Patna Dharmapada
Based on the ed. by Margaret Cone: "Patna Dharmapada, Part I: Text",
JPTS 13 (1989), pp. 101-217.


Input by Tatsushi Tamai




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







siddhaṃ namaḥ sarvvabuddhadhammāryyasaṃghebhyaḥ

1 Dhp 1
manopūrvvaṃgamā dhammā manośreṣṭhā manojavā |
manasā ca praduṣṭena bhāṣate vā karoti vā |
tato naṃ dukham anneti cakram vā vahato padaṃ ||
Uv31:23
manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ |
manasā hi praduṣṭena bhāṣate vā karoti vā |
tatas taṃ duḥkham anveti cakraṃ vā vahato padam ||

2 Dhp2
ma[nopūrvvaṃ]gamā dhammā manośreṣṭhā manojavā |
manasā ca prasannena bhāṣate vā karoti vā |
tato naṃ sukham anneti cchāyā vā anapāyinī ||
Uv31:24
manaḥpūrvaṅgamā dhrmā manaḥśreṣṭhā manojavā |
manasā ca prasannena bhāṣate vā karoti vā |
tatas taṃ sukham anveti cchāyā vā anugaminī ||

3 Dhp15
iha śocati precca śocati pāpakam[mo ubhaya]ttha śocati |
so śocati so vihaṃnyati dṛṣṭā kammakileśam āttano ||
Uv28:34
iha śocati pretya śocati pāpakammā hi ubhayatra śocati |
sa hi śocati sa praśocati dṛṣṭvā karma hi kliṣṭam ātmanaḥ ||

4 Dhp16
iha nandati precca nandati katapuṃño ubhayattha nandati |
so nandati [ ]dati dṛṣṭā kammaviśuddhim āttano ||
Uv28:35
iha nandati pretya nandati kṛtapuṇyo hy ubhayatra nandati |
sa hi nandati sa pramodate dṛṣṭvā karma viśuddham ātmanaḥ ||

5 Dhp3
ākrośi maṃ avadhi maṃ ajini maṃ ahāsi me |
ye tāni upanahyanti veraṃ tesaṃ na śāmyati ||
Uv14:9
ākrośan mām avocan mām ajayan mām ajāpayet |
atra ye hy upanahyanti vairaṃ teṣāṃ na śāmyati ||

6 Dhp4
ākro[ṣi maṃ] avadhi maṃ ajini maṃ ahāsi me |
ye tāni nopanahyanti veraṃ tesaṃ upaśamyati ||
Uv14:10
ākrośan mām avocan mām ajayan mām ajāpayet |
atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati ||

7 Dhp7
śubhā 'nupaśśiṃ viharantaṃ indriyesu asaṃvṛtaṃ |
[bhojana]mhi amāttaṃñū kuśīdaṃ hīnavīriyaṃ ||
taṃ ve prasahate māro vāto rukkhaṃ va dubbalaṃ |
Uv29:15
śubhānudarśinaṃ nityam idriyaiś cāpy asaṃvṛtaṃ |
bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca |
taṃ vai prasahate rāgo vāto vṛkṣam ivābalaṃ |

8 Dhp8
aśubhānupaśśiṃ viharantaṃ indriyeṣu susaṃvṛtaṃ ||
bhojanamhi ca mā[ ]ddhaṃ āraddhavīriyaṃ |
taṃ ve na prasahate māro vāto śelaṃ va parvvataṃ ||
Uv29:16
aśubhānudarśinaṃ nityam indriyaiś ca susaṃvṛtaṃ |
bhojane cāpi mātrajñaṃ yuktaṃ jāgarikāsu ca |
taṃ na prasahate rāgo vātaḥ śailam iva sthiraṃ ||

9 Dhp328
sace labheyā nipakaṃ sapraṃñaṃ sāddhiṃcaraṃ sādhuvihāradhīraṃ |
adhibhūya sabbāṇi pariśrav[ ] careyā tenāttamano satīmā ||
Uv14:13
sa cel labhed vai nipakaṃ sahāyaṃ loke caraṃ sādhu hi nityam eva |
adhibhūya sarvāṇi parisravāṇi careta tenāptamanā smṛtātmā ||

10 Dhp329
na ce labheyā nipakaṃ sapraṃñaṃ sāddhiṃcaraṃ sādhuvihāradhīraṃ |
rājā va rāṣṭaṃ vijitaṃ prahāya eko ccare mātaṃgāranne va nāgo ||
Uv14:14
na cel labhet vai nipakaṃ sahāyaṃ loke ca raṃ sādhu hi nityam eva |
rājeva rāṣṭraṃ vipulaṃ prahāya ekaś caren na ca pāpāni kuryāt ||

11 Dhp330
ekassa caritaṃ śreyo nāsti bāle bitīyatā |
eko ccare na ca pāpāni kayirā appussuko mātaṃgāranne va nāgo ||
Uv14:16
ekasya caritaṃ śreyo na tu bālaḥ sahāyatā |
ekaś caren na ca pāpāni kuryād alpotsuko 'raṇyagatai va nāgaḥ ||

12
chandadoṣabhayā mohā yo dhammaṃ ativattati |
nīhīrate tassa yaśo kālapakkhe va candramā ||

13
chandadoṣabhayā mohā yo dhammaṃ nātivattati |
āpūrate tassa yaśo śuklapakkhe va candaramā ||

14 Dhp21
apramādo amatapadaṃ pramādo maccuno padaṃ |
apramattā na mrīyanti ye pramattā yathā matā ||
Uv4:1
apramādo hy amṛtapadaṃ pramādo matyunaḥ padam |
apramattā na mriyante ye pramattāḥ sadā mṛtāḥ ||

15 Dhp22
etaṃ viśeṣataṃ nyāttā apramādamhi paṇḍitā |
apramāde pramodanti ayirāṇāṃ gocare ratā ||
Uv4:2
etaṃ viśeṣatāṃ jñātvā hy apramādasya paṇḍitaḥ |
apramādaṃ pramudyeta nityam āryaḥ svagocaram ||

16 Dhp23
te jhāyino sātatikā niccaṃ dṛḍhaparākramā |
phusanti dhīrā nibbāṇaṃ yogacchemaṃ anuttaraṃ ||
Uv4:3
apramattāḥ sātatikā niccaṃ dṛḍhaparākramāḥ |
spṛśanti dhīrā nirvāṇaṃ yogakṣemam anuttaram ||

17 Dhp26
pramādaṃ anuyuñjanti bālā dummedhino janā |
apramādan tu medhāvī dhanaṃ śreṣṭhaṃ va rakkhati ||
Uv4:10
pramādam anuvartante bālā durmedhaso janāḥ |
apramādaṃ tu medhāvī dhanaṃ śreṣṭhīva rakṣati ||

18 Dhp29
apramatto pramattesu suttesu bahujāgaro |
abalāṣṣam va śīghrāśśo hettā yāti sumedhaso ||
Uv19:4
apramattaḥ pramatteṣu supteṣu bahujāgaraḥ |
abalāśva iva bhadrāśvaṃ hitvā yāti sumedhasam ||

19 Dhp28
pramādam apramādena yadā nudati paṇḍito |
praṃñāprāsādam āruhya aśoko śokiniṃ prajāṃ |
parvvataṭṭho va bhoma 'ṭṭhe dhīro bāle avecchati ||
Uv4:4
pramādam apramādena yadā nudati paṇḍitaḥ |
prajñāprāsādam āruhya tv aśokaḥ śokinīṃ prajām |
parvatasthaiva bhūmisthāṃ dhīro bālān avekṣate ||

20 Dhp172
pūrvve cāpi pramajjittā yo pacchā na pramajjati |
so imaṃ lokaṃ prabhāseti abhramutto va candramā ||
Uv16:5
yas tu pūrvaṃ pramādyeha paścād vai na pramādyate |
sa imaṃ bhāsate lokam abhramuktaiva candramāḥ ||

21
pūrvve cāpi pramajjittā yo pacchā na pramajjati |
so imāṃ visattikāṃ loke sato samativattati ||
Uv16:6
yas tu pūrvaṃ pramādyeha paścād vai na pramādyate |
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate ||

22 Dhp32
apramādagaru bhikkhū pramāde bhayadaṃśino |
abhavvo parihāṇāya nibbāṇasseva santike ||
Uv4:32
apramādarato bhikṣuḥ pramāde bhayadarśakaḥ |
abhavyaḥ parihāṇāya nirvāṇasyaiva so 'ntike ||

23 Dhp31
apramādagaru bhikkhū pramāde bhayadaṃśino
saṃyojanam aṇutthūlaṃ daham aggīva gacchati |
Uv4:29
apramādarato bhikṣuḥ pramāde bhayadarśakaḥ |
saṃyojanam aṇusthūlaṃ dahann agnir iva gacchati |

24 Dhp327
apramādaratā hotha saṃ cittam anurakkhatha ||
duggā uddharathāttānaṃ pake sanno va kuñjaro |
Uv4:36/4:27
apramādaratā bhavata svacittam anurakṣata ||
durgād uddharate tmānaṃ paṅkasan naiva kuñjaraḥ |

25
pramāde pramudino nipakā śīlasaṃvṛtā ||
te ve kāle prācchanti yattha prātto na śocati |

26
pramāde pramodetha na kāmaratisandhave ||
evaṃ viharan ātāpī śāntacitto 'nuddhato |
cetośamatham anuyutto dukkhassantakaro siyā ||

27 Dhp24
uṭṭheyā na pramajjeyā dhammaṃ sucaritaṃ care |
dhammacārī [ ] śeti aśśiṃ loke paramhi ca ||
Uv4:35
uttiṣṭhen na pramādyeta dharmaṃ sucaritaṃ caret |
dharmacārī sukhaṃ śete hy asmiṃ loke paratra ca ||

28 Dhp24
uṭṭhāṇavato satīmato śucikammassa niśāmmakāṇo |
saṃyyatassa ca dhammajīvino apramattassa yaśo 'ssa vaddhati ||
Uv4:6
utthānavataḥ smṛtātmanaḥ śubhacittasya niśāmyacāriṇaḥ |
saṃyatasya hi dharmajīvino hy apramattasya yaśo 'bhivardhate ||

29 Dhp25
uṭṭhāṇenā 'pramādena saṃyyamena damena ca |
dīpaṃ kayirātha medhāvī yam ogho nādhipūrati ||
Uv4:5
utthānenāpramādena saṃyamena damena ca |
dvīpaṃ karoti medhāvī tam ogho nābhimardati ||

30 Dhp280
uṭṭhāṇakālamhi anuṭṭhihāno yuvā balī ālasiko upako |
saṃsannasaṃkappamano kusīdo praṃñāya māggaṃ alaso na yeti ||
Uv31:32
utthānakāleṣu nihīnavīryo vācā balī tv ālasiko nirāśaḥ |
sadaiva saṃkalpahataḥ kusīdo jñānasya mārgaṃ satataṃ na vetti ||

31 Dhp167
hīnaṃ dhammaṃ na seveyā pramādena na samvase |
micchadṛṣṭiṃ na seveyā na siyā lokavaddhano ||
Uv4:8
hīnāṃ dharmaṃ na seveta pramādena na saṃvaset |
mityādṛṣṭiṃ na roceta na bhavel lokavardhanaḥ ||

32 Dhp259
na tāvatā dhammadharo yāvatā bahu bhāṣati |
yo tu appam pi sottāna dhammaṃ kāyena phassaye |
sa ve dhammadharo hoti yo dhamme na pramajjati ||
Uv4:21
na tāvatā dharmadharo yāvatā bahu bhāṣate |
yas tv ihālpam api śrutvā dharmaṃ kāyena vai spṛśet |
sa vai dharmadharo bhavati yo dharme na pramādyate ||

33 Dhp371
dhammaṃ vicinātha apramattā mā vo kāmaguṇā bhrameṃsu cittaṃ |
mā lohaguḍe gilaṃ pramatto kraṇḍe dukkham idan ti dahyamāno ||
Uv31:31
ātāpi vihara tvam apramatto mā te kāmaguṇo matheta cittam |
mā lohaguḍāṃ gileḥ pramattaḥ krandaṃ vai narakeṣu pacyamānaḥ ||

apramādavaggaḥ

***** Brāhmaṇa *****


34 Dhp383
chinna sūtraṃ parākrāmma bhavaṃ praṇuda brāhmaṇa |
saṃkhārāṇāṃ khayaṃ ñāttā akathaso si brāhmaṇa ||
Uv33:60
chindhi srotaḥ parākramya kāmāṃ praṇuda brāhmaṇa |
saṃkārāṇāṃ kṣayaṃ jñātvā hy akṛtajño bhaviṣyasi ||

35
yamhi dhammaṃ vijāneyā vṛddhamhi daharamhi |
sakkacca naṃ namasseyā aggihotraṃ va brāhmaṇo ||
Uv33:64
yasya dharmaṃ vijānīyād vṛddhasya daharasya vā |
satṛatyanaṃ namasyeta hy agnihotram iva dvijaḥ ||

36 Dhp392
yamhi dhammaṃ vijāneyā sammasaṃbuddhadeśitaṃ |
tam eva apacāyeyā aggihotraṃ va brāhmaṇo ||
Uv33:66
yasya dharmaṃ vijānīyāt samyaksaṃbuddhadeśitam |
satkṛtyainaṃ namasyeta hy agnihotram iva dvijaḥ ||

37
na jaṭāhi na gotreṇa na jāccā hoti brāhmaṇo |
yo tu bāhati pāpāni aṇutthūlāni sabbaśo ||
bāhanā eva pāpānāṃ brāhmaṇo ti pravuccati |
Uv33:8
na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smṛtaḥ |
yas tu vāhayate pāpāny aṇusthūlāni sarvaśaḥ |
vāhitatvāt tu pāpānāṃ brāhmaṇo vai nirucyate ||

38 Dhp401
vārī pukkharapatte vā ārāgre-r-iva sāsavo ||
yo na lippati kāmesu tam ahaṃ brūmi brāhmaṇaṃ |
Uv33:30
vārī puṣkarapatreṇev ārāgreṇeva sarṣapaḥ |
na lipyate yo hi kāmair bravīmi brāhmaṇaṃ hi tam ||

39 Dhp387
udayaṃ tapati ādicco rātrim ābhāti candramā ||
sannaddho khattiyo tapati jhāyiṃ tapati brāhmaṇo ||
atha sabbe ahorātte buddho tapati tejasā ||
Uv33:74
divā tapati hādityo rātrāv ābhāti candramāḥ |
saṃnaddhaḥ kṣatriyas tapati dhyāyī tapati brāhmaṇaḥ |
atha nityam ahorātraṃ buddhas tapati tejasā ||

40 Dhp385
yassa pāram apāram vā pārāpāraṃ na vijjati |
vītajjaraṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ ||

41 Dhp384
yadā dayesu dhammesu pāragū hoti brāhmaṇo |
athassa sabbe saṃyogā atthaṃ gacchanti jānato ||
Uv33:72
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya sarvasaṃyogā astaṃ gacchanti paśyataḥ ||

42
sa khu so khiṇasaṃyogo khīṇamānapunabbhavo |
saṃghāvasevī dhammaṭṭho saṃghaṃ na upeti vedagū ||
Uv6:10
sa tu vikṣīṇa saṃyogaḥ kṣīṇamāno niraupadhiḥ |
kāyasya bhedāt saprajñaḥ saṃkhyān nopaiti nirvṛtaḥ ||

43 Dhp408
akakkaśiṃ vinnapaṇiṃ girāṃ saccam udīraye |
tāya nābhiṣape kaṃci tam ahaṃ brūmi brāhmaṇaṃ ||
Uv33:17
yo 'karkaśāṃ vijñapanīṃ giraṃ nityaṃ prabhāṣate |
yayā nābhiṣajet kaś cid bravīmi brāhmaṇaṃ hi tam ||

44 Dhp404
asaṃsaṭṭhaṃ gṛhaṭṭhehi anagārehi cūbhayaṃ |
anokasāriṃ appicchaṃ tam ahaṃ brūmi brāhmaṇaṃ ||
Uv33:20
asaṃsṛṣṭaṃ gṛhasthebhir anagārais tathobhayaṃ |
anokasāriṇaṃ tuṣṭaṃ bravīmi brāhmaṇaṃ hi taṃ ||

45 Dhp391
yassa kāyena vācāya manasā nāsti dukkataṃ |
saṃvṛtaṃ trisu ṭṭhāesu tam ahaṃ brūmi brāhmaṇaṃ ||
Uv33:16
yasya kāyena vācā ca manasā ca na duṣkṛtam |
susaṃvṛtaṃ tṛbhiḥ sthānair bravīmi brāhmaṇaṃ hi tam ||

46 Dhp389
mā brāhmaṇassa prahare nāssa mucceya brāhmaṇo |
dhi brāhmaṇassa hantāraṃ ya ssa vā su na muccati ||
Uv33:63
na brāhmaṇasya praharen na ca muñceta brāhmaṇaḥ |
dhig brāhmaṇasya hantāraṃ dhik taṃ yaṣ ca pramuñcati ||

47 Dhp294,295
mātaraṃ paṭhanaṃ hantā rājānaṃ do ca khattiye |
rāṣṭaṃ sānucaraṃ hantā anigho carati brāhmaṇo ||
Uv33:61,62
mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau |
rāṣṭraṃ sānucaraṃ hatvā anigho yāti brāhmaṇaḥ ||

48 Dhp403
gambhīrapraṃñaṃ medhāviṃ māggā 'māggassa kovidaṃ |
uttamāttham anuprāttaṃ tam ahaṃ brūmi brāhmaṇaṃ ||
Uv33:33
gambhīrabuddhiṃ medhāḍhyaṃ mārgāmārgeṣu kovidam |
uttamārtham anuprāptaṃ bravīmi brāhmaṇaṃ hi tam ||

49 Dhp386
jhāyiṃ virajam āsīnaṃ katakiccaṃ anāsavaṃ |
uttamāttham anuprāttaṃ tam ahaṃ brūmi brāhmaṇaṃ ||
Uv33:32
dhyāyinaṃ vītarajasaṃ kṛtakṛtyaṃ anāsavam |
kṣīṇāsravaṃ visaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam ||

brāhmaṇavarggaḥ

***** Bhikṣu *****


50
sabbattha saṃvaro sādhu sādhu sabbattha saṃvaro |
sabbattha saṃvṛto bhikkhū sabbadukkhā pramuccati ||

51 Dhp361
kāyena samvaro sādhu sādhu vācāya saṃvaro |
manasā pi saṃvaro sādhu sādhu sabbattha saṃvaro |
sabbattha saṃvṛto bhikṣū sabbadukkhā pramuccati ||
Uv7:11
kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ |
manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ |
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate ||

52 Dhp362
hastasaṃyyato pādasaṃyyato vācāsaṃyyato saṃvṛtendriyo ||
ajjhattarato samāhito eko saṃtuṣito tam āhu bhikkhuṃ |
Uv32:7
hastasaṃyataḥ pādasaṃyato vācāsaṃyataḥ sarvasaṃyataḥ |
ādhyātmarataḥ samāhito hy ekaḥ saṃtuṣito hi yaḥ sa bhikṣuḥ ||

53 Dhp378
śāntakāyo śāntacitto śāntavā susamāhito ||
vāntalokāmiṣo bhikkhū upaśānto ti vuccati |
Uv32:24
śāntakāyaḥ (śāntacittaḥ) śāntavāk susamāhitaḥ |
vāntalokāmiṣo bhikṣur upaśānto nirucyate ||

54 Dhp363
yo mukhe saṃyyato bhikkhū mantābhāṣī anuddhato ||
atthaṃ dhammañ ca deśeti madhuraṃ tassa bhāṣitaṃ |
Uv8:10
mukhena saṃyato bhikṣur mandābhāṣī hy anuddhataḥ |
arthaṃ dharmaṃ ca deśayati madhuraṃ tasya bhāṣitam ||

55 Dhp365
saṃ lābhaṃ nātimaṃñeyā nā 'ṃñesaṃ prihayaṃ care ||
aṃñesaṃ prihayaṃ bhikkhū samādhin nādhigacchati |
Uv13:8
svalābhaṃ nāvamanyeta nānyeṣāṃ spṛhako bhavet |
anyeṣāṃ spṛhako bhikṣuḥ samādhiṃ nādhigacchati ||

56 Dhp366
appalābho pi ce bhikkhū saṃ lābhaṃ nātimaṃñati ||
taṃ ve devā praśaṃsanti śuddhājīviṃ atandritaṃ ||
Uv13:12
alpajñāto 'pi ced bhavati śīleṣu susamāhitaḥ |
vidvāṃsas taṃ praśaṃsanti śuddhājīvim atandritam ||

57 Dhp369
siñca bhikkhu imaṃ nāvāṃ sittā te laghu hehiti |
hettā rāgañ ca doṣaṃ ca tato nibbāṇam ehisi ||
Uv26:12
siñca bhikṣor imāṃ nāvaṃ siktā laghvī bhaviṣyati |
hitvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi ||

58
udāggracitto sumano adhibhūya priyā 'priyaṃ ||
tato prāmojjabahulo sato bhikkhū parivraje |
Uv32:23
udagracittaḥ sumanā hy adhibhūya priyāpriyam ||
prāmodyabahulo bhikṣur duḥkhakṣayam avāpnuyāt |

59 Dhp368
mettāvihārī bhikkhū prasanno buddhaśāsane ||
paṭivijjhi padaṃ śāntaṃ saṃkhāropaśamaṃ sukhaṃ |
dṛṣṭe va dhamme nibbāṇaṃ yogacchemaṃ anuttaraṃ ||
Uv32:21
maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchet padaṃ śāntaṃ saṃskāropaśamaṃ sukham ||
(dṛṣṭe va dhamme nibbāṇaṃ yogacchemaṃ anuttaraṃ ||)

60 Dhp373
śuṃña 'gāraṃ praviṣṭassa śāntacittassa bhikkhuṇo |
amānuṣā ratī hoti sammaṃ dhammaṃ vipaśśato ||
Uv32:9
śunyāgāraṃ praviṣṭasya prahitātmasya bhikṣuṇaḥ |
amānuṣā ratir bhavati samyag dharmāṃ vipaśyataḥ ||

61 Dhp374
yathā yathā sammassati khandhānām udayavyayaṃ |
labhate cittassa prāmojjaṃ amatā hetaṃ vijānato ||
Uv32:10
yatho yathaḥ saṃapṛśati skandhānām udayavyayam |
prāmodyaṃ labhate tatra prīyā sukham analpakam |
tataḥ prāmodyabahulaḥ smṛto bhikṣuḥ parivrajet ||

62 Dhp372
nāsti jhānam apraṃñassa praṃñā nāsti ajhāyato |
yamhi jhānaṃ ca praṃñā ca sa ve nibbāṇasantike ||
Uv32:25
nāsty aprajñasya vai dhyānam prajñā nādhyāyato 'sti ca |
yasya dhyānaṃ tathā prajñā sa vai nirvāṇasāntike ||

63 Dhp375
tatthāyam ādī bhavati iha praṃñassa bhikkhuṇo |
indriyagottī sāntoṣṭī prātimokkhe ca saṃvaro ||
Uv32:26cd,27ab
tasyāyam ādir bhavati tathā prajñasya bhikṣuṇaḥ |
saṃtuṣṭir indriyair guptiḥ prātimokṣe ca saṃvaraḥ ||

64 Dhp375ef,376
mitte bhajetha kallāṇe śuddhājīvī atandrito |
paṭisandharavaṭṭi ssa ācarakuśalo siyā |
tato prāmojjabahulo sato bhikkhū parivraje ||
Uv32:6
mātraṃ bhajeta pratirūpaṃ śuddhājīvo bhavet sadā |
pratisaṃstāravṛttiḥ syād ācārakuśalo bhavet |
tataḥ prāmodyabahulaḥ smṛto bhikṣuḥ parivrajet ||

65 Dhp331
atthesu jātesu sukhā sakhāyā puṃñaṃ sukhaṃ jīvitasaṃkhayamhi |
toṣṭī sukhā yā itarī[ ] sabbassa pāpassa sukhaṃ prahāṇaṃ ||
Uv30:34
artheṣu jāteṣu sukhaṃ sahāyāḥ puṇyaṃ sukhaṃ jīvitasaṃkṣayeṣu |
tuṣṭiḥ sukhā yā tv itaretareṇa sarvasya duḥkhasya sukho nirodhaḥ ||

66 Dhp332
sukhā mātretā loke tato pettetā sukhā |
śāmannatā sukhā loke tato brāhmannatā sukhā ||
Uv30:21
sukhaṃ mātṛvyatā loke sukhaṃ caiva pittṛvyatā |
sukhaṃ śrāmaṇyatā loke tathā brāhmaṇyatā sukham ||

67 Dhp333
sukhaṃ yāvaj jarā śīlaṃ sukhā śraddhā pratiṣṭhitā |
sukhā attharasā vācā assiṃ mānakkhayo sukho ||
Uv30:20
sukhaṃ yāvaj jarā śīlaṃ sukhaṃ śraddhā pratiṣṭhitā |
sukhaṃ cārtharatā vācā pāpasyākaraṇaṃ sukhaṃ ||

68 Dhp194
sukho buddhāna uppādo sukhā dhammassa deśanā |
sukhā saṃghassa sāmaggrī samaggrāṇāṃ tapo sukho ||
Uv30:22
sukhaṃ buddhasya cotpādaḥ sukhaṃ dharmasya deśanā |
sukhaṃ saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukhaṃ ||

69 Dhp206
sukhaṃ daṃśanam ayirāṇāṃ saṃvāso pi satāṃ sukho |
addaṃśanena bālānāṃ niccam eva sukhī siyā ||
Uv30:25
sukhaṃ darśanam āryāṇāṃ saṃvāso 'pi sadā sukhaṃ |
adarśanena bālānāṃ nityam eva sukhī bhavet ||

70 Dhp207
bālāsaṅgatacārī hi drīgham addhāna śocati |
dukkho bālehi saṃvāso amittehi-r-iva sabbadā |
dhīrā tu sukhasaṃvāsā ñātīnaṃ vā samāgamo ||
Uv30:26
bālāsaṃsargacārī hi dīrghādhvānaṃ praśocati |
duḥkho bālair hi saṃvāso hy amitrair iva sarvaśāḥ |
dhīrais tu sukhasaṃvāso jñātīnām ivā saṃgamaḥ ||

71 Dhp208
tassā hi dhīraṃ ca bahuśśutañ ca dhoreyaśīlavratamantam ayiraṃ |
taṃ tārisaṃ sappuruṣaṃ sumedhaṃ sevetha nakkhattapathe va candramā ||
Uv25:25
dhīraṃ prājñaṃ niṣeveta śīlavantaṃ bahuśrutam |
dhaureyaṃ javasaṃpannaṃ candraṃ tārāgaṇā iva ||

72 Dhp212
priyāto jāyate dukkhaṃ priyā śokā priyā bhayaṃ |
priyāto vipramuttassa nāsti śokā kato bhayaṃ ||
Uv5:1
priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam |
priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam ||
73 Dhp210
mā priyehi samāgaṃma apriyehi kadācanaṃ |
priyassa addaṃśanaṃ dukkhaṃ apriyassa ca daṃśanaṃ ||
Uv5:5
mā priyaiḥ saṃgamo jātu mā ca syād apriyaiḥ sadā |
priyāṇām adarśanaṃ duḥkhaṃ apriyāṇāṃ ca darśanam ||

74 Dhp211
tassā priyaṃ na kayirātha priyāvādo hi pāpako |
ggraṃthā tesaṃ na vijjanti yesaṃ nāsti priyāpriyaṃ ||
Uv5:8
tasmāt priyaṃ na karvīta priyabhāvo hi pāpakaḥ |
granthās teṣāṃ na vidyante yeṣāṃ nāsti priyāpriyam ||

75 Dhp213
chudhā parama rogāṇaṃ saṃkhāraparamaṃ dukhaṃ |
etaṃ ñāttā yathābhūtaṃ nibbāṇaparamaṃ sukhaṃ ||
Uv26:7
kṣudhā parama rogāṇāṃ saṃskārā duḥkham eva tu |
etaj jñātvā yathābhūtaṃ nirvāṇaparamo bhavet ||

76 Dhp204
āroggaparamā lābhā sāṃtoṣṭīparamaṃ dhanaṃ |
viśśāsaparamā ñātī nibbāṇaparamaṃ sukhaṃ ||
Uv26:6
ārogyaparamā lābhā sāṃtuṣṭiparamaṃ dhanam |
viśvāsaparamaṃ mitraṃ nirvāṇaparamaṃ sukham ||

77 Dhp290
māttāsukhapariccāgā paśśe ce vipulaṃ sukhaṃ |
caje māttāsukhaṃ dhīro saṃpaśśaṃ vipulaṃ sukham ||
Uv30:30
mātrāsukhaparityāgād yaḥ paśyed vipulaṃ sukham |
tyajen mātrāsukhaṃ dhīraḥ saṃpaśyaṃ vipulaṃ sukham ||

78
manujassa sadā satīmato māttaṃ jāniya laddhibhojane |
tanukā 'ssa bhavanti vedanā śanikaṃ jīrati āyu pālayaṃ ||
Uv29:14
manujasya sadā smṛtīmato labdhvā bhojanamātrajānataḥ |
tanukāsya bhavanti vedanāḥ śanakair jīryati āyuḥ pālayam ||

79 Dhp193
dullabho puruṣājaṃño na so sabbattha jāyati |
yattha so jāyate vīro taṃ kulaṃ sukham edhati ||
Uv30:27
durlabhaḥ puruṣo jātyo nāsau sarvatra jāyati |
yatrāsau jāyate vīras tat kulaṃ sukham edhate ||

80 Dhp83
sabbattha ve sappuruṣā bhavanti na kāmakāmā lapayanti santo |
sukhena puṭṭhā uttavā dukhena noccāvacaṃ sappuruṣā karonti ||
Uv30:52
sāpatrapāḥ satpuruṣā bhavanti na kāmahetor lapayanti santaḥ |
spṛṣṭā hi dukhena tathā sukhena noccāvacāḥ satpuruṣā bhavanti ||

81 Dhp201
jayaṃ veraṃ prasavati dukhaṃ śeti parājito |
upaśānto sukhaṃ śeti hettā jayaparājayaṃ ||
Uv30:1
jayād vairaṃ prasavate duḥkhaṃ śete parājitaḥ |
upaśāntaḥ sukhaṃ śete hitvā jayaparājayau ||

82 Dhp333cd
sukhā najjo sūpatitthā sukho dhammajito jano |
sukho śraddhapaṭīlābho pāpassa akaraṇaṃ sukhaṃ ||
Uv30:24a-c,30:20d
sukhā nadī sūpatīrthā sukhaṃ dharmajino jinaḥ |
prajñālābhaḥ sukho nityam pāpasyākaraṇaṃ sukham ||

83
sukhaṃ draṣṭuṃ śīlavanto sukhaṃ draṣṭuṃ bahuśśutā |
arahanto pi sukhaṃ draṣṭuṃ vipramuttā niropadhī ||
Uv30:23
śīlavantaḥ sukhaṃ dṛṣṭuṃ sukhaṃ dṛṣṭuṃ bahuśrutāḥ |
arahantaś ca sukhaṃ dṛṣṭuṃ vipramuktapunarbhavāḥ ||

84
ye keci śokā paridevitaṃ vā dukkhaṃ va lokamhi anekarūpaṃ |
priyaṃ paṭicca prabhavati ete priye asante na bhavanti ete ||
Uv5:3
śokā hi vai paridevitaṃ ca duḥkhaṃ ca lokasya hi naikarūpam |
priyaṃ pratītyeha tad asti sarvaṃ priye 'sati syān na kathaṃ cid etat ||

85
tassā hi te sukhino vītaśokā yesaṃ priyaṃ nāsti like |
tassā aśokaṃ virajaṃ prātthayānā priyaṃ na kayirātha kahiṃci loke ||
Uv5:4
tasmād dhi te sukhitā vītaśokā yeṣāṃ priyaṃ nāsti kathaṃ cid eva |
tasmād aśokaṃ padam eṣamāṇaḥ priyaṃ na kurvīta hi jīvaloke ||

86 Dhp90
gataddhuno viśokassa vipramuttassa sabbahiṃ |
sabbaggrantaprahīṇassa paridāhā na vijjati ||
Uv29:35
gatādhvano viśokasya vipramuktasya tāyinaḥ |
sarvagranthaprahīṇasya paridāgho na vidyate ||

87 Dhp90
yesāṃ sannicayo nāsti ye pariñātabhojanā |
ākāśe va śakuntānāṃ padaṃ tesāṃ durannayaṃ ||
Uv29:25abef
yeṣāṃ saṃnicayo nāsti ye parijñātabhojanāḥ |
ākāśaiva śakuntānāṃ padaṃ teṣāṃ duranvayam ||

88 Dhp96
śānto tassa mano hoti śāntā vācā ca kaṃmu ca |
saṃmadaṃñāvimuttassa upaśāntassa tāyino ||
Uv31:45
śāntam asya mano bhavati śāntā vāk kāyakarma ca |
samyagājñāvimuktasya hy upaśāntasya bhikṣuṇaḥ ||

89 Dhp94
yassendriyāṇi samataṃ gatāni aśśā yathā sārathinā sudāntā |
prahīṇamānassa anāsavassa devā pi tassa prihayanti tāyino ||
Uv19:3
yasyendriyāṇi samatāṃ gatāni aśvo yathā sārathinā sudāntaḥ |
prahīṇadoṣāya nirāsravāya devāpi tasmai spṛhayanti nityam ||

90 Dhp321
dāntaṃ nayanti samitiṃ dāntaṃ rājābhirūhati |
dānto śreṣṭho manuṣyesu yo 'tivāde titikkhati ||
Uv19:6
dānto vai samitiṃ yāti dāntaṃ rājādhirohati |
dāntaḥ śreṣṭho manuṣyāṇāṃ yo 'tivākyaṃ titīkṣati ||

91 Dhp322
varam assatarā dāntā ājāneyā va sendhavā |
kuñjarā va mahānāgā āttā dānto tato varaṃ ||
Uv19:7
yo hy aśvaṃ damayej jānyam ājāneyaṃ ca saindhavam |
kuñjaraṃ vā mahānāgam ātmā dāntas tato varam ||

92 Dhp323
na hi tehi jānajātehi tāṃ bhūmim abhisaṃbhave |
yathā 'ttanā sudāntena dānto dāntena gacchati ||
Uv19:8
na hi tena sa yānena tāṃ bhūmim abhisaṃbhavet |
yām ātmanā sudāntena dānto dāntena gacchati ||

93 Dhp81
śelo yathā ekaghano vātena na samīrati |
evaṃ nindāpraśaṃsāsu na samīranti paṇḍitā ||
Uv29:49
śailo yathāpy ekaghano vāyunā na prakampyate |
evaṃ nindāpraśaṃsābhir na kampyante paṇḍitāḥ ||

94 Dhp9
anikkaṣāyo kāṣāyaṃ yo vastaṃ paridhehiti |
apeto damasaccena na so kāṣāyam arihati ||
Uv29:7
aniṣkaṣāyaḥ kāṣāyaṃ yo vastaṃ paridhāsyati |
apetadamasauratyo nāsau kāṣāyam arhati ||

95 Dhp10
yo tu vāntakaṣāyassa śīlehi susamāhito |
upeto damasaccena sa ve kāṣāyam arihati ||
Uv29:8
yas tu vāntakaṣāyaḥ syāc chīleṣu susamāhitaḥ |
upetadamasauratyaḥ sa vai kāṣāyam arhati ||

śokavarggaḥ

***** Kalyāṇī *****


96 Dhp116
abhittaretha kallāṇe pāpā cittaṃ nivāraye |
dhaṃdhaṃ hi karato puṃñaṃ pāpamhi ramate mano ||
Uv28:23
abhitvareta kalyāṇe pāpāc cittaṃ nivārayet |
dhandhaṃ hi kurvataḥ puṇyaṃ pāpeṣu ramate manaḥ ||

97 Dhp117
kayira ce puruṣo pāpaṃ na naṃ kayirā punappuno |
na tamhi chanda[ṃ] kayirātha dukkho pāpassa sa[ṃ]cayo ||
Uv28:21
karyāc cet puruṣaḥ pāpaṃ nainaṃ kuryāt punaḥ punaḥ |
na tatra cchandaṃ kurvīta duḥkhaṃ pāpasya saṃcayaḥ ||

98 Dhp118
kayira ce puruṣo pu[ṃ]ña[ṃ] kay[i]ra cena[ṃ] punappuno |
tamh[i] eva chanda[ṃ] kayirātha sukho puṃñassa saṃcayo ||
Uv28:22
kuryāt tu puruṣaḥ puṇyaṃ kuryāc cainaṃ punaḥ punaḥ |
tatra cchandaṃ ca kurvīta sukhaṃ puṇyasya saṃcayaḥ ||

99
śuddhasseva sadā phaggū śuddasso 'poṣadho sadā |
śuddhassa śucikammassa sadā saṃpajjate vrataṃ ||
Uv16:15
śuddhasya hi sadā phalguḥ śuddasya poṣathaḥ sadā |
śuddhasya śucikarmaṇaḥ sadā saṃpadyate vratam ||

100 Dhp314ab
akataṃ dukkataṃ śreyo pacchā tapati dukkataṃ |
dukkataṃ me kataṃ ti śocati bhūyo śocati doggatiṃ gato ||
Uv29:41
akṛtaṃ kukṛtāc chreyaḥ paścāt tapati duṣkṛtaṃ |
śocate duṣkṛtaṃ kṛtvā śocate durgatiṃ gataḥ ||

101 Dhp314cd
katañ ca sukataṃ sādhu yaṃ kattā nānutappati |
sukataṃ me kataṃ ti nandati bhūyo nandati soggatiṅ gato ||
Uv29:42
kṛtaṃ tu sukṛtaṃ śreyo yat kṛtvā nānutapyate |
nandate sukṛtaṃ kṛtvā nandate sogatiṃ gataḥ ||

102 Dhp119
pāpo pi paśśate bhadraṃ yāva pāpaṃ na paccati |
yadā tu paccate pāpaṃ atha pāpo pāpāni paśśati ||
Uv28:19
pāpo 'pi paśyate bhadraṃ yāvat pāpaṃ na pacyate |
yadā tu pacyate pāpam atha pāpāni paśyati ||

103 Dhp120
bhadro pi paśśate pāpaṃ yāva bhadraṃ na paccati |
yadā tu paccate bhadraṃ atha bhadro bhadrāṇi paśśati ||
Uv28:20
bhadro 'pi paśyate pāpaṃ yāvad bhadraṃ na pacyate |
yadā tu pacyate bhadram atha bhadrāṇi paśyati ||

104
pāpaṃ pi karato bhadraṃ yāva pāpaṃ na paccati |
atha payirāgate kāle pāpo pāpāni paśśati ||

105
bhadraṃ pi karato pāpaṃ yāva bhadraṃ na paccati |
atha payirāgate kāle bhadro bhadrāṇi paśśati ||

106 Dhp124
pāṇimhi ce vraṇo nā 'ssa dhāreyā pāṇinā viṣaṃ |
nāvraṇe viṣam anneti nāsti pāpam akurvvato ||
Uv28:15
pāṇau cāsya vraṇo na syād dhārayet pāṇinā viṣam |
nāvraṇe krāmati viṣam nāsti pāpam akurvataḥ ||

107 Dhp71
na hi pāpakaṃ kataṃ kammaṃ sajjaṃ chīram va mucchati |
dahantaṃ bālam anneti bhassachanno va pāpako ||
Uv9:17
na hi pāpakṛtaṃ karma sadyaḥ kṣīram iva mūrchati |
dahantad bālam anveti bhasmāchanna ivānalaḥ ||

108
na hi pāpakaṃ kataṃ kammaṃ sajjaṃ śastam va kantati |
maraṇo 'peto hi jānāti yā gatī pāpakaṃmuno ||
Uv9:18
na hi pāpakṛtaṃ karma sadyaṃ śastram iva kṛntati |
sāmparāye tu jānāti yā gatiḥ pāpakarmaṇām ||

109
anāgataṃ paṭikayirātha kiccaṃ mā vo kiccaṃ kiccakāle vyadheyā |
taṃ tārisaṃ paṭikatakiccakāriṃ na naṃ kiccaṃ kiccakāle vyadhehi ||
Uv16:1
pūrvaṃ hi kṛtyaṃ pratijāgareta mā me kṛtyaṃ kṛtyakāle vihanyāt |
taṃ nityakāle pratiyatyakāriṇaṃ naiva kṛtyaṃ kṛtyakāle vihanti ||

110
paṭikacceva taṃ kayirā yaṃ ñāyyā hitam āttano |
na śākaṭikamanti ssa mantaṃ dhīro parākrame ||
Uv4:16
pratiyatyeva tat kuryād yaj jānrd dhitam ātmanaḥ |
na śākaṭikacintābhir mandaṃ dhīraḥ parākramet ||

111
yathā śākaṭiko māggaṃ samaṃ hettā mahāpathaṃ |
viṣamaṃ māggam āsājja akkhachinno tha jhāyati ||
Uv4:17
yathā śākaṭiko mārgaṃ samaṃ hitvā mahāpatham |
viṣamaṃ mārgam āgamya cchinnākṣaḥ śocate bhṛśam ||

112
evaṃ dhammā apakrāṃma adhaṃmam anuvattiya |
bālo maccumukhaṃ prātto akkhachinno va jhāyati ||
Uv4:18
evaṃ dharmād apakramya hy adharmam anuvartya ca |
bālo mṛtyuvaśaṃ prātac chinnākṣa iva śocate ||

113 Dhp307
kāṣāyakaṃṭhā bahavo pāpadhaṃmā asaṃyyatā |
pāpā pāpehi kaṃmehi nirayaṃ te upapajjatha ||
Uv11:9
kāṣāyakaṇṭhā bahavaḥ pāpadharmā hy asaṃyatāḥ |
pāpā hi karmabhiḥ pāpair ito gacchanti durgatim ||

114 Dhp306
abhūtavādī nirayaṃ upeti yo cāpi kattā na karomī ti āha |
ubho pi te precca samā bhavanti nihīnakaṃmā manujā paratra ||
Uv8:1
abhūtavādī narakān upaiti yaś cānyad apy ācaratīha karma |
ubhau hi tau pretya samau niruktau nihīnadharmau manujau paratra ||

115 Dhp125
yo apraduṣṭassa naro praduṣyati śuddhassa poṣassa anaṃganassa |
tam eva bālaṃ pracceti pāpaṃ sukhumo rajo paṭivātaṃ va khito ||
Uv28:9
yo hy apraduṣṭasya narasya duṣyate śuddhasya nityaṃ vigatāṅgaṇasya |
tam eva bālaṃ pratyāti pāpaṃ kṣiptaṃ rajaḥ prativātaṃ yathaiva ||

116 Dhp123
vāṇijo va bhayaṃ va māggaṃ appasāttho mahaddhano |
viṣaṃ jīvitukāmo va pāpāni parivajjaye ||
Uv28:14
vaṇig vā sabhayaṃ mārgaṃ alpaśāstro mahādhano |
viṣaṃ jīvitakāmo vā pāpāni parivarjayet ||

117 Dhp291
paradukkhopadhānena yo icche sukham āttano |
verasaṃsaggasaṃsaṭṭho dukkhā na parimuccati ||
Uv30:2
paraduḥkhopadhānena ya icchet sukham ātmanaḥ |
vairasaṃsargasaṃsakto duḥkhān na parimucyate ||

118
kuṇapassa pi gaṃdhucchijjati u 'ddhukitassa (-chitassa) pi rāti accayā |
puruṣassa adhammacāriṇo annāhaṃ gandho na chijjati ||

119
yatha ggrahapatayo prabhūtaratanā āḍitte nagaramhi dahyamāne |
muttāmaṇiphaṭikarajataheto vyāyamanti api nīharema kiṃci ||

120
tatha-r-iva śamaṇā prabhūtapraṃñā ayirā ayirapathesu sicchamānā |
jātijarāmaraṇabhayāddittā dukkhāṭṭā vyāyamanti api prāpuṇema śāntiṃ ||
kalyāṇivaggaḥ

***** Puṣpa *****


121 Dhp54
na puṣpagandho paṭivātam eti na candanaṃ tagaraṃ vāhlikaṃ vā |
satān tu gandho paṭivātam eti sabbā diśā sappuruṣo pravāti ||
Uv6:16
na puṣpagandhaḥ prativātam eti na vāhnijāt tagarāc candanād vā |
satāṃ tu gandhaḥ prativātam eti sarvā diśaḥ satpuruṣaḥ pravāti ||

122 Dhp55
candanaṃ tagaraṃ cāpi uppalaṃ atha vāśśikiṃ |
etesāṃ gandhajātānāṃ śīlagandadho anuttaro ||
Uv6:17
tagarāc candanāc cāpi vārśikāyās tathotpalāt |
etebhyo gandhajātebhyaḥ śīlagandas tv anuttaraḥ ||

123 Dhp56
appāmātro ayaṃ gaṃdho yoyaṃ tagaracandane |
yo tu śīlavatāṃ gandho vāti devesu uttamo ||
Uv6:18
alpamātro hy ayaṃ gaṃdho yo 'yaṃ tagaracandanāt |
yas tu śīlavatāṃ gandho vāti deveṣv apīha saḥ ||

124 Dhp57
tesāṃ sampannaśīlānāṃ apramādavihāriṇāṃ |
sammadaṃñāvimuttānāṃ māro māggaṃ na viṇḍati ||
Uv6:19
teṣāṃ viśuddhaśīlānām apramādavihāriṇām |
samyagājñāvimuktānāṃ māro mārgaṃ na vindati ||

125 Dhp57
yathā pi ruciraṃ puṣpaṃ vannavantaṃ agandhakaṃ |
evaṃ subhāṣitā vācā aphalā hoti akurvvato ||
Uv18:6
yathāpi ruciraṃ puṣpaṃ varṇavat syād agandhavat |
evaṃ subhāṣitā vācā niṣphalā sāv akurvataḥ ||

126 Dhp52
yathā pi ruciraṃ puṣpaṃ vannavantaṃ sagaṃdhakaṃ |
evaṃ subhāṣitā vācā saphalā hoti kurvvato ||
Uv18:7
yathāpi ruciraṃ puṣpaṃ varṇavat syāt sugaṃdhavat |
evaṃ subhāṣitā vācā saphalā bhavati kurvataḥ ||

127 Dhp49
yathā pi bhramaro puṣpā vannagandham aheḍayaṃ |
praḍeti rasam ādāya evaṃ ggrāme munī care ||
Uv18:8
yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭayan |
paraiti rasam ādāya tathā grāmaṃ muniś caret ||

128 Dhp47
puṣpāṇi heva pracinantaṃ vyāsattamanasaṃ naraṃ |
suttaṃ ggrāmaṃ mahogho vā maccu-r-ādāya gacchati ||
Uv18:14
puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
suptam grāmaṃ mahaughaiva mṛtyur ādāya gacchati ||

129 Dhp48
puṣpāṇi heva pracinantaṃ vyāsattamanasaṃ naraṃ |
asaṃpur̥̄nnesu kāmesu antako kurute vaśe ||
Uv18:15
puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
atṛptam eva kāmeṣu tv antakaḥ kurute vaśam ||

130 Dhp53
yathā pi puṣparāśimhā kayirā mālāguṇe bahū |
evaṃ jātena māccena kātavvaṃ kuśalaṃ bahuṃ |
Uv18:10
yathāpi puṣparāśibhyaḥ kuryān mālāguṇāṃ bahūn |
evaṃ jātena martyena kartavyaṃ kuśalaṃ bahu |

131 Dhp44
ko imaṃ paṭhaviṃ vijehiti yamalokaṃ va imaṃ sadevakaṃ |
ko dhammapade sudeśite kuśalo puṣpam iva prajehiti ||
Uv18:1
ko imāṃ pṛthivīṃ vijeṣyte yamalokaṃ ca tathā sadevakam |
ko dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate ||

132 Dhp45
śer̥̄kho paṭhaviṃ vijehiti yamalokaṃ va imaṃ sadevakaṃ |
so dhammapade sudeśite kuśalo puṣpam iva prajehiti ||
Uv18:2
śaikṣaḥ pṛthivīṃ vijeṣyate yamalokaṃ va tathā sadevakam |
sa hi dharmapadaṃ sudeśitaṃ kuśalo puṣpam iva prajehiti ||

133 Dhp377
vāśśikī-r-iva puṣpāṇi mañcakāni pramuñcati |
evaṃ rāgañ ca doṣañ ca vipramuñcatha bhikkhavo ||
Uv18:11
varṣāsu hi yathā puṣpaṃ vaguro vipramuñcati |
evaṃ rāgaṃ ca doṣaṃ ca vipramuñcata bhikṣavaḥ ||

134 Dhp46
phenopamaṃ lokam imaṃ vidittā marīcidhammaṃ abhisaṃbudhānāṃ |
chettāna mārassa prapuṣpakāni addaṃśanaṃ maccurājassa gacche ||
Uv18:18
phenopamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva |
chitveha mārasya tu puṣpakāni tv adarśanaṃ mṛtyurājasya gacchet ||

135 Dhp58
yathā saṃkārakūṭamhi ujjhitamhi mahāpathe |
padumaṃ ubbhidaṃ assa śucigandhaṃ manoramaṃ ||
Uv18:12
yathā saṃkārakūṭe vyujjhite hi mahāpathe |
padmaṃ tatra tu jāyeta śucigandhi manoramam ||

136 Dhp59
evaṃ saṃkārabhūtesu andhabhūte pṛthujjane |
atirocanti praṃñāya saṃmasabuddhasāvakā ||
Uv18:13
evaṃ saṃkārabhūte 'sminn andhabhūte pṛthagjane |
prajñayā vyatirocante samyaksaṃbuddhaśrāvakāḥ ||

puṣpavarggaḥ

***** Tahna *****


137 Dhp334
manujassa pramattacāriṇo tahnā vaddhati mālutā iva |
sā prāplavate hurāhuraṃ phalameṣī va vanamhi vānnaro ||
Uv3:4
manujasya pramattacāriṇas tṛṣṇā vardhati māluteva hi |
sa hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane ||

138 Dhp335
yaṃ cesā sahate jaṃmī tahnā loke duraccayā |
śokā tassa pravaddhaṃti ovaṭṭhā beruṇā iva ||
Uv3:9
ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām |
śokās tasya pravardhante hy avavṛṣṭā bīraṇā yathā ||

139 Dhp336
yo cetāṃ sahate jaṃmiṃ tahnāṃ loke duraccayāṃ |
śokā tassa vivaṭṭanti udabindū va pukkhare ||
Uv3:10
yas tv etāṃ tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajām |
śokās tasya nivartante udabindur iva puṣkarāt ||

140 Dhp337
taṃ vo vademi bhadraṃ vo yāvaṃt-ittha samāgatā |
tahnāṃ samūlāṃ khaṇatha uṣīrātthī va beruṇiṃ |
tahnāya khatamūlāya nāsti ṣokā kato bhayaṃ ||
Uv3:11
tad vai vadāmi bhadraṃ vo yāvantaḥ stha samāgatāḥ |
tṛṣṇāṃ samūlāṃ khanatha uśīrārthīva bīraṇām |
tṛṣṇāyāḥ khātamūlāya nāsti ṣokaḥ kuto bhayam ||

141
tahnabitiyo puruṣo drīgham addhāna saṃsari |
etthabhāvaṃñathābhāvaṃ tattha tattha punappuno ||
Uv3:12
tṛṣṇādvitīyaḥ puruṣo dīrgham adhvānam āśayā |
itthaṃbhāvānyathībhāvaḥ saṃsāre tv āgatiṃ gatim ||

142
etam ādīnavaṃ nyāttā tahnā dukkhassa saṃbhavaṃ |
vītatahno anādāno sato bhikkhū parivraje ||
Uv3:18
etad ādīnavaṃ jñātvā tṛṣṇā duḥkhasya saṃbhavaṃ |
vītatṛṣṇo hy anādānaḥ smṛto bhikṣuḥ parivrajet ||

143 Dhp345
na taṃ dṛḍhaṃ bandhanam āhu dhīrā yad āyasaṃ dārujaṃ babbajaṃ vā |
sārttarattā maṇikuṇḍalesu putresu dāresu ca yā apekhā ||
Uv2:5
na tad dṛḍhaṃ bandhanam āhur āryā yad āyasaṃ dāravaṃ balbajaṃ vā |
saṃraktacittasya hi mandabuddheḥ putreṣu dāreṣu ca yā apekṣā ||

144 Dhp346
etaṃ dṛḍhaṃ bandhanam āhu dhīrā ohārinaṃ sukhumaṃ dupramuñcaṃ |
etappi chettāna vrajanti santo anapekhino sabbadukhaṃ prahāya ||
Uv2:6
etad dṛḍhaṃ bandhanam āhur āryāḥ samantataḥ susthiraṃ duṣpramokṣam |
etad api cchitvā tu parivrajanti hy anapekṣinaḥ kāmasukhaṃ prahāya ||

145 Dhp186
na kāhāpaṇavāsena ttrettī kāmesu vijjati |
Uv2:17
na karṣāpaṇavarṣeṇa tṛptiḥ kāmair hi vidyate |

146 Dhp187
api divvesu kāmesu ratiṃ so nādhigacchati ||
tahnakkhayarato hoti saṃmasaṃbuddhsāvako ||
Uv2:18
api divyeṣu kāmeṣu sa ratiṃ nādhigacchati ||
tṛṣṇākṣayarato bhavati buddhānāṃ śrāvakaḥ sadā ||

147 Dhp352
vītatahno anādāno niruttīpadakovido |
akkharāṇāṃ sannipātena (ñ)ñāyyā pūrvvāparāṇi so |
sa ve antimaśārīro mahapraṃño ti vuccati ||

148 Dhp341
saritāni sinehitāni ca somanassāni bhavanti jantuno |
ye sātasitā sukheṣiṇo te ve jātijaropagā ||
Uv3:5
saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ |
ye sātasitāḥ sukhaiṣiṇas te vai jātijaropagā narāḥ ||

149 Dhp342
tahnāya purekkhaṭā prajā parisappanti śaśo va bādhito |
te saṃjotanasaṅgasaṅgasattā gabbham upenti punappuno ciraṃ pi ||
Uv3:6
tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā va vāgurām |
saṃyojanaiḥ saṅgasaktā duḥkhaṃ yānti punaḥ punaś cirarātram ||

150 Dhp348
muñca pure muñca pacchato majjhe muñca bhavassa pāragū |
sabbattha vimuttamānaso na puno jātijarām upehisi ||
Uv29:57
muñca purato muñca paścato madhye muñca bhavasya pāragaḥ |
sarvatra vimuktamānaso na punar jātijarām upeṣyasi ||

151 Dhp344
yo nivvanadho vanā tu mutto vanamutto vanam eva dhāvati |
taṃ puggalam etha paśśatha mutto bandhanam eva dhāvati ||
Uv27:29
yo nirvanagair vimokṣitaḥ saṃvanamukto vanam eva dhāvati |
taṃ paśyatha pudgalaṃ tv imaṃ mukto bandhanam eva dhāvati ||

152 Dhp356
ttriṇadoṣāṇi khettrāṇi rāgadoṣā ayaṃ prajā |
tassā hi vītarāgesu dinnaṃ hoti mahapphalaṃ ||
Uv16:16
kṣetrāṇi tṛṇadoṣāṇi rāgadoṣā tv iyaṃ prajā |
tasmād vigatarāgebhyo dattaṃ bhavati mahāphalam ||

153 Dhp357
ttriṇadoṣāṇi khettrāṇi doṣadoṣā ayaṃ prajā |
tassā hi vītadoṣesu dinnaṃ hoti mahapphalaṃ ||
Uv16:17
kṣetrāṇi tṛṇadoṣāṇi dveṣadoṣā tv iyaṃ prajā |
tasmād hi vigatadveṣebhyo dattaṃ bhavati mahāphalam ||

154 Dhp358
ttriṇadoṣāṇi khettrāṇi mohadoṣā ayaṃ prajā |
tassā hi vītamohesu dinnaṃ hoti mahapphalaṃ ||
Uv16:18
kṣetrāṇi tṛṇadoṣāṇi mohadoṣā tv iyaṃ prajā |
tasmād vigatamohebhyo dattaṃ bhavati mahāphalam ||

155 Dhp99
ramaṇīyaṃ vatā 'raṇṇaṃ yamhiṃ na ramate jano |
vītarāgāttha raṃsanti nāṃñe kāmāgaveṣiṇo ||
Uv29:17
ramaṇīyāny araṇyāni na cātra ramate janaḥ |
vītarāgātra raṃsyante na tu kāmāgaveṣiṇaḥ ||

156 Dhp99
yathā pi mūle anupadrute dṛḍhe chinno pi rukkho puna-r-īva jāyati |
em eva tahnānuśaye anūhate nivvattate dukkham idaṃ punappuno ||
Uv3:16
yathāpi mūlair anupadrutaiḥ sadā chinno 'pi vṛkṣaḥ punar eva jāyate |
evaṃ hi tṛṣṇānuśayair anuddhṛtair nirvartate duḥkham idaṃ punaḥ punaḥ ||

tahnavarggaḥ

***** Mala *****


157 Dhp241
asajjihāyamalā vedā anuṭṭhāṇamalā gharā |
malo vaṇṇassa kosajjaṃ pramādo rakkhatāṃ malo ||

158 Dhp242
malo istiye duccaritaṃ maccheraṃ dadatāṃ malo |
malo pāpāni kaṃmāṇi assiṃ loke paramhi ca ||

159 Dhp243
tato malataraṃ brūmi avijjā maraṇaṃ malaṃ |
ete male prahattāna niṃmalā bhikkhavo ||

160 Dhp240
ayasā tu malo samuṭṭhito tato uṭṭhāya tam eva khādati |
em eva vidhūnacāriyaṃ sakāni kaṃmāṇi nayanti doggatiṃ ||
Uv9:19
ayaso hi malaḥ samutthitaḥ sa tadutthāya tam eva khādati |
evam hy aniśāmyacāriṇaṃ svāni karmāṇi nayanti durgatim ||

161 Dhp235
pāṇḍupalāśo ca dāni si yamapuruṣā pi ca te upaṭṭhitā |
uyyogamukhe ca tiṣṭhasi pātheyaṃ pi ca te na vijjati ||

162 cf. Dhp236
uyyamassa ghaṭassa āttanā kaṃmāro rajataṃ va niddhame ||
niddhāntamalo anaṅgano bitiyaṃ (vitiyaṃ) ayirabhūmim esi ||

163 Dhp239
anupūrvveṇa medhāvī thokathokaṃ khaṇe khaṇe |
kammāro rajatasseva niddhame malam āttano ||
Uv2:10
anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe |
karmāro rajatasyaiva nirdhamen malam ātmanaḥ ||

164 Dhp244
sujīvaṃ ahirīkena saṃkiliṣṭan tu jīvati |
prakkhaṇḍiṇā pragabbheṇa kākaśūreṇa dhansinā ||
Uv27:3
ahrīkena sujīvaṃ syāt kākaśūreṇa dhvāṅkṣiṇā |
praskandiṇā pragalbhena saṃkliṣṭaṃ tv iha jīvate ||

165 Dhp245
hirīmatā tu dujjīvaṃ niccaṃ śucigaveṣiṇā |
alīnenāpragabbheṇa śuddhājīvena paśśatā ||
Uv27:4
hrīmatā tv iha durjīvaṃ nityaṃ śucigaveṣiṇā |
sulīnenāpragalbhena śuddhājīvena paśyatā ||

166 Dhp252
supaśśaṃ vajjaṃ aṃñesaṃ āttano puna duddaśaṃ |
paresām iha vajjāni uppunāti yathā busaṃ |
āttano puna chādeti kalim va kṛtavāṃ śaṭho ||
Uv27:1
supaśyaṃ paravadyaṃ syād ātmavadyaṃ tu durdṛśam |
paraḥ parasya vadyāni tūtpunāti busaṃ yathā |
ātmanaś chādayaty eṣa kṛtvā yadvat kaliṃ śaṭhaḥ ||

167 Dhp163
sukarāṇi asādhūni āttano ahitāni ca |
yaṃ ve hitaṃ ca sādhūni ca taṃ ve paramadukkharaṃ ||
Uv28:16
sukarāṇi hy asādhūni svātmano hy ahitāni ca |
yad vai hitaṃ ca pathyaṃ ca tad vai paramaduṣkaram ||

168
sukarāṇi asādhūni āttano ahitāni ca |
yāni hitāni sādhūni tāni kurvvanti paṇḍitā ||

169 Dhp316,317
alajjitavve lajjanti lajjitavve na lajjatha |
abhaye bhayadaṃśāvī bhaye cābhayadaṃśino |
micchadṛṣṭisamādānā sattā gacchanti doggatiṃ ||
Uv16:4
alajjitavye lajjante lajjitavye tv alajjanaḥ |
abhaye bhayadarśīno bhaye cābhayadarśinaḥ |
mithyādṛṣṭisamādānāt satvā gacchanti durgatim ||

170 Dhp318
avajje vajjamatino vajje cāvajjasaṃñino |
micchadṛṣṭisamādānā sattā gacchanti doggatiṃ ||

171 Dhp11
asāre sāramatino sāre cā 'sārasaṃñino |
te sāran nādhigacchanti micchasaṃkappagocarā ||
Uv29:3
asāre sāramatayaḥ sāre cāsārasaṃjñinaḥ |
te sāraṃ nādhigacchanti mithyāsaṃkalpagocarāḥ ||

172 Dhp12
sārañ ca sārato ññāttā asārañ ca asārato |
te sāram adhigacchanti saṃmasaṃkappagocarā ||
Uv29:4
sāraṃ tu sārato jñātvā hy asāraṃ cāpi asārataḥ |
te sāram adhigacchanti samyaksaṃkalpagocarāḥ ||

173 Dhp209
avoge yuñjiyāttānaṃ yogamhi ca ayuṃjiya |
atthaṃ hettā priyaggrāhī pṛhayantatthānuyogināṃ ||
Uv5:9
avoge yujya cātmānaṃ yoge cāyujya sarvadā |
arthaṃ hitvā priyagrāhī spṛhayaty arthayogine ||

malavaggaḥ

***** Bāla *****


174 Dhp66
caranti bālā dummedhā amitteṇa-r-iva āttanā |
karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ ||
Uv9:13
caranti bālā duṣprajñā hy amitrair iva cātmabhiḥ |
kurvantaḥ pāpakaṃ karma yad bhavati kaṭukaṃ phalam ||

175 Dhp67
kathañ ca taṃ kare kaṃmaṃ yaṃ kattā anutappati |
yassa aṃśumukho rodaṃ vipākaṃ paṭisevati ||
Uv9:14
na tat karrma kṛtaṃ sādhu yat kṛtvā hy anutapyate |
rudann aśrumukho yasya vipākaṃ pratiṣevate ||

176 Dhp68
taṃ ca kaṃmaṃ kataṃ sādhu yaṃ kattā nānutappati |
yassa pratīto sumano vipākaṃ paṭisevati ||
Uv9:15
tat tu karma kṛtaṃ sādhu yat kṛtvā nānutapyate |
yasya pratītaḥ sumanā vipākaṃ pratiṣevate ||

177 Dhp72
yāvad eva anatthāya ñāttaṃ bālassa jāyati |
hanti bālassa śukrāṅggaṃ (?) muddham assa nipātaye ||
Uv13:2
yāvad eva hy anarthāya jñāto bhavati bāliśaḥ |
hanti bālasya śuklāṃśaṃ mūrdhāṃ cāsya pātayet ||

178 Dhp73
asatāṃ bhāvanam icchanti purekkhāñ ca bhikkhusu |
āvāsesu ca essariyaṃ pūjaṃ parakulesu ca ||
Uv13:3
asanto lābham icchanti satkāraṃ caiva bhikṣuṣu |
āvāseṣu ca mātsaryaṃ pūjāṃ parakuleṣu ca ||

179 Dhp74
mameva katamannentu gṛhī pravrajitā ca ye |
na me pratibalā assa kiccā 'kiccesu kesuci ||
Uv13:4
mām eva nityaṃ jānīyur gṛhī pravrajitas tathā |
mama prativaśāś ca syuḥ kṛtyākṛtyeṣu keṣu cit ||

180 Dhp74ef,75ab
iti bālassa saṃkappo icchāmāno ca vaddhati |
aṃñā hi lābhopaniśā aṃñā nibbāṇagāminī ||
Uv13:5
iti bālasya saṃkalpā icchāmānābhivardhakāḥ |
anyā hi lābhopaniṣad anyā nirvāṇagāminī ||

181 Dhp75c-f
evam etaṃ yathābhūtaṃ paśśaṃ buddhassa sāvako |
sakkāraṃ nābhinandeyā vivekaṃ anubrūhaye ||
Uv13:6
etaj jñātvā yathābhūtaṃ buddhānāṃ śrāvakaḥ sadā |
satkāraṃ nābhinandeta vivekam anubṛṃhayet ||

182
jayaṃ ve manyate bālo vācāya paruṣaṃ bhaṇaṃ |
satāṃ hesa jayo hoti yā titikkhā vijānato ||
Uv20:13
jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan |
nityam iva jayas tasya yo 'tivākhaṃ titīkṣati ||

183
abalaṃ tassa balaṃ hoti yassa bālabalaṃ balaṃ |
balassa dhammaguttassa paṭivattā na vijjati ||
Uv20:6
abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam |
kruddhasya dharmahīnasya pratipattir na vidyate ||

184 Dhp63
yo bālo bālamānī paṇḍito cāpi tattha so |
bālo tu paṇḍitamānī sa ve bālo ti vuccati ||
Uv25:22
yo jānīyād ahaṃ bāla iti bālaḥ sa paṇḍitaḥ |
bālaḥ paṇḍitamānī tu bāla eva nirucyate ||

185 Dhp60
drīghā assupato rātrī drīghaṃ śāntassa yojanaṃ |
drīgho bālāna saṃsāro saddhaṃmaṃ avijānatāṃ ||
Uv1:19
dīrghā jāgarato rātrir dīrghaṃ śrāntasya yojanam |
dīrgho bālasya saṃsāraḥ saddharmam avijānataḥ ||

186
pūtimacche kuśāggreṇa yo naro upanahati |
kuśā pi pūtiṃ vāyanti evaṃ bālopasevanā ||
Uv25:7
pūtimatsyāṃ kuśāgreṇa yo naro hy upanahyate |
kuśāpi pūtikā vānti hy evaṃ pāpopasevanāḥ ||

187
tagarañ ca palāśamhi yo naro upanahyati |
pattaṃ pi surabhiṃ vāti evaṃ dhīropasevanā ||
Uv25:8
tagaraṃ palāśapatreṇa yo naro hy upanahyati |
patrāṇy api sugandhīni sad evaṃ saṃgamāt satām ||

188
akaronto pi ce pāpaṃ karonte upasevati |
śaṅkiyo hoti pāpamhi avaṇṇo cāssa rūhati ||
Uv25:9
akurvann api pāpāni kurvāṃam upasevate |
śaṅkito bhavati pāpasya avarṇaś cāsya vardhate ||

189
sevamāno sevamāne saṃpuṭṭho saṃphusaṃ pare |
śaro litto kalāpe vā alitte upaliṃpati |
upalepabhayā dhīro neva pāpasakhā siyā ||
Uv25:10
saṃsevamānaḥ pāpo hi saṃspṛṣṭaḥ saṃsphṛśet parān |
śaro liptaḥ kalāpasthān aliptān upaliṃpati |
upalepabhayād dhīro naiva pāpasakhā bhavet ||

190
tassā phalapuṭasseva ñāyyā saṃpākam āttano |
asanto nopaseveyā santo seveya paṇḍīto ||
Uv25:12
tasmāt phalapuṭasyaiva dṛṣṭvā saṃpākam ātmanaḥ |
asanto nopaseveta santaḥ seveta paṇḍītaḥ ||

191 Dhp64
yāvaj jīvaṃ pi ce bālo paṇḍite payirupāsati |
neva dhammaṃ vijānāti dravvī sūparasān iva ||
Uv25:13
yāvajjīvaṃ pi ced bālaḥ paṇḍitāṃ paryupāsate |
na sa dharmaṃ vijānāti darvī sūparasān iva ||

192 Dhp65
muhuttam api ce praṃño paṇḍite payirupāsati |
khipraṃ dhammaṃ vijānāti jihvā sūparasān iva ||
Uv25:14
muhūrtam api saprajñaḥ paṇḍitāṃ paryupāsate |
sa vai dharmaṃ vijānāti jihvā sūparasān iva ||

193 Dhp121
nāppaṃ pāpassa maṃñeyā na me taṃ āgamiṣyati |
udabindunipātena udakuṃbho pi pūrati ||
pūrate bālo pāpassa thokathokaṃ pi ācinaṃ |
Uv17:5
nālpaṃ manyeta pāpasya naitaṃ mām āgamiṣyati |
udabindunipātena mahākumbho 'pi pūryate |
pūryanti bālaḥ pāpair hi stokastokaṃ kṛtair api ||

194 Dhp121
nāppaṃ pāpassa maṃñeyā na me taṃ āgamiṣyati ||
udabindunipātena udakumbho pi pūrati |
pūrate praṃño puṃñassa thokathokaṃ pi ācinaṃ ||
Uv17:5
nālpaṃ manyeta pāpasya naitaṃ mām āgamiṣyati ||
udabindunipātena mahākumbho 'pi pūryate |
pūryanti bālāḥ pāpair hi stokastokaṃ kṛtair api ||

bālavarggaḥ

***** Daṇḍa *****


195 Dhp141
na naggacariyā na jaṭā na paṃko nānāśanaṃ tthaṇḍīlaśāyikā vā |
rajocelaṃ ukkuṭukapradhānaṃ śodhenti māccaṃ avitiṇṇakaṃchaṃ ||
Uv33:1
na nagacaryā na jaṭā na paṅkā no 'nāśanaṃ sthaṇḍīlaśāyikā vā |
na rajomalaṃ notkuṭukaprahāṇaṃ śodheta martyaṃ hy avitīrṇakāṅkṣaṃ ||

196 Dhp142
alaṃkato cāpi samaṃ careyā dānto śānto niyato dhammacārī |
sabbesu prāṇesu nidhāya daṇḍaṃ so brāhmaṇo so śamaṇo sa bhikkhū ||
Uv33:2
alaṃkṛtaś cāpi careta dgarmaṃ kṣānto dānto niyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||

197 Dhp133
mā vade paruṣaṃ kaṃci vuttā paṭivadeyu taṃ |
dukkhā hi sārambhakathā paṭidaṇḍā phuseyu taṃ ||
Uv26:3
mā kaṃ cit paruṣaṃ brūthaḥ proktāḥ prativadanti tam |
duḥkhā hi saṃrambhakathāḥ pratidaṇḍaṃ spṛśanti hi ||

198
sace iresi āttānaṃ kaṃso upahato-r-iva |
jātīmaraṇasaṃsāraṃ ciraṃ praccanubhohisi ||
Uv26:4
yadīrayasi hātmānaṃ kaṃsīvopahatā sadā |
jātīmaraṇasaṃsāraṃ ciraṃ hy anubhaviṣyasi ||

199 Dhp134
na ce iresi āttānaṃ kaṃso anupahato-r-iva |
esa prātto si nibbāṇaṃ sārambhā te na vijjati ||
Uv26:5
na tv īrayasi hātmānaṃ kaṃsir nopahatā yathā |
eṣa prāpto 'si nirvāṇaṃ saṃrambhas te na vidyate ||

200 Dhp135
yathā daṇḍena gopālo gāvo p(r)ājeti gocaraṃ |
evaṃ jarā ca maccū ca prāṇināṃ adhivattati ||
Uv1:17
yathā daṇḍena gopālo gāḥ prāpayati gocaram |
evaṃ rogair jarāmṛtyuḥ āyuḥ prāpayate nṛṇām ||

201 Dhp315c-f
yathā daṇḍena gopālo gāvo rakṣati sāmināṃ |
evaṃ rakkhatha āttānaṃ khaṇo vo mā upaccagū |
khaṇātītā hi śocanti nirayamhi samappitā ||
Uv5:17c-f
(yathā daṇḍena gopālo gāvo rakṣati sāmināṃ |)
evaṃ gopayatātmānaṃ kṣaṇo vo mā upatyagāt |
kṣaṇātītā hi śocante narakeṣu samarpitāḥ ||

202 Dhp130
sabbe trasanti daṇḍānāṃ sabbesaṃ jīvitaṃ priyaṃ |
āttānaṃ upamaṃ kattā neva haṃyyā na ghātaye ||
Uv5:19
sarve daṇḍasya bibhyanti sarveṣāṃ jīvitaṃ priyam |
ātmānam upamāṃ kṛtvā naiva hanyān na ghātayet ||

203 Dhp131
sukhakāmāni bhūtāni yo daṇḍena vihiṃsati |
āttano sukham eṣāṇo precca so na labhate sukhaṃ ||
Uv30:3
sukhakāmāni bhūtāni yo daṇḍena vihiṃsati |
ātmanaḥ sukham eṣāṇaḥ sa vai na labhate sukham ||

204 Dhp132
sukhakāmāni bhūtāni yo daṇḍena na vihiṃsati |
āttano sukham eṣāṇo precca so labhate sukhaṃ ||
Uv30:4
sukhakāmāni bhūtāni yo daṇḍena na vihiṃsati |
ātmanaḥ sukham eṣāṇaḥ sa pretya labhate sukham ||

205 Dhp78a-d,76ef
na bhajetha pāpake mitre na bhajetha puruṣā 'dhame |
bhajetha praṃñe (prāṃña-) medhāvī bhajetha puruṣottame |
tārise bhajemānassa śreyo hoti na pāpiyo ||
Uv25:3a-d,28:7ef
na bhajet pāpakaṃ mitraṃ na bhajet puruṣādhamam |
bhajeta mitraṃ kalyāṇaṃ bhajed uttamapūruṣam |
tādṛśaṃ bhajamānasya śreyo bhavati na pāpakam ||

206 Dhp76
nidhino va pravattāraṃ yaṃ paśśe vajjadaṃśinaṃ |
nigṛhyavādiṃ medhāvīṃ tārisaṃ puruṣaṃ bhaje |
tāriṣaṃ bhajamānassa śreyo hoti na pāpiyo ||
Uv28:7
niṣeddhāraṃ pravaktāraṃ yaj jāned vadyadarśinam |
nigṛhyavādinaṃ dhīraṃ tādṛśaṃ satataṃ bhajent |
tādṛśaṃ bhajamānasya śreyo bhavati na pāpakam ||

207 Dhp77
ovadeyā anuśāseyā asabbhāto nivāraye |
satāṃ hetaṃ priyaṃ hoti asatāṃ hoti apriyaṃ ||
Uv5:26
avavadetānuśāsīta cāsabhyāc ca nivārayet |
asatāṃ na priyo bhavati satāṃ bhavati priyaṃ ||

208
tassā satāñ ca asantāñ ca nānā hoti gatī |
asanto nirayaṃ yānti santo saggaparāyaṇā ||
Uv5:27
asantaś caiva santaś ca nānā yānti tv itaś cyutāḥ |
asanto narakaṃ yānti santaḥ svargaparāyaṇāḥ ||

209 Dhp152
appaśśuto ayaṃ puruṣo balivaddo va (j)jīrati |
māṃsāni tassa vaddhanti praṃñā tassa na vaddhanti ||

210 Dhp309
cattāri ṭṭhāṇāni naro pramatto āpajjate paradāropasevī |
apuṃñalābhaṃ anikāmaśeyaṃ nindaṃ tritīyaṃ nirayaṃ catutthaṃ ||
Uv4:14
sthānāni catvāri naraḥ pramatta āpadyate yaḥ paradārasevī |
apunyalābhaṃ hy anikāmaśayyaṃ nindāṃ tṛtīyaṃ narakaṃ caturtham ||

211 Dhp310
apuṃñalābho ca gatī ca pāpiko bhītassa bhītāya ratī pi appikā |
rājā pi daṇḍaṃ garukaṃ praṇeti kāyassa bhedā nirayaṃ upeti ||
Uv4:/15/
apuṇyalābhaṃ ca gatiṃ ca pāpikāṃ bhītasya bhītābhir athālpikāṃ ratim |
rājā ca daṇḍaṃ garukaṃ dadāti kāyasya bhedād narakeṣu pacyate ||

212
saṃyyatā sugatiṃ yānti doggatiṃ yānti asaṃyyātā |
mā ssu viśśāsam āpādi iti vindu samaṃ care ||

213
mākuñjara nāgam āsida dukkho kuñjara nāgamaṃsado |
na hi nāgahatassa kuñjara sugatī ito paraaṃ yato ||

214
giriduggavicāriṇaṃ yathā sīhaṃ parvvatapaṭṭhigocaraṃ |
naravīram apetabheravaṃ mā hiṃsittha anomanikramaṃ ||

215 Dhp320
ahaṃ nāgo va saṃggrāme cāpātipatite śare |
atīvāde titikkhāmi duśśīlo hi bahujano ||
Uv29:21
ahaṃ nāga iva saṃgrāme cāpād utpatitāṃ śarān |
atīvākyaṃ titīkṣāmi duḥśīlo hi mahājanaḥ ||

daṇḍavarggaḥ

***** śaraṇa *****


216 Dhp188
bahū ve śaraṇaṃ yānti parvvate ca vanāni ca |
vastūni rukkhacittāṇi manuṣyā bhayatajjitā ||
Uv27:31
bahavaḥ śaraṇaṃ yānti parvatāṃś ca vanāni ca |
ārāmāṃ vṛkṣacaityāṃś ca manuṣyā bhayatarjitāḥ ||

217 Dhp189
na etaṃ śaraṇaṃ khemmaṃ na etaṃ śaraṇaṃ uttamaṃ |
etaṃ śaraṇam āgaṃma sabbadukkhā pramuccati ||
Uv27:32
naitad dhi śaraṇaṃ kṣemaṃ naitac charaṇaṃ uttamam |
naitac charaṇam āgamya sarvaduḥkhāt pramucyate ||

218 Dhp190
yo tu buddhañ ca dhammañ ca saghaṃ ca śaraṇaṃ gato |
cattāri ca ayirasaccāni yathābhūtāni paśśati ||
Uv27:33
yas tu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ |
catvāri cāryasatyāni prajñayā paśyati yadā ||

219 Dhp192
etaṃ ve śaraṇaṃ khemmaṃ etaṃ śaraṇam uttamaṃ |
etaṃ śaraṇam āgamma sabbadukkhā pramuccati ||
Uv27:35
etad dhi śaraṇaṃ kṣemam etac charaṇam uttamam |
etac charaṇam āgamya sarvaduḥkhāt pramucyate ||

220
gavāṃ ce taramāṇānāṃ jihmaṃ gacchati puṅgavo |
sabbā tā jihmaṃ gacchaṃti nette jihmagate sati ||

221
evām eva manuṣyesu yo hoti śreṣṭhasaṃmato |
sa ce adhaṃmaṃ carati prāg eva itarā prajā ||

222
gavāṃ ce taramāṇānāṃ ujjuṃ gacchati puṅgavo |
sabbā tā ujjuṃ gacchaṃti nette ujjugate sati ||

223
evām eva manuṣyesu yo hoti śreṣṭhasaṃmato |
sa ce dhaṃmaṃ carati prāg eva itarā prajā ||

224 Dhp169
dhaṃmaṃ care sucaritaṃ na naṃ duccaritaṃ care |
dhammacārī sukhaṃ śeti assiṃ loke paramhi ca ||
Uv30:5
dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret |
dharmacārī sukhaṃ śete hy asmiṃ loke paratra ca ||

225
dhaṃmaṃ care sucaritaṃ na naṃ duccaritaṃ care |
brahmacārī sukhaṃ śeti assiṃ loke paramhi ca ||

226 Dhp364
dhaṃmārāmo dhaṃmarato dhaṃmaṃ anuvicintayaṃ |
dhammam anussaraṃ bhikkhū dhammā na parihāyati ||
Uv32:8
dharmārāmo dharmarato dharmam evānucintayam |
dharmaṃ cānusmaraṃ bhikṣur dharmān na parihīyate ||

227
dhammo have rakkhati dhammacārī dhammo sucinno sukhāya dahāti |
esānuśaṃso dhamme sucinne na doggatiṃ gacchati dhammacārī ||
Uv30:7
dharmaḥ sadā rakṣati dharmacārinaṃ dharmo sucīrṇaḥ sukham ādadhāti |
eṣānuśaṃso dharme sucīrne na durgatiṃ gacchati dharmacārī ||

228
dhammo have rakkhati dhammacārī dhammo sucinno sukhāya dahāti |
esā 'nuśaṃso dhamme sucinne na doggatiṃ gacchati brahmacārī ||

229 Dhp155
acarittā brahmaceraṃ aladdhā yovvane dhanaṃ |
jinnakroṃcā va jhāyaṃti jhīnamacche va pallare ||
Uv17:3
acaritvā brahmaceryam alabdhvā yauvane dhanam |
jīrṇakrauñcaiva dhyāyante 'lpamatsya iva palvale ||

230 Dhp156
acarittā brahmaceraṃ aladdhā yovvane dhanaṃ |
śenti cāpādhikinno vā porāṇāni a 'nutthanaṃ ||
Uv17:4
acaritvā brahmacaryam alabdhvā yauvane dhanam |
śenti cāpātikīrṇā vā paurāṇāny anucintitāḥ ||

231 Dhp91
ujjujjanti satīmanto na nikete ramaṃti te |
haṃsā va pallaraṃ hettā okam okaṃ jahaṃti te ||
Uv17:1
smṛtimantaḥ prayujyante na nikete ramanti te |
haṃsvat palvalaṃ hitvā hy okam oghaṃ jahanti te ||

232 Dhp175
haṃsā va ādiccapathe vehāyasaṃ yānti iddhiyā |
niyyāṃti dhīrā lokamhi mārasenaṃ pramaddiya ||
Uv17:2
haṃsādityapathe yānti ākāśe jīvitendriyāḥ |
niryānti dhīrā lokān mārasainyaṃ pramathya te ||

233 Dhp146
kin nu hāśo kim ānando niccaṃ prajjalite sati |
andhakāramhi prakkhittā pradīpaṃ na gaveṣatha ||
Uv1:4
ko nu harṣaḥ ka ānanda evaṃ prajvalite sati |
andhakāraṃ praviṣṭāḥ stha pradīpaṃ na gaveṣatha ||

234 Dhp315
praccaṃtimaṃ vā nagaraṃ guttaṃ sāntabāhiraṃ |
evaṃ rakkhatha āttānaṃ khaṇo vo mā upaccagū |
khaṇātītā hi śocaṃti nirayamhi samappitā ||
Uv5:16,17
yathā pratyantanagaraṃ guptam antarbahisthiram |
evaṃ gopayatātmānaṃ kṣaṇo vo mā hy upatyagāt |
kṣaṇātītā hi śocante narakeṣu samarpitāḥ ||

235 Dhp264
na muṇḍabhāvā śamaṇo avrato alikaṃ bhaṇaṃ |
icchālobhasamāpanno śamaṇo kiṃ bhaviṣyati ||
Uv11:13
na muṇḍabhāvāc chramaṇo hy avṛtas tv anṛtaṃ vadan |
icchālobhasamāpannaḥ śramaṇaḥ kiṃ bhaviṣyati ||

236 Dhp265
yo tu śameti pāpāni aṇutthūlāni sabbaśo |
śamaṇā eva pāpānāṃ śamaṇo ti pravuccati ||
Uv11:14
śamitaṃ yena pāpaṃ syād aṇusthūlaṃ hi sarvaśaḥ |
śamitatvāt tu pāpānāṃ śramaṇo hi nirucyate ||

237 Dhp339
yassa chattrīśatiṃ sotā mānāphassamayā bhriśā |
vāhā vahanti dudriṣṭiṃ saṃkappā ggredhaniśśitā ||
Uv31:29
srotāṃsi yasya ṣaṭtriṃśan manaḥprasravaṇnāni hi |
vahanti nityaṃ durdṛṣṭeḥ saṃkalpair gredhaniḥśritaiḥ ||

238 Dhp221
krodhaṃ jahe viprajaheya mānaṃ saṃyojanaṃ sabbam atikrameyā |
taṃ nāmarūpamhi asajjamānaṃ akiṃcanaṃ nānupatanti dukkhā ||
Uv20:1
krodhaṃ jahet viprajahec ca mānaṃ saṃyojanaṃ sarvam atikrameta |
taṃ nāmne rūpe ca asajyamānam akiñcanaṃ nānupatanti saṅgāḥ ||

śaraṇavarggaḥ
***** Khānti *****


239 Dhp184
khāntī paramaṃ tapo titikkhā nibbāṇaṃ paramaṃ vadanti buddhā |
na hi pravrajito paropaghātī śmaṇo hoti pare vihesayāno ||
Uv26:2
kṣāntiḥ paramaṃ tapas titīkṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī śramaṇo bhavati paraṃ viheṭhayaṃ vai ||

240 Dhp225
ahiṃsakā ye munayo niccaṃ kāyena saṃvṛtā |
te yānti accutaṃ ṭṭhāṇaṃ yattha gantā na śocati ||
Uv7:7
ahiṃsakā vai munayo nityaṃ kāyena saṃvṛtāḥ |
te yānti hy acyutaṃ sthāṇaṃ yatra gantā na śocati ||

241 Dhp300
suprabuddhaṃ prabujjhanti sadā gotamasāvakā |
yesāṃ divā ca rātto ca ahiṃsāya rato mano ||
Uv15:17
suprabuddhaṃ prabudhyante ime gautamasśrāvakāḥ |
yeṣāṃ divā ca rātrau caiv āhiṃsāyāṃ rataṃ manaḥ ||

242 Dhp301
suprabuddhaṃ prabujjhanti sadā gotamasāvakā |
yesāṃ divā ca rātto ca bhāvanāya rato mano ||
Uv15:25
suprabuddhaṃ prabudhyante ime gautamasśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nirvāṇe 'bhirataṃ manaḥ ||

243 Dhp299
suprabuddhaṃ prabujjhanti sadā gotamasāvakā |
yesāṃ divā ca rātto ca niccaṃ kāyagatā satī ||
Uv15:15
suprabuddhaṃ prabudhyante ime gautamasśrāvakāḥ |
yeṣāṃ divā ca rātrau ca nityaṃ kāyagatā smṛtiḥ ||

244 Dhp181
ye jhānaprasutā dhīrā nekkhaṃmo 'paśame ratā |
devā pi tesaṃ prihayanti saṃbuddhānāṃ satīmatāṃ ||
Uv21:9
ye dhyānaprasṛtā dhīrā naiṣkramyopaśame ratāḥ |
devāpi spṛhayanty eṣāṃ buddhānāṃ śrīmatāṃ sadā ||

245 Dhp98
aranne yadi vā ggrāme ninne vā yadi vā thale |
yattha arahanto viharaṃti taṃ bhomaṃ rāmaṇīyakaṃ ||
Uv29:18
grāme vā yadi vāraṇya nimne vā yadi vā sthale |
yatrārhanto viharanti te deśā ramaṇīyakaṃ ||

246
ekaṃ pi ce prāṇaṃ aduṣṭacitto mettāyate kuśalī tena hoti |
sabbe ca prāṇe manasā 'nukaṃpī prabhūtam ayiro prakaroti puṃñaṃ ||
Uv31:43
ekam api cet prāṇam aduṣṭacitto maitrāyate kuśalaṃ tena hi syāt |
sarvāṃs tu satvāṃ manasānukampaṃ prabhūtam aryaḥ prakaroti puṇyam ||

247
ye sattaśaṇḍāṃ paṭhaviṃ vijettā rājariṣayo yajamānā 'nupariyagu |
aśśamedhaṃ puruṣamedhaṃ saṃmaprāsa vāyupeyaṃ nirāggadaṃ |
mettassa cittassa subhāvitassa kalāṃ pi te nānubhavanti ṣoḍaśiṃ |
candaprabhāṃ tāragaṇā va sabbe ||

248
yo 'tha metteṇa cittena sabbe prāṇe nukaṃpati |
mettaṃ se sabbabhūtesu veraṃ tassa na kenaci ||
Uv31:42
avyāpannena cittena yo bhūtāny anukampate |
maitraḥ sa sarvasatveṣu vairaṃ tasya na kena cit ||

249
yassa sabbe ahorātte ahiṃsāya rato mano |
mettaṃ se sabbabhūtesu veraṃ tassa na kenaci ||

250
yassa sabbe ahorātte ahiṃsāya rato mano |
mettaṃ se sabbabhūtesu veraṃ tassa na kenaci ||

251
yassa sabbe ahorātte niccaṃ kāyagatā satai |
mettaṃ se sabbabhūtesu veraṃ tassa na kenaci ||

252
yo na hanti na ghāteti na jināti na jāpaye |
mettaṃ se sabbabhūtesu veraṃ tassa na kenaci ||

253 Dhp5
na hi vereṇa verāṇi śāmantīha kadācanaṃ |
avereṇa tu śāmaṃti esa dhaṃmo sanātano ||
Uv14:11
na hi vaireṇa vairāṇi śāmyantīha kadā cana |
kṣantyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ ||

254 Dhp6
pare ca na vijānaṃti veram ettha jayāmatha |
ye ca tattha vijānaṃti tato śāṃmaṃti medhakā ||
Uv14:8
pare hi na vijānanti vayam atrodyamāmahe |
arta ye tu vijānanti teṣāṃ śāmyanti methakāḥ ||

255 Dhp197
susukhaṃ vata jīvāmo veriṇesu averiṇo |
veriṇesu manuṣyesu viharāma averiṇo ||
Uv30:47
susukhaṃ bata jīvāmo vairikeṣu avairikāḥ |
vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ ||

256 Dhp199
susukhaṃ vata jīvāmo ussukesu anussukā |
ussukesu manuṣyesu viharāma anussukā ||
Uv30:43
susukhaṃ bata jīvāmo hy utsukeṣu tv anutsukāḥ |
utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ ||

257 Dhp200ab
susukhaṃ vata jīvāmo yesaṃ no nāsti kiṃcanaṃ |
sakiñcanesu manuṣyesu viharāma akiṃcanaṃ ||
Uv30:44ab
susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiñcanaṃ |
mithilāyāṃ dahyamānāyāṃ na no dahyati kiñcanam ||

258 Dhp170
yathā bubbudakaṃ paśśe yathā paśśe marīcikaṃ |
evaṃ lokaṃ avecchānaṃ maccurājā na paśśati ||
Uv27:15
yathā budbudikāṃ paśyed yathā paśyen marīcikām |
evaṃ lokaṃ avekṣaṃ vai mṛtyurājaṃ na paśyati ||

259 Dhp148
parijinnam idaṃ rūpaṃ roganīḍaṃ prabhaṃguraṃ |
bhijjīhiti pūtisaṃdeho maraṇāttaṃ hi jīvitaṃ ||
Uv1:34
parijīrṇam idaṃ rūpaṃ roganīḍaṃ prabhaṅguram |
bhetsyate pūty asaṃdehaṃ maraṇāntaṃ hi jīvitam ||

260
jihmaṃ ca driṣṭā dukhitaṃ ca vyādhitaṃ pretañ ca driṣṭā na cirassa mānavo |
saṃvego tīppe (?) vipulo (?) ajāyatha accecchi dhīro gṛhibandhanāni ||
Uv1:27
jīrṇaṃ ca dṛṣṭveha tathaiva rogiṇaṃ mṛtaṃ ca dṛṣṭvā vyapayātacetasam |
jahau sa dhīro gṛhabandhanāni kāmā hi lokasya na supraheyāḥ ||


khāntivarggaḥ

***** āsava *****


261 Dhp85
appakā te manuṣyesu ye janā pāragāmino |
athāyam itarā prajā tīram evānudhāvati ||
Uv29:33
alpakās te manuṣyeṣu ye janāḥ pāragāmina |
atheyam itarāḥ prajās tīram evānudhāvati ||

262 Dhp86
ye ca kho saṃmadākkhāte dhamme dhaṃmānuyattino |
te janā pāram ehiṃti maccudheyaṃ suduttaraṃ ||
Uv29:34
ye tarhi samyag ākhyāte dharme dharmānudarśinaḥ |
te janāḥ pāram eṣyanti mṛtyudheyasya sarvaśaḥ ||

263 Dhp87
kihne dhamme viprahāya śukre bhāvetha paṇḍitā |
okā anokam āgaṃma viveko yattha dūramaṃ ||
Uv16:14a-d
kṛṣnāṃ dharmāṃ viprahāya śuklāṃ bhāvayatha bhikṣavaḥ |
okād anokam āgamya vivekaṃ anubṛṃhayet ||

264 Dhp88
tatthābhiratim eṣāṇā hettā kāme akiṃcanā |
payirodametha āttānaṃ cittaṃ kileśehi sabbaśo ||
Uv16:14ef
tatra cābhirametāryo hitvā kāmān akiñcanaḥ |
(payirodametha āttānaṃ cittaṃ kileśehi sabbaśo ||)

265 Dhp89
yassa saṃbodhiaṃgehi samaṃ cittaṃ subhāvitaṃ |
āttānapaṭinissagge anupādāya ye ratā |
khīṇāsavā jutīmanto te loke parini(v)vṛtā ||
Uv31:39
saṃbodhyaṅgeṣu yeṣāṃs tu samyak cittaṃ subhāvitam |
ādānaṃ pratiniḥsṛjya cānupādāyam āśritāḥ |
kṣīṇāsavā vāntadoṣās te loke parinirvṛtāḥ ||

266 Dhp292
yadhi kiccaṃ tad apaviddhaṃ akiccaṃ puna kīrati |
unnaddhānāṃ pramattānāṃ tesaṃ vaddhaṃti āsavā ||
Uv4:19a-d
yat kṛtyaṃ tad apaviddhaṃ akṛtyaṃ kriyate punaḥ |
uddhatānāṃ pramattānāṃ teṣaṃ vardhanti āsavāḥ ||

267 Dhp293
yesaṃ ca susamāraddhā niccaṃ kāyagatā satī |
akiccaṃ te na sevaṃti kicce sātaccakāriṇo |
satānāṃ samprajānānāṃ tesaṃ khīyaṃti āsavā ||
Uv4:20ab,ef
yesaṃ ca susamāraddhā niccaṃ kāyagatā satī |
akiccaṃ te na sevaṃti kicce sātaccakāriṇo |
satānāṃ samprajānānāṃ tesaṃ khīyaṃti āsavā ||

268 Dhp253
paravajjānupaśśīnāṃ niccaṃ ojjhāyasaṃñinā |
āsavā tesaṃ vaddhanti ārā te āsavakkhayā ||
Uv27:2cd,4:19ef
paravadyānudarśino nityāvadhyānasaṃjñinaḥ |
āsavās teṣu vardhante ārāt te hy āsravakṣayāt ||

269 Dhp226
jāgarikām anuyuttānāṃ ahorāttānuśikkhiṇāṃ |
nibbāne adhimuttānāṃ atthaṃ gacchaṃti āsavā ||
Uv15:8
jāgaryam anuyuktānām ahorātrānuśikṣiṇām |
amṛtaṃ cādhimuktānām astaṃ gacchanti āsravāḥ ||

270 Dhp93
yesā 'savā parikkhīṇā āhāre ca aniśśitā |
śuṃñatā ānimitto ca vimogho yesa gocaro |
ākāśe va śakuntānāṃ padaṃ tesaṃ durannayaṃ |
Uv29:31
yeṣāṃ bhavaḥ parikṣīṇo hy aparāntaṃ ca nāśritāḥ |
śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ |
ākāśaiva śakuntānāṃ padaṃ teṣaṃ duranvayam |

271 Dhp271
na hi śīlavrateneva bāhuśoccena vā puna |
atha vā samādhilābhena vivittaśayanena vā ||
Uv32:31
na śīlavratamātreṇa bahuśrutyena vā punaḥ |
tathā samādhilābhena viviktaśayanena vā ||

272 Dhp272
phusāma nekkhaṃmasukhaṃ apṛthujjanasevitaṃ |
bhikkhū viśśāsamāpādi aprāpyāsavakkhayaṃ ||
Uv32:32
bhikṣur viśvāsam āpadyet aprāpte hy āsavakṣaye |
spṛśet tu saṃbodhisukham akāpuruṣasevitam ||

273
nāyaṃ pramajjituṃ kālo 'prāpyāsvakkhayaṃ |
pramattaṃ dukham anneti sīhaṃ vā mṛgamātikā ||
Uv4:13
nāyaṃ pramādakālaḥ syād aprāpte hy āsvakṣaye |
māraḥ pramattam anveti siṃhaṃ vā mṛgamātṛkā ||

274 Dhp126
gabbham eke okraṃmanti nirayaṃ pāpakaṃmuṇo |
saggaṃ sugatino yānti parinivvānti anāsavā ||

275 Dhp82
yathā hrado 'ssa gaṃbhīro viprasanno anāvilo |
evaṃ dhaṃmāṇi śotthāna viprasīdaṃti paṇḍitā ||
Uv17:11
yathā hradaḥ sugambhīro viprasanno hy anāvilaḥ |
evaṃ śrutvā hi saddharmaṃ viprasīdanti paṇḍitāḥ ||

276 Dhp179
yassa jitaṃ nā 'ppajjīyati jitaṃ assā na upeti antako |
taṃ buddham anomanikramaṃ apadaṃ kena padena nehisi ||
Uv29:52
yasya jitaṃ nopajīyate jitam anveti na kaṃ cid eva loke |
taṃ buddham anantagocaramaṃ hy apadaṃ kena padena neṣyasi ||

277 Dhp180
yassa jālinī visattikā tahnā nāsti kahiṃ ci netaye |
taṃ buddham anantagocaraṃ apadaṃ kena padena nehisi ||
Uv29:53
yasya jālinī viṣaktikā tṛṣṇā nāsti hi lokanāyinī |
taṃ buddham anantagocaraṃ hy apadaṃ kena padena neṣyasi ||

āsavavarggaḥ

***** Vācā *****


278 Dhp281
vācānurakkhī manasā susaṃvṛto kāyena yo akuśalaṃ na sevati |
ete tt(r)ayo kaṃmapathe viśodhiya prāppojja so śāntipadaṃ anuttaraṃ ||
Uv7:12
vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt |
etāṃ śubhāṃ karmapathāṃ viśodhayann ārādhayen mārgaṃ ṛṣipraveditam ||

279 Dhp231
kāyapradoṣaṃ rakkheyā kāyena saṃvṛto siyā |
kāyaduccaritaṃ hettā kāyena sucaritaṃ care ||
Uv7:1
kāyapradoṣaṃ rakṣeta syāt kāyena susaṃvṛtaḥ |
kāyaduścaritaṃ hitvā kāyena sukṛtaṃ caret ||

280 Dhp232
vācāpradoṣaṃ rakkheyā vācāya saṃvṛto siyā |
vācāduccaritaṃ hettā vācāya sucaritaṃ care ||
Uv7:2
vācāḥ pradoṣaṃ rakṣeta vacasā saṃvṛto bhavet |
vāco duścaritaṃ hitvā vācā sucaritaṃ caret ||

281 Dhp233
manapradoṣaṃ rakkheyā manasā saṃvṛto siyā |
manoduccaritaṃ hettā manasā sucaritaṃ care ||
Uv7:3
manaḥpradoṣaṃ rakṣeta manasā saṃvṛto bhavet |
manoduścaritaṃ hitvā manaḥsucaritaṃ caret ||

282 Dhp234
kāyena saṃvṛtā dhīrā vācāya utta cetasā |
sabbattha saṃvṛtā dhīrā te ve suparisaṃvṛtā ||
Uv7:10a-d
kāyena saṃvṛtā dhīrā dhīrā vācā susaṃvṛtāḥ |
manasā saṃvṛtā dhīrā dhīrāḥ sarvatra saṃvṛtāḥ ||

283 Dhp227
porāṇaṃ etaṃ ādhora na etaṃ ahunā-r-iva |
nindanti tohnim āsīnaṃ nindanti mitabhāṇikaṃ |
bahubhāṇikaṃ pi nindanti nāsti loke anindito ||
Uv29:45c-f
(porāṇaṃ etaṃ ādhora na etaṃ ahunā-r-iva |)
nindanti tuṣṇim āsīnaṃ nindanti bahubhāṣiṇaṃ |
alpabhāṇiṃ ca nindanti nāsti lokeṣu aninditaḥ ||

284 Dhp228
na cābhu na bhaviṣyati na cetarahi vijjati |
ekāntanindito poṣo ekāntaṃ vā praśaṃsito ||
Uv29:46
ekāntaninditaḥ puruṣaḥ ekāntaṃ vā praśaṃsitaḥ ||
nābhūd bhaviṣyati ca no na cāpi etarahi vidyate |

285
yañ ca bālā adhaṃmaṭṭhaṃ pūjeyu garaheyu vā |
aviñūṃ avibhāvāya na taṃ atthāya kāyaci ||

286 Dhp229
yañ ca viñū praśanti anuvicca suve suve |
acchidravattiṃ medhāviṃ praṃñāśīlasamāhitaṃ ||
cf. Uv29:47-48
yaṃ tu vijñāḥ praśaṃsanti hy anuyujya śubhāśubham |
medhāvinaṃ vṛttayuktaṃ prajñaṃ śīlaṣu saṃvṛtaṃ ||

287 Dhp230
nikkhaṃ jāṃbūnadasseva ko taṃ ninditum arihati |
devā pi naṃ praśansanti brahmuṇā pi praśaṃsito ||

288 Dhp262
na vākkakaraṇamātt(r)eṇa vannapukkhalatāya vā |
sādhurūpī naro hoti iśśukī maccharī śaṭho ||
Uv29:10
na nāmarUpamātreṇa varṇapuṣkalayā na ca |
sādhurūpo naro bhavati māyāvī matsarī śaṭhaḥ ||

289 cf. Dhp261,263
yamhi saccaṃ ca dhammo ca viratī saṃyyamo damo |
sa vāntadoṣo medhāvī sādhurūpī ti vuccati ||
Uv10:7
yasya śraddhā ca śīlaṃ caiv āhiṃsā saṃyamo damaḥ |
sa vāntadoṣo medhāvī sādhurūpo nirucyate ||

290 Dhp19
bahuṃ pi ce sahitaṃ bhāṣamāno na takkaro hoti naro pramatto |
gopo va gāvo gaṇayaṃ paresaṃ na bhāgavā śāmaṇṇassa hoti ||
Uv4:22
subahv apīha sahitaṃ bhāṣamāno na tatkaro bhavati naraḥ pramattaḥ |
gopaiva gāḥ saṃgaṇayaṃ pareṣāṃ na bhāgavāṃ cchrāmaṇyārthasya bhavati ||

291 Dhp20a-c,f
appaṃ pi ce sahitaṃ bhāṣamāno dhammassa hoti anudhammacārī |
rāgaṃ ca doṣaṃ ca prahāya mohaṃ vimuttacitto akhilo akaṃcho |
anupādiyāno iha vā hure vā sa bhāgavā śāmannassa hoti ||
Uv4:23abcf
alpam api cet sahitaṃ bhāṣamāno dharmasya bhavati anudharmacārī |
rāgaṃ ca doṣaṃ ca tathaiva mohaṃ (vimuttacitto akhilo akaṃcho |
anupādiyāno iha vā hure vā) prahāya bhāgī śrāmaṇyasya bhavati ||

292 Dhp224
saccaṃ bhaṇe na k(r)ujjheyā deyā appā pi yācito |
etehi ttihi ṭṭhāṇehi gacche devāna santike ||
Uv20:16
satyaṃ vaden na ca krudhyed dadyād alpād api svayam |
sthānair ebhis tribhir yukto devānām antikaṃ vrajet ||

293 Dhp177
na ve kadāryyā devalokaṃ vrajanti bālā hi bhe (te) na praśaṃsanti dānaṃ |
dhīro tu dānaṃ anumodamāno teneva so devalokaṃ pareti ||
Uv10:2
na vai kadaryā devalokaṃ vrajanti bālā hi te na praśaṃsanti dānam |
śrāddhas tu dānaṃ hy anumodamāno 'py evaṃ hy asau bhavati sukhī pararta ||

294 Dhp217
śīlavantaṃ śuciṃ dacchaṃ dhammaṭṭhaṃ saccavādinaṃ |
āttano kārakaṃ śantaṃ taṃ jano kurute priyaṃ ||
Uv5:24
dharmasthaṃ śīlasaṃpannaṃ hrīmantaṃ satyavādinam |
ātmanaḥ kārakaṃ śantaṃ taṃ janaḥ kurute priyam ||

295 Dhp308
śreyo ayoguḍā bhuttā tattā aggiśikhopamā |
yaṃ ca bhuñjeya duśśīlo rāṣṭapiṇḍaṃ asaṃyyato ||
Uv9:2
śreyo hy ayoguḍā bhuktās taptā hy agniśikhopamāḥ |
na tu bhuñjīta duḥśīlo rāṣṭrapiṇḍam asaṃyataḥ ||

296 Dhp311
kuśo yathā duggṛhīto hastaṃ evānukaṃtati |
śāmannaṃ dupparāmāṭṭhaṃ nirayāya upakaṭṭati ||
Uv11:4
śaro yathā durgṛhīto hastam evāpakṛntati |
śrāmaṇyaṃ duṣparāmṛṣṭaṃ narakān upakarṣati ||

297 Dhp176
ekadhaṃmam atītassa muṣāvādissa jaṃtuno |
vitinnaparalokassa nāsti pāpam akāriyaṃ ||
Uv11:4

298
na hi śastaṃ suniśitaṃ viṣaṃ hālāhaklaṃ tathā |
evaṃ khipraṃ atipāteti vācā dubbhāṣitā yathā ||

299
puruṣassa jāyamānassa kuṭhārī jāyate mukhe |
yāya chindati āttānaṃ vācaṃ dubbhāṣitaṃ bhaṇaṃ ||
Uv8:2
puruṣasya hi jātasya kuṭhārī jāyate mukhe |
yayā chinatti hātmānaṃ vācā durbhāṣitaṃ vadan ||

300
yo hi nindiye praśaṃsati uttavā nindati yo praṣaṃsiye |
vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati ||
Uv8:3
yo nindiyāṃ praśaṃsati tān api nindati ye praśaṃsiyāḥ |
sa cinoti mukhena taṃ kaliṃ kalinā tena sukhaṃ na vindati ||

301
appāmātto ayaṃ kalī yo akkhehi dhanaṃ parājaye |
sabbassaṃ pi sahāpi āttanā yaṃ eva mahat(t)aro kalī ||
yo sugatesu manaṃ pradūṣaye
Uv8:4
alpāmātro hy ayaṃ kalir ya ihākṣeṇa dhanaṃ parājayet |
ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣayet ||

302
śataṃ sahasrāṇi nirabbudānāṃ chattrīśatiṃ paṃca ca abbudāni |
yaṃ ayiragarahī nirayaṃ upeti vācaṃ manaṃ ca praṇidhāya pāpikāṃ ||
Uv8:5
śataṃ sahasrāṇi nirarbudāni ṣaṭtriṃśatiṃ paṃca tathārbudāni |
yān āryagarhī narakān upaiti vācaṃ manaś ca praṇidhāya pāpakam ||

303
kallāṇim eva bhāṣeyā nā 'ssa mucceya pāpikā |
mokkho kallāṇiye śreyo muttā tapati pāpikaṃ ||
Uv8:8
kalyāṇikāṃ vimuñceta naiva muñceta pāpikām |
muktā kalyāṇikī śreyo muktā tapati pāpikā ||

304
kallāṇim eva seveyā nā 'ssa mucceya pāpikā |
mokkho kallāṇiye śreyo muttā tapati pāpikaṃ ||

305
vācaṃ bhāṣeya kallāṇiṃ nā 'ssa mucceya pāpika(ṃ) |
jātaṃ krodhaṃ nivāreyā so biṣabbhi nirujjhati ||
Uv20:2c
(vācaṃ bhāṣeya kallāṇiṃ nā 'ssa mucceya pāpika(ṃ) |)
avidyāṃ prajahed dhīraḥ (so biṣabbhi nirujjhati ||)

vācāvarggaḥ
***** ātta *****


306 Dhp162
yassa accantadośśillaṃ malutā sālam ivo 'tatā |
karoti so tathāttānaṃ yathā naṃ biṣam icchati ||
Uv11:10
yo 'sāv atyantaduḥśilaḥ sālavāṃ mūlutā yathā |
karoty asau tathātmānaṃ yathainaṃ dviṣ-d icchati ||

307 Dhp161cd
āttanā hi kataṃ pāpaṃ āttajaṃ āttasaṃbhavaṃ |
anumaṃdhati dummedhaṃ vayitaṃ vā ahmamayaṃ maṇiṃ ||
Uv28:12cd
(āttanā hi kataṃ pāpaṃ āttajaṃ āttasaṃbhavaṃ |)
abhimathnāti taṃ pāpaṃ vajraṃ aśmamaṇiṃ yathā ||

308 Dhp165
āttanā hi kataṃ pāpaṃ āttanā saṃkiliśśati |
āttanā akataṃ pāpaṃ āttanā ye viśujjhati |
śoddhī aśoddhī praccattaṃ nāṃño aṃñaṃ viśodhaye ||
Uv28:11,12ab
ātmanā hi kṛte pāpe tv ātmanā kliśyate sadā |
ātmanā tv akṛte pāpe hy ātmanaiva viśudhyate |
aśuddhabuddhiṃ pratyātmaṃ nānyo hy anyaṃ viśodhayet ||

309 Dhp50
na paresaṃ vilomāni na paresaṃ katā 'kataṃ |
āttanā ye aveccheyā katāni akatāni ca ||
Uv18:9
na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam |
ātmanas tu samīkṣetā samāni viṣatāni ca ||

310
na paresaṃ vilomāni na paresaṃ samāsamaṃ |
āttanā ye aveccheyā samāni viṣamāni ca ||

311
āttānaṃ ce priyaṃ ñāyyā rakkheyā naṃ surakkhitaṃ |
na etaṃ sulabhaṃ hoti sukhaṃ dukkatakāriṇāṃ ||
Uv5:13
ātmānaṃ cet priyaṃ vidyān nainaṃ pāpena yojayet |
na hy etat sulabhaṃ bhavati sukhaṃ duṣkṛtakāriṇā ||

312 Dhp157
āttānaṃ ce priyaṃ ñāyyā rakkheyā naṃ surakkhitaṃ |
ttiṇṇaṃ añataraṃ yāmānaṃ paṭijāggreya paṇḍito ||
Uv5:15abef
ātmānaṃ cet priyaṃ vidyāt rakṣed enaṃ surakṣitam |
trayāṇām anyatamaṃ yāmāṃ pratijāgreta paṇḍitaḥ ||

313 Dhp305
ekāsanaṃ ekaśeyaṃ ekacariyām atandrito |
eko ramayam āttānaṃ vanānte ramitā siyā ||
Uv23:2
ekāsanaṃ tv ekaśayyām ekacaryām atandritaḥ |
ramayec caikam ātmānaṃ vaneṣu ekaḥ sadā vaset ||

314
yo śāsanaṃ arahatāṃ ayirāṇāṃ dhammajīvināṃ |
paṭikroti dummedho dṛṣṭiṃ niśśāya pāpikāṃ |
karoti so tathāttānaṃ yathā naṃ biṣam icchati ||

315 Dhp164
yo śāsanaṃ arahatāṃ ayirāṇāṃ dhammajīvināṃ |
paṭikrośati dummedho dṛṣṭiṃ niśśaya pāpikāṃ |
phalaṃ kaṇṭakaveṇur vā āttaghannāya phallati ||

Uv8:7
yaḥ śāsanaṃ hy arhatāṃ āryāṇāṃ dharmajīvinām |
pratikrośati durmedhā dṛṣṭiṃ niḥśritya pāpikām |
phalāni kaṇṭakasseva phalaty ātmavadhāya saḥ ||

316
āttānam eva paṭhamaṃ atthe dhaṃme niveśaye |
athāṃñam anuśāseyā evaṃ hoti yathā ahaṃ ||
cf. Uv23:6
ātmānam eva prathamaṃ pratirūpe niveśayet |
tato 'nyam anuśāsita (evaṃ hoti) yathā hy aha(ṃ) ||

317 Dhp158
āttānam eva paṭhamaṃ paṭirūpe niyojaye |
athāṃñam anuśāsanto na kiliśśati praṃñavā ||
Uv23:7
ātmānam eva prathamaṃ pratirūpe niveśayet |
tato 'nyam anuśāsīta na kliśyata hi paṇḍitaḥ ||

318 Dhp159
āttanā ye tathā kayirā yathāṃñam anuśāsaye |
adānto vata dameyā āttā hi kira duddamo ||
Uv23:8
ātmānaṃ hi tathā kuryāc chāsītānyaṃ yathā svayam |
sudānto bata me nityam ātmā sa hi sudurdamaḥ ||

319 Dhp104
āttā hi varaṃ dānto yacchāyam itarā prajā |
āttadāntassa poṣassa sadā saṃyyatacāriṇo ||
Uv23:4
ātmā hy asya jitaḥ śreyāṃ yac ceyam itarāḥ prajāḥ |
ātmadāntasya puruṣasya nityaṃ saṃvṛtacāriṇaḥ ||

320 Dhp105
neva devā na gandhabbā na māro saha brahmuṇā |
jitaṃ apajitaṃ kayirā tatharūpassa jantuno |
Uv23:5
na devā nāpi gandharvā na māro brāhmuṇā saha |
jitasyāpajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ ||

321 Dhp160
āttā hi āttano nātho ko hi nātho paro siyā |
āttanā hi sucinnena nāthaṃ labhati dullabhaṃ ||
Uv23:11
ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ ||

322 Dhp380
āttā hi āttano nātho āttā hi āttano gatī |
tassā saṃyyamayā 'ttānaṃ aśśaṃ bhadraṃ va vāṇijo ||
Uv19:14
ātmaiva hy ātmano nāthaḥ ātmā śaraṇam ātmanaḥ |
tasmāt saṃyamayātmānaṃ bhadrām iva sārathiḥ ||

323
āttānam eva damaye aśśasugatiyā sadā |
daṃma śaṃma ujjuṃ hohi(hoti) tato akuṭilo bhava ||
tato dānto sukhī hohi(hoti) anupādāya nivṛto |
Uv19:13ab
ātmānam eva damayed bhadrāśvam iva sārathiḥ |
(daṃma śaṃma ujjuṃ hohi(hoti) tato akuṭilo bhava ||
tato dānto sukhī hohi(hoti) anupādāya nivṛto |)

324 Dhp379
āttanā codayā 'ttānaṃ parimaśāttānam āttanā |
so āttagutto satimā sukhaṃ bhikkhū vihāhisi |

325 Dhp166
āttadātthaṃ parātthena bahunā pi na hāpaye |
āttadātthaṃ paraṃ ñāttā sadātthaparamo siyā ||
Uv23:10
ātmano 'rthaṃ parārthena bahunāpi na hāpayet |
ātmārthaṃ paramaṃ jñātvā svakārthaparamo bhavet ||

326 Dhp84
nevāttaheto na parassa heto na saggam icche na dhanaṃ na rāṣṭaṃ |
necche adhammeṇa samṛddhim āttano so śīlavā praṃñavā dhāṃmiko siyā ||

āttavarggaḥ

***** Dadantī *****


327 Dhp249
dadanti ve yathāśraddhaṃ yathāprasadanaṃ janā |
tattha yo duṃmano hoti paresaṃ pānabhojane |
na so divā ca rātto ca samādhim adhigacchati ||
Uv10:12
dadanty eke yathā śraddhā yathāvibhavato janāḥ |
tatra yo durmanā bhavati pareṣāṃ pānabhojane |
nāsau divā ca rātrau ca samādhim adhigacchati ||

328 Dhp250
yassa cetaṃ samucchinnaṃ mūlo 'gghaccataṃ |
sa ve divā ca rātto ca samādhim adhigacchati ||
Uv10:13
yasya tv ete samucchinnās tālamastakavad dhatāḥ |
sa vai divā ca rātrau ca samādhim adhigacchati ||

329 Dhp143a-d,144ab
aśśo va bhadro kaṣāya puṭṭho ātāpino saviṃgaṇo carāṇo |
śraddhāya śīlena ca vīriyeṇa ca samādhinā dhammavipaśśanāya ca |
te khāntisoracchasamādhisaṃṭhitā śutassa praṃñāya ca sāram ajjhagū ||
Uv19:1,2(?)
bhadro yathāśvaḥ kaśayābhispṛṣṭa hy ātāpinaḥ saṃvijitāś careta |
śrāddhās tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
saṃpannavidyācaraṇaḥ pratismṛtas tāyi sa sarvaṃ prajahāti duḥkham ||

330
yo driṣṭe dhaṃme labhati śraddhāṃ praṃñāṃ anuttarāṃ |
sa ve mahaddhano loke moham aṃñaṃ bahuṃ dhanaṃ ||
Uv10:9
yo jīvaloke labhate śraddhāṃ prajñāṃ ca paṇḍitaḥ |
tad dhi tasya dhanaṃ śreṣṭaṃ hīnam asyetarad dhanam ||

331 Dhp303
śraddho śīlena saṃpanno yaśabhogasamāhito |
yaṃ yaṃ so bhajate deśaṃ tattha tattheva pūjito ||
Uv10:8
śrāddhaḥ śīlena saṃpannas tyāgavāṃ vītamatsaraḥ |
vrajate yatra yatraiva tatra tatraiva pūjyate ||

332
śraddhabitiyaṃ puruṣaṃ carantaṃ na naṃ labheyā aśraddho va cāro |
yaśo cakittī ca tato nam eti saggaṃ ca gacche śarīraṃ prahāya ||

333 Dhp97
aśraddho akataṃñū ca saṃdhicchedo ca yo naro |
hatāvakāśo vāntāśo sa ve uttimaporuṣo ||
Uv29:23
aśraddhaś cākṛtajñaś ca saṃdhicchettā ca yo naraḥ |
hatāvakāśo vāntāśaḥ sa vai tūttamapūruṣaḥ ||

334 Dhp182
kiccho buddhāna uppādo kicchā dhammassa deśanā |
kiccho śraddhapaṭīlābho kicchaṃ māccāna jīvitaṃ ||

335 Dhp38
anavaṭṭhitacittassa saddhaṃmam avijānato |
pāriplavaprasādassa praṃñā na paripūrati ||
Uv31:28
anavasthitacittasya saddharmam avijānataḥ |
pāriplavaprasādasya prajñā na paripūryate ||

336
nāprasannacittena duṣṭena kupitena vā |
śakkaṃ ājānituṃ dhammo sāraṃbhabahulena vā ||
Uv31:25
nāprasannena cittena duṣṭena kṣubhitena vā |
dharmo hi śakyam ājñātuṃ saṃrambhabahulena vā ||

337
yo tu vinīya sāraṃbhaṃ aprasādaṃ ca cetaso |
prasannacitto sumano sa ve nyāyyā subhāṣitaṃ ||
Uv31:26
vinīya yas tu saṃrambham aprasādaṃ ca cetasā |
āghātaṃ caiva niḥsṛjya prajānīyāt subhāṣitam ||

338 Dhp178
manuṣyapaṭilābhena saggānāṃ gamanena ca |
pṛthivyām ekarājjena sotāpattiphalaṃ varaṃ ||

339
yassa śraddhā tathāgate acālā supratiṣṭhitā |
śīlañ ca yassa kallāṇaṃ ayirakāntaṃ praśaṃsiyaṃ ||

340
saṃghe prasādo yassa asti ujjubhūtañ ca daṃśanaṃ |
adaridro ti tam āhu amoghaṃ tassa jīvitaṃ ||

341
tassā śraddhañ ca śīlaṃ ca prasādaṃ dhammadaṃśane |
anuyuñjeya medhāvī saraṃ buddhāna śāsanaṃ ||
dadantīvarggaḥ

***** Citta *****


342 Dhp33
phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ |
ujjuṃ karoti medhāvī uṣukāro va tejanā ||
Uv31:8
spandanaṃ capalaṃ cittaṃ durakṣyaṃ dunnivāraṇaṃ |
ṛjuṃ karoti medhāvī iṣukāro iva tejasā ||

343 Dhp34
vārijo va thale khitto okamokātu ubbhato |
pariphandatimaṃ cittaṃ māradheyaṃ prahātaye ||
Uv31:2
vārijo vā sthale kṣpto okād oghāt samuddhṛtaḥ |
parispandati vai cittaṃ māradheyaṃ prahātavai ||

344 Dhp37
dūraṃgamaṃ ekacaraṃ aśarīraṃ guhāśayaṃ |
ye cittaṃ saṃyyamehinti mokkhaṃte mārabaṃdhanā ||

345 Dhp35
dunniggrahassa laghuno yatthakāmanipātino |
cittassa damatho sādhu cittaṃ dāntaṃ sukhāvahaṃ ||
Uv31:1
durnigrahasya laghuno yatrakāmanipātinaḥ |
cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham ||

346 Dhp36
sududdaśaṃ sunipuṇaṃ yathakāmanipātinaṃ |
cittaṃ rakkheya medhāvī tad
hi guttaṃ sukhāvahaṃ ||

347 Dhp39
anapāśrayamāṇassa ananvāhatacetaso |
hettā kallāṇapāni nāsti jāgarato bhayaṃ ||
Uv28:6
anapāśrayamāṇassa ananvāhatacetaso |
hettā kallāṇapāni nāsti jāgarato bhayaṃ ||

348 Dhp79
dhammaprītirasaṃ pātā viprasannena cetasā |
ayirapravedite dhamme sadā ramati paṇḍito ||
Uv30:13
dharmaprītiḥ sukhaṃ śete viprasannena cetasā |
āryapravedite dharme ramate paṇḍitaḥ smṛtaḥ ||

349 Dhp41
acirā vata ayaṃ kāyo paṭhaviṃ abhiśehiti |
chūḍo apetaviṃnyāṇo nirātthaṃ vā kaṭiṃgaraṃ ||
Uv1:35
aciraṃ bata kāyo 'yaṃ paṭhivīm abhiśeṣyate |
śunyo vyapetavijñāṇo nirāstaṃ vā kaḍaṅgaram ||

350 Dhp40
kuṃbhopamaṃ kāyam imaṃ vidittā nagaropamaṃ cittam adhiṣṭhittā |
yodheya māraṃ praṃñāyudhena jitaṃ ca rakkhe aniveśano siyā ||
Uv31:35
kumbhopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca |
yudhyeta māraṃ prajñāyudhena jitaṃ ca rakṣed aniveśanaḥ syāt ||

351 Dhp13
yathā agāraṃ ducchannaṃ vaṭṭhī samivijjhati |
evaṃ abhāvitaṃ cittaṃ rāgo samitivijjhati ||
Uv31:11
yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindhati |
evaṃ hy abhāvitaṃ cittaṃ rāgaḥ samatibhindati ||

352 Dhp14
yathā agāraṃ succhannaṃ vaṭṭhī na samitivijjhati |
evaṃ subhāvitaṃ cittaṃ rāgo na samitivijjhati ||
Uv31:17
yathā hy agāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ rāgo na vyatibhindati ||

353
yathā agāraṃ ducchannaṃ vaṭṭhī samitivijjhati |
evaṃ abhāvitaṃ cittaṃ rāgo samitivijjhati ||
Uv31:12
yathā hy agāraṃ ducchannaṃ vṛṣṭir samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ dveṣaḥ samatibhindati ||

354
yathā agāraṃ succhannaṃ vaṭṭhī na samitivijjhati |
evaṃ subhāvitaṃ cittaṃ doṣo na samitivijjhati ||
Uv31:18
yathā hy agāraṃ succhannaṃ vṛṣṭir na vyatibhindati |
evaṃ subhāvitaṃ cittaṃ dveṣo na vyatibhindati ||

355
yathā agāraṃ ducchannaṃ vaṭṭhī samitivijjhati |
evaṃ abhāvitaṃ cittaṃ moho samitivijjhati ||
Uv31:13
yathā hy agāraṃ ducchannaṃ vṛṣṭir samatibhindati |
evaṃ hy abhāvitaṃ cittaṃ mohaḥ samatibhindati ||

356
yathā agāraṃ succhannaṃ vaṭṭhī na samitivijjhati |
evaṃ subhāvitaṃ cittaṃ moho na samitivijjhati ||
Uv31:19
yathā hy agāraṃ succhannaṃ vṛṣṭir na samatibhindati |
evaṃ subhāvitaṃ cittaṃ moho na vyatibhindati ||

357 Dhp183
sabbapāpassa akaraṇaṃ kuśalassa apasaṃpadā |
sacittapayirodamanaṃ etaṃ buddhāna śāsanaṃ ||
Uv28:1
sarvapāpasyaākaraṇaṃ kuśalasyopasaṃpadaḥ |
svacittaparyavadanam etad buddhasya śāsanam ||

cittavarggaḥ

***** Māgga *****


358 Dhp273
māggānaṣṭaṃgiko śreṣṭho saccānāṃ caturo padā |
virāgo śreṣṭho dhammāṇāṃ dupadānāṃ ca cakkhumā ||
Uv12:4
mārgeṣu aṣṭāṅgikaḥ śreṣṭhaś catvāry āryāṇi satyataḥ |
śreṣṭho virāgo dharmāṇāṃ cakṣumāṃ dvipadeṣu ca ||

359 Dhp275cd,276
ākkhāto vo mayā māggo aṃñāye śallasaḥsano |
tubbhehi kiccam ātappaṃ akkhātāro tathāgatā |
paṭipannā pramokkhanti jhāyino mārabaṃdhanā ||
Uv12:9a-d,12:11d
ākhyāto vo mayā mārgas tv ajñāyai śalyakṛntanaḥ |
yuṣmābhir eva karaṇīyam ākhātāras tathāgatāḥ |
pratipannakāḥ prahāsyanti dhyāyino mārabandhanam ||

360 Dhp274,275ab
eseva māggo nāstaṃ 'ño daṃśanassa viśuddhiye |
taṃ māggaṃ paṭipajjahvo mārasse 'sā pramohanī |
etāhi tubbhe paṭipannā dukkhassa antaṃ kariṣyatha ||
Uv12:11ab
eṣo hi mārgo nāsty anyo darśanasya viśuddhaye |
(taṃ māggaṃ paṭipajjahvo mārasse 'sā pramohanī |
etāhi tubbhe paṭipannā dukkhassa antaṃ kariṣyatha ||)

361 Dhp283
vanaṃ chindatha mā rukkhe vano jāyate bhayaṃ |
chettā vanañ ca vanadhañ ca nibbanena gamiśśatha ||
Uv18:3
vanaṃ chindata mā rukṣaṃ vanād vai jāyate bhayam |
chitvā vanaṃ ca samūlaṃ tu nirvaṇā bhavata bhikṣavaḥ ||

362 Dhp284
yāvatā vanadho na cchijjati aṇumātto pi narassa ñātisu |
paṭibaddhamano hi tattha so vaccho cchīravako va mātari ||
Uv18:4
na chidyate yāvatā vanaṃ hy anumātram api narasya bandhuṣu |
pratibaddhamanāḥ sa tatra vai vatsaḥ kṣīrapaka iva mātaram ||

363 Dhp285
ucchinna sineham āttano kumudaṃ śāradikaṃ va pāṇinā |
śāntimāggam eva byūhaya nibbāṇaṃ sugatena deśitaṃ ||
Uv18:5
ucchindhi hi sneham ātmanaḥ padmaṃ śāradakaṃ yathodakāt |
śāntimārgam eva bṛṃhayen nirvāṇaṃ sugatena deśitam ||

364 Dhp286
idaṃ vaśśā kariṣyāmi idaṃ hemaṃna gṛhmasu |
iti bālo viciṃteti antarāyaṃ na bujjhati ||
Uv1:38
iha varṣaṃ kariṣyāmi hemantaṃ grīṣmam eva ca |
bālo vicintayaty evam antarāyaṃ na paśyati ||

365 Dhp287
taṃ puttapaśusaṃmattaṃ vyāsattamanasaṃ naraṃ |
suttaṃ ggrāmaṃ mahogho vā maccu-r-ādāya gacchati ||
Uv1:39
taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram |
suptaṃ grāmaṃ mahaughaiva mṛtyur ādāya gacchati ||

366 Dhp288
na santi puttā ttāṇāya na pitā no pi bhātaro |
antakenā 'dhibhūtassa nāsti ñātīsu ttāṇatā ||
Uv1:40
na santi putrās trāṇāya na pitā nāpi bāndhavāḥ |
antakenābhibhūtasya na hi trāṇā bhavanti te ||

367
krandatām eva ñātīnaṃ vilapatāṃ cevam ekato |
janā antarahīyaṃti asakāmā jahaṃti naṃ ||

368 Dhp289
etaṃ vidiya medhāvī praṃñavā vītamaccharī |
taṃ saggagamanaṃ māggaṃ niccam eva viśodhaye |
Uv6:15
etad dhi dṛṣṭvā śikṣeta sadā śīleṣu paṇḍitaḥ |
nirvāṇagamanaṃ mārgaṃ kṣipram eva viśodhayet ||

369
tassā hi paṇḍito poṣo saṃpaśśaṃ attham āttano |
taṃ saggagamanaṃ māggaṃ niccam eva viśodhaye ||

370
śraddho śīlena saṃpanno praṃñavā susamāhito |
niccaṃ māggaṃ viśodheti sacchayanaṃ sāṃparāyikaṃ ||

371
śraddho śīlena saṃpanno praṃñavā susamāhito |
ramate māggam āsevaṃ ajjhattopasame rato ||

372 Dhp31cd
śraddho śīlena saṃpanno praṃñāvāgarato sadā |
saṃyojanam aṇutthūlaṃ daham aggī va gacchati |
mānamakkhe va pāpake ||
Uv4:29cd
(śraddho śīlena saṃpanno praṃñāvāgarato sadā |)
saṃyojanam aṇusthūlaṃ dahann agnir iva gacchati |
(mānamakkhe va pāpake ||)

373 Dhp277
aniccā sabbasaṃkhārā yato praṃñāya paśśati |
atha nivvaṇḍate dukkhā esa māggo viśuddhiye ||
Uv12:5
anityāṃ sarvasaṃskārāṃ prajñāya paśyate sadā |
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||

374 Dhp279
sabbadhaṃmā anāttā ti yato praṃñāya paśśati |
atha nivviṇḍate dukkhā esa māggo viśuddhiye ||
Uv12:8
sarvadharmā anātmānaḥ prajñayā paśyate yadā |
atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||

375 Dhp282
yogā hi bhūrī saṃbhavati ayogā bhūrisaṃkhayo |
etaṃ jethāpathaṃ ñāttā bhavāya vibhavāya ca |
tathā śiccheya medhāvī yathā bhūrī pravaddhati ||
Uv29:40
yogād bhavaḥ prabhavati viyogād bhavasaṃṣayaḥ |
etad dvaidhāpathaṃ jñātvā bhavāya vibhavāya ca |
tatra śikṣeta medhāvī yatra yogān atikramet ||

māggavaggaḥ

***** Sahasra *****


376 Dhp100
sahasram api ce vācā anatthapadasāhitā |
ekaṃ atthapadaṃ śreyo yaṃ śottā upaśāṃmati ||

377 Dhp102
yo ca gāthāśataṃ anatthapadasāhitaṃ |
ekaṃ dhamapadaṃ śreyo yaṃ śottā upaśāmmati ||
Uv24:1,2
yac ca gāthāśataṃ anarthapadasaṃhitam |
ekaṃ dharmapadaṃ śreyo yac chrutvā hy upaśāmyati ||

378 Dhp103
yo sahasraṃ sahasrāṇāṃ saṃggrāme mānuṣe jine |
ekaṃ ca paṃñam āttānaṃ sa ve saṃggrāmamuttamo ||
Uv23:3
yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet |
yaś cātmānaṃ jayet ekaṃ saṃgrāmo durjayaḥ sa vai ||

379 Dhp106c-f
māse māse sahasreṇa yo yajeya śataṃ samā |
ekaṃ ca bhāvitāttānaṃ muhuttam api pūjaye |
sā eva paujanā śreyo yac cha vaśśaśataṃ hutaṃ ||
Uv24:16c-f
(māse māse sahasreṇa yo yajeya śataṃ samā |)
yac vaikaṃ bhāvitātmānaṃ muhūrtam api pūjayet |
sā tasya pūjanā śreṣṭatā na tad varṣaśataṃ hutam ||

380 Dhp107
yo ca vaśśaśataṃ jantū aggiṃ paricare vane |
ekañ ca bhāvitāttānaṃ muhuttam api pūjaye |
sā eva pūjanā śreyo yac cha vaśśaśataṃ hutaṃ ||
Uv24:16
yac ca varṣaśataṃ pūrṇam agniṃ paricared vane |
yac caikaṃ bhāvitātmānaṃ muhūrtam api pūjayet |
sā tasya pūjanā śreṣṭhā na tad varṣaśataṃ hutam ||

381 Dhp108
yaṃ kiṃci yaṣṭaṃ va hutaṃ va loke saṃvatsaraṃ yajate puṃñapekhī |
sabbaṃ pi taṃ na catubbāgaṃ eti abhivādanā ujjugatesu śreyo ||

382
māse māse sahasreṇa yo yajeya śataṃ samā |
na taṃ buddhe prasādassa kalām agghati ṣoḍaśiṃ ||
Uv24:21
māse māse sahasreṇa yo yajeta samāśatam |
na tad buddhe prasādasya kalām arghati ṣoḍaśīm ||

383
māse māse sahasreṇa yo yajeya śataṃ samā |
na taṃ dhamme prasādassa kalām agghati ṣoḍaśiṃ ||
Uv24:22
māse māse sahasreṇa yo yajeta samāśatam |
na tad dharme prasādasya kalām arghati ṣoḍaśīm ||

384
māse māse sahasreṇa yo yajeya śataṃ samā |
na taṃ saṃghe prasādassa kalām agghati ṣoḍaśiṃ ||
Uv24:23
māse māse sahasreṇa yo yajeta samāśatam |
na tad saṃghe prasādasya kalām arghati ṣoḍaśīm ||

385
māse māse sahasreṇa yo yajeya śataṃ samā |
na taṃ sākhātadhaṃmānāṃ kalām agghati ṣoḍaśiṃ ||
Uv24:21-23
māse māse sahasreṇa yo yajeta samāśatam |
na tad buddhe prasādasya kalām arghati ṣoḍaśīm ||

386
māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ |
na taṃ buddhe prasādassa kalām agghati ṣoḍaśiṃ ||
Uv24:17
māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad buddhe prasādasya kalām arghati ṣoḍaśīm ||

387
māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ |
na taṃ dhamme prasādassa kalām agghati ṣoḍaśiṃ ||
Uv24:18
māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad dharme prasādasya kalām arghati ṣoḍaśīm ||

388
māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ |
na taṃ saṃghe prasādassa kalām agghati ṣoḍaśiṃ ||
Uv24:19
māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad saṃghe prasādasya kalām arghati ṣoḍaśīm ||

389 Dhp70
māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ |
na taṃ sākkhātadhaṃmāṇāṃ kalām agghati ṣoḍaśiṃ ||
Uv24:17-19
māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |
na tad buddhe prasādasya kalām arghati ṣoḍaśīm ||

390 Dhp110
yo ca vaśśaśataṃ jīve duśśīlo asamāhito |
ekāhaṃ jīvitaṃ śreyo śīlavantassa jhāyato ||
Uv24:3
yac ca varṣaśataṃ jīved duḥśīlo hy asamāhitaḥ |
ekāhaṃ jīvitaṃ śreyaḥ sadā śīlavataḥ śuceḥ ||

391 Dhp111
yo ca vaśśaśataṃ jīve duśśīlo asamāhito |
ekāhaṃ jīvitaṃ śreyo praṃñavantassa jhāyato ||
Uv24:4
yac ca varṣaśataṃ jīved duṣprajño asamāhitaḥ |
ekāhaṃ jīvitaṃ śreyaḥ prājñasya dhyāyinaḥ sadā ||

392 Dhp112
yo ca vaśśaśataṃ jīve kusīdo hīnavīriyo |
ekāhaṃ jīvitaṃ śreyo vīryyam ārabhato dṛḍaṃ ||
Uv24:5
yac ca varṣaśataṃ jīved kusīdo hīnavīryavān |
ekāhaṃ jīvitaṃ śreyo vīryam ārabhato dṛḍham ||

393 Dhp113
yo ca vaśśaśataṃ jīve apaśśaṃ udayavyayaṃ |
ekāhaṃ jīvitaṃ śreyo paśśato udayavyayaṃ ||
Uv24:6
yac ca varṣaśataṃ jīved apaśyann udayavyayam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy udayavyayam ||

394 Dhp115
yo ca vaśśaśataṃ jīve apaśśaṃ dhammaṃ uttamaṃ |
ekā 'haṃ jīvitaṃ śreyo paśśato dhammaṃ uttamaṃ ||

395 Dhp114
yo ca vaśśaśataṃ jīve apaśśaṃ amataṃ padaṃ |
ekā 'haṃ jīvitaṃ śreyo paśśato amataṃ padaṃ ||
Uv24:15
yac ca varṣaśataṃ jīved apaśyann amṛtaṃ padam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy amṛtaṃ padam ||

396
yo ca vaśśaśataṃ jīve saddhaṃme apratiṣṭhito |
ekā 'haṃ jīvitaṃ śreyo sadhaṃmaṃ iha vijānato ||

397
yo ca vaśśaśataṃ jīve aprāpya āsavakkhayaṃ |
ekā 'haṃ jīvitaṃ śreyo prāpyato āsavakkhayaṃ ||
Uv24:8
yac ca varṣaśataṃ jīved apaśyann āsravakṣayam |
ekāhaṃ jīvitaṃ śreyaḥ paśyato hy āsavakṣayam ||

sahasravarggaḥ

***** [Uraga] *****


398
yo nā 'jjhagamī bhavesu sāraṃ vicinaṃ puṣpaṃ iva udumbaresu |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv18:21
yo nādhyagamad bhaveṣu sāraṃ buddhvā puṣpam udumbaresya yadvat |
sa tu bhikṣur idasṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

399
yo uppatitaṃ vineti rāgaṃ visaṭaṃ sappaviṣam va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇjṃ ||

400
yo uppatitaṃ vineti doṣaṃ visaṭaṃ sappaviṣam va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇjṃ ||

401
yo uppatitaṃ vineti mohaṃ visaṭaṃ sappaviṣam va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇjṃ ||

402
yo uppatitaṃ vineti krodhaṃ visaṭaṃ sappaviṣam va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇjṃ ||

403
yo uppatitaṃ vineti mānaṃ visaṭaṃ sappaviṣam va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv32:65
yas tūtpatitaṃ nihanti mānaṃ visṛṭaṃ sarpaviṣaṃ yathauṣadhena |
so tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

404
yo rāgaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv18:21A=32:56
yo rāgam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

405
yo doṣaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv18:21B=32:57
yo dveṣam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

406
yo mohaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv18:24C=32:58
yo moham udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

407
yo krodhaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||

408
yo mānaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv18:21D=32:59
yo mānam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

409
yo rāgam udicchiyā aśeṣaṃ kuśa (krama)-saṃgāni va chetta (chetu) bandhanāni |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||

410
yo tahnam udicchiyā aśeṣaṃ saritāṃ śīgharayāṃ viśodhayittā |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv32:74
tṛṣṇāṃ ya udācchinatty aśeṣaṃ saritāṃ śīgharajavām aśoṣayajñaḥ |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

411
yo nā 'ccasarī na preccasārī sabbaṃ vītasarī imaṃ prapañcaṃ |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||

412
yo nā 'ccasarī na preccasārī sabbaṃ idaṃ vitadhaṃ ti moṣadhaṃmaṃ |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv32:55
yo nātyasaraṃ na cātyalīyaṃ jñātvā vitatham imaṃ hi sarvalokam |
sa tu bhikṣur idaṃ jahāti apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

413
yassa vanathā na saṃti keci vinibaṃdhāya bhavāya hetukappā |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv32:78
yasya hi vanasā na santi ke cin mūlaṃ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇaṃ ||

414
yassa vanathā na santi keci mūlā akkuśalā samūhatā 'ssa |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uv32:79
yasya jvarathā na santi ke cin mūlaṃ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇaṃ ||

samāptā dhammapadā amṛtapadāni gāthāśatāni pañca dve ca gāthe || yathā dṛṣṭaṃ tathā likhitam iti parihāroyam asmadīyaḥ || śubhaṃ astu sarvvasatvānānaṃ ||