavaty avirato 'prativirataḥ tatrastha- ///
DhskM 21r5. -taṃ vety antaragataḥ prākārasya / araṇyagataṃ veti bahiḥ prakārasya / adattam iti paraparigṛtaṃ stenam ādatte ti paraparigṛhītam adattam ādatte atyantam amuktam aniḥsṛṣṭam apratiniḥsṛṣṭam api khalu steyam ucyate paracitto 'pahārakaḥ tena .. ///
DhskM 21r6. -sṛṣṭam apratiniḥsṛṣṭam api khalu yat paraparigṛhītaṃ pariṣkāram adattam api tat* stainyam api tat* saṃkhyātam api tat* tad ucyate adattastainyaṃ saṃkhyātam ādatte // adattādānāt prativirato bhavatīty asmād adattādānād upāsakasya + + + y. ///
DhskM 21r7. -saṃkhyātaḥ saṃvṛtaḥ tatra yā akriyā akaraṇam anadhyācāro 'nadhyāpattir anadhyāpadanam* velā setur vairamaṇī sthitir anatikramo 'vyatikramo 'vyatikramaṇatā tad ucyate yāvajjīvam adattādānād vairamaṇir upāsakasya ///
DhskM 21r8. -mithyācārād vairamaṇir upāsakasya śikṣāpadam iti kāmamithyācāraḥ katamaḥ / evaṃ hy uktaṃ bhagavatā kāmamithyācārī khalv ihaiko bhavati sa yās tā bhavanti parastriyaḥ parabhāryās tadyathā mātṛrakṣitā vā pitṛrākṣitā vā ///
DhskM 21r9. śvaśrūrakṣitā vā śvaśurarakṣitā vā jñātirakṣitā vā jātirakṣitā vā gotrarakṣitā vā sadaṇḍāḥ / sāvaraṇāḥ sadaṇḍāvaraṇā antato mālāguṇaparikṣiptā / api tadrūpāsu sahasā balenānupraskandya kāmeṣu cāritram āpadyaty ayam ucyate ///
DhskM 21r10. khalv ihaiko bhavatīty asmāt kāmamithyācārād anārato bhavaty anuparato 'virato 'prativirataḥ tad ucyate kāmamithyārī khalu bhavatīti // yās tā bhavanti parastriyo parabhāryā iti sapta puruṣasya bhāryāḥ / katamā sapta tadyathā ///
DhskM 21r11. paṭavāsinī samajīvikā tatkṣaṇikā ca / udakadattā katamā yā strī kumārikā vā puruṣasya mātāpitṛbhyām udakenānupradattā bhavati iyaṃ te bhāryā bhaviṣyati prajāpatī iyam ucyate udakadattā // dhanakrītā katamā ///
DhskM 21r12. -nakrītā bhavati iyaṃ me bhāryā bhaviṣyati prajāpatī sā tasya bhāryā bhavati prajāpatī iyam ucyate dhanakrītā / dhvajāhṛtā yathā tāvac caurāḥ pararāṣṭraṃ paraviṣayaṃ gatvā svaṃ śirodhvajaṃ kṛtvā striyaṃ kumārikāṃ vāharanti ///
DhskM 21r13. -mi dhvajāhṛtā yathā tāvad rājā ajitaṃ jayaṃ jitam adhyāvasan yathā gṛhītikām utsṛjati / tatra puruṣo rājñaḥ śirodhvajaṃ kṛtvā striyaṃ kumārikāṃ vāharati iyaṃ me bhāryā bhaviṣyati prajāpatī sa tasya bhāryā ///
DhskM 21v1. cchandavāsinī katamā yā strī svayā śraddhayā svena premṇā svena prasādena puruṣam upasaṃkramyaivam āha / āryaputro me svāmī bhavaty aham āryaputrasya bhāryā bhaviṣyāmi / prajāpatī iyam ucyate cchandavāsinī / paṭavāsinī ///
DhskM 21v2. -pasaṃkramyaivam āha āryaputro me bhaktācchādanam anuprayacchatv ahaṃ āryaputrasya bhāryā bhaviṣyāmi prajāpatī iyam ucyate paṭavāsinī / samajīvikā katamā / yā strī puruṣam upasaṃkramyaivam āha ///
DhskM 21v3. dhanaṃ tad ekadhye sannicayaṃ gacchatu ye cāsmākaṃ krīḍatāṃ ramatā paricārayatāṃ putrā bhaviṣyanti pautrā vā te 'smākaṃ mṛtānāṃ kālagatānāṃ śrāddham anupradāsyanti sā tasya bhāryā bhavati prajāpatī ///
DhskM 21v4. .. .. .ikī // mātṛrakṣiteti yasyā striyāḥ kumārikāyā vā pitā svāmī vā unmatto bhavati kṣiptacittaḥ pararāṣṭraṃ paraviṣayaṃ vā niṣpalāno bhavati sā mātur antike prativasati sa mātṛ ///
DhskM 21v5. gopitā sugopitā mātrapare apratisaṃviditaṃ kāmeṣu cāritram āpatsyanta iti iyam ucyate mātṛrakṣitā / yathā mātṛrakṣitā evaṃ pitṛrakṣitā // bhrātṛrakṣitā katamā / yasya striyāḥ ///
DhskM 21v6. mātāpitarau svāmī vā mṛto bhavati kālagataḥ unmatto vā bhavati kṣiptacittaḥ pararāṣṭraṃ paraviṣayaṃ niṣpalāno bhavati sā bhrātur antike prativasati sā bhrātrā rakṣitā ///
DhskM 21v7. sugopitā mātrapare apratisaṃviditaṃ kāmeṣu cāritram āpatsyanta iti iyam ucyate bhrātṛrakṣitā / yathā bhrātṛrakṣitā evaṃ bhaginīrakṣitā // śvaśrūrakṣitā katamā + + ///
DhskM 21v8. p.ā mātāpitarau svāmī vā mṛto bhavati kālagata unmatto vā bhavati kṣiptacittaḥ pararāṣṭraṃ paraviṣayaṃ vā niṣpalāno bhavati sā śvaśrvā antike prativasati vasava- ///
DhskM 21v9. trasya sā śvaśrvā rakṣitā bhavati surakṣitā gopitā sugopitā mātrapare apratisaṃviditaṃ kāmeṣu cāritram āpatsyanta iti iyam ucyate śvaśrūrakṣitā // yathā śvaśrūrakṣitā ///
DhskM 21v10. jñātirakṣitā katamā / jñātaya ucyante yāvad ā saptamaṃ mātāmahaṃ pitāmahaṃ yugam upādāya yasyā striyaḥ kumārikāyā vā pūrvavat* // jātirakṣitā katamā / jātaya ucyante ///

DhskM 22r1. vaiśyāḥ śūdrāḥ yasyā striyāḥ kumārikāyā vā pūrvavat* // gotrarakṣitā katamā / gotrā ucyante kautsā vātsāś śāṇḍilyā bhāradvājā upapaṃcakāḥ yasyā striyāḥ kumārikāyā vā mā ///
DhskM 22r2. lagataḥ unmattaḥ kṣiptacittaḥ vedanābhitunno vā pararāṣṭraṃ paraviṣayaṃ vā niṣpalāno bhavati sā gotrāṇām antike prativasati gotrai rakṣitā bhavati surakṣitā gopitā ///
DhskM 22r3. apratisaṃviditaṃ kāmeṣu cāritram āpatsyanta iti iyam ucyate gotrarakṣitā // sadaṇḍā iti yā sā bhavati gūḍhikā na evaṃ yathā veśī nāpy evaṃ yathā kulastrī saced enaṃ rājā jānīyāt tāṃ + ///
DhskM 22r4. -dhnīyād vā pravāsayed vā hiraṇyadaṇḍaṃ vānupradāpayed iyaṃ ucyate sadaṇḍāḥ / sāvaraṇā iti yathā tāvad āryeṇa vā āryaputreṇa vā āvṛtā bhavaty api khalu yā etāḥ pa + + ///
DhskM 22r5. -varaṇāḥ sadaṇḍāvaraṇāḥ kiṃ kāraṇam atonidānaṃ hi puruṣo 'dhigacchati vadhaṃ vā bandhanaṃ vā jyāniṃ vā grahaṇaṃ vā // antato mālāguṇaparikṣiptā apīti yathā tāva- ///
DhskM 22r6. kaṇṭheguṇena vā candanacūrṇena vā vilepanapuṭena vā anyatamānyatamena vā kenacit pratigṛhītā bhavati iyam ucyate mālāguṇaparikṣiptā // api khalu sarv. + ///
DhskM 22r7. -riṇī bhikṣuṇikā carikā parivrājikā vratapadadharmajīvinī yathā tāvat puruṣaḥ svāṃ prajāpatīm anujānīte gaccha bhadre cara brahmacaraṃs (sic) tasyā tena vratasamādā .. ///
DhskM 22r8. -ya saṃsparśaṃ samāpadyate dvayadvayasamāpattiṃ vāpadyate kāmamithyācārāṃ svaṃ vā punar pāram anaṅge vijñapayann āpadyate kāmamithyācāraṃ / asmāt kāmamithyācārā ///
DhskM 22r9. bhavaty uparato virataḥ saṃvṛtaḥ tatra yā akriyā akaraṇam anācāro 'nadhyāpattir anadhyāpadanaṃ velā setur vairamaṇī sthitir anatikramo 'vyatikramaṇatā tad ya ///
DhskM 22r10. -mithyācārād vairamaṇiḥ śikṣāpadam iti // ṛ // yāvajjīvaṃ mṛṣāvādād vairamaṇir upāsakasya śikṣāpadam iti mṛṣāvādaḥ katamaḥ evaṃ hy uktaṃ bhagavatā ///
DhskM 22v1. sa sabhāgato vā parṣanmadhyagato vā rājakulamadhyagato vā yuktakulamadhyagato vā jñātikulamadhyagato vā sākṣīpṛṣṭaḥ san haṃ bhoḥ puruṣa yaj jānīṣe tad vada yan na jānīṣe tan mā vocaḥ ///
DhskM 22v2. tan mā vocaḥ so 'jānaka eva saṃjānāmīty āha / apaśyaka eva saṃpaśyāmīty āha / jānann ena san na jānāmīty āha paśyann eva san* na paśyāmīty āha ity ātmaheto paraheto āmiṣakiṃcitka ///
DhskM 22v3. mṛṣāvādād aprativirato bhavatīty asmān mṛṣāvādād anārato bhavaty anuparataḥ avirato 'prativirataḥ tatrasthas tena samanvāgataḥ tenāha mṛṣāvādī khalu bhavatīti / sabhāgato veti ///
DhskM 22v4. -bhā rāṣṭrasabhā ca / tatrāsau gataś ca bhavati samāgataś ca / samavahitaḥ saṃmukhībhūtaḥ tenāha sabhāgata iti // parṣadgato veti catasraḥ parṣadaḥ tadyathā kṣatriyaparṣad brāhmaṇa ///
DhskM 22v5. -rṣat tatrāsau gataś ca bhavati samāgataś ca samavahitaḥ saṃmukhībhūtaḥ tenāha parṣadgata iti // rājakulamadhyagato veti āha rājāmātyapariṣat sanniṣaṇṇā bhavati ///
DhskM 22v6. -ti samāgataś ca samavahitaḥ saṃmukhībhūtaḥ tenāha rājakulamadhyagata iti // yuktakulamadhyagato veti yuktaparṣat sanniṣaṇṇā bhavati sannipatitā tatrāsau ///
DhskM 22v7. -hitaḥ saṃmukhībhūtaḥ tenāha yuktakulamadhyagata iti // jñātikulamadhyagato veti āha jñātayaḥ sanniṣaṇṇā bhavanti sannipatitā tatrāsau gataś ca bhavati ///
DhskM 22v8. saṃmukhībhūtaḥ tenāha jñātikulamadhyagata iti // sākṣīpṛṣṭaḥ sann iti sākṣī adhīṣṭaḥ sann āsādito vā nipātitaḥ / haṃ bho puruṣa iti upaihi upagaccha yatne .. ///
DhskM 22v9. -ya prajñapaya prasthāpaya prakāśaya yatne na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātaṃ taṃ mā vakṣva mā deśaya mā prajñapaya mā prasthāpaya mā prakāśaya / so 'jānann eva saṃjā + ///
DhskM 22v10. -mīty āha / śrotravijñānānubhūtaṃ śrotravijñānaprativijñaptaṃ sa vinidhāya saṃjñāṃ vinidhāya kṣāntiṃ ruciṃ matiṃ prekṣāṃ dṛṣṭiṃ na me śrutam ity āha / evam ajānann eva sañjānāmīty āha ///

18. (maitrī cetaḥsamadhiḥ)
(DhskD 26r1) + + + + + + payikaṃ pratirūpaṃ pradakṣiṇam ni + + + ṃga saṃbhāraṃ / etac cittam eṣā tāvan maitrī cetaḥsamādhir iti vaktavyā / tathā samāpannasya yac cittaṃ manovijñānam idam ucyate maitrīsahagatam cittaṃ / yā cetanā saṃcetanā (DhskD 26r2) abhisaṃcetanā cetitaṃ cetanāgataṃ cittābhisaṃskārā manaskarma idam ucyate maitrīsahabhuvaṃ karma / yaś cetaso 'dhimokṣo 'dhimuktir adhimucyanatāyam ucyate maitrīsahabhuvo 'dhimokṣaḥ / yad api tathā samāpannasya (DhskD 26r3) vedanā vā saṃjñā vā cchando vā sneho vā manasikāro vā smṛtir vā samādhir vā prajñā vā itīme 'pi dharmā maitrīsahabhuvaḥ / tat sarva ime dharmā maitrī cetaḥsamādhir iti vaktavyāḥ /

maitrī khalu bhavec cetaḥsamādhir dvividhaḥ (DhskD 26r4) parīttaś cāpramāṇaś ca /

kataraḥ prayogaḥ parīttasya maitrasya cetaḥsamādheḥ / kathaṃ prayuktaś ca punaḥ parīttaṃ maitraṃ cetaḥsamādhiṃ saṃāpadyate / āha /

yathā khalv ihaikatyasya ye satvā bhavantīṣṭāḥ kāntā + + + + manaāpās (DhskD 26r5) tadyathā mātā vā pitā vā bhrātā vā bhaginī vā anyatamānyatamo vā mitrajñātisālohito vā / ebhiḥ parīttaiḥ satvaiḥ parīttaṃ maitrīsahabhuvaṃ cittam āsthāpayaty upasthāpayati damayati (DhskD 26r6) śamayatu vyupaśamayati ekotīkurute samādadhāti / tasyaibhiḥ parīttaiḥ satvaiḥ parīttaṃ maitrīsahabhuvaṃ cittaṃ āsthāpayataḥ saṃsthāpayata upasthāpayato damayataḥ śamayato vyupaśamayataḥ (DhskD 26r7) ekotīkurvataḥ samādadhataḥ tac cittaṃ vikṣipyati visarati vidhāvati naikotībhavati na ekāgrā smṛtiḥ saṃtiṣṭhate / parīttaṃ sukhitā bata satvā iti yad asya tac cittaṃ vikṣipyati visarati vidhāvati (DhskD 26r8) na ekotībhavati na ekāgrā smṛtiḥ saṃtiṣṭhate / parīttaṃ sukhitā bata satvā iti na ekāgratā parīttaṃ maitraṃ cetaḥsamādhiḥ samāpanna / iti vaktavyaṃ /

sa tac cittaṃ vikṣipyantaṃ visarantaṃ vidhāvantaṃ tasminn evopasaṃharati (DhskD 26r9) / tad eva nimittaṃ manasikurute / parīttaṃ sukhitā bata satvā iti evaṃ manasikurvato yad vīryaṃ yo vyāyāmo niṣkramaḥ parākramaḥ sthāma āraṃbha utsāha utsūdhir apratiśrabdhi + + + + + + + + + (DhskD 26r10) tad yaḥ ayaṃ prayogaḥ parīttasya maitrasya cetaḥsamādheḥ evaṃ prayuktaś ca punaḥ parīttaṃ maitraṃ cetaḥsamādhiṃ samāpadyate /

sa tam utpannaṃ mārgam āsevayati bhāvayati bahulīkurute tasya imaṃ mārgam (DhskD 26v1) āsevayato bhāvayato bahulīkurvataḥ tac cittam āsthihati saṃsthihati upasthihati ekotībhavati samāvarte / yataś ca tac cittaṃ sthitaṃ ca bhavati saṃsthitaṃ copasthitam cādvayaṃ cāparihīṇaṃ ca parīttaṃ sukhitā bata satvā iti (DhskD 26v2) etāvat parīttaṃ maitraṃ cetaḥsamādhiṃ samāpanna / iti vaktavyaṃ / tathā samāpannasya yac cittaṃ manovijñānam idam ucyate parīttaṃ maitrīsahabhuvaṃ / citte yā cetanā vistareṇa yāvad /

ime 'pi dharmā parīttamaitrīsahabhuvaḥ (DhskD 26v3) te sarva ime dharmāḥ parīttaṃ maitraṃ cetaḥsamādhir iti vaktavyāḥ /

kataraḥ prayogo 'pramāṇasya maitrasya cetaḥsamādheḥ / kathaṃ prayuktaś ca punar apramāṇaṃ maitraṃ cetaḥsamādhiṃ samāpadyate / yad evābhyaste parītte (DhskD 26v4) maitre cetaḥsamādhau taṃ cittaṃ damayitvā kārayitvāsvedayitvā parisvedayitvā ṛjukṛtvā mṛdu karmaṇīyaṃ ārjjavam āśravaṃ vidheyaṃ /

tataḥ paścād apramāṇaṃ sukhitā bata satvā iti śanaiḥ spharati pūrvāṃ dakṣiṇāṃ (DhskD 26v5) paścimām uttarāṃ diśaṃ tasyāpramāṇaṃ sukhitā bata satvā / iti spharataḥ pūrvāṃ diśaṃ dakṣiṇāṃ paścimām uttarāṃ diśaṃ tac cittaṃ vikṣipyati visarati vidhāvati na ekotībhhavati na ekāgrā (DhskD 26v6) smṛtiḥ saṃtiṣṭhate / apramāṇaṃ sukhitā bata satvā iti yato 'sya tac cittaṃ vikṣipyati vistareṇa yāvat* / tāvatāpramāṇaṃ maitrī cetaḥsamādhiḥ samāpanna iti vaktavyaṃ / sa tac cittaṃ vikṣipyantaṃ (DhskD 26v7) visarantaṃ vidhāvantaṃ tasminn evopasaṃharati / tad eva manasikurute / apramāṇaṃ sukhitā bata satvā iti evaṃ manasikurvato yad vīryaṃ vistareṇa yāvad / ayaṃ prayogo 'pramāṇe maitre cetaḥsamādhau (DhskD 26v8) / evaṃ prayuktaś ca punar apramāṇaṃ maitraṃ cetaḥsamādhiḥ samāpanna / iti vaktavyaṃ / tathā samāpannasya yac cittaṃ manovijñānam idam ucyate apramāṇaṃ maitrīsahabhuvaṃ cittaṃ / yā cetanā vistareṇa (DhskD 26v9) yāvad /

ime 'pi dharmā apramāṇamaitrīsahabhuvaḥ / tat sarva ime dharmāḥ apramāṇaṃ maitrī cetaḥsamādhir iti vaktavyā //


19. (karuṇā cetaḥsamādhiḥ)

karuṇā katamā / āha / duḥkhitā bata satvā iti + + + + + + + + (DhskD 26v10) yac caiveme pravivekajā adhyātmasamutthitāḥi pratisaṃkhyāya samutpannāḥ kuśalā rūpapratisaṃyuktā arttiarttīyanā duḥkhaduḥkhāyanā karuṇākaruṇāyanā + + + + + + + +

DhskM 27r1. -ṇāsaṃprayuktā ca yā vedanā saṃjñā saṃskārā vijñānaṃ tataḥ samutthitaṃ kāyakarma vākkarma tatsamutthitāś cittaviprayuktāḥ saṃskārā iyam ucyate karuṇā ///
DhskM 27r2. -ś cāpramāṇaś ca / katamaḥ prayogaḥ parīttasya karuṇācetaḥsamādheḥ kathaṃ prayuktaś ca punaḥ parīttaṃ karuṇaṃ cetaḥsamādhiṃ samāpadyate āha yathā khalv ihaikaty. ///
DhskM 27r3. tadyathā mātā vā pitā vā bhrātā vā bhaginī vā anyatamānyatamo mitrajñātisālohito vā sa ebhiḥ parīttaiḥ parīttaṃ karuṇāsahagataṃ cittam āsthāpayati saṃsthāpayati ///
DhskM 27r4. -ti vyupaśamayati ekotīkurute samādhatte parīttaṃ duḥkhitā bata satvā iti tasyaibhiḥ parīttaiḥ parīttaṃ karuṇāsahagataṃ cittam upasthāpayataḥ damayataḥ śamayato ///
DhskM 27r5. -taḥ tac cittaṃ vikṣipyate vistareṇa yathā maitrāyām uktaṃ // muditā katamā / āha modantāṃ bata satvā iti evaṃ manasikurvataḥ yān naiṣkramyapraviveka .. ///
DhskM 27r6. kuśalā rūpapratisaṃyuktāḥ cetasa āmodanā pramodanābhipramodanā / muditā modanā āttamanaskatā sumanaskatā saumanasyaṃ ārabdhi .. ///
DhskM 27r7. -m audbilyāyitatvaṃ prītiḥ prītyāyitatvaṃ ucyate muditā / api khalu muditā muditāsaṃprayuktā ca yā vedanā saṃjñā saṃskārā vijñānaṃ tataḥ samutthitaṃ ///
DhskM 27r8. -ttaviprayuktāḥ saṃskārā iyam ucyate muditā / muditā khalu cetaḥsamādhiḥ dvividhaḥ parīttaś cāpramāṇaś ca / kataraḥ prayogaḥ parīttasya muditasya cetaḥsamādheḥ ///
DhskM 27r9. -samādhiṃ samāpadyate āha yathā khalv ihaikatyasya ye satvā bhavanti iṣṭāḥ kāntāḥ priyā manaāpās tadyathā mātā vā pitā vā bhrātā vā bhaginī vā anyatamānyatamo ///
DhskM 27r10. ebhiḥ parīttaiḥ satvaiḥ parīttaṃ muditāsahabhuvaṃ cittam āsthāpayati saṃsthāpayaty upasthāpayati damayati śamayati vyupaśamayati ekotīkaroti samā ///
DhskM 27v1. tasyaibhiḥ parīttaiḥ satvaiḥ parīttaṃ muditāsahagataṃ cittam āsthāpayataḥ saṃsthāpayataḥ upasthāpayataḥ damayataḥ śamayato vyupaśamayataḥ ekotīkurvataḥ samādadhataḥ tac cittaṃ vikṣipyati ///
DhskM 27v2. -tamā āha satvā ity evaṃ manasikurvataḥ yan naiṣkramyapravivekadhyānasamutthitā pratisaṃkhyāya samutpannā kuśalā rūpapratisaṃyuktā cittasamatā cittaprasannatā cetaso 'nābho ///
DhskM 27v3. -lūpekṣāsaṃprayuktā ca yā vedanā saṃjñā saṃskārā vijñānaṃ tataḥ samutthitaṃ kāyakarma vākkarma tataḥ samutthitāś cittaviprayuktāḥ saṃskārā iyam ucyate upekṣā / kataraḥ prayogaḥ ///
DhskM 27v4. -ś ca punar upekṣāṃ samādhiṃ samāpadyate āha / yathā khalv ihaikatyasya satvā bhavantīṣṭāḥ kāntāḥ priyā manaāpās tadyathā mātā vā pitā vā bhrātā vā bhaginī vā anyatamānyatamo ///
DhskM 27v5. -syaivaṃ bhavati iyaṃ mātā vā pitā vā bhrātā vā bhaginī vā anyatamānyatamo vā mitrajñātisālohito vā kāmam anyatra satvaḥ satva ity adhimukto bhavati tadyathā ///
DhskM 27v6. -t sa tatra paśyet* sālān vā tālān vā naktamālān vā aśvatthoduṃbaranyagrodhān vā tasya naivaṃ bhavati ime 'tra sālā vā tālā vā naktamālā vā aśvatthoduṃbara ///
DhskM 27v7. -mukto bhavati / evaṃ evaihaikatyasya ye satvā bhavanti iṣṭāḥ kāntā vistareṇa yāvaj jñātisālohitaḥ tasya naivaṃ bhavatīyaṃ mama mātā vā pitā vā bhrāta vā ///
DhskM 27v8. -tisālohito vā kāmam anyatra satvaḥ satva ity adhimukto bhavati ayaṃ prayogaḥ upekṣasya cetaḥsamādher evaṃ prayuktaś ca punar upekṣaḥ cetaḥsamādhiḥ saṃpadyate ///
DhskM 27v9. -ś cāpramāṇaś ca / kataraḥ prayogaḥ parīttasyopekṣasya cetaḥsamādheḥ kathaṃ prayuktaś ca punaḥ parīttam upekṣācetaḥsamādhiṃ samāpadyate āha / yathā khalv ihaikatyasya ///
DhskM 27v10. vistareṇa yāvaj jñātisālohitaṃ sa ebhiḥ parīttaiḥ satvaiḥ parīttam upekṣāsahagataṃ cittam āsthāpayati saṃsthāpayaty upasthāpayati damayati śamayati ///