Patna Dharmapada Based on the ed. by Margaret Cone: "Patna Dharmapada, Part I: Text", JPTS 13 (1989), pp. 101-217. Input by Tatsushi Tamai ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ सिद्धं नमः सर्व्वबुद्धधम्मार्य्यसंघेभ्यः 1 ध्प् 1 मनोपूर्व्वंगमा धम्मा मनोश्रेष्ठा मनोजवा । मनसा च प्रदुष्टेन bhëate वा करोति वा । ततो नं दुखम् अन्नेति चक्रम् वा वहतो पदं ॥ Uv31:23 मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः । मनसा हि प्रदुष्टेन bhëate वा करोति वा । ततस् तं दुःखम् अन्वेति चक्रं वा वहतो पदम् ॥ 2 Dhp2 म[नोपूर्व्वं]गमा धम्मा मनोश्रेष्ठा मनोजवा । मनसा च प्रसन्नेन bhëate वा करोति वा । ततो नं सुखम् अन्नेति च्छाया वा अनपायिनी ॥ Uv31:24 मनःपूर्वङ्गमा ध्र्मा मनःश्रेष्ठा मनोजवा । मनसा च प्रसन्नेन bhëate वा करोति वा । ततस् तं सुखम् अन्वेति च्छाया वा अनुगमिनी ॥ 3 Dhp15 इह शोचति प्रेच्च शोचति पापकम्[मो उभय]त्थ शोचति । सो शोचति सो विहंन्यति दृष्टा कम्मकिलेशम् आत्तनो ॥ Uv28:34 इह शोचति प्रेत्य शोचति पापकम्मा हि उभयत्र शोचति । स हि शोचति स प्रशोचति दृष्ट्वा कर्म हि क्लिष्टम् आत्मनः ॥ 4 Dhp16 इह नन्दति प्रेच्च नन्दति कतपुंञो उभयत्थ नन्दति । सो नन्दति [ ]दति दृष्टा कम्मविशुद्धिम् आत्तनो ॥ Uv28:35 इह नन्दति प्रेत्य नन्दति कृतपुण्यो ह्य् उभयत्र नन्दति । स हि नन्दति स प्रमोदते दृष्ट्वा कर्म विशुद्धम् आत्मनः ॥ 5 Dhp3 आक्रोशि मं अवधि मं अजिनि मं अहासि मे । ये तानि उपनह्यन्ति वेरं तेसं न शाम्यति ॥ Uv14:9 आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयेत् । अत्र ये ह्य् उपनह्यन्ति वैरं तेषां न शाम्यति ॥ 6 Dhp4 आक्रो[षि मं] अवधि मं अजिनि मं अहासि मे । ये तानि नोपनह्यन्ति वेरं तेसं उपशम्यति ॥ Uv14:10 आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयेत् । अत्र ये नोपनह्यन्ति वैरं तेषां प्रशाम्यति ॥ 7 Dhp7 शुभा 'नुपश्शिं विहरन्तं इन्द्रियेसु असंवृतं । [bhojana]mhi amÃttaæ¤Æ कुशीदं हीनवीरियं ॥ तं वे प्रसहते मारो वातो रुक्खं व दुब्बलं । Uv29:15 शुभानुदर्शिनं नित्यम् इद्रियैश् चाप्य् असंवृतं । भोजने चाप्य् अमात्रज्ञं हीनं जागरिकासु च । तं वै प्रसहते रागो वातो वृक्षम् इवाबलं । 8 Dhp8 अशुभानुपश्शिं विहरन्तं इन्द्रियेषु सुसंवृतं ॥ भोजनम्हि च मा[ ]द्धं आरद्धवीरियं । तं वे न प्रसहते मारो वातो शेलं व पर्व्वतं ॥ Uv29:16 अशुभानुदर्शिनं नित्यम् इन्द्रियैश् च सुसंवृतं । भोजने चापि मात्रज्ञं युक्तं जागरिकासु च । तं न प्रसहते रागो वातः शैलम् इव स्थिरं ॥ 9 Dhp328 सचे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं । अधिभूय सब्बाणि परिश्रव्[ ] चरेया तेनात्तमनो सतीमा ॥ Uv14:13 स चेल् लभेद् वै निपकं सहायं लोके चरं साधु हि नित्यम् एव । अधिभूय सर्वाणि परिस्रवाणि चरेत तेनाप्तमना स्मृतात्मा ॥ 10 Dhp329 न चे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं । राजा व rëÂaæ विजितं प्रहाय एको च्चरे मातंगारन्ने व नागो ॥ Uv14:14 न चेल् लभेत् वै निपकं सहायं लोके च रं साधु हि नित्यम् एव । राजेव rëÂraæ विपुलं प्रहाय एकश् चरेन् न च पापानि कुर्यात् ॥ 11 Dhp330 एकस्स चरितं श्रेयो नास्ति बाले बितीयता । एको च्चरे न च पापानि कयिरा अप्पुस्सुको मातंगारन्ने व नागो ॥ Uv14:16 एकस्य चरितं श्रेयो न तु बालः सहायता । एकश् चरेन् न च पापानि कुर्याद् अल्पोत्सुको ऽरण्यगतै व नागः ॥ 12 छन्ददोषभया मोहा यो धम्मं अतिवत्तति । नीहीरते तस्स यशो कालपक्खे व चन्द्रमा ॥ 13 छन्ददोषभया मोहा यो धम्मं नातिवत्तति । आपूरते तस्स यशो शुक्लपक्खे व चन्दरमा ॥ 14 Dhp21 अप्रमादो अमतपदं प्रमादो मच्चुनो पदं । अप्रमत्ता न म्रीयन्ति ये प्रमत्ता यथा मता ॥ Uv4:1 अप्रमादो ह्य् अमृतपदं प्रमादो मत्युनः पदम् । अप्रमत्ता न म्रियन्ते ये प्रमत्ताः सदा मृताः ॥ 15 Dhp22 एतं विशेषतं न्यात्ता अप्रमादम्हि पण्डिता । अप्रमादे प्रमोदन्ति अयिराणां गोचरे रता ॥ Uv4:2 एतं विशेषतां ज्ञात्वा ह्य् अप्रमादस्य पण्डितः । अप्रमादं प्रमुद्येत नित्यम् आर्यः स्वगोचरम् ॥ 16 Dhp23 ते झायिनो साततिका निच्चं दृढपराक्रमा । फुसन्ति धीरा निब्बाणं योगच्छेमं अनुत्तरं ॥ Uv4:3 अप्रमत्ताः साततिका निच्चं दृढपराक्रमाः । स्पृशन्ति धीरा निर्वाणं योगक्षेमम् अनुत्तरम् ॥ 17 Dhp26 प्रमादं अनुयुञ्जन्ति बाला दुम्मेधिनो जना । अप्रमादन् तु मेधावी धनं श्रेष्ठं व रक्खति ॥ Uv4:10 प्रमादम् अनुवर्तन्ते बाला दुर्मेधसो जनाः । अप्रमादं तु मेधावी धनं श्रेष्ठीव रक्षति ॥ 18 Dhp29 अप्रमत्तो प्रमत्तेसु सुत्तेसु बहुजागरो । abalë«am व शीघ्राश्शो हेत्ता याति सुमेधसो ॥ Uv19:4 अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः । अबलाश्व इव भद्राश्वं हित्वा याति सुमेधसम् ॥ 19 Dhp28 प्रमादम् अप्रमादेन यदा नुदति पण्डितो । प्रंञाप्रासादम् आरुह्य अशोको शोकिनिं प्रजां । पर्व्वतट्ठो व भोम 'ट्ठे धीरो बाले अवेच्छति ॥ Uv4:4 प्रमादम् अप्रमादेन यदा नुदति पण्डितः । प्रज्ञाप्रासादम् आरुह्य त्व् अशोकः शोकिनीं प्रजाम् । पर्वतस्थैव भूमिस्थां धीरो बालान् अवेक्षते ॥ 20 Dhp172 पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति । सो इमं लोकं प्रभासेति अभ्रमुत्तो व चन्द्रमा ॥ Uv16:5 यस् तु पूर्वं प्रमाद्येह पश्चाद् वै न प्रमाद्यते । स इमं भासते लोकम् अभ्रमुक्तैव चन्द्रमाः ॥ 21 पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति । सो इमां विसत्तिकां लोके सतो समतिवत्तति ॥ Uv16:6 यस् तु पूर्वं प्रमाद्येह पश्चाद् वै न प्रमाद्यते । स इमां विषक्तिकां लोके स्मृतः समतिवर्तते ॥ 22 Dhp32 अप्रमादगरु भिक्खू प्रमादे भयदंशिनो । अभव्वो परिहाणाय निब्बाणस्सेव सन्तिके ॥ Uv4:32 अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः । अभव्यः परिहाणाय निर्वाणस्यैव सो ऽन्तिके ॥ 23 Dhp31 अप्रमादगरु भिक्खू प्रमादे भयदंशिनो संयोजनम् अणुत्थूलं दहम् अग्गीव गच्छति । Uv4:29 अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः । संयोजनम् अणुस्थूलं दहन्न् अग्निर् इव गच्छति । 24 Dhp327 अप्रमादरता होथ सं चित्तम् अनुरक्खथ ॥ दुग्गा उद्धरथात्तानं पके सन्नो व कुञ्जरो । Uv4:36/4:27 अप्रमादरता भवत स्वचित्तम् अनुरक्षत ॥ दुर्गाद् उद्धरते त्मानं पङ्कसन् नैव कुञ्जरः । 25 प्रमादे प्रमुदिनो निपका शीलसंवृता ॥ ते वे काले प्राच्छन्ति यत्थ प्रात्तो न शोचति । 26 प्रमादे प्रमोदेथ न कामरतिसन्धवे ॥ एवं विहरन् आतापी शान्तचित्तो ऽनुद्धतो । चेतोशमथम् अनुयुत्तो दुक्खस्सन्तकरो सिया ॥ 27 Dhp24 उट्ठेया न प्रमज्जेया धम्मं सुचरितं चरे । धम्मचारी [ ] शेति अश्शिं लोके परम्हि च ॥ Uv4:35 उत्तिष्ठेन् न प्रमाद्येत धर्मं सुचरितं चरेत् । धर्मचारी सुखं शेते ह्य् अस्मिं लोके परत्र च ॥ 28 Dhp24 उट्ठाणवतो सतीमतो शुचिकम्मस्स निशाम्मकाणो । संय्यतस्स च धम्मजीविनो अप्रमत्तस्स यशो ऽस्स वद्धति ॥ Uv4:6 उत्थानवतः स्मृतात्मनः शुभचित्तस्य निशाम्यचारिणः । संयतस्य हि धर्मजीविनो ह्य् अप्रमत्तस्य यशो ऽभिवर्धते ॥ 29 Dhp25 उट्ठाणेना 'प्रमादेन संय्यमेन दमेन च । दीपं कयिराथ मेधावी यम् ओघो नाधिपूरति ॥ Uv4:5 उत्थानेनाप्रमादेन संयमेन दमेन च । द्वीपं करोति मेधावी तम् ओघो नाभिमर्दति ॥ 30 Dhp280 उट्ठाणकालम्हि अनुट्ठिहानो युवा बली आलसिको उपको । संसन्नसंकप्पमनो कुसीदो प्रंञाय माग्गं अलसो न येति ॥ Uv31:32 उत्थानकालेषु निहीनवीर्यो वाचा बली त्व् आलसिको निराशः । सदैव संकल्पहतः कुसीदो ज्ञानस्य मार्गं सततं न वेत्ति ॥ 31 Dhp167 हीनं धम्मं न सेवेया प्रमादेन न सम्वसे । मिच्छदृष्टिं न सेवेया न सिया लोकवद्धनो ॥ Uv4:8 हीनां धर्मं न सेवेत प्रमादेन न संवसेत् । मित्यादृष्टिं न रोचेत न भवेल् लोकवर्धनः ॥ 32 Dhp259 न तावता धम्मधरो यावता बहु bhëati । यो तु अप्पम् पि सोत्तान धम्मं कायेन फस्सये । स वे धम्मधरो होति यो धम्मे न प्रमज्जति ॥ Uv4:21 न तावता धर्मधरो यावता बहु bhëate । यस् त्व् इहाल्पम् अपि श्रुत्वा धर्मं कायेन वै स्पृशेत् । स वै धर्मधरो भवति यो धर्मे न प्रमाद्यते ॥ 33 Dhp371 धम्मं विचिनाथ अप्रमत्ता मा वो कामगुणा भ्रमेंसु चित्तं । मा लोहगुडे गिलं प्रमत्तो क्रण्डे दुक्खम् इदन् ति दह्यमानो ॥ Uv31:31 आतापि विहर त्वम् अप्रमत्तो मा ते कामगुणो मथेत चित्तम् । मा लोहगुडां गिलेः प्रमत्तः क्रन्दं वै नरकेषु पच्यमानः ॥ अप्रमादवग्गः ***** ब्राह्मण ***** 34 Dhp383 छिन्न सूत्रं पराक्राम्म भवं प्रणुद ब्राह्मण । संखाराणां खयं ञात्ता अकथसो सि ब्राह्मण ॥ Uv33:60 छिन्धि स्रोतः पराक्रम्य कामां प्रणुद ब्राह्मण । संकाराणां क्षयं ज्ञात्वा ह्य् अकृतज्ञो भविष्यसि ॥ 35 यम्हि धम्मं विजानेया वृद्धम्हि दहरम्हि । सक्कच्च नं नमस्सेया अग्गिहोत्रं व ब्राह्मणो ॥ Uv33:64 यस्य धर्मं विजानीयाद् वृद्धस्य दहरस्य वा । sat­atyanaæ नमस्येत ह्य् अग्निहोत्रम् इव द्विजः ॥ 36 Dhp392 यम्हि धम्मं विजानेया सम्मसंबुद्धदेशितं । तम् एव अपचायेया अग्गिहोत्रं व ब्राह्मणो ॥ Uv33:66 यस्य धर्मं विजानीयात् सम्यक्संबुद्धदेशितम् । सत्कृत्यैनं नमस्येत ह्य् अग्निहोत्रम् इव द्विजः ॥ 37 न जटाहि न गोत्रेण न जाच्चा होति ब्राह्मणो । यो तु बाहति पापानि अणुत्थूलानि सब्बशो ॥ बाहना एव पापानां ब्राह्मणो ति प्रवुच्चति । Uv33:8 न जटाभिर् न गोत्रेण न जात्या ब्राह्मणः स्मृतः । यस् तु वाहयते पापान्य् अणुस्थूलानि सर्वशः । वाहितत्वात् तु पापानां ब्राह्मणो वै निरुच्यते ॥ 38 Dhp401 वारी पुक्खरपत्ते वा आराग्रे-r-इव सासवो ॥ यो न लिप्पति कामेसु तम् अहं ब्रूमि ब्राह्मणं । Uv33:30 वारी पुष्करपत्रेणेव् आराग्रेणेव सर्षपः । न लिप्यते यो हि कामैर् ब्रवीमि ब्राह्मणं हि तम् ॥ 39 Dhp387 उदयं तपति आदिच्चो रात्रिम् आभाति चन्द्रमा ॥ सन्नद्धो खत्तियो तपति झायिं तपति ब्राह्मणो ॥ अथ सब्बे अहोरात्ते बुद्धो तपति तेजसा ॥ Uv33:74 दिवा तपति हादित्यो रात्राव् आभाति चन्द्रमाः । संनद्धः क्षत्रियस् तपति ध्यायी तपति ब्राह्मणः । अथ नित्यम् अहोरात्रं बुद्धस् तपति तेजसा ॥ 40 Dhp385 यस्स पारम् अपारम् वा पारापारं न विज्जति । वीतज्जरं विसंयुत्तं तम् अहं ब्रूमि ब्राह्मणं ॥ 41 Dhp384 यदा दयेसु धम्मेसु पारगू होति ब्राह्मणो । अथस्स सब्बे संयोगा अत्थं गच्छन्ति जानतो ॥ Uv33:72 यदा हि स्वेषु धर्मेषु ब्राह्मणः पारगो भवेत् । अथास्य सर्वसंयोगा अस्तं गच्छन्ति पश्यतः ॥ 42 स खु सो खिणसंयोगो खीणमानपुनब्भवो । संघावसेवी धम्मट्ठो संघं न उपेति वेदगू ॥ Uv6:10 स तु विक्षीण संयोगः क्षीणमानो निरौपधिः । कायस्य भेदात् सप्रज्ञः संख्यान् नोपैति निर्वृतः ॥ 43 Dhp408 अकक्कशिं विन्नपणिं गिरां सच्चम् उदीरये । ताय नाभिषपे कंचि तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:17 यो ऽकर्कशां विज्ञपनीं गिरं नित्यं prabhëate । यया नाभिषजेत् कश् चिद् ब्रवीमि ब्राह्मणं हि तम् ॥ 44 Dhp404 असंसट्ठं गृहट्ठेहि अनगारेहि चूभयं । अनोकसारिं अप्पिच्छं तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:20 असंसृष्टं गृहस्थेभिर् अनगारैस् तथोभयं । अनोकसारिणं तुष्टं ब्रवीमि ब्राह्मणं हि तं ॥ 45 Dhp391 यस्स कायेन वाचाय मनसा नास्ति दुक्कतं । संवृतं त्रिसु ट्ठाएसु तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:16 यस्य कायेन वाचा च मनसा च न दुष्कृतम् । सुसंवृतं तृभिः स्थानैर् ब्रवीमि ब्राह्मणं हि तम् ॥ 46 Dhp389 मा ब्राह्मणस्स प्रहरे नास्स मुच्चेय ब्राह्मणो । धि ब्राह्मणस्स हन्तारं य स्स वा सु न मुच्चति ॥ Uv33:63 न ब्राह्मणस्य प्रहरेन् न च मुञ्चेत ब्राह्मणः । धिग् ब्राह्मणस्य हन्तारं धिक् तं यष् च प्रमुञ्चति ॥ 47 Dhp294,295 मातरं पठनं हन्ता राजानं दो च खत्तिये । rëÂaæ सानुचरं हन्ता अनिघो चरति ब्राह्मणो ॥ Uv33:61,62 मातरं पितरं हत्वा राजानं द्वौ च श्रोत्रियौ । rëÂraæ सानुचरं हत्वा अनिघो याति ब्राह्मणः ॥ 48 Dhp403 गम्भीरप्रंञं मेधाविं माग्गा 'माग्गस्स कोविदं । उत्तमात्थम् अनुप्रात्तं तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:33 गम्भीरबुद्धिं medhìhyaæ मार्गामार्गेषु कोविदम् । उत्तमार्थम् अनुप्राप्तं ब्रवीमि ब्राह्मणं हि तम् ॥ 49 Dhp386 झायिं विरजम् आसीनं कतकिच्चं अनासवं । उत्तमात्थम् अनुप्रात्तं तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:32 ध्यायिनं वीतरजसं कृतकृत्यं अनासवम् । क्षीणास्रवं विसंयुक्तं ब्रवीमि ब्राह्मणं हि तम् ॥ ब्राह्मणवर्ग्गः ***** भिक्षु ***** 50 सब्बत्थ संवरो साधु साधु सब्बत्थ संवरो । सब्बत्थ संवृतो भिक्खू सब्बदुक्खा प्रमुच्चति ॥ 51 Dhp361 कायेन सम्वरो साधु साधु वाचाय संवरो । मनसा पि संवरो साधु साधु सब्बत्थ संवरो । सब्बत्थ संवृतो भिक्षू सब्बदुक्खा प्रमुच्चति ॥ Uv7:11 कायेन संवरः साधु साधु वाचा च संवरः । मनसा संवरः साधु साधु सर्वत्र संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ 52 Dhp362 हस्तसंय्यतो पादसंय्यतो वाचासंय्यतो संवृतेन्द्रियो ॥ अज्झत्तरतो समाहितो एको संतुषितो तम् आहु भिक्खुं । Uv32:7 हस्तसंयतः पादसंयतो वाचासंयतः सर्वसंयतः । आध्यात्मरतः समाहितो ह्य् एकः संतुषितो हि यः स भिक्षुः ॥ 53 Dhp378 शान्तकायो शान्तचित्तो शान्तवा सुसमाहितो ॥ वान्तलोकामिषो भिक्खू उपशान्तो ति वुच्चति । Uv32:24 शान्तकायः (शान्तचित्तः) शान्तवाक् सुसमाहितः । वान्तलोकामिषो भिक्षुर् उपशान्तो निरुच्यते ॥ 54 Dhp363 यो मुखे संय्यतो भिक्खू mantÃbhëŠanuddhato || अत्थं धम्मञ् च देशेति मधुरं तस्स bhëitaæ । Uv8:10 मुखेन संयतो भिक्षुर् mandÃbhëŠhy अनुद्धतः । अर्थं धर्मं च देशयति मधुरं तस्य bhëitam ॥ 55 Dhp365 सं लाभं नातिमंञेया ना 'ंञेसं प्रिहयं चरे ॥ अंञेसं प्रिहयं भिक्खू समाधिन् नाधिगच्छति । Uv13:8 स्वलाभं नावमन्येत नान्येषां स्पृहको भवेत् । अन्येषां स्पृहको भिक्षुः समाधिं नाधिगच्छति ॥ 56 Dhp366 अप्पलाभो पि चे भिक्खू सं लाभं नातिमंञति ॥ तं वे देवा प्रशंसन्ति शुद्धाजीविं अतन्द्रितं ॥ Uv13:12 अल्पज्ञातो ऽपि चेद् भवति शीलेषु सुसमाहितः । विद्वांसस् तं प्रशंसन्ति शुद्धाजीविम् अतन्द्रितम् ॥ 57 Dhp369 सिञ्च भिक्खु इमं नावां सित्ता ते लघु हेहिति । हेत्ता रागञ् च दोषं च ततो निब्बाणम् एहिसि ॥ Uv26:12 सिञ्च भिक्षोर् इमां नावं सिक्ता लघ्वी भविष्यति । हित्वा रागं च दोषं च ततो निर्वाणम् एष्यसि ॥ 58 उदाग्ग्रचित्तो सुमनो अधिभूय प्रिया 'प्रियं ॥ ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे । Uv32:23 उदग्रचित्तः सुमना ह्य् अधिभूय प्रियाप्रियम् ॥ प्रामोद्यबहुलो भिक्षुर् दुःखक्षयम् अवाप्नुयात् । 59 Dhp368 मेत्ताविहारी भिक्खू प्रसन्नो बुद्धशासने ॥ पटिविज्झि पदं शान्तं संखारोपशमं सुखं । दृष्टे व धम्मे निब्बाणं योगच्छेमं अनुत्तरं ॥ Uv32:21 मैत्राविहारी यो भिक्षुः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ (दृष्टे व धम्मे निब्बाणं योगच्छेमं अनुत्तरं ॥) 60 Dhp373 शुंञ 'गारं प्रविष्टस्स शान्तचित्तस्स भिक्खुणो । अमानुषा रती होति सम्मं धम्मं विपश्शतो ॥ Uv32:9 शुन्यागारं प्रविष्टस्य प्रहितात्मस्य भिक्षुणः । अमानुषा रतिर् भवति सम्यग् धर्मां विपश्यतः ॥ 61 Dhp374 यथा यथा सम्मस्सति खन्धानाम् उदयव्ययं । लभते चित्तस्स प्रामोज्जं अमता हेतं विजानतो ॥ Uv32:10 यथो यथः संअपृशति स्कन्धानाम् उदयव्ययम् । प्रामोद्यं लभते तत्र प्रीया सुखम् अनल्पकम् । ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥ 62 Dhp372 नास्ति झानम् अप्रंञस्स प्रंञा नास्ति अझायतो । यम्हि झानं च प्रंञा च स वे निब्बाणसन्तिके ॥ Uv32:25 नास्त्य् अप्रज्ञस्य वै ध्यानम् प्रज्ञा नाध्यायतो ऽस्ति च । यस्य ध्यानं तथा प्रज्ञा स वै निर्वाणसान्तिके ॥ 63 Dhp375 तत्थायम् आदी भवति इह प्रंञस्स भिक्खुणो । इन्द्रियगोत्ती सान्तोष्टी प्रातिमोक्खे च संवरो ॥ Uv32:26cd,27ab तस्यायम् आदिर् भवति तथा प्रज्ञस्य भिक्षुणः । संतुष्टिर् इन्द्रियैर् गुप्तिः प्रातिमोक्षे च संवरः ॥ 64 Dhp375ef,376 मित्ते भजेथ कल्लाणे शुद्धाजीवी अतन्द्रितो । पटिसन्धरवट्टि स्स आचरकुशलो सिया । ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे ॥ Uv32:6 मात्रं भजेत प्रतिरूपं शुद्धाजीवो भवेत् सदा । प्रतिसंस्तारवृत्तिः स्याद् आचारकुशलो भवेत् । ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥ 65 Dhp331 अत्थेसु जातेसु सुखा सखाया पुंञं सुखं जीवितसंखयम्हि । तोष्टी सुखा या इतरी[ ] सब्बस्स पापस्स सुखं प्रहाणं ॥ Uv30:34 अर्थेषु जातेषु सुखं सहायाः पुण्यं सुखं जीवितसंक्षयेषु । तुष्टिः सुखा या त्व् इतरेतरेण सर्वस्य दुःखस्य सुखो निरोधः ॥ 66 Dhp332 सुखा मात्रेता लोके ततो पेत्तेता सुखा । शामन्नता सुखा लोके ततो ब्राह्मन्नता सुखा ॥ Uv30:21 सुखं मातृव्यता लोके सुखं चैव पित्तृव्यता । सुखं श्रामण्यता लोके तथा ब्राह्मण्यता सुखम् ॥ 67 Dhp333 सुखं यावज् जरा शीलं सुखा श्रद्धा प्रतिष्ठिता । सुखा अत्थरसा वाचा अस्सिं मानक्खयो सुखो ॥ Uv30:20 सुखं यावज् जरा शीलं सुखं श्रद्धा प्रतिष्ठिता । सुखं चार्थरता वाचा पापस्याकरणं सुखं ॥ 68 Dhp194 सुखो बुद्धान उप्पादो सुखा धम्मस्स देशना । सुखा संघस्स सामग्ग्री समग्ग्राणां तपो सुखो ॥ Uv30:22 सुखं बुद्धस्य चोत्पादः सुखं धर्मस्य देशना । सुखं संघस्य सामग्री समग्राणां तपः सुखं ॥ 69 Dhp206 सुखं दंशनम् अयिराणां संवासो पि सतां सुखो । अद्दंशनेन बालानां निच्चम् एव सुखी सिया ॥ Uv30:25 सुखं दर्शनम् आर्याणां संवासो ऽपि सदा सुखं । अदर्शनेन बालानां नित्यम् एव सुखी भवेत् ॥ 70 Dhp207 बालासङ्गतचारी हि द्रीघम् अद्धान शोचति । दुक्खो बालेहि संवासो अमित्तेहि-r-इव सब्बदा । धीरा तु सुखसंवासा ञातीनं वा समागमो ॥ Uv30:26 बालासंसर्गचारी हि दीर्घाध्वानं प्रशोचति । दुःखो बालैर् हि संवासो ह्य् अमित्रैर् इव सर्वशाः । धीरैस् तु सुखसंवासो ज्ञातीनाम् इवा संगमः ॥ 71 Dhp208 तस्सा हि धीरं च बहुश्शुतञ् च धोरेयशीलव्रतमन्तम् अयिरं । तं तारिसं सप्पुरुषं सुमेधं सेवेथ नक्खत्तपथे व चन्द्रमा ॥ Uv25:25 धीरं प्राज्ञं निषेवेत शीलवन्तं बहुश्रुतम् । धौरेयं जवसंपन्नं चन्द्रं तारागणा इव ॥ 72 Dhp212 प्रियातो जायते दुक्खं प्रिया शोका प्रिया भयं । प्रियातो विप्रमुत्तस्स नास्ति शोका कतो भयं ॥ Uv5:1 प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम् । प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् ॥ 73 Dhp210 मा प्रियेहि समागंम अप्रियेहि कदाचनं । प्रियस्स अद्दंशनं दुक्खं अप्रियस्स च दंशनं ॥ Uv5:5 मा प्रियैः संगमो जातु मा च स्याद् अप्रियैः सदा । प्रियाणाम् अदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥ 74 Dhp211 तस्सा प्रियं न कयिराथ प्रियावादो हि पापको । ग्ग्रंथा तेसं न विज्जन्ति येसं नास्ति प्रियाप्रियं ॥ Uv5:8 तस्मात् प्रियं न कर्वीत प्रियभावो हि पापकः । ग्रन्थास् तेषां न विद्यन्ते येषां नास्ति प्रियाप्रियम् ॥ 75 Dhp213 छुधा परम रोगाणं संखारपरमं दुखं । एतं ञात्ता यथाभूतं निब्बाणपरमं सुखं ॥ Uv26:7 क्षुधा परम रोगाणां संस्कारा दुःखम् एव तु । एतज् ज्ञात्वा यथाभूतं निर्वाणपरमो भवेत् ॥ 76 Dhp204 आरोग्गपरमा लाभा सांतोष्टीपरमं धनं । विश्शासपरमा ञाती निब्बाणपरमं सुखं ॥ Uv26:6 आरोग्यपरमा लाभा सांतुष्टिपरमं धनम् । विश्वासपरमं मित्रं निर्वाणपरमं सुखम् ॥ 77 Dhp290 मात्तासुखपरिच्चागा पश्शे चे विपुलं सुखं । चजे मात्तासुखं धीरो संपश्शं विपुलं सुखम् ॥ Uv30:30 मात्रासुखपरित्यागाद् यः पश्येद् विपुलं सुखम् । त्यजेन् मात्रासुखं धीरः संपश्यं विपुलं सुखम् ॥ 78 मनुजस्स सदा सतीमतो मात्तं जानिय लद्धिभोजने । तनुका 'स्स भवन्ति वेदना शनिकं जीरति आयु पालयं ॥ Uv29:14 मनुजस्य सदा स्मृतीमतो लब्ध्वा भोजनमात्रजानतः । तनुकास्य भवन्ति वेदनाः शनकैर् जीर्यति आयुः पालयम् ॥ 79 Dhp193 दुल्लभो पुरुषाजंञो न सो सब्बत्थ जायति । यत्थ सो जायते वीरो तं कुलं सुखम् एधति ॥ Uv30:27 दुर्लभः पुरुषो जात्यो नासौ सर्वत्र जायति । यत्रासौ जायते वीरस् तत् कुलं सुखम् एधते ॥ 80 Dhp83 सब्बत्थ वे सप्पुरुषा भवन्ति न कामकामा लपयन्ति सन्तो । सुखेन पुट्ठा उत्तवा दुखेन नोच्चावचं सप्पुरुषा करोन्ति ॥ Uv30:52 सापत्रपाः सत्पुरुषा भवन्ति न कामहेतोर् लपयन्ति सन्तः । स्पृष्टा हि दुखेन तथा सुखेन नोच्चावचाः सत्पुरुषा भवन्ति ॥ 81 Dhp201 जयं वेरं प्रसवति दुखं शेति पराजितो । उपशान्तो सुखं शेति हेत्ता जयपराजयं ॥ Uv30:1 जयाद् वैरं प्रसवते दुःखं शेते पराजितः । उपशान्तः सुखं शेते हित्वा जयपराजयौ ॥ 82 Dhp333cd सुखा नज्जो सूपतित्था सुखो धम्मजितो जनो । सुखो श्रद्धपटीलाभो पापस्स अकरणं सुखं ॥ Uv30:24a-c,30:20d सुखा नदी सूपतीर्था सुखं धर्मजिनो जिनः । प्रज्ञालाभः सुखो नित्यम् पापस्याकरणं सुखम् ॥ 83 सुखं द्रष्टुं शीलवन्तो सुखं द्रष्टुं बहुश्शुता । अरहन्तो पि सुखं द्रष्टुं विप्रमुत्ता निरोपधी ॥ Uv30:23 शीलवन्तः सुखं दृष्टुं सुखं दृष्टुं बहुश्रुताः । अरहन्तश् च सुखं दृष्टुं विप्रमुक्तपुनर्भवाः ॥ 84 ये केचि शोका परिदेवितं वा दुक्खं व लोकम्हि अनेकरूपं । प्रियं पटिच्च प्रभवति एते प्रिये असन्ते न भवन्ति एते ॥ Uv5:3 शोका हि वै परिदेवितं च दुःखं च लोकस्य हि नैकरूपम् । प्रियं प्रतीत्येह तद् अस्ति सर्वं प्रिये ऽसति स्यान् न कथं चिद् एतत् ॥ 85 तस्सा हि ते सुखिनो वीतशोका येसं प्रियं नास्ति लिके । तस्सा अशोकं विरजं प्रात्थयाना प्रियं न कयिराथ कहिंचि लोके ॥ Uv5:4 तस्माद् धि ते सुखिता वीतशोका येषां प्रियं नास्ति कथं चिद् एव । तस्माद् अशोकं पदम् एषमाणः प्रियं न कुर्वीत हि जीवलोके ॥ 86 Dhp90 गतद्धुनो विशोकस्स विप्रमुत्तस्स सब्बहिं । सब्बग्ग्रन्तप्रहीणस्स परिदाहा न विज्जति ॥ Uv29:35 गताध्वनो विशोकस्य विप्रमुक्तस्य तायिनः । सर्वग्रन्थप्रहीणस्य परिदाघो न विद्यते ॥ 87 Dhp90 येसां सन्निचयो नास्ति ये परिञातभोजना । आकाशे व शकुन्तानां पदं तेसां दुरन्नयं ॥ Uv29:25abef येषां संनिचयो नास्ति ये परिज्ञातभोजनाः । आकाशैव शकुन्तानां पदं तेषां दुरन्वयम् ॥ 88 Dhp96 शान्तो तस्स मनो होति शान्ता वाचा च कंमु च । संमदंञाविमुत्तस्स उपशान्तस्स तायिनो ॥ Uv31:45 शान्तम् अस्य मनो भवति शान्ता वाक् कायकर्म च । सम्यगाज्ञाविमुक्तस्य ह्य् उपशान्तस्य भिक्षुणः ॥ 89 Dhp94 यस्सेन्द्रियाणि समतं गतानि अश्शा यथा सारथिना सुदान्ता । प्रहीणमानस्स अनासवस्स देवा पि तस्स प्रिहयन्ति तायिनो ॥ Uv19:3 यस्येन्द्रियाणि समतां गतानि अश्वो यथा सारथिना सुदान्तः । प्रहीणदोषाय निरास्रवाय देवापि तस्मै स्पृहयन्ति नित्यम् ॥ 90 Dhp321 दान्तं नयन्ति समितिं दान्तं राजाभिरूहति । दान्तो श्रेष्ठो मनुष्येसु यो ऽतिवादे तितिक्खति ॥ Uv19:6 दान्तो वै समितिं याति दान्तं राजाधिरोहति । दान्तः श्रेष्ठो मनुष्याणां यो ऽतिवाक्यं तितीक्षति ॥ 91 Dhp322 वरम् अस्सतरा दान्ता आजानेया व सेन्धवा । कुञ्जरा व महानागा आत्ता दान्तो ततो वरं ॥ Uv19:7 यो ह्य् अश्वं दमयेज् जान्यम् आजानेयं च सैन्धवम् । कुञ्जरं वा महानागम् आत्मा दान्तस् ततो वरम् ॥ 92 Dhp323 न हि तेहि जानजातेहि तां भूमिम् अभिसंभवे । यथा 'त्तना सुदान्तेन दान्तो दान्तेन गच्छति ॥ Uv19:8 न हि तेन स यानेन तां भूमिम् अभिसंभवेत् । याम् आत्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥ 93 Dhp81 शेलो यथा एकघनो वातेन न समीरति । एवं निन्दाप्रशंसासु न समीरन्ति पण्डिता ॥ Uv29:49 शैलो यथाप्य् एकघनो वायुना न प्रकम्प्यते । एवं निन्दाप्रशंसाभिर् न कम्प्यन्ते पण्डिताः ॥ 94 Dhp9 अनिक्कषायो këÃyaæ यो वस्तं परिधेहिति । अपेतो दमसच्चेन न सो këÃyam अरिहति ॥ Uv29:7 अनिष्कषायः këÃyaæ यो वस्तं परिधास्यति । अपेतदमसौरत्यो नासौ këÃyam अर्हति ॥ 95 Dhp10 यो तु वान्तकषायस्स शीलेहि सुसमाहितो । उपेतो दमसच्चेन स वे këÃyam अरिहति ॥ Uv29:8 यस् तु वान्तकषायः स्याच् छीलेषु सुसमाहितः । उपेतदमसौरत्यः स वै këÃyam अर्हति ॥ शोकवर्ग्गः ***** कल्याणी ***** 96 Dhp116 अभित्तरेथ कल्लाणे पापा चित्तं निवारये । धंधं हि करतो पुंञं पापम्हि रमते मनो ॥ Uv28:23 अभित्वरेत कल्याणे पापाच् चित्तं निवारयेत् । धन्धं हि कुर्वतः पुण्यं पापेषु रमते मनः ॥ 97 Dhp117 कयिर चे पुरुषो पापं न नं कयिरा पुनप्पुनो । न तम्हि छन्द[æ] कयिराथ दुक्खो पापस्स स[æ]चयो ॥ Uv28:21 कर्याच् चेत् पुरुषः पापं नैनं कुर्यात् पुनः पुनः । न तत्र च्छन्दं कुर्वीत दुःखं पापस्य संचयः ॥ 98 Dhp118 कयिर चे पुरुषो पु[æ]ञ[æ] कय्[i]र चेन[æ] पुनप्पुनो । तम्ह्[i] एव छन्द[æ] कयिराथ सुखो पुंञस्स संचयो ॥ Uv28:22 कुर्यात् तु पुरुषः पुण्यं कुर्याच् चैनं पुनः पुनः । तत्र च्छन्दं च कुर्वीत सुखं पुण्यस्य संचयः ॥ 99 शुद्धस्सेव सदा फग्गू शुद्दस्सो ऽपोषधो सदा । शुद्धस्स शुचिकम्मस्स सदा संपज्जते व्रतं ॥ Uv16:15 शुद्धस्य हि सदा फल्गुः शुद्दस्य पोषथः सदा । शुद्धस्य शुचिकर्मणः सदा संपद्यते व्रतम् ॥ 100 Dhp314ab अकतं दुक्कतं श्रेयो पच्छा तपति दुक्कतं । दुक्कतं मे कतं ति शोचति भूयो शोचति दोग्गतिं गतो ॥ Uv29:41 अकृतं कुकृताच् छ्रेयः पश्चात् तपति दुष्कृतं । शोचते दुष्कृतं कृत्वा शोचते दुर्गतिं गतः ॥ 101 Dhp314cd कतञ् च सुकतं साधु यं कत्ता नानुतप्पति । सुकतं मे कतं ति नन्दति भूयो नन्दति सोग्गतिङ् गतो ॥ Uv29:42 कृतं तु सुकृतं श्रेयो यत् कृत्वा नानुतप्यते । नन्दते सुकृतं कृत्वा नन्दते सोगतिं गतः ॥ 102 Dhp119 पापो पि पश्शते भद्रं याव पापं न पच्चति । यदा तु पच्चते पापं अथ पापो पापानि पश्शति ॥ Uv28:19 पापो ऽपि पश्यते भद्रं यावत् पापं न पच्यते । यदा तु पच्यते पापम् अथ पापानि पश्यति ॥ 103 Dhp120 भद्रो पि पश्शते पापं याव भद्रं न पच्चति । यदा तु पच्चते भद्रं अथ भद्रो भद्राणि पश्शति ॥ Uv28:20 भद्रो ऽपि पश्यते पापं यावद् भद्रं न पच्यते । यदा तु पच्यते भद्रम् अथ भद्राणि पश्यति ॥ 104 पापं पि करतो भद्रं याव पापं न पच्चति । अथ पयिरागते काले पापो पापानि पश्शति ॥ 105 भद्रं पि करतो पापं याव भद्रं न पच्चति । अथ पयिरागते काले भद्रो भद्राणि पश्शति ॥ 106 Dhp124 पाणिम्हि चे व्रणो ना 'स्स धारेया पाणिना विषं । नाव्रणे विषम् अन्नेति नास्ति पापम् अकुर्व्वतो ॥ Uv28:15 पाणौ चास्य व्रणो न स्याद् धारयेत् पाणिना विषम् । नाव्रणे क्रामति विषम् नास्ति पापम् अकुर्वतः ॥ 107 Dhp71 न हि पापकं कतं कम्मं सज्जं छीरम् व मुच्छति । दहन्तं बालम् अन्नेति भस्सछन्नो व पापको ॥ Uv9:17 न हि पापकृतं कर्म सद्यः क्षीरम् इव मूर्छति । दहन्तद् बालम् अन्वेति भस्माछन्न इवानलः ॥ 108 न हि पापकं कतं कम्मं सज्जं शस्तम् व कन्तति । मरणो ऽपेतो हि जानाति या गती पापकंमुनो ॥ Uv9:18 न हि पापकृतं कर्म सद्यं शस्त्रम् इव कृन्तति । साम्पराये तु जानाति या गतिः पापकर्मणाम् ॥ 109 अनागतं पटिकयिराथ किच्चं मा वो किच्चं किच्चकाले व्यधेया । तं तारिसं पटिकतकिच्चकारिं न नं किच्चं किच्चकाले व्यधेहि ॥ Uv16:1 पूर्वं हि कृत्यं प्रतिजागरेत मा मे कृत्यं कृत्यकाले विहन्यात् । तं नित्यकाले प्रतियत्यकारिणं नैव कृत्यं कृत्यकाले विहन्ति ॥ 110 पटिकच्चेव तं कयिरा यं ञाय्या हितम् आत्तनो । न शाकटिकमन्ति स्स मन्तं धीरो पराक्रमे ॥ Uv4:16 प्रतियत्येव तत् कुर्याद् यज् जान्र्द् धितम् आत्मनः । न शाकटिकचिन्ताभिर् मन्दं धीरः पराक्रमेत् ॥ 111 यथा शाकटिको माग्गं समं हेत्ता महापथं । विषमं माग्गम् आसाज्ज अक्खछिन्नो थ झायति ॥ Uv4:17 यथा शाकटिको मार्गं समं हित्वा महापथम् । विषमं मार्गम् आगम्य च्छिन्नाक्षः शोचते भृशम् ॥ 112 एवं धम्मा अपक्रांम अधंमम् अनुवत्तिय । बालो मच्चुमुखं प्रात्तो अक्खछिन्नो व झायति ॥ Uv4:18 एवं धर्माद् अपक्रम्य ह्य् अधर्मम् अनुवर्त्य च । बालो मृत्युवशं प्रातच् छिन्नाक्ष इव शोचते ॥ 113 Dhp307 këÃyakaæÂhà बहवो पापधंमा असंय्यता । पापा पापेहि कंमेहि निरयं ते उपपज्जथ ॥ Uv11:9 këÃyakaïÂhà बहवः पापधर्मा ह्य् असंयताः । पापा हि कर्मभिः पापैर् इतो गच्छन्ति दुर्गतिम् ॥ 114 Dhp306 अभूतवादी निरयं उपेति यो चापि कत्ता न करोमी ति आह । उभो पि ते प्रेच्च समा भवन्ति निहीनकंमा मनुजा परत्र ॥ Uv8:1 अभूतवादी नरकान् उपैति यश् चान्यद् अप्य् आचरतीह कर्म । उभौ हि तौ प्रेत्य समौ निरुक्तौ निहीनधर्मौ मनुजौ परत्र ॥ 115 Dhp125 यो अप्रदुष्टस्स नरो प्रदुष्यति शुद्धस्स पोषस्स अनंगनस्स । तम् एव बालं प्रच्चेति पापं सुखुमो रजो पटिवातं व खितो ॥ Uv28:9 यो ह्य् अप्रदुष्टस्य नरस्य दुष्यते शुद्धस्य नित्यं विगताङ्गणस्य । तम् एव बालं प्रत्याति पापं क्षिप्तं रजः प्रतिवातं यथैव ॥ 116 Dhp123 वाणिजो व भयं व माग्गं अप्पसात्थो महद्धनो । विषं जीवितुकामो व पापानि परिवज्जये ॥ Uv28:14 वणिग् वा सभयं मार्गं अल्पशास्त्रो महाधनो । विषं जीवितकामो वा पापानि परिवर्जयेत् ॥ 117 Dhp291 परदुक्खोपधानेन यो इच्छे सुखम् आत्तनो । वेरसंसग्गसंसट्ठो दुक्खा न परिमुच्चति ॥ Uv30:2 परदुःखोपधानेन य इच्छेत् सुखम् आत्मनः । वैरसंसर्गसंसक्तो दुःखान् न परिमुच्यते ॥ 118 कुणपस्स पि गंधुच्छिज्जति उ 'द्धुकितस्स (-छितस्स) पि राति अच्चया । पुरुषस्स अधम्मचारिणो अन्नाहं गन्धो न छिज्जति ॥ 119 यथ ग्ग्रहपतयो प्रभूतरतना ìitte नगरम्हि दह्यमाने । मुत्तामणिफटिकरजतहेतो व्यायमन्ति अपि नीहरेम किंचि ॥ 120 तथ-r-इव शमणा प्रभूतप्रंञा अयिरा अयिरपथेसु सिच्छमाना । जातिजरामरणभयाद्दित्ता दुक्खाट्टा व्यायमन्ति अपि प्रापुणेम शान्तिं ॥ कल्याणिवग्गः ***** पुष्प ***** 121 Dhp54 न पुष्पगन्धो पटिवातम् एति न चन्दनं तगरं वाह्लिकं वा । सतान् तु गन्धो पटिवातम् एति सब्बा दिशा सप्पुरुषो प्रवाति ॥ Uv6:16 न पुष्पगन्धः प्रतिवातम् एति न वाह्निजात् तगराच् चन्दनाद् वा । सतां तु गन्धः प्रतिवातम् एति सर्वा दिशः सत्पुरुषः प्रवाति ॥ 122 Dhp55 चन्दनं तगरं चापि उप्पलं अथ वाश्शिकिं । एतेसां गन्धजातानां शीलगन्दधो अनुत्तरो ॥ Uv6:17 तगराच् चन्दनाच् चापि वार्शिकायास् तथोत्पलात् । एतेभ्यो गन्धजातेभ्यः शीलगन्दस् त्व् अनुत्तरः ॥ 123 Dhp56 अप्पामात्रो अयं गंधो योयं तगरचन्दने । यो तु शीलवतां गन्धो वाति देवेसु उत्तमो ॥ Uv6:18 अल्पमात्रो ह्य् अयं गंधो यो ऽयं तगरचन्दनात् । यस् तु शीलवतां गन्धो वाति देवेष्व् अपीह सः ॥ 124 Dhp57 तेसां सम्पन्नशीलानां अप्रमादविहारिणां । सम्मदंञाविमुत्तानां मारो माग्गं न विण्डति ॥ Uv6:19 तेषां विशुद्धशीलानाम् अप्रमादविहारिणाम् । सम्यगाज्ञाविमुक्तानां मारो मार्गं न विन्दति ॥ 125 Dhp57 यथा पि रुचिरं पुष्पं वन्नवन्तं अगन्धकं । एवं subhëità वाचा अफला होति अकुर्व्वतो ॥ Uv18:6 यथापि रुचिरं पुष्पं वर्णवत् स्याद् अगन्धवत् । एवं subhëità वाचा निष्फला साव् अकुर्वतः ॥ 126 Dhp52 यथा पि रुचिरं पुष्पं वन्नवन्तं सगंधकं । एवं subhëità वाचा सफला होति कुर्व्वतो ॥ Uv18:7 यथापि रुचिरं पुष्पं वर्णवत् स्यात् सुगंधवत् । एवं subhëità वाचा सफला भवति कुर्वतः ॥ 127 Dhp49 यथा पि भ्रमरो पुष्पा वन्नगन्धम् अहेडयं । प्रडेति रसम् आदाय एवं ग्ग्रामे मुनी चरे ॥ Uv18:8 यथापि भ्रमरः पुष्पाद् वर्णगन्धाव् अहेटयन् । परैति रसम् आदाय तथा ग्रामं मुनिश् चरेत् ॥ 128 Dhp47 पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं । सुत्तं ग्ग्रामं महोघो वा मच्चु-r-आदाय गच्छति ॥ Uv18:14 पुष्पाण्य् एव प्रचिन्वन्तं व्यासक्तमनसं नरम् । सुप्तम् ग्रामं महौघैव मृत्युर् आदाय गच्छति ॥ 129 Dhp48 पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं । asaæpu®nnesu कामेसु अन्तको कुरुते वशे ॥ Uv18:15 पुष्पाण्य् एव प्रचिन्वन्तं व्यासक्तमनसं नरम् । अतृप्तम् एव कामेषु त्व् अन्तकः कुरुते वशम् ॥ 130 Dhp53 यथा पि पुष्पराशिम्हा कयिरा मालागुणे बहू । एवं जातेन माच्चेन कातव्वं कुशलं बहुं । Uv18:10 यथापि पुष्पराशिभ्यः कुर्यान् मालागुणां बहून् । एवं जातेन मर्त्येन कर्तव्यं कुशलं बहु । 131 Dhp44 को इमं पठविं विजेहिति यमलोकं व इमं सदेवकं । को धम्मपदे सुदेशिते कुशलो पुष्पम् इव प्रजेहिति ॥ Uv18:1 को इमां पृथिवीं विजेष्य्ते यमलोकं च तथा सदेवकम् । को धर्मपदं सुदेशितं कुशलः पुष्पम् इव प्रचेष्यते ॥ 132 Dhp45 Óe®kho पठविं विजेहिति यमलोकं व इमं सदेवकं । सो धम्मपदे सुदेशिते कुशलो पुष्पम् इव प्रजेहिति ॥ Uv18:2 शैक्षः पृथिवीं विजेष्यते यमलोकं व तथा सदेवकम् । स हि धर्मपदं सुदेशितं कुशलो पुष्पम् इव प्रजेहिति ॥ 133 Dhp377 वाश्शिकी-r-इव पुष्पाणि मञ्चकानि प्रमुञ्चति । एवं रागञ् च दोषञ् च विप्रमुञ्चथ भिक्खवो ॥ Uv18:11 वर्षासु हि यथा पुष्पं वगुरो विप्रमुञ्चति । एवं रागं च दोषं च विप्रमुञ्चत भिक्षवः ॥ 134 Dhp46 फेनोपमं लोकम् इमं विदित्ता मरीचिधम्मं अभिसंबुधानां । छेत्तान मारस्स प्रपुष्पकानि अद्दंशनं मच्चुराजस्स गच्छे ॥ Uv18:18 फेनोपमं कायम् इमं विदित्वा मरीचिधर्मं परिबुध्य चैव । छित्वेह मारस्य तु पुष्पकानि त्व् अदर्शनं मृत्युराजस्य गच्छेत् ॥ 135 Dhp58 यथा संकारकूटम्हि उज्झितम्हि महापथे । पदुमं उब्भिदं अस्स शुचिगन्धं मनोरमं ॥ Uv18:12 यथा संकारकूटे व्युज्झिते हि महापथे । पद्मं तत्र तु जायेत शुचिगन्धि मनोरमम् ॥ 136 Dhp59 एवं संकारभूतेसु अन्धभूते पृथुज्जने । अतिरोचन्ति प्रंञाय संमसबुद्धसावका ॥ Uv18:13 एवं संकारभूते ऽस्मिन्न् अन्धभूते पृथग्जने । प्रज्ञया व्यतिरोचन्ते सम्यक्संबुद्धश्रावकाः ॥ पुष्पवर्ग्गः ***** तह्न ***** 137 Dhp334 मनुजस्स प्रमत्तचारिणो तह्ना वद्धति मालुता इव । सा प्राप्लवते हुराहुरं फलमेषी व वनम्हि वान्नरो ॥ Uv3:4 मनुजस्य प्रमत्तचारिणस् तृष्णा वर्धति मालुतेव हि । स हि संसरते पुनः पुनः फलम् इच्छन्न् इव वानरो वने ॥ 138 Dhp335 यं चेसा सहते जंमी तह्ना लोके दुरच्चया । शोका तस्स प्रवद्धंति ओवट्ठा बेरुणा इव ॥ Uv3:9 य एतां सहते ग्राम्यां तृष्णां लोके सुदुस्त्यजाम् । शोकास् तस्य प्रवर्धन्ते ह्य् अववृष्टा बीरणा यथा ॥ 139 Dhp336 यो चेतां सहते जंमिं तह्नां लोके दुरच्चयां । शोका तस्स विवट्टन्ति उदबिन्दू व पुक्खरे ॥ Uv3:10 यस् त्व् एतां त्यजते ग्राम्यां तृष्णां लोके सुदुस्त्यजाम् । शोकास् तस्य निवर्तन्ते उदबिन्दुर् इव पुष्करात् ॥ 140 Dhp337 तं वो वदेमि भद्रं वो यावंत्-इत्थ समागता । तह्नां समूलां खणथ उषीरात्थी व बेरुणिं । तह्नाय खतमूलाय नास्ति षोका कतो भयं ॥ Uv3:11 तद् वै वदामि भद्रं वो यावन्तः स्थ समागताः । तृष्णां समूलां खनथ उशीरार्थीव बीरणाम् । तृष्णायाः खातमूलाय नास्ति षोकः कुतो भयम् ॥ 141 तह्नबितियो पुरुषो द्रीघम् अद्धान संसरि । एत्थभावंञथाभावं तत्थ तत्थ पुनप्पुनो ॥ Uv3:12 तृष्णाद्वितीयः पुरुषो दीर्घम् अध्वानम् आशया । इत्थंभावान्यथीभावः संसारे त्व् आगतिं गतिम् ॥ 142 एतम् आदीनवं न्यात्ता तह्ना दुक्खस्स संभवं । वीततह्नो अनादानो सतो भिक्खू परिव्रजे ॥ Uv3:18 एतद् आदीनवं ज्ञात्वा तृष्णा दुःखस्य संभवं । वीततृष्णो ह्य् अनादानः स्मृतो भिक्षुः परिव्रजेत् ॥ 143 Dhp345 न तं दृढं बन्धनम् आहु धीरा यद् आयसं दारुजं बब्बजं वा । सार्त्तरत्ता मणिकुण्डलेसु पुत्रेसु दारेसु च या अपेखा ॥ Uv2:5 न तद् दृढं बन्धनम् आहुर् आर्या यद् आयसं दारवं बल्बजं वा । संरक्तचित्तस्य हि मन्दबुद्धेः पुत्रेषु दारेषु च या अपेक्षा ॥ 144 Dhp346 एतं दृढं बन्धनम् आहु धीरा ओहारिनं सुखुमं दुप्रमुञ्चं । एतप्पि छेत्तान व्रजन्ति सन्तो अनपेखिनो सब्बदुखं प्रहाय ॥ Uv2:6 एतद् दृढं बन्धनम् आहुर् आर्याः समन्ततः सुस्थिरं दुष्प्रमोक्षम् । एतद् अपि च्छित्वा तु परिव्रजन्ति ह्य् अनपेक्षिनः कामसुखं प्रहाय ॥ 145 Dhp186 न काहापणवासेन त्त्रेत्ती कामेसु विज्जति । Uv2:17 न कर्षापणवर्षेण तृप्तिः कामैर् हि विद्यते । 146 Dhp187 अपि दिव्वेसु कामेसु रतिं सो नाधिगच्छति ॥ तह्नक्खयरतो होति संमसंबुद्ध्सावको ॥ Uv2:18 अपि दिव्येषु कामेषु स रतिं नाधिगच्छति ॥ तृष्णाक्षयरतो भवति बुद्धानां श्रावकः सदा ॥ 147 Dhp352 वीततह्नो अनादानो निरुत्तीपदकोविदो । अक्खराणां सन्निपातेन (¤)ञाय्या पूर्व्वापराणि सो । स वे अन्तिमशारीरो महप्रंञो ति वुच्चति ॥ 148 Dhp341 सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो । ये सातसिता सुखेषिणो ते वे जातिजरोपगा ॥ Uv3:5 सरितानि वै स्नेहितानि वै सौमनस्यानि भवन्ति जन्तुनः । ये सातसिताः सुखैषिणस् ते वै जातिजरोपगा नराः ॥ 149 Dhp342 तह्नाय पुरेक्खटा प्रजा परिसप्पन्ति शशो व बाधितो । ते संजोतनसङ्गसङ्गसत्ता गब्भम् उपेन्ति पुनप्पुनो चिरं पि ॥ Uv3:6 तृष्णाभिर् उपस्कृताः प्रजाः परिधावन्ति शशा व वागुराम् । संयोजनैः सङ्गसक्ता दुःखं यान्ति पुनः पुनश् चिररात्रम् ॥ 150 Dhp348 मुञ्च पुरे मुञ्च पच्छतो मज्झे मुञ्च भवस्स पारगू । सब्बत्थ विमुत्तमानसो न पुनो जातिजराम् उपेहिसि ॥ Uv29:57 मुञ्च पुरतो मुञ्च पश्चतो मध्ये मुञ्च भवस्य पारगः । सर्वत्र विमुक्तमानसो न पुनर् जातिजराम् उपेष्यसि ॥ 151 Dhp344 यो निव्वनधो वना तु मुत्तो वनमुत्तो वनम् एव धावति । तं पुग्गलम् एथ पश्शथ मुत्तो बन्धनम् एव धावति ॥ Uv27:29 यो निर्वनगैर् विमोक्षितः संवनमुक्तो वनम् एव धावति । तं पश्यथ पुद्गलं त्व् इमं मुक्तो बन्धनम् एव धावति ॥ 152 Dhp356 त्त्रिणदोषाणि खेत्त्राणि रागदोषा अयं प्रजा । तस्सा हि वीतरागेसु दिन्नं होति महप्फलं ॥ Uv16:16 क्षेत्राणि तृणदोषाणि रागदोषा त्व् इयं प्रजा । तस्माद् विगतरागेभ्यो दत्तं भवति महाफलम् ॥ 153 Dhp357 त्त्रिणदोषाणि खेत्त्राणि दोषदोषा अयं प्रजा । तस्सा हि वीतदोषेसु दिन्नं होति महप्फलं ॥ Uv16:17 क्षेत्राणि तृणदोषाणि द्वेषदोषा त्व् इयं प्रजा । तस्माद् हि विगतद्वेषेभ्यो दत्तं भवति महाफलम् ॥ 154 Dhp358 त्त्रिणदोषाणि खेत्त्राणि मोहदोषा अयं प्रजा । तस्सा हि वीतमोहेसु दिन्नं होति महप्फलं ॥ Uv16:18 क्षेत्राणि तृणदोषाणि मोहदोषा त्व् इयं प्रजा । तस्माद् विगतमोहेभ्यो दत्तं भवति महाफलम् ॥ 155 Dhp99 रमणीयं वता 'रण्णं यम्हिं न रमते जनो । वीतरागात्थ रंसन्ति नांञे कामागवेषिणो ॥ Uv29:17 रमणीयान्य् अरण्यानि न चात्र रमते जनः । वीतरागात्र रंस्यन्ते न तु कामागवेषिणः ॥ 156 Dhp99 यथा पि मूले अनुपद्रुते दृढे छिन्नो पि रुक्खो पुन-r-ईव जायति । एम् एव तह्नानुशये अनूहते निव्वत्तते दुक्खम् इदं पुनप्पुनो ॥ Uv3:16 यथापि मूलैर् अनुपद्रुतैः सदा छिन्नो ऽपि वृक्षः पुनर् एव जायते । एवं हि तृष्णानुशयैर् अनुद्धृतैर् निर्वर्तते दुःखम् इदं पुनः पुनः ॥ तह्नवर्ग्गः ***** मल ***** 157 Dhp241 असज्जिहायमला वेदा अनुट्ठाणमला घरा । मलो वण्णस्स कोसज्जं प्रमादो रक्खतां मलो ॥ 158 Dhp242 मलो इस्तिये दुच्चरितं मच्छेरं ददतां मलो । मलो पापानि कंमाणि अस्सिं लोके परम्हि च ॥ 159 Dhp243 ततो मलतरं ब्रूमि अविज्जा मरणं मलं । एते मले प्रहत्तान निंमला भिक्खवो ॥ 160 Dhp240 अयसा तु मलो समुट्ठितो ततो उट्ठाय तम् एव खादति । एम् एव विधूनचारियं सकानि कंमाणि नयन्ति दोग्गतिं ॥ Uv9:19 अयसो हि मलः समुत्थितः स तदुत्थाय तम् एव खादति । एवम् ह्य् अनिशाम्यचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥ 161 Dhp235 पाण्डुपलाशो च दानि सि यमपुरुषा पि च ते उपट्ठिता । उय्योगमुखे च तिष्ठसि पाथेयं पि च ते न विज्जति ॥ 162 cf. Dhp236 उय्यमस्स घटस्स आत्तना कंमारो रजतं व निद्धमे ॥ निद्धान्तमलो अनङ्गनो बितियं (वितियं) अयिरभूमिम् एसि ॥ 163 Dhp239 अनुपूर्व्वेण मेधावी थोकथोकं खणे खणे । कम्मारो रजतस्सेव निद्धमे मलम् आत्तनो ॥ Uv2:10 अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रजतस्यैव निर्धमेन् मलम् आत्मनः ॥ 164 Dhp244 सुजीवं अहिरीकेन संकिलिष्टन् तु जीवति । प्रक्खण्डिणा प्रगब्भेण काकशूरेण धन्सिना ॥ Uv27:3 अह्रीकेन सुजीवं स्यात् काकशूरेण ध्वाङ्क्षिणा । प्रस्कन्दिणा प्रगल्भेन संक्लिष्टं त्व् इह जीवते ॥ 165 Dhp245 हिरीमता तु दुज्जीवं निच्चं शुचिगवेषिणा । अलीनेनाप्रगब्भेण शुद्धाजीवेन पश्शता ॥ Uv27:4 ह्रीमता त्व् इह दुर्जीवं नित्यं शुचिगवेषिणा । सुलीनेनाप्रगल्भेन शुद्धाजीवेन पश्यता ॥ 166 Dhp252 सुपश्शं वज्जं अंञेसं आत्तनो पुन दुद्दशं । परेसाम् इह वज्जानि उप्पुनाति यथा बुसं । आत्तनो पुन छादेति कलिम् व कृतवां शठो ॥ Uv27:1 सुपश्यं परवद्यं स्याद् आत्मवद्यं तु दुर्दृशम् । परः परस्य वद्यानि तूत्पुनाति बुसं यथा । आत्मनश् छादयत्य् एष कृत्वा यद्वत् कलिं शठः ॥ 167 Dhp163 सुकराणि असाधूनि आत्तनो अहितानि च । यं वे हितं च साधूनि च तं वे परमदुक्खरं ॥ Uv28:16 सुकराणि ह्य् असाधूनि स्वात्मनो ह्य् अहितानि च । यद् वै हितं च पथ्यं च तद् वै परमदुष्करम् ॥ 168 सुकराणि असाधूनि आत्तनो अहितानि च । यानि हितानि साधूनि तानि कुर्व्वन्ति पण्डिता ॥ 169 Dhp316,317 अलज्जितव्वे लज्जन्ति लज्जितव्वे न लज्जथ । अभये भयदंशावी भये चाभयदंशिनो । मिच्छदृष्टिसमादाना सत्ता गच्छन्ति दोग्गतिं ॥ Uv16:4 अलज्जितव्ये लज्जन्ते लज्जितव्ये त्व् अलज्जनः । अभये भयदर्शीनो भये चाभयदर्शिनः । मिथ्यादृष्टिसमादानात् सत्वा गच्छन्ति दुर्गतिम् ॥ 170 Dhp318 अवज्जे वज्जमतिनो वज्जे चावज्जसंञिनो । मिच्छदृष्टिसमादाना सत्ता गच्छन्ति दोग्गतिं ॥ 171 Dhp11 असारे सारमतिनो सारे चा 'सारसंञिनो । ते सारन् नाधिगच्छन्ति मिच्छसंकप्पगोचरा ॥ Uv29:3 असारे सारमतयः सारे चासारसंज्ञिनः । ते सारं नाधिगच्छन्ति मिथ्यासंकल्पगोचराः ॥ 172 Dhp12 सारञ् च सारतो ञ्ञात्ता असारञ् च असारतो । ते सारम् अधिगच्छन्ति संमसंकप्पगोचरा ॥ Uv29:4 सारं तु सारतो ज्ञात्वा ह्य् असारं चापि असारतः । ते सारम् अधिगच्छन्ति सम्यक्संकल्पगोचराः ॥ 173 Dhp209 अवोगे युञ्जियात्तानं योगम्हि च अयुंजिय । अत्थं हेत्ता प्रियग्ग्राही पृहयन्तत्थानुयोगिनां ॥ Uv5:9 अवोगे युज्य चात्मानं योगे चायुज्य सर्वदा । अर्थं हित्वा प्रियग्राही स्पृहयत्य् अर्थयोगिने ॥ मलवग्गः ***** बाल ***** 174 Dhp66 चरन्ति बाला दुम्मेधा अमित्तेण-r-इव आत्तना । करोन्ता पापकं कम्मं यं होति कटुकप्फलं ॥ Uv9:13 चरन्ति बाला दुष्प्रज्ञा ह्य् अमित्रैर् इव चात्मभिः । कुर्वन्तः पापकं कर्म यद् भवति कटुकं फलम् ॥ 175 Dhp67 कथञ् च तं करे कंमं यं कत्ता अनुतप्पति । यस्स अंशुमुखो रोदं विपाकं पटिसेवति ॥ Uv9:14 न तत् कर्र्म कृतं साधु यत् कृत्वा ह्य् अनुतप्यते । रुदन्न् अश्रुमुखो यस्य विपाकं प्रतिषेवते ॥ 176 Dhp68 तं च कंमं कतं साधु यं कत्ता नानुतप्पति । यस्स प्रतीतो सुमनो विपाकं पटिसेवति ॥ Uv9:15 तत् तु कर्म कृतं साधु यत् कृत्वा नानुतप्यते । यस्य प्रतीतः सुमना विपाकं प्रतिषेवते ॥ 177 Dhp72 यावद् एव अनत्थाय ञात्तं बालस्स जायति । हन्ति बालस्स शुक्राङ्ग्गं (?) मुद्धम् अस्स निपातये ॥ Uv13:2 यावद् एव ह्य् अनर्थाय ज्ञातो भवति बालिशः । हन्ति बालस्य शुक्लांशं मूर्धां चास्य पातयेत् ॥ 178 Dhp73 असतां भावनम् इच्छन्ति purekkhä च भिक्खुसु । आवासेसु च एस्सरियं पूजं परकुलेसु च ॥ Uv13:3 असन्तो लाभम् इच्छन्ति सत्कारं चैव भिक्षुषु । आवासेषु च मात्सर्यं पूजां परकुलेषु च ॥ 179 Dhp74 ममेव कतमन्नेन्तु गृही प्रव्रजिता च ये । न मे प्रतिबला अस्स किच्चा 'किच्चेसु केसुचि ॥ Uv13:4 माम् एव नित्यं जानीयुर् गृही प्रव्रजितस् तथा । मम प्रतिवशाश् च स्युः कृत्याकृत्येषु केषु चित् ॥ 180 Dhp74ef,75ab इति बालस्स संकप्पो इच्छामानो च वद्धति । अंञा हि लाभोपनिशा अंञा निब्बाणगामिनी ॥ Uv13:5 इति बालस्य संकल्पा इच्छामानाभिवर्धकाः । अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनी ॥ 181 Dhp75c-f एवम् एतं यथाभूतं पश्शं बुद्धस्स सावको । सक्कारं नाभिनन्देया विवेकं अनुब्रूहये ॥ Uv13:6 एतज् ज्ञात्वा यथाभूतं बुद्धानां श्रावकः सदा । सत्कारं नाभिनन्देत विवेकम् अनुबृंहयेत् ॥ 182 जयं वे मन्यते बालो वाचाय परुषं भणं । सतां हेस जयो होति या तितिक्खा विजानतो ॥ Uv20:13 जयं हि मन्यते बालो वचोभिः परुषैर् वदन् । नित्यम् इव जयस् तस्य यो ऽतिवाखं तितीक्षति ॥ 183 अबलं तस्स बलं होति यस्स बालबलं बलं । बलस्स धम्मगुत्तस्स पटिवत्ता न विज्जति ॥ Uv20:6 अबलं हि बलं तस्य यस्य क्रोधे बलं बलम् । क्रुद्धस्य धर्महीनस्य प्रतिपत्तिर् न विद्यते ॥ 184 Dhp63 यो बालो बालमानी पण्डितो चापि तत्थ सो । बालो तु पण्डितमानी स वे बालो ति वुच्चति ॥ Uv25:22 यो जानीयाद् अहं बाल इति बालः स पण्डितः । बालः पण्डितमानी तु बाल एव निरुच्यते ॥ 185 Dhp60 द्रीघा अस्सुपतो रात्री द्रीघं शान्तस्स योजनं । द्रीघो बालान संसारो सद्धंमं अविजानतां ॥ Uv1:19 दीर्घा जागरतो रात्रिर् दीर्घं श्रान्तस्य योजनम् । दीर्घो बालस्य संसारः सद्धर्मम् अविजानतः ॥ 186 पूतिमच्छे कुशाग्ग्रेण यो नरो उपनहति । कुशा पि पूतिं वायन्ति एवं बालोपसेवना ॥ Uv25:7 पूतिमत्स्यां कुशाग्रेण यो नरो ह्य् उपनह्यते । कुशापि पूतिका वान्ति ह्य् एवं पापोपसेवनाः ॥ 187 तगरञ् च पलाशम्हि यो नरो उपनह्यति । पत्तं पि सुरभिं वाति एवं धीरोपसेवना ॥ Uv25:8 तगरं पलाशपत्रेण यो नरो ह्य् उपनह्यति । पत्राण्य् अपि सुगन्धीनि सद् एवं संगमात् सताम् ॥ 188 अकरोन्तो पि चे पापं करोन्ते उपसेवति । शङ्कियो होति पापम्हि अवण्णो चास्स रूहति ॥ Uv25:9 अकुर्वन्न् अपि पापानि कुर्वांअम् उपसेवते । शङ्कितो भवति पापस्य अवर्णश् चास्य वर्धते ॥ 189 सेवमानो सेवमाने संपुट्ठो संफुसं परे । शरो लित्तो कलापे वा अलित्ते उपलिंपति । उपलेपभया धीरो नेव पापसखा सिया ॥ Uv25:10 संसेवमानः पापो हि संस्पृष्टः संस्फृशेत् परान् । शरो लिप्तः कलापस्थान् अलिप्तान् उपलिंपति । उपलेपभयाद् धीरो नैव पापसखा भवेत् ॥ 190 तस्सा फलपुटस्सेव ञाय्या संपाकम् आत्तनो । असन्तो नोपसेवेया सन्तो सेवेय पण्डीतो ॥ Uv25:12 तस्मात् फलपुटस्यैव दृष्ट्वा संपाकम् आत्मनः । असन्तो नोपसेवेत सन्तः सेवेत पण्डीतः ॥ 191 Dhp64 यावज् जीवं पि चे बालो पण्डिते पयिरुपासति । नेव धम्मं विजानाति द्रव्वी सूपरसान् इव ॥ Uv25:13 यावज्जीवं पि चेद् बालः पण्डितां पर्युपासते । न स धर्मं विजानाति दर्वी सूपरसान् इव ॥ 192 Dhp65 मुहुत्तम् अपि चे प्रंञो पण्डिते पयिरुपासति । खिप्रं धम्मं विजानाति जिह्वा सूपरसान् इव ॥ Uv25:14 मुहूर्तम् अपि सप्रज्ञः पण्डितां पर्युपासते । स वै धर्मं विजानाति जिह्वा सूपरसान् इव ॥ 193 Dhp121 नाप्पं पापस्स मंञेया न मे तं आगमिष्यति । उदबिन्दुनिपातेन उदकुंभो पि पूरति ॥ पूरते बालो पापस्स थोकथोकं पि आचिनं । Uv17:5 नाल्पं मन्येत पापस्य नैतं माम् आगमिष्यति । उदबिन्दुनिपातेन महाकुम्भो ऽपि पूर्यते । पूर्यन्ति बालः पापैर् हि स्तोकस्तोकं कृतैर् अपि ॥ 194 Dhp121 नाप्पं पापस्स मंञेया न मे तं आगमिष्यति ॥ उदबिन्दुनिपातेन उदकुम्भो पि पूरति । पूरते प्रंञो पुंञस्स थोकथोकं पि आचिनं ॥ Uv17:5 नाल्पं मन्येत पापस्य नैतं माम् आगमिष्यति ॥ उदबिन्दुनिपातेन महाकुम्भो ऽपि पूर्यते । पूर्यन्ति बालाः पापैर् हि स्तोकस्तोकं कृतैर् अपि ॥ बालवर्ग्गः ***** दण्ड ***** 195 Dhp141 न नग्गचरिया न जटा न पंको नानाशनं त्थण्डीलशायिका वा । रजोचेलं उक्कुटुकप्रधानं शोधेन्ति माच्चं अवितिण्णकंछं ॥ Uv33:1 न नगचर्या न जटा न पङ्का नो ऽनाशनं स्थण्डीलशायिका वा । न रजोमलं नोत्कुटुकप्रहाणं शोधेत मर्त्यं ह्य् अवितीर्णकाङ्क्षं ॥ 196 Dhp142 अलंकतो चापि समं चरेया दान्तो शान्तो नियतो धम्मचारी । सब्बेसु प्राणेसु निधाय दण्डं सो ब्राह्मणो सो शमणो स भिक्खू ॥ Uv33:2 अलंकृतश् चापि चरेत द्गर्मं क्षान्तो दान्तो नियतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥ 197 Dhp133 मा वदे परुषं कंचि वुत्ता पटिवदेयु तं । दुक्खा हि सारम्भकथा पटिदण्डा फुसेयु तं ॥ Uv26:3 मा कं चित् परुषं ब्रूथः प्रोक्ताः प्रतिवदन्ति तम् । दुःखा हि संरम्भकथाः प्रतिदण्डं स्पृशन्ति हि ॥ 198 सचे इरेसि आत्तानं कंसो उपहतो-r-इव । जातीमरणसंसारं चिरं प्रच्चनुभोहिसि ॥ Uv26:4 यदीरयसि हात्मानं कंसीवोपहता सदा । जातीमरणसंसारं चिरं ह्य् अनुभविष्यसि ॥ 199 Dhp134 न चे इरेसि आत्तानं कंसो अनुपहतो-r-इव । एस प्रात्तो सि निब्बाणं सारम्भा ते न विज्जति ॥ Uv26:5 न त्व् ईरयसि हात्मानं कंसिर् नोपहता यथा । एष प्राप्तो ऽसि निर्वाणं संरम्भस् ते न विद्यते ॥ 200 Dhp135 यथा दण्डेन गोपालो गावो p(r)आजेति गोचरं । एवं जरा च मच्चू च प्राणिनां अधिवत्तति ॥ Uv1:17 यथा दण्डेन गोपालो गाः प्रापयति गोचरम् । एवं रोगैर् जरामृत्युः आयुः प्रापयते नृणाम् ॥ 201 Dhp315c-f यथा दण्डेन गोपालो गावो रक्षति सामिनां । एवं रक्खथ आत्तानं खणो वो मा उपच्चगू । खणातीता हि शोचन्ति निरयम्हि समप्पिता ॥ Uv5:17c-f (यथा दण्डेन गोपालो गावो रक्षति सामिनां |) एवं गोपयतात्मानं क्षणो वो मा उपत्यगात् । क्षणातीता हि शोचन्ते नरकेषु समर्पिताः ॥ 202 Dhp130 सब्बे त्रसन्ति दण्डानां सब्बेसं जीवितं प्रियं । आत्तानं उपमं कत्ता नेव हंय्या न घातये ॥ Uv5:19 सर्वे दण्डस्य बिभ्यन्ति सर्वेषां जीवितं प्रियम् । आत्मानम् उपमां कृत्वा नैव हन्यान् न घातयेत् ॥ 203 Dhp131 सुखकामानि भूतानि यो दण्डेन विहिंसति । आत्तनो सुखम् एषाणो प्रेच्च सो न लभते सुखं ॥ Uv30:3 सुखकामानि भूतानि यो दण्डेन विहिंसति । आत्मनः सुखम् एषाणः स वै न लभते सुखम् ॥ 204 Dhp132 सुखकामानि भूतानि यो दण्डेन न विहिंसति । आत्तनो सुखम् एषाणो प्रेच्च सो लभते सुखं ॥ Uv30:4 सुखकामानि भूतानि यो दण्डेन न विहिंसति । आत्मनः सुखम् एषाणः स प्रेत्य लभते सुखम् ॥ 205 Dhp78a-d,76ef न भजेथ पापके मित्रे न भजेथ पुरुषा 'धमे । भजेथ प्रंञे (प्रांञ-) मेधावी भजेथ पुरुषोत्तमे । तारिसे भजेमानस्स श्रेयो होति न पापियो ॥ Uv25:3a-d,28:7ef न भजेत् पापकं मित्रं न भजेत् पुरुषाधमम् । भजेत मित्रं कल्याणं भजेद् उत्तमपूरुषम् । तादृशं भजमानस्य श्रेयो भवति न पापकम् ॥ 206 Dhp76 निधिनो व प्रवत्तारं यं पश्शे वज्जदंशिनं । निगृह्यवादिं मेधावीं तारिसं पुरुषं भजे । तारिषं भजमानस्स श्रेयो होति न पापियो ॥ Uv28:7 निषेद्धारं प्रवक्तारं यज् जानेद् वद्यदर्शिनम् । निगृह्यवादिनं धीरं तादृशं सततं भजेन्त् । तादृशं भजमानस्य श्रेयो भवति न पापकम् ॥ 207 Dhp77 ओवदेया अनुशासेया असब्भातो निवारये । सतां हेतं प्रियं होति असतां होति अप्रियं ॥ Uv5:26 अववदेतानुशासीत चासभ्याच् च निवारयेत् । असतां न प्रियो भवति सतां भवति प्रियं ॥ 208 तस्सा satä च asantä च नाना होति गती । असन्तो निरयं यान्ति सन्तो सग्गपरायणा ॥ Uv5:27 असन्तश् चैव सन्तश् च नाना यान्ति त्व् इतश् च्युताः । असन्तो नरकं यान्ति सन्तः स्वर्गपरायणाः ॥ 209 Dhp152 अप्पश्शुतो अयं पुरुषो बलिवद्दो व (j)जीरति । मांसानि तस्स वद्धन्ति प्रंञा तस्स न वद्धन्ति ॥ 210 Dhp309 चत्तारि ट्ठाणानि नरो प्रमत्तो आपज्जते परदारोपसेवी । अपुंञलाभं अनिकामशेयं निन्दं त्रितीयं निरयं चतुत्थं ॥ Uv4:14 स्थानानि चत्वारि नरः प्रमत्त आपद्यते यः परदारसेवी । अपुन्यलाभं ह्य् अनिकामशय्यं निन्दां तृतीयं नरकं चतुर्थम् ॥ 211 Dhp310 अपुंञलाभो च गती च पापिको भीतस्स भीताय रती पि अप्पिका । राजा पि दण्डं गरुकं प्रणेति कायस्स भेदा निरयं उपेति ॥ Uv4:/15/ अपुण्यलाभं च गतिं च पापिकां भीतस्य भीताभिर् अथाल्पिकां रतिम् । राजा च दण्डं गरुकं ददाति कायस्य भेदाद् नरकेषु पच्यते ॥ 212 संय्यता सुगतिं यान्ति दोग्गतिं यान्ति असंय्याता । मा स्सु विश्शासम् आपादि इति विन्दु समं चरे ॥ 213 माकुञ्जर नागम् आसिद दुक्खो कुञ्जर नागमंसदो । न हि नागहतस्स कुञ्जर सुगती इतो paraaæ यतो ॥ 214 गिरिदुग्गविचारिणं यथा सीहं पर्व्वतपट्ठिगोचरं । नरवीरम् अपेतभेरवं मा हिंसित्थ अनोमनिक्रमं ॥ 215 Dhp320 अहं नागो व संग्ग्रामे चापातिपतिते शरे । अतीवादे तितिक्खामि दुश्शीलो हि बहुजनो ॥ Uv29:21 अहं नाग इव संग्रामे चापाद् उत्पतितां शरान् । अतीवाक्यं तितीक्षामि दुःशीलो हि महाजनः ॥ दण्डवर्ग्गः ***** शरण ***** 216 Dhp188 बहू वे शरणं यान्ति पर्व्वते च वनानि च । वस्तूनि रुक्खचित्ताणि मनुष्या भयतज्जिता ॥ Uv27:31 बहवः शरणं यान्ति पर्वतांश् च वनानि च । आरामां वृक्षचैत्यांश् च मनुष्या भयतर्जिताः ॥ 217 Dhp189 न एतं शरणं खेम्मं न एतं शरणं उत्तमं । एतं शरणम् आगंम सब्बदुक्खा प्रमुच्चति ॥ Uv27:32 नैतद् धि शरणं क्षेमं नैतच् छरणं उत्तमम् । नैतच् छरणम् आगम्य सर्वदुःखात् प्रमुच्यते ॥ 218 Dhp190 यो तु बुद्धञ् च धम्मञ् च सघं च शरणं गतो । चत्तारि च अयिरसच्चानि यथाभूतानि पश्शति ॥ Uv27:33 यस् तु बुद्धं च धर्मं च संघं च शरणं गतः । चत्वारि चार्यसत्यानि प्रज्ञया पश्यति यदा ॥ 219 Dhp192 एतं वे शरणं खेम्मं एतं शरणम् उत्तमं । एतं शरणम् आगम्म सब्बदुक्खा प्रमुच्चति ॥ Uv27:35 एतद् धि शरणं क्षेमम् एतच् छरणम् उत्तमम् । एतच् छरणम् आगम्य सर्वदुःखात् प्रमुच्यते ॥ 220 गवां चे तरमाणानां जिह्मं गच्छति पुङ्गवो । सब्बा ता जिह्मं गच्छंति नेत्ते जिह्मगते सति ॥ 221 एवाम् एव मनुष्येसु यो होति श्रेष्ठसंमतो । स चे अधंमं चरति प्राग् एव इतरा प्रजा ॥ 222 गवां चे तरमाणानां उज्जुं गच्छति पुङ्गवो । सब्बा ता उज्जुं गच्छंति नेत्ते उज्जुगते सति ॥ 223 एवाम् एव मनुष्येसु यो होति श्रेष्ठसंमतो । स चे धंमं चरति प्राग् एव इतरा प्रजा ॥ 224 Dhp169 धंमं चरे सुचरितं न नं दुच्चरितं चरे । धम्मचारी सुखं शेति अस्सिं लोके परम्हि च ॥ Uv30:5 धर्मं चरेत् सुचरितं नैनं दुश्चरितं चरेत् । धर्मचारी सुखं शेते ह्य् अस्मिं लोके परत्र च ॥ 225 धंमं चरे सुचरितं न नं दुच्चरितं चरे । ब्रह्मचारी सुखं शेति अस्सिं लोके परम्हि च ॥ 226 Dhp364 धंमारामो धंमरतो धंमं अनुविचिन्तयं । धम्मम् अनुस्सरं भिक्खू धम्मा न परिहायति ॥ Uv32:8 धर्मारामो धर्मरतो धर्मम् एवानुचिन्तयम् । धर्मं चानुस्मरं भिक्षुर् धर्मान् न परिहीयते ॥ 227 धम्मो हवे रक्खति धम्मचारी धम्मो सुचिन्नो सुखाय दहाति । एसानुशंसो धम्मे सुचिन्ने न दोग्गतिं गच्छति धम्मचारी ॥ Uv30:7 धर्मः सदा रक्षति धर्मचारिनं धर्मो सुचीर्णः सुखम् आदधाति । एषानुशंसो धर्मे सुचीर्ने न दुर्गतिं गच्छति धर्मचारी ॥ 228 धम्मो हवे रक्खति धम्मचारी धम्मो सुचिन्नो सुखाय दहाति । एसा 'नुशंसो धम्मे सुचिन्ने न दोग्गतिं गच्छति ब्रह्मचारी ॥ 229 Dhp155 अचरित्ता ब्रह्मचेरं अलद्धा योव्वने धनं । जिन्नक्रोंचा व झायंति झीनमच्छे व पल्लरे ॥ Uv17:3 अचरित्वा ब्रह्मचेर्यम् अलब्ध्वा यौवने धनम् । जीर्णक्रौञ्चैव ध्यायन्ते ऽल्पमत्स्य इव पल्वले ॥ 230 Dhp156 अचरित्ता ब्रह्मचेरं अलद्धा योव्वने धनं । शेन्ति चापाधिकिन्नो वा पोराणानि अ 'नुत्थनं ॥ Uv17:4 अचरित्वा ब्रह्मचर्यम् अलब्ध्वा यौवने धनम् । शेन्ति चापातिकीर्णा वा पौराणान्य् अनुचिन्तिताः ॥ 231 Dhp91 उज्जुज्जन्ति सतीमन्तो न निकेते रमंति ते । हंसा व पल्लरं हेत्ता ओकम् ओकं जहंति ते ॥ Uv17:1 स्मृतिमन्तः प्रयुज्यन्ते न निकेते रमन्ति ते । हंस्वत् पल्वलं हित्वा ह्य् ओकम् ओघं जहन्ति ते ॥ 232 Dhp175 हंसा व आदिच्चपथे वेहायसं यान्ति इद्धिया । निय्यांति धीरा लोकम्हि मारसेनं प्रमद्दिय ॥ Uv17:2 हंसादित्यपथे यान्ति आकाशे जीवितेन्द्रियाः । निर्यान्ति धीरा लोकान् मारसैन्यं प्रमथ्य ते ॥ 233 Dhp146 किन् नु हाशो किम् आनन्दो निच्चं प्रज्जलिते सति । अन्धकारम्हि प्रक्खित्ता प्रदीपं न गवेषथ ॥ Uv1:4 को नु हर्षः क आनन्द एवं प्रज्वलिते सति । अन्धकारं प्रविष्टाः स्थ प्रदीपं न गवेषथ ॥ 234 Dhp315 प्रच्चंतिमं वा नगरं गुत्तं सान्तबाहिरं । एवं रक्खथ आत्तानं खणो वो मा उपच्चगू । खणातीता हि शोचंति निरयम्हि समप्पिता ॥ Uv5:16,17 यथा प्रत्यन्तनगरं गुप्तम् अन्तर्बहिस्थिरम् । एवं गोपयतात्मानं क्षणो वो मा ह्य् उपत्यगात् । क्षणातीता हि शोचन्ते नरकेषु समर्पिताः ॥ 235 Dhp264 न मुण्डभावा शमणो अव्रतो अलिकं भणं । इच्छालोभसमापन्नो शमणो किं भविष्यति ॥ Uv11:13 न मुण्डभावाच् छ्रमणो ह्य् अवृतस् त्व् अनृतं वदन् । इच्छालोभसमापन्नः श्रमणः किं भविष्यति ॥ 236 Dhp265 यो तु शमेति पापानि अणुत्थूलानि सब्बशो । शमणा एव पापानां शमणो ति प्रवुच्चति ॥ Uv11:14 शमितं येन पापं स्याद् अणुस्थूलं हि सर्वशः । शमितत्वात् तु पापानां श्रमणो हि निरुच्यते ॥ 237 Dhp339 यस्स छत्त्रीशतिं सोता मानाफस्समया भ्रिशा । वाहा वहन्ति दुद्रिष्टिं संकप्पा ग्ग्रेधनिश्शिता ॥ Uv31:29 स्रोतांसि यस्य षट्त्रिंशन् मनःप्रस्रवण्नानि हि । वहन्ति नित्यं दुर्दृष्टेः संकल्पैर् ग्रेधनिःश्रितैः ॥ 238 Dhp221 क्रोधं जहे विप्रजहेय मानं संयोजनं सब्बम् अतिक्रमेया । तं नामरूपम्हि असज्जमानं अकिंचनं नानुपतन्ति दुक्खा ॥ Uv20:1 क्रोधं जहेत् विप्रजहेच् च मानं संयोजनं सर्वम् अतिक्रमेत । तं नाम्ने रूपे च असज्यमानम् अकिञ्चनं नानुपतन्ति सङ्गाः ॥ शरणवर्ग्गः ***** खान्ति ***** 239 Dhp184 खान्ती परमं तपो तितिक्खा निब्बाणं परमं वदन्ति बुद्धा । न हि प्रव्रजितो परोपघाती श्मणो होति परे विहेसयानो ॥ Uv26:2 क्षान्तिः परमं तपस् तितीक्षा निर्वाणं परमं वदन्ति बुद्धाः । न हि प्रव्रजितः परोपतापी श्रमणो भवति परं विहेठयं वै ॥ 240 Dhp225 अहिंसका ये मुनयो निच्चं कायेन संवृता । ते यान्ति अच्चुतं ट्ठाणं यत्थ गन्ता न शोचति ॥ Uv7:7 अहिंसका वै मुनयो नित्यं कायेन संवृताः । ते यान्ति ह्य् अच्युतं स्थाणं यत्र गन्ता न शोचति ॥ 241 Dhp300 सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च अहिंसाय रतो मनो ॥ Uv15:17 सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ चैव् आहिंसायां रतं मनः ॥ 242 Dhp301 सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च भावनाय रतो मनो ॥ Uv15:25 सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ च निर्वाणे ऽभिरतं मनः ॥ 243 Dhp299 सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च निच्चं कायगता सती ॥ Uv15:15 सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥ 244 Dhp181 ये झानप्रसुता धीरा नेक्खंमो ऽपशमे रता । देवा पि तेसं प्रिहयन्ति संबुद्धानां सतीमतां ॥ Uv21:9 ये ध्यानप्रसृता धीरा नैष्क्रम्योपशमे रताः । देवापि स्पृहयन्त्य् एषां बुद्धानां श्रीमतां सदा ॥ 245 Dhp98 अरन्ने यदि वा ग्ग्रामे निन्ने वा यदि वा थले । यत्थ अरहन्तो विहरंति तं भोमं रामणीयकं ॥ Uv29:18 ग्रामे वा यदि वारण्य निम्ने वा यदि वा स्थले । यत्रार्हन्तो विहरन्ति ते देशा रमणीयकं ॥ 246 एकं पि चे प्राणं अदुष्टचित्तो मेत्तायते कुशली तेन होति । सब्बे च प्राणे मनसा 'नुकंपी प्रभूतम् अयिरो प्रकरोति पुंञं ॥ Uv31:43 एकम् अपि चेत् प्राणम् अदुष्टचित्तो मैत्रायते कुशलं तेन हि स्यात् । सर्वांस् तु सत्वां मनसानुकम्पं प्रभूतम् अर्यः प्रकरोति पुण्यम् ॥ 247 ये सत्तशण्डां पठविं विजेत्ता राजरिषयो यजमाना 'नुपरियगु । अश्शमेधं पुरुषमेधं संमप्रास वायुपेयं निराग्गदं । मेत्तस्स चित्तस्स सुभावितस्स कलां पि ते नानुभवन्ति षोडशिं । चन्दप्रभां तारगणा व सब्बे ॥ 248 यो ऽथ मेत्तेण चित्तेन सब्बे प्राणे नुकंपति । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ Uv31:42 अव्यापन्नेन चित्तेन यो भूतान्य् अनुकम्पते । मैत्रः स सर्वसत्वेषु वैरं तस्य न केन चित् ॥ 249 यस्स सब्बे अहोरात्ते अहिंसाय रतो मनो । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ 250 यस्स सब्बे अहोरात्ते अहिंसाय रतो मनो । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ 251 यस्स सब्बे अहोरात्ते निच्चं कायगता सतै । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ 252 यो न हन्ति न घातेति न जिनाति न जापये । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ 253 Dhp5 न हि वेरेण वेराणि शामन्तीह कदाचनं । अवेरेण तु शामंति एस धंमो सनातनो ॥ Uv14:11 न हि वैरेण वैराणि शाम्यन्तीह कदा चन । क्षन्त्या वैराणि शाम्यन्ति एष धर्मः सनातनः ॥ 254 Dhp6 परे च न विजानंति वेरम् एत्थ जयामथ । ये च तत्थ विजानंति ततो शांमंति मेधका ॥ Uv14:8 परे हि न विजानन्ति वयम् अत्रोद्यमामहे । अर्त ये तु विजानन्ति तेषां शाम्यन्ति मेथकाः ॥ 255 Dhp197 सुसुखं वत जीवामो वेरिणेसु अवेरिणो । वेरिणेसु मनुष्येसु विहराम अवेरिणो ॥ Uv30:47 सुसुखं बत जीवामो वैरिकेषु अवैरिकाः । वैरिकेषु मनुष्येषु विहरामो ह्य् अवैरिकाः ॥ 256 Dhp199 सुसुखं वत जीवामो उस्सुकेसु अनुस्सुका । उस्सुकेसु मनुष्येसु विहराम अनुस्सुका ॥ Uv30:43 सुसुखं बत जीवामो ह्य् उत्सुकेषु त्व् अनुत्सुकाः । उत्सुकेषु मनुष्येषु विहरामो ह्य् अनुत्सुकाः ॥ 257 Dhp200ab सुसुखं वत जीवामो येसं नो नास्ति किंचनं । सकिञ्चनेसु मनुष्येसु विहराम अकिंचनं ॥ Uv30:44ab सुसुखं बत जीवामो येषां नो नास्ति किञ्चनं । मिथिलायां दह्यमानायां न नो दह्यति किञ्चनम् ॥ 258 Dhp170 यथा बुब्बुदकं पश्शे यथा पश्शे मरीचिकं । एवं लोकं अवेच्छानं मच्चुराजा न पश्शति ॥ Uv27:15 यथा बुद्बुदिकां पश्येद् यथा पश्येन् मरीचिकाम् । एवं लोकं अवेक्षं वै मृत्युराजं न पश्यति ॥ 259 Dhp148 परिजिन्नम् इदं रूपं roganŬaæ प्रभंगुरं । भिज्जीहिति पूतिसंदेहो मरणात्तं हि जीवितं ॥ Uv1:34 परिजीर्णम् इदं रूपं roganŬaæ प्रभङ्गुरम् । भेत्स्यते पूत्य् असंदेहं मरणान्तं हि जीवितम् ॥ 260 जिह्मं च द्रिष्टा दुखितं च व्याधितं प्रेतञ् च द्रिष्टा न चिरस्स मानवो । संवेगो तीप्पे (?) विपुलो (?) अजायथ अच्चेच्छि धीरो गृहिबन्धनानि ॥ Uv1:27 जीर्णं च दृष्ट्वेह तथैव रोगिणं मृतं च दृष्ट्वा व्यपयातचेतसम् । जहौ स धीरो गृहबन्धनानि कामा हि लोकस्य न सुप्रहेयाः ॥ खान्तिवर्ग्गः ***** आसव ***** 261 Dhp85 अप्पका ते मनुष्येसु ये जना पारगामिनो । अथायम् इतरा प्रजा तीरम् एवानुधावति ॥ Uv29:33 अल्पकास् ते मनुष्येषु ये जनाः पारगामिन । अथेयम् इतराः प्रजास् तीरम् एवानुधावति ॥ 262 Dhp86 ये च खो संमदाक्खाते धम्मे धंमानुयत्तिनो । ते जना पारम् एहिंति मच्चुधेयं सुदुत्तरं ॥ Uv29:34 ये तर्हि सम्यग् आख्याते धर्मे धर्मानुदर्शिनः । ते जनाः पारम् एष्यन्ति मृत्युधेयस्य सर्वशः ॥ 263 Dhp87 किह्ने धम्मे विप्रहाय शुक्रे भावेथ पण्डिता । ओका अनोकम् आगंम विवेको यत्थ दूरमं ॥ Uv16:14a-d कृष्नां धर्मां विप्रहाय शुक्लां भावयथ भिक्षवः । ओकाद् अनोकम् आगम्य विवेकं अनुबृंहयेत् ॥ 264 Dhp88 तत्थाभिरतिम् एषाणा हेत्ता कामे अकिंचना । पयिरोदमेथ आत्तानं चित्तं किलेशेहि सब्बशो ॥ Uv16:14ef तत्र चाभिरमेतार्यो हित्वा कामान् अकिञ्चनः । (पयिरोदमेथ आत्तानं चित्तं किलेशेहि सब्बशो ॥) 265 Dhp89 यस्स संबोधिअंगेहि समं चित्तं सुभावितं । आत्तानपटिनिस्सग्गे अनुपादाय ये रता । खीणासवा जुतीमन्तो ते लोके परिनि(v)वृता ॥ Uv31:39 संबोध्यङ्गेषु येषांस् तु सम्यक् चित्तं सुभावितम् । आदानं प्रतिनिःसृज्य चानुपादायम् आश्रिताः । क्षीणासवा वान्तदोषास् ते लोके परिनिर्वृताः ॥ 266 Dhp292 यधि किच्चं तद् अपविद्धं अकिच्चं पुन कीरति । उन्नद्धानां प्रमत्तानां तेसं वद्धंति आसवा ॥ Uv4:19a-d यत् कृत्यं तद् अपविद्धं अकृत्यं क्रियते पुनः । उद्धतानां प्रमत्तानां तेषं वर्धन्ति आसवाः ॥ 267 Dhp293 येसं च सुसमारद्धा निच्चं कायगता सती । अकिच्चं ते न सेवंति किच्चे सातच्चकारिणो । सतानां सम्प्रजानानां तेसं खीयंति आसवा ॥ Uv4:20ab,ef येसं च सुसमारद्धा निच्चं कायगता सती । अकिच्चं ते न सेवंति किच्चे सातच्चकारिणो । सतानां सम्प्रजानानां तेसं खीयंति आसवा ॥ 268 Dhp253 परवज्जानुपश्शीनां निच्चं ओज्झायसंञिना । आसवा तेसं वद्धन्ति आरा ते आसवक्खया ॥ Uv27:2cd,4:19ef परवद्यानुदर्शिनो नित्यावध्यानसंज्ञिनः । आसवास् तेषु वर्धन्ते आरात् ते ह्य् आस्रवक्षयात् ॥ 269 Dhp226 जागरिकाम् अनुयुत्तानां अहोरात्तानुशिक्खिणां । निब्बाने अधिमुत्तानां अत्थं गच्छंति आसवा ॥ Uv15:8 जागर्यम् अनुयुक्तानाम् अहोरात्रानुशिक्षिणाम् । अमृतं चाधिमुक्तानाम् अस्तं गच्छन्ति आस्रवाः ॥ 270 Dhp93 येसा 'सवा परिक्खीणा आहारे च अनिश्शिता । शुंञता आनिमित्तो च विमोघो येस गोचरो । आकाशे व शकुन्तानां पदं तेसं दुरन्नयं । Uv29:31 येषां भवः परिक्षीणो ह्य् अपरान्तं च नाश्रिताः । शुन्यता चानिमित्तं च समाधिश् चैव गोचरः । आकाशैव शकुन्तानां पदं तेषं दुरन्वयम् । 271 Dhp271 न हि शीलव्रतेनेव बाहुशोच्चेन वा पुन । अथ वा समाधिलाभेन विवित्तशयनेन वा ॥ Uv32:31 न शीलव्रतमात्रेण बहुश्रुत्येन वा पुनः । तथा समाधिलाभेन विविक्तशयनेन वा ॥ 272 Dhp272 फुसाम नेक्खंमसुखं अपृथुज्जनसेवितं । भिक्खू विश्शासमापादि अप्राप्यासवक्खयं ॥ Uv32:32 भिक्षुर् विश्वासम् आपद्येत् अप्राप्ते ह्य् आसवक्षये । स्पृशेत् तु संबोधिसुखम् अकापुरुषसेवितम् ॥ 273 नायं प्रमज्जितुं कालो ऽप्राप्यास्वक्खयं । प्रमत्तं दुखम् अन्नेति सीहं वा मृगमातिका ॥ Uv4:13 नायं प्रमादकालः स्याद् अप्राप्ते ह्य् आस्वक्षये । मारः प्रमत्तम् अन्वेति सिंहं वा मृगमातृका ॥ 274 Dhp126 गब्भम् एके ओक्रंमन्ति निरयं पापकंमुणो । सग्गं सुगतिनो यान्ति परिनिव्वान्ति अनासवा ॥ 275 Dhp82 यथा ह्रदो ऽस्स गंभीरो विप्रसन्नो अनाविलो । एवं धंमाणि शोत्थान विप्रसीदंति पण्डिता ॥ Uv17:11 यथा ह्रदः सुगम्भीरो विप्रसन्नो ह्य् अनाविलः । एवं श्रुत्वा हि सद्धर्मं विप्रसीदन्ति पण्डिताः ॥ 276 Dhp179 यस्स जितं ना 'प्पज्जीयति जितं अस्सा न उपेति अन्तको । तं बुद्धम् अनोमनिक्रमं अपदं केन पदेन नेहिसि ॥ Uv29:52 यस्य जितं नोपजीयते जितम् अन्वेति न कं चिद् एव लोके । तं बुद्धम् अनन्तगोचरमं ह्य् अपदं केन पदेन नेष्यसि ॥ 277 Dhp180 यस्स जालिनी विसत्तिका तह्ना नास्ति कहिं चि नेतये । तं बुद्धम् अनन्तगोचरं अपदं केन पदेन नेहिसि ॥ Uv29:53 यस्य जालिनी विषक्तिका तृष्णा नास्ति हि लोकनायिनी । तं बुद्धम् अनन्तगोचरं ह्य् अपदं केन पदेन नेष्यसि ॥ आसववर्ग्गः ***** वाचा ***** 278 Dhp281 वाचानुरक्खी मनसा सुसंवृतो कायेन यो अकुशलं न सेवति । एते त्त्(r)अयो कंमपथे विशोधिय प्राप्पोज्ज सो शान्तिपदं अनुत्तरं ॥ Uv7:12 वाचानुरक्षी मनसा सुसंवृतः कायेन चैवाकुशलं न कुर्यात् । एतां शुभां कर्मपथां विशोधयन्न् आराधयेन् मार्गं ऋषिप्रवेदितम् ॥ 279 Dhp231 कायप्रदोषं रक्खेया कायेन संवृतो सिया । कायदुच्चरितं हेत्ता कायेन सुचरितं चरे ॥ Uv7:1 कायप्रदोषं रक्षेत स्यात् कायेन सुसंवृतः । कायदुश्चरितं हित्वा कायेन सुकृतं चरेत् ॥ 280 Dhp232 वाचाप्रदोषं रक्खेया वाचाय संवृतो सिया । वाचादुच्चरितं हेत्ता वाचाय सुचरितं चरे ॥ Uv7:2 वाचाः प्रदोषं रक्षेत वचसा संवृतो भवेत् । वाचो दुश्चरितं हित्वा वाचा सुचरितं चरेत् ॥ 281 Dhp233 मनप्रदोषं रक्खेया मनसा संवृतो सिया । मनोदुच्चरितं हेत्ता मनसा सुचरितं चरे ॥ Uv7:3 मनःप्रदोषं रक्षेत मनसा संवृतो भवेत् । मनोदुश्चरितं हित्वा मनःसुचरितं चरेत् ॥ 282 Dhp234 कायेन संवृता धीरा वाचाय उत्त चेतसा । सब्बत्थ संवृता धीरा ते वे सुपरिसंवृता ॥ Uv7:10a-d कायेन संवृता धीरा धीरा वाचा सुसंवृताः । मनसा संवृता धीरा धीराः सर्वत्र संवृताः ॥ 283 Dhp227 पोराणं एतं आधोर न एतं अहुना-r-इव । निन्दन्ति तोह्निम् आसीनं निन्दन्ति मितभाणिकं । बहुभाणिकं पि निन्दन्ति नास्ति लोके अनिन्दितो ॥ Uv29:45c-f (पोराणं एतं आधोर न एतं अहुना-r-इव |) निन्दन्ति तुष्णिम् आसीनं निन्दन्ति bahubhëiïaæ । अल्पभाणिं च निन्दन्ति नास्ति लोकेषु अनिन्दितः ॥ 284 Dhp228 न चाभु न भविष्यति न चेतरहि विज्जति । एकान्तनिन्दितो पोषो एकान्तं वा प्रशंसितो ॥ Uv29:46 एकान्तनिन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥ नाभूद् भविष्यति च नो न चापि एतरहि विद्यते । 285 यञ् च बाला अधंमट्ठं पूजेयु garaheyu và । avi¤Ææ अविभावाय न तं अत्थाय कायचि ॥ 286 Dhp229 यञ् च विञू प्रशन्ति अनुविच्च सुवे सुवे । अच्छिद्रवत्तिं मेधाविं प्रंञाशीलसमाहितं ॥ cf. Uv29:47-48 यं तु विज्ञाः प्रशंसन्ति ह्य् अनुयुज्य शुभाशुभम् । मेधाविनं वृत्तयुक्तं प्रज्ञं शीलषु संवृतं ॥ 287 Dhp230 निक्खं जांबूनदस्सेव को तं निन्दितुम् अरिहति । देवा पि नं प्रशन्सन्ति ब्रह्मुणा पि प्रशंसितो ॥ 288 Dhp262 न वाक्ककरणमात्त्(r)एण वन्नपुक्खलताय वा । साधुरूपी नरो होति इश्शुकी मच्छरी शठो ॥ Uv29:10 न नामरुपमात्रेण वर्णपुष्कलया न च । साधुरूपो नरो भवति मायावी मत्सरी शठः ॥ 289 cf. Dhp261,263 यम्हि सच्चं च धम्मो च विरती संय्यमो दमो । स वान्तदोषो मेधावी साधुरूपी ति वुच्चति ॥ Uv10:7 यस्य श्रद्धा च शीलं चैव् आहिंसा संयमो दमः । स वान्तदोषो मेधावी साधुरूपो निरुच्यते ॥ 290 Dhp19 बहुं पि चे सहितं bhëamÃno न तक्करो होति नरो प्रमत्तो । गोपो व गावो गणयं परेसं न भागवा शामण्णस्स होति ॥ Uv4:22 सुबह्व् अपीह सहितं bhëamÃno न तत्करो भवति नरः प्रमत्तः । गोपैव गाः संगणयं परेषां न भागवां च्छ्रामण्यार्थस्य भवति ॥ 291 Dhp20a-c,f अप्पं पि चे सहितं bhëamÃno धम्मस्स होति अनुधम्मचारी । रागं च दोषं च प्रहाय मोहं विमुत्तचित्तो अखिलो अकंछो । अनुपादियानो इह वा हुरे वा स भागवा शामन्नस्स होति ॥ Uv4:23abcf अल्पम् अपि चेत् सहितं bhëamÃno धर्मस्य भवति अनुधर्मचारी । रागं च दोषं च तथैव मोहं (विमुत्तचित्तो अखिलो अकंछो । अनुपादियानो इह वा हुरे वा) प्रहाय भागी श्रामण्यस्य भवति ॥ 292 Dhp224 सच्चं भणे न k(r)उज्झेया देया अप्पा पि याचितो । एतेहि त्तिहि ट्ठाणेहि गच्छे देवान सन्तिके ॥ Uv20:16 सत्यं वदेन् न च क्रुध्येद् दद्याद् अल्पाद् अपि स्वयम् । स्थानैर् एभिस् त्रिभिर् युक्तो देवानाम् अन्तिकं व्रजेत् ॥ 293 Dhp177 न वे कदार्य्या देवलोकं व्रजन्ति बाला हि भे (ते) न प्रशंसन्ति दानं । धीरो तु दानं अनुमोदमानो तेनेव सो देवलोकं परेति ॥ Uv10:2 न वै कदर्या देवलोकं व्रजन्ति बाला हि ते न प्रशंसन्ति दानम् । श्राद्धस् तु दानं ह्य् अनुमोदमानो ऽप्य् एवं ह्य् असौ भवति सुखी परर्त ॥ 294 Dhp217 शीलवन्तं शुचिं दच्छं धम्मट्ठं सच्चवादिनं । आत्तनो कारकं शन्तं तं जनो कुरुते प्रियं ॥ Uv5:24 धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनम् । आत्मनः कारकं शन्तं तं जनः कुरुते प्रियम् ॥ 295 Dhp308 श्रेयो अयोगुडा भुत्ता तत्ता अग्गिशिखोपमा । यं च भुञ्जेय दुश्शीलो rëÂapiï¬aæ असंय्यतो ॥ Uv9:2 श्रेयो ह्य् अयोगुडा भुक्तास् तप्ता ह्य् अग्निशिखोपमाः । न तु भुञ्जीत दुःशीलो rëÂrapiï¬am असंयतः ॥ 296 Dhp311 कुशो यथा दुग्गृहीतो हस्तं एवानुकंतति । शामन्नं दुप्परामाट्ठं निरयाय उपकट्टति ॥ Uv11:4 शरो यथा दुर्गृहीतो हस्तम् एवापकृन्तति । श्रामण्यं दुष्परामृष्टं नरकान् उपकर्षति ॥ 297 Dhp176 एकधंमम् अतीतस्स मुषावादिस्स जंतुनो । वितिन्नपरलोकस्स नास्ति पापम् अकारियं ॥ Uv11:4 298 न हि शस्तं सुनिशितं विषं हालाहक्लं तथा । एवं खिप्रं अतिपातेति वाचा dubbhëità यथा ॥ 299 पुरुषस्स जायमानस्स कुठारी जायते मुखे । याय छिन्दति आत्तानं वाचं dubbhëitaæ भणं ॥ Uv8:2 पुरुषस्य हि जातस्य कुठारी जायते मुखे । यया छिनत्ति हात्मानं वाचा durbhëitaæ वदन् ॥ 300 यो हि निन्दिये प्रशंसति उत्तवा निन्दति यो प्रषंसिये । विचिनाति मुखेन सो कलिं कलिना तेन सुखं न विन्दति ॥ Uv8:3 यो निन्दियां प्रशंसति तान् अपि निन्दति ये प्रशंसियाः । स चिनोति मुखेन तं कलिं कलिना तेन सुखं न विन्दति ॥ 301 अप्पामात्तो अयं कली यो अक्खेहि धनं पराजये । सब्बस्सं पि सहापि आत्तना यं एव महत्(t)अरो कली ॥ यो सुगतेसु मनं प्रदूषये Uv8:4 अल्पामात्रो ह्य् अयं कलिर् य इहाक्षेण धनं पराजयेत् । अयम् अत्र महत्तरः कलिर् यः सुगतेषु मनः प्रदूषयेत् ॥ 302 शतं सहस्राणि निरब्बुदानां छत्त्रीशतिं पंच च अब्बुदानि । यं अयिरगरही निरयं उपेति वाचं मनं च प्रणिधाय पापिकां ॥ Uv8:5 शतं सहस्राणि निरर्बुदानि षट्त्रिंशतिं पंच तथार्बुदानि । यान् आर्यगर्ही नरकान् उपैति वाचं मनश् च प्रणिधाय पापकम् ॥ 303 कल्लाणिम् एव bhëeyà ना 'स्स मुच्चेय पापिका । मोक्खो कल्लाणिये श्रेयो मुत्ता तपति पापिकं ॥ Uv8:8 कल्याणिकां विमुञ्चेत नैव मुञ्चेत पापिकाम् । मुक्ता कल्याणिकी श्रेयो मुक्ता तपति पापिका ॥ 304 कल्लाणिम् एव सेवेया ना 'स्स मुच्चेय पापिका । मोक्खो कल्लाणिये श्रेयो मुत्ता तपति पापिकं ॥ 305 वाचं bhëeya कल्लाणिं ना 'स्स मुच्चेय पापिक(æ) | जातं क्रोधं निवारेया सो बिषब्भि निरुज्झति ॥ Uv20:2c (वाचं bhëeya कल्लाणिं ना 'स्स मुच्चेय पापिक(æ) |) अविद्यां प्रजहेद् धीरः (सो बिषब्भि निरुज्झति ॥) वाचावर्ग्गः ***** आत्त ***** 306 Dhp162 यस्स अच्चन्तदोश्शिल्लं मलुता सालम् इवो ऽतता । करोति सो तथात्तानं यथा नं बिषम् इच्छति ॥ Uv11:10 यो ऽसाव् अत्यन्तदुःशिलः सालवां मूलुता यथा । करोत्य् असौ तथात्मानं यथैनं द्विष्-d इच्छति ॥ 307 Dhp161cd आत्तना हि कतं पापं आत्तजं आत्तसंभवं । अनुमंधति दुम्मेधं वयितं वा अह्ममयं मणिं ॥ Uv28:12cd (आत्तना हि कतं पापं आत्तजं आत्तसंभवं |) अभिमथ्नाति तं पापं वज्रं अश्ममणिं यथा ॥ 308 Dhp165 आत्तना हि कतं पापं आत्तना संकिलिश्शति । आत्तना अकतं पापं आत्तना ये विशुज्झति । शोद्धी अशोद्धी प्रच्चत्तं नांञो अंञं विशोधये ॥ Uv28:11,12ab आत्मना हि कृते पापे त्व् आत्मना क्लिश्यते सदा । आत्मना त्व् अकृते पापे ह्य् आत्मनैव विशुध्यते । अशुद्धबुद्धिं प्रत्यात्मं नान्यो ह्य् अन्यं विशोधयेत् ॥ 309 Dhp50 न परेसं विलोमानि न परेसं कता 'कतं । आत्तना ये अवेच्छेया कतानि अकतानि च ॥ Uv18:9 न परेषां विलोमानि न परेषां कृताकृतम् । आत्मनस् तु समीक्षेता समानि विषतानि च ॥ 310 न परेसं विलोमानि न परेसं समासमं । आत्तना ये अवेच्छेया समानि विषमानि च ॥ 311 आत्तानं चे प्रियं ञाय्या रक्खेया नं सुरक्खितं । न एतं सुलभं होति सुखं दुक्कतकारिणां ॥ Uv5:13 आत्मानं चेत् प्रियं विद्यान् नैनं पापेन योजयेत् । न ह्य् एतत् सुलभं भवति सुखं दुष्कृतकारिणा ॥ 312 Dhp157 आत्तानं चे प्रियं ञाय्या रक्खेया नं सुरक्खितं । त्तिण्णं अञतरं यामानं पटिजाग्ग्रेय पण्डितो ॥ Uv5:15abef आत्मानं चेत् प्रियं विद्यात् रक्षेद् एनं सुरक्षितम् । त्रयाणाम् अन्यतमं यामां प्रतिजाग्रेत पण्डितः ॥ 313 Dhp305 एकासनं एकशेयं एकचरियाम् अतन्द्रितो । एको रमयम् आत्तानं वनान्ते रमिता सिया ॥ Uv23:2 एकासनं त्व् एकशय्याम् एकचर्याम् अतन्द्रितः । रमयेच् चैकम् आत्मानं वनेषु एकः सदा वसेत् ॥ 314 यो शासनं अरहतां अयिराणां धम्मजीविनां । पटिक्रोति दुम्मेधो दृष्टिं निश्शाय पापिकां । करोति सो तथात्तानं यथा नं बिषम् इच्छति ॥ 315 Dhp164 यो शासनं अरहतां अयिराणां धम्मजीविनां । पटिक्रोशति दुम्मेधो दृष्टिं निश्शय पापिकां । फलं कण्टकवेणुर् वा आत्तघन्नाय फल्लति ॥ Uv8:7 यः शासनं ह्य् अर्हतां आर्याणां धर्मजीविनाम् । प्रतिक्रोशति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् । फलानि कण्टकस्सेव फलत्य् आत्मवधाय सः ॥ 316 आत्तानम् एव पठमं अत्थे धंमे निवेशये । अथांञम् अनुशासेया एवं होति यथा अहं ॥ cf. Uv23:6 आत्मानम् एव प्रथमं प्रतिरूपे निवेशयेत् । ततो ऽन्यम् अनुशासित (एवं होति) यथा ह्य् अह(æ) ॥ 317 Dhp158 आत्तानम् एव पठमं पटिरूपे नियोजये । अथांञम् अनुशासन्तो न किलिश्शति प्रंञवा ॥ Uv23:7 आत्मानम् एव प्रथमं प्रतिरूपे निवेशयेत् । ततो ऽन्यम् अनुशासीत न क्लिश्यत हि पण्डितः ॥ 318 Dhp159 आत्तना ये तथा कयिरा यथांञम् अनुशासये । अदान्तो वत दमेया आत्ता हि किर दुद्दमो ॥ Uv23:8 आत्मानं हि तथा कुर्याच् छासीतान्यं यथा स्वयम् । सुदान्तो बत मे नित्यम् आत्मा स हि सुदुर्दमः ॥ 319 Dhp104 आत्ता हि वरं दान्तो यच्छायम् इतरा प्रजा । आत्तदान्तस्स पोषस्स सदा संय्यतचारिणो ॥ Uv23:4 आत्मा ह्य् अस्य जितः श्रेयां यच् चेयम् इतराः प्रजाः । आत्मदान्तस्य पुरुषस्य नित्यं संवृतचारिणः ॥ 320 Dhp105 नेव देवा न गन्धब्बा न मारो सह ब्रह्मुणा । जितं अपजितं कयिरा तथरूपस्स जन्तुनो । Uv23:5 न देवा नापि गन्धर्वा न मारो ब्राह्मुणा सह । जितस्यापजितं कुर्युस् तथा प्राज्ञस्य भिक्षुणः ॥ 321 Dhp160 आत्ता हि आत्तनो नाथो को हि नाथो परो सिया । आत्तना हि सुचिन्नेन नाथं लभति दुल्लभं ॥ Uv23:11 आत्मा त्व् इहात्मनो नाथः को नु नाथः परो भवेत् । आत्मना हि सुदान्तेन नाथं लभति पण्डितः ॥ 322 Dhp380 आत्ता हि आत्तनो नाथो आत्ता हि आत्तनो गती । तस्सा संय्यमया 'त्तानं अश्शं भद्रं व वाणिजो ॥ Uv19:14 आत्मैव ह्य् आत्मनो नाथः आत्मा शरणम् आत्मनः । तस्मात् संयमयात्मानं भद्राम् इव सारथिः ॥ 323 आत्तानम् एव दमये अश्शसुगतिया सदा । दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥ ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो । Uv19:13ab आत्मानम् एव दमयेद् भद्राश्वम् इव सारथिः । (दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥ ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो |) 324 Dhp379 आत्तना चोदया 'त्तानं परिमशात्तानम् आत्तना । सो आत्तगुत्तो सतिमा सुखं भिक्खू विहाहिसि । 325 Dhp166 आत्तदात्थं परात्थेन बहुना पि न हापये । आत्तदात्थं परं ञात्ता सदात्थपरमो सिया ॥ Uv23:10 आत्मनो ऽर्थं परार्थेन बहुनापि न हापयेत् । आत्मार्थं परमं ज्ञात्वा स्वकार्थपरमो भवेत् ॥ 326 Dhp84 नेवात्तहेतो न परस्स हेतो न सग्गम् इच्छे न धनं न rëÂaæ । नेच्छे अधम्मेण समृद्धिम् आत्तनो सो शीलवा प्रंञवा धांमिको सिया ॥ आत्तवर्ग्गः ***** ददन्ती ***** 327 Dhp249 ददन्ति वे यथाश्रद्धं यथाप्रसदनं जना । तत्थ यो दुंमनो होति परेसं पानभोजने । न सो दिवा च रात्तो च समाधिम् अधिगच्छति ॥ Uv10:12 ददन्त्य् एके यथा श्रद्धा यथाविभवतो जनाः । तत्र यो दुर्मना भवति परेषां पानभोजने । नासौ दिवा च रात्रौ च समाधिम् अधिगच्छति ॥ 328 Dhp250 यस्स चेतं समुच्छिन्नं मूलो ऽग्घच्चतं । स वे दिवा च रात्तो च समाधिम् अधिगच्छति ॥ Uv10:13 यस्य त्व् एते समुच्छिन्नास् तालमस्तकवद् धताः । स वै दिवा च रात्रौ च समाधिम् अधिगच्छति ॥ 329 Dhp143a-d,144ab अश्शो व भद्रो कषाय पुट्ठो आतापिनो सविंगणो चराणो । श्रद्धाय शीलेन च वीरियेण च समाधिना धम्मविपश्शनाय च । ते खान्तिसोरच्छसमाधिसंठिता शुतस्स प्रंञाय च सारम् अज्झगू ॥ Uv19:1,2(?) भद्रो यथाश्वः कशयाभिस्पृष्ट ह्य् आतापिनः संविजिताश् चरेत । श्राद्धास् तथा शीलगुणैर् उपेतः समाहितो धर्मविनिश्चयज्ञः । संपन्नविद्याचरणः प्रतिस्मृतस् तायि स सर्वं प्रजहाति दुःखम् ॥ 330 यो द्रिष्टे धंमे लभति श्रद्धां प्रंञां अनुत्तरां । स वे महद्धनो लोके मोहम् अंञं बहुं धनं ॥ Uv10:9 यो जीवलोके लभते श्रद्धां प्रज्ञां च पण्डितः । तद् धि तस्य धनं श्रेष्टं हीनम् अस्येतरद् धनम् ॥ 331 Dhp303 श्रद्धो शीलेन संपन्नो यशभोगसमाहितो । यं यं सो भजते देशं तत्थ तत्थेव पूजितो ॥ Uv10:8 श्राद्धः शीलेन संपन्नस् त्यागवां वीतमत्सरः । व्रजते यत्र यत्रैव तत्र तत्रैव पूज्यते ॥ 332 श्रद्धबितियं पुरुषं चरन्तं न नं लभेया अश्रद्धो व चारो । यशो चकित्ती च ततो नम् एति सग्गं च गच्छे शरीरं प्रहाय ॥ 333 Dhp97 अश्रद्धो akataæ¤Æ ca संधिच्छेदो च यो नरो । हतावकाशो वान्ताशो स वे उत्तिमपोरुषो ॥ Uv29:23 अश्रद्धश् चाकृतज्ञश् च संधिच्छेत्ता च यो नरः । हतावकाशो वान्ताशः स वै तूत्तमपूरुषः ॥ 334 Dhp182 किच्छो बुद्धान उप्पादो किच्छा धम्मस्स देशना । किच्छो श्रद्धपटीलाभो किच्छं माच्चान जीवितं ॥ 335 Dhp38 अनवट्ठितचित्तस्स सद्धंमम् अविजानतो । पारिप्लवप्रसादस्स प्रंञा न परिपूरति ॥ Uv31:28 अनवस्थितचित्तस्य सद्धर्मम् अविजानतः । पारिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥ 336 नाप्रसन्नचित्तेन दुष्टेन कुपितेन वा । शक्कं आजानितुं धम्मो सारंभबहुलेन वा ॥ Uv31:25 नाप्रसन्नेन चित्तेन दुष्टेन क्षुभितेन वा । धर्मो हि शक्यम् आज्ञातुं संरम्भबहुलेन वा ॥ 337 यो तु विनीय सारंभं अप्रसादं च चेतसो । प्रसन्नचित्तो सुमनो स वे न्याय्या subhëitaæ ॥ Uv31:26 विनीय यस् तु संरम्भम् अप्रसादं च चेतसा । आघातं चैव निःसृज्य प्रजानीयात् subhëitam ॥ 338 Dhp178 मनुष्यपटिलाभेन सग्गानां गमनेन च । पृथिव्याम् एकराज्जेन सोतापत्तिफलं वरं ॥ 339 यस्स श्रद्धा तथागते अचाला सुप्रतिष्ठिता । शीलञ् च यस्स कल्लाणं अयिरकान्तं प्रशंसियं ॥ 340 संघे प्रसादो यस्स अस्ति उज्जुभूतञ् च दंशनं । अदरिद्रो ति तम् आहु अमोघं तस्स जीवितं ॥ 341 तस्सा श्रद्धञ् च शीलं च प्रसादं धम्मदंशने । अनुयुञ्जेय मेधावी सरं बुद्धान शासनं ॥ ददन्तीवर्ग्गः ***** चित्त ***** 342 Dhp33 फन्दनं चपलं चित्तं दुरक्खं दुन्निवारयं । उज्जुं करोति मेधावी उषुकारो व तेजना ॥ Uv31:8 स्पन्दनं चपलं चित्तं दुरक्ष्यं दुन्निवारणं । ऋजुं करोति मेधावी इषुकारो इव तेजसा ॥ 343 Dhp34 वारिजो व थले खित्तो ओकमोकातु उब्भतो । परिफन्दतिमं चित्तं मारधेयं प्रहातये ॥ Uv31:2 वारिजो वा स्थले क्ष्प्तो ओकाद् ओघात् समुद्धृतः । परिस्पन्दति वै चित्तं मारधेयं प्रहातवै ॥ 344 Dhp37 दूरंगमं एकचरं अशरीरं गुहाशयं । ये चित्तं संय्यमेहिन्ति मोक्खंते मारबंधना ॥ 345 Dhp35 दुन्निग्ग्रहस्स लघुनो यत्थकामनिपातिनो । चित्तस्स दमथो साधु चित्तं दान्तं सुखावहं ॥ Uv31:1 दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥ 346 Dhp36 सुदुद्दशं सुनिपुणं यथकामनिपातिनं । चित्तं रक्खेय मेधावी तधि गुत्तं सुखावहं ॥ 347 Dhp39 अनपाश्रयमाणस्स अनन्वाहतचेतसो । हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥ Uv28:6 अनपाश्रयमाणस्स अनन्वाहतचेतसो । हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥ 348 Dhp79 धम्मप्रीतिरसं पाता विप्रसन्नेन चेतसा । अयिरप्रवेदिते धम्मे सदा रमति पण्डितो ॥ Uv30:13 धर्मप्रीतिः सुखं शेते विप्रसन्नेन चेतसा । आर्यप्रवेदिते धर्मे रमते पण्डितः स्मृतः ॥ 349 Dhp41 अचिरा वत अयं कायो पठविं अभिशेहिति । chƬo अपेतविंन्याणो निरात्थं वा कटिंगरं ॥ Uv1:35 अचिरं बत कायो ऽयं पठिवीम् अभिशेष्यते । शुन्यो व्यपेतविज्ञाणो निरास्तं वा कडङ्गरम् ॥ 350 Dhp40 कुंभोपमं कायम् इमं विदित्ता नगरोपमं चित्तम् अधिष्ठित्ता । योधेय मारं प्रंञायुधेन जितं च रक्खे अनिवेशनो सिया ॥ Uv31:35 कुम्भोपमं कायम् इमं विदित्वा नगरोपमं चित्तम् अधिष्ठितं च । युध्येत मारं प्रज्ञायुधेन जितं च रक्षेद् अनिवेशनः स्यात् ॥ 351 Dhp13 यथा अगारं दुच्छन्नं वट्ठी समिविज्झति । एवं अभावितं चित्तं रागो समितिविज्झति ॥ Uv31:11 यथा ह्य् अगारं दुच्छन्नं वृष्टिः समतिभिन्धति । एवं ह्य् अभावितं चित्तं रागः समतिभिन्दति ॥ 352 Dhp14 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं रागो न समितिविज्झति ॥ Uv31:17 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न व्यतिभिन्दति । एवं सुभावितं चित्तं रागो न व्यतिभिन्दति ॥ 353 यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति । एवं अभावितं चित्तं रागो समितिविज्झति ॥ Uv31:12 यथा ह्य् अगारं दुच्छन्नं वृष्टिर् समतिभिन्दति । एवं ह्य् अभावितं चित्तं द्वेषः समतिभिन्दति ॥ 354 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं दोषो न समितिविज्झति ॥ Uv31:18 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न व्यतिभिन्दति । एवं सुभावितं चित्तं द्वेषो न व्यतिभिन्दति ॥ 355 यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति । एवं अभावितं चित्तं मोहो समितिविज्झति ॥ Uv31:13 यथा ह्य् अगारं दुच्छन्नं वृष्टिर् समतिभिन्दति । एवं ह्य् अभावितं चित्तं मोहः समतिभिन्दति ॥ 356 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं मोहो न समितिविज्झति ॥ Uv31:19 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न समतिभिन्दति । एवं सुभावितं चित्तं मोहो न व्यतिभिन्दति ॥ 357 Dhp183 सब्बपापस्स अकरणं कुशलस्स अपसंपदा । सचित्तपयिरोदमनं एतं बुद्धान शासनं ॥ Uv28:1 सर्वपापस्यआकरणं कुशलस्योपसंपदः । स्वचित्तपर्यवदनम् एतद् बुद्धस्य शासनम् ॥ चित्तवर्ग्गः ***** माग्ग ***** 358 Dhp273 माग्गानष्टंगिको श्रेष्ठो सच्चानां चतुरो पदा । विरागो श्रेष्ठो धम्माणां दुपदानां च चक्खुमा ॥ Uv12:4 मार्गेषु अष्टाङ्गिकः श्रेष्ठश् चत्वार्य् आर्याणि सत्यतः । श्रेष्ठो विरागो धर्माणां चक्षुमां द्विपदेषु च ॥ 359 Dhp275cd,276 आक्खातो वो मया माग्गो अंञाये Óallasaþsano । तुब्भेहि किच्चम् आतप्पं अक्खातारो तथागता । पटिपन्ना प्रमोक्खन्ति झायिनो मारबंधना ॥ Uv12:9a-d,12:11d आख्यातो वो मया मार्गस् त्व् अज्ञायै शल्यकृन्तनः । युष्माभिर् एव करणीयम् आखातारस् तथागताः । प्रतिपन्नकाः प्रहास्यन्ति ध्यायिनो मारबन्धनम् ॥ 360 Dhp274,275ab एसेव माग्गो नास्तं 'ञो दंशनस्स विशुद्धिये । तं माग्गं पटिपज्जह्वो मारस्से ऽसा प्रमोहनी । एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥ Uv12:11ab एषो हि मार्गो नास्त्य् अन्यो दर्शनस्य विशुद्धये । (तं माग्गं पटिपज्जह्वो मारस्से ऽसा प्रमोहनी । एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥) 361 Dhp283 वनं छिन्दथ मा रुक्खे वनो जायते भयं । छेत्ता वनञ् च वनधञ् च निब्बनेन गमिश्शथ ॥ Uv18:3 वनं छिन्दत मा रुक्षं वनाद् वै जायते भयम् । छित्वा वनं च समूलं तु निर्वणा भवत भिक्षवः ॥ 362 Dhp284 यावता वनधो न च्छिज्जति अणुमात्तो पि नरस्स ञातिसु । पटिबद्धमनो हि तत्थ सो वच्छो च्छीरवको व मातरि ॥ Uv18:4 न छिद्यते यावता वनं ह्य् अनुमात्रम् अपि नरस्य बन्धुषु । प्रतिबद्धमनाः स तत्र वै वत्सः क्षीरपक इव मातरम् ॥ 363 Dhp285 उच्छिन्न सिनेहम् आत्तनो कुमुदं शारदिकं व पाणिना । शान्तिमाग्गम् एव ब्यूहय निब्बाणं सुगतेन देशितं ॥ Uv18:5 उच्छिन्धि हि स्नेहम् आत्मनः पद्मं शारदकं यथोदकात् । शान्तिमार्गम् एव बृंहयेन् निर्वाणं सुगतेन देशितम् ॥ 364 Dhp286 इदं वश्शा करिष्यामि इदं हेमंन गृह्मसु । इति बालो विचिंतेति अन्तरायं न बुज्झति ॥ Uv1:38 इह वर्षं करिष्यामि हेमन्तं ग्रीष्मम् एव च । बालो विचिन्तयत्य् एवम् अन्तरायं न पश्यति ॥ 365 Dhp287 तं पुत्तपशुसंमत्तं व्यासत्तमनसं नरं । सुत्तं ग्ग्रामं महोघो वा मच्चु-r-आदाय गच्छति ॥ Uv1:39 तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघैव मृत्युर् आदाय गच्छति ॥ 366 Dhp288 न सन्ति पुत्ता त्ताणाय न पिता नो पि भातरो । अन्तकेना 'धिभूतस्स नास्ति ञातीसु त्ताणता ॥ Uv1:40 न सन्ति पुत्रास् त्राणाय न पिता नापि बान्धवाः । अन्तकेनाभिभूतस्य न हि त्राणा भवन्ति ते ॥ 367 क्रन्दताम् एव ञातीनं विलपतां चेवम् एकतो । जना अन्तरहीयंति असकामा जहंति नं ॥ 368 Dhp289 एतं विदिय मेधावी प्रंञवा वीतमच्छरी । तं सग्गगमनं माग्गं निच्चम् एव विशोधये । Uv6:15 एतद् धि दृष्ट्वा शिक्षेत सदा शीलेषु पण्डितः । निर्वाणगमनं मार्गं क्षिप्रम् एव विशोधयेत् ॥ 369 तस्सा हि पण्डितो पोषो संपश्शं अत्थम् आत्तनो । तं सग्गगमनं माग्गं निच्चम् एव विशोधये ॥ 370 श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो । निच्चं माग्गं विशोधेति सच्छयनं सांपरायिकं ॥ 371 श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो । रमते माग्गम् आसेवं अज्झत्तोपसमे रतो ॥ 372 Dhp31cd श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा । संयोजनम् अणुत्थूलं दहम् अग्गी व गच्छति । मानमक्खे व पापके ॥ Uv4:29cd (श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा |) संयोजनम् अणुस्थूलं दहन्न् अग्निर् इव गच्छति । (मानमक्खे व पापके ॥) 373 Dhp277 अनिच्चा सब्बसंखारा यतो प्रंञाय पश्शति । अथ निव्वण्डते दुक्खा एस माग्गो विशुद्धिये ॥ Uv12:5 अनित्यां सर्वसंस्कारां प्रज्ञाय पश्यते सदा । अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥ 374 Dhp279 सब्बधंमा अनात्ता ति यतो प्रंञाय पश्शति । अथ निव्विण्डते दुक्खा एस माग्गो विशुद्धिये ॥ Uv12:8 सर्वधर्मा अनात्मानः प्रज्ञया पश्यते यदा । अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥ 375 Dhp282 योगा हि भूरी संभवति अयोगा भूरिसंखयो । एतं जेथापथं ञात्ता भवाय विभवाय च । तथा शिच्छेय मेधावी यथा भूरी प्रवद्धति ॥ Uv29:40 योगाद् भवः प्रभवति वियोगाद् भवसंषयः । एतद् द्वैधापथं ज्ञात्वा भवाय विभवाय च । तत्र शिक्षेत मेधावी यत्र योगान् अतिक्रमेत् ॥ माग्गवग्गः ***** सहस्र ***** 376 Dhp100 सहस्रम् अपि चे वाचा अनत्थपदसाहिता । एकं अत्थपदं श्रेयो यं शोत्ता उपशांमति ॥ 377 Dhp102 यो च गाथाशतं अनत्थपदसाहितं । एकं धमपदं श्रेयो यं शोत्ता उपशाम्मति ॥ Uv24:1,2 यच् च गाथाशतं अनर्थपदसंहितम् । एकं धर्मपदं श्रेयो यच् छ्रुत्वा ह्य् उपशाम्यति ॥ 378 Dhp103 यो सहस्रं सहस्राणां संग्ग्रामे मानुषे जिने । एकं च पंञम् आत्तानं स वे संग्ग्राममुत्तमो ॥ Uv23:3 यः सहस्रं सहस्राणां संग्रामे द्विषतां जयेत् । यश् चात्मानं जयेत् एकं संग्रामो दुर्जयः स वै ॥ 379 Dhp106c-f मासे मासे सहस्रेण यो यजेय शतं समा । एकं च भावितात्तानं मुहुत्तम् अपि पूजये । सा एव पौजना श्रेयो यच् छ वश्शशतं हुतं ॥ Uv24:16c-f (मासे मासे सहस्रेण यो यजेय शतं समा |) यच् वैकं भावितात्मानं मुहूर्तम् अपि पूजयेत् । सा तस्य पूजना श्रेष्टता न तद् वर्षशतं हुतम् ॥ 380 Dhp107 यो च वश्शशतं जन्तू अग्गिं परिचरे वने । एकञ् च भावितात्तानं मुहुत्तम् अपि पूजये । सा एव पूजना श्रेयो यच् छ वश्शशतं हुतं ॥ Uv24:16 यच् च वर्षशतं पूर्णम् अग्निं परिचरेद् वने । यच् चैकं भावितात्मानं मुहूर्तम् अपि पूजयेत् । सा तस्य पूजना श्रेष्ठा न तद् वर्षशतं हुतम् ॥ 381 Dhp108 यं किंचि यष्टं व हुतं व लोके संवत्सरं यजते पुंञपेखी । सब्बं पि तं न चतुब्बागं एति अभिवादना उज्जुगतेसु श्रेयो ॥ 382 मासे मासे सहस्रेण यो यजेय शतं समा । न तं बुद्धे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:21 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 383 मासे मासे सहस्रेण यो यजेय शतं समा । न तं धम्मे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:22 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् धर्मे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 384 मासे मासे सहस्रेण यो यजेय शतं समा । न तं संघे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:23 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् संघे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 385 मासे मासे सहस्रेण यो यजेय शतं समा । न तं साखातधंमानां कलाम् अग्घति षोडशिं ॥ Uv24:21-23 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 386 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं बुद्धे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:17 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 387 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं धम्मे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:18 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् धर्मे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 388 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं संघे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:19 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् संघे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 389 Dhp70 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं साक्खातधंमाणां कलाम् अग्घति षोडशिं ॥ Uv24:17-19 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 390 Dhp110 यो च वश्शशतं जीवे दुश्शीलो असमाहितो । एकाहं जीवितं श्रेयो शीलवन्तस्स झायतो ॥ Uv24:3 यच् च वर्षशतं जीवेद् दुःशीलो ह्य् असमाहितः । एकाहं जीवितं श्रेयः सदा शीलवतः शुचेः ॥ 391 Dhp111 यो च वश्शशतं जीवे दुश्शीलो असमाहितो । एकाहं जीवितं श्रेयो प्रंञवन्तस्स झायतो ॥ Uv24:4 यच् च वर्षशतं जीवेद् दुष्प्रज्ञो असमाहितः । एकाहं जीवितं श्रेयः प्राज्ञस्य ध्यायिनः सदा ॥ 392 Dhp112 यो च वश्शशतं जीवे कुसीदो हीनवीरियो । एकाहं जीवितं श्रेयो वीर्य्यम् आरभतो दृडं ॥ Uv24:5 यच् च वर्षशतं जीवेद् कुसीदो हीनवीर्यवान् । एकाहं जीवितं श्रेयो वीर्यम् आरभतो दृढम् ॥ 393 Dhp113 यो च वश्शशतं जीवे अपश्शं उदयव्ययं । एकाहं जीवितं श्रेयो पश्शतो उदयव्ययं ॥ Uv24:6 यच् च वर्षशतं जीवेद् अपश्यन्न् उदयव्ययम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् उदयव्ययम् ॥ 394 Dhp115 यो च वश्शशतं जीवे अपश्शं धम्मं उत्तमं । एका 'हं जीवितं श्रेयो पश्शतो धम्मं उत्तमं ॥ 395 Dhp114 यो च वश्शशतं जीवे अपश्शं अमतं पदं । एका 'हं जीवितं श्रेयो पश्शतो अमतं पदं ॥ Uv24:15 यच् च वर्षशतं जीवेद् अपश्यन्न् अमृतं पदम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् अमृतं पदम् ॥ 396 यो च वश्शशतं जीवे सद्धंमे अप्रतिष्ठितो । एका 'हं जीवितं श्रेयो सधंमं इह विजानतो ॥ 397 यो च वश्शशतं जीवे अप्राप्य आसवक्खयं । एका 'हं जीवितं श्रेयो प्राप्यतो आसवक्खयं ॥ Uv24:8 यच् च वर्षशतं जीवेद् अपश्यन्न् आस्रवक्षयम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् आसवक्षयम् ॥ सहस्रवर्ग्गः ***** [उरग] ***** 398 यो ना 'ज्झगमी भवेसु सारं विचिनं पुष्पं इव उदुम्बरेसु । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:21 यो नाध्यगमद् भवेषु सारं बुद्ध्वा पुष्पम् उदुम्बरेस्य यद्वत् । स तु भिक्षुर् इदस्ं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 399 यो उप्पतितं विनेति रागं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां purÃïjæ ॥ 400 yo उप्पतितं विनेति दोषं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां purÃïjæ ॥ 401 yo उप्पतितं विनेति मोहं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां purÃïjæ ॥ 402 yo उप्पतितं विनेति क्रोधं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां purÃïjæ ॥ 403 yo उप्पतितं विनेति मानं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:65 यस् तूत्पतितं निहन्ति मानं विसृटं सर्पविषं यथौषधेन । सो तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 404 यो रागं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:21A=32:56 यो रागम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 405 यो दोषं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:21B=32:57 यो द्वेषम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 406 यो मोहं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:24C=32:58 यो मोहम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 407 यो क्रोधं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ 408 यो मानं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:21D=32:59 यो मानम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 409 यो रागम् उदिच्छिया अशेषं कुश (क्रम)-संगानि व छेत्त (छेतु) बन्धनानि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ 410 यो तह्नम् उदिच्छिया अशेषं सरितां शीघरयां विशोधयित्ता । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:74 तृष्णां य उदाच्छिनत्त्य् अशेषं सरितां शीघरजवाम् अशोषयज्ञः । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 411 यो ना 'च्चसरी न प्रेच्चसारी सब्बं वीतसरी इमं प्रपञ्चं । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ 412 यो ना 'च्चसरी न प्रेच्चसारी सब्बं इदं वितधं ति मोषधंमं । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:55 यो नात्यसरं न चात्यलीयं ज्ञात्वा वितथम् इमं हि सर्वलोकम् । स तु भिक्षुर् इदं जहाति अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 413 यस्स वनथा न संति केचि विनिबंधाय भवाय हेतुकप्पा । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:78 यस्य हि वनसा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणं ॥ 414 यस्स वनथा न सन्ति केचि मूला अक्कुशला समूहता 'स्स । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:79 यस्य ज्वरथा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणं ॥ समाप्ता धम्मपदा अमृतपदानि गाथाशतानि पञ्च द्वे च गाथे ॥ यथा दृष्टं तथा लिखितम् इति परिहारोयम् अस्मदीयः ॥ शुभं अस्तु सर्व्वसत्वानानं ॥