Patna Dharmapada Based on the ed. by Margaret Cone: "Patna Dharmapada, Part I: Text", JPTS 13 (1989), pp. 101-217. Input by Tatsushi Tamai ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ सिद्धं नमः सर्व्वबुद्धधम्मार्य्यसंघेभ्यः 1 ध्प् 1 मनोपूर्व्वंगमा धम्मा मनोश्रेष्ठा मनोजवा । मनसा च प्रदुष्टेन भाषते वा करोति वा । ततो नं दुखम् अन्नेति चक्रम् वा वहतो पदं ॥ Uv31:23 मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः । मनसा हि प्रदुष्टेन भाषते वा करोति वा । ततस् तं दुःखम् अन्वेति चक्रं वा वहतो पदम् ॥ 2 Dhp2 म[नोपूर्व्वं]गमा धम्मा मनोश्रेष्ठा मनोजवा । मनसा च प्रसन्नेन भाषते वा करोति वा । ततो नं सुखम् अन्नेति च्छाया वा अनपायिनी ॥ Uv31:24 मनःपूर्वङ्गमा ध्र्मा मनःश्रेष्ठा मनोजवा । मनसा च प्रसन्नेन भाषते वा करोति वा । ततस् तं सुखम् अन्वेति च्छाया वा अनुगमिनी ॥ 3 Dhp15 इह शोचति प्रेच्च शोचति पापकम्[मो उभय]त्थ शोचति । सो शोचति सो विहंन्यति दृष्टा कम्मकिलेशम् आत्तनो ॥ Uv28:34 इह शोचति प्रेत्य शोचति पापकम्मा हि उभयत्र शोचति । स हि शोचति स प्रशोचति दृष्ट्वा कर्म हि क्लिष्टम् आत्मनः ॥ 4 Dhp16 इह नन्दति प्रेच्च नन्दति कतपुंञो उभयत्थ नन्दति । सो नन्दति [ ]दति दृष्टा कम्मविशुद्धिम् आत्तनो ॥ Uv28:35 इह नन्दति प्रेत्य नन्दति कृतपुण्यो ह्य् उभयत्र नन्दति । स हि नन्दति स प्रमोदते दृष्ट्वा कर्म विशुद्धम् आत्मनः ॥ 5 Dhp3 आक्रोशि मं अवधि मं अजिनि मं अहासि मे । ये तानि उपनह्यन्ति वेरं तेसं न शाम्यति ॥ Uv14:9 आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयेत् । अत्र ये ह्य् उपनह्यन्ति वैरं तेषां न शाम्यति ॥ 6 Dhp4 आक्रो[षि मं] अवधि मं अजिनि मं अहासि मे । ये तानि नोपनह्यन्ति वेरं तेसं उपशम्यति ॥ Uv14:10 आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयेत् । अत्र ये नोपनह्यन्ति वैरं तेषां प्रशाम्यति ॥ 7 Dhp7 शुभा 'नुपश्शिं विहरन्तं इन्द्रियेसु असंवृतं । [bhojana]mhi amàttaü¤å कुशीदं हीनवीरियं ॥ तं वे प्रसहते मारो वातो रुक्खं व दुब्बलं । Uv29:15 शुभानुदर्शिनं नित्यम् इद्रियैश् चाप्य् असंवृतं । भोजने चाप्य् अमात्रज्ञं हीनं जागरिकासु च । तं वै प्रसहते रागो वातो वृक्षम् इवाबलं । 8 Dhp8 अशुभानुपश्शिं विहरन्तं इन्द्रियेषु सुसंवृतं ॥ भोजनम्हि च मा[ ]द्धं आरद्धवीरियं । तं वे न प्रसहते मारो वातो शेलं व पर्व्वतं ॥ Uv29:16 अशुभानुदर्शिनं नित्यम् इन्द्रियैश् च सुसंवृतं । भोजने चापि मात्रज्ञं युक्तं जागरिकासु च । तं न प्रसहते रागो वातः शैलम् इव स्थिरं ॥ 9 Dhp328 सचे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं । अधिभूय सब्बाणि परिश्रव्[ ] चरेया तेनात्तमनो सतीमा ॥ Uv14:13 स चेल् लभेद् वै निपकं सहायं लोके चरं साधु हि नित्यम् एव । अधिभूय सर्वाणि परिस्रवाणि चरेत तेनाप्तमना स्मृतात्मा ॥ 10 Dhp329 न चे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं । राजा व राष्टं विजितं प्रहाय एको च्चरे मातंगारन्ने व नागो ॥ Uv14:14 न चेल् लभेत् वै निपकं सहायं लोके च रं साधु हि नित्यम् एव । राजेव राष्ट्रं विपुलं प्रहाय एकश् चरेन् न च पापानि कुर्यात् ॥ 11 Dhp330 एकस्स चरितं श्रेयो नास्ति बाले बितीयता । एको च्चरे न च पापानि कयिरा अप्पुस्सुको मातंगारन्ने व नागो ॥ Uv14:16 एकस्य चरितं श्रेयो न तु बालः सहायता । एकश् चरेन् न च पापानि कुर्याद् अल्पोत्सुको ऽरण्यगतै व नागः ॥ 12 छन्ददोषभया मोहा यो धम्मं अतिवत्तति । नीहीरते तस्स यशो कालपक्खे व चन्द्रमा ॥ 13 छन्ददोषभया मोहा यो धम्मं नातिवत्तति । आपूरते तस्स यशो शुक्लपक्खे व चन्दरमा ॥ 14 Dhp21 अप्रमादो अमतपदं प्रमादो मच्चुनो पदं । अप्रमत्ता न म्रीयन्ति ये प्रमत्ता यथा मता ॥ Uv4:1 अप्रमादो ह्य् अमृतपदं प्रमादो मत्युनः पदम् । अप्रमत्ता न म्रियन्ते ये प्रमत्ताः सदा मृताः ॥ 15 Dhp22 एतं विशेषतं न्यात्ता अप्रमादम्हि पण्डिता । अप्रमादे प्रमोदन्ति अयिराणां गोचरे रता ॥ Uv4:2 एतं विशेषतां ज्ञात्वा ह्य् अप्रमादस्य पण्डितः । अप्रमादं प्रमुद्येत नित्यम् आर्यः स्वगोचरम् ॥ 16 Dhp23 ते झायिनो साततिका निच्चं दृढपराक्रमा । फुसन्ति धीरा निब्बाणं योगच्छेमं अनुत्तरं ॥ Uv4:3 अप्रमत्ताः साततिका निच्चं दृढपराक्रमाः । स्पृशन्ति धीरा निर्वाणं योगक्षेमम् अनुत्तरम् ॥ 17 Dhp26 प्रमादं अनुयुञ्जन्ति बाला दुम्मेधिनो जना । अप्रमादन् तु मेधावी धनं श्रेष्ठं व रक्खति ॥ Uv4:10 प्रमादम् अनुवर्तन्ते बाला दुर्मेधसो जनाः । अप्रमादं तु मेधावी धनं श्रेष्ठीव रक्षति ॥ 18 Dhp29 अप्रमत्तो प्रमत्तेसु सुत्तेसु बहुजागरो । अबलाष्षम् व शीघ्राश्शो हेत्ता याति सुमेधसो ॥ Uv19:4 अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः । अबलाश्व इव भद्राश्वं हित्वा याति सुमेधसम् ॥ 19 Dhp28 प्रमादम् अप्रमादेन यदा नुदति पण्डितो । प्रंञाप्रासादम् आरुह्य अशोको शोकिनिं प्रजां । पर्व्वतट्ठो व भोम 'ट्ठे धीरो बाले अवेच्छति ॥ Uv4:4 प्रमादम् अप्रमादेन यदा नुदति पण्डितः । प्रज्ञाप्रासादम् आरुह्य त्व् अशोकः शोकिनीं प्रजाम् । पर्वतस्थैव भूमिस्थां धीरो बालान् अवेक्षते ॥ 20 Dhp172 पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति । सो इमं लोकं प्रभासेति अभ्रमुत्तो व चन्द्रमा ॥ Uv16:5 यस् तु पूर्वं प्रमाद्येह पश्चाद् वै न प्रमाद्यते । स इमं भासते लोकम् अभ्रमुक्तैव चन्द्रमाः ॥ 21 पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति । सो इमां विसत्तिकां लोके सतो समतिवत्तति ॥ Uv16:6 यस् तु पूर्वं प्रमाद्येह पश्चाद् वै न प्रमाद्यते । स इमां विषक्तिकां लोके स्मृतः समतिवर्तते ॥ 22 Dhp32 अप्रमादगरु भिक्खू प्रमादे भयदंशिनो । अभव्वो परिहाणाय निब्बाणस्सेव सन्तिके ॥ Uv4:32 अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः । अभव्यः परिहाणाय निर्वाणस्यैव सो ऽन्तिके ॥ 23 Dhp31 अप्रमादगरु भिक्खू प्रमादे भयदंशिनो संयोजनम् अणुत्थूलं दहम् अग्गीव गच्छति । Uv4:29 अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः । संयोजनम् अणुस्थूलं दहन्न् अग्निर् इव गच्छति । 24 Dhp327 अप्रमादरता होथ सं चित्तम् अनुरक्खथ ॥ दुग्गा उद्धरथात्तानं पके सन्नो व कुञ्जरो । Uv4:36/4:27 अप्रमादरता भवत स्वचित्तम् अनुरक्षत ॥ दुर्गाद् उद्धरते त्मानं पङ्कसन् नैव कुञ्जरः । 25 प्रमादे प्रमुदिनो निपका शीलसंवृता ॥ ते वे काले प्राच्छन्ति यत्थ प्रात्तो न शोचति । 26 प्रमादे प्रमोदेथ न कामरतिसन्धवे ॥ एवं विहरन् आतापी शान्तचित्तो ऽनुद्धतो । चेतोशमथम् अनुयुत्तो दुक्खस्सन्तकरो सिया ॥ 27 Dhp24 उट्ठेया न प्रमज्जेया धम्मं सुचरितं चरे । धम्मचारी [ ] शेति अश्शिं लोके परम्हि च ॥ Uv4:35 उत्तिष्ठेन् न प्रमाद्येत धर्मं सुचरितं चरेत् । धर्मचारी सुखं शेते ह्य् अस्मिं लोके परत्र च ॥ 28 Dhp24 उट्ठाणवतो सतीमतो शुचिकम्मस्स निशाम्मकाणो । संय्यतस्स च धम्मजीविनो अप्रमत्तस्स यशो ऽस्स वद्धति ॥ Uv4:6 उत्थानवतः स्मृतात्मनः शुभचित्तस्य निशाम्यचारिणः । संयतस्य हि धर्मजीविनो ह्य् अप्रमत्तस्य यशो ऽभिवर्धते ॥ 29 Dhp25 उट्ठाणेना 'प्रमादेन संय्यमेन दमेन च । दीपं कयिराथ मेधावी यम् ओघो नाधिपूरति ॥ Uv4:5 उत्थानेनाप्रमादेन संयमेन दमेन च । द्वीपं करोति मेधावी तम् ओघो नाभिमर्दति ॥ 30 Dhp280 उट्ठाणकालम्हि अनुट्ठिहानो युवा बली आलसिको उपको । संसन्नसंकप्पमनो कुसीदो प्रंञाय माग्गं अलसो न येति ॥ Uv31:32 उत्थानकालेषु निहीनवीर्यो वाचा बली त्व् आलसिको निराशः । सदैव संकल्पहतः कुसीदो ज्ञानस्य मार्गं सततं न वेत्ति ॥ 31 Dhp167 हीनं धम्मं न सेवेया प्रमादेन न सम्वसे । मिच्छदृष्टिं न सेवेया न सिया लोकवद्धनो ॥ Uv4:8 हीनां धर्मं न सेवेत प्रमादेन न संवसेत् । मित्यादृष्टिं न रोचेत न भवेल् लोकवर्धनः ॥ 32 Dhp259 न तावता धम्मधरो यावता बहु भाषति । यो तु अप्पम् पि सोत्तान धम्मं कायेन फस्सये । स वे धम्मधरो होति यो धम्मे न प्रमज्जति ॥ Uv4:21 न तावता धर्मधरो यावता बहु भाषते । यस् त्व् इहाल्पम् अपि श्रुत्वा धर्मं कायेन वै स्पृशेत् । स वै धर्मधरो भवति यो धर्मे न प्रमाद्यते ॥ 33 Dhp371 धम्मं विचिनाथ अप्रमत्ता मा वो कामगुणा भ्रमेंसु चित्तं । मा लोहगुडे गिलं प्रमत्तो क्रण्डे दुक्खम् इदन् ति दह्यमानो ॥ Uv31:31 आतापि विहर त्वम् अप्रमत्तो मा ते कामगुणो मथेत चित्तम् । मा लोहगुडां गिलेः प्रमत्तः क्रन्दं वै नरकेषु पच्यमानः ॥ अप्रमादवग्गः ***** ब्राह्मण ***** 34 Dhp383 छिन्न सूत्रं पराक्राम्म भवं प्रणुद ब्राह्मण । संखाराणां खयं ञात्ता अकथसो सि ब्राह्मण ॥ Uv33:60 छिन्धि स्रोतः पराक्रम्य कामां प्रणुद ब्राह्मण । संकाराणां क्षयं ज्ञात्वा ह्य् अकृतज्ञो भविष्यसि ॥ 35 यम्हि धम्मं विजानेया वृद्धम्हि दहरम्हि । सक्कच्च नं नमस्सेया अग्गिहोत्रं व ब्राह्मणो ॥ Uv33:64 यस्य धर्मं विजानीयाद् वृद्धस्य दहरस्य वा । satçatyanaü नमस्येत ह्य् अग्निहोत्रम् इव द्विजः ॥ 36 Dhp392 यम्हि धम्मं विजानेया सम्मसंबुद्धदेशितं । तम् एव अपचायेया अग्गिहोत्रं व ब्राह्मणो ॥ Uv33:66 यस्य धर्मं विजानीयात् सम्यक्संबुद्धदेशितम् । सत्कृत्यैनं नमस्येत ह्य् अग्निहोत्रम् इव द्विजः ॥ 37 न जटाहि न गोत्रेण न जाच्चा होति ब्राह्मणो । यो तु बाहति पापानि अणुत्थूलानि सब्बशो ॥ बाहना एव पापानां ब्राह्मणो ति प्रवुच्चति । Uv33:8 न जटाभिर् न गोत्रेण न जात्या ब्राह्मणः स्मृतः । यस् तु वाहयते पापान्य् अणुस्थूलानि सर्वशः । वाहितत्वात् तु पापानां ब्राह्मणो वै निरुच्यते ॥ 38 Dhp401 वारी पुक्खरपत्ते वा आराग्रे-r-इव सासवो ॥ यो न लिप्पति कामेसु तम् अहं ब्रूमि ब्राह्मणं । Uv33:30 वारी पुष्करपत्रेणेव् आराग्रेणेव सर्षपः । न लिप्यते यो हि कामैर् ब्रवीमि ब्राह्मणं हि तम् ॥ 39 Dhp387 उदयं तपति आदिच्चो रात्रिम् आभाति चन्द्रमा ॥ सन्नद्धो खत्तियो तपति झायिं तपति ब्राह्मणो ॥ अथ सब्बे अहोरात्ते बुद्धो तपति तेजसा ॥ Uv33:74 दिवा तपति हादित्यो रात्राव् आभाति चन्द्रमाः । संनद्धः क्षत्रियस् तपति ध्यायी तपति ब्राह्मणः । अथ नित्यम् अहोरात्रं बुद्धस् तपति तेजसा ॥ 40 Dhp385 यस्स पारम् अपारम् वा पारापारं न विज्जति । वीतज्जरं विसंयुत्तं तम् अहं ब्रूमि ब्राह्मणं ॥ 41 Dhp384 यदा दयेसु धम्मेसु पारगू होति ब्राह्मणो । अथस्स सब्बे संयोगा अत्थं गच्छन्ति जानतो ॥ Uv33:72 यदा हि स्वेषु धर्मेषु ब्राह्मणः पारगो भवेत् । अथास्य सर्वसंयोगा अस्तं गच्छन्ति पश्यतः ॥ 42 स खु सो खिणसंयोगो खीणमानपुनब्भवो । संघावसेवी धम्मट्ठो संघं न उपेति वेदगू ॥ Uv6:10 स तु विक्षीण संयोगः क्षीणमानो निरौपधिः । कायस्य भेदात् सप्रज्ञः संख्यान् नोपैति निर्वृतः ॥ 43 Dhp408 अकक्कशिं विन्नपणिं गिरां सच्चम् उदीरये । ताय नाभिषपे कंचि तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:17 यो ऽकर्कशां विज्ञपनीं गिरं नित्यं प्रभाषते । यया नाभिषजेत् कश् चिद् ब्रवीमि ब्राह्मणं हि तम् ॥ 44 Dhp404 असंसट्ठं गृहट्ठेहि अनगारेहि चूभयं । अनोकसारिं अप्पिच्छं तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:20 असंसृष्टं गृहस्थेभिर् अनगारैस् तथोभयं । अनोकसारिणं तुष्टं ब्रवीमि ब्राह्मणं हि तं ॥ 45 Dhp391 यस्स कायेन वाचाय मनसा नास्ति दुक्कतं । संवृतं त्रिसु ट्ठाएसु तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:16 यस्य कायेन वाचा च मनसा च न दुष्कृतम् । सुसंवृतं तृभिः स्थानैर् ब्रवीमि ब्राह्मणं हि तम् ॥ 46 Dhp389 मा ब्राह्मणस्स प्रहरे नास्स मुच्चेय ब्राह्मणो । धि ब्राह्मणस्स हन्तारं य स्स वा सु न मुच्चति ॥ Uv33:63 न ब्राह्मणस्य प्रहरेन् न च मुञ्चेत ब्राह्मणः । धिग् ब्राह्मणस्य हन्तारं धिक् तं यष् च प्रमुञ्चति ॥ 47 Dhp294,295 मातरं पठनं हन्ता राजानं दो च खत्तिये । राष्टं सानुचरं हन्ता अनिघो चरति ब्राह्मणो ॥ Uv33:61,62 मातरं पितरं हत्वा राजानं द्वौ च श्रोत्रियौ । राष्ट्रं सानुचरं हत्वा अनिघो याति ब्राह्मणः ॥ 48 Dhp403 गम्भीरप्रंञं मेधाविं माग्गा 'माग्गस्स कोविदं । उत्तमात्थम् अनुप्रात्तं तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:33 गम्भीरबुद्धिं मेधाढ्यं मार्गामार्गेषु कोविदम् । उत्तमार्थम् अनुप्राप्तं ब्रवीमि ब्राह्मणं हि तम् ॥ 49 Dhp386 झायिं विरजम् आसीनं कतकिच्चं अनासवं । उत्तमात्थम् अनुप्रात्तं तम् अहं ब्रूमि ब्राह्मणं ॥ Uv33:32 ध्यायिनं वीतरजसं कृतकृत्यं अनासवम् । क्षीणास्रवं विसंयुक्तं ब्रवीमि ब्राह्मणं हि तम् ॥ ब्राह्मणवर्ग्गः ***** भिक्षु ***** 50 सब्बत्थ संवरो साधु साधु सब्बत्थ संवरो । सब्बत्थ संवृतो भिक्खू सब्बदुक्खा प्रमुच्चति ॥ 51 Dhp361 कायेन सम्वरो साधु साधु वाचाय संवरो । मनसा पि संवरो साधु साधु सब्बत्थ संवरो । सब्बत्थ संवृतो भिक्षू सब्बदुक्खा प्रमुच्चति ॥ Uv7:11 कायेन संवरः साधु साधु वाचा च संवरः । मनसा संवरः साधु साधु सर्वत्र संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ 52 Dhp362 हस्तसंय्यतो पादसंय्यतो वाचासंय्यतो संवृतेन्द्रियो ॥ अज्झत्तरतो समाहितो एको संतुषितो तम् आहु भिक्खुं । Uv32:7 हस्तसंयतः पादसंयतो वाचासंयतः सर्वसंयतः । आध्यात्मरतः समाहितो ह्य् एकः संतुषितो हि यः स भिक्षुः ॥ 53 Dhp378 शान्तकायो शान्तचित्तो शान्तवा सुसमाहितो ॥ वान्तलोकामिषो भिक्खू उपशान्तो ति वुच्चति । Uv32:24 शान्तकायः (शान्तचित्तः) शान्तवाक् सुसमाहितः । वान्तलोकामिषो भिक्षुर् उपशान्तो निरुच्यते ॥ 54 Dhp363 यो मुखे संय्यतो भिक्खू मन्ताभाषी अनुद्धतो ॥ अत्थं धम्मञ् च देशेति मधुरं तस्स भाषितं । Uv8:10 मुखेन संयतो भिक्षुर् मन्दाभाषी ह्य् अनुद्धतः । अर्थं धर्मं च देशयति मधुरं तस्य भाषितम् ॥ 55 Dhp365 सं लाभं नातिमंञेया ना 'ंञेसं प्रिहयं चरे ॥ अंञेसं प्रिहयं भिक्खू समाधिन् नाधिगच्छति । Uv13:8 स्वलाभं नावमन्येत नान्येषां स्पृहको भवेत् । अन्येषां स्पृहको भिक्षुः समाधिं नाधिगच्छति ॥ 56 Dhp366 अप्पलाभो पि चे भिक्खू सं लाभं नातिमंञति ॥ तं वे देवा प्रशंसन्ति शुद्धाजीविं अतन्द्रितं ॥ Uv13:12 अल्पज्ञातो ऽपि चेद् भवति शीलेषु सुसमाहितः । विद्वांसस् तं प्रशंसन्ति शुद्धाजीविम् अतन्द्रितम् ॥ 57 Dhp369 सिञ्च भिक्खु इमं नावां सित्ता ते लघु हेहिति । हेत्ता रागञ् च दोषं च ततो निब्बाणम् एहिसि ॥ Uv26:12 सिञ्च भिक्षोर् इमां नावं सिक्ता लघ्वी भविष्यति । हित्वा रागं च दोषं च ततो निर्वाणम् एष्यसि ॥ 58 उदाग्ग्रचित्तो सुमनो अधिभूय प्रिया 'प्रियं ॥ ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे । Uv32:23 उदग्रचित्तः सुमना ह्य् अधिभूय प्रियाप्रियम् ॥ प्रामोद्यबहुलो भिक्षुर् दुःखक्षयम् अवाप्नुयात् । 59 Dhp368 मेत्ताविहारी भिक्खू प्रसन्नो बुद्धशासने ॥ पटिविज्झि पदं शान्तं संखारोपशमं सुखं । दृष्टे व धम्मे निब्बाणं योगच्छेमं अनुत्तरं ॥ Uv32:21 मैत्राविहारी यो भिक्षुः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ (दृष्टे व धम्मे निब्बाणं योगच्छेमं अनुत्तरं ॥) 60 Dhp373 शुंञ 'गारं प्रविष्टस्स शान्तचित्तस्स भिक्खुणो । अमानुषा रती होति सम्मं धम्मं विपश्शतो ॥ Uv32:9 शुन्यागारं प्रविष्टस्य प्रहितात्मस्य भिक्षुणः । अमानुषा रतिर् भवति सम्यग् धर्मां विपश्यतः ॥ 61 Dhp374 यथा यथा सम्मस्सति खन्धानाम् उदयव्ययं । लभते चित्तस्स प्रामोज्जं अमता हेतं विजानतो ॥ Uv32:10 यथो यथः संअपृशति स्कन्धानाम् उदयव्ययम् । प्रामोद्यं लभते तत्र प्रीया सुखम् अनल्पकम् । ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥ 62 Dhp372 नास्ति झानम् अप्रंञस्स प्रंञा नास्ति अझायतो । यम्हि झानं च प्रंञा च स वे निब्बाणसन्तिके ॥ Uv32:25 नास्त्य् अप्रज्ञस्य वै ध्यानम् प्रज्ञा नाध्यायतो ऽस्ति च । यस्य ध्यानं तथा प्रज्ञा स वै निर्वाणसान्तिके ॥ 63 Dhp375 तत्थायम् आदी भवति इह प्रंञस्स भिक्खुणो । इन्द्रियगोत्ती सान्तोष्टी प्रातिमोक्खे च संवरो ॥ Uv32:26cd,27ab तस्यायम् आदिर् भवति तथा प्रज्ञस्य भिक्षुणः । संतुष्टिर् इन्द्रियैर् गुप्तिः प्रातिमोक्षे च संवरः ॥ 64 Dhp375ef,376 मित्ते भजेथ कल्लाणे शुद्धाजीवी अतन्द्रितो । पटिसन्धरवट्टि स्स आचरकुशलो सिया । ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे ॥ Uv32:6 मात्रं भजेत प्रतिरूपं शुद्धाजीवो भवेत् सदा । प्रतिसंस्तारवृत्तिः स्याद् आचारकुशलो भवेत् । ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥ 65 Dhp331 अत्थेसु जातेसु सुखा सखाया पुंञं सुखं जीवितसंखयम्हि । तोष्टी सुखा या इतरी[ ] सब्बस्स पापस्स सुखं प्रहाणं ॥ Uv30:34 अर्थेषु जातेषु सुखं सहायाः पुण्यं सुखं जीवितसंक्षयेषु । तुष्टिः सुखा या त्व् इतरेतरेण सर्वस्य दुःखस्य सुखो निरोधः ॥ 66 Dhp332 सुखा मात्रेता लोके ततो पेत्तेता सुखा । शामन्नता सुखा लोके ततो ब्राह्मन्नता सुखा ॥ Uv30:21 सुखं मातृव्यता लोके सुखं चैव पित्तृव्यता । सुखं श्रामण्यता लोके तथा ब्राह्मण्यता सुखम् ॥ 67 Dhp333 सुखं यावज् जरा शीलं सुखा श्रद्धा प्रतिष्ठिता । सुखा अत्थरसा वाचा अस्सिं मानक्खयो सुखो ॥ Uv30:20 सुखं यावज् जरा शीलं सुखं श्रद्धा प्रतिष्ठिता । सुखं चार्थरता वाचा पापस्याकरणं सुखं ॥ 68 Dhp194 सुखो बुद्धान उप्पादो सुखा धम्मस्स देशना । सुखा संघस्स सामग्ग्री समग्ग्राणां तपो सुखो ॥ Uv30:22 सुखं बुद्धस्य चोत्पादः सुखं धर्मस्य देशना । सुखं संघस्य सामग्री समग्राणां तपः सुखं ॥ 69 Dhp206 सुखं दंशनम् अयिराणां संवासो पि सतां सुखो । अद्दंशनेन बालानां निच्चम् एव सुखी सिया ॥ Uv30:25 सुखं दर्शनम् आर्याणां संवासो ऽपि सदा सुखं । अदर्शनेन बालानां नित्यम् एव सुखी भवेत् ॥ 70 Dhp207 बालासङ्गतचारी हि द्रीघम् अद्धान शोचति । दुक्खो बालेहि संवासो अमित्तेहि-r-इव सब्बदा । धीरा तु सुखसंवासा ञातीनं वा समागमो ॥ Uv30:26 बालासंसर्गचारी हि दीर्घाध्वानं प्रशोचति । दुःखो बालैर् हि संवासो ह्य् अमित्रैर् इव सर्वशाः । धीरैस् तु सुखसंवासो ज्ञातीनाम् इवा संगमः ॥ 71 Dhp208 तस्सा हि धीरं च बहुश्शुतञ् च धोरेयशीलव्रतमन्तम् अयिरं । तं तारिसं सप्पुरुषं सुमेधं सेवेथ नक्खत्तपथे व चन्द्रमा ॥ Uv25:25 धीरं प्राज्ञं निषेवेत शीलवन्तं बहुश्रुतम् । धौरेयं जवसंपन्नं चन्द्रं तारागणा इव ॥ 72 Dhp212 प्रियातो जायते दुक्खं प्रिया शोका प्रिया भयं । प्रियातो विप्रमुत्तस्स नास्ति शोका कतो भयं ॥ Uv5:1 प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम् । प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् ॥ 73 Dhp210 मा प्रियेहि समागंम अप्रियेहि कदाचनं । प्रियस्स अद्दंशनं दुक्खं अप्रियस्स च दंशनं ॥ Uv5:5 मा प्रियैः संगमो जातु मा च स्याद् अप्रियैः सदा । प्रियाणाम् अदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥ 74 Dhp211 तस्सा प्रियं न कयिराथ प्रियावादो हि पापको । ग्ग्रंथा तेसं न विज्जन्ति येसं नास्ति प्रियाप्रियं ॥ Uv5:8 तस्मात् प्रियं न कर्वीत प्रियभावो हि पापकः । ग्रन्थास् तेषां न विद्यन्ते येषां नास्ति प्रियाप्रियम् ॥ 75 Dhp213 छुधा परम रोगाणं संखारपरमं दुखं । एतं ञात्ता यथाभूतं निब्बाणपरमं सुखं ॥ Uv26:7 क्षुधा परम रोगाणां संस्कारा दुःखम् एव तु । एतज् ज्ञात्वा यथाभूतं निर्वाणपरमो भवेत् ॥ 76 Dhp204 आरोग्गपरमा लाभा सांतोष्टीपरमं धनं । विश्शासपरमा ञाती निब्बाणपरमं सुखं ॥ Uv26:6 आरोग्यपरमा लाभा सांतुष्टिपरमं धनम् । विश्वासपरमं मित्रं निर्वाणपरमं सुखम् ॥ 77 Dhp290 मात्तासुखपरिच्चागा पश्शे चे विपुलं सुखं । चजे मात्तासुखं धीरो संपश्शं विपुलं सुखम् ॥ Uv30:30 मात्रासुखपरित्यागाद् यः पश्येद् विपुलं सुखम् । त्यजेन् मात्रासुखं धीरः संपश्यं विपुलं सुखम् ॥ 78 मनुजस्स सदा सतीमतो मात्तं जानिय लद्धिभोजने । तनुका 'स्स भवन्ति वेदना शनिकं जीरति आयु पालयं ॥ Uv29:14 मनुजस्य सदा स्मृतीमतो लब्ध्वा भोजनमात्रजानतः । तनुकास्य भवन्ति वेदनाः शनकैर् जीर्यति आयुः पालयम् ॥ 79 Dhp193 दुल्लभो पुरुषाजंञो न सो सब्बत्थ जायति । यत्थ सो जायते वीरो तं कुलं सुखम् एधति ॥ Uv30:27 दुर्लभः पुरुषो जात्यो नासौ सर्वत्र जायति । यत्रासौ जायते वीरस् तत् कुलं सुखम् एधते ॥ 80 Dhp83 सब्बत्थ वे सप्पुरुषा भवन्ति न कामकामा लपयन्ति सन्तो । सुखेन पुट्ठा उत्तवा दुखेन नोच्चावचं सप्पुरुषा करोन्ति ॥ Uv30:52 सापत्रपाः सत्पुरुषा भवन्ति न कामहेतोर् लपयन्ति सन्तः । स्पृष्टा हि दुखेन तथा सुखेन नोच्चावचाः सत्पुरुषा भवन्ति ॥ 81 Dhp201 जयं वेरं प्रसवति दुखं शेति पराजितो । उपशान्तो सुखं शेति हेत्ता जयपराजयं ॥ Uv30:1 जयाद् वैरं प्रसवते दुःखं शेते पराजितः । उपशान्तः सुखं शेते हित्वा जयपराजयौ ॥ 82 Dhp333cd सुखा नज्जो सूपतित्था सुखो धम्मजितो जनो । सुखो श्रद्धपटीलाभो पापस्स अकरणं सुखं ॥ Uv30:24a-c,30:20d सुखा नदी सूपतीर्था सुखं धर्मजिनो जिनः । प्रज्ञालाभः सुखो नित्यम् पापस्याकरणं सुखम् ॥ 83 सुखं द्रष्टुं शीलवन्तो सुखं द्रष्टुं बहुश्शुता । अरहन्तो पि सुखं द्रष्टुं विप्रमुत्ता निरोपधी ॥ Uv30:23 शीलवन्तः सुखं दृष्टुं सुखं दृष्टुं बहुश्रुताः । अरहन्तश् च सुखं दृष्टुं विप्रमुक्तपुनर्भवाः ॥ 84 ये केचि शोका परिदेवितं वा दुक्खं व लोकम्हि अनेकरूपं । प्रियं पटिच्च प्रभवति एते प्रिये असन्ते न भवन्ति एते ॥ Uv5:3 शोका हि वै परिदेवितं च दुःखं च लोकस्य हि नैकरूपम् । प्रियं प्रतीत्येह तद् अस्ति सर्वं प्रिये ऽसति स्यान् न कथं चिद् एतत् ॥ 85 तस्सा हि ते सुखिनो वीतशोका येसं प्रियं नास्ति लिके । तस्सा अशोकं विरजं प्रात्थयाना प्रियं न कयिराथ कहिंचि लोके ॥ Uv5:4 तस्माद् धि ते सुखिता वीतशोका येषां प्रियं नास्ति कथं चिद् एव । तस्माद् अशोकं पदम् एषमाणः प्रियं न कुर्वीत हि जीवलोके ॥ 86 Dhp90 गतद्धुनो विशोकस्स विप्रमुत्तस्स सब्बहिं । सब्बग्ग्रन्तप्रहीणस्स परिदाहा न विज्जति ॥ Uv29:35 गताध्वनो विशोकस्य विप्रमुक्तस्य तायिनः । सर्वग्रन्थप्रहीणस्य परिदाघो न विद्यते ॥ 87 Dhp90 येसां सन्निचयो नास्ति ये परिञातभोजना । आकाशे व शकुन्तानां पदं तेसां दुरन्नयं ॥ Uv29:25abef येषां संनिचयो नास्ति ये परिज्ञातभोजनाः । आकाशैव शकुन्तानां पदं तेषां दुरन्वयम् ॥ 88 Dhp96 शान्तो तस्स मनो होति शान्ता वाचा च कंमु च । संमदंञाविमुत्तस्स उपशान्तस्स तायिनो ॥ Uv31:45 शान्तम् अस्य मनो भवति शान्ता वाक् कायकर्म च । सम्यगाज्ञाविमुक्तस्य ह्य् उपशान्तस्य भिक्षुणः ॥ 89 Dhp94 यस्सेन्द्रियाणि समतं गतानि अश्शा यथा सारथिना सुदान्ता । प्रहीणमानस्स अनासवस्स देवा पि तस्स प्रिहयन्ति तायिनो ॥ Uv19:3 यस्येन्द्रियाणि समतां गतानि अश्वो यथा सारथिना सुदान्तः । प्रहीणदोषाय निरास्रवाय देवापि तस्मै स्पृहयन्ति नित्यम् ॥ 90 Dhp321 दान्तं नयन्ति समितिं दान्तं राजाभिरूहति । दान्तो श्रेष्ठो मनुष्येसु यो ऽतिवादे तितिक्खति ॥ Uv19:6 दान्तो वै समितिं याति दान्तं राजाधिरोहति । दान्तः श्रेष्ठो मनुष्याणां यो ऽतिवाक्यं तितीक्षति ॥ 91 Dhp322 वरम् अस्सतरा दान्ता आजानेया व सेन्धवा । कुञ्जरा व महानागा आत्ता दान्तो ततो वरं ॥ Uv19:7 यो ह्य् अश्वं दमयेज् जान्यम् आजानेयं च सैन्धवम् । कुञ्जरं वा महानागम् आत्मा दान्तस् ततो वरम् ॥ 92 Dhp323 न हि तेहि जानजातेहि तां भूमिम् अभिसंभवे । यथा 'त्तना सुदान्तेन दान्तो दान्तेन गच्छति ॥ Uv19:8 न हि तेन स यानेन तां भूमिम् अभिसंभवेत् । याम् आत्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥ 93 Dhp81 शेलो यथा एकघनो वातेन न समीरति । एवं निन्दाप्रशंसासु न समीरन्ति पण्डिता ॥ Uv29:49 शैलो यथाप्य् एकघनो वायुना न प्रकम्प्यते । एवं निन्दाप्रशंसाभिर् न कम्प्यन्ते पण्डिताः ॥ 94 Dhp9 अनिक्कषायो काषायं यो वस्तं परिधेहिति । अपेतो दमसच्चेन न सो काषायम् अरिहति ॥ Uv29:7 अनिष्कषायः काषायं यो वस्तं परिधास्यति । अपेतदमसौरत्यो नासौ काषायम् अर्हति ॥ 95 Dhp10 यो तु वान्तकषायस्स शीलेहि सुसमाहितो । उपेतो दमसच्चेन स वे काषायम् अरिहति ॥ Uv29:8 यस् तु वान्तकषायः स्याच् छीलेषु सुसमाहितः । उपेतदमसौरत्यः स वै काषायम् अर्हति ॥ शोकवर्ग्गः ***** कल्याणी ***** 96 Dhp116 अभित्तरेथ कल्लाणे पापा चित्तं निवारये । धंधं हि करतो पुंञं पापम्हि रमते मनो ॥ Uv28:23 अभित्वरेत कल्याणे पापाच् चित्तं निवारयेत् । धन्धं हि कुर्वतः पुण्यं पापेषु रमते मनः ॥ 97 Dhp117 कयिर चे पुरुषो पापं न नं कयिरा पुनप्पुनो । न तम्हि छन्द[ü] कयिराथ दुक्खो पापस्स स[ü]चयो ॥ Uv28:21 कर्याच् चेत् पुरुषः पापं नैनं कुर्यात् पुनः पुनः । न तत्र च्छन्दं कुर्वीत दुःखं पापस्य संचयः ॥ 98 Dhp118 कयिर चे पुरुषो पु[ü]ञ[ü] कय्[i]र चेन[ü] पुनप्पुनो । तम्ह्[i] एव छन्द[ü] कयिराथ सुखो पुंञस्स संचयो ॥ Uv28:22 कुर्यात् तु पुरुषः पुण्यं कुर्याच् चैनं पुनः पुनः । तत्र च्छन्दं च कुर्वीत सुखं पुण्यस्य संचयः ॥ 99 शुद्धस्सेव सदा फग्गू शुद्दस्सो ऽपोषधो सदा । शुद्धस्स शुचिकम्मस्स सदा संपज्जते व्रतं ॥ Uv16:15 शुद्धस्य हि सदा फल्गुः शुद्दस्य पोषथः सदा । शुद्धस्य शुचिकर्मणः सदा संपद्यते व्रतम् ॥ 100 Dhp314ab अकतं दुक्कतं श्रेयो पच्छा तपति दुक्कतं । दुक्कतं मे कतं ति शोचति भूयो शोचति दोग्गतिं गतो ॥ Uv29:41 अकृतं कुकृताच् छ्रेयः पश्चात् तपति दुष्कृतं । शोचते दुष्कृतं कृत्वा शोचते दुर्गतिं गतः ॥ 101 Dhp314cd कतञ् च सुकतं साधु यं कत्ता नानुतप्पति । सुकतं मे कतं ति नन्दति भूयो नन्दति सोग्गतिङ् गतो ॥ Uv29:42 कृतं तु सुकृतं श्रेयो यत् कृत्वा नानुतप्यते । नन्दते सुकृतं कृत्वा नन्दते सोगतिं गतः ॥ 102 Dhp119 पापो पि पश्शते भद्रं याव पापं न पच्चति । यदा तु पच्चते पापं अथ पापो पापानि पश्शति ॥ Uv28:19 पापो ऽपि पश्यते भद्रं यावत् पापं न पच्यते । यदा तु पच्यते पापम् अथ पापानि पश्यति ॥ 103 Dhp120 भद्रो पि पश्शते पापं याव भद्रं न पच्चति । यदा तु पच्चते भद्रं अथ भद्रो भद्राणि पश्शति ॥ Uv28:20 भद्रो ऽपि पश्यते पापं यावद् भद्रं न पच्यते । यदा तु पच्यते भद्रम् अथ भद्राणि पश्यति ॥ 104 पापं पि करतो भद्रं याव पापं न पच्चति । अथ पयिरागते काले पापो पापानि पश्शति ॥ 105 भद्रं पि करतो पापं याव भद्रं न पच्चति । अथ पयिरागते काले भद्रो भद्राणि पश्शति ॥ 106 Dhp124 पाणिम्हि चे व्रणो ना 'स्स धारेया पाणिना विषं । नाव्रणे विषम् अन्नेति नास्ति पापम् अकुर्व्वतो ॥ Uv28:15 पाणौ चास्य व्रणो न स्याद् धारयेत् पाणिना विषम् । नाव्रणे क्रामति विषम् नास्ति पापम् अकुर्वतः ॥ 107 Dhp71 न हि पापकं कतं कम्मं सज्जं छीरम् व मुच्छति । दहन्तं बालम् अन्नेति भस्सछन्नो व पापको ॥ Uv9:17 न हि पापकृतं कर्म सद्यः क्षीरम् इव मूर्छति । दहन्तद् बालम् अन्वेति भस्माछन्न इवानलः ॥ 108 न हि पापकं कतं कम्मं सज्जं शस्तम् व कन्तति । मरणो ऽपेतो हि जानाति या गती पापकंमुनो ॥ Uv9:18 न हि पापकृतं कर्म सद्यं शस्त्रम् इव कृन्तति । साम्पराये तु जानाति या गतिः पापकर्मणाम् ॥ 109 अनागतं पटिकयिराथ किच्चं मा वो किच्चं किच्चकाले व्यधेया । तं तारिसं पटिकतकिच्चकारिं न नं किच्चं किच्चकाले व्यधेहि ॥ Uv16:1 पूर्वं हि कृत्यं प्रतिजागरेत मा मे कृत्यं कृत्यकाले विहन्यात् । तं नित्यकाले प्रतियत्यकारिणं नैव कृत्यं कृत्यकाले विहन्ति ॥ 110 पटिकच्चेव तं कयिरा यं ञाय्या हितम् आत्तनो । न शाकटिकमन्ति स्स मन्तं धीरो पराक्रमे ॥ Uv4:16 प्रतियत्येव तत् कुर्याद् यज् जान्र्द् धितम् आत्मनः । न शाकटिकचिन्ताभिर् मन्दं धीरः पराक्रमेत् ॥ 111 यथा शाकटिको माग्गं समं हेत्ता महापथं । विषमं माग्गम् आसाज्ज अक्खछिन्नो थ झायति ॥ Uv4:17 यथा शाकटिको मार्गं समं हित्वा महापथम् । विषमं मार्गम् आगम्य च्छिन्नाक्षः शोचते भृशम् ॥ 112 एवं धम्मा अपक्रांम अधंमम् अनुवत्तिय । बालो मच्चुमुखं प्रात्तो अक्खछिन्नो व झायति ॥ Uv4:18 एवं धर्माद् अपक्रम्य ह्य् अधर्मम् अनुवर्त्य च । बालो मृत्युवशं प्रातच् छिन्नाक्ष इव शोचते ॥ 113 Dhp307 काषायकंठा बहवो पापधंमा असंय्यता । पापा पापेहि कंमेहि निरयं ते उपपज्जथ ॥ Uv11:9 काषायकण्ठा बहवः पापधर्मा ह्य् असंयताः । पापा हि कर्मभिः पापैर् इतो गच्छन्ति दुर्गतिम् ॥ 114 Dhp306 अभूतवादी निरयं उपेति यो चापि कत्ता न करोमी ति आह । उभो पि ते प्रेच्च समा भवन्ति निहीनकंमा मनुजा परत्र ॥ Uv8:1 अभूतवादी नरकान् उपैति यश् चान्यद् अप्य् आचरतीह कर्म । उभौ हि तौ प्रेत्य समौ निरुक्तौ निहीनधर्मौ मनुजौ परत्र ॥ 115 Dhp125 यो अप्रदुष्टस्स नरो प्रदुष्यति शुद्धस्स पोषस्स अनंगनस्स । तम् एव बालं प्रच्चेति पापं सुखुमो रजो पटिवातं व खितो ॥ Uv28:9 यो ह्य् अप्रदुष्टस्य नरस्य दुष्यते शुद्धस्य नित्यं विगताङ्गणस्य । तम् एव बालं प्रत्याति पापं क्षिप्तं रजः प्रतिवातं यथैव ॥ 116 Dhp123 वाणिजो व भयं व माग्गं अप्पसात्थो महद्धनो । विषं जीवितुकामो व पापानि परिवज्जये ॥ Uv28:14 वणिग् वा सभयं मार्गं अल्पशास्त्रो महाधनो । विषं जीवितकामो वा पापानि परिवर्जयेत् ॥ 117 Dhp291 परदुक्खोपधानेन यो इच्छे सुखम् आत्तनो । वेरसंसग्गसंसट्ठो दुक्खा न परिमुच्चति ॥ Uv30:2 परदुःखोपधानेन य इच्छेत् सुखम् आत्मनः । वैरसंसर्गसंसक्तो दुःखान् न परिमुच्यते ॥ 118 कुणपस्स पि गंधुच्छिज्जति उ 'द्धुकितस्स (-छितस्स) पि राति अच्चया । पुरुषस्स अधम्मचारिणो अन्नाहं गन्धो न छिज्जति ॥ 119 यथ ग्ग्रहपतयो प्रभूतरतना आडित्ते नगरम्हि दह्यमाने । मुत्तामणिफटिकरजतहेतो व्यायमन्ति अपि नीहरेम किंचि ॥ 120 तथ-r-इव शमणा प्रभूतप्रंञा अयिरा अयिरपथेसु सिच्छमाना । जातिजरामरणभयाद्दित्ता दुक्खाट्टा व्यायमन्ति अपि प्रापुणेम शान्तिं ॥ कल्याणिवग्गः ***** पुष्प ***** 121 Dhp54 न पुष्पगन्धो पटिवातम् एति न चन्दनं तगरं वाह्लिकं वा । सतान् तु गन्धो पटिवातम् एति सब्बा दिशा सप्पुरुषो प्रवाति ॥ Uv6:16 न पुष्पगन्धः प्रतिवातम् एति न वाह्निजात् तगराच् चन्दनाद् वा । सतां तु गन्धः प्रतिवातम् एति सर्वा दिशः सत्पुरुषः प्रवाति ॥ 122 Dhp55 चन्दनं तगरं चापि उप्पलं अथ वाश्शिकिं । एतेसां गन्धजातानां शीलगन्दधो अनुत्तरो ॥ Uv6:17 तगराच् चन्दनाच् चापि वार्शिकायास् तथोत्पलात् । एतेभ्यो गन्धजातेभ्यः शीलगन्दस् त्व् अनुत्तरः ॥ 123 Dhp56 अप्पामात्रो अयं गंधो योयं तगरचन्दने । यो तु शीलवतां गन्धो वाति देवेसु उत्तमो ॥ Uv6:18 अल्पमात्रो ह्य् अयं गंधो यो ऽयं तगरचन्दनात् । यस् तु शीलवतां गन्धो वाति देवेष्व् अपीह सः ॥ 124 Dhp57 तेसां सम्पन्नशीलानां अप्रमादविहारिणां । सम्मदंञाविमुत्तानां मारो माग्गं न विण्डति ॥ Uv6:19 तेषां विशुद्धशीलानाम् अप्रमादविहारिणाम् । सम्यगाज्ञाविमुक्तानां मारो मार्गं न विन्दति ॥ 125 Dhp57 यथा पि रुचिरं पुष्पं वन्नवन्तं अगन्धकं । एवं सुभाषिता वाचा अफला होति अकुर्व्वतो ॥ Uv18:6 यथापि रुचिरं पुष्पं वर्णवत् स्याद् अगन्धवत् । एवं सुभाषिता वाचा निष्फला साव् अकुर्वतः ॥ 126 Dhp52 यथा पि रुचिरं पुष्पं वन्नवन्तं सगंधकं । एवं सुभाषिता वाचा सफला होति कुर्व्वतो ॥ Uv18:7 यथापि रुचिरं पुष्पं वर्णवत् स्यात् सुगंधवत् । एवं सुभाषिता वाचा सफला भवति कुर्वतः ॥ 127 Dhp49 यथा पि भ्रमरो पुष्पा वन्नगन्धम् अहेडयं । प्रडेति रसम् आदाय एवं ग्ग्रामे मुनी चरे ॥ Uv18:8 यथापि भ्रमरः पुष्पाद् वर्णगन्धाव् अहेटयन् । परैति रसम् आदाय तथा ग्रामं मुनिश् चरेत् ॥ 128 Dhp47 पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं । सुत्तं ग्ग्रामं महोघो वा मच्चु-r-आदाय गच्छति ॥ Uv18:14 पुष्पाण्य् एव प्रचिन्वन्तं व्यासक्तमनसं नरम् । सुप्तम् ग्रामं महौघैव मृत्युर् आदाय गच्छति ॥ 129 Dhp48 पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं । asaüpu®nnesu कामेसु अन्तको कुरुते वशे ॥ Uv18:15 पुष्पाण्य् एव प्रचिन्वन्तं व्यासक्तमनसं नरम् । अतृप्तम् एव कामेषु त्व् अन्तकः कुरुते वशम् ॥ 130 Dhp53 यथा पि पुष्पराशिम्हा कयिरा मालागुणे बहू । एवं जातेन माच्चेन कातव्वं कुशलं बहुं । Uv18:10 यथापि पुष्पराशिभ्यः कुर्यान् मालागुणां बहून् । एवं जातेन मर्त्येन कर्तव्यं कुशलं बहु । 131 Dhp44 को इमं पठविं विजेहिति यमलोकं व इमं सदेवकं । को धम्मपदे सुदेशिते कुशलो पुष्पम् इव प्रजेहिति ॥ Uv18:1 को इमां पृथिवीं विजेष्य्ते यमलोकं च तथा सदेवकम् । को धर्मपदं सुदेशितं कुशलः पुष्पम् इव प्रचेष्यते ॥ 132 Dhp45 ÷e®kho पठविं विजेहिति यमलोकं व इमं सदेवकं । सो धम्मपदे सुदेशिते कुशलो पुष्पम् इव प्रजेहिति ॥ Uv18:2 शैक्षः पृथिवीं विजेष्यते यमलोकं व तथा सदेवकम् । स हि धर्मपदं सुदेशितं कुशलो पुष्पम् इव प्रजेहिति ॥ 133 Dhp377 वाश्शिकी-r-इव पुष्पाणि मञ्चकानि प्रमुञ्चति । एवं रागञ् च दोषञ् च विप्रमुञ्चथ भिक्खवो ॥ Uv18:11 वर्षासु हि यथा पुष्पं वगुरो विप्रमुञ्चति । एवं रागं च दोषं च विप्रमुञ्चत भिक्षवः ॥ 134 Dhp46 फेनोपमं लोकम् इमं विदित्ता मरीचिधम्मं अभिसंबुधानां । छेत्तान मारस्स प्रपुष्पकानि अद्दंशनं मच्चुराजस्स गच्छे ॥ Uv18:18 फेनोपमं कायम् इमं विदित्वा मरीचिधर्मं परिबुध्य चैव । छित्वेह मारस्य तु पुष्पकानि त्व् अदर्शनं मृत्युराजस्य गच्छेत् ॥ 135 Dhp58 यथा संकारकूटम्हि उज्झितम्हि महापथे । पदुमं उब्भिदं अस्स शुचिगन्धं मनोरमं ॥ Uv18:12 यथा संकारकूटे व्युज्झिते हि महापथे । पद्मं तत्र तु जायेत शुचिगन्धि मनोरमम् ॥ 136 Dhp59 एवं संकारभूतेसु अन्धभूते पृथुज्जने । अतिरोचन्ति प्रंञाय संमसबुद्धसावका ॥ Uv18:13 एवं संकारभूते ऽस्मिन्न् अन्धभूते पृथग्जने । प्रज्ञया व्यतिरोचन्ते सम्यक्संबुद्धश्रावकाः ॥ पुष्पवर्ग्गः ***** तह्न ***** 137 Dhp334 मनुजस्स प्रमत्तचारिणो तह्ना वद्धति मालुता इव । सा प्राप्लवते हुराहुरं फलमेषी व वनम्हि वान्नरो ॥ Uv3:4 मनुजस्य प्रमत्तचारिणस् तृष्णा वर्धति मालुतेव हि । स हि संसरते पुनः पुनः फलम् इच्छन्न् इव वानरो वने ॥ 138 Dhp335 यं चेसा सहते जंमी तह्ना लोके दुरच्चया । शोका तस्स प्रवद्धंति ओवट्ठा बेरुणा इव ॥ Uv3:9 य एतां सहते ग्राम्यां तृष्णां लोके सुदुस्त्यजाम् । शोकास् तस्य प्रवर्धन्ते ह्य् अववृष्टा बीरणा यथा ॥ 139 Dhp336 यो चेतां सहते जंमिं तह्नां लोके दुरच्चयां । शोका तस्स विवट्टन्ति उदबिन्दू व पुक्खरे ॥ Uv3:10 यस् त्व् एतां त्यजते ग्राम्यां तृष्णां लोके सुदुस्त्यजाम् । शोकास् तस्य निवर्तन्ते उदबिन्दुर् इव पुष्करात् ॥ 140 Dhp337 तं वो वदेमि भद्रं वो यावंत्-इत्थ समागता । तह्नां समूलां खणथ उषीरात्थी व बेरुणिं । तह्नाय खतमूलाय नास्ति षोका कतो भयं ॥ Uv3:11 तद् वै वदामि भद्रं वो यावन्तः स्थ समागताः । तृष्णां समूलां खनथ उशीरार्थीव बीरणाम् । तृष्णायाः खातमूलाय नास्ति षोकः कुतो भयम् ॥ 141 तह्नबितियो पुरुषो द्रीघम् अद्धान संसरि । एत्थभावंञथाभावं तत्थ तत्थ पुनप्पुनो ॥ Uv3:12 तृष्णाद्वितीयः पुरुषो दीर्घम् अध्वानम् आशया । इत्थंभावान्यथीभावः संसारे त्व् आगतिं गतिम् ॥ 142 एतम् आदीनवं न्यात्ता तह्ना दुक्खस्स संभवं । वीततह्नो अनादानो सतो भिक्खू परिव्रजे ॥ Uv3:18 एतद् आदीनवं ज्ञात्वा तृष्णा दुःखस्य संभवं । वीततृष्णो ह्य् अनादानः स्मृतो भिक्षुः परिव्रजेत् ॥ 143 Dhp345 न तं दृढं बन्धनम् आहु धीरा यद् आयसं दारुजं बब्बजं वा । सार्त्तरत्ता मणिकुण्डलेसु पुत्रेसु दारेसु च या अपेखा ॥ Uv2:5 न तद् दृढं बन्धनम् आहुर् आर्या यद् आयसं दारवं बल्बजं वा । संरक्तचित्तस्य हि मन्दबुद्धेः पुत्रेषु दारेषु च या अपेक्षा ॥ 144 Dhp346 एतं दृढं बन्धनम् आहु धीरा ओहारिनं सुखुमं दुप्रमुञ्चं । एतप्पि छेत्तान व्रजन्ति सन्तो अनपेखिनो सब्बदुखं प्रहाय ॥ Uv2:6 एतद् दृढं बन्धनम् आहुर् आर्याः समन्ततः सुस्थिरं दुष्प्रमोक्षम् । एतद् अपि च्छित्वा तु परिव्रजन्ति ह्य् अनपेक्षिनः कामसुखं प्रहाय ॥ 145 Dhp186 न काहापणवासेन त्त्रेत्ती कामेसु विज्जति । Uv2:17 न कर्षापणवर्षेण तृप्तिः कामैर् हि विद्यते । 146 Dhp187 अपि दिव्वेसु कामेसु रतिं सो नाधिगच्छति ॥ तह्नक्खयरतो होति संमसंबुद्ध्सावको ॥ Uv2:18 अपि दिव्येषु कामेषु स रतिं नाधिगच्छति ॥ तृष्णाक्षयरतो भवति बुद्धानां श्रावकः सदा ॥ 147 Dhp352 वीततह्नो अनादानो निरुत्तीपदकोविदो । अक्खराणां सन्निपातेन (¤)ञाय्या पूर्व्वापराणि सो । स वे अन्तिमशारीरो महप्रंञो ति वुच्चति ॥ 148 Dhp341 सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो । ये सातसिता सुखेषिणो ते वे जातिजरोपगा ॥ Uv3:5 सरितानि वै स्नेहितानि वै सौमनस्यानि भवन्ति जन्तुनः । ये सातसिताः सुखैषिणस् ते वै जातिजरोपगा नराः ॥ 149 Dhp342 तह्नाय पुरेक्खटा प्रजा परिसप्पन्ति शशो व बाधितो । ते संजोतनसङ्गसङ्गसत्ता गब्भम् उपेन्ति पुनप्पुनो चिरं पि ॥ Uv3:6 तृष्णाभिर् उपस्कृताः प्रजाः परिधावन्ति शशा व वागुराम् । संयोजनैः सङ्गसक्ता दुःखं यान्ति पुनः पुनश् चिररात्रम् ॥ 150 Dhp348 मुञ्च पुरे मुञ्च पच्छतो मज्झे मुञ्च भवस्स पारगू । सब्बत्थ विमुत्तमानसो न पुनो जातिजराम् उपेहिसि ॥ Uv29:57 मुञ्च पुरतो मुञ्च पश्चतो मध्ये मुञ्च भवस्य पारगः । सर्वत्र विमुक्तमानसो न पुनर् जातिजराम् उपेष्यसि ॥ 151 Dhp344 यो निव्वनधो वना तु मुत्तो वनमुत्तो वनम् एव धावति । तं पुग्गलम् एथ पश्शथ मुत्तो बन्धनम् एव धावति ॥ Uv27:29 यो निर्वनगैर् विमोक्षितः संवनमुक्तो वनम् एव धावति । तं पश्यथ पुद्गलं त्व् इमं मुक्तो बन्धनम् एव धावति ॥ 152 Dhp356 त्त्रिणदोषाणि खेत्त्राणि रागदोषा अयं प्रजा । तस्सा हि वीतरागेसु दिन्नं होति महप्फलं ॥ Uv16:16 क्षेत्राणि तृणदोषाणि रागदोषा त्व् इयं प्रजा । तस्माद् विगतरागेभ्यो दत्तं भवति महाफलम् ॥ 153 Dhp357 त्त्रिणदोषाणि खेत्त्राणि दोषदोषा अयं प्रजा । तस्सा हि वीतदोषेसु दिन्नं होति महप्फलं ॥ Uv16:17 क्षेत्राणि तृणदोषाणि द्वेषदोषा त्व् इयं प्रजा । तस्माद् हि विगतद्वेषेभ्यो दत्तं भवति महाफलम् ॥ 154 Dhp358 त्त्रिणदोषाणि खेत्त्राणि मोहदोषा अयं प्रजा । तस्सा हि वीतमोहेसु दिन्नं होति महप्फलं ॥ Uv16:18 क्षेत्राणि तृणदोषाणि मोहदोषा त्व् इयं प्रजा । तस्माद् विगतमोहेभ्यो दत्तं भवति महाफलम् ॥ 155 Dhp99 रमणीयं वता 'रण्णं यम्हिं न रमते जनो । वीतरागात्थ रंसन्ति नांञे कामागवेषिणो ॥ Uv29:17 रमणीयान्य् अरण्यानि न चात्र रमते जनः । वीतरागात्र रंस्यन्ते न तु कामागवेषिणः ॥ 156 Dhp99 यथा पि मूले अनुपद्रुते दृढे छिन्नो पि रुक्खो पुन-r-ईव जायति । एम् एव तह्नानुशये अनूहते निव्वत्तते दुक्खम् इदं पुनप्पुनो ॥ Uv3:16 यथापि मूलैर् अनुपद्रुतैः सदा छिन्नो ऽपि वृक्षः पुनर् एव जायते । एवं हि तृष्णानुशयैर् अनुद्धृतैर् निर्वर्तते दुःखम् इदं पुनः पुनः ॥ तह्नवर्ग्गः ***** मल ***** 157 Dhp241 असज्जिहायमला वेदा अनुट्ठाणमला घरा । मलो वण्णस्स कोसज्जं प्रमादो रक्खतां मलो ॥ 158 Dhp242 मलो इस्तिये दुच्चरितं मच्छेरं ददतां मलो । मलो पापानि कंमाणि अस्सिं लोके परम्हि च ॥ 159 Dhp243 ततो मलतरं ब्रूमि अविज्जा मरणं मलं । एते मले प्रहत्तान निंमला भिक्खवो ॥ 160 Dhp240 अयसा तु मलो समुट्ठितो ततो उट्ठाय तम् एव खादति । एम् एव विधूनचारियं सकानि कंमाणि नयन्ति दोग्गतिं ॥ Uv9:19 अयसो हि मलः समुत्थितः स तदुत्थाय तम् एव खादति । एवम् ह्य् अनिशाम्यचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥ 161 Dhp235 पाण्डुपलाशो च दानि सि यमपुरुषा पि च ते उपट्ठिता । उय्योगमुखे च तिष्ठसि पाथेयं पि च ते न विज्जति ॥ 162 cf. Dhp236 उय्यमस्स घटस्स आत्तना कंमारो रजतं व निद्धमे ॥ निद्धान्तमलो अनङ्गनो बितियं (वितियं) अयिरभूमिम् एसि ॥ 163 Dhp239 अनुपूर्व्वेण मेधावी थोकथोकं खणे खणे । कम्मारो रजतस्सेव निद्धमे मलम् आत्तनो ॥ Uv2:10 अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रजतस्यैव निर्धमेन् मलम् आत्मनः ॥ 164 Dhp244 सुजीवं अहिरीकेन संकिलिष्टन् तु जीवति । प्रक्खण्डिणा प्रगब्भेण काकशूरेण धन्सिना ॥ Uv27:3 अह्रीकेन सुजीवं स्यात् काकशूरेण ध्वाङ्क्षिणा । प्रस्कन्दिणा प्रगल्भेन संक्लिष्टं त्व् इह जीवते ॥ 165 Dhp245 हिरीमता तु दुज्जीवं निच्चं शुचिगवेषिणा । अलीनेनाप्रगब्भेण शुद्धाजीवेन पश्शता ॥ Uv27:4 ह्रीमता त्व् इह दुर्जीवं नित्यं शुचिगवेषिणा । सुलीनेनाप्रगल्भेन शुद्धाजीवेन पश्यता ॥ 166 Dhp252 सुपश्शं वज्जं अंञेसं आत्तनो पुन दुद्दशं । परेसाम् इह वज्जानि उप्पुनाति यथा बुसं । आत्तनो पुन छादेति कलिम् व कृतवां शठो ॥ Uv27:1 सुपश्यं परवद्यं स्याद् आत्मवद्यं तु दुर्दृशम् । परः परस्य वद्यानि तूत्पुनाति बुसं यथा । आत्मनश् छादयत्य् एष कृत्वा यद्वत् कलिं शठः ॥ 167 Dhp163 सुकराणि असाधूनि आत्तनो अहितानि च । यं वे हितं च साधूनि च तं वे परमदुक्खरं ॥ Uv28:16 सुकराणि ह्य् असाधूनि स्वात्मनो ह्य् अहितानि च । यद् वै हितं च पथ्यं च तद् वै परमदुष्करम् ॥ 168 सुकराणि असाधूनि आत्तनो अहितानि च । यानि हितानि साधूनि तानि कुर्व्वन्ति पण्डिता ॥ 169 Dhp316,317 अलज्जितव्वे लज्जन्ति लज्जितव्वे न लज्जथ । अभये भयदंशावी भये चाभयदंशिनो । मिच्छदृष्टिसमादाना सत्ता गच्छन्ति दोग्गतिं ॥ Uv16:4 अलज्जितव्ये लज्जन्ते लज्जितव्ये त्व् अलज्जनः । अभये भयदर्शीनो भये चाभयदर्शिनः । मिथ्यादृष्टिसमादानात् सत्वा गच्छन्ति दुर्गतिम् ॥ 170 Dhp318 अवज्जे वज्जमतिनो वज्जे चावज्जसंञिनो । मिच्छदृष्टिसमादाना सत्ता गच्छन्ति दोग्गतिं ॥ 171 Dhp11 असारे सारमतिनो सारे चा 'सारसंञिनो । ते सारन् नाधिगच्छन्ति मिच्छसंकप्पगोचरा ॥ Uv29:3 असारे सारमतयः सारे चासारसंज्ञिनः । ते सारं नाधिगच्छन्ति मिथ्यासंकल्पगोचराः ॥ 172 Dhp12 सारञ् च सारतो ञ्ञात्ता असारञ् च असारतो । ते सारम् अधिगच्छन्ति संमसंकप्पगोचरा ॥ Uv29:4 सारं तु सारतो ज्ञात्वा ह्य् असारं चापि असारतः । ते सारम् अधिगच्छन्ति सम्यक्संकल्पगोचराः ॥ 173 Dhp209 अवोगे युञ्जियात्तानं योगम्हि च अयुंजिय । अत्थं हेत्ता प्रियग्ग्राही पृहयन्तत्थानुयोगिनां ॥ Uv5:9 अवोगे युज्य चात्मानं योगे चायुज्य सर्वदा । अर्थं हित्वा प्रियग्राही स्पृहयत्य् अर्थयोगिने ॥ मलवग्गः ***** बाल ***** 174 Dhp66 चरन्ति बाला दुम्मेधा अमित्तेण-r-इव आत्तना । करोन्ता पापकं कम्मं यं होति कटुकप्फलं ॥ Uv9:13 चरन्ति बाला दुष्प्रज्ञा ह्य् अमित्रैर् इव चात्मभिः । कुर्वन्तः पापकं कर्म यद् भवति कटुकं फलम् ॥ 175 Dhp67 कथञ् च तं करे कंमं यं कत्ता अनुतप्पति । यस्स अंशुमुखो रोदं विपाकं पटिसेवति ॥ Uv9:14 न तत् कर्र्म कृतं साधु यत् कृत्वा ह्य् अनुतप्यते । रुदन्न् अश्रुमुखो यस्य विपाकं प्रतिषेवते ॥ 176 Dhp68 तं च कंमं कतं साधु यं कत्ता नानुतप्पति । यस्स प्रतीतो सुमनो विपाकं पटिसेवति ॥ Uv9:15 तत् तु कर्म कृतं साधु यत् कृत्वा नानुतप्यते । यस्य प्रतीतः सुमना विपाकं प्रतिषेवते ॥ 177 Dhp72 यावद् एव अनत्थाय ञात्तं बालस्स जायति । हन्ति बालस्स शुक्राङ्ग्गं (?) मुद्धम् अस्स निपातये ॥ Uv13:2 यावद् एव ह्य् अनर्थाय ज्ञातो भवति बालिशः । हन्ति बालस्य शुक्लांशं मूर्धां चास्य पातयेत् ॥ 178 Dhp73 असतां भावनम् इच्छन्ति पुरेक्ख्ठच भिक्खुसु । आवासेसु च एस्सरियं पूजं परकुलेसु च ॥ Uv13:3 असन्तो लाभम् इच्छन्ति सत्कारं चैव भिक्षुषु । आवासेषु च मात्सर्यं पूजां परकुलेषु च ॥ 179 Dhp74 ममेव कतमन्नेन्तु गृही प्रव्रजिता च ये । न मे प्रतिबला अस्स किच्चा 'किच्चेसु केसुचि ॥ Uv13:4 माम् एव नित्यं जानीयुर् गृही प्रव्रजितस् तथा । मम प्रतिवशाश् च स्युः कृत्याकृत्येषु केषु चित् ॥ 180 Dhp74ef,75ab इति बालस्स संकप्पो इच्छामानो च वद्धति । अंञा हि लाभोपनिशा अंञा निब्बाणगामिनी ॥ Uv13:5 इति बालस्य संकल्पा इच्छामानाभिवर्धकाः । अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनी ॥ 181 Dhp75c-f एवम् एतं यथाभूतं पश्शं बुद्धस्स सावको । सक्कारं नाभिनन्देया विवेकं अनुब्रूहये ॥ Uv13:6 एतज् ज्ञात्वा यथाभूतं बुद्धानां श्रावकः सदा । सत्कारं नाभिनन्देत विवेकम् अनुबृंहयेत् ॥ 182 जयं वे मन्यते बालो वाचाय परुषं भणं । सतां हेस जयो होति या तितिक्खा विजानतो ॥ Uv20:13 जयं हि मन्यते बालो वचोभिः परुषैर् वदन् । नित्यम् इव जयस् तस्य यो ऽतिवाखं तितीक्षति ॥ 183 अबलं तस्स बलं होति यस्स बालबलं बलं । बलस्स धम्मगुत्तस्स पटिवत्ता न विज्जति ॥ Uv20:6 अबलं हि बलं तस्य यस्य क्रोधे बलं बलम् । क्रुद्धस्य धर्महीनस्य प्रतिपत्तिर् न विद्यते ॥ 184 Dhp63 यो बालो बालमानी पण्डितो चापि तत्थ सो । बालो तु पण्डितमानी स वे बालो ति वुच्चति ॥ Uv25:22 यो जानीयाद् अहं बाल इति बालः स पण्डितः । बालः पण्डितमानी तु बाल एव निरुच्यते ॥ 185 Dhp60 द्रीघा अस्सुपतो रात्री द्रीघं शान्तस्स योजनं । द्रीघो बालान संसारो सद्धंमं अविजानतां ॥ Uv1:19 दीर्घा जागरतो रात्रिर् दीर्घं श्रान्तस्य योजनम् । दीर्घो बालस्य संसारः सद्धर्मम् अविजानतः ॥ 186 पूतिमच्छे कुशाग्ग्रेण यो नरो उपनहति । कुशा पि पूतिं वायन्ति एवं बालोपसेवना ॥ Uv25:7 पूतिमत्स्यां कुशाग्रेण यो नरो ह्य् उपनह्यते । कुशापि पूतिका वान्ति ह्य् एवं पापोपसेवनाः ॥ 187 तगरञ् च पलाशम्हि यो नरो उपनह्यति । पत्तं पि सुरभिं वाति एवं धीरोपसेवना ॥ Uv25:8 तगरं पलाशपत्रेण यो नरो ह्य् उपनह्यति । पत्राण्य् अपि सुगन्धीनि सद् एवं संगमात् सताम् ॥ 188 अकरोन्तो पि चे पापं करोन्ते उपसेवति । शङ्कियो होति पापम्हि अवण्णो चास्स रूहति ॥ Uv25:9 अकुर्वन्न् अपि पापानि कुर्वांअम् उपसेवते । शङ्कितो भवति पापस्य अवर्णश् चास्य वर्धते ॥ 189 सेवमानो सेवमाने संपुट्ठो संफुसं परे । शरो लित्तो कलापे वा अलित्ते उपलिंपति । उपलेपभया धीरो नेव पापसखा सिया ॥ Uv25:10 संसेवमानः पापो हि संस्पृष्टः संस्फृशेत् परान् । शरो लिप्तः कलापस्थान् अलिप्तान् उपलिंपति । उपलेपभयाद् धीरो नैव पापसखा भवेत् ॥ 190 तस्सा फलपुटस्सेव ञाय्या संपाकम् आत्तनो । असन्तो नोपसेवेया सन्तो सेवेय पण्डीतो ॥ Uv25:12 तस्मात् फलपुटस्यैव दृष्ट्वा संपाकम् आत्मनः । असन्तो नोपसेवेत सन्तः सेवेत पण्डीतः ॥ 191 Dhp64 यावज् जीवं पि चे बालो पण्डिते पयिरुपासति । नेव धम्मं विजानाति द्रव्वी सूपरसान् इव ॥ Uv25:13 यावज्जीवं पि चेद् बालः पण्डितां पर्युपासते । न स धर्मं विजानाति दर्वी सूपरसान् इव ॥ 192 Dhp65 मुहुत्तम् अपि चे प्रंञो पण्डिते पयिरुपासति । खिप्रं धम्मं विजानाति जिह्वा सूपरसान् इव ॥ Uv25:14 मुहूर्तम् अपि सप्रज्ञः पण्डितां पर्युपासते । स वै धर्मं विजानाति जिह्वा सूपरसान् इव ॥ 193 Dhp121 नाप्पं पापस्स मंञेया न मे तं आगमिष्यति । उदबिन्दुनिपातेन उदकुंभो पि पूरति ॥ पूरते बालो पापस्स थोकथोकं पि आचिनं । Uv17:5 नाल्पं मन्येत पापस्य नैतं माम् आगमिष्यति । उदबिन्दुनिपातेन महाकुम्भो ऽपि पूर्यते । पूर्यन्ति बालः पापैर् हि स्तोकस्तोकं कृतैर् अपि ॥ 194 Dhp121 नाप्पं पापस्स मंञेया न मे तं आगमिष्यति ॥ उदबिन्दुनिपातेन उदकुम्भो पि पूरति । पूरते प्रंञो पुंञस्स थोकथोकं पि आचिनं ॥ Uv17:5 नाल्पं मन्येत पापस्य नैतं माम् आगमिष्यति ॥ उदबिन्दुनिपातेन महाकुम्भो ऽपि पूर्यते । पूर्यन्ति बालाः पापैर् हि स्तोकस्तोकं कृतैर् अपि ॥ बालवर्ग्गः ***** दण्ड ***** 195 Dhp141 न नग्गचरिया न जटा न पंको नानाशनं त्थण्डीलशायिका वा । रजोचेलं उक्कुटुकप्रधानं शोधेन्ति माच्चं अवितिण्णकंछं ॥ Uv33:1 न नगचर्या न जटा न पङ्का नो ऽनाशनं स्थण्डीलशायिका वा । न रजोमलं नोत्कुटुकप्रहाणं शोधेत मर्त्यं ह्य् अवितीर्णकाङ्क्षं ॥ 196 Dhp142 अलंकतो चापि समं चरेया दान्तो शान्तो नियतो धम्मचारी । सब्बेसु प्राणेसु निधाय दण्डं सो ब्राह्मणो सो शमणो स भिक्खू ॥ Uv33:2 अलंकृतश् चापि चरेत द्गर्मं क्षान्तो दान्तो नियतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥ 197 Dhp133 मा वदे परुषं कंचि वुत्ता पटिवदेयु तं । दुक्खा हि सारम्भकथा पटिदण्डा फुसेयु तं ॥ Uv26:3 मा कं चित् परुषं ब्रूथः प्रोक्ताः प्रतिवदन्ति तम् । दुःखा हि संरम्भकथाः प्रतिदण्डं स्पृशन्ति हि ॥ 198 सचे इरेसि आत्तानं कंसो उपहतो-r-इव । जातीमरणसंसारं चिरं प्रच्चनुभोहिसि ॥ Uv26:4 यदीरयसि हात्मानं कंसीवोपहता सदा । जातीमरणसंसारं चिरं ह्य् अनुभविष्यसि ॥ 199 Dhp134 न चे इरेसि आत्तानं कंसो अनुपहतो-r-इव । एस प्रात्तो सि निब्बाणं सारम्भा ते न विज्जति ॥ Uv26:5 न त्व् ईरयसि हात्मानं कंसिर् नोपहता यथा । एष प्राप्तो ऽसि निर्वाणं संरम्भस् ते न विद्यते ॥ 200 Dhp135 यथा दण्डेन गोपालो गावो p(r)आजेति गोचरं । एवं जरा च मच्चू च प्राणिनां अधिवत्तति ॥ Uv1:17 यथा दण्डेन गोपालो गाः प्रापयति गोचरम् । एवं रोगैर् जरामृत्युः आयुः प्रापयते नृणाम् ॥ 201 Dhp315c-f यथा दण्डेन गोपालो गावो रक्षति सामिनां । एवं रक्खथ आत्तानं खणो वो मा उपच्चगू । खणातीता हि शोचन्ति निरयम्हि समप्पिता ॥ Uv5:17c-f (यथा दण्डेन गोपालो गावो रक्षति सामिनां |) एवं गोपयतात्मानं क्षणो वो मा उपत्यगात् । क्षणातीता हि शोचन्ते नरकेषु समर्पिताः ॥ 202 Dhp130 सब्बे त्रसन्ति दण्डानां सब्बेसं जीवितं प्रियं । आत्तानं उपमं कत्ता नेव हंय्या न घातये ॥ Uv5:19 सर्वे दण्डस्य बिभ्यन्ति सर्वेषां जीवितं प्रियम् । आत्मानम् उपमां कृत्वा नैव हन्यान् न घातयेत् ॥ 203 Dhp131 सुखकामानि भूतानि यो दण्डेन विहिंसति । आत्तनो सुखम् एषाणो प्रेच्च सो न लभते सुखं ॥ Uv30:3 सुखकामानि भूतानि यो दण्डेन विहिंसति । आत्मनः सुखम् एषाणः स वै न लभते सुखम् ॥ 204 Dhp132 सुखकामानि भूतानि यो दण्डेन न विहिंसति । आत्तनो सुखम् एषाणो प्रेच्च सो लभते सुखं ॥ Uv30:4 सुखकामानि भूतानि यो दण्डेन न विहिंसति । आत्मनः सुखम् एषाणः स प्रेत्य लभते सुखम् ॥ 205 Dhp78a-d,76ef न भजेथ पापके मित्रे न भजेथ पुरुषा 'धमे । भजेथ प्रंञे (प्रांञ-) मेधावी भजेथ पुरुषोत्तमे । तारिसे भजेमानस्स श्रेयो होति न पापियो ॥ Uv25:3a-d,28:7ef न भजेत् पापकं मित्रं न भजेत् पुरुषाधमम् । भजेत मित्रं कल्याणं भजेद् उत्तमपूरुषम् । तादृशं भजमानस्य श्रेयो भवति न पापकम् ॥ 206 Dhp76 निधिनो व प्रवत्तारं यं पश्शे वज्जदंशिनं । निगृह्यवादिं मेधावीं तारिसं पुरुषं भजे । तारिषं भजमानस्स श्रेयो होति न पापियो ॥ Uv28:7 निषेद्धारं प्रवक्तारं यज् जानेद् वद्यदर्शिनम् । निगृह्यवादिनं धीरं तादृशं सततं भजेन्त् । तादृशं भजमानस्य श्रेयो भवति न पापकम् ॥ 207 Dhp77 ओवदेया अनुशासेया असब्भातो निवारये । सतां हेतं प्रियं होति असतां होति अप्रियं ॥ Uv5:26 अववदेतानुशासीत चासभ्याच् च निवारयेत् । असतां न प्रियो भवति सतां भवति प्रियं ॥ 208 तस्सा सत्ठच असन्त्ठच नाना होति गती । असन्तो निरयं यान्ति सन्तो सग्गपरायणा ॥ Uv5:27 असन्तश् चैव सन्तश् च नाना यान्ति त्व् इतश् च्युताः । असन्तो नरकं यान्ति सन्तः स्वर्गपरायणाः ॥ 209 Dhp152 अप्पश्शुतो अयं पुरुषो बलिवद्दो व (j)जीरति । मांसानि तस्स वद्धन्ति प्रंञा तस्स न वद्धन्ति ॥ 210 Dhp309 चत्तारि ट्ठाणानि नरो प्रमत्तो आपज्जते परदारोपसेवी । अपुंञलाभं अनिकामशेयं निन्दं त्रितीयं निरयं चतुत्थं ॥ Uv4:14 स्थानानि चत्वारि नरः प्रमत्त आपद्यते यः परदारसेवी । अपुन्यलाभं ह्य् अनिकामशय्यं निन्दां तृतीयं नरकं चतुर्थम् ॥ 211 Dhp310 अपुंञलाभो च गती च पापिको भीतस्स भीताय रती पि अप्पिका । राजा पि दण्डं गरुकं प्रणेति कायस्स भेदा निरयं उपेति ॥ Uv4:/15/ अपुण्यलाभं च गतिं च पापिकां भीतस्य भीताभिर् अथाल्पिकां रतिम् । राजा च दण्डं गरुकं ददाति कायस्य भेदाद् नरकेषु पच्यते ॥ 212 संय्यता सुगतिं यान्ति दोग्गतिं यान्ति असंय्याता । मा स्सु विश्शासम् आपादि इति विन्दु समं चरे ॥ 213 माकुञ्जर नागम् आसिद दुक्खो कुञ्जर नागमंसदो । न हि नागहतस्स कुञ्जर सुगती इतो paraaü यतो ॥ 214 गिरिदुग्गविचारिणं यथा सीहं पर्व्वतपट्ठिगोचरं । नरवीरम् अपेतभेरवं मा हिंसित्थ अनोमनिक्रमं ॥ 215 Dhp320 अहं नागो व संग्ग्रामे चापातिपतिते शरे । अतीवादे तितिक्खामि दुश्शीलो हि बहुजनो ॥ Uv29:21 अहं नाग इव संग्रामे चापाद् उत्पतितां शरान् । अतीवाक्यं तितीक्षामि दुःशीलो हि महाजनः ॥ दण्डवर्ग्गः ***** शरण ***** 216 Dhp188 बहू वे शरणं यान्ति पर्व्वते च वनानि च । वस्तूनि रुक्खचित्ताणि मनुष्या भयतज्जिता ॥ Uv27:31 बहवः शरणं यान्ति पर्वतांश् च वनानि च । आरामां वृक्षचैत्यांश् च मनुष्या भयतर्जिताः ॥ 217 Dhp189 न एतं शरणं खेम्मं न एतं शरणं उत्तमं । एतं शरणम् आगंम सब्बदुक्खा प्रमुच्चति ॥ Uv27:32 नैतद् धि शरणं क्षेमं नैतच् छरणं उत्तमम् । नैतच् छरणम् आगम्य सर्वदुःखात् प्रमुच्यते ॥ 218 Dhp190 यो तु बुद्धञ् च धम्मञ् च सघं च शरणं गतो । चत्तारि च अयिरसच्चानि यथाभूतानि पश्शति ॥ Uv27:33 यस् तु बुद्धं च धर्मं च संघं च शरणं गतः । चत्वारि चार्यसत्यानि प्रज्ञया पश्यति यदा ॥ 219 Dhp192 एतं वे शरणं खेम्मं एतं शरणम् उत्तमं । एतं शरणम् आगम्म सब्बदुक्खा प्रमुच्चति ॥ Uv27:35 एतद् धि शरणं क्षेमम् एतच् छरणम् उत्तमम् । एतच् छरणम् आगम्य सर्वदुःखात् प्रमुच्यते ॥ 220 गवां चे तरमाणानां जिह्मं गच्छति पुङ्गवो । सब्बा ता जिह्मं गच्छंति नेत्ते जिह्मगते सति ॥ 221 एवाम् एव मनुष्येसु यो होति श्रेष्ठसंमतो । स चे अधंमं चरति प्राग् एव इतरा प्रजा ॥ 222 गवां चे तरमाणानां उज्जुं गच्छति पुङ्गवो । सब्बा ता उज्जुं गच्छंति नेत्ते उज्जुगते सति ॥ 223 एवाम् एव मनुष्येसु यो होति श्रेष्ठसंमतो । स चे धंमं चरति प्राग् एव इतरा प्रजा ॥ 224 Dhp169 धंमं चरे सुचरितं न नं दुच्चरितं चरे । धम्मचारी सुखं शेति अस्सिं लोके परम्हि च ॥ Uv30:5 धर्मं चरेत् सुचरितं नैनं दुश्चरितं चरेत् । धर्मचारी सुखं शेते ह्य् अस्मिं लोके परत्र च ॥ 225 धंमं चरे सुचरितं न नं दुच्चरितं चरे । ब्रह्मचारी सुखं शेति अस्सिं लोके परम्हि च ॥ 226 Dhp364 धंमारामो धंमरतो धंमं अनुविचिन्तयं । धम्मम् अनुस्सरं भिक्खू धम्मा न परिहायति ॥ Uv32:8 धर्मारामो धर्मरतो धर्मम् एवानुचिन्तयम् । धर्मं चानुस्मरं भिक्षुर् धर्मान् न परिहीयते ॥ 227 धम्मो हवे रक्खति धम्मचारी धम्मो सुचिन्नो सुखाय दहाति । एसानुशंसो धम्मे सुचिन्ने न दोग्गतिं गच्छति धम्मचारी ॥ Uv30:7 धर्मः सदा रक्षति धर्मचारिनं धर्मो सुचीर्णः सुखम् आदधाति । एषानुशंसो धर्मे सुचीर्ने न दुर्गतिं गच्छति धर्मचारी ॥ 228 धम्मो हवे रक्खति धम्मचारी धम्मो सुचिन्नो सुखाय दहाति । एसा 'नुशंसो धम्मे सुचिन्ने न दोग्गतिं गच्छति ब्रह्मचारी ॥ 229 Dhp155 अचरित्ता ब्रह्मचेरं अलद्धा योव्वने धनं । जिन्नक्रोंचा व झायंति झीनमच्छे व पल्लरे ॥ Uv17:3 अचरित्वा ब्रह्मचेर्यम् अलब्ध्वा यौवने धनम् । जीर्णक्रौञ्चैव ध्यायन्ते ऽल्पमत्स्य इव पल्वले ॥ 230 Dhp156 अचरित्ता ब्रह्मचेरं अलद्धा योव्वने धनं । शेन्ति चापाधिकिन्नो वा पोराणानि अ 'नुत्थनं ॥ Uv17:4 अचरित्वा ब्रह्मचर्यम् अलब्ध्वा यौवने धनम् । शेन्ति चापातिकीर्णा वा पौराणान्य् अनुचिन्तिताः ॥ 231 Dhp91 उज्जुज्जन्ति सतीमन्तो न निकेते रमंति ते । हंसा व पल्लरं हेत्ता ओकम् ओकं जहंति ते ॥ Uv17:1 स्मृतिमन्तः प्रयुज्यन्ते न निकेते रमन्ति ते । हंस्वत् पल्वलं हित्वा ह्य् ओकम् ओघं जहन्ति ते ॥ 232 Dhp175 हंसा व आदिच्चपथे वेहायसं यान्ति इद्धिया । निय्यांति धीरा लोकम्हि मारसेनं प्रमद्दिय ॥ Uv17:2 हंसादित्यपथे यान्ति आकाशे जीवितेन्द्रियाः । निर्यान्ति धीरा लोकान् मारसैन्यं प्रमथ्य ते ॥ 233 Dhp146 किन् नु हाशो किम् आनन्दो निच्चं प्रज्जलिते सति । अन्धकारम्हि प्रक्खित्ता प्रदीपं न गवेषथ ॥ Uv1:4 को नु हर्षः क आनन्द एवं प्रज्वलिते सति । अन्धकारं प्रविष्टाः स्थ प्रदीपं न गवेषथ ॥ 234 Dhp315 प्रच्चंतिमं वा नगरं गुत्तं सान्तबाहिरं । एवं रक्खथ आत्तानं खणो वो मा उपच्चगू । खणातीता हि शोचंति निरयम्हि समप्पिता ॥ Uv5:16,17 यथा प्रत्यन्तनगरं गुप्तम् अन्तर्बहिस्थिरम् । एवं गोपयतात्मानं क्षणो वो मा ह्य् उपत्यगात् । क्षणातीता हि शोचन्ते नरकेषु समर्पिताः ॥ 235 Dhp264 न मुण्डभावा शमणो अव्रतो अलिकं भणं । इच्छालोभसमापन्नो शमणो किं भविष्यति ॥ Uv11:13 न मुण्डभावाच् छ्रमणो ह्य् अवृतस् त्व् अनृतं वदन् । इच्छालोभसमापन्नः श्रमणः किं भविष्यति ॥ 236 Dhp265 यो तु शमेति पापानि अणुत्थूलानि सब्बशो । शमणा एव पापानां शमणो ति प्रवुच्चति ॥ Uv11:14 शमितं येन पापं स्याद् अणुस्थूलं हि सर्वशः । शमितत्वात् तु पापानां श्रमणो हि निरुच्यते ॥ 237 Dhp339 यस्स छत्त्रीशतिं सोता मानाफस्समया भ्रिशा । वाहा वहन्ति दुद्रिष्टिं संकप्पा ग्ग्रेधनिश्शिता ॥ Uv31:29 स्रोतांसि यस्य षट्त्रिंशन् मनःप्रस्रवण्नानि हि । वहन्ति नित्यं दुर्दृष्टेः संकल्पैर् ग्रेधनिःश्रितैः ॥ 238 Dhp221 क्रोधं जहे विप्रजहेय मानं संयोजनं सब्बम् अतिक्रमेया । तं नामरूपम्हि असज्जमानं अकिंचनं नानुपतन्ति दुक्खा ॥ Uv20:1 क्रोधं जहेत् विप्रजहेच् च मानं संयोजनं सर्वम् अतिक्रमेत । तं नाम्ने रूपे च असज्यमानम् अकिञ्चनं नानुपतन्ति सङ्गाः ॥ शरणवर्ग्गः ***** खान्ति ***** 239 Dhp184 खान्ती परमं तपो तितिक्खा निब्बाणं परमं वदन्ति बुद्धा । न हि प्रव्रजितो परोपघाती श्मणो होति परे विहेसयानो ॥ Uv26:2 क्षान्तिः परमं तपस् तितीक्षा निर्वाणं परमं वदन्ति बुद्धाः । न हि प्रव्रजितः परोपतापी श्रमणो भवति परं विहेठयं वै ॥ 240 Dhp225 अहिंसका ये मुनयो निच्चं कायेन संवृता । ते यान्ति अच्चुतं ट्ठाणं यत्थ गन्ता न शोचति ॥ Uv7:7 अहिंसका वै मुनयो नित्यं कायेन संवृताः । ते यान्ति ह्य् अच्युतं स्थाणं यत्र गन्ता न शोचति ॥ 241 Dhp300 सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च अहिंसाय रतो मनो ॥ Uv15:17 सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ चैव् आहिंसायां रतं मनः ॥ 242 Dhp301 सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च भावनाय रतो मनो ॥ Uv15:25 सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ च निर्वाणे ऽभिरतं मनः ॥ 243 Dhp299 सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका । येसां दिवा च रात्तो च निच्चं कायगता सती ॥ Uv15:15 सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः । येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥ 244 Dhp181 ये झानप्रसुता धीरा नेक्खंमो ऽपशमे रता । देवा पि तेसं प्रिहयन्ति संबुद्धानां सतीमतां ॥ Uv21:9 ये ध्यानप्रसृता धीरा नैष्क्रम्योपशमे रताः । देवापि स्पृहयन्त्य् एषां बुद्धानां श्रीमतां सदा ॥ 245 Dhp98 अरन्ने यदि वा ग्ग्रामे निन्ने वा यदि वा थले । यत्थ अरहन्तो विहरंति तं भोमं रामणीयकं ॥ Uv29:18 ग्रामे वा यदि वारण्य निम्ने वा यदि वा स्थले । यत्रार्हन्तो विहरन्ति ते देशा रमणीयकं ॥ 246 एकं पि चे प्राणं अदुष्टचित्तो मेत्तायते कुशली तेन होति । सब्बे च प्राणे मनसा 'नुकंपी प्रभूतम् अयिरो प्रकरोति पुंञं ॥ Uv31:43 एकम् अपि चेत् प्राणम् अदुष्टचित्तो मैत्रायते कुशलं तेन हि स्यात् । सर्वांस् तु सत्वां मनसानुकम्पं प्रभूतम् अर्यः प्रकरोति पुण्यम् ॥ 247 ये सत्तशण्डां पठविं विजेत्ता राजरिषयो यजमाना 'नुपरियगु । अश्शमेधं पुरुषमेधं संमप्रास वायुपेयं निराग्गदं । मेत्तस्स चित्तस्स सुभावितस्स कलां पि ते नानुभवन्ति षोडशिं । चन्दप्रभां तारगणा व सब्बे ॥ 248 यो ऽथ मेत्तेण चित्तेन सब्बे प्राणे नुकंपति । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ Uv31:42 अव्यापन्नेन चित्तेन यो भूतान्य् अनुकम्पते । मैत्रः स सर्वसत्वेषु वैरं तस्य न केन चित् ॥ 249 यस्स सब्बे अहोरात्ते अहिंसाय रतो मनो । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ 250 यस्स सब्बे अहोरात्ते अहिंसाय रतो मनो । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ 251 यस्स सब्बे अहोरात्ते निच्चं कायगता सतै । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ 252 यो न हन्ति न घातेति न जिनाति न जापये । मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥ 253 Dhp5 न हि वेरेण वेराणि शामन्तीह कदाचनं । अवेरेण तु शामंति एस धंमो सनातनो ॥ Uv14:11 न हि वैरेण वैराणि शाम्यन्तीह कदा चन । क्षन्त्या वैराणि शाम्यन्ति एष धर्मः सनातनः ॥ 254 Dhp6 परे च न विजानंति वेरम् एत्थ जयामथ । ये च तत्थ विजानंति ततो शांमंति मेधका ॥ Uv14:8 परे हि न विजानन्ति वयम् अत्रोद्यमामहे । अर्त ये तु विजानन्ति तेषां शाम्यन्ति मेथकाः ॥ 255 Dhp197 सुसुखं वत जीवामो वेरिणेसु अवेरिणो । वेरिणेसु मनुष्येसु विहराम अवेरिणो ॥ Uv30:47 सुसुखं बत जीवामो वैरिकेषु अवैरिकाः । वैरिकेषु मनुष्येषु विहरामो ह्य् अवैरिकाः ॥ 256 Dhp199 सुसुखं वत जीवामो उस्सुकेसु अनुस्सुका । उस्सुकेसु मनुष्येसु विहराम अनुस्सुका ॥ Uv30:43 सुसुखं बत जीवामो ह्य् उत्सुकेषु त्व् अनुत्सुकाः । उत्सुकेषु मनुष्येषु विहरामो ह्य् अनुत्सुकाः ॥ 257 Dhp200ab सुसुखं वत जीवामो येसं नो नास्ति किंचनं । सकिञ्चनेसु मनुष्येसु विहराम अकिंचनं ॥ Uv30:44ab सुसुखं बत जीवामो येषां नो नास्ति किञ्चनं । मिथिलायां दह्यमानायां न नो दह्यति किञ्चनम् ॥ 258 Dhp170 यथा बुब्बुदकं पश्शे यथा पश्शे मरीचिकं । एवं लोकं अवेच्छानं मच्चुराजा न पश्शति ॥ Uv27:15 यथा बुद्बुदिकां पश्येद् यथा पश्येन् मरीचिकाम् । एवं लोकं अवेक्षं वै मृत्युराजं न पश्यति ॥ 259 Dhp148 परिजिन्नम् इदं रूपं रोगनीडं प्रभंगुरं । भिज्जीहिति पूतिसंदेहो मरणात्तं हि जीवितं ॥ Uv1:34 परिजीर्णम् इदं रूपं रोगनीडं प्रभङ्गुरम् । भेत्स्यते पूत्य् असंदेहं मरणान्तं हि जीवितम् ॥ 260 जिह्मं च द्रिष्टा दुखितं च व्याधितं प्रेतञ् च द्रिष्टा न चिरस्स मानवो । संवेगो तीप्पे (?) विपुलो (?) अजायथ अच्चेच्छि धीरो गृहिबन्धनानि ॥ Uv1:27 जीर्णं च दृष्ट्वेह तथैव रोगिणं मृतं च दृष्ट्वा व्यपयातचेतसम् । जहौ स धीरो गृहबन्धनानि कामा हि लोकस्य न सुप्रहेयाः ॥ खान्तिवर्ग्गः ***** आसव ***** 261 Dhp85 अप्पका ते मनुष्येसु ये जना पारगामिनो । अथायम् इतरा प्रजा तीरम् एवानुधावति ॥ Uv29:33 अल्पकास् ते मनुष्येषु ये जनाः पारगामिन । अथेयम् इतराः प्रजास् तीरम् एवानुधावति ॥ 262 Dhp86 ये च खो संमदाक्खाते धम्मे धंमानुयत्तिनो । ते जना पारम् एहिंति मच्चुधेयं सुदुत्तरं ॥ Uv29:34 ये तर्हि सम्यग् आख्याते धर्मे धर्मानुदर्शिनः । ते जनाः पारम् एष्यन्ति मृत्युधेयस्य सर्वशः ॥ 263 Dhp87 किह्ने धम्मे विप्रहाय शुक्रे भावेथ पण्डिता । ओका अनोकम् आगंम विवेको यत्थ दूरमं ॥ Uv16:14a-d कृष्नां धर्मां विप्रहाय शुक्लां भावयथ भिक्षवः । ओकाद् अनोकम् आगम्य विवेकं अनुबृंहयेत् ॥ 264 Dhp88 तत्थाभिरतिम् एषाणा हेत्ता कामे अकिंचना । पयिरोदमेथ आत्तानं चित्तं किलेशेहि सब्बशो ॥ Uv16:14ef तत्र चाभिरमेतार्यो हित्वा कामान् अकिञ्चनः । (पयिरोदमेथ आत्तानं चित्तं किलेशेहि सब्बशो ॥) 265 Dhp89 यस्स संबोधिअंगेहि समं चित्तं सुभावितं । आत्तानपटिनिस्सग्गे अनुपादाय ये रता । खीणासवा जुतीमन्तो ते लोके परिनि(v)वृता ॥ Uv31:39 संबोध्यङ्गेषु येषांस् तु सम्यक् चित्तं सुभावितम् । आदानं प्रतिनिःसृज्य चानुपादायम् आश्रिताः । क्षीणासवा वान्तदोषास् ते लोके परिनिर्वृताः ॥ 266 Dhp292 यधि किच्चं तद् अपविद्धं अकिच्चं पुन कीरति । उन्नद्धानां प्रमत्तानां तेसं वद्धंति आसवा ॥ Uv4:19a-d यत् कृत्यं तद् अपविद्धं अकृत्यं क्रियते पुनः । उद्धतानां प्रमत्तानां तेषं वर्धन्ति आसवाः ॥ 267 Dhp293 येसं च सुसमारद्धा निच्चं कायगता सती । अकिच्चं ते न सेवंति किच्चे सातच्चकारिणो । सतानां सम्प्रजानानां तेसं खीयंति आसवा ॥ Uv4:20ab,ef येसं च सुसमारद्धा निच्चं कायगता सती । अकिच्चं ते न सेवंति किच्चे सातच्चकारिणो । सतानां सम्प्रजानानां तेसं खीयंति आसवा ॥ 268 Dhp253 परवज्जानुपश्शीनां निच्चं ओज्झायसंञिना । आसवा तेसं वद्धन्ति आरा ते आसवक्खया ॥ Uv27:2cd,4:19ef परवद्यानुदर्शिनो नित्यावध्यानसंज्ञिनः । आसवास् तेषु वर्धन्ते आरात् ते ह्य् आस्रवक्षयात् ॥ 269 Dhp226 जागरिकाम् अनुयुत्तानां अहोरात्तानुशिक्खिणां । निब्बाने अधिमुत्तानां अत्थं गच्छंति आसवा ॥ Uv15:8 जागर्यम् अनुयुक्तानाम् अहोरात्रानुशिक्षिणाम् । अमृतं चाधिमुक्तानाम् अस्तं गच्छन्ति आस्रवाः ॥ 270 Dhp93 येसा 'सवा परिक्खीणा आहारे च अनिश्शिता । शुंञता आनिमित्तो च विमोघो येस गोचरो । आकाशे व शकुन्तानां पदं तेसं दुरन्नयं । Uv29:31 येषां भवः परिक्षीणो ह्य् अपरान्तं च नाश्रिताः । शुन्यता चानिमित्तं च समाधिश् चैव गोचरः । आकाशैव शकुन्तानां पदं तेषं दुरन्वयम् । 271 Dhp271 न हि शीलव्रतेनेव बाहुशोच्चेन वा पुन । अथ वा समाधिलाभेन विवित्तशयनेन वा ॥ Uv32:31 न शीलव्रतमात्रेण बहुश्रुत्येन वा पुनः । तथा समाधिलाभेन विविक्तशयनेन वा ॥ 272 Dhp272 फुसाम नेक्खंमसुखं अपृथुज्जनसेवितं । भिक्खू विश्शासमापादि अप्राप्यासवक्खयं ॥ Uv32:32 भिक्षुर् विश्वासम् आपद्येत् अप्राप्ते ह्य् आसवक्षये । स्पृशेत् तु संबोधिसुखम् अकापुरुषसेवितम् ॥ 273 नायं प्रमज्जितुं कालो ऽप्राप्यास्वक्खयं । प्रमत्तं दुखम् अन्नेति सीहं वा मृगमातिका ॥ Uv4:13 नायं प्रमादकालः स्याद् अप्राप्ते ह्य् आस्वक्षये । मारः प्रमत्तम् अन्वेति सिंहं वा मृगमातृका ॥ 274 Dhp126 गब्भम् एके ओक्रंमन्ति निरयं पापकंमुणो । सग्गं सुगतिनो यान्ति परिनिव्वान्ति अनासवा ॥ 275 Dhp82 यथा ह्रदो ऽस्स गंभीरो विप्रसन्नो अनाविलो । एवं धंमाणि शोत्थान विप्रसीदंति पण्डिता ॥ Uv17:11 यथा ह्रदः सुगम्भीरो विप्रसन्नो ह्य् अनाविलः । एवं श्रुत्वा हि सद्धर्मं विप्रसीदन्ति पण्डिताः ॥ 276 Dhp179 यस्स जितं ना 'प्पज्जीयति जितं अस्सा न उपेति अन्तको । तं बुद्धम् अनोमनिक्रमं अपदं केन पदेन नेहिसि ॥ Uv29:52 यस्य जितं नोपजीयते जितम् अन्वेति न कं चिद् एव लोके । तं बुद्धम् अनन्तगोचरमं ह्य् अपदं केन पदेन नेष्यसि ॥ 277 Dhp180 यस्स जालिनी विसत्तिका तह्ना नास्ति कहिं चि नेतये । तं बुद्धम् अनन्तगोचरं अपदं केन पदेन नेहिसि ॥ Uv29:53 यस्य जालिनी विषक्तिका तृष्णा नास्ति हि लोकनायिनी । तं बुद्धम् अनन्तगोचरं ह्य् अपदं केन पदेन नेष्यसि ॥ आसववर्ग्गः ***** वाचा ***** 278 Dhp281 वाचानुरक्खी मनसा सुसंवृतो कायेन यो अकुशलं न सेवति । एते त्त्(r)अयो कंमपथे विशोधिय प्राप्पोज्ज सो शान्तिपदं अनुत्तरं ॥ Uv7:12 वाचानुरक्षी मनसा सुसंवृतः कायेन चैवाकुशलं न कुर्यात् । एतां शुभां कर्मपथां विशोधयन्न् आराधयेन् मार्गं ऋषिप्रवेदितम् ॥ 279 Dhp231 कायप्रदोषं रक्खेया कायेन संवृतो सिया । कायदुच्चरितं हेत्ता कायेन सुचरितं चरे ॥ Uv7:1 कायप्रदोषं रक्षेत स्यात् कायेन सुसंवृतः । कायदुश्चरितं हित्वा कायेन सुकृतं चरेत् ॥ 280 Dhp232 वाचाप्रदोषं रक्खेया वाचाय संवृतो सिया । वाचादुच्चरितं हेत्ता वाचाय सुचरितं चरे ॥ Uv7:2 वाचाः प्रदोषं रक्षेत वचसा संवृतो भवेत् । वाचो दुश्चरितं हित्वा वाचा सुचरितं चरेत् ॥ 281 Dhp233 मनप्रदोषं रक्खेया मनसा संवृतो सिया । मनोदुच्चरितं हेत्ता मनसा सुचरितं चरे ॥ Uv7:3 मनःप्रदोषं रक्षेत मनसा संवृतो भवेत् । मनोदुश्चरितं हित्वा मनःसुचरितं चरेत् ॥ 282 Dhp234 कायेन संवृता धीरा वाचाय उत्त चेतसा । सब्बत्थ संवृता धीरा ते वे सुपरिसंवृता ॥ Uv7:10a-d कायेन संवृता धीरा धीरा वाचा सुसंवृताः । मनसा संवृता धीरा धीराः सर्वत्र संवृताः ॥ 283 Dhp227 पोराणं एतं आधोर न एतं अहुना-r-इव । निन्दन्ति तोह्निम् आसीनं निन्दन्ति मितभाणिकं । बहुभाणिकं पि निन्दन्ति नास्ति लोके अनिन्दितो ॥ Uv29:45c-f (पोराणं एतं आधोर न एतं अहुना-r-इव |) निन्दन्ति तुष्णिम् आसीनं निन्दन्ति बहुभाषिणं । अल्पभाणिं च निन्दन्ति नास्ति लोकेषु अनिन्दितः ॥ 284 Dhp228 न चाभु न भविष्यति न चेतरहि विज्जति । एकान्तनिन्दितो पोषो एकान्तं वा प्रशंसितो ॥ Uv29:46 एकान्तनिन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥ नाभूद् भविष्यति च नो न चापि एतरहि विद्यते । 285 यञ् च बाला अधंमट्ठं पूजेयु garaheyu và । avi¤åü अविभावाय न तं अत्थाय कायचि ॥ 286 Dhp229 यञ् च विञू प्रशन्ति अनुविच्च सुवे सुवे । अच्छिद्रवत्तिं मेधाविं प्रंञाशीलसमाहितं ॥ cf. Uv29:47-48 यं तु विज्ञाः प्रशंसन्ति ह्य् अनुयुज्य शुभाशुभम् । मेधाविनं वृत्तयुक्तं प्रज्ञं शीलषु संवृतं ॥ 287 Dhp230 निक्खं जांबूनदस्सेव को तं निन्दितुम् अरिहति । देवा पि नं प्रशन्सन्ति ब्रह्मुणा पि प्रशंसितो ॥ 288 Dhp262 न वाक्ककरणमात्त्(r)एण वन्नपुक्खलताय वा । साधुरूपी नरो होति इश्शुकी मच्छरी शठो ॥ Uv29:10 न नामरुपमात्रेण वर्णपुष्कलया न च । साधुरूपो नरो भवति मायावी मत्सरी शठः ॥ 289 cf. Dhp261,263 यम्हि सच्चं च धम्मो च विरती संय्यमो दमो । स वान्तदोषो मेधावी साधुरूपी ति वुच्चति ॥ Uv10:7 यस्य श्रद्धा च शीलं चैव् आहिंसा संयमो दमः । स वान्तदोषो मेधावी साधुरूपो निरुच्यते ॥ 290 Dhp19 बहुं पि चे सहितं भाषमानो न तक्करो होति नरो प्रमत्तो । गोपो व गावो गणयं परेसं न भागवा शामण्णस्स होति ॥ Uv4:22 सुबह्व् अपीह सहितं भाषमानो न तत्करो भवति नरः प्रमत्तः । गोपैव गाः संगणयं परेषां न भागवां च्छ्रामण्यार्थस्य भवति ॥ 291 Dhp20a-c,f अप्पं पि चे सहितं भाषमानो धम्मस्स होति अनुधम्मचारी । रागं च दोषं च प्रहाय मोहं विमुत्तचित्तो अखिलो अकंछो । अनुपादियानो इह वा हुरे वा स भागवा शामन्नस्स होति ॥ Uv4:23abcf अल्पम् अपि चेत् सहितं भाषमानो धर्मस्य भवति अनुधर्मचारी । रागं च दोषं च तथैव मोहं (विमुत्तचित्तो अखिलो अकंछो । अनुपादियानो इह वा हुरे वा) प्रहाय भागी श्रामण्यस्य भवति ॥ 292 Dhp224 सच्चं भणे न k(r)उज्झेया देया अप्पा पि याचितो । एतेहि त्तिहि ट्ठाणेहि गच्छे देवान सन्तिके ॥ Uv20:16 सत्यं वदेन् न च क्रुध्येद् दद्याद् अल्पाद् अपि स्वयम् । स्थानैर् एभिस् त्रिभिर् युक्तो देवानाम् अन्तिकं व्रजेत् ॥ 293 Dhp177 न वे कदार्य्या देवलोकं व्रजन्ति बाला हि भे (ते) न प्रशंसन्ति दानं । धीरो तु दानं अनुमोदमानो तेनेव सो देवलोकं परेति ॥ Uv10:2 न वै कदर्या देवलोकं व्रजन्ति बाला हि ते न प्रशंसन्ति दानम् । श्राद्धस् तु दानं ह्य् अनुमोदमानो ऽप्य् एवं ह्य् असौ भवति सुखी परर्त ॥ 294 Dhp217 शीलवन्तं शुचिं दच्छं धम्मट्ठं सच्चवादिनं । आत्तनो कारकं शन्तं तं जनो कुरुते प्रियं ॥ Uv5:24 धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनम् । आत्मनः कारकं शन्तं तं जनः कुरुते प्रियम् ॥ 295 Dhp308 श्रेयो अयोगुडा भुत्ता तत्ता अग्गिशिखोपमा । यं च भुञ्जेय दुश्शीलो राष्टपिण्डं असंय्यतो ॥ Uv9:2 श्रेयो ह्य् अयोगुडा भुक्तास् तप्ता ह्य् अग्निशिखोपमाः । न तु भुञ्जीत दुःशीलो राष्ट्रपिण्डम् असंयतः ॥ 296 Dhp311 कुशो यथा दुग्गृहीतो हस्तं एवानुकंतति । शामन्नं दुप्परामाट्ठं निरयाय उपकट्टति ॥ Uv11:4 शरो यथा दुर्गृहीतो हस्तम् एवापकृन्तति । श्रामण्यं दुष्परामृष्टं नरकान् उपकर्षति ॥ 297 Dhp176 एकधंमम् अतीतस्स मुषावादिस्स जंतुनो । वितिन्नपरलोकस्स नास्ति पापम् अकारियं ॥ Uv11:4 298 न हि शस्तं सुनिशितं विषं हालाहक्लं तथा । एवं खिप्रं अतिपातेति वाचा दुब्भाषिता यथा ॥ 299 पुरुषस्स जायमानस्स कुठारी जायते मुखे । याय छिन्दति आत्तानं वाचं दुब्भाषितं भणं ॥ Uv8:2 पुरुषस्य हि जातस्य कुठारी जायते मुखे । यया छिनत्ति हात्मानं वाचा दुर्भाषितं वदन् ॥ 300 यो हि निन्दिये प्रशंसति उत्तवा निन्दति यो प्रषंसिये । विचिनाति मुखेन सो कलिं कलिना तेन सुखं न विन्दति ॥ Uv8:3 यो निन्दियां प्रशंसति तान् अपि निन्दति ये प्रशंसियाः । स चिनोति मुखेन तं कलिं कलिना तेन सुखं न विन्दति ॥ 301 अप्पामात्तो अयं कली यो अक्खेहि धनं पराजये । सब्बस्सं पि सहापि आत्तना यं एव महत्(t)अरो कली ॥ यो सुगतेसु मनं प्रदूषये Uv8:4 अल्पामात्रो ह्य् अयं कलिर् य इहाक्षेण धनं पराजयेत् । अयम् अत्र महत्तरः कलिर् यः सुगतेषु मनः प्रदूषयेत् ॥ 302 शतं सहस्राणि निरब्बुदानां छत्त्रीशतिं पंच च अब्बुदानि । यं अयिरगरही निरयं उपेति वाचं मनं च प्रणिधाय पापिकां ॥ Uv8:5 शतं सहस्राणि निरर्बुदानि षट्त्रिंशतिं पंच तथार्बुदानि । यान् आर्यगर्ही नरकान् उपैति वाचं मनश् च प्रणिधाय पापकम् ॥ 303 कल्लाणिम् एव भाषेया ना 'स्स मुच्चेय पापिका । मोक्खो कल्लाणिये श्रेयो मुत्ता तपति पापिकं ॥ Uv8:8 कल्याणिकां विमुञ्चेत नैव मुञ्चेत पापिकाम् । मुक्ता कल्याणिकी श्रेयो मुक्ता तपति पापिका ॥ 304 कल्लाणिम् एव सेवेया ना 'स्स मुच्चेय पापिका । मोक्खो कल्लाणिये श्रेयो मुत्ता तपति पापिकं ॥ 305 वाचं भाषेय कल्लाणिं ना 'स्स मुच्चेय पापिक(ü) | जातं क्रोधं निवारेया सो बिषब्भि निरुज्झति ॥ Uv20:2c (वाचं भाषेय कल्लाणिं ना 'स्स मुच्चेय पापिक(ü) |) अविद्यां प्रजहेद् धीरः (सो बिषब्भि निरुज्झति ॥) वाचावर्ग्गः ***** आत्त ***** 306 Dhp162 यस्स अच्चन्तदोश्शिल्लं मलुता सालम् इवो ऽतता । करोति सो तथात्तानं यथा नं बिषम् इच्छति ॥ Uv11:10 यो ऽसाव् अत्यन्तदुःशिलः सालवां मूलुता यथा । करोत्य् असौ तथात्मानं यथैनं द्विष्-d इच्छति ॥ 307 Dhp161cd आत्तना हि कतं पापं आत्तजं आत्तसंभवं । अनुमंधति दुम्मेधं वयितं वा अह्ममयं मणिं ॥ Uv28:12cd (आत्तना हि कतं पापं आत्तजं आत्तसंभवं |) अभिमथ्नाति तं पापं वज्रं अश्ममणिं यथा ॥ 308 Dhp165 आत्तना हि कतं पापं आत्तना संकिलिश्शति । आत्तना अकतं पापं आत्तना ये विशुज्झति । शोद्धी अशोद्धी प्रच्चत्तं नांञो अंञं विशोधये ॥ Uv28:11,12ab आत्मना हि कृते पापे त्व् आत्मना क्लिश्यते सदा । आत्मना त्व् अकृते पापे ह्य् आत्मनैव विशुध्यते । अशुद्धबुद्धिं प्रत्यात्मं नान्यो ह्य् अन्यं विशोधयेत् ॥ 309 Dhp50 न परेसं विलोमानि न परेसं कता 'कतं । आत्तना ये अवेच्छेया कतानि अकतानि च ॥ Uv18:9 न परेषां विलोमानि न परेषां कृताकृतम् । आत्मनस् तु समीक्षेता समानि विषतानि च ॥ 310 न परेसं विलोमानि न परेसं समासमं । आत्तना ये अवेच्छेया समानि विषमानि च ॥ 311 आत्तानं चे प्रियं ञाय्या रक्खेया नं सुरक्खितं । न एतं सुलभं होति सुखं दुक्कतकारिणां ॥ Uv5:13 आत्मानं चेत् प्रियं विद्यान् नैनं पापेन योजयेत् । न ह्य् एतत् सुलभं भवति सुखं दुष्कृतकारिणा ॥ 312 Dhp157 आत्तानं चे प्रियं ञाय्या रक्खेया नं सुरक्खितं । त्तिण्णं अञतरं यामानं पटिजाग्ग्रेय पण्डितो ॥ Uv5:15abef आत्मानं चेत् प्रियं विद्यात् रक्षेद् एनं सुरक्षितम् । त्रयाणाम् अन्यतमं यामां प्रतिजाग्रेत पण्डितः ॥ 313 Dhp305 एकासनं एकशेयं एकचरियाम् अतन्द्रितो । एको रमयम् आत्तानं वनान्ते रमिता सिया ॥ Uv23:2 एकासनं त्व् एकशय्याम् एकचर्याम् अतन्द्रितः । रमयेच् चैकम् आत्मानं वनेषु एकः सदा वसेत् ॥ 314 यो शासनं अरहतां अयिराणां धम्मजीविनां । पटिक्रोति दुम्मेधो दृष्टिं निश्शाय पापिकां । करोति सो तथात्तानं यथा नं बिषम् इच्छति ॥ 315 Dhp164 यो शासनं अरहतां अयिराणां धम्मजीविनां । पटिक्रोशति दुम्मेधो दृष्टिं निश्शय पापिकां । फलं कण्टकवेणुर् वा आत्तघन्नाय फल्लति ॥ Uv8:7 यः शासनं ह्य् अर्हतां आर्याणां धर्मजीविनाम् । प्रतिक्रोशति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् । फलानि कण्टकस्सेव फलत्य् आत्मवधाय सः ॥ 316 आत्तानम् एव पठमं अत्थे धंमे निवेशये । अथांञम् अनुशासेया एवं होति यथा अहं ॥ cf. Uv23:6 आत्मानम् एव प्रथमं प्रतिरूपे निवेशयेत् । ततो ऽन्यम् अनुशासित (एवं होति) यथा ह्य् अह(ü) ॥ 317 Dhp158 आत्तानम् एव पठमं पटिरूपे नियोजये । अथांञम् अनुशासन्तो न किलिश्शति प्रंञवा ॥ Uv23:7 आत्मानम् एव प्रथमं प्रतिरूपे निवेशयेत् । ततो ऽन्यम् अनुशासीत न क्लिश्यत हि पण्डितः ॥ 318 Dhp159 आत्तना ये तथा कयिरा यथांञम् अनुशासये । अदान्तो वत दमेया आत्ता हि किर दुद्दमो ॥ Uv23:8 आत्मानं हि तथा कुर्याच् छासीतान्यं यथा स्वयम् । सुदान्तो बत मे नित्यम् आत्मा स हि सुदुर्दमः ॥ 319 Dhp104 आत्ता हि वरं दान्तो यच्छायम् इतरा प्रजा । आत्तदान्तस्स पोषस्स सदा संय्यतचारिणो ॥ Uv23:4 आत्मा ह्य् अस्य जितः श्रेयां यच् चेयम् इतराः प्रजाः । आत्मदान्तस्य पुरुषस्य नित्यं संवृतचारिणः ॥ 320 Dhp105 नेव देवा न गन्धब्बा न मारो सह ब्रह्मुणा । जितं अपजितं कयिरा तथरूपस्स जन्तुनो । Uv23:5 न देवा नापि गन्धर्वा न मारो ब्राह्मुणा सह । जितस्यापजितं कुर्युस् तथा प्राज्ञस्य भिक्षुणः ॥ 321 Dhp160 आत्ता हि आत्तनो नाथो को हि नाथो परो सिया । आत्तना हि सुचिन्नेन नाथं लभति दुल्लभं ॥ Uv23:11 आत्मा त्व् इहात्मनो नाथः को नु नाथः परो भवेत् । आत्मना हि सुदान्तेन नाथं लभति पण्डितः ॥ 322 Dhp380 आत्ता हि आत्तनो नाथो आत्ता हि आत्तनो गती । तस्सा संय्यमया 'त्तानं अश्शं भद्रं व वाणिजो ॥ Uv19:14 आत्मैव ह्य् आत्मनो नाथः आत्मा शरणम् आत्मनः । तस्मात् संयमयात्मानं भद्राम् इव सारथिः ॥ 323 आत्तानम् एव दमये अश्शसुगतिया सदा । दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥ ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो । Uv19:13ab आत्मानम् एव दमयेद् भद्राश्वम् इव सारथिः । (दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥ ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो |) 324 Dhp379 आत्तना चोदया 'त्तानं परिमशात्तानम् आत्तना । सो आत्तगुत्तो सतिमा सुखं भिक्खू विहाहिसि । 325 Dhp166 आत्तदात्थं परात्थेन बहुना पि न हापये । आत्तदात्थं परं ञात्ता सदात्थपरमो सिया ॥ Uv23:10 आत्मनो ऽर्थं परार्थेन बहुनापि न हापयेत् । आत्मार्थं परमं ज्ञात्वा स्वकार्थपरमो भवेत् ॥ 326 Dhp84 नेवात्तहेतो न परस्स हेतो न सग्गम् इच्छे न धनं न राष्टं । नेच्छे अधम्मेण समृद्धिम् आत्तनो सो शीलवा प्रंञवा धांमिको सिया ॥ आत्तवर्ग्गः ***** ददन्ती ***** 327 Dhp249 ददन्ति वे यथाश्रद्धं यथाप्रसदनं जना । तत्थ यो दुंमनो होति परेसं पानभोजने । न सो दिवा च रात्तो च समाधिम् अधिगच्छति ॥ Uv10:12 ददन्त्य् एके यथा श्रद्धा यथाविभवतो जनाः । तत्र यो दुर्मना भवति परेषां पानभोजने । नासौ दिवा च रात्रौ च समाधिम् अधिगच्छति ॥ 328 Dhp250 यस्स चेतं समुच्छिन्नं मूलो ऽग्घच्चतं । स वे दिवा च रात्तो च समाधिम् अधिगच्छति ॥ Uv10:13 यस्य त्व् एते समुच्छिन्नास् तालमस्तकवद् धताः । स वै दिवा च रात्रौ च समाधिम् अधिगच्छति ॥ 329 Dhp143a-d,144ab अश्शो व भद्रो कषाय पुट्ठो आतापिनो सविंगणो चराणो । श्रद्धाय शीलेन च वीरियेण च समाधिना धम्मविपश्शनाय च । ते खान्तिसोरच्छसमाधिसंठिता शुतस्स प्रंञाय च सारम् अज्झगू ॥ Uv19:1,2(?) भद्रो यथाश्वः कशयाभिस्पृष्ट ह्य् आतापिनः संविजिताश् चरेत । श्राद्धास् तथा शीलगुणैर् उपेतः समाहितो धर्मविनिश्चयज्ञः । संपन्नविद्याचरणः प्रतिस्मृतस् तायि स सर्वं प्रजहाति दुःखम् ॥ 330 यो द्रिष्टे धंमे लभति श्रद्धां प्रंञां अनुत्तरां । स वे महद्धनो लोके मोहम् अंञं बहुं धनं ॥ Uv10:9 यो जीवलोके लभते श्रद्धां प्रज्ञां च पण्डितः । तद् धि तस्य धनं श्रेष्टं हीनम् अस्येतरद् धनम् ॥ 331 Dhp303 श्रद्धो शीलेन संपन्नो यशभोगसमाहितो । यं यं सो भजते देशं तत्थ तत्थेव पूजितो ॥ Uv10:8 श्राद्धः शीलेन संपन्नस् त्यागवां वीतमत्सरः । व्रजते यत्र यत्रैव तत्र तत्रैव पूज्यते ॥ 332 श्रद्धबितियं पुरुषं चरन्तं न नं लभेया अश्रद्धो व चारो । यशो चकित्ती च ततो नम् एति सग्गं च गच्छे शरीरं प्रहाय ॥ 333 Dhp97 अश्रद्धो akataü¤å ca संधिच्छेदो च यो नरो । हतावकाशो वान्ताशो स वे उत्तिमपोरुषो ॥ Uv29:23 अश्रद्धश् चाकृतज्ञश् च संधिच्छेत्ता च यो नरः । हतावकाशो वान्ताशः स वै तूत्तमपूरुषः ॥ 334 Dhp182 किच्छो बुद्धान उप्पादो किच्छा धम्मस्स देशना । किच्छो श्रद्धपटीलाभो किच्छं माच्चान जीवितं ॥ 335 Dhp38 अनवट्ठितचित्तस्स सद्धंमम् अविजानतो । पारिप्लवप्रसादस्स प्रंञा न परिपूरति ॥ Uv31:28 अनवस्थितचित्तस्य सद्धर्मम् अविजानतः । पारिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥ 336 नाप्रसन्नचित्तेन दुष्टेन कुपितेन वा । शक्कं आजानितुं धम्मो सारंभबहुलेन वा ॥ Uv31:25 नाप्रसन्नेन चित्तेन दुष्टेन क्षुभितेन वा । धर्मो हि शक्यम् आज्ञातुं संरम्भबहुलेन वा ॥ 337 यो तु विनीय सारंभं अप्रसादं च चेतसो । प्रसन्नचित्तो सुमनो स वे न्याय्या सुभाषितं ॥ Uv31:26 विनीय यस् तु संरम्भम् अप्रसादं च चेतसा । आघातं चैव निःसृज्य प्रजानीयात् सुभाषितम् ॥ 338 Dhp178 मनुष्यपटिलाभेन सग्गानां गमनेन च । पृथिव्याम् एकराज्जेन सोतापत्तिफलं वरं ॥ 339 यस्स श्रद्धा तथागते अचाला सुप्रतिष्ठिता । शीलञ् च यस्स कल्लाणं अयिरकान्तं प्रशंसियं ॥ 340 संघे प्रसादो यस्स अस्ति उज्जुभूतञ् च दंशनं । अदरिद्रो ति तम् आहु अमोघं तस्स जीवितं ॥ 341 तस्सा श्रद्धञ् च शीलं च प्रसादं धम्मदंशने । अनुयुञ्जेय मेधावी सरं बुद्धान शासनं ॥ ददन्तीवर्ग्गः ***** चित्त ***** 342 Dhp33 फन्दनं चपलं चित्तं दुरक्खं दुन्निवारयं । उज्जुं करोति मेधावी उषुकारो व तेजना ॥ Uv31:8 स्पन्दनं चपलं चित्तं दुरक्ष्यं दुन्निवारणं । ऋजुं करोति मेधावी इषुकारो इव तेजसा ॥ 343 Dhp34 वारिजो व थले खित्तो ओकमोकातु उब्भतो । परिफन्दतिमं चित्तं मारधेयं प्रहातये ॥ Uv31:2 वारिजो वा स्थले क्ष्प्तो ओकाद् ओघात् समुद्धृतः । परिस्पन्दति वै चित्तं मारधेयं प्रहातवै ॥ 344 Dhp37 दूरंगमं एकचरं अशरीरं गुहाशयं । ये चित्तं संय्यमेहिन्ति मोक्खंते मारबंधना ॥ 345 Dhp35 दुन्निग्ग्रहस्स लघुनो यत्थकामनिपातिनो । चित्तस्स दमथो साधु चित्तं दान्तं सुखावहं ॥ Uv31:1 दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥ 346 Dhp36 सुदुद्दशं सुनिपुणं यथकामनिपातिनं । चित्तं रक्खेय मेधावी तधि गुत्तं सुखावहं ॥ 347 Dhp39 अनपाश्रयमाणस्स अनन्वाहतचेतसो । हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥ Uv28:6 अनपाश्रयमाणस्स अनन्वाहतचेतसो । हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥ 348 Dhp79 धम्मप्रीतिरसं पाता विप्रसन्नेन चेतसा । अयिरप्रवेदिते धम्मे सदा रमति पण्डितो ॥ Uv30:13 धर्मप्रीतिः सुखं शेते विप्रसन्नेन चेतसा । आर्यप्रवेदिते धर्मे रमते पण्डितः स्मृतः ॥ 349 Dhp41 अचिरा वत अयं कायो पठविं अभिशेहिति । छूडो अपेतविंन्याणो निरात्थं वा कटिंगरं ॥ Uv1:35 अचिरं बत कायो ऽयं पठिवीम् अभिशेष्यते । शुन्यो व्यपेतविज्ञाणो निरास्तं वा कडङ्गरम् ॥ 350 Dhp40 कुंभोपमं कायम् इमं विदित्ता नगरोपमं चित्तम् अधिष्ठित्ता । योधेय मारं प्रंञायुधेन जितं च रक्खे अनिवेशनो सिया ॥ Uv31:35 कुम्भोपमं कायम् इमं विदित्वा नगरोपमं चित्तम् अधिष्ठितं च । युध्येत मारं प्रज्ञायुधेन जितं च रक्षेद् अनिवेशनः स्यात् ॥ 351 Dhp13 यथा अगारं दुच्छन्नं वट्ठी समिविज्झति । एवं अभावितं चित्तं रागो समितिविज्झति ॥ Uv31:11 यथा ह्य् अगारं दुच्छन्नं वृष्टिः समतिभिन्धति । एवं ह्य् अभावितं चित्तं रागः समतिभिन्दति ॥ 352 Dhp14 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं रागो न समितिविज्झति ॥ Uv31:17 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न व्यतिभिन्दति । एवं सुभावितं चित्तं रागो न व्यतिभिन्दति ॥ 353 यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति । एवं अभावितं चित्तं रागो समितिविज्झति ॥ Uv31:12 यथा ह्य् अगारं दुच्छन्नं वृष्टिर् समतिभिन्दति । एवं ह्य् अभावितं चित्तं द्वेषः समतिभिन्दति ॥ 354 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं दोषो न समितिविज्झति ॥ Uv31:18 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न व्यतिभिन्दति । एवं सुभावितं चित्तं द्वेषो न व्यतिभिन्दति ॥ 355 यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति । एवं अभावितं चित्तं मोहो समितिविज्झति ॥ Uv31:13 यथा ह्य् अगारं दुच्छन्नं वृष्टिर् समतिभिन्दति । एवं ह्य् अभावितं चित्तं मोहः समतिभिन्दति ॥ 356 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं मोहो न समितिविज्झति ॥ Uv31:19 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न समतिभिन्दति । एवं सुभावितं चित्तं मोहो न व्यतिभिन्दति ॥ 357 Dhp183 सब्बपापस्स अकरणं कुशलस्स अपसंपदा । सचित्तपयिरोदमनं एतं बुद्धान शासनं ॥ Uv28:1 सर्वपापस्यआकरणं कुशलस्योपसंपदः । स्वचित्तपर्यवदनम् एतद् बुद्धस्य शासनम् ॥ चित्तवर्ग्गः ***** माग्ग ***** 358 Dhp273 माग्गानष्टंगिको श्रेष्ठो सच्चानां चतुरो पदा । विरागो श्रेष्ठो धम्माणां दुपदानां च चक्खुमा ॥ Uv12:4 मार्गेषु अष्टाङ्गिकः श्रेष्ठश् चत्वार्य् आर्याणि सत्यतः । श्रेष्ठो विरागो धर्माणां चक्षुमां द्विपदेषु च ॥ 359 Dhp275cd,276 आक्खातो वो मया माग्गो अंञाये शल्लसःसनो । तुब्भेहि किच्चम् आतप्पं अक्खातारो तथागता । पटिपन्ना प्रमोक्खन्ति झायिनो मारबंधना ॥ Uv12:9a-d,12:11d आख्यातो वो मया मार्गस् त्व् अज्ञायै शल्यकृन्तनः । युष्माभिर् एव करणीयम् आखातारस् तथागताः । प्रतिपन्नकाः प्रहास्यन्ति ध्यायिनो मारबन्धनम् ॥ 360 Dhp274,275ab एसेव माग्गो नास्तं 'ञो दंशनस्स विशुद्धिये । तं माग्गं पटिपज्जह्वो मारस्से ऽसा प्रमोहनी । एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥ Uv12:11ab एषो हि मार्गो नास्त्य् अन्यो दर्शनस्य विशुद्धये । (तं माग्गं पटिपज्जह्वो मारस्से ऽसा प्रमोहनी । एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥) 361 Dhp283 वनं छिन्दथ मा रुक्खे वनो जायते भयं । छेत्ता वनञ् च वनधञ् च निब्बनेन गमिश्शथ ॥ Uv18:3 वनं छिन्दत मा रुक्षं वनाद् वै जायते भयम् । छित्वा वनं च समूलं तु निर्वणा भवत भिक्षवः ॥ 362 Dhp284 यावता वनधो न च्छिज्जति अणुमात्तो पि नरस्स ञातिसु । पटिबद्धमनो हि तत्थ सो वच्छो च्छीरवको व मातरि ॥ Uv18:4 न छिद्यते यावता वनं ह्य् अनुमात्रम् अपि नरस्य बन्धुषु । प्रतिबद्धमनाः स तत्र वै वत्सः क्षीरपक इव मातरम् ॥ 363 Dhp285 उच्छिन्न सिनेहम् आत्तनो कुमुदं शारदिकं व पाणिना । शान्तिमाग्गम् एव ब्यूहय निब्बाणं सुगतेन देशितं ॥ Uv18:5 उच्छिन्धि हि स्नेहम् आत्मनः पद्मं शारदकं यथोदकात् । शान्तिमार्गम् एव बृंहयेन् निर्वाणं सुगतेन देशितम् ॥ 364 Dhp286 इदं वश्शा करिष्यामि इदं हेमंन गृह्मसु । इति बालो विचिंतेति अन्तरायं न बुज्झति ॥ Uv1:38 इह वर्षं करिष्यामि हेमन्तं ग्रीष्मम् एव च । बालो विचिन्तयत्य् एवम् अन्तरायं न पश्यति ॥ 365 Dhp287 तं पुत्तपशुसंमत्तं व्यासत्तमनसं नरं । सुत्तं ग्ग्रामं महोघो वा मच्चु-r-आदाय गच्छति ॥ Uv1:39 तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघैव मृत्युर् आदाय गच्छति ॥ 366 Dhp288 न सन्ति पुत्ता त्ताणाय न पिता नो पि भातरो । अन्तकेना 'धिभूतस्स नास्ति ञातीसु त्ताणता ॥ Uv1:40 न सन्ति पुत्रास् त्राणाय न पिता नापि बान्धवाः । अन्तकेनाभिभूतस्य न हि त्राणा भवन्ति ते ॥ 367 क्रन्दताम् एव ञातीनं विलपतां चेवम् एकतो । जना अन्तरहीयंति असकामा जहंति नं ॥ 368 Dhp289 एतं विदिय मेधावी प्रंञवा वीतमच्छरी । तं सग्गगमनं माग्गं निच्चम् एव विशोधये । Uv6:15 एतद् धि दृष्ट्वा शिक्षेत सदा शीलेषु पण्डितः । निर्वाणगमनं मार्गं क्षिप्रम् एव विशोधयेत् ॥ 369 तस्सा हि पण्डितो पोषो संपश्शं अत्थम् आत्तनो । तं सग्गगमनं माग्गं निच्चम् एव विशोधये ॥ 370 श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो । निच्चं माग्गं विशोधेति सच्छयनं सांपरायिकं ॥ 371 श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो । रमते माग्गम् आसेवं अज्झत्तोपसमे रतो ॥ 372 Dhp31cd श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा । संयोजनम् अणुत्थूलं दहम् अग्गी व गच्छति । मानमक्खे व पापके ॥ Uv4:29cd (श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा |) संयोजनम् अणुस्थूलं दहन्न् अग्निर् इव गच्छति । (मानमक्खे व पापके ॥) 373 Dhp277 अनिच्चा सब्बसंखारा यतो प्रंञाय पश्शति । अथ निव्वण्डते दुक्खा एस माग्गो विशुद्धिये ॥ Uv12:5 अनित्यां सर्वसंस्कारां प्रज्ञाय पश्यते सदा । अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥ 374 Dhp279 सब्बधंमा अनात्ता ति यतो प्रंञाय पश्शति । अथ निव्विण्डते दुक्खा एस माग्गो विशुद्धिये ॥ Uv12:8 सर्वधर्मा अनात्मानः प्रज्ञया पश्यते यदा । अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥ 375 Dhp282 योगा हि भूरी संभवति अयोगा भूरिसंखयो । एतं जेथापथं ञात्ता भवाय विभवाय च । तथा शिच्छेय मेधावी यथा भूरी प्रवद्धति ॥ Uv29:40 योगाद् भवः प्रभवति वियोगाद् भवसंषयः । एतद् द्वैधापथं ज्ञात्वा भवाय विभवाय च । तत्र शिक्षेत मेधावी यत्र योगान् अतिक्रमेत् ॥ माग्गवग्गः ***** सहस्र ***** 376 Dhp100 सहस्रम् अपि चे वाचा अनत्थपदसाहिता । एकं अत्थपदं श्रेयो यं शोत्ता उपशांमति ॥ 377 Dhp102 यो च गाथाशतं अनत्थपदसाहितं । एकं धमपदं श्रेयो यं शोत्ता उपशाम्मति ॥ Uv24:1,2 यच् च गाथाशतं अनर्थपदसंहितम् । एकं धर्मपदं श्रेयो यच् छ्रुत्वा ह्य् उपशाम्यति ॥ 378 Dhp103 यो सहस्रं सहस्राणां संग्ग्रामे मानुषे जिने । एकं च पंञम् आत्तानं स वे संग्ग्राममुत्तमो ॥ Uv23:3 यः सहस्रं सहस्राणां संग्रामे द्विषतां जयेत् । यश् चात्मानं जयेत् एकं संग्रामो दुर्जयः स वै ॥ 379 Dhp106c-f मासे मासे सहस्रेण यो यजेय शतं समा । एकं च भावितात्तानं मुहुत्तम् अपि पूजये । सा एव पौजना श्रेयो यच् छ वश्शशतं हुतं ॥ Uv24:16c-f (मासे मासे सहस्रेण यो यजेय शतं समा |) यच् वैकं भावितात्मानं मुहूर्तम् अपि पूजयेत् । सा तस्य पूजना श्रेष्टता न तद् वर्षशतं हुतम् ॥ 380 Dhp107 यो च वश्शशतं जन्तू अग्गिं परिचरे वने । एकञ् च भावितात्तानं मुहुत्तम् अपि पूजये । सा एव पूजना श्रेयो यच् छ वश्शशतं हुतं ॥ Uv24:16 यच् च वर्षशतं पूर्णम् अग्निं परिचरेद् वने । यच् चैकं भावितात्मानं मुहूर्तम् अपि पूजयेत् । सा तस्य पूजना श्रेष्ठा न तद् वर्षशतं हुतम् ॥ 381 Dhp108 यं किंचि यष्टं व हुतं व लोके संवत्सरं यजते पुंञपेखी । सब्बं पि तं न चतुब्बागं एति अभिवादना उज्जुगतेसु श्रेयो ॥ 382 मासे मासे सहस्रेण यो यजेय शतं समा । न तं बुद्धे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:21 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 383 मासे मासे सहस्रेण यो यजेय शतं समा । न तं धम्मे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:22 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् धर्मे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 384 मासे मासे सहस्रेण यो यजेय शतं समा । न तं संघे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:23 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् संघे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 385 मासे मासे सहस्रेण यो यजेय शतं समा । न तं साखातधंमानां कलाम् अग्घति षोडशिं ॥ Uv24:21-23 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 386 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं बुद्धे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:17 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 387 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं धम्मे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:18 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् धर्मे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 388 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं संघे प्रसादस्स कलाम् अग्घति षोडशिं ॥ Uv24:19 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् संघे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 389 Dhp70 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं साक्खातधंमाणां कलाम् अग्घति षोडशिं ॥ Uv24:17-19 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥ 390 Dhp110 यो च वश्शशतं जीवे दुश्शीलो असमाहितो । एकाहं जीवितं श्रेयो शीलवन्तस्स झायतो ॥ Uv24:3 यच् च वर्षशतं जीवेद् दुःशीलो ह्य् असमाहितः । एकाहं जीवितं श्रेयः सदा शीलवतः शुचेः ॥ 391 Dhp111 यो च वश्शशतं जीवे दुश्शीलो असमाहितो । एकाहं जीवितं श्रेयो प्रंञवन्तस्स झायतो ॥ Uv24:4 यच् च वर्षशतं जीवेद् दुष्प्रज्ञो असमाहितः । एकाहं जीवितं श्रेयः प्राज्ञस्य ध्यायिनः सदा ॥ 392 Dhp112 यो च वश्शशतं जीवे कुसीदो हीनवीरियो । एकाहं जीवितं श्रेयो वीर्य्यम् आरभतो दृडं ॥ Uv24:5 यच् च वर्षशतं जीवेद् कुसीदो हीनवीर्यवान् । एकाहं जीवितं श्रेयो वीर्यम् आरभतो दृढम् ॥ 393 Dhp113 यो च वश्शशतं जीवे अपश्शं उदयव्ययं । एकाहं जीवितं श्रेयो पश्शतो उदयव्ययं ॥ Uv24:6 यच् च वर्षशतं जीवेद् अपश्यन्न् उदयव्ययम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् उदयव्ययम् ॥ 394 Dhp115 यो च वश्शशतं जीवे अपश्शं धम्मं उत्तमं । एका 'हं जीवितं श्रेयो पश्शतो धम्मं उत्तमं ॥ 395 Dhp114 यो च वश्शशतं जीवे अपश्शं अमतं पदं । एका 'हं जीवितं श्रेयो पश्शतो अमतं पदं ॥ Uv24:15 यच् च वर्षशतं जीवेद् अपश्यन्न् अमृतं पदम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् अमृतं पदम् ॥ 396 यो च वश्शशतं जीवे सद्धंमे अप्रतिष्ठितो । एका 'हं जीवितं श्रेयो सधंमं इह विजानतो ॥ 397 यो च वश्शशतं जीवे अप्राप्य आसवक्खयं । एका 'हं जीवितं श्रेयो प्राप्यतो आसवक्खयं ॥ Uv24:8 यच् च वर्षशतं जीवेद् अपश्यन्न् आस्रवक्षयम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् आसवक्षयम् ॥ सहस्रवर्ग्गः ***** [उरग] ***** 398 यो ना 'ज्झगमी भवेसु सारं विचिनं पुष्पं इव उदुम्बरेसु । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:21 यो नाध्यगमद् भवेषु सारं बुद्ध्वा पुष्पम् उदुम्बरेस्य यद्वत् । स तु भिक्षुर् इदस्ं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 399 यो उप्पतितं विनेति रागं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां puràõjü ॥ 400 yo उप्पतितं विनेति दोषं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां puràõjü ॥ 401 yo उप्पतितं विनेति मोहं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां puràõjü ॥ 402 yo उप्पतितं विनेति क्रोधं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां puràõjü ॥ 403 yo उप्पतितं विनेति मानं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:65 यस् तूत्पतितं निहन्ति मानं विसृटं सर्पविषं यथौषधेन । सो तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 404 यो रागं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:21A=32:56 यो रागम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 405 यो दोषं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:21B=32:57 यो द्वेषम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 406 यो मोहं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:24C=32:58 यो मोहम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 407 यो क्रोधं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ 408 यो मानं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv18:21D=32:59 यो मानम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 409 यो रागम् उदिच्छिया अशेषं कुश (क्रम)-संगानि व छेत्त (छेतु) बन्धनानि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ 410 यो तह्नम् उदिच्छिया अशेषं सरितां शीघरयां विशोधयित्ता । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:74 तृष्णां य उदाच्छिनत्त्य् अशेषं सरितां शीघरजवाम् अशोषयज्ञः । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 411 यो ना 'च्चसरी न प्रेच्चसारी सब्बं वीतसरी इमं प्रपञ्चं । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ 412 यो ना 'च्चसरी न प्रेच्चसारी सब्बं इदं वितधं ति मोषधंमं । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:55 यो नात्यसरं न चात्यलीयं ज्ञात्वा वितथम् इमं हि सर्वलोकम् । स तु भिक्षुर् इदं जहाति अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥ 413 यस्स वनथा न संति केचि विनिबंधाय भवाय हेतुकप्पा । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:78 यस्य हि वनसा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणं ॥ 414 यस्स वनथा न सन्ति केचि मूला अक्कुशला समूहता 'स्स । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥ Uv32:79 यस्य ज्वरथा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणं ॥ समाप्ता धम्मपदा अमृतपदानि गाथाशतानि पञ्च द्वे च गाथे ॥ यथा दृष्टं तथा लिखितम् इति परिहारोयम् अस्मदीयः ॥ शुभं अस्तु सर्व्वसत्वानानं ॥