Dharmaskandha = Dhsk Based on the ed. by Siglinde Dietz: Fragmente des Dharmaskandha - Ein Abhidharma-Text in Sanskrit aus Gilgit. G”ttingen 1984 (Abhandlungen der Akademie der Wissenschaften in G”ttingen, 142) = DhskD: fols. 3-20, 26, and Kazunobu Matsuda: "Newly Identified Sanskrit Fragments of the Dharmaskandha in the Gilgit manuscripts" (1), Sanskrit Fragments Transliterated, with an Appendix by Hajime Sakurabe, Kyoto 1986. GBM 151-156; DhskM = fols. 21, 22, 27 Ed. also in: K. Sankarnarayan, K. Matsuda, M. Yoritomi: Lokapraj¤apti, A Critical Exposition of Buddhist Cosmology, Mumbai/New Delhi 2002. pp. 15-24. Input by Klaus Wille #<...># = BOLD %<...>% = ITALICS = emendations ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1. (अविद्याप्रत्ययाः संस्काराः) (##) संमोहः प्रमोहो मोहं मोहजम् इयम् उच्यते अविद्या %% अविद्याप्रत्ययाः संस्काराः कतमे %% एवम् उक्तं भगवता %% अविद्या भिक्षवो हेतुः संरागाय हेतुः संद्वेषाय हेतुः सं%% (##) या सा संरागता संमोहता इयम् उच्यते अविद्याप्रत्ययाः संस्काराः %% अपि खल्व् एवम् उक्तं भगवता %% अविद्या भिक्षवः पूर्वंगमं पूर्वनिमित्तम् अनेकविधानां पाप%%नां (##) धर्माणां समुत्पत्तये ऽनूत्पातिको bhavati yad uta àþrãkyaü चानपत्राप्यं च %% अह्रीमान् भिक्षवो भिक्षुर् अनपत्रापी मिथ्यादृष्टिको भवति %% तत्र भिक्षवो मिथ्या मिथ्यादृष्ट्या मिथ्यासंकल्पो भव%% %%संकल्पान् (##) मिथ्यावाचं भाषति %% मिथ्यावाचो मिथ्याकर्मान्तः प्रभवति %% मिथ्याकर्मान्तान् मिथ्याजीवः प्रभवति %% मिथ्याजीवान् मिथ्याव्यायामः प्रभवति %% मिथ्याव्याया%%n मिथ्यास्मृति%<þ>% प्रभवति %%तेर् (##) मिथ्यासमाधिः प्रभवति %% इति या सा मिथ्यादृष्टिर् मिथ्यासंकल्पो मिथ्यावाङ् मिथ्याकर्मान्तो मिथ्याजीवो मिथ्याव्यायामो मिथ्यास्मृतिः मिथ्यासमाधिर् इम उच्यन्ते अविद्या%% (##) संस्काराः %% अपि खल्व् एवं उक्तं भगवता %% ये के चिद् भिक्षवो ऽनेकविधाः पापका अकुशला धर्माः संभवन्ति सर्वे ते अविद्यामूलका अविद्यासमुदया अविद्याजातीया %%प्रभवा %% (##) अविदागतो हि भिक्षवः अजानन् कुशलाकुशलान् धर्मान् यथाभूतं न प्रजानाति सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतान् कृष्णशुक्लान् सप्रतिभागप्रती%%त्पन्नान् (##) धर्मान् यथाभूतं न प्रजानाति %% स एवं कुशलाकुशलान् धर्मान् यथाभूतम् अप्रजानन् सावद्यानवद्यान् सेवितव्यासेवितव्यान् हीनप्रणीतकृष्णशुक्लसप्रतिभागप्र%%मुत्पन्नान् (##) धर्मान् यथाभूतम् अप्रजानन् मिथ्यादृष्टिको भवति %% तत्र भिक्षवो मिथ्यादृष्ट्या मिथ्यासंकल्पः प्रभवति विस्तरेण यथा पूर्वोक्तं %% इम उच्यन्ते अविद्याप्रत्ययाः %%ü%% (##) अपि खल्व् एवम् उक्तं भगवता कुंभोपमे व्याकरणे %% पुण्यान् अपि संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् %% अपुण्यान् अप्य् आनिंज्यान् अपि संस्कारान् अभिसंस्करोति %% अविद्याप्रत्ययाः पुण्यसंस्का%% (##) वाक्कर्म कुशलाश् चित्तचैतसिका धर्माः कुशलाश् चित्तविप्रयुक्ताः संस्काराः %% यद् अपि तत् कुशलस्य कायकर्मवाक्कर्मणः कुशलानां चित्तचैतसिकानां कुशलानां चित्तविप्रयुक्तानां संस्काराणां दीर्घरात्रं %%यं (##) मनापं विपाकं प्रतिसंवेदयते तद् इदम् उच्यते पुण्यम् इति वा पुण्यफलम् इति वा पुण्यफलविपाकम् इति वा %% अपुण्याः संस्काराः कतमे %% आहाकुशलं कायकर्मवाक्कर्म अकुशलाश् चित्तचैतसिका धर्माः अकु%<शलाश् चि>%त्तविप्रयुक्ता%<þ>% (##) संस्कारा %% यद् अपि तद् अकुशलस्य कायकर्मवाक्कर्मणः अकुशलानां चित्तचैतसिकानां धर्माणाम् अकुशलानां चित्तविप्रयुक्तानां संस्काराणां दीर्घरात्रम् अनिष्टम् अकान्तम् अप्रियम् अमनापं प्रतिसंवे%%d (##) उच्यते अपुण्यम् इति वा अपुण्यफलम् इति वा अपुण्यफलविपाकम् इति वा %% इम उच्यन्ते अपुण्याः संस्काराः %% आनिंज्याः संस्कारा%<þ>% कतमे %% आह । चत्वार्य् आरूप्याण्य् आनिंज्यम् इत्य् उच्यते ॥ कथम् अपुण्यान् संस्कारान् a%%ते (##) अविद्याप्रत्ययान् %% आह । यथा खल्व् इहैकत्यो रागपर्यवस्थितो द्वेषपार्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति %% इतीमे ते अकुशलाः कायसंस्कारा %% (##) मनःसंस्कारा %% इम उच्यन्ते अपुण्या%<þ>% संस्कारा %% यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यन्ते । तत्र च संस्कारान् अभिनिर्वर्तयन्ते %% एवम् अपुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्य%% %% (##) नरकेष्व् एवं तिर्यक्प्रेतेषु । कथं पुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् %% आह । यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तस् %% तस्यैवं भवत्य् %% अहो बताहं मनुष्यसुखकानां %%याम् (##) उपपद्येयम् इति %% स तं प्रार्थयमानस् तद्धेतुकं संवर्तनीयं कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति %% इति ये ते कुशलाः कायसंस्कारा वा वाक्संस्कारा वा मनःसंस्कारा वा %%ण्याः (##) संस्काराः %% यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदान् मनुष्यसुखकानां सभागतायाम् उपपद्यते %% तत्र च संस्कारान् अभिनिर्वर्तयत्य् %% एवं पुण्यान् संस्कारान् अभिसंस्करोति अविद्याप्रत्ययान् %%a है%%n (##) भवति प्रतिबद्धचित्तः %% अपि त्व् अविद्यायां सत्याम् अविद्यासंचेतनाहेतोः कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति %% इति ये ते कुशलाः कायसंस्कारा विस्तरेण यावन् मनुष्यसुखकानां सभागताया%% (##) तत्र च संस्कारान् अभिसंवर्तयत्य् %% एवं पुण्यान् संस्कारान् अभिसंस्कुरुते अविद्याप्रत्ययान् %% यथा मनुष्यसुखकानाम् एवं चातुर्महाराजकायिकानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितव%<शवर्तिनां />% (##) यथा खल्व् इहैको ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवति %% अहो बताहं ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्येयं %% स तं प्रार्थयमानः तद्धेतोस् तत्संवर्तनीयं विविक्तं का%%क्तं (##) पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति %% तथा समापन्नस्य यत् कायसंवरो वाक्संवरः आजीवपरिशुद्धिः इम उच्यन्ते पुण्याः संस्काराः %% यद् अपि %%त्प्रत्ययं (##) कायस्य भेदाद् ब्रःमकायिकानां देवानां सभागतायाम् उपपद्यते %% तत्र च संस्कारान् अभिनिर्वर्तयति %% एवं पुण्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान् %% न हैवावेक्षावान् भवति प्रतिबद्धचि%% (##) त्व् अविद्यायां सत्याम् अविद्यासंचेतनाहेतोर् विविक्तं कामैर् यावत् प्रथमं ध्यानम् उपसंपद्य विहरति %% तथा समापन्नस्य यः कायसंवरो वाक्संवरः %% विस्तरेण यावत् %% तत्र च संस्कारान् अभिनिर्वर्तयति %% (##) संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान्*%% यथा ब्रह्मकायिकानाम् एवं ब्रह्मपुरोहितानां महाब्रःमाणां परीत्ताभानां अप्रमाणाभाना%%भास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् a%%णां (##) पुण्यप्रसवानां बृहत्फलानां %% एषु सर्वेषु यथायोग्यानि ध्यानानि वक्तव्यानि %% यथा खल्व् इहैकत्यः असंज्ञिसत्वानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहं असंज्ञिस%%नां (##) सभागतायाम् उपपद्येयं %% स तं प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं संज्ञाम् औदारिकतो दुःखिलतः स्थूलभित्तिकतो मनसिकरोति आसंज्ञिकं च शान्ततः प्रणीततो निःसरण%%दारिकतो (##) दुःखिलतः स्थूलभित्तिकतो मनसिकुर्वतः आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः संज्ञा अन्तरायत्य् आसंज्ञिकं च संस्थिहति %% यत्रास्य संज्ञा अन्तरायत्य् आसंज्ञिकं %%वद् (##) असंज्ञिसमापत्तिं समापन्न इति वक्तव्यं %% तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवविशुद्धिर् इम उच्यन्ते पुण्याः संस्काराः %% यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भे%%ज्ञ्%%गतायाम् (##) उपपद्यते । तत्र च संस्कारान् अभिसंनिर्वर्तयत्य् अविद्याप्रत्ययान् %% न हैवावेक्षावान् भवति प्रतिबद्धचित्तो %% 'पि त्व् अविद्यायां सत्यां अविद्याभिसंचेतनाहेतोः संज्ञाम् औदारिकतो दुःखिलतः %% (##) मनसिकुरुते आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः %% तस्य विस्तरेण यावद् आसंज्ञिकं संस्थिहत्य् एतावत् असंज्ञिसमापत्तिं समापन्न इति वक्तव्यं %% तथा समापन्नस्य यः कायसंवरो %%ण (##) यावत् %% तत्र च संस्कारान् अभिनिर्वर्तयत्य् %% एवं पुण्यान् संस्कारान् अभिसंस्करोत्य् अविद्याप्रत्ययान् %% कथम् आनिंज्यान् संस्कारान् अभिसंस्करोत्य् अविद्याप्रत्ययान् %% आह । यथा खल्व् इहैकत्यः आकाशानन्त्यायत%%m (##) अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहं आकाशानन्त्यायत%%नां देवानां सभागतायाम् उपपद्येयं %% स तं प्रार्थयमानः तद्धेतोस् तत्संवर्तनीयं सर्वशो रूपसं%%तिक्रमात् (##) प्रतिघसंज्ञानां अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति %% तथा समापन्नस्य या चेतना चेतितं चेतनामितं %%तत्वं (##) चेतनागतं चित्ताभिसंस्कारो मनस्कर्म इम उच्यन्ते आनिंज्याः संस्काराः %% यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते त%%स्कारान् (##) अभिनिर्वर्तयत्य् %% एवम् आनिंज्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान् %% न हैवावेक्षावान् भवति प्रतिबद्धचित्तः %% अपि त्व् अविद्यायां सत्यां अविद्याभिसंचेतनाहेतोः सर्वशो रूपसंज्ञानां %%क्रमाद् (##) विस्तरेण यावद् आकाशानन्त्यायतनम् उपसंपद्य विहरति %% तथा समापन्नस्य या चेतना विस्तरेण इम उच्यन्ते आनिंज्याः संस्कारा %% यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदा%%काशा%%नानां (##) देवानां सभागतायाम् उपपद्यते %% तत्र च संस्कारान् अभिनिर्वर्तयत्य् %% एवं आनिंज्यान् संस्कारान् अभिनिर्वर्तयत्य् अविद्याप्रत्ययान्* %% यथाकाशानन्त्यायतनानाम् एवं विज्ञानानन्त्यायतनानाम् à%%तनानां (##) नैवसंज्ञानासंज्ञायतनानाम् एतेषां प्रत्येकप्रत्येकसः आरूप्या वक्तव्या %% इति ये ते संस्कारा अविद्याम् आगम्याविद्यां निश्रित्याविद्यां प्रतिष्ठाय उत्पद्यन्ति समुत्पद्यन्ते जायन्ति संजायन्ति %% (##) प्रादुर्भवन्ति इम उच्यन्ते अविद्याप्रत्ययास् संस्काराः ॥ 2. (संस्कारप्रत्ययं विज्ञानं) उद्दानं %% हेतुः पूर्वंगमं बलं संस्काराः कुम्भेन %% चतुष्कं ॥ उद्दानं %% लोभः अलोभः अथ चक्षुः संस्कृतं कुम्भोपमेन %% द्वितीयं चतुष्कं ॥ संस्का%% (##) विज्ञानं कतमद् %% आह । यथ तावल् लोभसहजां वेदनां प्रतीत्य लोभसहजस्य विज्ञानस्याभिनिर्वृत्तिर् भवति प्रादुर्भावश् च द्वेषसहजां मोहसहजां वेदनां प्रतीत्य मोहसहजस्य विज्ञान%%ति (##) प्रादुर्भावः %% तद् उच्यते संस्कारप्रत्ययं विज्ञानं %% अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं %% तत्र चक्षुःसंस्कृतं रूपाणि च बाह्यं प्रत्ययं चक्षुर्विज्ञानस्य तद् उच्यते संस्कार%% (##) श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं %% तत्र मनःसंस्कृतं धर्माश् च बाह्यं प्रत्ययं मनोविज्ञानस्य तद् उच्यते संस्कारप्रत्ययं विज्ञानं %% अपि खल्व् एवम् उक्तं %%पमेस्मिन् (##) व्याकरणे %% तस्य पुण्यान् संस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं %% अपुण्यान् आनिंज्यान् संस्कारान् अभिसंस्कृत्यानिंज्योपगं भवति विज्ञानं %% कथम् अपुण्यं %% आह %% यथा ख%%पर्यवस्थितो (##) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति %% इति ये ते अकुशलाः कायसंस्कारा वाक्संस्कारा मनःसंस्कारा i%%ण्याः (##) संस्काराः %% यद् अपि तद्धेतोस् तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यते %% तत्र च विज्ञानम् अभिनिर्वर्तयति %% एवम् अपुण्यान् संस्कारान् अभिसंस्कृत्यापुण्योपगं विज्ञानं भवति %% यथा न%%तेषु (##) %% कथं पुण्यान् अभिसंस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं %% आह । यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः %% विस्तरेण यावत् %% तत्र च विज्ञानम् अभि%%वं (##) पुण्यान् संस्कारान् अभिसंस्कृत्य पुण्योपगं भवति विज्ञानं %% यथा मनुष्यसुखकानाम् एवं यावत् परनिर्मितवशवर्तिनां ब्रह्मकायिकानां विविक्तं कामैर् विविक्तं तत्र च विज्ञानम् abhi%% (##) (about 65-70 akùaras illegible) (##) यावद् बृहत्फलानां सर्वेषु प्रतिप्रतिध्यानानि वक्तव्यानि %% कथम् आनिंज्यान् संस्कारान् अभिसंस्कृत्यानिंज्योपगं भवति विज्ञानं %% आह %% यथा खल्व् इहैकत्य आकाशानन्त्यायतनानां देवानाम् अवे%%बद्धचित्तो (##) विस्तरेण तत्र च विज्ञानम् अभिनिर्वर्तयति %% एवं यावन् नैवसंज्ञानासंज्ञायतनानाम् इति यावद् विज्ञानं संस्कारान् आगम्य विस्तरः ॥ 3. (विज्ञानप्रत्ययम् नामरूपं) लोभसहजं विज्ञानम् अलोभसहजं तथा नादि%%दं (##) स्वातिर् आनन्द एव च । उद्दानं ॥ विज्ञानप्रत्ययं नामरूपं कतरद् %% आह %% यथा तावल् लोभसहजं विज्ञानं प्रतीत्य लोभसहजस्य कायकर्मवाक्कर्मणो ऽभिनिर्वृत्तिर् भवति प्रादुर्भा%%हजा (##) विविधा उत्पद्यन्ते रूपि विकृतं %% य इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानम् इदं नामस्य विज्ञानप्रत्ययं नामरूपस्य %% तद् उच्यते विज्ञानप्रत्ययं नामरूपं %% एवं %% (##) मोहसहजं विपर्ययेण शुक्लपक्षेष्व् अलोभसहजम् अमोहसहजं वक्तव्यं %% अपि खल्व् एवम् उक्तं भगवता नादिकाववादव्याकरणे %% प्रियाणां नादिक ज्ञातीनां विपरिणामा%%वाद् (##) उत्पद्यन्ते शोकाः परिदेवा दुःखदौर्मनस्योपायासाः %% इत्य् एतच् छोकसहजं विज्ञानं प्रतीत्य शोकसहजस्य कायवाक्कर्मणो ऽभिनिर्वृत्तिर् भवति प्रादुर्भावः %% (##) वेदना संज्ञा संस्कारा विज्ञानं %% इदं नामस्य विज्ञानं विज्ञानस्य प्रत्ययं नामरूपस्य %% तद् उच्यते विज्ञानप्रत्ययं नामरूपं %% अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याक%% %% (##) फल्गुन आहारं यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय %% तत् कतरद् विज्ञानं %% आह %% यत् तद् गन्धर्वस्य चरमं चित्तं मनोविज्ञानं आचितम् उपचितं प्रतिष्ठितम् अप्रह%%तं (##) अनिरोधितम् अशान्तीकृतं %% यस्य विज्ञानस्य समनन्तरं मातुः कुक्षौ कललात्मभावो ऽभिसंमूर्च्छति %% कललम् आत्मभावं अभिसंमूर्च्छतीति %% इदं रूपस्य तज्जा वेदना संज्ञा संस्का%% (##) विज्ञानम् इदं नामस्य विज्ञानप्रत्ययं नामरूपस्य %% तद् उच्यते विज्ञानप्रत्ययं नामरूपं %% अस्ति खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य %% त्रयाणां भि%% (##) सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति %% कतमेषां त्रयाणां %% इह भिक्षवो मातापितरौ रक्तौ भवतः सन्निपतितौ माता च कल्या भवति ऋतुमती गन्धर्वश् च प्रत्युपस्थितो (##) भवति %% इमेषां भिक्षवस् त्रयाणां सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति %% इति यत् तद् गर्भस्य चरमं चित्तं मनोविज्ञानं विस्तरेण यावद् विज्ञानप्रत्यययं (##) नामरूपस्य %% तद् उच्यते विज्ञानप्रत्ययं नामरूपं %% अस्ति खल्व् एवम् उक्तं भगवता महानिदानपर्याये व्याकरणे आयुष्मते आनन्दाय %% अस्ति प्रत्ययम् आनन्द नामरूपं %% (##) पृष्टे सति अस्तीत्य् अस्य वचनीयं %% किंप्रत्ययं आनन्द नामरूपं %% विज्ञानप्रत्ययम् इति स्याद् वचनीयं %% विज्ञानप्रत्ययं आनन्द नामरूपं %% इति मया यद् उक्तम् (##) इदं मे तत् प्रत्युक्तं %% विज्ञानं चेद् आनन्द मातुः कुक्षौ नावक्रमिष्यद् अपि नु नामरूपं कललत्वं हि संमुर्च्छिष्यत्* %% नो भदन्त %% विज्ञानं चेद् आनन्द मातुः कुक्षौ नावक्रमित्वा पुन%%त्क्रमिष्यत्* (##) अपि नु नामरूपं इमं धातुम् आगमिष्यन् %% नो भदन्त %% विज्ञानं चेद् आनन्दादाव् एव दःर%%स्य तरुणस्य कुमारकस्य उच्छिद्येत विनश्येत न भवेत अपि नु नामरू%%रूढिं (##) वैपुल्यताम् आपद्येत %% नो भदन्त %% सर्वशो वा पुनः सर्वश आनन्द विज्ञाने असति न नामरूपं प्रज्ञायेत %% नो भदन्त %% तस्माद् धि आनन्द एतन् निदानम् एष हेतुः एष प्रत्ययो ना%% (##) यद् उत विज्ञानं %% विज्ञानप्रत्ययम् आनन्द नामरू%%m %% इति मया यद् उक्तम् इदं मे तत् प्रत्युक्तं ॥ 4. (नामरूपप्रत्ययं विज्ञानं) उद्दानं ॥ द्वयप्रत्ययात्* विज्ञानं फल्गुनः स्वातिर् एव च रागजं द्वेषमोहश् च आनन्दो भवति + + (##) नामरूपप्रत्ययं विज्ञानं कतरद् %% आह %% चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं %% तत्र यच् चक्षुर् यानि च रूपाणि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानं %% इदं ना%% (##) मनसिकारं नामप्रत्ययस्य मनोविज्ञानस्य %% तद् उच्यते नामरूपप्रत्ययं मनोविज्ञानं %% एवं श्रोत्रं घ्राणं जिह्वां कायं %% मनः प्रतीत्य धर्मांश् चोत्पद्यते %% (##) तत्र ये रूपिणो मनोविज्ञेया धर्मा इदं रूपस्य तज्जा वेदना संज्ञा संस्काराः तज्जं विज्ञानं %% इदं नामरूपस्य तज्जं मनसिकारं नामप्रत्ययस्य मनोविज्ञानस्य %% तद् उच्यते नामरूपप्रत्य%% (##) खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे । विज्ञानं फल्गुनाहारं यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय %% तत् कतरद् विज्ञानं %% आह । यत् तद् गन्धर्वस्य चरमं चित्तं वि%% (##) यस्य गन्धर्वस्य समनन्तरं मातुः कुक्षौ कललम् आत्मभावं संमूर्च्छति %% कललम् आत्मभावं संमूर्च्छतीति %% इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं इदं नामस्य %% इत्य् एतद् अयोनिशोम%%हजं (##) नामरूपं प्रतीत्य मातुः कुक्षौ विज्ञानस्याभिनिर्वृत्तिर् भवति प्रादुर्भावस् %% तद् उच्यते नामरूपप्रत्ययं विज्ञानं %% अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य %% त्रयाणां %%न्निपातान् (##) मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति %% विस्तरेण यावद् %% इत्य् एवम् अयोनिशोमनसिकारेण सहजं नामरूपं प्रतीत्य मातुः कुक्षौ विज्ञानस्यावक्रान्तिर् भवति प्रादुर्भावस् %% तद् u%%पप्रत्ययं (##) विन्ज्ञानं %% अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये %% विस्तरेण यावद् %% विज्ञानं चेद् आनन्द नामरूपप्रतिष्ठां न लभेत तथाप्रतिष्ठिते विज्ञाने अनतिरूढे + + + + + (##) भवसमुदयसमुत्थापकं जातिजरामरणम् अभिनिर्वर्तेत %% नो भदन्त %% सर्वशो वा पुनर् आनन्द नामरूपे असति अपि नु विज्ञानं प्रज्ञायेत %% नो भदन्त %% तस्माद् आनन्द (##) एतन् निदानं विस्तरेण यथा पूर्वोक्तं %% 5. (नामरूपप्रत्ययं षडायतनम्) उद्दानं %% शीतम् उष्णं च भोज्य%<ü>% च पानम् उद्वर्तनं तथा शीतोदिका पुष्करिणी स्वातिर् एव च रागजं द्वेषजं चैव मोहजं भवति पश्चिमं ॥ (##) नामरूपप्रत्ययं षडायतनं कतरद् %% आह । यथा खल्व् इहैकत्यः शीतप्रचुराद् उष्णं गच्छति %% तस्य तत उत्पद्य%%ते उष्णसहजानि महाभूतानि %% तत्र यानि च उष्णसहजानि (##) महाभूतानि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारा विज्ञानं इदं नामस्य %% इत्य् एतच् छीतसहजं नामरूपं प्रतीत्य चक्षुरिन्द्रियस्योपचयो भवति %% (##) %% जिह्वा कायो मनो ऽपि तत्र उपचीयते %% तद् उच्यते नामरूपप्रत्ययं षडायतनम् %% इति एष उष्णप्रचुराच् छीतं %% यथा खल्व् इहैकत्यो जिघत्सादौर्बल्यपरीतः शुचि प्राणीतं खादनीयं भोजनीय%% (##) %% उत्पद्यन्ते भोजनसहजानि महाभूतानि %% तत्र यच् च भोजनं यानि च भोजनसहजानि महाभूतानि इदं रूपस्य तज्जा वेदना %% विस्तरेण यथा पूर्वोक्तं %% यथा खल्व् इहैकत्यस् तृषितः क्लान्तः पि%% (##) शुचि शीतलं पानीयं पिबति %% तस्य तत उत्पद्यन्ते पानसहजानि महाभूतानि %% विस्तरः %% यथा खल्व् इहैकत्यः उत्सदनपरिमर्दनसंवाहनायोगम् अनुयुक्तो विहरति %% तस्य तत उत्पद्यन्ते उत्सद%%रिमर्दनसंवाहनसहजानि (##) महाभूतानि %% तत्र यच् च उत्सदनं परिमर्दनसंवाहनं यानि च उत्सदनपरिमर्दनसंवाहनसहजानि महाभूतानि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं वि%%नम् (##) इदं नामस्य %% विस्तरः %% यथा खल्व् इहैकत्यो ग्रीष्माभितप्तो ग्रीष्मपरीतस् तृषितः क्लान्तः पिपासितः वातातपपरिद्यूनः शीतोदिकां पुष्करिणीम् अवगाहयेत्* %% तस्य तत u%% (##) शीतसहजानि महाभूतानि %% तत्र च यच् च शीतं यानि च शीतसहजानि महाभूतानि {/} तस्य तज्जा वेदना %% विस्तरः %% अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे । वि%%न (##) आहारं यावद् आयत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय %% यत् तत् कतरद् विज्ञानं %% विस्तरेण यावत्* %% यस्य विज्ञानस्य समनन्तरं मातुः कुक्षौ कललम् आत्मभावम् अभि%% (##)%< क>%ललं आत्मभावं संमूर्च्छतीति %% इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानम् इदं नामस्य %% इत्य् एतद् अयोनिशोमनसिकारसहजं नामरूपं प्रतीत्य मातुः कुक्षौ षण्णा%%m (##) अभिनिर्वृत्तिर् भवति प्रादुर्भावस् %% तद् उच्यते नामरूपप्रत्ययं षडायतनम् इति %% अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य %% त्रयाणाम् भिक्षवः संनिपातान् मातुः %%क्रान्तिर् (##) भवति %% विस्तरेण यावन् %% मातुः कुक्षौ षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः %% तद् उच्यते षडायतनप्रत्ययं नामरूपम् इति %% यथा खल्व् इहै%% + + + %%गपर्यवस्थितो (##) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति %% वाचा मनसा दुश्चरितं चरति %% कायेन वाचा दुश्चरितं चरति %% इदं रूपस्य %% मनसा दुश्चरितम् इदं नामस्येत्य् %% एत%%रूपं (##) प्रतीत्य दुःखोदयं दुःखविपाकं कायस्य भेदान् नरकेषूपपद्यते । तत्र च षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः %% तद् उच्यते नामरूपप्रत्ययं षडायतनं %% यथा नर%%क्प्रेतेषु (##) %% यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहं मनुष्यसुखकानां सभागतायाम् उपपद्येयं %% स तं प्रार्थयमानो %% विस्तरेण या%%चा (##) मनसा सुचरितं चरतीति %% इदं रूपस्य %% मनसा सुचरितं चरतीति %% इदं नामस्येत्य् %% एतत् कुशलं नामरूपं प्रतीत्य सुखोदयं सुखविपाकं कायस्य भेदान् मनुष्यसुखकानां सभागता%%पपद्यते (##) %% तत्र च षण्णाम् इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः %% तद् उच्यते नाम%%प्रत्ययं षडायतनम् इति %% यथा मनुष्यसुखकानाम् एवं यावत् परनिर्मितवशवर्तिनां %% %%ल्व् (##) इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% विस्तरेण यावत् %% तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवविशुद्धिः इदं रूपस्य तज्जा वेदना (##) विस्तरेण यावद् विज्ञानं इदं नामस्य %% इत्य् एतत् कुशलं नामरूपं प्रतीत्य सुखोदयं सुखविपाकं कायस्य भेदाद् ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते %% तत्र च षण्णां (##) इन्द्रियाणाम् अभिनिर्वृत्तिर् भवति प्रादुर्भावः %% तद् उच्यते नामरूपप्रत्ययं षडायतनम् इति %% यथा ब्रह्मकायिकानाम् एवं यावद् असंज्ञिसत्वसंगृहीतानां बृहत्फलानां %% इति यत् त%%तनं (##) नामरूपम् आगम्य च नामरूपं निश्रित्य नामरूपं प्रतिष्ठाय उत्पद्यते समुत्पद्यते जायते संजायते निर्वर्तयत्य् अभिनिर्वर्तयति समुदागच्छति प्रादुर्भवति इदं उच्य%%पप्रत्ययं (##) षडायतनं %% 6. (नामरूपप्रत्ययः स्पर्शः) नामरूपप्रत्ययः स्पर्शः %% ॥ उद्दानं + + य%%त्ययाच् च स्पर्श%<þ>% फल्गुनः स्वातिर् एव च रागजं द्वेषजं मोहजम् आनन्देन पंचिकाह । (##) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं %% त्रयाणां सन्निपातः स्पर्शः %% तत्र यच् चक्षुर् यानि च रूपाणि इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं %% इदं नामस्य तज्जं मनसिकारं नामप्रत्य%%संस्पर्शस्य (##) %% तद् उच्यते नामरूपप्रत्ययः स्पर्शः %% एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं %% त्रायाणां सन्निपातः स्पर्शः %% तत्र ये रूपिणो मनोविज्ञेया धर्मा इदं %%स्य (##) तज्जा वेदना संज्ञा संस्कारा विज्ञानं %% इदं नामस्य तज्जं मनसिकारं नामप्रत्ययम् मनःसंस्पर्शस्य %% तद् उच्यते नामरूपप्रत्ययः स्पर्शः %% अपि खल्व् एवम् उक्तं भगवता फल्गुनाववादे व्याकरणे %% विज्ञानं %%ल्गुनाहारं (##) यावद् एवायत्यां पुनर्भवस्याभिनिर्वृत्तये प्रादुर्भावाय । तत् कतरद् विज्ञानम् %% आह %% यत् तद् गन्धर्वस्य चरमं चित्तं मनोविज्ञानं %% विस्तरेण यावत् %% कललम् आत्मभावम् अभिसंमूर्च्छतीति %% इदं रूपस्य (##) तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानं इदं नामस्य %% इत्य् एतद् अयोनिशोमनसिकारसहितं नामरूपं प्रतीत्य मातुः कुक्षौ स्पर्शस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः %% तद् उच्यते नामरूपप्रत्ययः (##) स्पर्शः %% अपि खल्व् एवम् उक्तं भगवता स्वातिं भिक्षुं कैवर्तपूर्विणम् आरभ्य %% त्रयाणां भिक्षवः सन्निपातान् मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति %% विस्तरेण यावद् %% अयोनिशोमनसिकारसहजं (##) नामरूपं प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर् भवति प्रादुर्भावस् %% तद् उच्यते नामरूपप्रत्ययः स्पर्शः %% यथा खल्व् इहैकत्यो रागपर्यवस्थितो द्वेषपर्यवस्थितो मोहपर्यवस्थितः (##) कायेन दुश्चरितं चरति %% वाचा मनसा दुश्चरितं चरति इदं रूपस्य %% मनसा दुश्चरितं चरतीति इदं नामस्य %% इत्य् एतद् अकुशलं नामरूपं प्रतीत्य दुःखोदयं दुःखविपाकं कायस्य भेदान् नरकेषूपपद्यते %% (##) तत्र च स्पर्शम् अभिनिर्वर्तयति %% तद् उच्यते नामरूपप्रत्ययः स्पर्श इति %% यथा नरकेष्व् एवं तिर्यक्प्रेतेषु %% यथा खल्व् इहैकत्यो मनुष्यसुखकेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तो %% विस्तरेण (##) यावत् %% कायेन वाचा सुचरितं चरतीति इदं रूपस्य %% मनसा सुचरितं चरतीति इदं रूपस्य %% मनसा सुचरितं चरतीति इदं नामस्येत्य् %% एतत् कुशलं नामरूपं प्रतीत्य विस्तरेण (##) यावत् %% तत्र च स्पर्शम् अभिनिर्वर्तयति %% तद् उच्यते नामरूपप्रत्ययः स्पर्श इति %% यथा मनुष्यसुखकेष्व् एवं यावत् परनिर्मितवशवर्तिषु %% यथा खल्व् इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रति%%चित्तो %% (##) यावत् %% तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् इदं रूपस्य तज्जा वेदना संज्ञा संस्कारास् तज्जं विज्ञानम् इदं नामस्य %% इत्य् एतत् कुशलं नामरूपम् प्रतीत्य विस्तरेण यावत् %% तत्र च स्पर्शम् (##) अभिनिर्वर्तयति %% तद् उच्यते नामरूपप्रत्ययः स्पर्शः %% यथा ब्रह्मकायिकानां एवं यावद् असंज्ञिसत्वसंगृहीतानां बृहत्फलानां %% अपि खल्व् एवम् उक्तं भगवता महानिदानपर्यायेस्मिन् व्याकरणे आयुष्मते (##) आनन्दाय %% अस्ति प्रत्ययम् आनन्द स्पर्श इति %% विस्तरेण यावत्* %% येषाम् आनन्दाकाराणां येषाम् उद्देशानां सति नामकायस्य प्रज्ञप्तिर् भवति तेषाम् आकाराणां तेषाम् उद्देशानाम् असत्य् अपि (##) नु अधिवचनसंस्पर्शः प्रज्ञायेत %% नो भदन्त %% येषाम् आनन्दाकाराणां येषाम् उद्देशानां सति रूपकायस्य प्रज्ञप्तिर् भवति तेषाम् आकाराणां तेषाम् उद्देशानां असत्य् अपि नु प्रतिघसंस्पर्शः प्रज्ञायेत %% (##) नो भदन्त %% सर्वशो वा पुनर् आनन्द नामकायरूपकायानाम् असति अपि नु स्पर्शो वा प्रज्ञायेत स्पर्शप्रज्ञप्तिर् वा %% नो भदन्त %% तस्माद् ध्य् आनन्दैतन् निदानं विस्तरेण यावद् %% इदं मया यद् (##) उक्तम् इदं मे तत् प्रत्युक्तं %% 7. (षडायतनप्रत्ययः स्पर्शः) त्रयाणां सन्निपाताच् चक्षुर् आध्यात्मिकं तथा चक्षुष्टो रूपतश् चैवं न चक्षुष्टो न रूपतः ॥ षडायतनप्रत्ययः स्पर्शः कतम %% आह %% चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं %% (##) त्रयाणां संनिपातः स्पर्शः %% एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं %% त्रयाणां सन्निपातात् स्पर्शस् %% तद् उच्यते षडायतनप्रत्ययः स्पर्श इति %% अपि खलु (##) चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं %% त्रयाणां सन्निपातात् स्पर्शः %% तत्र चक्षुर् आध्यात्मिकम् आयतनं रूपं च बाह्यं प्रत्ययं चक्षुःसंस्पर्शस्य %% तद् उच्यते षडायतनप्रत्ययः स्पर्श इति %% %% (##) श्रोत्रं घ्राणं जिह्वा कायो %% मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोवि%%ü %%)पातात् स्पर्शः %% तत्र मन आध्यात्मिकम् आयतनं धर्माश् च बाह्यं प्रत्ययं मनःसंस्पर्शस्य %% तद् उच्यते %<षडायत>%)नप्रत्ययः (##) स्पर्श इति %% अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते %%णां सन्निपातात् स्पर्शः %% चक्षुष्टो रूपतश् च चक्षुर्विज्ञानतः %% एवं श्रोत्रघ्राणजिह्वाकायमनो वक्तव्य%% %% खलु चक्षु%<þ प्रती>%त्य (##) रूपाणि चोत्पद्यते चक्षुर्विज्ञानं %% त्रयाणां सन्निपातात्* स्पर्शः %% तत्र सचक्षु + + + + रूपाणि न चक्षुर्विज्ञानं %% या त्व् एषा त्रयाणां धर्माणां संगति%<þ>% सन्निकर्षः सन्निपातः संस्पर्शः %% एवं श्रोत्रघ्राणजिह्वाकायमनो (##) वक्तव्यं %% मनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं %% या त्व् एषा त्रयाणां धर्माणां संगतिः सन्निकर्षः समवायः संस्पर्शः तद् उच्यते षडायतनप्रत्ययः स्पर्श %% इति स्पर्शः षडायतनम् (##) आगम्य षडायतनं निश्रित्य षडायतनं प्रतिष्ठाय उत्पद्यते समुत्पद्यते जायते संजायते निर्वर्तयत्य् अभिनिर्वर्तयति समुदागच्छति प्रादुर्भवति %% अयम् उच्यते षडायतनप्रत्ययः (##) स्पर्श इति %% 8. (स्पर्शप्रत्यया वेदना) त्रयाणां सन्निपाताज् जायते या हि वेदना सुखवेदनीयः स्पर्शः घोषिलानन्द एव च %% उद्दानं ॥ स्पर्शप्रत्यया वेदना कतमा %% आह %% चक्षुः प्रतीत्य रूपाणि चोत्पद्यते (##) चक्षुर्विज्ञानं %% त्रयाणां सन्निपातात्* स्पर्शः %% स्पर्शप्रत्यया वेदना %% एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं %% त्रयाणां सन्निपातात्* स्पर्शः %% स्पर्शप्रत्यया वेदना %% (##) अपि खलु चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं %% त्रयाणां सन्निपातात्* स्पर्शः सुखवेदनीयो दुःखवेदनीयो ऽदुःखासुखवेदनीयः %% तत् खलु सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते (##) सुखा वेदनासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना %% अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना %% अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते अदुःखासुखा (##) वेदना %% तद् उच्यते स्पर्शप्रत्यया वेदना %% अपि खल्व् एवम् उक्तम् आयुष्मता आनन्देन घोषिलस्य गृहपतेर् %% अन्यो च गृहपते चक्षुर्धातुर् अन्यो रूपधातुर् अन्यश् चक्षुर्विज्ञानधातुः %% सुखवेदनीयं गृहपते (##) द्वयं प्रतीत्य विज्ञानस्योत्पादो भवति %% त्रयाणां सन्निपातात्* स्पर्शः %% तत् खलु सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखा वेदना %% अन्य एव यावद् %% दुःखवेदनीयं गृहपते द्वयं प्रतीत्य (##) विज्ञानस्योत्पादो भवति %% त्रयाणां सन्निपातात्* स्पर्शः दुःखवेदनीयः %% तत् खलु दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते दुःखा वेदना %% अन्य एव यावद् %% अदुःखासुखवेदनीयं गृहपते द्वयं प्रतीत्य विज्ञानस्योत्पादो (##) भवति %% त्रयाणां सन्निपातः स्पर्शः अदुःखासुखवेदनीयः %% तत् खल्व् अदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते अदुःखासुखा वेदना %% अन्य एव गृह%%ते श्रोत्रघ्राणजिह्वाकायमनोधातुर् अन्यो धर्मधातुर् (##) अन्यो मनोविज्ञानधातुः %% सुखवेदनीयं गृहपते द्वयं प्रतीत्य विस्तरेण यथा पूर्वोक्तं %% तद् उच्यते स्पर्शप्रत्यया वेदना %% अपि खल्व् एवम् उक्तं भगवता महानिदानपर्यायेस्मिन् व्याकरणे आयुष्मते आनन्दाय %% (##) अस्ति प्रत्ययम् आनन्द वेदना विस्तरेण यावच् %% चक्षुःसंस्पर्शश् चेद् आनन्द नाभविष्यद् अपि नु चक्षुःसंस्पर्शप्रत्ययम् अध्यात्मम् उत्पद्येत सुखं वा दुःखं वा अदुःखासुखं वा %% नो भदन्त %% एवं श्रोत्रघ्राणजिह्वाकायमहःसंस्पर्शः (##) चेद् आनन्द नाभविष्यद् अपि नु मनःसंस्पर्शप्रत्ययम् अध्यात्मं उत्पद्येत वेदितं सुखं वा दुःखं वा अदुःखासुखं वा %% नो भदन्त %% सर्वशो वा आनन्द स्पर्शे असति (##) वेदना प्रज्ञायेत %% नो भदन्त %% तस्माद् ध्य् आनन्दैतन् निदानं विस्तरेण यावद् %% इदं मया यद् उक्तम् इदं तत् प्रत्युक्तं ॥ 9. (वेदनाप्रत्यया तृष्णा) उद्दानं ॥ चक्षुः प्रतीत्यास्वादं द्वौ स्कन्धौ आयतनौ गुह्येनापरद्वयं महानामा (##) लिच्छविश् चैव निदानं पूर्णमासिकं %% वेदनाप्रत्यया तृष्णा कतमा %% आह %% चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं %% त्रयाणां सन्निपातः स्पर्शः %% स्पर्शप्रत्यया वेदना %% वेदनाप्रत्यया (##) तृष्णा %% एवं श्रोत्रघ्राणजिह्वाकायमनः प्रतीत्य धर्मांश् चोत्पद्यते मनोविज्ञानं %% त्रयाणां सन्निपातात् स्पर्शः %% स्पर्शप्रत्यया वेदना %% वेदनाप्रत्यया तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% अपि खलु चक्षुरास्वादं (##) वेदयितं प्रतीत्य भूयो भूयश् चक्षुषि अप्रतिकूलता संतिष्ठते %% अप्रतिकूले सति भूयो भूयश् चक्षुषि उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा %% एवं श्रोत्रघ्राणजिह्वाकायमनःआस्वादं (##) vedayitavyü प्रतीत्य भूयो भूयो मनसि अप्रतिकूलता संतिष्ठते । अप्रतिकूले सति भूयो भूयो मनस्य् उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं वा तृष्णा %% (##) वेदनाप्रत्यया तृष्ना %% अपि खल्व् एवम् उक्तं भगवता पंचोपादानस्कन्धिके व्याकरणे %% रूपस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षं %% यो रूपे आस्वादस् तम् अन्वभोत्स्यं यावद् रूपे आस्वादः प्रज्ञया मे सुदृष्ट %% इत्य् एत%%स्वादं (##) वेदयितं प्रतीत्य भूयो भूयो रूपे अप्रतिकूलता संतिष्ठते %% अप्रतिकूले सति भूयो भूयो रूपे उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% एवं वेदनायाः (##) संज्ञायाः संस्काराणां विज्ञानस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षं %% यो विज्ञाने आस्वादस् तम् अन्वभोत्स्यं यावद् विज्ञाने आस्वादः प्रज्ञया मे सुदृष्ट %% इत्य् एतद् विज्ञानास्वादं वेदयितं प्रतीत्य भूयो भूयो विज्ञाने अप्रतिकूलता (##) संतिष्ठते %% अप्रतिकूले सति भूयो भूयो विज्ञाने उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानं तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% अपि खल्व् एवम् उक्तं भगवता पंचोपादानस्कन्धिके व्याकरणे %% (##) रूपे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा रूपे संरज्येरन्* %% यस्मात् तु भिक्षवो ऽस्ति रूपे आस्वादः तेनेमे सत्वा रूपे संरज्यन्ते %% इत्य् एतद् रूपास्वादं वेदयितम् प्रतीत्य भूयो विस्तरेण यावद् उत्पद्यते तृष्णा %% (##) वेदनायां संज्ञायां संस्कारेषु विज्ञाने चेद् भिक्षवः आस्वादो न भवेन् नेमे सत्वा विज्ञाने संरज्येरन्* %% यस्मात् तु भिक्षवो ऽस्ति विज्ञाने आस्वादस् तस्माद् इमे सत्वा विज्ञाने संरज्यन्ते %% इत्य् एतद् विज्ञानास्वाद%%यितं प्रतीत्य भूयो (##) भूयो विस्तरेण यावद् उत्पद्यते तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% अपि खल्व् एवम् उक्तं भगवता षडायतनिके व्याकरणे %% चक्षुषो ऽहं भिक्षव आस्वादपर्येषणाम् अचार्षं %% यश् चक्षुषि आस्वादस् तम् अन्वभोत्स्यन् %% यावांश् चक्षुष्य् आस्वादः (##) प्रज्ञया मे स सुदृष्टः %% इत्य् एतच् चक्षुष आस्वादं वेदयितं प्रतीत्य भूयो विस्तरेण यावत् तृष्णा %% तद् u%%अते वेदनाप्रत्यया तृष्णा %% एवं श्रोत्रघ्राणजिह्वाकायमनसो ऽहं भिक्षवः आस्वादपर्येषणाम् अचार्षं %% यो (##) मनस्य् आस्वादस् तं अन्वभोत्स्यं यावन् मनस्य् आस्वादः प्रज्ञया मे स सुदृष्ट %% इत्य् एतन् मनस आस्वादवेदयितं प्रतीत्य भूयो विस्तरेण यावत् तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% अपि खल्व् एवम् उक्तं भगवता षडायन्तिके (##) व्याकरणे %% चक्षुषि भिक्षव आस्वादश् चेन् न भवेन् नेमे सत्वाश् चक्षुषि संरज्येरन्* %% यस्माद् भिक्षवः अस्ति चक्षुष्व् आस्वादस् तस्माद् इमे सत्वाश् चक्षुषि संरज्यन्ते %% इत्य् एतच् चक्षुरास्वादं वेदयितं विस्तरेण प्रतीत्य यावत् तृष्णा %% तद् उच्यते (##) वेदनाप्रत्यया तृष्णा %% एवं श्रोत्रघ्राणजिह्वायां कायेमनसि चेद् भिक्षवः आस्वादो न भवेन् नेमे सत्वा मनसि संरज्येरन्* %% यस्मात् तु भिक्षवो ऽस्ति मनस्य् आस्वादस् तस्माद् इमे सत्वा मनसि संरज्यन्ते %% इत्य् एतन् मनस आस्वादवेदयितं (##) प्रतीत्य भूयो भूयो मनस्य् अप्रतिकूलता संतिष्ठते %% विस्तरेण यावत् तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% अपि खल्व् एवम् उक्तं भगवता षडायतनिके व्याकरणे %% रूपस्याहं भिक्षवः आस्वादपर्येषणाम् अचार्षम्* %% (##) यो रूपे आस्वादस् तम् अन्वभोत्स्यं यावद् रूपे आस्वादः प्रज्ञया मे स सुदृष्टः %% इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य यावत् तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% एवं शब्दगन्धरसस्पर्शधर्माणाम् अहं भिक्षव आस्वादपर्येषणाम् (##) अचार्षं %% यो धर्मे आस्वादस् तं अन्वभोत्स्यं %% यावान् धर्मेष्व् आस्वादः प्रज्ञया मे स सुदृष्टः %% इत्य् एतद् धर्मास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% अपि खल्व् एवम् उक्तं भगवता (##) षडायतनिके व्याकरणे %% रूपे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा रूपे संरज्येरन् %% यस्मात् तु भिक्षवो ऽस्ति रूपे आस्वादस् तस्माद् इमे सत्वा रूपे संरज्यन्ते %% इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य विस्तरेण यावत् (##) तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% एवं शब्दे गन्धे रसे स्प्रष्टव्ये धर्मे चेद् भिक्षव आस्वादो न भवेन् नेमे सत्वा धर्मे संरज्येरन्* %% तस्मात् तु भिक्षवो ऽस्ति धर्मेष्व् आस्वादस् %% तेनेमे सत्वा धर्मे संरज्यन्ते %% इत्य् एतद् (##) धर्मास्वादं प्रतीत्य वेदयितं विस्तरेण यावत् तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा ॥ अपि खल्व् एवम् उक्तं भगवता महानामानं लिच्छविम् आगम्य %% रूपं चेन् महानामन्न् एकान्तदुःखं भवेन् न सुखं न सुखानुगतं (##) न सुखसौमनस्यपरीतम् अवक्रान्तम् एव सुखेन हेतुर् अपि महानामन् न प्रज्ञायेत सत्वानां रूपे संरागाय न चेमे सत्वा रूपे संरज्येरन्* %% यस्मात् तु महानामन् रूपं नैकान्तदुःखं सुखं (##) सुखानुगतं सुखसौमनस्यपरीतम् अवक्रान्तम् एव सुखेन तस्माद् इमे सत्वा रूपे संरज्यन्ते संरक्ताः संयुज्यन्ते संयुक्ताः संक्लिष्यन्ते %% इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा %% तद् उच्यते (##) वेदनाप्रत्यया तृष्णा %% वेदना संज्ञा संस्कारा विज्ञानं चेन् महानामन्न् एकान्तदुःखं भवेन् न सुखं न सुखानुगतं न सुखसौमनस्यपरीतम् अवक्रान्तं चैव सुखेन हेतुर् अपि महानामन् न प्रज्ञायेत स%% (##) विज्ञाने संरागाय न चेमे सत्वा विज्ञाने संरज्येरन्* %% यस्मात् तु महानामन् विज्ञानं नैकान्तदुःखं सुखं सुखानुगतं सुखसौमनस्यपरीतं अनवक्रान्तम् एव सुखेन तस्माद् इमे सत्वा विज्ञाने संरज्यन्ते संरक्ता%<þ सं>%युज्यन्ते (##) संयुक्ताः संक्लिष्यन्ते %% इत्य् एतद् विज्ञानास्वादवेदयितं प्रतीत्य विस्तरेण यावत् तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% अपि खल्व् एवम् उक्तं भगवता पौर्णमासिके व्याकरणे %% यद् भिक्षवो रूपं प्रतीत्योत्पद्यते (##) सुखम् उत्पद्यते सौमनस्यम् अयं रूपे आस्वादः %% इत्य् एतद् रूपास्वादवेदयितं प्रतीत्य यावत् तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% यद् भिक्षवो वेदनासंज्ञासंस्कारान् यद् विज्ञानं प्रतीत्योत्पद्यते सुखम् उत्पद्यते सौमनस्यम् (##) अयं विज्ञाने आस्वाद %% इत्य् एतद् विज्ञानास्वादवेदयितं प्रतीत्य भूयो भूयो विज्ञाने अप्रतिकूलता संतिष्ठते %% अप्रतिकूले सति भूयो भूयो विज्ञाने उत्पद्यते रागः संरागः आलयो नियन्तिर् अध्यवसानम्* (##) तृष्णा %% तद् उच्यते वेदनाप्रत्यया तृष्णा %% अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये आयुष्मत्य् आनन्दे %% तत्रानन्द या च भवतृष्णा या च विभवतृष्णा इतीमे द्वे तृष्णाद्वयेन वेदनासमवसरणे (##) भवतः %% तद् उच्यते वेदनाप्रत्यया तृष्णा ॥ 10. (तृष्णाप्रत्ययम् उपादानम्) उद्दानं ॥ तत्प्रथमाभिनिपातः कामैश् चावेक्षावांस् तथा दृष्टिर् विचिकित्सा उपादानं विभागो नन्दम् एव च ॥ तृष्णाप्रत्ययम् उपादानं कतमद् %% आह । यत् प्रथमाभिनिपातं (##) तृष्णावैपुल्यम् उपादानं यथा कथम् इति %% यथा खल्व् इहैकत्यः कामेष्व् अवेक्षावान् भवति प्रतिबद्धचित्तः कामरागपर्यवस्थानं उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यं पर्यवस्थानम् उत्पादयति (##) अधिमात्राद् अधिमात्रतरं तीव्रात् तीव्रतरं पूर्णात् पूरिततरं %% इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानं %% तृष्णाप्रत्ययं उपादानं %% यथा खल्व् इहैकत्यो रूपेष्व् आरूप्येष्व् अवेक्षावान् भवति प्रतिबद्धचित्त (##) आरूप्यरागपर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरं %% इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानम्* %% (##) तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% अस्ति खल्व् एवम् उक्तं भगवता पातलेयव्याकरणे %% देशिता वो भिक्षवो मया धर्माः स्कन्धानां प्रविचयाय । यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रधानानि (##) चत्वार ऋद्धिपादाः पंचेन्द्रियाणि पंच बलानि सप्त बोध्यंगान्य् आर्याष्टांगो मार्ग %% एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय %% अथ च पुनर् इहैकत्या मोहपुरुषा न तीव्रच्छन्दा विहरन्ति न तीव्रस्नेहा न तीव्रप्रेमाणो (##) न तीव्रप्रमादास् %% ते धन्धम् एवानुत्तर्यं स्पृशन्ति यद् उतास्रवाणां क्षयाय । एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय %% अथ च पुनर् इहैकत्याः कुलपुत्राः अतीवतीव्रच्छन्दा विहरन्ति अतीवतीव्रस्नेहा (##) अतीवतीव्रप्रेमाणो ऽतीवतीव्रप्रमादास् %% ते क्षिप्रम् एवानुत्तर्यं स्पृशन्ति यद् उतास्रवाणां क्षयाय %% एवं देशितेषु वो भिक्षवो मया धर्मेषु स्कन्धानां प्रविचयाय %% अथ च पुनर् इहैकत्यो रूपम् आत्मतः (##) समनुपश्यति %% या सा समनुपश्यना संस्कारास् ते %% ते पुनः संस्काराः किन्निदानाः किंसमुदयाः किंजातीयाः किंप्रभवाः %% अविद्यासंस्पर्शजं भिक्षवो वेदयितं प्रतीत्य तृष्णोत्पन्ना %% ततस् ते सं%%कारास् %% तृष्णा पुनर् भिक्षवः (##) किन्निदाना किंसमुदया किंजातीया किंप्रभवा %% तृष्णा भिक्षवो वेदनानिदाना वेदनासमुदया वेदनाजातीया वेदनाप्रभवा %% वेदना पुनर् भिक्षवः किन्निदाना किंसमुदया किंजातीया किंप्रभवा %% वेदना भिक्षवः (##) स्पर्शनिदाना स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभवा %% स्पर्शः किन्निदानः किंसमुदयः किंजातीयः किंप्रभवः %% स्पर्शो भिक्षवः षडायतननिदानः षडायतनसमुदयः षडायतनजातीयः (##) षडायतनप्रभवः %% तत्र भिक्षवः षडायतनम् अनित्यं संस्कृतं चेतितं प्रतीत्यसमुत्पन्नं %% सो ऽपि स्पर्शः सापि वेदना सापि तृष्णा सापि समनुपश्यना अनित्या संस्कृता चेतिता प्रतीत्यसमुत्पन्ना %% (##) स रूपम् आत्मेति समनुपश्यतीति सत्कायदृष्टिपर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरं (##) %% इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमम् उपादानं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% न हैव रूपम् आत्मेति समनुपश्यत्य् अपि तु रूपवन्तम् आत्मानं समनुपश्यति %% न हैव रूपवन्तम् आत्मानं संअनुपश्यत्य् अपि (##) तु रूपम् आत्मीयं समनुपश्यति %% न हैव रूपम् आत्मीयं समनुपश्यत्य् अपि तु रूपे आत्मानं समनुपश्यति %% न हैव रूपे आत्मानं समनुपश्यत्य् अपि तु वेदनाम् आत्मतः समनुपश्यति %% न हैव वेदना%% (##) संअनुपश्यत्य् अपि तु वेदनावन्तम् आत्मानं समनुपश्यति %% न हैव वेदना%% आत्मानं समनुपश्यत्य् अपि तु वेदनाम् आत्मीयां समनुपश्यति %% न हैव वेदनाम् आत्मीयां समनुपश्यत्य् अपि तु वेदनायाम् आत्मानं समनुप%<श्यति />% (##) न हैव वेदनायाम् आत्मानं समनुपश्यत्य् अपि तु संज्ञाम् आत्मतः समनुपश्यति %% न हैव संज्ञाम् आत्मतः समनुपश्यत्य् अपि तु संज्ञावन्तम् आत्मानं समनुपश्यति %% न हैव संज्ञावन्तम् आत्मानं समनुपश्यत्य् अपि तु संज्ञाम् आत्मीयां (##) समनुपश्यति %% न हैव संज्ञाम् आत्मीयां समनुपश्यत्य् अपि तु संज्ञायाम् आत्मानं समनुपश्यति %% न हैव संज्ञायाम् आत्मानं समनुपश्यत्य् अपि तु संस्कारान् आत्मतः समनुपश्यति %% न हैव संस्कारान् आत्मतः (##) समनुपश्यत्य् अपि तु संस्कारवन्तम् आत्मानं समनुपश्यति %% विस्तरः %% विज्ञानम् आत्मतः समनुपश्यति %% न हैव विज्ञानम् आत्मतः समनुपश्यत्य् अपि तु विज्ञानवन्तम् आत्मानं समनुपश्यति %% न हैव विज्ञानवन्तम् आत्मानं (##) समनुपश्यति अपि तु विज्ञानम् आत्मीयं समनुपश्यति%< />% न हैव विज्ञानम् आत्मीयं समनुपश्यत्य् अपि तु विज्ञाने आत्मानं समनुपश्यति %% न हैव विज्ञाने आत्मानं समनुपश्यत्य् अपि तु कांक्षी भवति विचिकित्सी %% न हैव कांक्षी भवति विचिकित्सी अपि (##) तु भवदृष्टिर् भवति विभवदृष्टिः %% न हैव भवदृष्टिर् भवति विभवदृष्टिः अपि त्व् अस्तीति वाचाधिगतं भवत्य् %% अयम् अहम् अस्मीति समनुपश्यति %% यो ऽसाव् अस्मीत्य् अधिगमो ऽयम् अहम् अस्मीत्य् अधिगमो %% यासाव् अस्मी%% समनुपश्यना (##) संस्कारास् ते %% ते पुनः संस्काराः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभवा %% विस्तरेण यावत् %% तत्र भिक्षवः षडायतनम् अनित्यं संस्कृतं चेतितं प्रतीत्यसमुत्पन्नं %% सो ऽपि स्पर्शः सापि वेदना सापि तृष्णा (##) ते ऽपि संस्काराः सापि समनुपश्यना अनित्या संस्कृता चेतिता प्रतीत्यसमुत्पन्ना अस्मीत्य् अधिगता भवत्य् %% अयम् अहम् अस्मीति संअनुपश्यति %% सत्कायदृष्टिपर्यवस्थानं उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यत् (##) पर्यवस्थानम् उत्पादयति अधिमात्राद् अधिमात्रतरं तीव्रात् तीव्रतरं परिपूर्णात् परिपूर्णतरं %% इति पूर्वकं पर्यवस्थानं त्र्ष्णा पश्चिमम् उपादानं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% अपि खलु शाश्वतो लोकः (##) अन्तग्राहदृष्टिपर्यवस्थानम् उत्पादयत्य् अधिमात्रा%%धिमात्रतरं यावत् परिपूर्णात् परिपूर्णतरम् %% इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमकम् उपादानं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% अशाश्वतो (##) लोकः %% शाश्वतश् चाशाश्वतश् च %% नैव शाश्वतो नाशाश्वतः %% अन्तवान् लोकः %% अनन्तवान् लोकः %% अन्तवांश् चानन्तवांश् च %% नैवान्तवान् अनन्तवांश् च । स जीवस् तच् छरीरं %% अन्यो जीवो ऽन्यच् छरीरं भवति %% तथागतः परं मरणान् न भवति %% तथागतः (##) परं मरणाद् भवति च न भवति च %% नैव भवति न न भवति परं मरणाद् %% अन्तग्राहदृष्टिपर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् यावत् परिपूर्णात् परिपूर्णतरं %% इति पूर्वकं पर्यवस्थानं तृष्णा पश्चिमकम् (##) उपादानं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% अपि खलु न भगवांस् तथागतो ऽर्हन् सम्यक्संबुद्धो न विद्याचरणसंपन्नो न सुगतो लोकविद् अनुत्तरः पुरुषदंयसारथि शास्ता देवमनुष्याणां बुद्धो भगवां मिथ्या दृष्टिपर्यवस्थानं (##) उत्पादयति %% स तस्मात् पर्यवस्थानाद् विस्तरेण परिपूर्णात् परिपूर्णतरं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% न स्वाख्यातो भगवतो धर्मो न सांदृष्टिको न निर्ज्वरः नाकालिकः नौपनायिको नैहिपश्यकः (##) न प्रत्यात्मवेदनीयो विज्ञैर् %% न सुप्रतिपन्नो भगवतः श्रावकसंघो न ऋजुप्रतिपन्नो न न्यायप्रतिपन्नो न सामीचीप्रतिपन्नो नानुधर्मचारी %% न दुःखं %% न समुदयो %% न निरोधो %% न मार्गो %% न सर्वसंस्कारा (##) अनित्या %% न सर्वधर्मा अनात्मानो %% न शान्तं निर्वाणम् %% इति मिथ्यादृष्टिपर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति %% विस्तरेण यावद् %% इति पूर्वकं पर्यवस्थानं (##) तृष्णा पश्चिमम् उपादानं %% तद् उच्यते तृष्णाप्र%%यम् उपादानम् इति %% अपि खलु शाश्वतो लोक इदम् एव सत्यं मोहम् अन्यद् %% इति दृष्टिपरामर्शपर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् (##) उत्पादयति %% विस्तरेण यावत् पश्चिमकम् उपादानं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% शाश्वतो लोको विस्तरेण यावच् चैव भवति तथागतः परं मरणाद् इति इदम् एव सत्यं मोहं अन्यद् %% (##) इति दृष्टिपरामर्शपर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति %% विस्तरेण यावत् पश्चिमकम् उपादानं %% तद् उच्यते तृष्णाप्रत्ययं उपादानं %% अपि खलु शीलं परामृशति (##) शीलेन शुच्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति %% शीलव्रतपरामर्शपर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानं उत्पादयति (##) %% विस्तरेण यावत् पश्चिमकं उपादानं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% व्रतं परामृशति यद् उभयतः शीलव्रतं परामृशति %% शीलव्रतेन शुच्यति मुच्यते निर्याति यावत् सुखदुःखं व्यतिक्रमम् अनुप्राप्नोति (##) %% शीलव्रतपरामर्शपर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यत् पर्यवस्थानम् उत्पादयति %% विस्तरेण यावत् पश्चिमकम् उपादानं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% अपि खलु तथागतो भगवान् अर्हन् सम्यक्संबुद्धो (##) नेति विचिकित्सापर्यवस्थानम् उत्पादयति %% स तस्मात् पर्यवस्थानाद् अन्यं पर्यवस्थानम् उत्पादयति %% विस्तरेण यावत् पश्चिमकं उपादानं %% तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% विद्याचरणसंपन्नो न विद्याचरणसंपन्नः (##) %% सुगतो लोकवित्* न सुगतो लोकवित्* %% अनुत्तरो नानुत्तरः %% पुरुषदम्यसारथिः न पुरुषदम्यसारथिः %% शास्ता देवमनुष्याणां न शास्ता देवमनुष्याणां %% बुद्धो भगवान् न बुद्धो भगवान् * %% (##) स्वाख्यातो भगवतो धर्मो न स्वाख्यातो भगवतो धर्मः %% सांदृष्टिको न सांदृष्टिको %% निर्ज्वरो न निर्ज्वरः %% आकालिको नाकालिकः %% औपनायिको नौपनायिकः %% ऐहिदर्शिको नैहिदर्शिकः %% प्रत्यात्मवेद्%%यो (##) विज्ञैः न प्रत्यात्मवेदनीयो विज्ञैः %% सुप्रतिपन्नो भगवतः श्रावकसंघो न सुप्रतिपन्नो भगवतः श्रावकसंघः %% ऋजुप्रतिपन्नो न ऋजुप्रतिपन्नो %% न्यायप्रतिपन्नो न न्यायप्रतिपन्नो (##) %% धर्मानुधर्मप्रतिपन्नो न धर्मानुधर्मप्रतिपन्नः %% सामीचीप्रतिपन्नो न सामीचीप्रतिपन्नः %% अनुधर्मचारी नानुधर्मचारी %% दुःखं न दुःखं %% समुदयो न समुदयो %% निरोधो न निरोधः %% मार्गो न मार्गः %% सर्वसंस्कारा (##) अनित्या न सर्वसंस्कारा अनित्याः %% सर्वधर्मा अनात्मानः न सर्वधर्मा अनात्मानः %% शान्तं निर्वाणं न शान्तं निर्वाणं %% इति विचिकित्सापर्यवस्थानम् उत्पादयति %% विस्तरेण यावत् पश्चिमकम् उपादानम्* %% (##) तद् उच्यते तृष्णाप्रत्ययम् उपादानं %% अपि खलु सर्वाण्य् एव चत्वार्य् उपादानानि तृष्णासमुदयानि तृष्णाजातीयानि तृष्णाप्रभवानि %% कतमानि चत्वारि %% कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मवादोपादानं (##) %% कामोपादानं कतमद् %% आह । कामप्रतिसंयुक्तां दृष्टिं शीलव्रतं च स्थाप्य यानि %%न्यानि कामप्रतिसंयुक्तानि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि इदम् उच्यते (##) कामोपादानं %% दृष्ट्युपादानं कतमद् %% आह । चतस्रो दृष्टयो दृष्ट्युपादानम् इत्य् उच्यते सत्कायदृष्टिर् अन्तग्राहदृष्टिर् मिथ्यादृष्टिर् दृष्टिपरामर्श इतीमाश् चतस्रो दृष्टयो %% दृष्ट्युपादानम् इत्य् उच्यते %% शीलव्रतोपादानं कतमद् %% यथा (##) खल्व् इहैकत्यः शीलं परामृशति विस्तरेण यावत्* %% उभयेन शीलव्रतेन शुच्यति मुच्यते निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमम् अनुप्राप्नोति %% इदम् उच्यते शीलव्रतोपादानं %% आत्मव्रतोपादानम् (##) आत्मव्%<आद्>%ओपादानं कतमत्* %% रूपारूप्यप्रतिसंयुक्ता%<ü>% दृष्टि%<ü>% शीलव्रतं च स्थाप्य तदन्यानि रूपारूप्यप्रतिसंयुक्तानि संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानीदम् उच्यते आत्मवादोपादानं %% (##) अपि खल्व् एवम् उक्तं भगवता महानिदाने व्याकरणे आयुष्मत्य् आनन्दे %% अस्ति प्रत्ययम् आनन्दोपादानं विस्तरेण यावत् %% तृष्णा चेद् आनन्द नाभविष्यद् अपि नु कस्य चित् का चित् तृष्णाभविष्यन् %% नो भदन्त %% सर्वशो वा पुनर् आनन्द (##) तृष्णायाम् असत्याम् अपि नु उपादानं प्रज्ञापयेत %% नो भदन्त %% तस्मात् तर्ह्य् आनन्द एतन् निदानम् एष हेतुर् एष समुदय एष प्रत्ययः उपादानस्य यद् उत तृष्णा तृष्णाप्रत्ययम् उपादानं %% इति (##) यद् उक्तम् इदं मे तत् प्रत्युक्तम् इति ॥ 11. (उपादानप्रत्ययो भवः) भवः कतम %% आह %% उपादानान्य् एव प्रतीत्यानेकविधा भवप्रज्ञप्तिर् उक्ता भगवता %% एकविधा अस्ति भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा उक्ता भगवता %% (##) अस्ति भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्व%%कं कर्मोक्तं भगवता %% अस्ति भवप्रज्ञप्तिर् यत्रोपप%%त्यंगिका पंच स्कन्धा उक्ता भगवता %% कतमा भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा भवा उक्ता (##) भगवता %% यद् उक्तं %% त्रयो भवाः कामभवो रूपभवः आरूप्यभवः %% इयं भवप्रज्ञप्तिर् यत्र त्रैधातुकाः पंच स्कन्धा भव उक्ता भगवता %% कतमा भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्मोक्तं भगवता (##) %% यद् उक्तं %% यद् अपि तद् आनन्द कर्मायत्यां पुनर्भवाय संवर्तते इदम् अत्र भवस्य %% इयं भवप्रज्ञप्तिर् यत्रायत्यां पुनर्भवाभिनिर्वर्तकं कर्म भव उक्तं भगवता %% कतमा भवप्रज्ञप्तिर् यत्रोपप%%त्यांगिकाः (##) पंच स्कन्धा भव उक्ता भगवता %% यद् उक्तं %% विज्ञानं फल्गुनाहारं यावद् एवायत्यां पुनर्भवाभिनिर्वर्तये प्रादुर्भावाय %% इयं भवप्रज्ञप्तिर् यत्रोपपत्%%यांगिकाः पंच स्कन्धा भव उक्तं भगवता %% अपि (##) खल्व् एवम् उक्तं भगवता निदानपर्याये व्याकरणे आयुष्मत्य् आनन्दे %% अस्ति प्रत्ययम् आनन्द भवो %% विस्तरेण यावत् %% सर्वशो वा पुनर् आनन्द उपादाने असति अपि नु भवः प्रज्ञायेत %% नो भदन्त %% तस्मात् तर्ह्य् आनन्द एत%%दानं (##) चैष हेतुर् एष समुदय एष प्रत्ययो भवस्य यद् उतोपादानं %% उपादानप्रत्ययम् आनन्द भव %% इति यद् उक्तम् इदं मे तत् प्रत्युक्तं ॥ 12. (भवप्रत्यया जातिः) भवप्रत्यया जातिः कतमा %% आह %% यथा खल्व् इहैकत्यो रागपर्यवस्थितो (##) द्वेषपर्यवस्थितो मोहपर्यवस्थितः कायेन दुश्चरितं चरति वाचा मनसा दुश्चरितं चरति %% ये ते अकुशला कायसंस्कारा वाक्संस्कारा मनःसंस्कारा अयम् उच्यते अकुशलः कर्मभवः %% यद् अपि तद्धेतु (##) तत्प्रत्ययं कायस्य भेदान् नरकेषूपपद्यते %% तत्र या जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभ आयतनप्रतिलाभो जीवितेन्द्रियस्य प्रादुर्भाव इतीयं जातिर् (##) इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् %% इति यथा नरकेष्व् एवं तिर्यक्प्रेतेषु । यथा खल्व् इहैकत्यो मनुष्यसुखकानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहं मनुष्यसुभगानां (##) सभागतायाम् उपपद्येयम् इति %% स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं कायेन सुचरितं चरति वाचा मनसा सुचरितं चरति %% ये ते कुशलाः कायसंस्कारा वाक्संस्कारा मनःसंस्कारा (##) अयम् उच्यते कुशलः कर्मभवः %% यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदान् मनुष्यसुभगानां सभागतायाम् उपपद्यते %% तत्र या जातिः संजातिर् विस्तरेण तद् उच्यते भवप्रत्यया जाति %% यथा मनुष्यसुभगानां (##) एवं चातुर्महाराजिकानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां %% यथा खल्व् इहैकत्यो ब्रह्मकायिकानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः तस्यैवं भवत्य् (##) %% अहो बताहं ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्येयम् इति %% स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं (##) प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति %% तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धि%% अयम् उच्यते कुशलः कर्मभवः %% यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् (##) ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते %% तत्र जातिः संजातिर् विस्तरेण यावद् %% इयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति %% यथा ब्रह्मकायिकानां एवं ब्रह्मपुरोहितानां महाब्रह्मणां %% (##) यथा खल्व् इहैकत्यः परीत्ताभानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहं परीत्ताभानां देवानां सभागतायाम् उपपद्येयम् इति %% स तत्प्रार्थयमानो वितर्कविचाराणां व्युपशमाद् (##) अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति %% तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिः अयम् उच्यते (##) कुशलः कर्मभवः %% यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदात् परीत्ताभनां देवानां सभागतायाम् उपपद्यते %% तत्र या जातिः संजातिर् विस्तरेण जीवितेन्द्रियस्य प्रादुर्भावः %% इतीयं जातिर् इमं भवम्* (##) प्रतीत्य तद् उच्यते भवप्रत्यया जातिः %% यथा परीत्ताभानाम् एवम् अप्रमाणाभानाम् आभास्वराणां %% यथा खल्व् इहैकत्यः परीत्तशुभानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहं (##) परीत्तशुभानां देवानां सभागतायाम् उपपद्येयं %% स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं प्रीतेर् विरागाद् उपेक्षको विहरति %% स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते %% यत् (##) तद् आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारीति तृतीयं ध्यानम् उपसंपद्य विहरति %% तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः %% (##) यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदात् परीत्तशुभानां देवानां सभागतायाम् उपपद्यते %% तत्र या जातिः संजातिर् विस्तरेण %% इयम् उच्यते भवप्रत्यया जातिर् इति %% यथा परीत्तशुभानाम् एवम् (##) अप्रमां%%भानां शुभकृत्स्नानां %% यथा खल्व् इहैकत्यः अनभ्रकाणां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहम् अनभ्रकाणां देवानां सभागतायाम् उपपद्येयम् इति %% स तत्प्रार्थयमानस् (##) तद्धेतोस् तत्संवर्तनीयं सुखस्य च प्रहाणा%% दुःखस्य च प्रहाणा%% पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अस्तगमाद् अदुःखासुखं उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति %% (##) तथा समापन्नस्य यः कायसंवरो वाक्संवर आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः %% यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् अनभ्रकाणां देवानां सभागतायाम् उपपद्यते (##) %% तत्र या जातिः संजातिः विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भावः %% इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिः %% यथा अनभ्रकाणाम् एवं पुण्यप्रसवानाम् (##) असंज्ञिसत्व्%%संगृहीतानां च बृहत्फलानां %% यथा खल्व् इहैकत्यः असंज्ञिसत्वानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहम् असंज्ञिसत्वानां देवानां सभागतायाम् (##) उपपद्येयम् इति %% स तं प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं संज्ञाम् औदारिकतो दुःखिलतः स्थूलभित्तिकतो मनसिकरोति आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः %% तस्य संज्ञाम् औदारिकतो (##) दुःखिलतः स्थूलभित्तिकतो मनसिकुर्वतः आसंज्ञिकं च शान्ततः प्रणीततो निःसरणतः संज्ना अन्तर्धीयते आसंज्ञिकं च संस्थिहति । इति यत्र मम संज्ञा अन्तरायत्य् आसंज्ञिकं (##) च संस्थिहत्य् एतावद् असंज्ञिसमापत्तिः समापन्न इति वक्तव्यं %% तथा समापन्नस्य यः कायसंवरो वाक्संवरः आजीवपरिशुद्धिर् अयम् उच्यते कुशलः कर्मभवः %% यद् अपि तद्धेतु तत्प्रत्ययं (##) कायस्य भेदाद् असंज्ञिसत्वानां देवानां सभागतायाम् उपपद्यते %% तत्र या जातिः संजातिर् विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भाव इति %% इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते (##) भवप्रत्यया जातिर् इति %% यथा खल्व् इहैकत्यः आकाशानन्त्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहं आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्येयम् (##) इति %% स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायत%%m (##) उपसंपद्य विहरति %% तथा समापन्नस्य या चेतना संचेतनाभिसंचेतना चेतयितं चेतनागतं चित्ताभिसंस्कारो मनस्कर्म अयम् उच्यते कुशलः कर्मभवः %% यद् अपि तद्धेतु (##) तत्प्रत्ययं कायस्य भेदाद् आकाशानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते %% तत्र या जातिः संजातिर् विस्तरेण याव%% जीवितेन्द्रियप्रादुर्भाव %% इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते (##) भवप्रत्यया जातिर् इति %% यथा खल्व् इहैकत्यो विज्ञानानन्त्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% तस्यैवं भवत्य् %% अहो बताहं विज्ञानानन्त्यायतनानां देवानां सभागतायाम् उपपद्येयं (##) इति %% स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति %% तथा समापन्नस्य या चेतना यावच् चित्ताभिसंस्कारो (##) मनस्कर्मायम् उच्यते कुशलः कर्मभवः %% यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् विज्ञानानन्त्यायतनानां देवानां सभागतायाम् उपपद्यते %% तत्र या जातिः संजातिः विस्तरेण (##) यावज् जीवितेन्द्रियस्य प्रादुर्भाव %% इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति %% यथा खल्व् इहैकत्य आकिंचन्यायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः (##) %% तस्यैवं भवत्य् %% अहो बताहम् आकिंचन्यायतनानां देवानां सभागतायाम् उपपद्येयम् इति %% स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति (##) किं चिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति %% तथा समापन्नस्य या चेतना संचेतना विस्तरेण यावच् चित्ताभिसंस्कारो मनस्कर्म अयम् उच्यते कुशलः कर्मभवः %% (##) यद् अपि तद्धेतु तत्प्रत्ययं कायस्य भेदाद् आकिंचन्यायतनानां देवानां सभागतायां उपपद्यते %% तत्र या जातिः संजातिः विस्तरेण यावज् जीवितेन्द्रियस्य प्रादुर्भाव (##) %% इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति %% यथा खल्व् इहैकत्यो नैवसंज्ञानासंज्ञायतनानां देवानाम् अवेक्षावान् भवति प्रतिबद्धचित्तः %% (##) तस्यैवं भवत्य् %% अहो बताहं नैवसंज्ञानासंज्ञायतनानां देवानां सभागतायां उपपद्येयम् इति %% स तत्प्रार्थयमानस् तद्धेतोस् तत्संवर्तनीयं आकिंचन्यायतनं समतिक्रम्य (##) नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति %% तथा समापन्नस्य या चेतना विस्तरेण याव%% चित्ताभिसंस्कारो मनस्कर्मायम् उच्यते कुशलः कर्मभवः %% यद् अपि तद्धेतु तत्प्रत्ययं नैवसंज्ञानासंज्ञायतनानां (##) देवानां सभागतायां उपपद्यते %% तत्र या जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभः आयतनप्रतिलाभः जीवितेन्द्रियस्य प्रादुर्भावः (##) %% इतीयं जातिर् इमं भवं प्रतीत्य तद् उच्यते भवप्रत्यया जातिर् इति %% अपि खल्व् एवम् उक्तम् भगवता महानिदानपर्याये व्याकरणे आयुष्मत्य् आनन्दे %% अस्ति प्रत्ययम् आनन्द जातिर् %% इति पृष्टैर् अस्तीति (##) वचनीयं %% किंप्रत्यया जातिर् इति %% भवप्रत्यया इति वचनीयं %% भवप्रत्यया आनन्द जातिर् %% इति मे यद् उक्तम् इदं मे तत् प्रत्युक्तं । भवश् चेद् आनन्द न स्याद् अपि नु मत्स्यानां मत्स्यत्वे पक्षिणानां वा पक्षित्वे (##) सरीसृपाणां सरीसृपत्वे चतुष्पदानां वा चतुष्पदत्वे नागानां वा नागत्वे यक्षाणां वा यक्षत्वे भूतानां वा भूतत्वे गन्धर्वाणां वा गन्धर्वत्वे देवानां वा देवत्वे मनुष्याणां वा मनुष्यत्वे (##) तेषां तेषाम् आनन्द सत्वानां तस्मिन् तस्मिन् सत्वनिकाये अपि नु कस्य चित् क%<÷>% चिद् भवः स्यान् %% नो भदन्त %% सर्वशो वा पुनर् आनन्द भवे असत्य् अपि नु कस्य चित् k%<à>% चिज् जाति%<þ>% प्रज्ञायेत %% नो भदन्त %% (##) तस्मात् तर्ह्य् आनन्दैतन् निदानम् एष समुदय एष हेतुर् एष प्रत्ययो जात्या यद् उत भवः %% भवप्रत्यया आनन्द जातिर् %% इति मे यद् उक्तम् इदं मे तत् प्रत्य्%%क्तं । 13. (जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः) जातिप्रत्ययं जरामरणम् इति %% जरा कतमा %% (##) आह %% यत् तेषां तेषां सत्वानां तस्मिं तस्मिं सत्वनिकाये जातिः संजातिर् अवक्रान्तिर् अभिनिर्वृत्तिर् विस्तरेण जीवितेन्द्रियस्य प्रादुर्भावः इयम् उच्यते जातिः %% अपि खल्व् एवम् उक्तं भगवता महानिदानपर्याये (##) व्याकरणे आयुष्मत्य् आनन्दे %% अस्ति प्रत्ययम् आनन्द जरामरणं %% इति पृष्टैर् अस्तीति स्याद् वचनीयं %% विस्तरेण यावज् %% जातिश् चेद् आनन्द न स्याद् अपि नु मत्स्यानां वा मत्स्यत्वे पक्षिनां वा (##) पक्षित्वे विस्तरेण याव%% देवानां देवत्वे तेषां तेषाम् आनन्द सत्वानां तस्मिं तस्मिन् सत्वनिकाये अपि नु कस्य चित् k%<à>% चिज् जातिः स्यान् %% नो भदन्त %% सर्वशो वा पुनर् आनन्द जात्याम् a%% (##) अपि नु जरामरणं प्रज्नायेत %% नो भदन्त %% तस्मात् तर्ह्य् आनन्द तन् निदानं एष समुदय एष हेतुर् एष प्रत्ययो जरामरणस्य यद् उत जातिः %% जातिप्रत्ययम् आनन्द जरामरणम् इति मे यद् उक्तम् (##) एतत् प्रत्युक्तं ॥ जरा कतमा %% यत् तत् खालित्यं पालित्यं विस्तरेण यावत् संस्काराणां पुराणीभावो जर्जरीभाव इयम् उच्यते जरा %% मरणं कतमद् %% आह %% यत् तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिकायाच् (##) च्युतिश् च्यवनता भेदो ऽन्तर्हाणिः संमोषः परिहाणिः आयुषो हानिर् ऊष्मणो हानिः स्कन्धानां निक्षेपो जीवितेन्द्रियस्योपरोधो मरणं कालक्रिया इदम् उच्यते मरणं %% शोकः कतम %% आह (##) / यत् तन् मातृम%%णेन पितृमरणेन भ्रातृमरणेन भगिनीमरणेन ज्ञातिक्षयाद् धनक्षयाद् भोगक्षयात् स्पृष्टस्य शारीरिकाभिर् वेदनाभिर् दुःखाबिस् तीव्राभिः खराभिः कटुकाभिर् अमनापाभिः (##) प्राणहारिणीभिर् यो दाघः संदाघः शोकः शोचना शोकायितत्वम् अयम् उच्यते शोकः %% परिदेवः कतम %% आह । तथा दह्यते तथा परिदह्यते । हा अंब हा तात हा भगिनि हा भ्रातः %% तद् उपादाय (##) यद् वाक्यं वचनं व्याहारो भाषा गीर् निरुक्तिर् वाक्पथो वाग्घोषो वाचा वाक्कर्म वाग्विज्ञप्तिर् आर्त्तिर् भाष्यं विप्रलापो लालप्यं लालप्यनता परिदेवः परिदेवनता अयम् उच्यते (##) परिदेवः %% दुःखं कतमद् %% आह । पंचविज्ञानसंप्रयुक्तम् असातं वेदितं वेदनागतम् इदम् उच्यते दुःखं %% दौर्मनस्यं कतरद् %% आह । मनोविज्ञानंसप्रयुक्तं असातं वेदितं वेदनागतम् इदम् उच्यते दौर्मनस्यं (##) %% उपायासः कतम %% आह । यश् चेतस आयास उपायासः उपायासनता अयम् उच्यते उपायासः ॥ 14. (दुःखस्कन्धस्याभिनिर्वृत्तिः) अपि खल्व् अविद्यादुःखस्कन्धं प्रतीत्य संस्कारदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति (##) प्रादुर्भावः %% संस्कारदुःखस्कन्धं प्रतीत्य विज्ञानदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः %% विज्ञानदुःखस्कन्धं प्रतीत्य नामरूपदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः %% नामरूपदुःखस्कन्धं (##) प्रतीत्य षडायतनदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः %% षडायतनदुःखस्कन्धं प्रतीत्य स्पर्शदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः %% स्पर्शदुःखस्कन्धं (##) प्रतीत्य वेदनादुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः %% वेदनादुःखस्कन्धं प्रतीत्य तृष्णादुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः %% तृष्णादुःखस्कन्धं प्रतीत्योपादानदुःखस्कन्धस्याभिनिर्वृत्तिर् (##) भवति प्रादुर्भावः %% उपादानदुःखस्कन्धं प्रतीत्य भवदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः %% भवदुःखस्कन्धं प्रतीत्य जातिदुःखस्कन्धस्याभिनिर्वित्तिर् भवति प्रादुर्भावः %% जातिदुःखस्कन्धम्* (##) प्रतीत्य जरा%%रणदुःखस्कन्धस्याभिनिर्वृत्तिर् भवति प्रादुर्भावः ॥ ॥ 15. (पञ्च भयानि वद्यानि वैराणि) एवं मया श्रुतम् एकस्मिन् समये भगवांश् छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे %% तत्र भगवान् भिक्षून् आमन्त्रयते स्म । यस्य कस्य चिद् भिक्षवः (##) पंच भयानि वद्यानि वैराणि अशान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां गर्ह्यो भवति पश्चाच् चानुताप्यः कायस्य च भेदात् परं मरणाद् अपायदुर्गतिं विनिपातं नरकेषूपपद्यते %% कतमानि पंच भयानि (##) वद्यानि वैराण्य् अशान्तानि भवन्ति %% यत् प्राणातिपातिकः प्राणातिपातप्रत्ययं वद्यं वैरं प्रसवति प्राणातिपाताद् अप्रतिविरतस्य एवम् अस्येदं प्रथमं भयं वद्यं वैरम् अशान्तं भवति %% यद् (##) अदत्तादायिकः काममिथ्याचारिको मृषावादिकः सुरामैरेयमद्यप्रमादस्थायिकः सुरामैरेयमद्यप्रमादस्थानभयं वद्यं वैरं प्रसवति सुरामैरेयमद्यप्रमादस्थानाद् अप्रतिविरतस्य (##) एवम् अस्येदं पंचमं भयं वद्यं वैरम् अशान्तं भवति %% यस्य कस्य चिद् इमानि पंच भयानि वद्यानि वैराण्य् अशान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां गर्ह्यो भवति पश्चाच् चानुताप्यः %% (##) कायस्य भेदात् परं मरणाद् अपायदुर्गतिं विनिपातं नरकेषूपपद्यते । यस्य तु कस्य चित् पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति स दृष्ट एव धर्मे विज्ञानां प्रशस्यो भवति पश्चाच् च नानुताप्यः (##) कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते %% कतमानि पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति %% यत्* प्राणातिपातिकः प्राणातिपातप्रत्ययं भयं वद्यं वैरं प्रसवति प्राणातिपातात् (##) प्रतिविरतस्य एवम् अस्येदं प्रथमं वद्यं वैरं शान्तं भवति %% यद् अदत्तादायिकः काममिथ्याचारिको मृषावादिकः सुरामैरेयमद्यप्रमादस्थायिकः सुरामैरेयमद्यप्रमादस्थानप्रत्ययं (##) भयं वद्यं वैरं प्रसवति सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतस्य एवम् अस्येदं पंचमं भयं वद्यं वैरं शान्तं भवति %% यस्य कस्य चिद् इमानि पंच भयानि वद्यानि वैराणि शान्तानि भवन्ति स दृष्ट एव धर्मे (##) विज्ञानां प्रशस्यो भवति पश्चाच् च नानुताप्यः कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते %% इदम् अवोचद् भगवान् %% इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता ॥ यः प्राणम् अतिपातयति मृषावादं (##) च भाषते । लोके अदत्तम् आदत्ते परदारं च गच्छति %% सुरामैरेयपानं च यो नरो ह्य् अधिगृध्यति %% सक्तः पंचसु धर्मेषु दुःशील इति कथ्यते । कायस्य भेदा%% दुष्प्रज्ञो नरकेषूपपद्यते %% यस् तु प्राणं नातिपातयति (##) मृषावादं न भाषते %% लोके अदत्तं नादत्ते परदारं न गच्छति %% सुरामैरेयपानं च यो नरो नाधिगृध्यति । मुक्तः पंचसु धर्मेषु शीलवान् इति कथ्यते %% कायस्य भेदात् सुगतो स्वर्गलोके देवेषूपपद्यते %% इदम् (##) अवोचत्* ॥ 16. (उपासकः) कियता उपासको भवति %% यतश् च गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतः बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति चित्तम् उत्पादयति वाचं च भाषते उपासकं (##) मां धारयेति %% इयता उपासको भवति %% कियता उपासकः शिक्षास्व् एकदेशकारी भवति %% यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपातात् (##) प्रतिविरतः अदत्तादानात् काममिथ्याचारान् मृषावादाद् अप्रतिविरतः इयता उपासकः शिक्षास्व् एकदेशकारी भवति %% कियता उपासकः शिक्षासु (##) प्रदेशकारी भवति %% यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपाताद् अदत्तादानात् प्रतिविरतः काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानाद् (##) अप्रतिविरतः इयता उपासकः शिक्षासु प्रदेशकारी भवति %% कियता उपासकः शिक्षासु यद्भूयस्कारी भवति %% यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं (##) गतो भवति प्राणातिपाताद् अदत्तादानात् काममिथ्याचारात् प्रतिविरतः मृषावादात् सुरामैरेयमद्यप्रमादस्थानाद् अप्रतिविरतः इयता उपासकः शिक्षासु यद्भूयस्कारि भवति %% (##) कियता उपासकः शिक्षास्व् अपरिपूर्णकारी भवति %% यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपाताद् अदत्तादानात् काममिथ्याचारान् मृषावादात् प्रतिविरतः सुरामैरेयमद्यप्रमादस्थानाद् (##) अप्रतिविरतः इयता उपासकः शिक्षास्व् अपरिपूर्णकारी भवति %% कियता उपासकः शिक्षासु परिपूर्णकारी भवति %% यतश् चोपासकः बुद्धं शरणं गतो भवति धर्मं संघं शरणं गतो भवति प्राणातिपातात् (##) प्रतिविरतः अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतः इयता उपासकः शिक्षासु परिपूर्णकारी भवति ॥ पंचभिर् धर्मैः समन्वागतः उपासकः (##) आत्महिताय प्रतिपन्नो भवति न परहिताय %% कतमैः पंचभिः %% आत्मना प्राणातिपातात् प्रतिविरतो भवति %% नो तु परान् प्राणातिपातविरतौ समादापयति %% आत्मना अदत्ता%%nàt326 (##) काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतो भवति %% नो तु परान् सुरामैरेयमद्यप्रमादस्थानविरतौ समादापयति %% एभिः पंचभिः (##) धर्मैः समन्वागत उपासक आत्महिताय प्रतिपन्नो भवति परहिताय ॥ दशभिर् धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय च %% आत्मना प्राणातिपातात् प्रतिविरतो (##) भवति परांश् च प्राणातिपातविरतौ समादापयति %% आत्मना अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतो भवति परांश् च सुरामैरेयमद्यप्रमादस्थानविरतौ (##) समादापयति %% एभिर् दशभिर् धर्मैस् समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय च ॥ पंचदशभिर् धर्मैस् समन्वागत उपासकः अत्माहिताय प्रतिपन्नो भवति परहिताय च (##) बहुजनहिताय बहुजनसुखाय च %% आत्मना प्राणातिपातात् प्रतिविरतो भवति परान् अपि प्राणातिपातविरतौ समादापयति प्राणातिपातविरतं च दृष्ट्वा सुमनोज्ञो भवति %% आत्मना (##) अदत्तादानात् काममिथ्याचारान् मृषावादात् सुरामैरेयमद्यप्रमादस्थानविरतौ समादापयति सुरामैरेयमद्यप्रमादस्थानविरतं च दृष्ट्वा सुमनोज्ञो भवत्य् %% एभिः पंचदशभिर् धर्मै%<þ>% (##) समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय च ॥ अष्टाभिर् धर्मैस् समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति न परहिताय %% आत्मना (##) श्रद्धासंपन्नो भवति नो तु परां च्छ्रद्धासंपदि समादापयति %% आत्मा%% शीलसंपन्नस् त्यागसंपन्नः %% अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय । अवहितश्रोत्रो धर्मं शृणोति %% श्रुतानां धर्माणां धारणजातीयो भवति (##) %% धृतानां धर्माणाम् अर्थोपपरीक्षी भवति %% आत्मना उपपरीक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मम् आज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्म नो तु परान् धर्मचारी नो तु परान् धर्मानुधर्मप्रतिपत्तौ (##) समादापयति %% एभिर् अष्टाभिर् धर्मैः समन्वागतः उपासकः आत्महिताय प्रतिपन्नो भवति न परहिताय । षोडशभिर् धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति (##) परहिताय च । आत्मना श्रद्धासंपन्नो भवति परान् अपि श्रद्धासंपदि समादापयति %% आत्मना शीलसंपन्नस् त्यागसंपन्नो भवत्य् %% आत्मना अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय %% अवहितश्रोत्रो (##) धर्मं शृणोति %% श्रुतानां धर्माणां धारणजातीयो भवति %% धृतानां धर्माणां उपपरीक्ष्%%णजातीयो भवति %% आत्मना उपपरीक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मं आज्ञाय धर्मानुधर्मप्रतिपन्नो (##) भवति । सामीचीप्रतिपन्नो ऽनुधर्मचारी परांश् च धर्मानुधर्मप्रतिपत्तौ समादापयति %% एभिः षोडशभिर् धर्मैः समन्वागत उपासक आत्महिताय (##) प्रतिपन्नो भवति परहिताय च । चतुर्विंशत्या धर्मैस् समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसुखाय च %% आत्मना श्रद्धासंपन्नो भवति परान् (##) अपि श्रद्धासंपदि समादापयति श्रद्धासंपन्नं च दृष्ट्वा सुमनो%% भवति %% आत्मना शीलसंपन्नः त्यागसंपन्नः %% अभीक्ष्णम् आरामं गन्ता भवति भिक्षूणां दर्शनाय %% अवहितश्रोत्रो धर्मं शृणोति %% श्रुतानां (##) धर्माणां धारणजातीयो भवति %% धृतानां धर्माणाम् अर्थोपपरिक्षी भवति %% आत्मना उपपरिक्षितानां धर्माणाम् अर्थम् आज्ञाय धर्मम् आज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचार् (##) %% परान् अपि धर्मानुधर्मप्रतिपत्तौ समादापयति %%नुधर्मप्रतिपन्नं च दृष्ट्वा सुमनोज्ञो भवति %% एभिश् चतुर्विंशत्या धर्मैः समन्वागत उपासकः आत्महिताय प्रतिपन्नो भवति परहिताय बहुजनहिताय बहुजनसु%%य (##) च ॥ दशभिर् धर्मैस् समन्वागत उपासकः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यते %% आत्मना प्राणातिपातिको भवति %% अदत्तादायिकः काममिथ्याचारिको मृषावादिकः पिशुनवादिकः (##) परुषवादिकः संभिन्नप्रलापिको ऽभिध्यालुर् व्यापन्नचित्तो मिथ्यादृष्टिकश् च भवति %% एभिर् दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते %% विंशत्या धर्मैः समन्वागत उपासकः कायस्य भेदाद् यावन् (##) नरकेषूपपद्यते %% आत्मना प्राणातिपातिको भवति परान् अपि प्राणातिपाते समादापयति %% आत्मना अदत्तादायिको यावन् मिथ्यादृष्टिकः %% परान् अपि मिथ्यादृष्टौ समादापयत्य् %% एभिर् विंशत्या धर्मैः समन्वागत (##) उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते । त्रिंशता धर्मैः समन्वागतः उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते %% आत्मना प्राणातिपातिको भवति %% परान् अपि प्राणातिपाते समादापयति (##) प्राणातिपातिकं च दृष्ट्वा सुमनोज्ञो भवति %% आत्मना अदत्तादायिको यावन् मिथ्यादृष्टिकं च दृष्ट्वा सुमनोज्ञो भवति %% एभिस् त्रिंशता धर्मैः समन्वागतः उपासको यावत् कायस्य भेदान् (##) नरकेषूपपद्यते । चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते %% आत्मना प्राणातिपातिको भवति %% परान् अपि प्राणातिपाते समादापयति प्राणातिपातिकं च (##) दृष्ट्वा सुमनोज्ञो भवति प्राणातिपातस्य च वर्णं भाषते %% आत्मना अदत्ता%%यिको यावन् मिथ्यादृष्टेश् च वर्णं भाषते %% एभिश् चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावन् नरकेषूपपद्यते ॥ (##) दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते %% आत्मना प्राणातिपातात् प्रतिविरतो भवति %% आत्मना अदत्तादा%% काममिथ्याचारान् मृषावादात् पैशुन्यात् पारुष्यात् (##) संभिन्नप्रलापाद् अनभिध्यालुर् अव्यापन्नचित्तः सम्यग्दृष्टिको भवति %% एभिर् दशभिर् धर्मैः समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके दे%%षूपपद्यते ॥ विंशत्या धर्मैस् समन्वागत उपासक%<þ>% (##) कायस्य भेदाद् यावद् देवेषूपपद्यते %% आत्म%%पातात् प्रतिविरतो भवति %% परान् अपि प्राणातिपातविरतौ समादापयति %% आत्मना अदत्तादानाद् यावत् सम्यग्दृष्टि%% भवति %% परान् अपि सम्यग्दृष्टौ समादापयति %% एभिर् (##) विंशत्या धर्मैः समन्वागत उपासको यावद् देवेषूपपद्यते ॥ त्रिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदाद् यावद् देवेषूपपद्यते %% आत्मना प्राणातिपात्%<आत् प्र>%तिविरतो भवति %% परान् अपि प्राणातिपातविरतौ (##) समादापयति %% प्राणातिपातविरतं च दृष्ट्वा सुमनोज्ञो भवति %% आत्मना अदत्तादानाद् यावत् सम्यग्दृष्टिकं च दृष्ट्वा सुमनोज्ञो भवत्य् %% एभिस् त्रिंशता धर्मैः समन्वा%% उपासकः कायस्य भेदाद् यावद् देवेषूपपद्यते ॥ (##) चत्वारिंशता धर्मैस् समन्वागत उपासकः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते %% आत्मना प्राणातिपातात् प्रतिविरतो भवति %% परान् अपि प्रा%<णा>%तिपातविरतौ समादापयति %% प्राणातिपातविरतं (##) च दृष्ट्वा सुमनोज्ञो भवति प्राणातिपातविरतेश् च वर्णं भाषते %% आत्मना अदत्तादानात् काममिथ्याचारान् मृषावादात्* पैशुन्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरतो भवत्य् %% अनभिध्यालुर् अव्यापन्नचित्तः (##) सम्यग्दृष्टिको भवति %% परान् अपि सम्यग्दृष्टौ समादापयति %% सम्यग्दृष्टिकं च दृष्ट्वा सुमनोज्ञो भवति सम्यग्दृष्टेश् च वर्णं भाषते । एभिश् चत्वारिंशता धर्मैः समन्वागत उपासकः कायस्य (##) भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते । 17. (पञ्चोपासकस्य शिक्षापदानि) पंचोपासकस्य शिक्षापदानि %% यावज्जीवं प्राणातिपाताद् विरतिर् उपासकस्य शिक्षापदं %% यावज्जीवम् अदत्तादानात् काममिथ्याचारान् मृषावादात् (##) सुरामैरेयमद्यप्रमादस्थानाद् वैरमणिर् उपासकस्य शिक्षापदं ॥ ॥ यावज्जीवं प्राणातिपाताद् विरतिर् उपासकस्य शिक्षापदम् इति %% तत्र कतरः प्राणातिपातः %% कतरः प्राणी %% कतमा प्राणातिपाताद् वैरमणिः (##) %% यद् उच्यते प्राणातिपाताद् वैरमणिर् उपासकस्य शिक्षापदम् इत्य् आह । एवं ह्य् उक्तं भगवता %% प्राणातिपाती खल्व् इहैको भवति रौद्रो रुधिरपाणिः हतप्रहतनिविष्टः अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् (##) अन्ततः कुन्तपिपीलकम् अपि प्राणातिपाताद् अप्रतिविरतो भवति %% अयम् उच्यते प्राणातिपातिकः %% प्राणी कतमः %% यस्मिन् प्राणिनि प्राणिसंज्ञी जीवे जीवसंज्ञी सत्वे सत्वसंज्ञी पोषे पोषसंज्ञी (##) पुद्गले पुद्गलसंज्ञी अयम् उच्यते प्राणी ॥ प्राणातिपातः कतमः %% आह %% यस्मिन् प्राणिनि प्राणिसंज्ञिनः सत्वे सत्वसंज्ञिनः पोषे पोषसंज्ञिनः पुद्गले पुद्गलसंज्ञिनः यत् पराक्रमम् आगम्य यत् पापचित्तम् अकुशलचित्तं (##) वधकचित्तं हननचित्तं मारणचित्तं च प्रत्युपस्थितं भवति %% तत्र यत् कर्मागम्य यत् प्रयोगम् आगम्य याम् ऊहाम् आगम्य यद् उपक्रमम् आगम्य प्राणिनो हनन%<ü>% मारणं संचिन्त्य जीविताद् व्यपरोपणम् इति । (##) यत् तत् कर्म यो ऽसौ प्रयोगः या सा ऊहा यद् उपक्रमं यत् तत् प्राणिनो हननं मारणं संचिन्त्य जीविताद् व्यपरोपणं अयं उच्यते प्राणातिपातः ॥ प्राणातिपाती खल्व् इहैको भवतीति आत्मा प्राणातिपाताद् (##) अनारतो भवतीत्य् अप्रतिविरतस् ततत्रस्थस् तेन समन्वागतस् %% तेनाह %% प्राणातिपाती खल्व् इहैको भवति %% रौद्र इति %% रौद्रता कतमा %% आह %% यत् तद् आचीर्णदण्डताचीर्णशस्त्रताचीर्णप्रहरणता इयम् उच्यते रौद्रता %% (##) तेनाह %% रौद्रता इति %% रुधिरपाणिर् इति रुधिरपाणय उच्यन्ते औरभ्रिकाः कौक्कुटिकसौकरिकमात्सिकमृगलुब्धकाश् चौराः वध्यघातका गोघातका नागमण्डलिकाः शशवागुरिका बन्धनपालकाः (##) सूचकाः कारणकारका इम उच्यन्ते रुधिरपाणयः %% केनैत उच्यन्ते रुधिरपाणयः %% आह । किं चापि ये सुस्नाता भवन्ति सुविलिप्ताः कल्पितकेशनखावदातवस्त्रप्रावृताः (##) आमुक्तमाल्याभरणा अथ च पुनस् ते रुधिरपाणय एवोच्यन्ते । किं कारणम् %% आह %% यस्मात् ते अनारता अविरता अप्रतिविरतास् तस्य रुधिरस्योत्थापनाय जननाय संजननाय समुत्पादाय (##) प्राविष्करणाय %% तेन कारणेन रुधिरपाणय उच्यन्ते ॥ हतप्रहतनिविष्टा इति स्यात् प्राणी प्रहतो न हतः %% स्याद् धतो न प्रहतः %% स्याद् धतश् च प्रहतश् च %% प्रहतस् तावन् न हतः %% यथा तावत् प्राणी आकोटितो भवति (##) पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण वा अन्यतमान्यतमेन वा विविधेन प्रहरणेन %% न तु सर्वेण सर्वं जीविताद् व्यपरोपितो भवति %% एवं प्राणी हतो भवति न हतश् च %% यथा तावत् प्राणी (##) आकोटितो भवति पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण वा अन्यतमान्यतमेन वा विविधेन प्रहरणेन सर्वेण वा सर्वं प्राणी जीविताद् व्यपरोपितो भवति %% एवं हतश् च भवति प्रहतश् च %% (##) अपि हतप्रहतनिविष्टश् च भवति सन्निविष्टश् चानिविष्टश् च %% तेनाह %% हतप्रहतनिविष्ट इति ॥ अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् इति %% तत्र कतमे प्राणाः %% कतमे भूताः %% यद् उच्यते अलज्जी अदयावान् सर्वसत्वप्राणिभूतेष्व् (##) इत्य् %% आह %% पृथग्जनाः प्राणाः भगवतः श्रावका भूताः %% अपि खलु ये सत्वाः सरागाः सद्वेषा%<þ>% समोहा इम उच्यन्ते भूताः %% अपि खलु ये सत्वा विगतरागा विगतद्वेषा विग%%मोहा इम उच्यन्ते भूताः %% अपि खलु ये सत्वाः (##) सतृष्णा सोपादाना इम उच्यन्ते प्राणाः %% ये सत्वा निस्तृष्णा निरुपादाना इम उच्यन्ते भूताः %% अपि खलु ये सत्वा आनिरुद्धा%<þ>% प्रतिविरुद्धा इम उच्यन्ते प्राणाः %% ये सत्वा अनानिरुद्धाः अप्रतिविरुद्धा इम उच्यन्ते भूता %% अपि खलु (##) ये सत्वा अविदुषो ऽविद्यागता इम उच्यन्ते प्राणाः %% ये सत्वा विदुषो विद्यागता इम उच्यन्ते भूताः %% अपि खलु ये सत्वाः कामेभ्यो ऽवीतरागाः इम उच्यन्ते प्राणाः %% ये सत्वाः कामेभ्यो वीतरागा इम उच्यन्ते भूताः %% (##) अपि खलु ये सत्वाः कामेभ्यो वीतरागा न तु भगवतः श्रावका इम उच्यन्ते प्राणाः %% ये सत्वा कामेभ्यो वीतरागास् ते भगवतः श्रावका इम उच्यन्ते भूताः %% अस्मिंस् त्व् अर्थे पृथग्जनाः प्राणाः भगवतः (##) श्रावका भूताः %% किं कारणं भवनम् उच्यते निर्वाणं %% तत् तैः प्राप्तं प्रतिलब्धम् अधिगतं स्पृष्टं साक्षात्कृतं %% यथा चाह %% समन्तानुसारी लोकं दिशः सर्वम् ईरितः %% इच्छेद् भवनम् आत्मानं नाधिगच्छेद् अनिश्रितं (##) ॥ तद् अस्मिन्न् अर्थे पृथग्जनाः प्राणाः भगवतः श्रावका भूताः तद् एषां प्राणभूतानाम् अदयाय प्रतिपन्नो भवत्य् अननुदयाया नानुकंपाय ॥ शोकाष्टहारकाः कुन्ता उच्यन्ते (##) पिपीलकाः %% पिपीलका एव %% अस्मात् प्राणातिपाताद् उपासकः प्रतिसंख्यायारतो भवत्य् उपद्रुतरतः प्रतिविरतः संवृतश् च %% यत्र या अक्रिया अकरणम् अनभिध्याचारो ऽनध्यापत्तिर् अनध्यापदनं (##) वेला सेतुः वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमो ऽव्यतिक्रमणता %% तेनाह %% यावज्जीवं प्राणातिपाताद् वैरमणीर् उपासकस्य शिक्षापदम् इति ॥ * ॥ यावज्जीवम् अदत्तादानाद् वैरमणीर् उपासकस्य (##) शिक्षापदम् इति %% अदत्तादानं कतमत् %% एवं ह्य् उक्तं भगवता %% अदत्तादायी खल्व् इहैको भवति %% स ग्रामगतम् अरण्यगतं वा परेषाम् अदत्तं स्तेयसंख्यातम् आदत्ते %% इदम् उच्यते %% %% ध्स्क्म् 21r1. अदत्तादानं %% यावज्जीवम् अदत्तादानाद् वैरमणिर् उपासकस्य शिक्षापदम् इति तत्र कतरद् अदत्तं कतरद् अदत्तादानं कतमा अदत्तादानाद् वैरमणिः या उच्यते यावज्जीवम् अदत्ता%%नाद् वैरमणिर् उपासकस्य शिक्षापदम् इति अदत्तं .. /// ध्स्क्म् 21r2. -ते अदत्तं %% अदत्तादानं कतमत्* आह परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनो यत् पापचित्तं चाकुशलचित्तं च हरणचित्तं चापहरणचित्तं चोद्ग्रहणचित्तं च ग्रहणचित्तं चादानचित्तम् आसादीयनचित्तं च प्रत्युपस्थितं भवति तत्र यत्. /// ध्स्क्म् 21r3. -पहारम् आगम्य परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनः यद् ग्रहणम् उद्ग्रहणम् आदीयनासादीयना हरणापहरणा संचिन्त्य स्थानात् स्थानसंक्रामणम् इति यत् तत् कर्म यत् प्रयोगं या सा ऊहा यद् उपक्रमं यत् पराक्रमं यत् तद् वा .. /// ध्स्क्म् 21r4. यत् तत् परपरिगृहीते परिष्कारे परपरिगृहीतसंज्ञिनो ग्रहणम् उद्ग्रहणम् आदीयनासादीयना संचिन्त्य स्थानात् स्थानसंक्रमणम् इदम् उच्यते अदत्तादानं %% अदत्तादायी भवतीत्य् अस्माद् अदत्तादानाद् अनारतो भवत्य् अविरतो ऽप्रतिविरतः तत्रस्थ- /// ध्स्क्म् 21r5. -तं वेत्य् अन्तरगतः प्राकारस्य %% अरण्यगतं वेति बहिः प्रकारस्य %% a%%त्तम् इति परपरिगृ%%तं स्तेनम् आदत्ते ति परपरिगृहीतम् अदत्तम् आदत्ते अत्यन्तम् अमुक्तम् अनिःसृष्टम् अप्रतिनिःसृष्टम् अपि खलु स्तेयम् उच्यते परचित्तो ऽपहारकः तेन .. /// ध्स्क्म् 21r6. -सृष्टम् अप्रतिनिःसृष्टम् अपि खलु यत् परपरिगृहीतं परिष्कारम् अदत्तम् अपि तत्* स्तैन्यम् अपि तत्* संख्यातम् अपि तत्* तद् उच्यते अदत्तस्तैन्यं संख्यातम् आदत्ते ॥ अदत्तादानात् प्रतिविरतो भवतीत्य् अस्माद् अदत्तादानाद् उपासकस्%% + + + y. /// ध्स्क्म् 21r7. -संख्यातः संवृतः तत्र या अक्रिया अकरणम् अनध्याचारो ऽनध्यापत्तिर् अनध्यापदनम्* वेला सेतुर् वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमो ऽव्यतिक्रमणता तद् उच्यते यावज्जीवम् अदत्तादानाद् वैरमणिर् उपासकस्य /// ध्स्क्म् 21r8. -मिथ्याचाराद् वैरमणिर् उपासकस्य शिक्षापदम् इति काममिथ्याचारः कतमः %% एवं ह्य् उक्तं भगवता काममिथ्याचारी खल्व् इहैको भवति स यास् ता भवन्ति परस्त्रियः परभार्यास् तद्यथा मातृरक्षिता वा पितृ%% /// ध्स्क्म् 21r9. श्वश्रूरक्षिता वा ÷%%अशुररक्षिता वा ज्ञातिरक्षिता वा जातिरक्षिता वा गोत्ररक्षिता वा सदण्डाः । सावरणाः %% अन्ततो मालागुणपरिक्षिप्ता । अपि तद्रूपासु सहसा बलेनानुप्रस्कन्द्य कामेषु चारित्रम् आपद्यत्य् अयम् उच्य%% /// ध्स्क्म् 21r10. खल्व् इहैको भवतीत्य् अस्मात् काममिथ्याचाराद् अनारतो भवत्य् अनुपरतो ऽविरतो ऽप्रतिविरतः तद् उच्यते काममिथ्या%%री खलु भवतीति ॥ यास् ता भवन्ति परस्त्रियो परभार्या इति सप्त पुरुषस्य भार्याः %% कतमा सप्त तद्यथा /// ध्स्क्म् 21r11. पटवासिनी समजीविका तत्क्षणिका च %% उदकदत्ता कतमा या स्त्री कुमारिका वा पुरुषस्य मातापितृभ्याम् उदकेनानुप्रदत्ता भवति इयं ते भार्या भविष्यति प्रजापती इयम् उच्यते उदकदत्ता ॥ धनक्रीता क%% /// ध्स्क्म् 21r12. -नक्रीता भवति इयं मे भार्या भविष्यति प्रजापती सा तस्य भार्या भवति प्रजापती इयम् उच्यते धनक्रीता । ध्वजाहृता यथा तावच् चौराः परराष्ट्रं परविषयं गत्वा स्वं शिरोध्वजं कृत्वा स्त्रियं कुमारिकां वाहरन्ति /// ध्स्क्म् 21r13. -मि ध्वजाहृता यथा तावद् राजा अजितं जयं जितम् अध्यावसन् यथा गृहीतिकाम् उत्सृजति । तत्र पुरुषो राज्ञः शिरोध्वजं कृत्वा स्त्रियं कुमारिकां वाहरति इयं मे भार्या भविष्यति प्रजापती स तस्य भा%% /// ध्स्क्म् 21v1. %%न्दवासिनी कतमा या स्त्री स्वया श्रद्धया स्वेन प्रेम्णा स्वेन प्रसादेन पुरुषम् उपसंक्रम्यैवम् आह । आर्यपुत्रो मे स्वामी भवत्य् अहम् आर्यपुत्रस्य भार्या भविष्यामि । प्रजापती इयम् उच्यते च्छन्दवासिनी %% प%<टवासिनी>% /// ध्स्क्म् 21v2. -पसंक्रम्यैवम् आह आर्यपुत्रो मे भक्ताच्छादनम् अनुप्रयच्छत्व् अहं आर्यपुत्रस्य भार्या भविष्यामि प्रजापती इयम् उच्यते पटवासिनी %% समजीविका कतमा । या स्त्री पुरुषम् उपसंक्रम्यैव%% /// ध्स्क्म् 21v3. धनं तद् एकध्ये सन्निचयं गच्छतु ये चास्माकं क्रीडतां रमता%<ü>% परिचारयतां पुत्रा भविष्यन्ति पौत्रा वा ते ऽस्माकं मृतानां कालगतानां श्राद्धम् अनुप्रदास्यन्ति सा तस्य भार्या भवति प्रजापती /// ध्स्क्म् 21v4. .. .. .इकी ॥ मातृरक्षितेति यस्या स्त्रियाः कुमारिकाया वा पिता स्वामी वा उन्मत्तो भवति क्षिप्तचित्तः परराष्ट्रं परविषयं वा निष्पलानो भवति सा मातुर् अन्तिके प्रतिवसति स मा%% /// ध्स्क्म् 21v5. %%पिता सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्य%%त इति इयम् उच्यते मातृरक्षिता %% यथा मातृरक्षिता एवं पितृरक्षिता ॥ भ्रातृरक्षिता कतमा । यस्य स्त्रि%% /// ध्स्क्म् 21v6. %%पितरौ स्वामी वा मृतो भवति कालगतः उन्मत्तो वा भवति क्षिप्तचित्तः परराष्ट्रं परविषयं निष्पलानो भवति सा भ्रातुर् अन्तिके प्रतिवसति सा भ्रात्रा रक्षिता /// ध्स्क्म् 21v7. %%पिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्यन्त इति इयम् उच्यते भ्रातृरक्षिता %% यथा भ्रातृरक्षिता एवं भगिनीरक्षिता ॥ श्वश्रूरक्षिता कतमा + + /// ध्स्क्म् 21v8. p.à मातापितरौ स्वामी वा मृतो भवति कालगत उन्मत्तो वा भवति क्षिप्तचित्तः परराष्ट्रं परविषयं वा निष्पलानो भवति सा श्वश्र्वा अन्तिके प्रतिवसति वसव- /// ध्स्क्म् 21v9. त्रस्य सा श्वश्र्वा रक्षिता भवति सुरक्षिता गोपिता सुगोपिता मात्रपरे अप्रतिसंविदितं कामेषु चारित्रम् आपत्स्यन्त इति इयम् उच्यते श्वश्रूरक्षिता ॥ यथा ÷%% /// ध्स्क्म् 21v10. %%क्षिता कतमा । ज्ञातय उच्यन्ते यावद् आ सप्तमं मातामहं पितामहं युगम् उपादाय यस्या स्त्रियः कुमारिकाया वा पूर्व%%t* ॥ जातिरक्षिता कतमा । जात%% /// ध्स्क्म् 22r1. %%श्याः शूद्राः यस्या स्त्रियाः कुमारिकाया वा पूर्ववत्* ॥ गोत्ररक्षिता कतमा । गोत्रा उच्यन्ते कौत्सा वात्साश् शाण्डिल्या भारद्वाजा उपपंचकाः यस्या स्त्रियाः कुमारिकाया वा मा%% /// ध्स्क्म् 22r2. %%लगतः उन्मत्तः क्षिप्तचित्तः वेदनाभितुन्नो वा परराष्ट्रं परविषयं वा निष्पलानो भवति सा गोत्राणाम् अन्तिके प्रतिवसति गोत्रै रक्षिता भवति सुरक्षिता गोपिता /// ध्स्क्म् 22r3. %%तं कामे%<षु>% चारित्रम् आपत्स्यन्त इति इयम् उच्यते गोत्ररक्षिता ॥ सदण्डा इति या सा भवति गूढिका न एवं यथा वेशी नाप्य् एवं यथा कुलस्त्री सचेद् एनं राजा जानीयात् तां + /// ध्स्क्म् 22r4. -ध्नीयाद् वा प्रवासयेद् वा हिरण्यदण्डं वानुप्रदापयेद् इयं उच्यते सदण्डाः %% सावरणा इति यथा तावद् आर्येण वा आर्यपुत्रेण वा आवृता भवत्य् अपि खलु या एताः प + + /// ध्स्क्म् 22r5. -वरणाः सदण्डावरणाः किं कारणम् अतोनिदानं हि पुरुषो ऽधिगच्छति वधं वा बन्धनं वा ज्यानिं वा ग्रहणं वा ॥ अन्ततो मालागुणपरिक्षिप्ता अपीति यथा ताव- /// ध्स्क्म् 22r6. %%ण्ठेगुणेन वा चन्दनचूर्णेन वा विलेपनपुटेन वा अन्यतमान्यतमेन वा केनचित् प्रतिगृहीता भवति इयम् उच्यते मालागुणपरिक्षिप्ता ॥ अपि खलु सर्व्. + /// ध्स्क्म् 22r7. -रिणी भिक्षुणिका चरिका परिव्राजिका व्रतपदधर्मजीविनी यथा तावत् पुरुषः स्वां प्रजापतीम् अनुजानीते गच्छ भद्रे चर ब्रह्मचरंस् (सिच्) तस्या तेन व्रतसमादा .. /// ध्स्क्म् 22r8. -य संस्पर्शं समापद्यते द्वयद्वयसमापत्तिं वापद्यते काममिथ्याचारां स्वं वा पुनर् पारम् अनङ्गे विज्ञपयन्न् आपद्यते काममिथ्याचारं %% अस्मात् काममिथ्याचारा /// ध्स्क्म् 22r9. भवत्य् उपरतो विरतः संवृतः तत्र या अक्रिया अकरणम् अनाचारो ऽनध्यापत्तिर् अनध्यापदनं वेला सेतुर् वैरमणी स्थितिर् अनतिक्रमो ऽव्यतिक्रमणता तद् य /// ध्स्क्म् 22r10. -मिथ्याचाराद् वैरमणिः शिक्षापदम् इति ॥ ऋ ॥ यावज्जीवं मृषावादाद् वैरमणिर् उपासकस्य शिक्षापदम् इति मृषावादः कतमः एवं ह्य् उक्तं भगवता /// ध्स्क्म् 22v1. स सभागतो वा पर्षन्मध्यगतो वा राजकुलमध्यगतो वा युक्तकुलमध्यगतो वा ज्ञातिकुलमध्यगतो वा साक्षीपृष्टः सन् हं भोः पुरुष यज् जानीषे तद् वद यन् न जानीषे तन् मा वो%% /// ध्स्क्म् 22v2. तन् मा वोचः सो ऽजानक एव संजानामीत्य् आह । अपश्यक एव संपश्यामीत्य् आह । जानन्न् एन सन् न जानामीत्य् आह पश्यन्न् एव सन्* न पश्यामीत्य् आह इत्य् आत्महेतो परहेतो आमिषकिंचि%% /// ध्स्क्म् 22v3. %%दाद् अप्रतिविरतो भवतीत्य् अस्मान् मृषावादाद् अनारतो भवत्य् अनुपरतः अविरतो ऽप्रतिविरतः तत्रस्थस् तेन समन्वागतः तेनाह मृषावादी खलु भवतीति %% सभागतो वेति /// ध्स्क्म् 22v4. -भा राष्ट्रसभा च । तत्रासौ गतश् च भवति समागतश् च । समवहितः संमुखीभूतः तेनाह सभागत इति ॥ पर्षद्गतो वेति चतस्रः पर्षदः तद्यथा क्षत्रियपर्षद् ब्राह्मण /// ध्स्क्म् 22v5. -र्षत् तत्रासौ गतश् च भवति समागतश् च समवहितः संमुखीभूतः तेनाह पर्षद्गत इति ॥ राजकुलमध्यगतो वेति आह राजामात्यपरिषत् सन्निषण्णा भवति /// ध्स्क्म् 22v6. -ति समागतश् च समवहितः संमुखीभूतः तेनाह राजकुलमध्यगत इति ॥ युक्तकुलमध्यगतो वेति युक्तपर्षत् सन्निषण्णा भवति सन्निपतिता तत्रासौ /// ध्स्क्म् 22v7. -हितः संमुखीभूतः तेनाह युक्तकुलमध्यगत इति ॥ ज्ञातिकुलमध्यगतो वेति आह ज्ञातयः सन्निषण्णा भवन्ति सन्निपतिता तत्रासौ गतश् च भ%% /// ध्स्क्म् 22v8. संमुखीभूतः तेनाह ज्ञातिकुलमध्यगत इति ॥ साक्षीपृष्टः सन्न् इति साक्षी अधीष्टः सन्न् आसादितो वा निपातितः %% हं भो पुरुष इति उपैहि उपगच्छ यत्ने .. /// ध्स्क्म् 22v9. -य प्रज्ञपय प्रस्थापय प्रकाशय यत्ने न दृष्टं न श्रुतं न मतं न विज्ञातं तं मा वक्ष्व मा देशय मा प्रज्ञपय मा प्रस्थापय मा प्रकाशय %% सो ऽजानन्न् एव संजा + /// ध्स्क्म् 22v10. -मीत्य् आह । श्रोत्रविज्ञानानुभूतं श्रोत्रविज्ञानप्रतिविज्ञप्तं स विनिधाय संज्ञां विनिधाय क्षान्तिं रुचिं मतिं प्रेक्षां दृष्टिं न मे श्रुतम् इत्य् आह । एवम् अजानन्न् एव सञ्जानामीत्य् à%% /// 18. (मैत्री चेतःसमधिः) (##) + + + + + + पयिकं प्रतिरूपं प्रदक्षिणम् नि + + + ंग संभारं %% एतच् चित्तम् एषा तावन् मैत्री चेतःसमाधिर् इति वक्तव्या %% तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते मैत्रीसहगत%%ना (##) अभिसंचेतना चेतितं चेतनागतं चित्ताभिसंस्कारा मनस्कर्म इदम् उच्यते मैत्रीसहभुवं कर्म %% यश् चेतसो ऽधिमोक्षो ऽधिमुक्तिर् अधिमुच्यनतायम् उच्यते मैत्रीसहभुवो ऽधिमोक्षः %% यद् a%% (##) वेदना वा संज्ञा वा च्छन्दो वा स्नेहो वा मनसिकारो वा स्मृतिर् वा समाधिर् वा प्रज्ञा वा इतीमे ऽपि धर्मा मैत्रीसहभुवः %% तत् सर्व इमे धर्मा मैत्री चेतःसमाधिर् इति वक्तव्याः %% मैत्री खलु भवे%% (##) परीत्तश् चाप्रमाणश् च । कतरः प्रयोगः परीत्तस्य मैत्रस्य चेतःसमाधेः %% कथं प्रयुक्तश् च पुनः परीत्तं मैत्रं चेतःसमाधिं संआपद्यते । आह । यथा खल्व् इहैकत्यस्य ये सत्वा भवन्तीष्टा%<þ कान्ता>% + + + + %%नआपास् (##) तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो वा मित्रज्ञातिसालोहितो वा %% एभिः परीत्तैः सत्वैः परीत्तं मैत्रीसहभुवं चित्तम् आस्थापयत्य् उप%% (##) शमयतु व्युपशमयति एकोतीकुरुते समादधाति %% तस्यैभिः परीत्तैः सत्वैः परीत्तं मैत्रीसहभुवं चित्तं आस्थापयतः संस्थापयत उपस्थापयतो दमयतः %<शमयतो व्युपशम>%यतः (##) एकोतीकुर्वतः समादधतः तच् चित्तं विक्षिप्यति विसरति विधावति नैकोतीभवति न एकाग्रा स्मृतिः संतिष्ठते %% परीत्तं सुखित्%<à>% बत सत्वा इति यद् अस्य तच् चित्तं विक्षिप्यति %% (##) न एकोतीभवति न एकाग्रा स्मृतिः संतिष्ठते %% परीत्तं सुखित्%<à>% बत सत्वा इति न एकाग्रता परीत्तं मैत्रं चेतःसमाधिः समापन्न %% इति वक्तव्यं %% स तच् चित्तं विक्षिप्यन्तं विसरन्तं %%संहरति (##) %% तद् एव निमित्तं मनसिकुरुते %% परीत्तं सुखिता बत सत्वा इति एवं मनसिकुर्वतो यद् वीर्यं यो व्यायामो निष्क्रमः पराक्रमः स्थाम आरंभ उत्साह उत्सूधिर् अप्रतिश्रब्धि + + + + + + + + + (##) तद् यः अयं प्रयोगः परीत्तस्य मैत्रस्य चेतःसमाधेः एवं प्रयुक्तश् च पुनः परीत्तं मैत्रं चेतःसमाधिं समापद्यते %% स तम् उत्पन्नं मार्गम् आसेवयति भावय%%m (##) आसेवयतो भावयतो बहुलीकुर्वतः तच् चित्तम् आस्थिहति संस्थिहति उपस्थिहति एकोतीभवति समावर्ते %% यतश् च तच् चित्तं स्थितं च भवति संस्थितं चोपस्थितम् चाद्वयं चा%% (##) एतावत् परीत्तं मैत्रं चेतःसमाधिं समापन्न %% इति वक्तव्यं %% तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते परीत्तं मैत्रीसहभुवं %% चित्ते या चेतना विस्तरेण यावद् %% इमे ऽपि धर्मा %% (##) ते सर्व इमे धर्माः परीत्तं मैत्रं चेतःसमाधिर् इति वक्तव्याः %% कतरः प्रयोगो ऽप्रमाणस्य मैत्रस्य चेतःसमाधेः %% कथं प्रयुक्तश् च पुनर् अप्रमाणं मैत्रं चेतःसमाधिं समापद्यते %% (##) मैत्रे चेतःसमाधौ तं चित्तं दमयित्वा कारयित्वास्वेदयित्वा परिस्वेदयित्वा ऋजुकृत्वा मृदु कर्मणीयं आर्ज्जवम् आश्रवं विधेयं %% ततः पश्चाद् अप्रमाणं सुखित्%<à>% बत सत्वा इति %<शनैः स्फरति पूर्वां द>%क्षिणां (##) पश्चिमाम् उत्तरां दिशं तस्याप्रमाणं सुखिता बत सत्वा %% इति स्फरतः पूर्वां दिशं दक्षिणां पश्चिमाम् उत्तरां दिशं तच् चित्तं विक्षिप्यति विसरति विधावति न एको%% (##) स्मृतिः संतिष्ठते %% अप्रमाणं सुखिता बत सत्वा इति यतो ऽस्य तच् चित्तं विक्षिप्यति विस्तरेण यावत्* %% तावताप्रमाणं मैत्री चेतःसमाधिः समापन्न इति वक्त%%न्तं (##) विसरन्तं विधावन्तं तस्मिन्न् एवोपसंहरति %% तद् एव मनसिकुरुते %% अप्रमाणं सुखिता बत सत्वा इति एवं मनसिकुर्वतो यद् वीर्यं विस्तरेण यावद् %% अयं प्रयो%%समाधौ (##) %% एवं प्रयुक्तश् च पुनर् अप्रमाणं मैत्रं चेतःसमाधिः समापन्न %% इति वक्तव्यं %% तथा समापन्नस्य यच् चित्तं मनोविज्ञानम् इदम् उच्यते अप्रमाणं मैत्रीसहभुवं चि%%रेण (##) यावद् %% इमे ऽपि धर्मा अप्रमाणमैत्रीसहभुवः %% तत् सर्व इमे धर्माः अप्रमाणं मैत्री चेतःसमाधिर् इति वक्तव्या ॥ 19. (करुणा चेतःसमाधिः) करुणा कतमा %% आह । दुःखिता बत सत्वा इति + + + + + + + + (##) यच् चैवेमे प्रविवेकजा अध्यात्मसमुत्थिताःइ प्रतिसंख्याय समुत्पन्नाः कुशला रूपप्रतिसंयुक्ता अर्त्तिअर्त्तीयना दुःखदुःखायना करुणाकरुणायना + + + + + + + + ध्स्क्म् 27r1. -णासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं कायकर्म वाक्कर्म तत्समुत्थिताश् चित्तविप्रयुक्ताः संस्कारा इयम् उच्यते करुणा /// ध्स्क्म् 27r2. -÷ चाप्रमाणश् च %% कतमः प्रयोगः परीत्तस्य करुणाचेतःसमाधेः कथं प्रयुक्तश् च पुनः परीत्तं करुणं चेतःसमाधिं समापद्यते आह यथा खल्व् इहैकत्य्. /// ध्स्क्म् 27r3. तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो मित्रज्ञातिसालोहितो वा स एभिः परीत्तैः परीत्तं करुणासहगतं चित्तम् आस्थापयति संस्थापय%% /// ध्स्क्म् 27r4. -ति व्युपशमयति एकोतीकुरुते समाधत्ते परीत्तं दुःखिता बत सत्वा इति तस्यैभिः परीत्तैः परीत्तं करुणासहगतं चित्तम् उपस्थापयतः दमयतः शमयतो /// ध्स्क्म् 27r5. -तः तच् चित्तं विक्षिप्यते विस्तरेण यथा मैत्रायाम् उक्तं ॥ मुदिता कतमा । आह मोदन्तां बत सत्वा इति एवं मनसिकुर्वतः यान् नैष्क्रम्यप्रविवेक .. /// ध्स्क्म् 27r6. कुशला रूपप्रतिसंयुक्ताः चेतस आमोदना प्रमोदनाभिप्रमोदना । मुदिता मोदना आत्तमनस्कता सुमनस्कता सौमनस्यं आरब्धि .. /// ध्स्क्म् 27r7. -m औद्बिल्यायितत्वं प्रीतिः प्रीत्यायितत्वं उच्यते मुदिता %% अपि खलु मुदिता मुदितासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः स%% /// ध्स्क्म् 27r8. -त्तविप्रयुक्ताः संस्कारा इयम् उच्यते मुदिता %% मुदिता खलु चेतःसमाधिः द्विविधः परीत्तश् चाप्रमाणश् च %% कतरः प्रयोगः परीत्तस्य मुदितस्य चेतःस%% /// ध्स्क्म् 27r9. -समाधिं समापद्यते आह यथा खल्व् इहैकत्यस्य ये सत्वा भवन्ति इष्टाः कान्ताः प्रिया मनआपास् तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यत%% /// ध्स्क्म् 27r10. एभिः परीत्तैः सत्वैः परीत्तं मुदितासहभुवं चित्तम् आस्थापयति संस्थापयत्य् उपस्थापयति दमयति शमयति व्युपशमयति एकोतीकरोति समा /// ध्स्क्म् 27v1. तस्यैभिः परीत्तैः सत्वैः परीत्तं मुदितासहगतं चित्तम् आस्थापयतः संस्थापयतः %% दमयतः शमयतो व्युपशमयतः एकोतीकुर्वतः समादधतः तच् चित्तं विक्षिप्य%% /// ध्स्क्म् 27v2. -तमा आह सत्वा इत्य् एवं मनसिकुर्वतः यन् नैष्क्रम्यप्रविवेकध्यानसमुत्थिता प्रतिसंख्याय समुत्पन्ना कुशला रूपप्रतिसंयुक्ता चित्तसमता चित्तप्रसन्नता चेतसो ऽनाभो /// ध्स्क्म् 27v3. -लूपेक्षासंप्रयुक्ता च या वेदना संज्ञा संस्कारा विज्ञानं ततः समुत्थितं कायकर्म वाक्कर्म ततः समुत्थिताश् चित्तविप्रयुक्ताः संस्कारा इयम् उच्यते उपेक्षा %% कतरः प्रयो%% /// ध्स्क्म् 27v4. -÷ च पुनर् उपेक्षां समाधिं समापद्यते आह । यथा खल्व् इहैकत्यस्य सत्वा भवन्तीष्टाः कान्ताः प्रिया मनआपास् तद्यथा माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यत%% /// ध्स्क्म् 27v5. -स्यैवं भवति इयं माता वा पिता वा भ्राता वा भगिनी वा अन्यतमान्यतमो वा मित्रज्ञातिसालोहितो वा कामम् अन्यत्र सत्वः सत्व इत्य् अधिमुक्तो भवति तद्यथा /// ध्स्क्म् 27v6. -t स तत्र पश्येत्* सालान् वा तालान् वा नक्तमालान् वा अश्वत्थोदुंबरन्यग्रोधान् वा तस्य नैवं भवति इमे ऽत्र साला वा ताला वा नक्तमाला वा अश्वत्थोदुं%% /// ध्स्क्म् 27v7. -मुक्तो भवति । एवं एवैहैकत्यस्य ये सत्वा भवन्ति इष्टाः कान्ता विस्तरेण यावज् ज्ञातिसालोहितः तस्य नैवं भवतीयं मम माता वा पिता वा भ्रात वा /// ध्स्क्म् 27v8. -तिसालोहितो वा कामम् अन्यत्र सत्वः सत्व इत्य् अधिमुक्तो भवति अयं प्रयोगः उपेक्षस्य चेतःसमाधेर् एवं प्रयुक्तश् च पुनर् उपेक्षः चेतःसमाधिः संपद्यते /// ध्स्क्म् 27v9. -÷ चाप्रमाणश् च %% कतरः प्रयोगः परीत्तस्योपेक्षस्य चेतःसमाधेः कथं प्रयुक्तश् च पुनः परीत्तम् उपेक्षाचेतःसमाधिं समापद्यते आह । यथा खल्व् इहैकत्य%% /// ध्स्क्म् 27v10. विस्तरेण यावज् ज्ञातिसालोहितं स एभिः परीत्तैः सत्वैः परीत्तम् उपेक्षासहगतं चित्तम् आस्थापयति संस्थापयत्य् उपस्थापयति दमयति शम%% ///