Candragomin: Sisyalekha = Śl
Based on the ed. by I. Minaev: "Poslanie k uceniku",
in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52.

[SEE ALSO the facsimiles of I. Minaev's edition (1889) in the GRETIL e-library]


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-04-23 17:06:18
Proof Reader: Milan Shakya



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







om namo ratnatrayāya ||

pūrvāvadānacariteṣu suduṣkareṣu gīteṣu yasya surakiṃnarasundarībhiḥ |
adyāpi candrakiraṇairiva saṃkucanti mārāṅganāvadanapaṅkajakānanāni || Śl_1 ||
saubhāgyahṛdyavapuṣaḥ paramādbhutasya yasyālpapuṇyajanadurlabhadarśanasya |
saṃpāditābhimatalokamanorathasya cintāmaṇeriva parārtharasaikavṛttiḥ || Śl_2 ||
yaḥ sarvadā parasukhaikaraso babhūva duḥkhena duḥkhamagamatparamaṃ pareṣām |
atyarthamāhitamahākaruṇāguṇasya yasyātmaduḥkhasukhamantaritaṃ tadeva || Śl_3 ||
vicchi x māvayasi yasya śiraḥ parārtha x x x sannayanapaṅkajatāmavāpa |
svārthaṃ puna x x x x x sitātapatrā pṛthvī babhūva niśiteva kṛpāṇadhārā || Śl_4 ||
lokopakāranirataprakaṭodayena śulka x x x x x x guṇojjvalena |
doṣāndhakārabhidureṇa manorameṇa yenoditena śaśineva jagatprakāśam || Śl_5 ||
cūḍāvibhūṣaṇamivottamaratnakalpamūḍhaṃ śirobhirurubhiḥ phaṇināṃ x x x |
yacchāsanaṃ śubhamakhaṇḍaviśuddhavṛttaṃ pātālamūrdhani layatimiraṃ pramārṣṭi || Śl_6 ||
dharmāmbuvāha iva yo 'bhyudito hitāya dharmāmṛtaṃ jalamivaikarasaṃ vavarṣa |
tāpāpa x x x x x x x x x x x x yadanekarasa x x x x x x x x x x x x x x || Śl_7 ||
vistīrṇanimnavimalaprakaṭāśrayeṣu pātreṣu sarvaparimardasaheṣu yeṣu |
tatsaṃsthitaṃ bhavati sarvajanopakāraṃ x x x x x x x x x x x x x x || Śl_8 ||
tajjāgaraṃ maraṇajanmajarāpahāri ye nāpnuvanti na pibanti na dhārayanti |
te māhitā bahulamohamahāmadena x x x x x x x x x dhamādriyante || Śl_9 ||
cakṣuryadekamamalaṃ jagato 'khilasya sādhāraṇaṃ tribhuvanasya yadekadīpaḥ |
tacchāsanaṃ samadhigamya yadutsṛjanti mohasya tadvilasitaṃ paramādbhutasya || Śl_10 ||
śikṣā x x x viditeṣviva bodhisaudhasopānapaddhatipadeṣu padaṃ dadhānāḥ |
tuṅgāṃ prayānti padavīmanivartamānā bhūmiṃ nijāmavataranti vivartamānāḥ || Śl_11 ||
janmārṇavaṃ paramadustaramuttitīrṣuḥ śīlaplavaṃ ka iha hastagataṃ jahāti |
kāntāramadhyapatitaḥ kathamāryasārthādbhraṣṭo na śocati ciraṃ supathānabhijñaḥ || Śl_12 ||
saṃsārabhūdharadarījaṭharaprapātādutthātumudyataparāḥ paramāndhakārāt |
muñcanti ye jinaguṇāvalimantarāle vegena te viṣamapātamadhaḥ patanti || Śl_13 ||
ekākino 'pi manasā niyamaṃ prakalpya ye karmaṇā samuditena samunnayanti |
te sādhavo bhuvanamaṇḍalamaulibhūtāstaireva yānti gurutāṃ guravaḥ suśiṣyaiḥ || Śl_14 ||
labdhvā guṇaughajananīṃ jananīmivāryāmatyantaśuddahṛdayāmanuvartamānāḥ |
tejasvinaḥ sukhamasūnapi saṃtyajanti satyasthitivyasanino na punaḥ pratijñām || Śl_15 ||
tiṣṭhantu tāvadiha sarvajanāpavādāḥ sarvāśca pāpagatayo nirayāśca ghorāḥ |
sadyo jahāti sahajāṃ prakṛtiṃ yadeṣa duḥkhaṃ tataḥ kimaparaṃ bhuvi sajjanasya || Śl_16 ||
yaḥ prapya nāvamiva dharmamayīṃ viśālāṃ bhūyo jahāti padavīṃ munibhiḥ praklṛptām |
saṃsārasāgaravivartananartaneṣu cetaḥspṛhā taralitā niyamena tasya || Śl_17 ||
saṃsāracakramaniśaṃ parivartamānamāruhya yaḥ sukhamavaiti vivartamānaḥ |
so 'vaśyameva tarivaśaṃ masaḥ krameṇa sarvāḥ samāśca visamāśca gatīḥ prayāti || Śl_18 ||
atyugragandhamaśuciprakaroparuddhamatyantasaṃkaṭamupoḍhaghanāndhakāram |
āviśya garbhanilayaṃ nirayaṃ yathaiva duḥkhaṃ mahatsa sahate paripiṇḍatāṅgaḥ || Śl_19 ||
kālakramena sa tato dṛḍhatailayantraniṣpīḍyamāna iva yāti bhuvaṃ kathaṃcit |
sadyastathāpi yadayaṃ na jahāti jīvaṃ duḥkhopabhogagatidurlabhi tattadeva || Śl_20 ||
tatra sthitaṃ tamaśucau parivartamānamārdrolbaveṣṭitatanuṃ bahalogragandham |
pūrvasmṛtivraṇamivolbaṇadoṣapākaṃ bhinnaṃ jahāti ghṛṇayeva nipīḍyamānaḥ || Śl_21 ||
sarvopacāravivaśaṃ śithilākulāṅgamutsṛjya bālyamupajātakaṇairabhāvaḥ |
tuṅgeṣu yauvanagirīndradarītaṭeṣu mohāyate viṣayadṛṣṭiviṣālayeṣu || Śl_22 ||
sa tato'pi patatyacetanaḥ patito naiva jahāti vikriyām |
ajarāmaramātmavigrahaṃ lalitaṃ manyata evaṃ bāliśaḥ || Śl_23 ||
sa vihāya munīndrasevitaṃ supathaṃ yātyapathena mohitaḥ |
rabhasena parāṃ vicūrṇayan gajavajjātamado niraṅkuśaḥ || Śl_24 ||
atha tasya balādanicchataḥ śirasi nyastapadā sunirdayam |
niśitaṃ palitāṅkuśaṃ jarā kariṇo hastipakīva yacchati || Śl_25 ||
sa tathāpi vijihyaceṣṭitaḥ kuśalenāpi bhayādivojjhitaḥ |
sukṛtāni karoti mohitaḥ śaravatsvātmavadhāya puṣpitaḥ || Śl_26 ||
atha taṃ prahasannivāntakaḥ palitaughairdarśanairivolbaṇaiḥ |
śirasi grasituṃ pravartate nirupāyapraśamo jarārujaḥ || Śl_27 ||
vidalanti tato 'sya sanvayo matirutkrāmati hīyate gatiḥ |
kṣayameti vapuḥ pariślaṣaṃ niyataṃ vardhata eva jīvitāśā || Śl_28 ||
kramaśaśca nimīlitendriyo hataśaktirviṣayeṣu lālasaḥ |
upagacchati yāmayaṃ daśāṃ narake sā yadi bhīma eva saḥ || Śl_29 ||
kathamevamidaṃ mayā kṛtaṃ kathamevaṃ na kṛtaṃ hatā gatiḥ |
kathamevamayaṃ mayāstakaḥ śirasi nyastapado na lakṣitaḥ || Śl_30 ||
iti x x x cittamādhibhiḥ kukṛtaiḥ śokamayairupadrutaḥ |
vyadhitena savāṣpavāriṇā karuṇaṃ bandhujanena vīkṣitaḥ || Śl_31 ||
vinipīḍitamarmabandhanastimiraṃ ghorataraṃ viśanniva |
vijahāti nijaṃ kaḍevaraṃ dayitaṃ yatnapareṇa rakṣitam || Śl_32 ||
sa virauti gṛhītamūrdhajo yamadūtairdṛḍhapāśasaṃyataḥ |
na śṛṇoti jano 'sya bhāṣitaṃ svakṛtākrandaravādivākulaḥ || Śl_33 ||
prastāraśailasaridantaradurgameṣu mārgeṣu tīkṣṇatarakaṇṭakasaṃkaṭeṣu |
ghoraiḥ kṛtāntapuruṣairyamadaṇḍaghātamākṛṣyate galaniṣevitakālapāśaḥ || Śl_34 ||
dūrānnirīkṣya vimalaṃ salilaṃ pipāsurabhyeti gāḍhatṛṣito yadayaṃ tadeva |
keśaughaśaivalavimiśritapūtipūyapaṅkāpaṅkitaṃ kṣatajavaṃ jalatā prayāti || Śl_35 ||
velānilākulitaśīkaraśītasānumānīlacandanataruṃ malayaṃ prayāti |
so 'pyasya caṇḍavanadāvaśikhāvalīḍhaśīrṇolmukaprakaradanturatāṃ prayāti || Śl_36 ||
yadyeti vārinidhimudvatabhīmalolakallolabhedajanitolvaṇaphenahāsam |
so 'pyasya taptaviṣadāruṇasaikatābhravibhrāntakarkaśamarunmarutāṃ prayāti || Śl_37 ||
tatra sthitasya jaladāgamaśaṃsino 'sya sāṅgāradhūmakuliśopalavisphuliṅgam |
vidyullatākanakarājipiśaṅgamaṅge nārācavarṣamabhivarṣati vārivahaḥ || Śl_38 ||
tāpārditasya dahanaṃ tu hitānilo 'pi śītārditasya dahano 'pi karoti śītam |
atyugrakarmapariṇāmavimohitasya viśvaṃ tadāsya viparītamidaṃ vibhāti || Śl_39 ||
śūcīmukhasya bahuyojanabhīmakukṣerārtasya vāripibato 'pi mahāsamudre |
aprāpta eva pṛthukaṇṭhadarīprapātaśleṣmoṣmaṇā jalalavaḥ pariśoṣameti || Śl_40
cañcacchaṭānika x pīvarasārameyadaṃṣṭrāṅkurāgrakuliśakṣatacūrṇitāṅgaḥ |
kṣārāmbupūrṇataravaitaraṇītaṭeṣu niṣkṛṣyate viṣamakoṭiśitopaleṣu || Śl_41 ||
dhāvañjavena niśitakṣurasaṃstareṣu vicchinnamūrtirasipattralatāvaneṣu |
kūpe patatyaśaraṇaḥ śitaśūlaśaktiprāsāsihāsanijitāntakavaktrarandhe || Śl_42 ||
tīvrātapakvaṣitaduḥsahākhinnadeho vṛkṣānnirīkṣya ghananīladalānupaiti |
tatpattraśastraśatapātavibhinnamūrtistatraiva tiṣṭhati ciraṃ virutaikabandhuḥ || Śl_43 ||
paryantanirgataśikhāśatavisphuliṅgamālākulajvalitamaṇḍanamaṇḍitābhiḥ |
premāntarapraṇayanirdayamaṅganābhirāliṅgyate krakacakarkaśavigrahābhiḥ || Śl_44 ||
śailābhabhīṣaṇavisaṃkaṭameṣayūthasaṃghaṭṭacūrṇitaviśīrṇasamastagātraḥ |
āpātavātalavaśaityasamarpitāsuḥ saṃcūrṇyate punarasau śataśastathaiva || Śl_45 ||
uttrāsito mukharakhaḍgaśivāsahasrairārohati drutapadaṃ punareva raudrān |
tāṃ kūṭaśālmalimadhomukhakaṇṭhakaughanirbhidyamānavapurarpitagāḍhaśalyaḥ || Śl_46 ||
mṛtyoḥ karāntagalitairiva kālapāśairāśīviṣairdhṛtaphaṇairdṛḍhasaṃyatasya |
utpāṭayanti nayane sphurataḥ prasahya tatra sthitasya bakavāyasakaṅkagṛdhrāḥ || Śl_47 ||
teṣāṃ mukhaiḥ kuliśakoṭinibhaiḥ prasahya nidrāyamānavapureṣa kṛtārtanādaḥ |
lohonmukhapracurapīvaratīkṣṇaśaṅkunirbhinnamūrtiravarohati naṣṭacetāḥ || Śl_48 ||
ādīptaśūlaśitaśalyavibhinnadehāstatraiva kecidavaroḍhumaśaknuvantaḥ |
ghorairyadā niśitaśastramukhairayobhirākṛṣyamāṇavisaradgalitāntrasūtrāḥ || Śl_49 ||
kecitpatanti viṣameṣū girestaṭeṣu kecitparikvaṣitatailakaṭāhakukṣau |
uttaptavālukabhuvaṃ visṛtasphuliṅgāmenya viśanti padasaṅgamanāpnuvantaḥ || Śl_50 ||
eke punaḥ simisimāyitamūkṣmajantusaṃghātajarjaritasūnavipūtikāyāḥ |
saṃcālamātramapi hartumaśaknuvanto jīvanti karmamayapāśanibaddhajīvāḥ || Śl_51 ||
asthīnyapi praṇayatā rahitopamena śītena jarjaritavepitapiṇḍitāṅgāḥ |
utpannabhinnapiṭakā śatajātajantujagdhakṣataśrutasamajjavaśālaśīkāḥ || Śl_52 ||
saṃdaṣṭalagnadaśanāstanulomakeśāḥ saṃghaṭṭitavyadhitalocanakarṇakaṇṭhāḥ |
ā cetaso jaḍataratvamupetakāyāstiṣṭhanti śītanarakeṣu bhṛśaṃ nadantaḥ || Śl_53 ||
vikīrṇabahalogragandhakaṭudhūmadhūmrāntaraṃ vijṛmbhitaśikhākaraprakararudradigmaṇḍalam |
sitāsthisakalāṭalīracitabhūṣaṇaṃ bhīṣaṇaṃ pravṛttamiva bhairavaṃ sasujacarma hāhāravam || Śl_54 ||
caṭacchaḍhaditi kvacitsphuradurusphuliṅgākulaṃ chamacchamaditi kṣaṇasthagitajṛmbhitaṃ medasi |
kaṭatkaṭaditi kvaṇantamuraso 'sthirandhrāntare patanti narakānalaṃ vijitakalpakālānalam || Śl_55 ||
purāṇatṛṇajarjarajvalitaparśukā x x x x x x x x latālavo dhagiti vāntadīptārciṣaḥ |
sphuṭajjaṭharaniḥsṛtaprasaradantrasaṃtrāsitāḥ vimuktagurughargharadhvanitamātraśeṣakriyāḥ || Śl_56 ||
nirīkṣya vivarāntaraṃ muhurapāvṛtaṃ dūrataḥ prayānti kathamapyamī pramataduḥkhamokṣāśrayāḥ |
yadā tadapi ghaṭṭitaṃ bhavati karmapaṭṭairdṛḍhaistadā viphalavāñchitāḥ kimapi yānti duḥkhāntaram || Śl_57 ||
jvalanniśitatomaraprakaravarṣaṇānantaraṃ dravīkṛtamayorasaṃ dahanaraśmimālākulam |
pibanti galadasravo narakapāladaṇḍāhatā mukhaśravaṇanāsikāvivaralabdhadhūmodgamāḥ || Śl_58 ||
ādagdhavisphuṭitanetraśiraḥ kapālamastiṣkadīpitapiśaṅgaśikhākalāpaḥ |
śuṣkendhanaprakaranirdayatāmupaiti śokāgnikoṣa iva gātracayeṣu teṣām || Śl_59 ||
te jantavo girinadījalalolajīvā auṣṭhyaṃ tadeva narakeṣu ta eva cāgniḥ |
karmāṇi tatkhalu tathā pariṇāmayanti sarvaṃ yathā paramadāruṇamāvibhāti || Śl_60 ||
ātmīyakarmavivaśākulaveṣṭitasya muktasya pāpanilayānnirayāṃ kathaṃcit |
lokeṣvanantagatibhedabhayākuleṣu mānuṣyakaṃ paramadurlabhameva jantoḥ || Śl_61 ||
mleccheṣu vā narakapālasamavrateṣu tiryakṣu vā kṛtaparasparabhakṣaṇeṣu |
jātiṃ labheta yadi tatra tadeva śīlamāsevate patati yena punaḥ prapātam || Śl_62 ||
yatprāpya janmajaladherapi yānti pāramāropayanti śivamuttamabodhibījam |
cintāmaṇerapi samabhyadhikaṃ guṇaughairmānuṣyakaṃ ka iha tadviphalīkaroti || Śl_63 ||
atyantadurlabhamupetya manuṣyabhāvaṃ yadvāñchitaṃ tadabhivāñchitameva kuryāt |
caṇḍānilākulitadīpaśikhācalasya na hyāyuṣaḥ kṣaṇamapi sthitiniścayo'sti || Śl_64 ||
śvaḥ kāryametadidamadya paraṃ muhūrtādetatkṣaṇāditi janena vicintyamāne |
tiryagnirīkṣaṇapiśaṅgitakāladaṇḍaḥ śaṅke hasatyasahanaḥ kupitaḥ kṛtāntaḥ || Śl_65 ||
āyāti phullakusumaḥ kusumāgamo 'yameṣā śaśāṅkatilakā śaradāgateti |
sarvaḥ prahṛṣyati jano na punarmamaitadāyuḥ prahīṇamiti yāti paraṃ viṣādam || Śl_66 ||
āsannapīnaśaśimaṇḍalamaṇḍanāsu viśrāntavāriguruvāridamekhalāsu |
niḥsaṅgamāsu giriśṛṅgavanasthalīṣu dhanyā nayantyanilacañcalaśīlamāyuḥ || Śl_67 ||
kiṃ sā ratirbhavati nandanabhūmikāsu divyāṅganājaghanapṛṣṭhaśilātalāsu |
yā mugdhamugdhaharaṇīgaṇasevitāsu niḥsaṅgacārusubhagāsu vanasthalīṣu || Śl_68 ||
divyāṅganāparimalāvilaye nibhinnasaṃtānakastavakahāsavitaṇvanīṣu |
kiṃ sā ratiḥ surasaritsu viviktaramyatīrāsu yā śucijalāsu vane nadīṣu || Śl_69 ||
viśālāḥ śailānāṃ viratajanasaṃpātasubhagā guhā gāḍhābhogā haritavanalekhāparikarāḥ |
sarittīrāsannā surajamadhurairnirjanaravairna gamyāḥ kleśāgnerayamiti vadantīva pathikān || Śl_70 ||
māyāmarīcidakacandrataraṃgakalpāḥ kāmā jinena gaditā vibhavāḥ striyaśca |
svapnāntadurlabhitavibhramavipralabdhā bālāḥ patanti nirayeṣvapi yeṣu saktāḥ || Śl_71 ||
āpātamātramadhurā viṣayā viṣaśca ghorā viṣākakaṭukā viṣayā viṣaśca |
mohāndhakāragahanā viṣayā viṣaśca durvāravegacapalā viṣayā viṣaśca || Śl_72 ||
kāmā viṣaśca viṣayāśca nirūpyamānāḥ śreyo viṣaṃ na viṣayā viṣamasvabhāvāḥ |
ekatra janmani viṣaṃ viṣatāṃ prayāti janmāntare 'pi viṣayā viṣatāṃ prayānti || Śl_73 ||
viṣasya viṣayāṇāṃ ca dūramatyantagocaram | upayuktaṃ viṣaṃ hanti viṣayāḥ smaraṇādapi || Śl_74 ||
saṃsṛṣṭaṃ vrajati viṣaṃ viṣeṇa śāntiṃ sanmantrairagadadharaiśca sādhyamānam |
yuktaṃ vā bhavati viṣaṃ hitāya nṝṇāṃ na tvevaṃ viṣayamahāviṣaṃ kadācit || Śl_75 ||
yadvadvṛṣo viṣamakūpataṭāntatrūḍho dūrvāpravālalavalālasamānasaḥ san |
śvabhre patatyatha ca nāstu ta eva lābhastadvatsukhānvitamatiḥ khalu jīvalokaḥ || Śl_76 ||
mandākinījalarayākulitālakābhiḥ krīḍāvihāramanubhūya sahāpsarobhiḥ |
bhūyo bhramanti kharavaitaraṇe taraṃgasaṃparkajarjaritadāruṇaduḥkhabhājaḥ || Śl_77 ||
āstīrṇakalpatarupallvasaṃstareṣu kāntāsakhāḥ suravaneṣu makhaṃ vihṛtya |
bhūyo bhramanti niśitākulaśastrapātavicchinnagātramasipattravanasthalīṣu || Śl_78 ||
sparśe sukhāsu padapātanatonnatāsu merornitambapadavīṣu ciraṃ vihṛtya |
uttaptasaikatakukūlakṛśānurāśiṃ saṃsīryamāṇacaraṇorubhujo bhramanti || Śl_79 ||
gatvā divaṃ mukharabhāsurakiṅkanīkahārāvalīnikaradanturitairvimānaiḥ |
ghoraṃ sthirāśrayamameyamanantapāramandhaṃ tamaḥ punaradhaḥśirasā patanti || Śl_80 ||
śakro 'pi yatra surakiṃnaranāgayakṣamauliprabhāprakarapiñjarapādapīṭhaḥ |
karmānilākulagatiḥ kugatiḥ prayāti ko nāma tatra puruṣo na bhayaṃ bhajeta || Śl_81 ||
pramlāyamānakusumāḥ śru x x x digdhā mlānāmbarāḥ karuṇadīkṣitabandhuvargāḥ |
duḥkhaṃ paraṃ yadamarā maraṇe vrajanti tanmānavā na jalabudbudalolajīvāḥ || Śl_82 ||
duḥkhāgniprakaranirodhabhairave 'sminyaloke vahati janaḥ sukhābhimānam |
tanmatyorvadanamapāvṛtaṃ viśālaṃ tadbījaṃ punarapi janmapādapasya || Śl_83 ||
taṃ tṛṣṇāmayadṛḍhadīrghatantubaddhaṃ paryastapraṇihitabhīmakāladaṇḍam |
sattvānāṃ bhavajaladhau pariplutānāṃ matsyanāṃ baḍiśamivāntakena dattam || Śl_84 ||
kumbhīpākakvathitakalilāduṣṇasaṃrambhavegātkṛtvodgrīvaṃ kṣaṇamapi sukhaṃ labdhaniśvāsamokṣāḥ |
krodhāpūrṇaiḥ subahubhirayomudgaraistāḍyamānā manyate taṃ paramiva sukhaṃ nārakā yadvadeva || Śl_85 ||
tadvadduḥkhairaniśamavaśo dāruṇaiḥ pīḍyamānastāvatkālaṃ jaraṇamaṇarakṣobhamuktaḥ kathaṃcit |
mandībhūte kṣaṇamapi nije duḥsahe duḥkhavahnau sarvo lokastanusukhalavagrāmatṛṣṇāṃ karoti || Śl_86 ||
yāvadyāvajjagati sakale jāyate saukhyasaṃjñā tāvattāvadbahutaraśikho jāyate rāgabahniḥ |
yāvadyāvadvisarati śubhā bhāvanā bhāvyamānā tāvattāvadbahalataratāmeti mohāndhakāram || Śl_87 ||
yāvadyāvanniyatamaśubhā bhāvanā yāti vṛddhim |
tāvattāvattaralataratamiti mohāndhakāram || Śl_88 ||
durgandhipūtivikṛtairaravindamindumindīvaraṃ ca tulayanti yadāṅganāṅgaiḥ |
tasyānṛtasya phalamugramidaṃ kavīnāṃ tāsveva garbhanilayaṃ padamī viśanti || Śl_89 ||
kā saugatirjagati yā śataśo na yātā kiṃ tatsukhaṃ yadaśakṛnna purānubhūtam |
kāstāḥ śriyaścapalacāmaracāruhāsāḥ prāptā na yāstadapi vardhata eva rāgaḥ || Śl_90 ||
nadyo na tā na vihṛtaṃ pulineṣu yāsāṃ sthānaṃ na tajjagati yatra kṛto na vāsaḥ |
vyomnāpi tanna padamasti na yatra yātaṃ duṣpūraṇastadapi vardhata eva rāgaḥ || Śl_91 ||
duḥkhaṃ na tadyadasakṛnna purānubhūtaṃ kāmā na te jagati yairiha tṛptirāsīt |
sattvo na so 'sti jaṭhare śayitaṃ na yasya saṃsāriṇastadapi nāsti kathaṃ virāgaḥ || Śl_92 ||
atyāyate jagati janmaparigrahe 'sminduḥkhe sukhe ca bahuśaḥ parivartamānaḥ |
nāsau jano jagati yo na babhūva bandhurdveṣoragastadapi tiṣṭhati bhīmabhogaḥ || Śl_93 ||
yaiḥ sārdhametya hasitaṃ lalitaṃ pragītamekatra pītamaśitaṃ ca kṛtāśca goṣṭhyaḥ |
kālakrameṇa gamitāḥ kati ke 'pi ramyā nītāḥ samāśca viṣamāśca daśāḥ kathaṃcit || Śl_94 ||
tānārjavaṃ javavivartanadṛṣṭanaṣṭānāvartamadhyapatitāniva vīkṣyamāṇaḥ |
saṃsārasāgaragatānapahāya bandhūnekaḥ prayāti yadi nāsti tataḥ kṛtaghnaḥ || Śl_95 ||
aṅkasthitena śiśunā vivaśena yāsāṃ pītaḥ payodhararasaṃ praṇayānuyātaḥ |
tanniṣphalapracuradurlalitaikabhājaḥ ko nāma dasyurapi hātumihotsaheta || Śl_96 ||
yā saṃsthito 'yamudare 'pi kṛtāvakāśo yāḥ snehaviklavadhiyaḥ ślathamenamūhuḥ |
tā duḥkhitā aśaraṇāḥ kṛpaṇā vihāya ko nāma śatrurapi gantumihotsaheta || Śl_97 ||
vikīrṇe duḥkhaughairjagati vivaśe 'sminnaśaraṇe parārthe yadduḥkhaṃ tadiha sukhamāhuḥ supuruṣāḥ |
kṣaṇaṃ kṣuttṛṣṇoṣṇaśramavigamaramyānarucaḥ paraṃ kṛtvā teṣāmapi yadiha ka ivāsya pratisamaḥ || Śl_98 ||
na sāramyairyā naiva ca nṛpatilakṣmīparikarairna dārairnāpatyairna surabhavane nāsuragatau |
kathaṃcitsaṃprāpyaṃ x viṣayasukhaṃ bhogaparamairlabhante yā prītiṃ parahitasukhādhānaniratāḥ || Śl_99 ||
svayaṃ ghāsagrāsaṃ paśurapi karotyeva sulabhaṃ yadṛcchā labdhaṃ vā pibati salilaṃ gāḍhatṛṣitaḥ |
parasyārtha kartuṃ yadiha puruṣo 'yaṃ prayatate tadasya svaṃ tejaḥ sukhamidamaho pauruṣamidam || Śl_100 ||
yadālokaṃ kuvan bhramati raviraśrāntaturagaḥ sadālokaṃ dhatte yadagaṇitabhārā vasumatī |
na sa svārthaḥ kaścitprakṛtiriyameva mahatāṃ yadete lokānāṃ hitasukharasaikāntarasikāḥ || Śl_101 ||
avidyādhūmrāndhabhramaparigatavyākulagatipradīpte duḥkhāgnau patitamavaśaṃ vīkṣya bhuvanam |
sphuradvahnijvālā pramathitaśiroveṣṭananibhā yātante ye 'trādbhuta iha puruṣāste sukṛtinaḥ || Śl_102 ||
avīciṃ gāhante hutavahaśikhāpūritamapi prasarpadromāñcā himanikaracandrāṃśuśiśiram |
parārthe x x x sphuṭanalinahāsāpi nalinī karotyeṣāṃ tāpaṃ hutavahaśikhāsaṃhatiriva || Śl_103 ||
parahitakaraṇāya baddhakakṣāḥ sukhamasipattravane vasanti santaḥ |
na punaramarasundarīsahāyāḥ kṣaṇamapi nandanakānane ramante || Śl_104 ||
aśaraṇajanatāraṇāya tīrṇāḥ punarapi vaitaraṇīṃ taranti dhīrāḥ |
na tu gaganasarittaraṃgabhaṅgavyatikarasaṅgasukhaṃ svayaṃ bhajante || Śl_105 ||
iti sucaritaratnaṃ bhūṣaṇaṃ bhūṣaṇānāṃ śivamamṛtamudāraṃ bhāsuraṃ bhāsurāṇām |
asulabhamakṛtajñairnandanaṃ nandanānāṃ bhaja samasukhahetuṃ maṅgalaṃ maṅgalānām || Śl_106 ||
sugatavacanapuṣpaṃ sarvadā sevanīyaṃ phalati phalamudāraṃ puṣpameva drumāṇām |
sugatavacanapuṣpādartharāśirniṣevyo madhuni mudhakarāṇāṃ yasya vāñchāprakarṣam || Śl_107 ||
visṛja viṣayānnītyākīrṇāṃ kṣaṇavyayasaṅgino bhaja samasukhaṃ sākāṅkṣaṃ kṛtāntabhayojjhitam |
vikara timiraṃ mohavyājaṃ vimokṣayathārgalaṃ na khalu suciraṃ nidrāyante sadaśvakiśorakāḥ || Śl_108 ||
vinayavisaro vīryaskandhaḥ kṣamādamapallavaḥ śamathakusumaḥ prajñāśākhaḥ pradānaghanacchadaḥ |
praṇidhiśikharaḥ śīlacchāyaḥ praśāntiphalaprado bhava bhava marau tāpārtānāṃ tvamekamahādrumaḥ || Śl_109 ||
bahujanahito mābhairvādapradānamahāsvanaḥ pṛthutaraśodhārāsāraḥ kṛpānilacoditaḥ |
praśamitarajaḥ śīlacchāyāvibhūṣitabhūtalo bhava bhava marau tāpārtānāṃ tvamekamahāghanaḥ || Śl_110 ||
prakaṭavipulaṃ paṅkāgādhaḥ prasannatarāśrayaḥ satataśiśiro jālavyālapramādavivarjitaḥ |
prakṛtisubhagastṛṣṇācchedāvimardabharakṣamo bhava bhava marau tāpārtānāṃ tvamekamahāhradaḥ || Śl_111 ||
iti nigadatā yadupārjitaṃ puṇyaṃ mayā kiyatsugatacarite kṛtvā śraddhāmanena jano 'khilaḥ |
satatasukhito ramyābhogaḥ samṛddhamanorathaḥ parahitarataḥ sarvajñatvaṃ prayātu tataḥ śanaiḥ || Śl_112 ||
karatalasamāḥ spaṣṭālokāḥ praśāntakṛśānavaḥ sthalakamalinīpattracchannā bisāṅkuradanturāḥ |
śucisurabhayaḥ sphullāmbhojairvibhūṣitabhūmayo dadhatu narakāḥ sphītāṃ śobhāṃ saśīkaravāyavaḥ || Śl_113 ||
vijitaṃvirutamārānīkāḥ kṛtābhayaghoṣaṇā gaganasalilakrīḍā ramyā sameta narāmarāḥ |
jananamaraṇakleśāyāsaprabandhavighātino diśi diśi sadā buddhotpādā bhavantu samīhitāḥ || Śl_114 ||
bhavatu jagatāṃ dharmāmodaḥ prabandhamahotsavaḥ suciraguṇitā mṛtyorbandhyā bhavantu manorathāḥ |
munijanakathāgoṣṭhībandhaiḥ samāvṛtavarṣibhiḥ satataśiśiraḥ subhagacandrālokaḥ prayātu kṛtārthatām || Śl_115 ||

|| iti śiṣyalekhanāma dharmakāvyaṃ samāptam ||

| kṛtirācāryacandragomipādasya ||