Candragomin: Sisyalekha = Ál Based on the ed by I. Minaev: "Poslanie k uceniku", in: Zapiski Vostocnago Otdelenija Russkago Archeologiceskago Obscestva, 4 (1889), pp. 29-52. SEE ALSO the facsimiles of I. Minaev's edition (1889): http://resolver.sub.uni-goettingen.de/purl/?gr_elib-161 in the GRETIL e-library: www.sub.uni-goettingen.de/ebene_1/fiindolo/gr_elib.htm Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-04-23 17:06:18 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ om namo रत्नत्रयाय ॥ पूर्वावदानचरितेषु सुदुष्करेषु गीतेषु यस्य सुरकिंनरसुन्दरीभिः । अद्यापि चन्द्रकिरणैरिव संकुचन्ति माराङ्गनावदनपङ्कजकाननानि ॥ Ál_1 ॥ सौभाग्यहृद्यवपुषः परमाद्भुतस्य यस्याल्पपुण्यजनदुर्लभदर्शनस्य । संपादिताभिमतलोकमनोरथस्य चिन्तामणेरिव परार्थरसैकवृत्तिः ॥ Ál_2 ॥ यः सर्वदा परसुखैकरसो बभूव दुःखेन दुःखमगमत्परमं परेषाम् । अत्यर्थमाहितमहाकरुणागुणस्य यस्यात्मदुःखसुखमन्तरितं तदेव ॥ Ál_3 ॥ विच्छि x मावयसि यस्य शिरः परार्थ x x x सन्नयनपङ्कजतामवाप । स्वार्थं पुन x x x x x सितातपत्रा पृथ्वी बभूव निशितेव कृपाणधारा ॥ Ál_4 ॥ लोकोपकारनिरतप्रकटोदयेन शुल्क x x x x x x गुणोज्ज्वलेन । दोषान्धकारभिदुरेण मनोरमेण येनोदितेन शशिनेव जगत्प्रकाशम् ॥ Ál_5 ॥ cƬÃvibhÆ«aïamivottamaratnakalpamƬhaæ शिरोभिरुरुभिः फणिनां x x x । यच्छासनं शुभमखण्डविशुद्धवृत्तं पातालमूर्धनि लयतिमिरं प्रमार्ष्टि ॥ Ál_6 ॥ धर्माम्बुवाह इव यो ऽभ्युदितो हिताय धर्मामृतं जलमिवैकरसं ववर्ष । तापाप x x x x x x x x x x x x yadanekarasa x x x x x x x x x x x x x x || Ál_7 || विस्तीर्णनिम्नविमलप्रकटाश्रयेषु पात्रेषु सर्वपरिमर्दसहेषु येषु । तत्संस्थितं भवति सर्वजनोपकारं x x x x x x x x x x x x x x || Ál_8 || तज्जागरं मरणजन्मजरापहारि ये नाप्नुवन्ति न पिबन्ति न धारयन्ति । ते माहिता बहुलमोहमहामदेन x x x x x x x x x धमाद्रियन्ते ॥ Ál_9 ॥ चक्षुर्यदेकममलं जगतो ऽखिलस्य साधारणं त्रिभुवनस्य यदेकदीपः । तच्छासनं समधिगम्य यदुत्सृजन्ति मोहस्य तद्विलसितं परमाद्भुतस्य ॥ Ál_10 ॥ शिक्षा x x x विदितेष्विव बोधिसौधसोपानपद्धतिपदेषु पदं दधानाः । तुङ्गां प्रयान्ति पदवीमनिवर्तमाना भूमिं निजामवतरन्ति विवर्तमानाः ॥ Ál_11 ॥ जन्मार्णवं परमदुस्तरमुत्तितीर्षुः शीलप्लवं क इह हस्तगतं जहाति । कान्तारमध्यपतितः कथमार्यसार्थाद्भ्रष्टो न शोचति चिरं सुपथानभिज्ञः ॥ Ál_12 ॥ संसारभूधरदरीजठरप्रपातादुत्थातुमुद्यतपराः परमान्धकारात् । मुञ्चन्ति ये जिनगुणावलिमन्तराले वेगेन ते विषमपातमधः पतन्ति ॥ Ál_13 ॥ एकाकिनो ऽपि मनसा नियमं प्रकल्प्य ये कर्मणा समुदितेन समुन्नयन्ति । ते साधवो भुवनमण्डलमौलिभूतास्तैरेव यान्ति गुरुतां गुरवः सुशिष्यैः ॥ Ál_14 ॥ लब्ध्वा गुणौघजननीं जननीमिवार्यामत्यन्तशुद्दहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ Ál_15 ॥ तिष्ठन्तु तावदिह सर्वजनापवादाः सर्वाश्च पापगतयो निरयाश्च घोराः । सद्यो जहाति सहजां प्रकृतिं यदेष दुःखं ततः किमपरं भुवि सज्जनस्य ॥ Ál_16 ॥ यः प्रप्य नावमिव धर्ममयीं विशालां भूयो जहाति पदवीं मुनिभिः प्रक्लृप्ताम् । संसारसागरविवर्तननर्तनेषु चेतःस्पृहा तरलिता नियमेन तस्य ॥ Ál_17 ॥ संसारचक्रमनिशं परिवर्तमानमारुह्य यः सुखमवैति विवर्तमानः । सो ऽवश्यमेव तरिवशं मसः क्रमेण सर्वाः समाश्च विसमाश्च गतीः प्रयाति ॥ Ál_18 ॥ अत्युग्रगन्धमशुचिप्रकरोपरुद्धमत्यन्तसंकटमुपोढघनान्धकारम् । आविश्य गर्भनिलयं निरयं यथैव दुःखं महत्स सहते परिपिण्डताङ्गः ॥ Ál_19 ॥ कालक्रमेन स ततो d­¬hatailayantrani«pŬyamÃna इव याति भुवं कथंचित् । सद्यस्तथापि यदयं न जहाति जीवं दुःखोपभोगगतिदुर्लभि तत्तदेव ॥ Ál_20 ॥ तत्र स्थितं तमशुचौ परिवर्तमानमार्द्रोल्बवेष्टिततनुं बहलोग्रगन्धम् । पूर्वस्मृतिव्रणमिवोल्बणदोषपाकं भिन्नं जहाति घृणयेव nipŬyamÃna÷ ॥ Ál_21 || सर्वोपचारविवशं शिथिलाकुलाङ्गमुत्सृज्य बाल्यमुपजातकणैरभावः । तुङ्गेषु यौवनगिरीन्द्रदरीतटेषु मोहायते विषयदृष्टिविषालयेषु ॥ Ál_22 ॥ स ततोऽपि पतत्यचेतनः पतितो नैव जहाति विक्रियाम् । अजरामरमात्मविग्रहं ललितं मन्यत एवं बालिशः ॥ Ál_23 ॥ स विहाय मुनीन्द्रसेवितं सुपथं यात्यपथेन मोहितः । रभसेन परां विचूर्णयन् गजवज्जातमदो निरङ्कुशः ॥ Ál_24 ॥ अथ तस्य बलादनिच्छतः शिरसि न्यस्तपदा सुनिर्दयम् । निशितं पलिताङ्कुशं जरा करिणो हस्तिपकीव यच्छति ॥ Ál_25 ॥ स तथापि विजिह्यचेष्टितः कुशलेनापि भयादिवोज्झितः । सुकृतानि करोति मोहितः शरवत्स्वात्मवधाय पुष्पितः ॥ Ál_26 ॥ अथ तं प्रहसन्निवान्तकः पलितौघैर्दर्शनैरिवोल्बणैः । शिरसि ग्रसितुं प्रवर्तते निरुपायप्रशमो जरारुजः ॥ Ál_27 ॥ विदलन्ति ततो ऽस्य सन्वयो मतिरुत्क्रामति हीयते गतिः । क्षयमेति वपुः परिश्लषं नियतं वर्धत एव जीविताशा ॥ Ál_28 ॥ क्रमशश्च निमीलितेन्द्रियो हतशक्तिर्विषयेषु लालसः । उपगच्छति यामयं दशां नरके सा यदि भीम एव सः ॥ Ál_29 ॥ कथमेवमिदं मया कृतं कथमेवं न कृतं हता गतिः । कथमेवमयं मयास्तकः शिरसि न्यस्तपदो न लक्षितः ॥ Ál_30 ॥ इति x x x चित्तमाधिभिः कुकृतैः शोकमयैरुपद्रुतः । व्यधितेन savëpavÃriïà करुणं बन्धुजनेन वीक्षितः ॥ Ál_31 ॥ vinipŬitamarmabandhanastimiraæ घोरतरं विशन्निव । विजहाति निजं कडेवरं दयितं यत्नपरेण रक्षितम् ॥ Ál_32 ॥ स विरौति गृहीतमूर्धजो यमदूतैर्दृढपाशसंयतः । न शृणोति जनो ऽस्य bhëitaæ स्वकृताक्रन्दरवादिवाकुलः ॥ Ál_33 ॥ प्रस्तारशैलसरिदन्तरदुर्गमेषु मार्गेषु तीक्ष्णतरकण्टकसंकटेषु । घोरैः कृतान्तपुरुषैर्यमदण्डघातमाकृष्यते गलनिषेवितकालपाशः ॥ Ál_34 ॥ दूरान्निरीक्ष्य विमलं सलिलं पिपासुरभ्येति gìhat­«ito यदयं तदेव । केशौघशैवलविमिश्रितपूतिपूयपङ्कापङ्कितं क्षतजवं जलता प्रयाति ॥ Ál_35 ॥ वेलानिलाकुलितशीकरशीतसानुमानीलचन्दनतरुं मलयं प्रयाति । सो ऽप्यस्य caï¬avanadÃvaÓikhÃvalŬhaÓÅrïolmukaprakaradanturatÃæ प्रयाति ॥ Ál_36 ॥ यद्येति वारिनिधिमुद्वतभीमलोलकल्लोलभेदजनितोल्वणफेनहासम् । सो ऽप्यस्य तप्तविषदारुणसैकताभ्रविभ्रान्तकर्कशमरुन्मरुतां प्रयाति ॥ Ál_37 ॥ तत्र स्थितस्य जलदागमशंसिनो ऽस्य साङ्गारधूमकुलिशोपलविस्फुलिङ्गम् । विद्युल्लताकनकराजिपिशङ्गमङ्गे नाराचवर्षमभिवर्षति वारिवहः ॥ Ál_38 ॥ तापार्दितस्य दहनं तु हितानिलो ऽपि शीतार्दितस्य दहनो ऽपि करोति शीतम् । अत्युग्रकर्मपरिणामविमोहितस्य विश्वं तदास्य विपरीतमिदं विभाति ॥ Ál_39 ॥ शूचीमुखस्य बहुयोजनभीमकुक्षेरार्तस्य वारिपिबतो ऽपि महासमुद्रे । अप्राप्त एव पृथुकण्ठदरीप्रपातश्लेष्मोष्मणा जललवः परिशोषमेति ॥ Ál_40 चञ्चच्छटानिक x पीवरसारमेयदंष्ट्राङ्कुराग्रकुलिशक्षतचूर्णिताङ्गः । क्षाराम्बुपूर्णतरवैतरणीतटेषु निष्कृष्यते विषमकोटिशितोपलेषु ॥ Ál_41 ॥ धावञ्जवेन निशितक्षुरसंस्तरेषु विच्छिन्नमूर्तिरसिपत्त्रलतावनेषु । कूपे पतत्यशरणः शितशूलशक्तिप्रासासिहासनिजितान्तकवक्त्ररन्धे ॥ Ál_42 ॥ तीव्रातपक्वषितदुःसहाखिन्नदेहो वृक्षान्निरीक्ष्य घननीलदलानुपैति । तत्पत्त्रशस्त्रशतपातविभिन्नमूर्तिस्तत्रैव तिष्ठति चिरं विरुतैकबन्धुः ॥ Ál_43 ॥ पर्यन्तनिर्गतशिखाशतविस्फुलिङ्गमालाकुलज्वलितमण्डनमण्डिताभिः । प्रेमान्तरप्रणयनिर्दयमङ्गनाभिरालिङ्ग्यते क्रकचकर्कशविग्रहाभिः ॥ Ál_44 ॥ शैलाभभीषणविसंकटमेषयूथसंघट्टचूर्णितविशीर्णसमस्तगात्रः । आपातवातलवशैत्यसमर्पितासुः संचूर्ण्यते पुनरसौ शतशस्तथैव ॥ Ál_45 ॥ उत्त्रासितो मुखरखड्गशिवासहस्रैरारोहति द्रुतपदं पुनरेव रौद्रान् । तां kÆÂaÓÃlmalimadhomukhakaïÂhakaughanirbhidyamÃnavapurarpitagìhaÓalya÷ || Ál_46 || मृत्योः करान्तगलितैरिव कालपाशैराशीविषैर्धृतफणैर्दृढसंयतस्य । उत्पाटयन्ति नयने स्फुरतः प्रसह्य तत्र स्थितस्य बकवायसकङ्कगृध्राः ॥ Ál_47 ॥ तेषां मुखैः कुलिशकोटिनिभैः प्रसह्य निद्रायमानवपुरेष कृतार्तनादः । लोहोन्मुखप्रचुरपीवरतीक्ष्णशङ्कुनिर्भिन्नमूर्तिरवरोहति नष्टचेताः ॥ Ál_48 ॥ आदीप्तशूलशितशल्यविभिन्नदेहास्तत्रैव केचिदवरोढुमशक्नुवन्तः । घोरैर्यदा निशितशस्त्रमुखैरयोभिराकृष्यमाणविसरद्गलितान्त्रसूत्राः ॥ Ál_49 ॥ केचित्पतन्ति विषमेषू गिरेस्तटेषु केचित्परिक्वषिततैलकटाहकुक्षौ । उत्तप्तवालुकभुवं विसृतस्फुलिङ्गामेन्य विशन्ति पदसङ्गमनाप्नुवन्तः ॥ Ál_50 ॥ एके पुनः सिमिसिमायितमूक्ष्मजन्तुसंघातजर्जरितसूनविपूतिकायाः । संचालमात्रमपि हर्तुमशक्नुवन्तो जीवन्ति कर्ममयपाशनिबद्धजीवाः ॥ Ál_51 ॥ अस्थीन्यपि प्रणयता रहितोपमेन शीतेन जर्जरितवेपितपिण्डिताङ्गाः । उत्पन्नभिन्नपिटका शतजातजन्तुजग्धक्षतश्रुतसमज्जवशालशीकाः ॥ Ál_52 ॥ संदष्टलग्नदशनास्तनुलोमकेशाः संघट्टितव्यधितलोचनकर्णकण्ठाः । आ चेतसो जडतरत्वमुपेतकायास्तिष्ठन्ति शीतनरकेषु भृशं नदन्तः ॥ Ál_53 ॥ विकीर्णबहलोग्रगन्धकटुधूमधूम्रान्तरं विजृम्भितशिखाकरप्रकररुद्रदिग्मण्डलम् । सितास्थिसकलाटलीरचितभूषणं भीषणं प्रवृत्तमिव भैरवं ससुजचर्म हाहारवम् ॥ Ál_54 ॥ चटच्छढदिति क्वचित्स्फुरदुरुस्फुलिङ्गाकुलं छमच्छमदिति क्षणस्थगितजृम्भितं मेदसि । कटत्कटदिति क्वणन्तमुरसो ऽस्थिरन्ध्रान्तरे पतन्ति नरकानलं विजितकल्पकालानलम् ॥ Ál_55 ॥ पुराणतृणजर्जरज्वलितपर्शुका x x x x x x x x लतालवो धगिति वान्तदीप्तार्चिषः । स्फुटज्जठरनिःसृतप्रसरदन्त्रसंत्रासिताः विमुक्तगुरुघर्घरध्वनितमात्रशेषक्रियाः ॥ Ál_56 ॥ निरीक्ष्य विवरान्तरं मुहुरपावृतं दूरतः प्रयान्ति कथमप्यमी प्रमतदुःखमोक्षाश्रयाः । यदा तदपि घट्टितं भवति कर्मपट्टैर्दृढैस्तदा viphalavächitÃ÷ किमपि यान्ति दुःखान्तरम् ॥ Ál_57 ॥ ज्वलन्निशिततोमरप्रकरवर्षणानन्तरं द्रवीकृतमयोरसं दहनरश्मिमालाकुलम् । पिबन्ति गलदस्रवो नरकपालदण्डाहता मुखश्रवणनासिकाविवरलब्धधूमोद्गमाः ॥ Ál_58 ॥ आदग्धविस्फुटितनेत्रशिरः कपालमस्तिष्कदीपितपिशङ्गशिखाकलापः । शुष्केन्धनप्रकरनिर्दयतामुपैति शोकाग्निकोष इव गात्रचयेषु तेषाम् ॥ Ál_59 ॥ ते जन्तवो गिरिनदीजललोलजीवा औष्ठ्यं तदेव नरकेषु त एव चाग्निः । कर्माणि तत्खलु तथा परिणामयन्ति सर्वं यथा परमदारुणमाविभाति ॥ Ál_60 ॥ आत्मीयकर्मविवशाकुलवेष्टितस्य मुक्तस्य पापनिलयान्निरयां कथंचित् । लोकेष्वनन्तगतिभेदभयाकुलेषु मानुष्यकं परमदुर्लभमेव जन्तोः ॥ Ál_61 ॥ म्लेच्छेषु वा नरकपालसमव्रतेषु तिर्यक्षु वा कृतपरस्परभक्षणेषु । जातिं लभेत यदि तत्र तदेव शीलमासेवते पतति येन पुनः प्रपातम् ॥ Ál_62 ॥ यत्प्राप्य जन्मजलधेरपि यान्ति पारमारोपयन्ति शिवमुत्तमबोधिबीजम् । चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफलीकरोति ॥ Ál_63 ॥ अत्यन्तदुर्लभमुपेत्य मनुष्यभावं yadvächitaæ tadabhivächitameva कुर्यात् । चण्डानिलाकुलितदीपशिखाचलस्य न ह्यायुषः क्षणमपि स्थितिनिश्चयोऽस्ति ॥ Ál_64 ॥ श्वः कार्यमेतदिदमद्य परं मुहूर्तादेतत्क्षणादिति जनेन विचिन्त्यमाने । तिर्यग्निरीक्षणपिशङ्गितकालदण्डः शङ्के हसत्यसहनः कुपितः कृतान्तः ॥ Ál_65 ॥ आयाति फुल्लकुसुमः कुसुमागमो ऽयमेषा शशाङ्कतिलका शरदागतेति । सर्वः प्रहृष्यति जनो न पुनर्ममैतदायुः प्रहीणमिति याति परं विषादम् ॥ Ál_66 ॥ आसन्नपीनशशिमण्डलमण्डनासु विश्रान्तवारिगुरुवारिदमेखलासु । निःसङ्गमासु गिरिशृङ्गवनस्थलीषु धन्या नयन्त्यनिलचञ्चलशीलमायुः ॥ Ál_67 ॥ किं सा रतिर्भवति नन्दनभूमिकासु दिव्याङ्गनाजघनपृष्ठशिलातलासु । या मुग्धमुग्धहरणीगणसेवितासु निःसङ्गचारुसुभगासु वनस्थलीषु ॥ Ál_68 ॥ दिव्याङ्गनापरिमलाविलये निभिन्नसंतानकस्तवकहासवितण्वनीषु । किं सा रतिः सुरसरित्सु विविक्तरम्यतीरासु या शुचिजलासु वने नदीषु ॥ Ál_69 ॥ विशालाः शैलानां विरतजनसंपातसुभगा गुहा gìhÃbhogà हरितवनलेखापरिकराः । सरित्तीरासन्ना सुरजमधुरैर्निर्जनरवैर्न गम्याः क्लेशाग्नेरयमिति वदन्तीव पथिकान् ॥ Ál_70 ॥ मायामरीचिदकचन्द्रतरंगकल्पाः कामा जिनेन गदिता विभवाः स्त्रियश्च । स्वप्नान्तदुर्लभितविभ्रमविप्रलब्धा बालाः पतन्ति निरयेष्वपि येषु सक्ताः ॥ Ál_71 ॥ आपातमात्रमधुरा विषया विषश्च घोरा विषाककटुका विषया विषश्च । मोहान्धकारगहना विषया विषश्च दुर्वारवेगचपला विषया विषश्च ॥ Ál_72 ॥ कामा विषश्च विषयाश्च निरूप्यमानाः श्रेयो विषं न विषया विषमस्वभावाः । एकत्र जन्मनि विषं विषतां प्रयाति जन्मान्तरे ऽपि विषया विषतां प्रयान्ति ॥ Ál_73 ॥ विषस्य विषयाणां च दूरमत्यन्तगोचरम् । उपयुक्तं विषं हन्ति विषयाः स्मरणादपि ॥ Ál_74 ॥ संसृष्टं व्रजति विषं विषेण शान्तिं सन्मन्त्रैरगदधरैश्च साध्यमानम् । युक्तं वा भवति विषं हिताय नॄणां न त्वेवं विषयमहाविषं कदाचित् ॥ Ál_75 ॥ यद्वद्वृषो vi«amakÆpataÂÃntatrƬho दूर्वाप्रवाललवलालसमानसः सन् । श्वभ्रे पतत्यथ च नास्तु त एव लाभस्तद्वत्सुखान्वितमतिः खलु जीवलोकः ॥ Ál_76 ॥ मन्दाकिनीजलरयाकुलितालकाभिः krŬÃvihÃramanubhÆya सहाप्सरोभिः । भूयो भ्रमन्ति खरवैतरणे तरंगसंपर्कजर्जरितदारुणदुःखभाजः ॥ Ál_77 ॥ आस्तीर्णकल्पतरुपल्ल्वसंस्तरेषु कान्तासखाः सुरवनेषु मखं विहृत्य । भूयो भ्रमन्ति निशिताकुलशस्त्रपातविच्छिन्नगात्रमसिपत्त्रवनस्थलीषु ॥ Ál_78 ॥ स्पर्शे सुखासु पदपातनतोन्नतासु मेरोर्नितम्बपदवीषु चिरं विहृत्य । उत्तप्तसैकतकुकूलकृशानुराशिं संसीर्यमाणचरणोरुभुजो भ्रमन्ति ॥ Ál_79 ॥ गत्वा दिवं मुखरभासुरकिङ्कनीकहारावलीनिकरदन्तुरितैर्विमानैः । घोरं स्थिराश्रयममेयमनन्तपारमन्धं तमः पुनरधःशिरसा पतन्ति ॥ Ál_80 ॥ शक्रो ऽपि यत्र सुरकिंनरनागयक्षमौलिप्रभाप्रकरपिञ्जरपादपीठः । कर्मानिलाकुलगतिः कुगतिः प्रयाति को नाम तत्र पुरुषो न भयं भजेत ॥ Ál_81 ॥ प्रम्लायमानकुसुमाः श्रु x x x दिग्धा म्लानाम्बराः करुणदीक्षितबन्धुवर्गाः । दुःखं परं यदमरा मरणे व्रजन्ति तन्मानवा न जलबुद्बुदलोलजीवाः ॥ Ál_82 ॥ दुःखाग्निप्रकरनिरोधभैरवे ऽस्मिन्यलोके वहति जनः सुखाभिमानम् । तन्मत्योर्वदनमपावृतं विशालं तद्बीजं पुनरपि जन्मपादपस्य ॥ Ál_83 ॥ तं तृष्णामयदृढदीर्घतन्तुबद्धं पर्यस्तप्रणिहितभीमकालदण्डम् । सत्त्वानां भवजलधौ परिप्लुतानां मत्स्यनां बडिशमिवान्तकेन दत्तम् ॥ Ál_84 ॥ कुम्भीपाकक्वथितकलिलादुष्णसंरम्भवेगात्कृत्वोद्ग्रीवं क्षणमपि सुखं लब्धनिश्वासमोक्षाः । क्रोधापूर्णैः subahubhirayomudgaraistìyamÃnà मन्यते तं परमिव सुखं नारका यद्वदेव ॥ Ál_85 ॥ तद्वद्दुःखैरनिशमवशो दारुणैः pŬyamÃnastÃvatkÃlaæ जरणमणरक्षोभमुक्तः कथंचित् । मन्दीभूते क्षणमपि निजे दुःसहे दुःखवह्नौ सर्वो लोकस्तनुसुखलवग्रामतृष्णां करोति ॥ Ál_86 ॥ यावद्यावज्जगति सकले जायते सौख्यसंज्ञा तावत्तावद्बहुतरशिखो जायते रागबह्निः । यावद्यावद्विसरति शुभा भावना भाव्यमाना तावत्तावद्बहलतरतामेति मोहान्धकारम् ॥ Ál_87 ॥ यावद्यावन्नियतमशुभा भावना याति वृद्धिम् । तावत्तावत्तरलतरतमिति मोहान्धकारम् ॥ Ál_88 ॥ दुर्गन्धिपूतिविकृतैररविन्दमिन्दुमिन्दीवरं च तुलयन्ति यदाङ्गनाङ्गैः । तस्यानृतस्य फलमुग्रमिदं कवीनां तास्वेव गर्भनिलयं पदमी विशन्ति ॥ Ál_89 ॥ का सौगतिर्जगति या शतशो न याता किं तत्सुखं यदशकृन्न पुरानुभूतम् । कास्ताः श्रियश्चपलचामरचारुहासाः प्राप्ता न यास्तदपि वर्धत एव रागः ॥ Ál_90 ॥ नद्यो न ता न विहृतं पुलिनेषु यासां स्थानं न तज्जगति यत्र कृतो न वासः । व्योम्नापि तन्न पदमस्ति न यत्र यातं दुष्पूरणस्तदपि वर्धत एव रागः ॥ Ál_91 ॥ दुःखं न तद्यदसकृन्न पुरानुभूतं कामा न ते जगति यैरिह तृप्तिरासीत् । सत्त्वो न सो ऽस्ति जठरे शयितं न यस्य संसारिणस्तदपि नास्ति कथं विरागः ॥ Ál_92 ॥ अत्यायते जगति जन्मपरिग्रहे ऽस्मिन्दुःखे सुखे च बहुशः परिवर्तमानः । नासौ जनो जगति यो न बभूव बन्धुर्द्वेषोरगस्तदपि तिष्ठति भीमभोगः ॥ Ál_93 ॥ यैः सार्धमेत्य हसितं ललितं प्रगीतमेकत्र पीतमशितं च कृताश्च गोष्ठ्यः । कालक्रमेण गमिताः कति के ऽपि रम्या नीताः समाश्च विषमाश्च दशाः कथंचित् ॥ Ál_94 ॥ तानार्जवं जवविवर्तनदृष्टनष्टानावर्तमध्यपतितानिव वीक्ष्यमाणः । संसारसागरगतानपहाय बन्धूनेकः प्रयाति यदि नास्ति ततः कृतघ्नः ॥ Ál_95 ॥ अङ्कस्थितेन शिशुना विवशेन यासां पीतः पयोधररसं प्रणयानुयातः । तन्निष्फलप्रचुरदुर्ललितैकभाजः को नाम दस्युरपि हातुमिहोत्सहेत ॥ Ál_96 ॥ या संस्थितो ऽयमुदरे ऽपि कृतावकाशो याः स्नेहविक्लवधियः श्लथमेनमूहुः । ता दुःखिता अशरणाः कृपणा विहाय को नाम शत्रुरपि गन्तुमिहोत्सहेत ॥ Ál_97 ॥ विकीर्णे दुःखौघैर्जगति विवशे ऽस्मिन्नशरणे परार्थे यद्दुःखं तदिह सुखमाहुः सुपुरुषाः । क्षणं क्षुत्तृष्णोष्णश्रमविगमरम्यानरुचः परं कृत्वा तेषामपि यदिह क इवास्य प्रतिसमः ॥ Ál_98 ॥ न सारम्यैर्या नैव च नृपतिलक्ष्मीपरिकरैर्न दारैर्नापत्यैर्न सुरभवने नासुरगतौ । कथंचित्संप्राप्यं x विषयसुखं भोगपरमैर्लभन्ते या प्रीतिं परहितसुखाधाननिरताः ॥ Ál_99 ॥ स्वयं घासग्रासं पशुरपि करोत्येव सुलभं यदृच्छा लब्धं वा पिबति सलिलं gìhat­«ita÷ | परस्यार्थ कर्तुं यदिह पुरुषो ऽयं प्रयतते तदस्य स्वं तेजः सुखमिदमहो पौरुषमिदम् ॥ Ál_100 ॥ यदालोकं कुवन् भ्रमति रविरश्रान्ततुरगः सदालोकं धत्ते यदगणितभारा वसुमती । न स स्वार्थः कश्चित्प्रकृतिरियमेव महतां यदेते लोकानां हितसुखरसैकान्तरसिकाः ॥ Ál_101 ॥ अविद्याधूम्रान्धभ्रमपरिगतव्याकुलगतिप्रदीप्ते दुःखाग्नौ पतितमवशं वीक्ष्य भुवनम् । स्फुरद्वह्निज्वाला प्रमथितशिरोवेष्टननिभा यातन्ते ये ऽत्राद्भुत इह पुरुषास्ते सुकृतिनः ॥ Ál_102 ॥ अवीचिं गाहन्ते हुतवहशिखापूरितमपि prasarpadromäcà हिमनिकरचन्द्रांशुशिशिरम् । परार्थे x x x स्फुटनलिनहासापि नलिनी करोत्येषां तापं हुतवहशिखासंहतिरिव ॥ Ál_103 ॥ परहितकरणाय बद्धकक्षाः सुखमसिपत्त्रवने वसन्ति सन्तः । न पुनरमरसुन्दरीसहायाः क्षणमपि नन्दनकानने रमन्ते ॥ Ál_104 ॥ अशरणजनतारणाय तीर्णाः पुनरपि वैतरणीं तरन्ति धीराः । न तु गगनसरित्तरंगभङ्गव्यतिकरसङ्गसुखं स्वयं भजन्ते ॥ Ál_105 ॥ इति सुचरितरत्नं भूषणं भूषणानां शिवममृतमुदारं भासुरं भासुराणाम् । असुलभमकृतज्ञैर्नन्दनं नन्दनानां भज समसुखहेतुं मङ्गलं मङ्गलानाम् ॥ Ál_106 ॥ सुगतवचनपुष्पं सर्वदा सेवनीयं फलति फलमुदारं पुष्पमेव द्रुमाणाम् । सुगतवचनपुष्पादर्थराशिर्निषेव्यो मधुनि मुधकराणां यस्य vächÃprakar«am || Ál_107 || विसृज विषयान्नीत्याकीर्णां क्षणव्ययसङ्गिनो भज समसुखं साकाङ्क्षं कृतान्तभयोज्झितम् । विकर तिमिरं मोहव्याजं विमोक्षयथार्गलं न खलु सुचिरं निद्रायन्ते सदश्वकिशोरकाः ॥ Ál_108 ॥ विनयविसरो वीर्यस्कन्धः क्षमादमपल्लवः शमथकुसुमः प्रज्ञाशाखः प्रदानघनच्छदः । प्रणिधिशिखरः शीलच्छायः प्रशान्तिफलप्रदो भव भव मरौ तापार्तानां त्वमेकमहाद्रुमः ॥ Ál_109 ॥ बहुजनहितो माभैर्वादप्रदानमहास्वनः पृथुतरशोधारासारः कृपानिलचोदितः । प्रशमितरजः शीलच्छायाविभूषितभूतलो भव भव मरौ तापार्तानां त्वमेकमहाघनः ॥ Ál_110 ॥ प्रकटविपुलं पङ्कागाधः प्रसन्नतराश्रयः सततशिशिरो जालव्यालप्रमादविवर्जितः । प्रकृतिसुभगस्तृष्णाच्छेदाविमर्दभरक्षमो भव भव मरौ तापार्तानां त्वमेकमहाह्रदः ॥ Ál_111 ॥ इति निगदता यदुपार्जितं पुण्यं मया कियत्सुगतचरिते कृत्वा श्रद्धामनेन जनो ऽखिलः । सततसुखितो रम्याभोगः समृद्धमनोरथः परहितरतः सर्वज्ञत्वं प्रयातु ततः शनैः ॥ Ál_112 ॥ करतलसमाः स्पष्टालोकाः प्रशान्तकृशानवः स्थलकमलिनीपत्त्रच्छन्ना बिसाङ्कुरदन्तुराः । शुचिसुरभयः स्फुल्लाम्भोजैर्विभूषितभूमयो दधतु नरकाः स्फीतां शोभां सशीकरवायवः ॥ Ál_113 ॥ विजितंविरुतमारानीकाः कृताभयघोषणा gaganasalilakrŬà रम्या समेत नरामराः । जननमरणक्लेशायासप्रबन्धविघातिनो दिशि दिशि सदा बुद्धोत्पादा भवन्तु समीहिताः ॥ Ál_114 ॥ भवतु जगतां धर्मामोदः प्रबन्धमहोत्सवः सुचिरगुणिता मृत्योर्बन्ध्या भवन्तु मनोरथाः । मुनिजनकथागोष्ठीबन्धैः समावृतवर्षिभिः सततशिशिरः सुभगचन्द्रालोकः प्रयातु कृतार्थताम् ॥ Ál_115 ॥ ॥ इति शिष्यलेखनाम धर्मकाव्यं समाप्तम् ॥ | कृतिराचार्यचन्द्रगोमिपादस्य ॥