"Buddhist Yoga manual"
Based on the edition by Dieter Schlingloff: Ein buddhistisches Yogalehrbuch.
Berlin 1964 (Sanskrittexte aus den Turfanfunden, 7).
- ders., Ein buddhistisches Yogalehrbuch. Tafelband.
Berlin 1966 (Sanskrittexte aus den Turfanfunden, 7a). = YL
[Cf. D. Schlingloff: Ein buddhistisches Yogalehrbuch.
Unveränderter Nachdruck der Ausgabe von 1964
unter Beigabe aller seither bekannt gewordenen Fragmente,
hg. J.-U. Hartmann und H.-J. Röllicke. München 2006 (Buddhismus-Studien, 5).]


With a supplement of later additions.



Input by Klaus Wille (Göttingen, Germany)


BOLD marks the actual line break in the manuscript
ITALICS for restored passages
{...} = comments




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







YL 115V1 /// .uvana evā ///
2 /// .y. māne kṛtsnaṃ jagat. ///
3 /// tā dṛśyante parittāḥ ///
4 /// śmaśānam iva paśyati / tā ///
5 /// saṃcayāpacayau bahuśo gatvā ni ///
6 /// nāsāgrāc cāsya vaiḍūryadhvajo nirgataḥ ///
R2 /// duścaritacāriṇāṃ pūrv. ///
3 /// vyāmiśrā dṛśyante / ///
4 /// uddhatāni ca marmāny ā ///
5 /// jīvite cāsya pa ///
6 /// kapṛthagjana ///

YL 116V3 /// yāvat samudraparyantāṃ mahāpṛthivīṃ ///
4 /// samudraparyantāyāṃ sarvasatvāṃ ///
5 /// uruḥ vipītakam / dvitīyāv. /// {lies: ūrur vipītakam}
6 /// / yathātmānaṃ + + sarvasatvā ///
R1 /// bakair iva citaṃ sphuṭitadā ///
2 /// satvānāṃ ca pṛthivyāṃ tannimagnāṃ ///
3 /// paripavanavac chidrīkṛtaṃ svam āśrayaṃ paśyati / ///
4 /// yā cūrṇīkṛtaṃ bhasma ///
5 /// la + .e .ī ///

YL 117V3 /// pṛthivī bhitvāṣṭau mahānarakān avabhāsya ///
4 /// mūrdhnā niṣkrāmya yāvad aghaniṣṭhāṃ gatvā ///
5 /// gataṃ vinivartya nāsti hi rūpā ///
6 /// yati ca / tato lalāṭāt pravāho nirgatya ///
R1 /// sthitim āpūrayati / tataḥ paripākān nābhyāṃ .i ///
2 /// / catvāraś ca mahābhūtāśiviṣā ///
3 /// aṃgāraśalākāsadṛśa tejodhātoḥ /// {Cf. Yamabe 9.1.vd}
4 /// tat saptottaraṃ marmaśataṃ saṃnirodhayitvā /// {Cf. Yamabe 9.1.vd}

YL 118V1 /// tiṣṭhati / hrasvatāyāṃ / + + + + + + + + + + + + + + + + + + + + dīrghatāyā / tathaiva parivṛttam antargataṃ ca kāye / hrasvatāyāṃ tīryan mahācakravāḍagataṃ
2 dīrghatāyāṃ tathaiva parivṛttaṃ kāye 'ntargatam / hrasvatāyām / + + + + + + + + + + + + tivat pūrṇam āśrayaṃ vāyubhiḥ paśyati / sarvasrotobhir vāyūn praviśato + + +
3 + + + si sarvaṃ vā si + + + + + + + + + + + + + + + + + + tailahradanimagnaṃ cātmānaṃ sarvasrotobhis tailena praviśata iti sarvakāyapratisaṃvedanāyām / //
4 + + + + + + + + + + + + + + + + + + + + + + pravartamānaṃ paśyati / tailahradanimagnaṃ cākāśāvaṣṭabdham upari tailadhārābhiḥ siṃcyamānaṃ
5 prasrabdhakāyāsaṃskāratāyām / // + + + + + + + + + + + + + + + + + + + + + + + + dhā nirgatā prītisaṃvedanāyāṃ // candramaṇḍalarecita + + +ṃ + + +
6 sukhapratisaṃvedanāyām / // + + + + + + + + + + + + + + + + + + + + + cittasaṃskārapratisaṃvedanāyāṃ // cittapaṭutvam atra cittasaṃ + + + + + + + +

YL 118R1 + + + ta evādityaraśmayaḥ prasrabdhacittasaṃskāratāyām / // + + + + + + + + + + + + + + + .ān avaṣṭabhya tiṭḥati cittapratisaṃvedanāyāṃ // hṛdaye nīlapītalohivadātaṃ
2 raśmikalāpanirgataṃ + + + + + + + + + cittābhipramodanāyām / // + + + + + + + paśyati / āśvāsapraśvāsasahīyaṃ cātra bāladārakaṃ cittanimitaṃ nimajjamānam /
3 cittasamādhānatāyām / // tato hṛdaye puṣkiriṇī + + + + + + + + + + taṃnimagnaṃ bāladārakaṃ samādhisukhasaktaṃ paśyati aṅgārābhatārakacitaḥ
4 puruṣaś ca tasyāeva puṣkiriṇyāṃ bāladārakaṃ gṛhyoddharati / tataḥ puṣkiriṇī jvalati / cittavimocanatāyām / // durbalībhūtaṃ duḥkhita
5 jīrṇaṃ svam āśrayaṃ paśyati / āśvāsapraśvāsa + + + + + + + + + + + + + + + + + lokaḥ śīryate anityānudarśanāyāṃ āśvāsapraśvāsāṃ jvalitāṃ paśyati / tathaiva ca kṛtsnaṃ lokaṃ
6 jvālayanti prahāṇānudarśanāyām / // + + + + + + + + + + + + + + + + + + la phenapiṇḍākulaṃ svam āśrayaṃ paśyati / tadvad āśvāsapraśvāsāṃ kṛtsnaṃ ca lokaṃ

YL 119V1 virāgānudarśayām / // + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nirodhānudarśanāyām / // + + + + + + + + + + + +
2 + + niḥsṛtāni muktipuṣpāni + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
3 sya hṛdayāt kleśopakleśa + + + + + + + + + + + + + + + + + + (gap 119V4 to R2 ca. 330 Akṣaras)

YL 119R3 ṇ. ś. l. t. nimittam / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
4 na hastena vaiḍūryaguhā ra + + + + + + + + + + + + + + + + + + + + (gap 119R5 to 120V2 ca. 270 Akṣaras)

YL 120V3 niḥsṛtāḥ kṛtsnaṃ pṛthivīṃ spharitvā tiṣṭhanti / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
4 aṅkureṣu nīlābhāni paṭṭacchatrāṇi + + + + + + + + + + + + + + (gap 120V5 to 120R2 ca. 270 Akṣaras)

YL 120R3 ṣām upari pāṇḍarāṇy eva + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
4 vati / kāye cāsya parā prasrabdhiḥ + + + + + + + + + + + + + + + (gap 120R5 to 121V1 ca. 170 Akṣaras)

YL 121V1 + + + + + + + + + indradhvaja utpadyate / niṣṭhānimitta + + + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + + + + + + + + + + + + + + smṛtinimittāni idam aparaṃ niṣṭhānimittaṃ + + + + + + + + + + + + + samatataḥ cchidra + + +
3 + + + + + + + + + + + + + + + + + + mukhābhiḥ suvarṇaśalākābhir ūrdhvamukhābhiḥ ratnacitābhiḥ + + + + + + + + rūpyaśalākābhyo nīlavarā + +
4 + + + + + + + + + + + + + + + + śalākābhiḥ pāṇḍarāḥ paṭṭā niḥsṛtāḥ kṛtsnaṃ + + + + + + + + + + + rūpyaśālākābhyaḥ aṅkurā niḥsṛtāḥ
5 + + + + + + + + + + + + + + + + + + + + + + + + + lābhāḥ paṭṭāḥ ye cākāśe pāṇḍarās te + + + + + + + + + dh. te / tadantargataḥ yog. + + +ṃ + +
6 + + + + + + + + + + + + + + + + + + + + + adhipatirūpāraṃbhaḥ āśvāsānām adhipatirūpaṃ / + + + + + + pānām / antarmukha + + + + + + + + + +

YL 121R1 + + + + + + + + + + + + + + + + + + + + + + + sphaikamayaṃ sopānaṃ + + + + + + + + + + avadātacandramaṇḍalacita + + + + + + + + +
2 + + + + + + + + + + + + + + + + + + + + + + + + // punar āśvāsapraśvāsasthānāntararaṃ citta + + + + tatrasthaṃ cittaṃ śāntaṃ dṛḍhaṃ cirakālaṃ sth. + s. +
3 + + + + + + + + + + + + + + + + + + nirgataś ca nīlābhair aṃkuraiḥ kṛtsnā pṛthivī ciyate / vajrāsanāni codgacchanti / teṣu niṣaṇṇā buddhāḥ ratnamayā
4 + + + + + + + + + vaiḍūryastaṃbhoparacitāḥ kūṭāgārā yāvat tṛtīyaṃ dhyānam evaṃ sphuṭaṃ paśyati / tato 'sya mūrdhataḥ vajraṃ nirgacchati / tatra niṣaṇṇo bhagavāṃ +
5 + + + + + + + + + + + + + + + nīlābhāni paṭṭacchatrāṇi mahānti sarva caitad indranīlābhātirekābhi + + te buddhāś ca śabdam udīrayanti śāntaṃ śāntam iti + + +
6 + + + + + + + + + + + ante sarvaṃ yogācārāśraye praviśati / āśvāsapraśvāsaniṣpattir eva āśvāsapraśvāsa + + + + + + + + + + + + + + + + + + + + +

YL 122V1 - 61 Akṣaras -
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cch. + + + + + + + + + + + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pravisati / praśvasatas tatra tiṣṭhati / evaṃ paunaḥpuṇyena /
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasrotobhyaś ca tadvarṇā buddhāśrayā + + + .e + +
5 + + + + + + + + + + + + + + + + + + + + (gap 122V6 to R3 ca. 250 Akṣaras)

YL 122R3 + + + + + + + + + + + + + + pūraḥ samudra utpadyate / tatparyanta + + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m āśvāsakānāṃ + + + sarvakāyapratisaṃvedanāyām / //
5 + + + + + + + + + + + + + (gap 122R6 to 123V1 ca. 150 Akṣaras)

YL 123V1 + + + + + + + + + + yaṃ saṃkṣipya āśrayāt pravāho
2 niḥsṛtaḥ {eher: nirgataḥ; cf. SWTF} + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +prasrabdhakāyasaṃskāratayām / //
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + prītisaṃvedanām / //
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhapratisaṃvedanāyām /
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ḥ kāya padmacitaṃ
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhi dhārābhiḥ yogācārāśrayaṃ

YL 123R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nam utpadyate /
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + muktāpuṣpa
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhir abhraṭaiḥ
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nirodhānudarśanāyāṃ / punar āśvāsapraśvāsa
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. nimittaṃ samudracandra
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + uparīmam upacīyate + + +

YL 124V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvakāyapratisaṃvedanāvahitacetasaḥ ratnaśalākā iva ratnacitādityamaṇḍalāni
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + śādityamaṇḍalopacaritāḥ evaṃ kṛtsnaṃ lokaṃ sphuṭa paśyati /
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + suvarabhājanaparyanteṣu ca ratnacitādityamaṇḍalāni + .r. + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + niḥsṛtābhiḥ suvarṇavarṇābhi snigdhābhir dhārābhir āśrayā + + + +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + naṃ bhājane ca pūryamāṇe bhājanaparyanta + + + + + + +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / sukhapratisaṃvedī āśvāsāt sukhapratisaṃved. + + + + +

YL 124R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + āśvāsapraśvāsā pravartante tadvad yogācārāśrayaḥ pra + + + + + + + + + +
2 + + + + + + + + + + + + prītisaṃvedanāyām / sābhogaṃ sābhisaṃskāraṃ ca tasmiṃ samaye cittaṃ bhavati teṣāṃ ca ratnānām ālokaḥ ś. + + + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhapratisaṃvedanāvahitacetasa-āśrayam anantaparyanta + + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lasūryamaṇḍalāni nimagnāni dṛśyante / hṛdaye pī + + + +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + śalākābhiḥ dīpavad vyutkarṣaṇayogena pradī + + + +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + sukhapratisaṃvedanāyāṃ sābhogaṃ sābhisaṃskāraṃ ca tasmiṃ samaye cittaṃ bhavati /

YL 125V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / etāny adhipatirūpāṇi punar āśvāsapraśvāsā n. v. +
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maṇḍalaiḥ sragdāmabhir iva vyāmiśrāḥ adho yāvad vāyumaṇḍalaṃ
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cittasaṃskārapratisaṃvedanāyām / sābhogaṃ ca sābhisaṃskāraṃ tasmiṃ
4 samaye cittaṃ bhavati / + + + + + + + + + + + + + + + prasrabdhacittasaṃskāratāyām / anābhogam anabhisaṃskāra śāntaṃ tasmiṃ samaye cittabhavati
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ca bāladārakaṃ ṣaḍdantaḥ śveto gajaḥ agraha + + + +
6 + + + + + + + + + + + + + + + + + + + + + cittapratisaṃvedanāyām / + + + + + + + + paśyati bhramantaṃ taṃniviṣṭadṛṣṭiṃ ca pramudit. + + + + +

YL 125R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + tāś ca bāladārakaḥ praśvasataḥ ratna + + + + + + + +
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cittābhipramodanāyām / sāntarbahiś ca tailapūrṇaṃ samudraṃ paśyati
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + bāladārakam āśvāsaparigṛhītam antarnimajjanmānaṃ paśyati / cittasadhānatāyām /
4 + + + + + + + + + + + + + + + + + + + + + + + bāladārakaṃ tārakoparacitena ca puruṣeṇoddhriyamānaṃ pśyati / + + +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + la kūṭāgārāvaṣṭabdhaṃ svam āśrayaṃ paśyati cittaṃ cānuddhata + +
6 + + + cittavimocanatāyām / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃvartanyām iva kṛtsnaṃ lokaṃ viśīryantaṃ paśyati /

YL 126V1 anityānudarśanāyām / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + prahāṇānudarśanāyām / siṃham ādityamaṇḍalopacitaṃ ratnopacitair a +
2 + + + + + + virāgānudarśanāyām / + + + + + + + + + + + + nirodhānudarśanāyām / utthānakāle anantaparyantaṃ prāsāda utpadyate / vaiḍūryastaṃbhadhāritaṃ / tatra sisanādhirūḍho
3 bhagavāṃ prādurbhavati + + + + + + + + + + + + + + + + + + + niḥsṛtaiḥ ratnapuṣpavarṣai sa saṃgho vyavakīryate // puna + + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pṛthivīm avaṣṭabhya tiṣṭhati / dvitīya ākāśam / catvāra + + + +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pair ādityamaṇḍalam / pratibaddhā dṛśyante / b. + + + + + +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ritam avikampyam ātmānaṃ paśyati / nābhyāṃ + + + + + + + + + +

YL 126R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sāgre dvicchidro bhavati tābhyām āśvāsapraśvāsa + + + + + + +
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / tato bhagavāṃ yathoktasmṛtinimittāni + + + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ladāraka iva + .r. + + āntargataś cittanimittaṃ dṛśyate / + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhasamjñāyām / jvalanti duḥkhasaṃjñāyām / antaḥsuṣiraḥ + +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + neñjane / adhyātmavāyupathapariśodhanāt / sthitakāyo
6 bhavati + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .ākṛtā vitarkavicāroparamāt / sthitacitto bhavati sadhipratilābhāt /

YL 127V1 ṛjubhāva + + + + + + + + + + + + t. samyaksuprahīṇānāṃ bhavati abhipretakāryāvāhakatvāt / // punar āśvāsapraśvāsād vāhayataḥ sphaṭikamayo
2 lokaḥ āśrayaś ca dṛṣyante / tato mūrdhnaḥ ratnamayo vṛkṣaḥ anantā lokadhātūṃ spharitvā tiṣṭhati / tasmiṃ vṛke ghanapatraśākhāsu buddhā dṛśyante dharmaṃ deśayantaḥ taṃmukhaniḥsṛtai ratnapuṣpapadmavarṣair
3 nānāvarṇair loko vyavakīryate / vṛkṣamūlāni ca vaiḍūryābhāny antaḥsuṣirāṇi + ca yogācārapādatalaiḥ kāṃcanacakre pratiṣṭhitāni dṛśyante / tataḥ
4 āśvāsataḥ nīlābhāḥ paṭṭāḥ tadadhirūḍhāni yathoktasmṛtinimittāni / bāladārakaś ca vaiḍūryamūlādibhiḥ kāṃcanacakram avatarati praśvasataḥ avadātābhāḥ paṭṭā
5 tadadhirūḍhāni smṛtinimittāni bāladārakaś ca sarvaśākhābhir niḥsṛtaḥ sarvabuddhānām upari paṭṭacchatraṃ kṛtvā tiṣṭhati / evaṃ paunaḥpuṇyena / punar āśvasataḥ nīlābhamuktāhārādhirūḍhā
6 eta evāvataranti / praśvasataḥ avadātamuktāhārādhirūḍhāḥ sarvaśākhāsu sarvabuddhānāṃ muktāhāraṃ chatraṃ kṛtvā tiṣṭhati tadvad ādityaraśmibhiḥ tataḥ sarva jñeyaṃ yogācārāśraye

YL 127R1 'ntardhīyate cittābhipramodanāyām / tataḥ yogācārāśrayaḥ candramaṇḍalasaṃkāśaḥ dṛśyate / antaḥsamudra utpadyate / dvitīyaṃ bahiḥ āśvāsaparigṛhītaṃ cittaṃ bāladārakarūpī antaḥsamudre
2 nimajjati āśvasataḥ praśvāsaparighītam evaṃ bahiḥsamudre praśvasataḥ cittasamādānāyām / // ante cāntaḥsamudre nimagnaṃ samādhisukhasaktaṃ paśyati / ulkāsahasrāṇi cāntaḥsamudre
3 nipatanti naijvalanti kvathanti evaṃ bāhyasamudre / āśvāsaparigṛhītaḥ sa bāladārakaḥ antaḥsamudre nimajjati praśvāsaparigṛhītaś ca bahiḥ ante ca sphaṭikamayai
4 kūṭāgāraiḥ + + + +ṃ paśyati / anekaśataparivāraṃ muktācitaṃ tataḥ smṛtisahīyo bhagavān utpadya paṭtaṃ badhnāti pāṇḍaraṃ samantataś ca śiraso muktāhārā
5 nirgacchanti paṭṭena muktāhāraiś ca + + + + + + + ti / evam anantā lokadhātavaḥ sphaṭikamayaiḥ kūṭāgāraiḥ paripūrṇā dṛśyante / tadantargatāś ca buddhā bhagavantaḥ anekaśataparivā
6 tathaiva + + + + + + + + + + + + + + + + + + parivāram upaguhya tiṣṭhanti / vimuktipratisaṃvedanāyāṃ / tataḥ āśvāsapraśvāsā vajracitāḥ pravartante /

YL 128V1 lokaṃ cūrṇaṃ viśīryate / anityānupaśyanāyām / // tatas tṛtīy. + + + + kṛtsna lokaṃ jvālayanti prahāṇānupaśyanāyām / // tair eva jvalitaiḥ kvathamānāṃ jagat kṛtsnaṃ phenarāśir iva davati
2 virāgānupaśyanāyām / // + + + + + + .ā yogācārāśrayaṃ + + + + śītalajalapariṣiktam iva uparamantaṃ paśyati nirodhānupaśyanāyām / // utthānakāle muktācitaḥ prāsāda utpadya
3 tatrāntaḥ muktācita evāśrayaḥ + bhagavāṃś cāsya śirasi paṭṭaṃ badhnāti / kathayati caivam ānāpānasmṛtir bhāvayitavyā evaṃ caiṣā bhāvitā suparipūrṇā bhavati
4 devāś ca kṛtsnaṃ gagana pūryamāṇa puṣparatnavarṣam utsṛjanti iyaṃ pratyutpannāpānasmṛtibhāvanā / anāgatabhāvanāyām / nimnaṃ pradeśaṃ paśyati muktācitaṃ tadupari
5 urupramāṇā bhāsurā manayaḥ ādityamaṇḍaloparisthāḥ tadadhirūḍho yogācāraḥ ātmānaṃ paśyati / abhisaṃbuddhaṃ cāryamaitreyam anekaśrāvakasahasraparivāraṃ te ca bhikṣavaḥ kecid
6 dīrghatāsamāpannā dṛśyante kecid yāvan nirodhānupaśyaṃ samāpannā dṛśyante iyatā agatabhāvanāyām / yatrānena bhāvayitavyā me tatkuśalamūlaṃ bhaviṣyati / atītabhāvanāyā /

YL 128R1 pratilomaṃ kāśyapādivipaśyiparyantā buddhāṃ saparivārāṃ paśyati tatra cātmānam iva kuśalamūlaṃ bhāvayantaṃ paśyati / te ca bhagavantaḥ uparyupari dṛśyante // evam iyam ānāpānasmṛti
2 saparikarmā saviśeṣā niṣpannā vaktavyā / tasmād etac chrutvā yogācāryaiḥ yogācāraiś ca upadeśe bhāvanāyāṃ ca na viṣādaḥ kartavya iti / ataḥ param anirākṛtadhyāyināṃ smṛtyupasthānanirvedhabhāgīyaśrāmaṇyaphalāni
3 sasaṃbhārālaṃkārāṇy utpadyante // ato 'nantaraṃ dhātuyogaḥ yogaśāstropadiṣṭo 'nusartavyaḥ iha tu prayogamātraṃ darśayiṣyāmaḥ tathaiva
4 śīlādikṛtaparikarmaṇaḥ pādāṅguṣṭhanakhavivare cittopanibaddhaḥ kāryaḥ tato nakhavivaraṃ makaramukham iva lakṣyate tena cittaṃ praveśayati / yadā
5 mūrdhānam ūrdhva + + + + + + + + + + + + + + + avasthāpayati / tadupari cittopanibandhaṃ karoti / tato mūtoḍīvat paripūrṇaṃ nānāprakārair aśucibhiḥ svam āśrayaṃ paśyati /
6 tatra catvāri mahābhūtāni + + + + + + + + + + + + raṃ paśyati / ākāśadhātuḥ cakṣuḥsauṣīryādīnāṃ / vijñānadhātuḥ markaṭabāladārakabinducitolkādīṃ + +

YL 129V1 .i / tadvat sarvasatvāśrayeṣu asatvākhyeṣu ca kṛtsna lokaṃ + + + + + + + nakhavivaramakaraṃ tadaikasmiṃ keśapravāhā nirgacchanti / samudraparyantā mahāpṛthivīm āpūrya dviyapādāṅguṣṭhe
2 nakhavivaramakarāmukhe nirudhyante .i .i + + + + .r. + + pravāhaspharaṇanirodhau / evaṃ keśādipuruṣapravāhāḥ spharaṇanirodhau ca / tadvan nānādhātupuruṣapra
3 spharaṇanirodhau / ihāśrayaṃ samantaṃ cchidraṃ praṇāḍikāyo + śunyaṃ paśyaty evaṃ sarvasatvāsatvākhyam / tadva + + + bhinnaṃ rajaḥsaṃ + + + paśyati / tataḥ sarvaṃ viśīrṇaṃ cūrṇībhūtaṃ
4 vāyumaṇḍalaparyantam adhaḥ cordhvaṃ yāvad aghaniṣṭhaparyantaṃ paśyati / tāni ca rājāṃsi antaḥśunyāni paśyati śunyatānukūlatvād asya manasikārasya punaḥ kalalāvasthaṃ
5 dhātuṣaṭkaṃ paśyati tatra ca āśīviṣā + + + dhātuvarṇāḥ tanmadhye śaṃkham ākāśadhātunimittam / tadantargataṃ ca bāladārakamukhaṃ paśyati vijñānadhātunimittam* jīvitatantunānubaddhaṃ
6 tac ca mātuḥ kukṣāv arbudapeśīghanapraśākhānukrameṇa vardhamānaṃ paśyati jāyamānaṃ bālakaumārayauvamadhyavṛddhā + + jīrṇaṃ vyādhitaṃ mahallakaṃ mrīyamānaṃ cūrṇībhūtaṃ

YL 129R1 tadvat sarvasatvānāṃ yathāsaṃbhava eṣa eva v. .r. + yathoktaḥ cūrṇapuruṣaka utpadyate / tadantaram abhiṣekenāśrayaṃ prīṇayan tato bhrumadhye cittopanibandhaḥ tasmāt pravāho nirgataḥ
2 pṛthivīmaṇḍalaṃ bhitvā narakāṃ pretāś cāvabhāsya kāṃcanacakraṃ bhitvā āpmaṇḍalaṃ vāyumaṇḍalam ākāśadhātum avabhāsya parivartya nābhyāṃ praviśya mūrdhnā nirgatyāvyucchinnaṃ yāvad aghaniṣṭhāṃ den
3 avabhāsya caturdhyānarasam ādāya mūrdhnā punaḥ praviśati / punar bhrumadhyād ekaḥ pravāho nirgacchati dvitīyo bhyā miśrībhūtaṃ pṛthivī spharitvā tiṣṭhati / pūrvaṃ bhrumadhyād vicchidyte /
4 tato nābhyāḥ tato nābhiparyantanimagnaṃ svam āśrayaṃ paśyati sthitiś ca vṛkṣaparipūrṇā dṛśyate tanmūlaniṣaṇṇā bhikavo dhātuprayogaṃ bhāvayanti tannakhavivaraniḥsṛtāś ca dhātava
5 kṛtsnaṃ lokaṃ spharitvā parasparamakaramukheṣu teṣv eva nirudhyante / evaṃ ṣaḍdhātumayaiḥ puruṣaiḥ pṛthivīṃ pūrṇāpaśyati / kadācid dhātūṃ vyastāṃ paśyati kadācit samastān / ante sarvaṃ nābhyāṃ
6 nirudhyate / + + + + manasikāra + + + + + + + + + + + + + + + + + utpadyate mūrdhata e + + ūrdhvamukhas tiṣṭhati / + .r. + + + lakacitā tārakā praveśaniṣkramaṃ karoti cchidra

YL 130V1 + + + sa vā lot. k. + + + + + + + + + + taḥ sarvāṇy aśucidravyāṇi ṣaḍdhātumaṇḍalāni ca paśyati / tadvat kṛtsnaṃ lokaṃ satvāsatvākhyaṃ chidrī krīyamāṇaṃ paśyati nābhisthānāntare
2 ca ratnamayaṃ siṃhamukham utpadyate + + + lokaḥ śabdaṃ kurvāṇo nirudhyate / yogācārāśrayaś ca tasmiṃ niruddhe garuḍamukham utpadyate / tadantargataṃ khadyotakrimim iva spandamānaṃ
3 jvalitaṃ vijñānanimittapaśyati r. + + + + + garuḍamukhaṃ parirya tiṣṭha tato garuḍamukhāc chabdo nirgacchati layanaṃ ca viśīryate / ākāśībhūtaṃ ca kṛtsnaṃ lokaṃ paśyati /
4 cirakālam upaśamasukham anubhūya vyutthānakāle ratnacitaṃ paṭṭabaddham āśrayam utpadyate / mūrdhataś ca niḥsṛtaṃ ratnamayaṃ chatram anantā lokadhātūṃ spharitvā tiṣṭhati /
5 chatradaṇḍaṃ ca kāṃcanacakre pratiṣṭhitaṃ paśyati / sarvasrotobhyaś cāsyākāśanibhāḥ paṭṭā niḥsṛtya kṛtsnaṃ satvasamudram upaguhya tiṣṭhanti / punaḥ ktaparikarmaṇo 'vasthitasamādheḥ
6 saśastraḥ puruṣa utpadyate + + + + + + + + + + + + + + + + + kṛtsnalokaṃ + .yā saṃskāragataṃ + + + cchidraṃ śunyam ātmātmīyavirahitaṃ paśyati / sarvasaṃskāragataṃ

YL 130R1 viśīryantaṃ nirudhyamānaṃ ca paśyati / s. + + + + + + + + + + + + + .y. + .ṛ + + + + + + nirmalena rasena upari cāsya nīlapītalohitāvadātarasaparipūrṇāt
2 parvatā dṛśyante ādarśe ca parvatapratibiṃba + + + + + + + + + + + + + + nāvarṇena rasena āśrayaṃ pūrayati / ratnabhājanam iva nirmalarasaparipūrṇam āśrayaṃ paśyati /
3 sthityāṃ ca sarvarasaparipūrṇaṃ parvataṃ + + + + tiṣṭhati / tasmāt puṣparasanadyaḥ kṣīraghṛtanavanītanadyaḥ nānāvarṇaratnanakṣatracandramaṇḍalanadyaḥ pravilīnā
4 yogācārāśrayaṃ pūrayanti / punaḥ + + + muktasya kṛtaparikarmaṇaḥ avasthitasamādheḥ dvidhāśrayam avatiṣṭhate / tatra kakṣyāpuṭa iva nānāśucidravyāi /
5 atha kṣu + + + + + + + + + + + + + + caturṣu ca pārśveṣu samudracatuṣṭayaṃ sarvāśuciparipūrṇaṃ paśyati / taddarśanasaṃvignasya ca yoginaḥ nirvidabhisūcaka jvalitaṃ
6 + + + + + + + + + + + + + + + + + + + + va ante sarvaṃ nirudhyate / ākāśī bhavati ca lokaḥ tata upaśamasukham anubhavati āśrayo lakṣaṇānuvyaṃjanavirājita utpadyate /

YL 131V1 caturṣu ca pārśveṣu + + + + + + + + nīlapītalohitāvadātāṃ paśyati / teṣu kramaśaḥ praviṣṭasya tadvarṇarasenāśrayaḥ pūryate / padmāni cāpanīyante / nīlādyābhiś ca svāśrayaprabhābhiḥ
2 kṛtsnaṃ lokam āpūrayati / caturbhyaś ca samudrebhya uttarati / nābhyāś cāsya puṣpapravāho niḥsṛtaḥ caturdhā gacchati / samudreṣu caturṣu patati / tata samudrā rasaiḥ pūryante /
3 padmāni copanīyante / tato bhrumadhyān nānāratnamayaḥ buddhapravāho nirgataḥ padmeṣu niṣaṇṇo dṛśyate / pṛthivīdhātu samāpadyamānaḥ tataś ca ghanaḥ pravāhān
4 niḥsṛtaḥ + + + + + + + + + r.ṃ .i + lokaḥ kṛtsna ekaghano dṛśyate / nitāntalohitavarṇaḥ tato 'bdhātuṃ samāpadyate ta eva buddhāḥ tebhya udakapravāhebhyaḥ
5 + + + + + + + + + + + + + + + + + + + + + + + + + yāḥ iva ca loko lakṣyate / tatas tejodhātu samāpadyate / tebhyo nānāvarṇāny arcīṃsi niḥsṛtya ta
6 + + + + + + + + + + + + + + + + + + + + + tato vāyudhātuṃ samāpadyante tebhyo nāvarṇā vāyukalāpā niḥsṛtya yogācārāśrayaṃ chidrī kurvanti / himābhra

YL 131R1 iva kṛtsnaṃ lokaṃ paśyati / tata ākāśadhātuṃ samāpadyate / + + + + + + + + .ṛ + + cch. ākāśadhātuvarṇāḥ pravāhā āgacchanti yogācārāśrayaṃ + + + + + hi jīrṇa
2 kṛtsnaṃ lokaṃ / vaiḍūrya + + + + + + + + + + + + + + + + + buddhā dṛśyante / pariśuddhabinducitagātrāḥ tatsadṛśāś ca pravāhā āgatā yogācārāśrayaṃ kṛtsnaṃ ca traidhātukaṃ
3 spharitvā tiṣṭhanti / tataḥ kṛtsnaṃ traidhātukaṃ buddhāśrayāś ca sūkṣmān avaśyāyabindūn iva spandamānāṃ paśyati / punaḥ saṃkṣiptena gṛhītapadmā buddhāḥ yogācārāśrayaṃ padmair vyavakiranti
4 aghaniṣṭhaparyantaṃ lokaṃ padmacitaṃ tadadhirūdhāś ca buddhān paśyati yugapat ṣaḍdhātusamāpannān / tanniḥsṛtaiḥ pravāhaiḥ padmapravāhaiś cānekavarṣadhārābhir
5 iva svam āśrayaṃ pūryate / + + + + + + + + + + te / tata upaśamasukham anubhūya vyutthānakāle ratnacitaṃ ratnavṛkṣādhar niṣaṇṇaṃ cātmānaṃ paśyati / sa ca ratnavṛkṣaḥ anantaṃ lokaṃ
6 spharitvā tiṣṭhati tataḥ + + + + + + + + ratnavṛkṣād ratnavarṣeṇa kṛtsnaṃ satvasamudram upagūḍhaṃ paśyati / tataḥ samuccālabhedāṃś ca sauṣīryādīṃ paśyati / dhātuśabdaś ca sarvatra bu

YL 132V1 + + + + + + + + + + + + + + + + pratipakṣasamanantaram ātmadṛṣṭipratipakṣārthaṃ skandhaparīkṣārabhyate / tatparikarmādau sādhāraṇaṃ maitrāśayādi pūrvoktaṃ / ayaṃ
2 + + + + + + + + + + + + + + + pṛthivīṃ sasyarāśipūrṇāṃ paśyati / tathā nā + + + + + + + + + + + + bāhyaṃ parikarma ādhyātmikaṃ tu parikarma śarīraṃ paṃcavibhāga
3 + + + + + + + + + + + ni cāśu + + kūṭāgāraiḥ sphu pṛthivīṃ paśyati paśyataś cāsya phenapiṇḍam utpadyate / etad rūpaskandhaparikarma / kṣudrair aśucidravyai
4 pṛthivīṃ citāṃ paśyati / tato budbudā utpadyante / vedanāskandhaparikarma tataḥ + + + + + + ryaiś ca karanthaiḥ pṛthivīṃ citāṃ paśyati / paśyataś cāsya marīcikalāpā
5 utpadyante / saṃjñāskandhaparikarma / + + + + + nirhṛtair anyakoṣṭhāgāraiś ca pthivī pūrṇāṃ paśyati / + + + + + kadalīpatravat puṭāpuṭayogenāvatiṣṭhanti / saṃskāraskandhaparikarma
6 + + + + + + + + + + + + + + + + mayasktotpadyante / tena spandamānāṃ pṛthivīṃ paśyati vijñānaskandhaparikarma rūpaskandhasya mūlasthānāntarāṇi / kaḍamaṃ lalāṭaṃ mūrdhā

YL 132R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + adhyātmabāhyāni satvāsatvākhyāni śīryamāṇāni paśyati / śīrṇe ca sa
2 + + + + + + + + + + + + + + + + + + svam āśrayaṃ phenapiṇḍamayam utpadyate / tato bhrumadhyāt phenapiṇḍapravāho nirgacchati / aghaniṣṭhaparyantāṃ kṛtsnāṃ pṛthivī spharati tato
3 nābhyāṃ nirudhyate / tataḥ + + + khanibhānāṃ buddhānāṃ pravāha utpadyate / aghaniṣṭhaparyantāṃ kṛtsnāṃ pṛthivīṃ spharati / punaś ca tatraiva nirudhyate vedanāskandhaparīkṣādhimutiḥ /
4 svam āśrayam udakabudbudaci paśyati kāyika + + + + + + + + + + + + + + evaṃ sarvasatvānāṃ tato vāmād aṃsād budbudapravāho niḥsṛtaḥ
5 traidhātukaṃ spharitvā tiṣṭhati / + + + budbudā udakavarṇāḥ duḥkāyā jvalitā + + + + + + + + + sukhāyāṃ budbudeṣu strīmukhāni dṛśyante / rāgasyādhipatirūpaṃ / jvalite
6 + + + + + + + + + + + + + + + + + + + + + tasmiṃn eva pradeśe tatraiva nirudhyate / tataḥ + + + + + + lābhānāṃ budbudacitānāṃ buddhānāṃ pravāho nirgacchati / traidhātukaṃ

YL 133V1 spharitvā tiṣṭhati / tatraiva ca nirudhyate / saṃjñāskandhaparīkṣādhimuktiḥ + + + + + + + + + + + + spandamānaṃ tato dakṣiṇād aṃsād asya marīcipravāho nirgacchati /
2 kṛtsnāṃ pṛthivīṃ spharati / tataḥ pṛthivīṃ suvarṇavālukācitām iva paśyati / tatraiva ca nirudhyate / tataḥ + + + + + suvarṇābhānāṃ buddhānāṃ pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭhati /
3 tatraiva ca nirudhyate / tato + + gaṇḍād vicitrapuṭāpuṭacitaḥ puruṣapravāho nirgataḥ traidhātukaṃ spharitvā kadalīpatrapuṭāpuṭanirbhūjanayogena ca vicitraṃ saṃskāragataṃ
4 + + + + + + + nābhyāṃ nirudhyate / tasyā eva nābhyā ākāśanibhānāṃ buddhānāṃ pravāho nirgataḥ / traidhātukaṃ spharitvā tiṣṭhati / tatraiva nirudhyate vijñānaskandhaparīkṣādhimuktiḥ /
5 + + + + + + + + + + + + + + + + + lapravṛttisthāntarāṇāṃ + ry. t. + + + mā + sā + + + + nām iva pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭhati / tadantarga
6 + + + + + + + + + + + + + + + + + + + nābhyāṃ nirudhyate / tatah1,89] + + + + + + + + + + buddhā pravāho nirgataḥ traidhātukaṃ spharitvā tiṣṭhati / tatraiva ca nirudhyate /

YL 133R1 tadanantaram abhiṣekenāśrayaṃ prīṇayan tato bhrumadhyādhastāt pravāho nirgatya yāvad vāyumaṇḍalaṃ bhitvā ākāśāt parivṛtya nābhyāṃ punaḥ praviśya mūrdhnā nirgatya yāvad aghaniṣṭhān avabhāsya
2 mūrdhnā punaḥ praviśati / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ti / teṣu vyucchinneṣu tebhya sthānāntarebhyo yathoktalakṣaṇā buddhā
3 niḥsṛtāḥ + + + + + + + + + + + + + .dh. + + + t. + + + + + + + + + + + nirudhyate / tato niṣṭhānimittam ādityamaṇḍaladvaye 'ntargataṃ paṃcaraṃga
4 + + + + + + + + + + + + t. / tataḥ nīlapītalohitāvadātāḥ pravāhāḥ + + + + + + + gatā āśrayaṃ prīṇayanti krameṇaiva ca nirgatāḥ sthitim āpūrayanti /
5 + + + + + + + + + + + + + + + + + + madhye cābhyunnate pradeśe + + + + + + + + + + + + + + + nirmalojjvalaśastracitaṃ pratyavekṣaṇānimittam utpadyate / śa
6 + + + + + + + + + + + + + + + + + + + + ṇāni skandhanimittāni / + + + + + + + + + + + + + tatrāṣṭabhir ākāraiḥ parāmṛśati / tatra rogataḥ parāmṛśan /

YL 134V1 + + + + + + + + + + + + + + + + + + + + + + + + + gaṇḍataḥ parāmṛśan sravata + + + paśyati / śalyataḥ parāmṛśan / rūpaskandhaṃ jarādibhiḥ śalyair viddhaṃ
2 paśyati / aghataḥ parāmṛśan / rūpaskandhaṃ + + + + + + + + + + rgair upahanyamānaṃ paśyati sūnāsikāṣṭha iva cchidyamāna / arūpiṇaḥ skandhāṃ parasparopaghātaiḥ upahanyanāṃ paśyati /
3 anityataḥ parāmṛśan / + + + + + + + + + + + + + / duḥkataḥ parāmṛśan / jvalitān ayaspiṇḍasaṃnibhāṃ paśyati / śunyataḥ parāmṛśan /
4 + + + + + + + + + + + + + + + anātmataḥ parāmṛśan / + + + + + svatantrāṃś ca paśyati / tato niruddhe sarvasmiṃ jñeye muktācitakūṭāgāre 'ntargataṃ muktācitam eva
5 ātmānaṃ paśyati / + + + + + + + + + + + + + + + + + + + + + + + + + + ca medinyāṃ buddhāṃ padmapaṅktim ivāvasthitāṃ paśyati sarvabuddhānāṃ nābhiṣu cādityamaṇḍani
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m. yaniyāmāvakrāntiphalaprāptivairāgyāsravakṣayadṛṣṭadharmasu

YL 134R1 + + + + + + + + + + + + + + + ātmadṛṣṭipratipakṣārthaṃ ātmadṛṣṭipratipakṣasamanantaraṃ + + + + m. nārtha cāyatanaparīkṣārabhyate / tathaiva śīlādikṛtaparikarmaṇaḥ
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / tata āyatanasthānāntarāṇy āyatanāni ca klinnajvalitaśunyāni paśyati / ta
3 + + + + + + + + + + + + + + + + + + + + + + + + + + bhiś citaṃ kāyaṃ paśyati / tadvat kṛtsnaṃ lokaṃ paṃcagati .ai + bhiś citaṃ paśyati / narake cakṣu
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvaṃ jñeyaṃ grasati / tadvac chrotaghrāṇajihvākāyamanorūpaśabdagandharasaspṛṣṭavyadharmā
5 + + + + + + + + + + + + + + + + + + + ādityamaṇḍalaraśmibhir bhinnāṃ paśyati / evam āyatanacitāṃ dhvajāṃ ādityamaṇḍalāvyatimiśrād ādityamaṇḍalaraśmibhir bhinnā
6 paśyati / tataḥ + + + + + + + + + + + + + + + + + + + + + ṇi dṛśyante / tato 'bhiṣekaḥ + + + + le + + + kaḥ prīṇitāśrayasya bhrumadhyādhastāt pravāhaḥ dvādaśāyatana

YL 135V1 + + + laiva nirgato yāvad vāyumaṇalaṃ bhitvākāśāt parivṛtya nābhyāṃ praviśya mūrdhnā nirgatya yāvad aghaniṣṭhāṃ devāṃ gatvā punar mūrdhnā praviśya bhrumadhyādhastād eva nirgatya nābhyāś ca
2 tataḥ sthitir anantaparyantā āyatanaparipūrṇā dṛśyate sthityupari ca parvatā vicitrāyatanacitā dṛśyante / ante ca sarvaṃ nābhyāṃ nirudhyate / punar āyatanaparīkṣāvahitacetasaḥ pa
3 + + + + + + + + dṛśyante / śiraś ca mahāpramāṇaṃ + + tam āyatanāni ca jvalitāgninimagnāni dṛśyante / tadvat sarvasatvāḥ tatra bāhyāyatanāni praviśyanti /
4 + + + + + + + + + + + + + + + + .ā .ai + + + .e pthivī parvatamahā + .ā + + + jāni tiṣṭhanti / ante ca vi + + + ramā ca tasmiṃ samaye nirvi
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyānāṃ yathāsvaviṣayaṃ nipatanti manas tu pradīpa
6 ivopaśamaṃ gacchati + + + + + + + + + + + + + + + + + tataś cakṣurbhyāṃ pūyarudhirāśrupravāhā nirgacchanti / śrotrābhyāṃ pūyarudhirakarṇamalapravāhāḥ ghrāṇābhyāṃ pūyarudhirasiṃghāṇakapravāhāḥ

YL 135R1 jihvāyāḥ pūyarudhiralasikāpravāhāḥ kāyāt pūyarudhirasvedapravāhāḥ stanābhyāṃ kṣīrapravāhāḥ prasrāvapravāhāḥ sarvasrotobhyaḥ pūya
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yogācārāśrayaṃ pūrayanti / sa ca satatasamitaṃ sarvasrotobhyaḥ pa
3 + + + + + + + tato yogācāraniḥsṛtābhir aśucidhārābhiḥ pravāhaḥ s. + + + yāvad vāyumaṇḍalaṃ bhitvā ākāśāt parivartya nābhyāṃ praviśya mūrdhnā nirgatya
4 kāmāvacarāṃ devāṃ vimānodyānopabhogāṃ rūpāvacarāṃś ca savimānāṃ sarvāśucidhārābhir vikledayan dūṣayaṃś ca gacchaty āgacchati ca mūrdhnā ca praviśya
5 punas tata eva sthānāṃ niḥsṛtaḥ sthitim āpūrayati / tasyāṃ sarvasatvā nimagnā sravanto dṛśyante / ante ca sarvaṃ jñeyaṃ nirudhyate / niṣṭhita prayoga // āytanaparīkṣābhiratasya mūrdhni
6 + + + + + tatrasthaṃ cirakālaṃ śāntā + .irataṃ ca cittaṃ tiṣthati / tataḥ ṣaḍāyatananimittam utpadyate + + + āyatanāni yugapad utpannāny ādhāryamāṇāni pravilīyante / tebhyaś

YL 136V1 cāyatanarasapuruṣa utpadyate / tasya pārśvebhyo dvāracatuṣṭayam apāvṛtaṃ saṃbhavati / dārebhyaś catasraḥ āyatanacitāḥ śakalāḥ pradīpatantukalāpobhayahastā nirgacchanti /
2 tantukalāpaiś cākṛṣṭāḥ śaṃkalā āyatacitā nirgacchanti / diśodiśaḥ ūrdhvaṃ cādhaś ca spharitvā tiṣṭhanti / sa cāyatanarasapuruṣaḥ pravilīyann āyatanarasaparipūrṇā puṣkiriṇī mūrdhnaḥ
3 saṃbhavati / tasyāś coṭakākṣād iva pradīpā nirgatya sarvāṇy āyatanāni sarvāś ca śaṃkalāḥ paripavanavac chidrī kurvanti / taiś ca chidrair varṣadhārābhir iva daśabhyo digbhyaḥ
4 yogācārāśrayaṃ pūryate / tata āyatanarasasamudram antaḥ paśyati / pradīpāś ca kṛtsnaṃ lokaṃ paripavanavac chidrī kṛtvā yogācārāśraye patitās tadvat taṃ chidrī kurvanti /
5 samantataḥ chidraṃ durbalaṃ srutasāraṃ ca sarvajagat paśyati / eṣā śunyatānukūlā parīkṣā / tataḥ brahmabhiḥ ratnapuṣpamuktānakṣatrāyatanacitaiḥ kṛtsnaṃ gaganaṃ pūrnaṃ paśyati /
6 tebhyaś cāyatanebhyaḥ rasadhārā patitāḥ sarvaṃ śaṃkalāsu tadāśraye ca nipatitāḥ yathoktaśubhanimittāyatanacitaṃ jagad avasthāpayanti / tato ghṛtapiṇḍavat pravilīnaṃ jñeya

YL 136R1 sarvaṃ tadāśraye praviśati / eṣā upaśamānukūlāvasthā tataḥ sarvasrotobhyaḥ buddhapratyekabuddhaśrāvakāḥ padmādhirūḍhā yathoktalakṣaṇāyatanacitāḥ sarvadigvidiśaḥ ūrdhvam adhaś ca
2 spharitvā tiṣthanti / ante ca tadāśraye anityam anityam iti śabdam udīrayantaḥ praviśanti / āyatanaprayoganiṣpattiḥ // bhavabhogatṛṣṇāpratipakṣānantaraṃ / mohapratipakṣārthaṃ pratītyasamutpādaparīkṣārabhyate /
3 sa ca dvividhaḥ bāhyaḥ ādhyātmakaś ca satvāsatvākhyaś ca bāhyo dvividhaḥ pratiṣṭhitotpattikramabhedāt / ā + + + + ttr. dhānusartavyaḥ tatra hi ṣaḍ.
4 + + .o niśrayo deśitaḥ ādhārakaḥ saṃdhārakaḥ utpatti pratiṣṭhā prajñaptiḥ spṛhaniśrayaś ca tatrādhārako niśrayaḥ brāhmaṇakā mantrāḥ pudgalaṃ niḥśṛtāḥ saṃdhāraka
5 pudgalā vrīhīyavāṃ niḥśṛtāḥ utpatti vrīhiyavāḥ pṛthivī niḥśṛtāḥ pratiṣṭhā / pṛthivy āpsu pratiṣṭhitā / āpaḥ vāyau vāyur ākāśe prajñaptiḥ āloke saty ākāśaṃ prajñāyate prajñaptiniḥśrayaḥ
6 spṛhaniśrayaḥ + + + ry.ḥ caturmahārājike + + yo va + + + + + + + + + + + + + mitam iti / tatparīkṣā parikarma / pādāṃguṣṭhe gomayapiṇḍaṃ tadantargatāni

YL 137V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + padmajam ity eva kukkuṭyāṇḍavad anādipr. + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + sa evaṃ bāhye pratītyasamutpāde kṛtakauśalaḥ ādhyātmapratītyasamutpāde 'vatarati / + + + + +
3 + + + + + + + + + + + + + + + + + + + + + + pratiṣṭhitaṃ yāvac chīrṣakapālaṃ grīvāsthipratiṣṭhitaṃ paśyati / evaṃ sarvarūpāṇāṃ satvānāṃ tatra kṛtakauśalaḥ
4 + + + + + + + + + + + + + + + + + + + + + + + krameṇa yāvaj jarāmaraṇa + + + + + + + + + + + + + + + + .o + .i
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + raḥ pratyekabuddhajñā + + + + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yam atītam avidyās. + + + + + + + + + + + + + + + + + + + + +

YL 137R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ptopādānāni kleśāvasth. + + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + spharitvā tiṣṭhati + + + + + + + + + + + + + + + + + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃskārādhipatirūpam / puruṣa + + + + + + + + + + + + + .k. c. t. karma karoti /
4 + + + + + + + + + + + + + + + + + + + + + + + + agnijvālāntargatam agnitilakaṃ cetanāyā adhipatirūpam / punas trividhāḥ saṃskārā puṇyāḥ apuṇyāḥ āniñjyāḥ
5 + + + + + + + + + + + + + + + + + + + + + + + + ḥ tridhyānopagāś ca puṇyānāṃ saṃskārāṇāṃ / ja + + + + + .i + + + + +ṃ + r.. + + + + +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + nīlavarṇāṃkuracitaḥ parvataḥ tadantargatā + + + + + + + + + + + + + + + + + + + +

YL 138V1 + + + + + (gap 138V2 to V5; ca. 200 Akṣaras)
5 + + + + + + + + + + rāmukhā vijñānāvasthā jātiḥ nāmapa +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasatvānāṃ yathāsaṃbhavataḥ paśyati / tataḥ

YL 138R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + pratītyasamutpādasūtram vistareṇa prakāśitaṃ
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .icakre nipatanti / evam + + + .i .ā +
3 + + + + + + + + + + + + + + + + + + + + (gap 138R4 to 139V2; ca. 290 Akṣaras)


YL 139V2 + + + + + + + māraparivāraṃ nirjitya prati + + + + + + + + + + + + + + + + + .y. d. ty. + + + + +
3 + + + + + + + + + + + + + + + + + + lā niḥsṛtāḥ avidyādhipatirūpāṇi pūrayanti vicakrī bhavati ca dvādaśāṃgaṃ pratītyasamutpādacakra
4 tato m. + + + + + + + + + + + + + + + + + + + + lokam avabhāsya bodhisatvamūrdhani pariśāntaṃ paśyati abhisaṃbuddha bodhiṃ + + + + + +
5 mahākaruṇāveṇikasmtyupasthāna + + + + + + + + + + + + + + + + + + + + + + + go bhaviṣyati + + + + + + + + + + + + + + + + + + + +
6 tamānāṃ paśyati mahākaruṇa + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃskārasāṃtānikaṃ

YL 139R1 dvādaśāgaṃ pratītyasamutpādacakraṃ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
2 dṛśyante / teṣāṃ vi + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + krameṇāt. n + + + + + + + + + + + + + + + + + + bhagavataḥ
3 śrāvakaparivāra + + + + + + + + + + + + + + + + + + + sthitir ante ca sarvaṃ yogācārasya nābhyā nirudhyata iti vyutthānam / + + + +
4 + + + + + + + + + + + + + + + + + + + + + + + puṇyena vicārayataḥ a .i .e + r.. + + bhavatīti // ajñānapratipakṣānantaraṃ krodhapratipakārtha
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ṃ + saṃvtyanukra + + + + + + + + + + + + + + + + + + + +ṃ + + .i + +
6 + + + + + + + atha kiṃsvabhāvā maitrī tad ucyate / adveṣeti sā svabhāvā / sā tu sapratipakṣā sānuparivartā sasaṃprayogā parigṛhyamānā / kāmāvacarā catuḥskandhasvabhāvā / rūpāvacarā

YL 140V1 paṃcaskandhasvabhāvā / āśraye kāmadhātvāśrayā / ālaṃbane kāmadhātvālaṃbanā bhūmibhedena saptabhaumā kāmadhātur anāgamyaś catvāri dhyānāni dhyānāntaraṃ ca hitasukhopasaṃhāra
2 + + + + + + + + + + tatprayogaḥ + + + + + + + + + + adhimātrādhimātre mitre mṛduni evam udāsīne / tathā amitre mṛduni madhya adhimātre yadā yadśam a
3 + + + + + + + + + + + + + + + + + + + + sarvasatvahitasukhādhyāśayapravttā tadā + + + + + + + + + + + satvānāṃ hitat. + + + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + mam ivātmānaṃ mahā + +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .ākāraṃ vidhimanta paśyati + + .o .āyo + + + +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + satvānāṃ lakṣaṇānuvyaṃjanavirājitā buddhā + + +

YL 140R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. ca yathābhilaṣita utpadyate + + + + + + +
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + hdayaṃ tatra cittopanibandhaṃ + + + + + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + n. va krameṇa sarvasatvān mātṛ + + + + + + + + + + + + + + + + + + + +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + punaḥ sarvathā viṣaṃcayataḥ nābhūt sa + + + + + + + + + + + + + + + + + v. sa
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + opasaṃharati ayaṃ dvitīya avadāra + + + + + + + + + + + + + + + + satvānām a

YL 141V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + rāṇi hitasukhopasaṃhāraḥ sthāntaram / hitasukhā
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + s. .o + hanāsthānāntaraṃ ca hitasukhopasaṃhārasthā
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + saṃhṛtāni sa tān satvāṃ paśyati dṛṣṭvā cāsya
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yanti ca kṣīrasamudre ca nimagnāḥ
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +ṃ .ī n. la .epanāmaya
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + senāpatir bhavati / umāpatiḥ

YL 141R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + v. .y. .t. satvān.
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + cittopanibandhaṃ kṛtvā cintayati dīrgharātraṃ
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lā deśāḥ sasatvā dagdhāḥ taṃma
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maitrāśayasya satveṣu hṛdayadvāram apāvriyate /
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvasatvānā duḥkhāny upaśamayanti te ca ta eva nadyo 'nu
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ḥ antarāśrayapraviṣāḥ rājabhir eva brahmabhiḥ ṣaḍdantair gajaiḥ

YL 142V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
2 hṛdaye suvarṇā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + yām ucitānucitāyā y. + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + upadeśasthānāntaraṃ jihvāgra + + + + cittopanibandhaṃ kṛtvā dhyāti dīrgharātraṃ + + + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + priyahitasukhopadeśe + + + + satvān anugṛhṇīyām / tasyaivaṃ cittas. + + + +
5 + + + + + + + + + + + + + + + + + + + + + + + (gap 142V6 to R2; ca. 185 Akṣaras)

YL 142R2 + + + + + + + + + + maitrāśayasaha + + + + + + + + + + paśyeyām iti / tasyaivam. + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + niḥsṛtāḥ aṃjalibhiḥ satvā pi + + + + + t. paśyati evaṃ candramaṇḍalasaṃkāśābhir nadībhi
4 c. t. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + mukhadvāre dakṣiṇāyāṃ daṃṣṭrāyāṃ cittopanibandhaṃ
5 kṛtvā paśyati / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maitrāśayasya kalyāṇā + + + + +
6 + + + + + + + + + + + + + + + + + + + + + + + + kramaḥ tasyaivaṃ bhavati / + + + + + + + + + + + + + + + + + + + + + + kṣīravṛkṣo + + + +

YL 143V1 lam āśrayaṃ pūrayati pūrṇe cāśraye mūrdhataḥ kṣīrastambhaḥ iva nirgataḥ abhrakūṭa iva gaganam āpūrya kṣīravarṣaṃ muñcati yena sthitir āpūryate tatra prāsādā urupramāṇā utpadyante
2 tadantargatānāṃ sarvasatvānāṃ sapta pariṣatsaṃpadām upasaṃharati ājñādhipatyasaṃpad yathā cakravartināṃ / ārakṣādhipatyasapad yathā caturṇāṃ mahārājānām /
viṣayaparibhogādhipatyasaṃpad
3 yathā trayastriṃśatām / kāmādhipatyasaṃpad yathā mārāṇāṃ / + + .ādhipatyasaṃpad yathā brahmaṇāṃ svayamavabodhādhipatyasaṃpad yathā pratyekajinānām /
4 dharmacakrapravartanādhipatyasaṃpad yathā samyaksaṃbuddhānām / + + + + + + + krameṇa varṇasaṃsthāno + + + bhāvopetān sarvasatvāṃ paśyati sarvadante +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + d. dāḥ saṃbhavanti / tadantargatāṃś ca satvāṃ paśyati / tata āloka +ṃ + +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + vaiūryamayī strī saṃprajanya + + + + + + +

YL 143R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + guṇenānāgate 'dhvani + +
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + maṇalenātikra + + + + + + + + + + + + .i + y. pratipakṣe + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + kṣeṇa iti yatraivā + + + + + + + + ā + + rakṣāsthānāntaram ity ucyate /
4 satvodvahana + + + + + + + r. + + + + + + + + + + + + .v. maitrāśayasya ratnamayaḥ + .ā + śirasy utpadyate / anantaparyantaṃ svāstīrṇaparyaṃkas tadadhirūḍhān
5 satvān udvahati / punas tasyaivaṃ bhavati mayā sarvasatvāḥ bhārai + + + ḍitā mātṛbhūtāś cāntaḥkukṣigatā + ṇ. + .āraṃ pīḍitāḥ kathaṃ + + .e + satvān udvaheyam iti tasyaivaṃ
6 maitrāśayasya hṛdayadvāram apāvriyante / tebhyaḥ kṣīrapravāhā nirgatāḥ / teṣu sarvasatvā nimagnās tadanusāreṇaiśrayaṃ

YL 144V1 praviśanti / tadāśraye + + tāsu vaiḍūryadaṇḍāni padmāni / tatkarṇikāsu ca kṣīrapuṣkiriṇyaḥ padmadaṇḍānusāreṇādhiruhya sarvasatvāś ca kṣīrapuṣkiriṇīṣu nimagnāḥ sāṃkucitapattrādhirūḍhā
2 dṛṣyante / mūrdhnaś cāsya padmaṃ saṃbhavati tanniṣaṇṇo bhagavāṃ dharmaṃ deśayati / tac chrutvā vikasitebhyaḥ padmebhyas tulyāṃ prītim anubhavanti sarvasatvāḥ teṣu ca padmanāḍeṣu padmapaṃktayo
3 'nantaparyantā saṃbhavanti / tadadhirūḍhā brahmarūpiṇaḥ satvā dṛśyante / evaṃ suvarṇeṣu nīlalohitāvadātavarṇeṣu ca sarvasatvāṃ sarvagātraiḥ samudvahaṃ parāṃ prītiṃ
4 samanubhavati / caṃkramaniṣadyābhyāṃ sarveryāpatheṣu codvahato 'sya satvāṃ parā prītir utpadyate / punar maitrīprayukta + + + + kramati na viṣaṃ na śastraṃ kāye / vaiḍūryama
5 pṛthivīṃ vaiḍūryamayavajrāsanaracitāṃ tanmadhye vajrāmayaḥ āśrayo vajrāsanādhirūḍhaḥ yogina utpadyate / tadupari sarvasatvāḥ sarvapraharaṇāni kṣipanti tāni puṣpabhūtāni tatra
6 nipatanti / tad eva vajrāsanaṃ teṣām aviṣayī bhavati teṣu cānyeṣu vajrāsaneṣu buddhā uṣṇīṣapūrvadarśanāt krameṇodgacchanto dṛśyante / teṣām uṣṇīṣaprabhayā kṛtsnaṃ jagad indranīlābhaṃ dṛśyate /

YL 144R1 ūrṇāprabhayā candrāvadātaṃ gātraprabhayā kanakaprabhaṃ / aṣṭanakhaprabhābhiḥ padmarāgābhaṃ te bhagavantaḥ mūrdhata ekaikaṃ + + + + yogācārāśrayaṃ veṣṭayanti / vajrācalaṭaprakhyo
2 'vatiṣṭhati / punar api ca sarvasatvāḥ sarvapraharaṇāgniviṣādīṃś cādāya siṃhavyāghrādayaś ca tam abhidravante tasya maitrāśayasya mūrdhnā nadī kṣīramayābhrakūṭavaṃ nirgatya sarvaṃ gaganam
3 āpūrya prākāravat sarvasatvān upaguhya tiṣṭhati / te ca satvā muktasaṃraṃbhapraharaṇās tam eva praṇamantīti / punar maitrāśayasyaivāyam anyo viśeṣa utpadyate svam āśraya
4 sarvamaraṇapratyayaiḥ parivṛtaṃ paśyati / āśrayāc cāsya brahmāṇo nirgatya tāṃ maraṇapratyayān udvīkṣate tataḥ sarvamaraṇapratyayanirmuktaṃ candramaṇḍalādhirūḍhaṃ
5 candrasaṃkāśaṃ cātmānapaśyati / tadvat sarvasatvānāṃ maraṇapratyayā maraṇāpanayanaṃ paśyati / te ca satvāḥ candramaṇḍalaraśmyā ūrdhvaṃ + + + .āśrayaṃ praviśanti / sa ca cakravartyāśrayaṃ
6 sa ca brahmāśrayaṃ sa ca buddhāśrayaṃ buddhāśraye brahmāśrayo dṛśyate yāvad yoginaḥ āśraye sarvasatvāśrayāḥ tatra bhagavāṃ su + + + + + + + + + +ṃ pṛthivyāṃ caṃkramati nikṣipte

YL 145V1 + + + + + + + + + nirgataḥ tadrasapūrṇaṃ siṃcati utkṣipte paryaṃkena niṣaṇṇasya kṣīravṛkṣo mūrdhanirgato 'nantaṃ lokadhātuṃ spharitvā tiṣṭhati / + + + + + + + + + + + +
2 + + + + + + + + + satvā niḥsṛtābhiḥ kṣīradhārābhiḥ siktamātrā eva muktasaṃraṃbhapraharaṇā maitrāvihāriṇaṃ praṇamanti / evaṃ maitrāśayasya + + + + + + + + + + +
3 + + + + + + + + + kuta eva bhagavato buddhasyeti // punaḥ maitrāśayasyānantaṃ paryantaṃ satvasamudram abhimukhī bhavati / + + + + + + + + + + + + +
4 + + + + + + + + + + abhiṣekai siṃcyamāno dṛśyate / evaṃ suvarṇanīlapītalohitāvadātarasābhiṣekaiḥ + + + + + sadṛśaḥ dṛśyate / + + + + +
5 + + + + + + + + + + niḥsṛtābhir dhārābhiḥ siktāḥ satvāḥ tatsadṛśā eva dṛśyante / tata sauvarṇaṃ padmaṃ daśadiśaḥ spharitvā sarvasatvān upaguhya tiṣṭhati / samaṃ ca tato + +
6 + + + + + + + + + + + satvānāṃ viśeṣaṃ paśyati / sarvasatvahitādhyāśayapravṛttaḥ ity eṣā apramāṇo maitrīvihāraḥ āśrayāpramāṇatayā apramāṇā ālaṃbanāpramāṇata

YL 145R1 + + + .āpramāṇatayā puṇyaprasavāpraṃāṇatayāpramāṇeti kṛtaparikarmaṇo maitrāśayasya apramāṇapradānasthānānta+ + + + .upanibaddhacetasaś cirakālaṃ śāntaṃ
2 + + + + sarvasatvahitādhyāśayapravṛttaṃ cittam anuvartate tadā dhāraṇāc ca cchatrapradeśe nīlavarṇo nīlāṃkuraparivāro maṇiḥ utpadyate tadvat sarvasrotobhyaḥ nīlavarānīlāṃkuraparivārā
3 maṇaya utpadyante tadvarṇaniḥsṛtānekarasadhārāsahasrāṇi satveṣu nipatanti / satvāś ca pibanto dṛśyante tato maṇayo 'bhivddhamaitrāśayasya + + + + + + +
4 + + + + + + + + + adhastān nirgatā satvāḥ parigṛhya prīyaikaputrakavat staneṣu śleṣayanti tato 'bhivṛddhamaitrāśayasya + + + + + + + + + + + + + + +
5 + + + + + + kṛtsnaṃ lokaṃ spharitvā tiṣṭhati / tato 'ṣṭau mahānarakān ṣoḍaśotsadamahāparivārāṃ saha śītanarakais tīryakpretamanuṣyāś ca apanītas. + + + + + + + + + + + +
6 + + + + + yogācārāśrayā pariṣaṇḍādhirūḍhāṃ paśyati / tadupari ṣaṭ kāmāvacarāṃ devāṃ rūpāvacarāṃś ca caturdhyānopapannāṃ sthānāntarapari + + + + + + + + + + + +

YL 146V1 ti / sarvapariṣaṇḍāni sauvarṇakūṭāgāraparivāritāni tadantargatāṃś ca buddhāṃ bhagavataḥ tejodhātusamāpannāṃ paśyati uparīmāṃś ca pariṣaṇḍāṃ snigdhā + + + + + + + + + + +
2 sarvatra .ā .ī + + + + + + pūrayitvā kāṃcanacakre nipatitā yāvad aghaniṣṭhāṃ sthānāntaram āpūrya tiṣṭhanti snigdhasuvarṇarasaṃ samudranimagna + + + + + + + + + + + + + +
3 ya pariṣaṇḍāṃ ku + + + + tair buddhavapurdhāribhiḥ abhisaṃkṣipte cāsmiṃ nīlalohitāvadātaṃ samāpadyābhinirharati / + + + + + + + + + + + vītarāgāṇāṃ
4 tribhiḥ rūpai pravartate adhipativibhāganiṣyandarūpaiḥ avītarāgāṇām ekena adhipatirūpeṇaiva tataḥ kūṭāgāra + + + + + + + + + + + + + + + pariṣaṇḍā
5 yogācārāśrayeṣu yogācārāśrayo 'bhisaṃkṣiptaḥ yathāpaurāṇo 'vastiṣṭhate ity eṣo 'paraḥ apramāṇo maitrīvihāraḥ āśrayāpramāṇatayālaṃbanāpramāṇatayā + + + āpramāṇatayā
6 puṇyaprasavāpramāṇatayāpramāṇeti vyutthitasyāpi niṣyandam anuvartate āśrayam anantaraparyantā sauvarṇaguhāṃ + + + + + + + + + + + + + + + + + +

YL 146R1 pannam adhaḥ kāṃcanacakre pratiṣṭhitaṃ nānāratnacitai padmair niṣaṇṇair ūrdhvād aghaniṣṭhaparyantaṃ tiryakto 'nantaparyantaḥ sauvarṇā guhā pari + + + + + + + + + + + + + + + + +
2 padmeṣu satvā niṣaṇṇās tejodhātusamāpannā buddhavapurdhāriṇo dṛśyante madhye cānantabhāsuraṃ nānāratnacitaṃ sahasrāracakraṃ tadvat sa + + + + + + + + + + + + + + + + + + +
3 m indranīlapadmarāgasphaṭikavarṇe sarvā eṣa eva kramaḥ tato yugapac caturvarṇābhiṣekaḥ caturvarṇapadmā gu + + + + + + + + + + + + + + + + +
4 ś caturvarṇapadmāḥ / tadadhirūḍhāś caturvarṇā buddhā bhagavantaḥ prabhābhir lokam avabhāsya tiṣṭhantīty etāvan maitrābhiṣeka + + + + + + + adhaś ca lokam āpūrya
5 ūrdhvaṃ ca / suvarṇavarṇacaturvarṇamaitrābhiśekaś ca / tadrasaparipūrṇaḥ parvataḥ tasmāc catvāra pravāhāḥ kācapārībhiḥ śarīraṃ pūrayanti suvarṇa + + + + + + + + + + + + svam
6 āśrayaṃ lakṣyate / tato bhrumadhyādhar nimnapradeśāt kṣīrapravāho nirgatya pṛthivīmaṇḍalaṃ bhitvā apāyagatānāṃ satvānāṃ sarvaduḥkhopaśamaṃ kṛtvā yāvad vāyumaṇḍalaṃ bhitvā parivartya nābhyāṃ

YL 147V1 praviśya mūrdhnā nirgatya yāvad aghaniṣṭhāṃ gatvā parivartya kāmārūpārūpyāvacaradevaparivṛto mūrdhnā praviśati / punas tata eva sthānāṃ niḥsṛto nābhyāś ca sthitim āpūrayati / ādau gulakād
2 vicchidyate / tato nābhyāḥ / nābhiparyantanimagnaṃ cātmānaṃ paśyati nābhiniḥsṛtāś ca devā sthitim āpūrya tiṣṭhanti hṛdaye ca kṣīrapuṣkiriṇī taṃnimagnaṃ nakṣatraṃ maitrāśayaparigṛhītasya adhipatirūpam /
3 taṃnirjātam amṛtarasam ivendrāyudhavarṇā strī nirmalena bhājanena gṛhītvā daśadiśaḥ ākṣipya ca sarvān satvāṃ pareṇa sukhena saṃyojayati
4 maitrī sthitim āpūrayati tato nirudhyata iti vyutthānam / // yogavinyāsā yogālaṃkārā uktāś ca viśeṣās ta eva śa + + + + .ai + + + + + nirākaraṇīyo + sarvavyāpādā
5 + + + .ānuśaṃsāś cotpadyante / yad uta sukhaṃ svapiti sukhaṃ pratibudhyate suptaṃ enaṃ devatā rakṣanti / na ca pāpakaṃ svapnaṃ paśyati kramati na viṣaṃ na śastraṃ kāye +
6 + + + + + + + + + + + + + ḥ priyo devamanuṣyāṇāṃ brahmaṇā ca praśaṃsitāḥ anāgāmiphala prāpnoty uttare cāpratividhya brahmalokasya svabhāvatāyām upagacchati // krodhapratipakṣānantaram / {zu V4-6 cf. SHT 620 und SHT IV p. 339}

YL 147R1 parasukhahitāpanayanakāraṇāviṣkaraṇārtham / vyāpādapratipakṣānantaraṃ vyāpādaniṣyanda vihiṃsāviṣkaraṇārtham / + + + + + + + + +
2 pratipakṣānantaraṃ + + + + ḍakāraṇapratipakṣāviṣkaraṇārtham / karuṇāprayoganirdeśaḥ kriyate / atha kiṃsvabhāvā karuṇā tad ucyate / + + + + + + + + +
3 sapratipakṣeti / sā tu sānuparivartā sasaṃprayogā parigṛhyamānā kāmāvacarā catuskandhasvabhāvā / rūpāvacarā paṃcaskandhasvabhāvā / āśraye
4 kāmāśrayā / ālaṃbane kāmadhātvālaṃbanā / bhūmita saptabhaumā / kāmadhātau anāgamye caturṣu dhyāneṣu dhyānāntare ca / + + .ityādi // tatprayogaḥ adhimātrādhimātraṃ
5 mitraṃ + + + .aśubhamalinavasanaṃ kṛpaṇaṃ kṛṣṇam anuprāptaṃ vivṛtaviniguhyadveśabhayaśokaviṣādāratimātsaryerṣyāpa + .t.ḥ cāsya dṛṣṭvā paraṃ kāruṇyam utpadyate
6 evaṃ madhyaṃ mrduṃ tadvad udāsīnaṃ mṛdumadhyādhimātraṃ cāmitraṃ kramaśaḥ tad anekaśārīramānasaiḥ duḥkhair upahataṃ dṛṣṭvā kāruṇyam utpadyate / tato 'sya karuṇārtasya

YL 148V1 bhruvor madhye kṛṣṇataptaṃ piṭakam utpadyate / + + + + + + + + + + + + + + mūrdhno niḥsṛtā strī kṣīradhārābhiḥ śarīram avasiṃcati yāvad vedanopaśāmyati tasmāc charīt
2 kṣīradhārābhiḥ sarvasatvasamudraḥ plāvyate / tato naśyamānāṃ sarvasatvānāṃ śārīramānasaduḥkhāṃ paśyati / punas tathaiva karuṇā + + + + rāvahitacetasaḥ śārīramānasai
3 rogair upahatāḥ sarvasatvāḥ āvir bhavanti / śāriraiś caturuttaraiś caturbhi rogaśataiḥ mānasaiś cāṣṭottaraiḥ 'ṣṭābhiḥ rogaśataiḥ dṛṣṭvā cāsya karuṇā bhavati / tadadhipatirūpam /
4 hṛdaye strī suvarṇābhā avadātavastraprāvṛtā utpadyate / utpannā yoginaṃ protsāhayati / + + + + kāryaḥ ahaṃ te sarvaparahitakarae
5 sarvānukūlaṃ sāhāyyaṃ kariṣyāmīti tataḥ karuṇādhipatirūpaṃ hṛdayān nirgataḥ aghaniṣṭhākṛtsnaṃ gaganam abhrakūṭa iva spharitvā sarvaśarīraduḥkhapratipakṣabha
6 + sarvopakaraṇavṛṣṭiṃ muṃcati mānasānāṃ rogānāṃ + + + + + + + + + + + + + + + + + + + + + gāṃ viṣkaṃbhayati / ubhayahastāṅguliniḥsṛtābhiḥ aṣṭāṃgopetābhi

YL 148R1 saliladhārābhir avaśeṣaṃ mānasaṃ duḥkham ah. + + + + + + + + + + .e + + + + + + + + + .r. + medhya sā g. r. + + + m. mukh. + ti / tathaiva ca hṛdayasthā karuṇā
2 protsāhayaty uddhara snāpaya caināṃ satvān iti / sa tāṃ satvān uddharati snāpayati ca + + + + + . vasyādhastān nirgatya satvāṃ s. + + + + + brahmaiś ca gaganam āpūrṇaṃ karakahastai
3 nānāvarṇarasasekaiḥ satvāṃ siṃcyamānaiḥ paśyati / sa ca tāṃ snāpayati / devānāṃ ca padmaiḥ pṛthivī pūryate / tadadhirūḍhā satvāṃ paśyati / brahmahastāṃgulibhyaś
4 ca varṣaṃ patati / tatas te satvāḥ prāmodyaprāpiṇo bhavanti tasyaivaṃ bhavati mayaite mahāvyasanapaṃkād uddhṛtā ity adhimātraṃ teṣu karuṇām avakrāmati / sarvasrotobhyaś
5 cāsyākāśanibhāḥ paṭṭā niḥstāḥ sarvasatvān upaguhya tiṣṭhanti / punaḥ karuṇāvarjitacetasaḥ aṣṭau mahānarakāḥ ṣoḍaśotsadaparivārāḥ saha śītanarakair āmukhī bhavanti /
6 tatkāraṇāś cemāḥ śaktyasipadahastā + + + + + saṃjīve + + + + + + ś cārasūtrakrakacacchidān kālasūtre tu / aśma + + + + yantrāyoghanagajānavdāryāyodroṇya

YL 149V1 saṃghāte ś. ṇ. ṇaśastrair gṛhīta + + + rauravayoḥ / + + + + + + + + tapane / pratāpane narake bhṛṣṭodbharjanapiṭarapraveśam avīcau narake tu ṣaṭsparśāyatanāgnipravarṣaṇarathāṅgakīlaśaṃkvacalā /
2 dṛśyante + + + + + + + + + + + + + + + + + + kāraṇāpanayanāyaivaṃ cittasya yā eṣāṃ satvānāṃ kāraṇās tā ahaṃ praticchadeyaṃ iti
3 tasyaivāpramāṇāśayasya mahāṃ āśrayaḥ + + + + + + + + + + + + + + + .o + + + sahasrair aṣṭāṃgopetaṃ pānīyaṃ niścarati tena sarvā kāraṇāḥ
4 śāmyante / tato bhagavāṃ vajrāsanādhirūḍhaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + dhīragaṃbhīrodāreṇa ca svareṇa dharmaṃ deśayati /
5 tac chrutvā satvās tasc cyutāḥ sugatāv upapadyante / + + + + + + + + + + + + + + + + + + + + + + + + + + apasarpa māriṣāpasarpa parvataṃ pātayāti
6 na cā + + + + ṣatayām apasarpati / .e + + + + + + + + + + + + + + + + + + + + + + + + + + + sukhasaṃsparśo mahāṃś cāśrayo mahānarakān sarvān

YL 149R1 avaṣṭabhya + + + + + kāraṇāś ca vinaśyanti / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvaduḥkhavinirmuktāḥ sukhaṃ tiṣṭhanti / punaḥ sa puruṣa + + + t. mūrdhany utsṛjati sa tasya karuṇā + + + + + + + + + + + + + + + + + + + + + + + + + + + sarvāṃś ca satvāṃ nārakāṃ paśyati / puṣparasadhābhiḥ
3 siṃcyamānān / evaṃ tiryāṃ pretāṃ manuṣyāṃś ca / + + + + + + + + + + + + + + + + + + + + + + .tropanimittaṃ paṃca ca cyavananimittaiḥ duḥkhitāṃ
4 paśyati cchāyāṃ svāśrayasya paśyati / + + + + + + + + + + + + + + + + + + + + + d. v. gātre tiṣṭhati / ekaviṣayālaṃbanasamarthaṃ cāsya cittaṃ bhavati
5 na bhūyaḥ alātacakravat / sarvaviṣa + hi da + + + + + + + + + + + + + + nimittāni paṃcarajo gṛhṇanti vāsāṃ + + + .iva srajo gātrasvedo jāyate daurgandhyaṃ kāyam
6 avakrāmati sve āsane devo dhtiṃ na labhate + + + + + + + + + + + + + + y. nodyatabhāvasya bhagavāṃ siṃhāsanādhirūḍha utpadyate dharmaṃ ca deśayati te ca saṃvignāḥ

YL 150V1 + + + v. ta iti śabdaṃ niścārayanti bhagavataḥ pādayo patanti / t. + + + + + + + + + t / t. + + + + + + + + + + + + + + deveṣūpapadyante / evaṃ yāvat paranirmitavaśavartino
2 devāṃ paśyati / punaḥ karuṇāśaya evaṃ paṃcagatikaṃ cakraṃ + + + bhramyamāṇaṃ paśyati dṛṣṭvā cāsya kāruṇyam utpadyate / ātrāsanārthaṃ kleśaparvataḥ nānāvarṇai
3 rāgadveṣamohamānavicikitsādṛṣṭi + + + + + + + + + + + + + + + + + + + + gacchati / sa cāsaṃbhrāntas tiṣṭhati / atha sa puruṣas taṃ saṃsāracakram āya
4 tasmiṃ kleśaparvate praviśati / + + + + + + + + + + + + + + + + + + + + veśakaṇṭakāṃ + + mānāṃ paśyati dṛṣṭvā cāsyādhikataraṃ saṃjātakāruṇyasya
5 haste vajra utpadyate tena taṃ kleśaparvataṃ + + + + + + + + + + + + + + + + + + + + + sihāsanādhirūḍhāḥ bhagavanto dharmaṃ deśayanti brahmā ca bhṛṃram
6 ādāyāgrataḥ sthito bodhisatvaṃ kathayati nya + + + + + + + + + + + + + + + + + + + + + + + + + + + jayati / bodhau ca praṇidhānaṃ karoti / tac codakaṃ

YL 150r1 vāyunā kṣiptam ananteṣu lokadhātuṣu satvān siṃcati / + + + + + + mūrdhnā praticchaṃna + + + + + + bhagavāṃś cāsya śirasi paṭṭa badhnāti kathayati ca namo 'nāgate 'dhvani bhaviṣyajjagatkarṇadhārāya
2 devāś ca kṛtsnaṃ gaganam āpūrya n. + + + + + + + + .ā bhūtvā nipatanti / + + + + + + + + + .v. + + + . utsṛjanti tasya prītiprāmodyasaṃjātasya krameṇa
3 lakṣaṇānuvyaṃjanavirājita āśraya + + yati candramaṇḍalasaṃkāśo + + + + + satvāś ca vinayati / vyutthitasya cāsya bodhāya dṛḍham adhyāśayam
4 utpadyate / āśā cāsya saṃtiṣṭhate karmakleśā + + + + + + + punar bandhanabaddhaṃ + + .abhimukhī bhavati tad asya dṛṣṭvā adhimātraṃ kāruṇyam utpadyate / saṃtakāruṇyasya
5 ca dakṣiṇe haste tīkṣṇam ākāśavarṇa śastram utpadyate / tena + + + + + + + bandhanāṃ cchedayati / cchatraṃ ca anantaṃ lokaṃ spharitvā sarvasatvān upaguhya tiṣṭhati /
6 tata indranīlavarṇo 'bhiṣekaḥ pūrvavat / adhaś cordhvaṃ ca gatvā + + + + + + + + + + + + + + + s. + + + + + + + + + + + tato haṃsarathādhirūḍhaḥ brahmā ta


YL 151V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + bhagavāṃś cāsya + + + + + + + + + + + āryamaitreyaś ca tatparivārāś ca bodhisatv.
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + gate + + + + + + + + + + + + + + + anumodayati / brahmā kathayaty āśvasatu
3 + + + + + + + + + + + + + + + + + + + kathayati + + + + tvam iti karuṇāsthitiḥ / punar abhiṣekapravāhānantaram / sthitiḥ kuṭṭimasau
4 + + anantāparyantā bhavati / tato ratnamayo vka udgataḥ kṛtsnaṃ lokaṃ spharitvā tiṣṭhati / vṛkṣamūlāni ca kāṃcanacakre pratiṣṭhitāni sauvarṇāni kṣīraparipūrṇāni dṛśyante /
5 vṛkṣādhastāt. + + + + + + + + + + + yajñavāṭā yatra bodhisatvaḥ sarvaṃ sarvatra sarvadā prayacchan no + + + + + + + + + + + puruṣaḥ kathayati / asmiṃ sthāne bodhisatva
6 sarvasatvānāṃ sarvamanoratha + + + ktvābhisaṃbuddho bodhim asaṃkhyasatvaparivāraḥ nirupadhiśeṣe nirvāṇadhātau praviśatīti tato 'sya hṛdaye strī samutpadyate suvarṇavarṇāvadātavastraprāvṛtā /

YL 151R1 sapaṭṭasuvarṇamālāvabaddhā sainaṃ protsāhayati / tvam api tāvat. + r. + + tataḥ sāv ātmānāṃ praṇamya bodhāya praṇidhānaṃ karoti vyutthitasya cāsya praṇidhāna
2 + + + + + + + + + + sarvasatvopari patati / tac ca dṛṣṭvā saṃjātaprītiprāmodya + + + + + + + + + + + + nirgatya kṛtsnaṃ satvasamudram upaguhya tiṣṭhanti /
3 krameṇa + + + + + + + + + buddhān anekasahasraparivārān nirupadhiśeṣe nirvāṇadhātau praviśataḥ paśyati iyam aparā karuṇāsthitiḥ // punaḥ
4 karuṇāśayasya bhrūvivara upanibaddhacetasaś chidram utpadyate / tatra bhagavantaṃ + + + + + + paśyati / taṃniḥsṛtair ālokair lokam avabhāsitaṃ paśyati /
5 + + + + + + + + + samudrāṃ sa + + + + + + + + + + + + + + + + + kāṃcanacakre + + + + + + + + + + + + + + + nagarabhavanodyānāni paśyati tāṃ
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + brahmā gṛhītasuvarṇabhājana + + + + + + + + + niḥsṛtā candramaṇḍalasaṃkāśā nadī

YL 152V1 āśrayaṃ pūrayati / + + + + + + + + eva pravāhaḥ adho yāvad vāyumaṇḍalaṃ ūrdhva yāvac caturthaṃ dhyānam iti tadvarṇam evāvasthāpya punar mūrdhnā praviśya bhruvivarāṃ nirgato dvitīyaś ca
2 nābhyāḥ sthitim āpūrayati + + + + + racitaiś ca buddhāśrayaiḥ sthitiḥ pūrṇā dṛśyate / tato haṃsarathādhirūḍhaḥ brahmā prādurbhavati / dakṣiṇe cāsya pārśve sauvarṇena padmaṃ vāme nīlābhaṃ /
3 tato bhagavāṃ cchuddhāvāsadevaparivto dakṣiṇe padmakarṇikāyāṃ niṣīdati śuddhāvāśāś ca devāḥ patreṣu āryamaitreyaḥ bodhisatvagaṇaparivṛtaḥ vāme pārśve
4 padmakarikāyāṃ niṣīdati bodhisatvā patreṣu / tataḥ karuṇāvihāriṇaḥ saṃjātaprasādasya pādamūle padmam utpadyate / sa bhagavatpādayo praṇamya kathayati /
5 bhagavaṃ syām aham anāgate 'dhvani sarvasatvapariṇāyake / sarvasatvavyādhīnām apahartā samyaksaṃbuddha iti tato 'sya bhagavāṃ pāṇinā mūrdhānaṃ parāmṛśati / kathayati ca putraka
6 bhaviṣyasi tvam anāgate 'dhvani sarvasatvyavyādhīnām apahartā samyaksaṃbuddha iti / tato devā hṛṣṭāḥ kṛtsnaṃ gaganaṃ spharitvā + + + + puṣparatnavarṣam utsṛjanti / sthityupari niṣaṇṇānāṃ

YL 152 R1 ca buddhānāṃ sarvasrotobhyo ratnavṛkāḥ nirgacchanti / tadadhirūḍhāḥ samyaksaṃbuddhāś candra maṇḍalacitā yāvad aghaniṣṭhā devān iti taṃnābhiniḥsṛtābhiś candramaṇḍalasaṃkāśābhir nadībhir
2 yogācārāśrayam āpūryate / tato bhagavāṃ cchuddhāvāsadevaparivṛta āryamaitreyo bodhisatvagaṇaparivṛtaḥ ūrdhvaṃ yathāgatā abhiruhanti sa ca prasādajātaḥ ratnāni puṣpāṇi ca kṣiptāni
3 devaiḥ parigaveṣate / iyam aparā karuṇāsthitiḥ ante ca sarvaṃ nābhyāṃ jñeyaṃ nirudhyate / buddhāś ca padmādhirūḍhāḥ kāye 'ntargatā dṛśyanta iti vyutthānam / evam
4 asya saparikarmā saviśeṣā karuṇā niṣpannā vaktavyā / ataḥ param idānīm aparopatāpibhavaḥ kṣāntisauratyamārdavamṛdutve parakāryavyasanitvaṃ sauhṛdam aṃgāni
5 karuṇāyāḥ ebhi + + + + gṛhītā karuṇā punaḥpunar ārabhyamānā mahākaruṇāvāhikā bhavatīti // karuṇānantara muditā nirdiṣṭā bhagavatā / atas tatsāmarthya
6 + .e + + + + + + + + + + kimarthaṃ punaḥ karuṇānantaraṃ muditānirdeśas tad ucyate vihiṃsāpratipakṣānantaram īrṣyāratipratipakṣāviṣkaraṇārthaṃ / paraduḥkhaprītipratipakṣānantaraṃ

YL 153V1 vā parasukhāprītipratipakṣāviṣkaraṇārtham / nirvidākāramanasikārānantaraṃ vā prāmodyākārānukūlamanasikāradyotanārtham / duḥkhitāpanayanāśayamanasikārānantaraṃ
2 vā hitasukhānumodanāśayamanasikāradyotanārtham / atha kiṃsvabhāvā muditā tad ucyate / saumanasyeti sā svabhāvā sā tu sānuparivartā sasaṃprayogā
3 parigṛhyamānā / kāmāvacarā catuḥskandhasvabhāvā / rupāvacarā paṃcaskandhasvabhāvā / āśraye kāmadhātvāśrayā / alaṃbane kāmadhātvālaṃbanā / bhūmita
4 kāmadhātau dhyānadvaye ca tatra saumanasyaṃ dvayasadbhāvaṃ // tatprayogaḥ adhimātrādhimātrasya mitrasya sukhena prīto bhavati evaṃ madhyasya mṛdunaḥ udāsīnasya evam
5 adhimātrasyāmitrasya sukhena prīto bhavati tato muditopanibaddhacetasaḥ ebhi prakāraiḥ satvān adhimucyamānasya hṛdaye padminī prādurbhavati / suvarṇavālukāstīrnā
6 suvarṇapadmaiḥ vaiḍūryanāḍaiḥ ratnacitaiḥ pūrṇā tadadhirūḍhā satvān sarvālaṃkāravibhūṣitāṃ pramuditāṃ paśyati / tadvat kṛtsnāyāṃ pṛthivyā dṛṣṭvā cāsya prītir utpadyate / anumodakāraś

YL 153R1 ca modantu bata satvā iti / punar muditāprayogāvahitacetaso nānāsukhasamarpitaḥ satvasamudraḥ abhimukhī bhavati / cakravartisadṛśābhir vibhūṣitābhiḥ
2 + + + dṛśyante hṛdayāc cāsya sauvarṇo dhvaja utpadyate + + + + + + + + nā sa ca mūrdhnā nirgataḥ kṛtsnaṃ lokaṃ spharitvā sarvopakaraṇavarṣam ante ca ratnavarṣaṃ muñcati / tena ca
3 satvā buddhadharmasaṃgheṣu kāraṃ kurvanti hṛdaye 'sya suvarṇābhā strī pramuditotpadyate muditādhipatirūpaṃ sainaṃ samutkarṣayati sādhu sādhu śobhanam idam ārabdhaṃ /
4 evam iva satvā ihaloke paraloke sukhenānugṛhītāḥ / yāvat paranirmitavaśavartidevāṃ sukhena sukhitāṃ dṭvā prītir utpadyate / anumodanākāraś ca
5 modantu bata satvā iti / tatsamantaraanāgatena sukhena sukhitā satvāṃ paśyati / tato 'sya brahmasadṛśam āśrayam utpadyate / sarvasrotobhyaś ca suvarṇābhāni candramaṇḍani
6 nānāratnacitāni nirgacchanti tatrādhirūḍhāṃ satvāṃ tatsadṛśavarṇān ratnakūṭāgārair ivopagūḍhāṃ paśyati / tadvad anantaṃ lokadvitīye dhyāne / evam eva nīlavarṇo dhātu sarveṣāṃ / tac ca

YL 154V1 + + + + + .utpadyate / anu + + + + + + + + + + dyānānubhavadarśanaṃ vītarāgāṇām adhipativibhāganiṣyandarūpair veditavyam / + + + + + + + + + + + + + +
2 + + + + + nubhāvena eva naya + + + + + + manasikāraprayuktasyaikasmiṃ bhāge manuṣyalokaṃ deś ca paśyati dvitīye bhāge + + + + + + + + + + + + +
3 + + + + + + saṃparameṇa cittadamopaśamena samanvāgataṃ candrādityasamābhāsaṃ agnividyut. + + + + + + ya pa + + + buddhatejo viśiṣyate śrāvakagaṇaṃ
4 + + + + + + paripūrṇasantānaṃ bhagavataś ca dharmaśarīraṃ tasya vistareṇa buddhānusmṛtau viv. + + + + + + + + + pakṣadvayaṃ dṛṣṭvā ime 'trapacayaḥ su
5 + + + + amī + + + + + vaḥ ime saṃvṛtyupapattidevā amī viśuddhidevāḥ / ime abhyudayikena sukhena sukhinaḥ amī niśrayas .ī + ime mahārhaprāsādavimānādhirūḍhā
6 amī + + + + + + + + + + ime mahārhālaṃkārālaṃkṛtā amī śramaṇālaṃkārālaṃkṛtāḥ ime īśvarajanag. + + + amī + + + + + + + + + ime + + +

YL 154 R1 + + + + + amī + + + + + + + ime mahābhūtasamatayopetāḥ amī cittasamatayopeḥ / tato bhagavataḥ śarīrāt pravāho nirgataḥ + + + + + + + + + + + +
2 + + + + + + + + ratnapuṣpavarṣam ākāśāt patati / te ca satvā bhagavantaṃ dṛṣṭvā samantataḥ pradhāvanti bhagavataḥ pādayo praṇamya + + + nāṃ bhagavāṃ dharmaṃ deśayati te ca satvā
3 + + + + + ramārthikaṃ śāsanāṃ sāṃketikaṃ cāvataranti śrāvakaguṇopetāṃś ca dṛṣṭvā prītir utpadyate / anumodanākāraś ca modantu bata satvā iti / tato 'bhiṣekaḥ ratnapravāhaḥ
4 pravilīya mūrdhnā praviśyāśrayaṃ pūrayati prīṇayati ca hṛdayāc cāsya pravāho nirgatya vicchidyate adhaś cordhvaṃ ca gatvā ratnaprabhābhir lokam avabhāsyā
5 + + + + + krameṇa sthitim āpūrayati / tataḥ siṃhāsanādhirūḍhāḥ anantaparyantā bhagavanto buddhāḥ prādurbhavanti śrāvakagaṇaparivṛtāḥ taṃniḥsṛtaiś ca ratnapuṣpavaraiḥ loko vyavaryate
6 + .aṅgulibhis tebhya eva + + + + + + + kūṭāgārāntargatā buddhā dṛśyante / satvāś ca ratnaprāsādāntargatāḥ tadubhayeṣu vai + + + + + + + + + + + + + + + +

YL 155V1 + + + + + + + + + + + + + + + + + + + + lokaiś ca buddhaguṇaprabhābhiś cāvabhāsito loko buddhāśraye + + + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + + + ante sarvaṃ jñeyaṃ nābhyāṃ nirudhyata iti vyutthānam / // muditāsamanantaram upekṣā nirdiṣtā bhagavatā / + + + + + + + m. v. + + + + + + +
3 + + + + + + + + + + + + + + t tad ucyate īrṣyāratipratipakṣānantaraṃ kāmarāgavyāpādapratipakṣāviṣkaraṇārtham / v. bh. g. manasikārānantaraṃ +
4 + + + + + + + + + + + + + yavidhuraudbilyānukūlamanasikārānantaraṃ + + + + + + + + + + + + + dyotanārtham / tatprayoga ādita evo +
5 + + + + + + + + + + + + + + + + ca mitrapakṣaṃ mṛdu madhyam adhimātraṃ cāmitraṃ + + + + + + + + + + + + sty ajatvāt / yadāsya taci +ṃ samaṃ + +
6 + + + + + + + + + + + + + + + + + + .upekṣā niṣpannā bhavati / atha kiṃsvabhāvā upekṣā tad ucyate / alobhasvabhāvā sā tu sānuparivartā sasaṃprayogā parigṛhyamā /

YL 155R1 + + + + + + + + + + āśraye kāmadhātvāśrayā ālaṃbane kāmadhātvālaṃbanā bhūmitaḥ saptabhaumā / kāmadhātau anāgamye caturṣu dhyāneṣu dhyānāntare ca / + + + + +
2 + + + + + + + + + + + + + + + + + + + pṛṣṭhataḥ upanibaddhacetasaḥ yathokte + + + + + + + + + + + + dvāraṃ prādurbhavati / tatra padmopaga + + + + +
3 + + + + + + + + + purata upanibaddhacetasaḥ tatraiva dvāraṃ prādurbhavati tatra + + + + + + + + + + + + + + + m. kūṭaprakhyā buddhavapurdhāriṇa + + + +
4 + + + + + + + + + + + + + tā cātra navanītavarṇasaṃsparśā strī utpadyate / + + + + + + + + + + + + + .upaguhya tiṣṭhati / + + +
5 + + + + + + + + + + + + + + + + + + + + + paṭṭair anantaparyantaiḥ satvāś chādyante paṭṭa + + + + + + + + + + + + + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + + + + + ṣu satvāṃ parasparopekṣakiṃ snigdharasap. + + + + + + + + + + + + + + + + + + + + + + + + + +

YL 156V1 + + + + + + + + + + + + + + + + + + + + + + .āmānāṃs tanniḥsṛtaiś ca navanītavarṇasa + + + + + + + + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + / karuṇāyā duḥkhāhita + + + + + muditāyās tadubhayānumodanena yuktaḥ pu + + + + + + + + + + + + + + + + + + + + + + + +
3 + + + + + + + + + + tyāgī / + + + + tāṃ parebhyas tadapekṣadoṣanāśāya / ato vi + + + + + + + + + + + + + + + + + + + + + + +
4 + + + + + + + viṣayopekṣā / vedayitopekṣā / bālacaritaratyupekṣā / bhavāṃgopekṣā / ātmaparikalpopekṣā / + + + + + + + + + + + +
5 + + + + + + + + + + .apramāopekṣāyāṃ yathoktasthānāntareṣv anyatarānyatara upanibaddhacetasaḥ + + + + + + + + + + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + yam utpadyate / duścaritacāriṣv abahumānāt pratighaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + +

YL 156R1 + + + + + + + + + + + + + .y. ti cetaḥ duścaritacāriṇām atītānāgatāṃ paśyati / + + + + + + + + + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + + + + + + satvāṃ paśyati evaṃ suvarṇadurvarṇānām / sadhanān adhanān / + + + + + + + + + + + + + + + + + + + + + + + + + +
3 + + + + + + + + + vītarāgān / bālān avītarāgān / sakleśāṃ niṣkleśān / ac. + + + + + + + + + + + + + + + + + + + + + + + + + +
4 + + + + + + + + + + samī + + + +ḥ sarvasatvā niṣkleśā dṛśyante / kūṭāgārāś ca + + + + + + + + + + + + + + + + + + + + + + +
5 + + + + + + + + + + + + + + + + + + + + + + + .ā utpadyante / tatra ca praviṣṭān sarvasatvāṃ + + + + + + + + + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + + + + + + + + + te / viṣayopekṣā triprakārā ki + .ā + + + + + + + + + + + + + + + + + + + + + + + + + + +

YL 157V1 + + + + + + + + + + + + + + + + + + + sta utpadyate madhyasthāṃ viṣayāṃ d. y. + + + + + + + + + + + + + + + + + + pratighaś ca dūrī bhavati mo + + +
2 + + + + + + + + + + + + + + + + + + + kṣīraparipūrṇā candramaṇḍalahasto + + + + + + + + + + + + + + + + + + + ti / pratikūlālāṃbanābhā
3 + + + + + + + + + + + + + + .āśīviṣā nirdhāvyamānāṃ paśyati / tata + + + + + + + + + + + + + + + + + + .i. + .ā + + +
4 + + + + + + + + + + + + + + .y. rūpanadyaḥ snehamiśrāḥ pravi + + + + + + + + rūpāṇāṃ cakṣurdvāreṇa śabdānāṃ śrotradvāreṇa gandhānāṃ ghrāṇadvāreṇa
5 rasānāṃ jihvādvāreṇa spṛṣṭavyānāṃ kāyadvāraiḥ dharmāṇāṃ manodvāraiḥ tāni ca nakṣatrāṇi iṣṭaviṣayādhipatirūpāṇi + + + + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + + + raśmibhir visphuliṃgābhiḥ iṣṭaviṣayān upahanti cakṣurdvāreṇa + + + + + + + + + + + + + + + + + + + + + + + +

YL 157R1 śrotradvāreṇa + + + ghrāṇadvāreṇa + + + + + jīhvādvāreṇa kṣurāṇām / kāyadvāreṇa śaktinām / nadya + + + + + + + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + + + + + + + + + + + + pi + utpadyate tanniḥsṛtābhiḥ raśmibhiḥ indriyāi + + + + + + + + + + + + + + + + + + + + + + +
3 + + + + + + + + + + + + raśmikālāpaṃ gṛhītvā smṛtinimittaṃ + + + + + + + + + + + + + + + + + + + + + + + + + + + +
4 + + + + + + + + + + + + + .yābhimukhī bhavanti āyatanadvārāṇy a + + + + + + + + + + + + + + + + anunayaś ca dūrī bhavati /
5 + + + + + + + + + + + + + + + + + + + + masya triprakārasya viṣayeṣūpekṣā + + + + + + + + + + + + + + + + + + bhavati / tato 'sya viṣayasā
6 + + + + + + + + + + + + + + + + + nām aniṣṭeṣu dviṣyamānāṃ tadubhaya .i + + + + + + + + + + + + + + + + + + + + + viṣayopekṣām upasaṃharati

YL 158V1 tadapekṣadoṣanāśāya tataḥ strī anantaparyantam ādarśaṃ gṛhītvaikaikasya satvasyāgrataḥ tiṣṭhati / + + + + + + + + + + + + + viṣayebhyaḥ upekṣāṃ pratilabhante / yathā
2 suparivāritaṃ caikaikaṃ satvaṃ paryaṃkena niṣaṇṇaṃ paśyati / iti viṣayopekṣā / vedayitopekṣā katarā / + + + + + + triprakārāyāḥ vedanāyāḥ adhipatirūpam utpadyate /
3 yathoktaṃ vedanāskandhaparīkṣāyāṃ tatra duḥkhasukhāyāṃ vedanāyām udakavarṇaṃ budbudam u + + + + + .utpadyate paśyataś cāsya upekṣā saṃtiṣṭhate duḥkhāyāṃ
4 pīḍyamānasya dveṣam utpadyate tatrāsyātītā janmaparaṃparābhimukhī bhavati tatrānena + + + + duḥkhaiḥ pīḍitāḥ ghātitāś ca anāgatā ca janmaparaṃparābhimukhī bhavati /
5 dveṣasamudācāradoṣadarśanāt kṣiptāśīviṣādiṣu dṛṣṭvā cāsya + + + + + + + + + + + + + + + parāddhaḥ anāgata .ā .aṃ doṣaḥ iti duḥkhāyāṃ
6 vedanāyām upekṣā saṃtiṣṭhate pratighaś ca dūrī bhavati / tatkṛtaś ca doṣḥ vyāvartate sukhāyāṃ vedanāyāṃ sukhitasya rāga utpadyate / tatrātītāṃ janmaparaṃparām abhimukhī karoti

YL 158R1 tatrānena sukhavedanāsvādavaśād duścarita samutthāpitam apāyeṣu duḥkham anubhūtam / + + + + + + + + + + + + + pravartamānāṃ c. d. + kṣaṇam ūrdhvam anavasthāyinīṃ
2 paśyati dṛṣṭvā cāsya sukhāyāṃ vedanāyām upekṣā saṃtiṣṭhati niṣparid. + + + + + + + + + + + + + + + + + + + + .y. satvasamudram abhimukhī bhavati
3 sa teṣāṃ vedayitopekṣām upasaṃharati / tadapekṣadoṣanāśāya tato vaiḍūryastaṃbhamahāprāsāda utpadyate yatra te satvā triprakārasya vedayitādhyavanasyādīnavaṃ
4 dṛṣṭvā kramaśaḥ upekṣā pratilabhante tata eva sa vaiḍūryastaṃbhaniḥsṛtaiḥ paṭṭais tadvarṇaiś ca kūṭāgārair avacchāditā dṛśyante / ratnaprāsādāntargataṃ
5 vedayitaṃ triprakāraṃ parīkṣamāṇā dṛśyante iti vedayitopekṣā / // bālacaritaratyupekṣā katarā / tatrāsyātītajanmaparaṃparābhimukhī bhavati / ihajānmikam anyajānmikaṃ
6 ca caritaṃ paśyati / ihajanmani maithunayuddhakaraṇanirīkṣaṇābhirataḥ anyajanmani ca + + + + + + + + + + + + + + + + + + + l. + nas vaiśvābhūtena rāgadveṣamohavaśād

YL 159V1 duścaritaṃ samutthāpitam apāyeṣu ca duḥkham anubhūtam evam anantaparyantāṃ janmaparaṃparām apāyeṣv ākṣiptā paśyati tato hryavatrāpyādhipatirūpam utpadyate avadātavastraprāvṛtā
2 strī puruṣaś ca hrī kleśebhyo lajjati avatrāpyaṃ duścaritebhyaḥ hrīr duścaritebhyaḥ avatrāpyaduścaritaphalāt / dṣṭvā cāsya parā hrīr utpadyate / bālacaritaratibhyaś
3 copekṣā saṃtiṣṭhate / tato 'sya bālacaritakrīḍa + + satvasamudram abhimukhī bhavati / sa teṣāṃ bālacaritaratyupekṣām upasaṃharati tadapekṣadoṣanāśaya
4 tato bhagavān utpadyate taṃniḥsṛtaiś cālokaiḥ satvā avabhāsitāḥ .ṛ .v. + + + + + + + + + upekṣāṃ pratilabhante sarvasatvā saṃvignāś ca bhagavato
5 'ntike gacchanti pravrajyām api yācante / bhagavāṃś caihibkikṣukayā pravrājayati te pravrajitā niṣkleśā + + + + + + + + vṛkṣamūleṣu kuṭikā māpitāḥ te puna
6 satvā paryaṃkena niaṇṇā upekṣakās tiṣṭhanti / bālacaritaratyupekā // bhavāṃgopekṣā katarā / pratītyasamutpādaṃ parīkṣamāṇasya dvādaśāmgaṃ pratītyasamutpādacakraṃ

YL 159R1 saṃskārasāṃtānikaṃ traidhātukaṃ karmakleśāvabaddhaṃ bhramantam abhimukhī bhavati dṛṣṭvā cāsya vaimukhyam utpadyate / tataḥ siṃhāsanādhirūḍhā aṣṭau buddhapratimāḥ āryāṣṭāṃgasya rgasyādhipatirūpam
2 utpadyante / taṃmukhaniḥsṛtair indrāyudhair avidyādhipatirūpam abhyāhataṃ nirudhyate vicakbhavati ca dvādaśāṃga pratītyasamutpādacakram ākāśanibhaiḥ
3 kūṭāgārair avaṣṭabhyante yogācārāśraya upar. + + + + + .ī + .e + + + + + + + + + + + + + haṃ cāsya tasmiṃ samaye cittaṃ bhavati tato
4 'sya dvādaśāṃgapratītyasamutpādacakrakṛtaṃ parasparakarmakleśāvabaddhaṃ satvasamudram abhimukhī bhavati / sa teṣāṃ bhavāṃgopekṣām upasaṃharati tadapekṣadoṣanāśāya /
5 tato bhagavān utpadyate / gṛhītacandramaṇḍalaḥ tatraikaikaśsḥ satvānām eṣa eva parīkṣā kramaśaḥ + + + + + + + .e .ām utpadyate / tato bhagavaṃmukhaniḥsṛtair indrāyudhair vajrākārai sarvāvidyādhipatirūpāṇi parāhatāni nirudhyante / vicakrī bhavanti / sarvasatvānāṃ dvādaśāṃgāḥ pratītyasamutpādacakrāḥ tathaiva cākāśanibhai

YL 160V1 kūṭāgārair avaṣṭabhyante / iti bhavāṃgopekṣā / ātmaparikalpopekṣā katamā / ihāsya ṣaḍdhātuparīkṣānukūlārthaṃ goghātakaḥ gṛhītaśastra utpadyate / sa gāṃ vadhayitvā
2 taccarmaṇi ṣaḍ bilāṃ bhāgaśaḥ pratyavekṣate / tato yogino nābhyāḥ śastra nirgacchati / yoginaś cāśrayaṃ ṣaḍ bilāṃ bhāgaśaḥ taccarmaṇy avasthāpayati / dakṣiṇaṃ + + + + pṛthivīdhātu
3 sthirataratvāt / vāmam abdhātuḥ durbalataratvāt / dakṣiṇo bāhuḥ vāyudhātuḥ sthirataratvāt / vāmas tejodhātuḥ + + + + + + + + + + + .āt / tenaiva
4 ca kāraṇena vāmapārśvaśayināṃ śīghrataraṃ jīryate madhyamaṃ gaṇḍam ākāśadhātuḥ suṣirataratvāt / sakalaṃ mukhaṃ vijñānadhātoḥ + + + + + + + + +
5 yapravṛtteḥ tato yogācārāśrayaniḥsṛtāni śastrāṇi tadvad eva ṣaḍdhātuvibhāgena kṛtsnaṃ satvasamudram avasthāpayanti asatvākhyaṃ ca paṃcadhātuvibhāgena hastābhyām ekaikaśas
6 tāṃ dhātūṃ tulayati / te samaṃ tulyante tataḥ kathayati / ayam api pṛthivīdhātur ayam api pṛthivīdhātuḥ ayam apy abdhātur evaṃ yāvad vijñānadhātuḥ / ayam apy ātmātmīyavirahitaḥ

YL 160R1 ayam apy ātmātmīyavirahitaḥ tato + + + ya ṣaḍdhātu ṣaḍbilāni nirvidāgninā jvalanti tadanye ca satvā + + + + + + + + + + + + + +
2 sarvasatvāsatvākhyāni ṣaḍdhātumaṇḍalāny avaśiṣyante tato bhāgaśo hastābhyāṃ satvākhyāṃś cāsatvākhyāṃś ca tulayati / ayam api pṛthivīdhātur ity evamādi pūrvavat / tataḥ ṣaḍdhātumaṇḍalaiḥ
3 lokaṃ pūrṇaṃ paśyati ākāśāc ca tailahārāḥ patitāḥ sarvāṇi maṇḍalāni kaṃpayanti abhisaṃkṣipyante ca tāni yā + + .i + + + + + + + +
4 yamuktā naśyamānā dṛśyante / tato bindubhyaḥ ṣaḍdhātumayam āśrayaṃ nirvartate pradīpahastā ca strī prajñādhipatirūpaṃ praṇāśitam āśrayaṃ śunyam ātmātmīyavirahitaṃ
5 dhātumātrakam idam iti prakāśayati / tatra cāntā rāśiyogenāśīti krimikulasahasrāṇi dṛśyante / evaṃ caturuttaraṃ rogaśataṃ mahābhūtāśīviṣaparipūrṇa + + + + + +
6 rṇāṃ dvāre dvāre ca skandhapaṃcakaṃ pravartamānaṃ payati tadadhipatirūpāṇi skandhaprayoge vibhaktāni evaṃ sarvasatvāṃ prakāśayati tataḥ sarvasatvāsatvākhyaṃ lokaṃ + + + +

YL 161V1 muktaṃ paśyati / sa evaṃ vicitrasaṃskāragataṃ hetupratyayādhīnam ātmātmīyavirahitaṃ gatipaṃcake bhramantaṃ suśikṣitanaṭam iva vicitrāṃ veṣaviśeṣāṃ kurvantaṃ paśyati dṛṣṭvā cāsya saṃskāreṣūpekṣā
2 utpadyate tato 'sya sphaṭikamayair abhrakūṭaiḥ kāyam avaṣṭabhyate / muhūrtāc ca sphaṭikakūṭāgārāntargatam ātmānaṃ paśyati tato hṛdaye strī avadātavarṇā avatavastraprāvṛtā
3 paryaṃkena niṣaṇṇānābhogāvasthitā upekṣādhipatirūpaṃ saṃbhavati / tato 'syānābhogāvasthitasya + + + + + + + + + + + + .ī +
4 evam udakasamkṣobhaḥ agnisaṃkṣobhaḥ vāyusaṃkṣobhaḥ yathāsaṃvartanīṣu evaṃ svajanmavināśam ante + + + + + + + + + + + + + + + + + + + +
5 m. maitrānusāreṇa upekṣā saṃtiṣṭhate / na nairghṛṇyadoṣāt / evaṃ cāsyopekṣakasya viharataḥ sā + + + satvasamudram abhimukhī bhavati sa teṣām ātmaparikalpopekṣām upasaṃharati /
6 tadapekṣadoṣanāśāya / tadupasaṃhārahetoś ca bhagavān utpadya svaśarīraniḥsṛtaiḥ + + + + + + + + + + + + + + + + + + + + + + + +

YL 161R1 teāṃ tathaivopekṣā saṃtiṣṭhate sphaṭikasamayaiś ca abhrakūṭair avaṣṭabhyante / tathaiva sphaṭikamayakūtāgārāntargatāṃ satvāṃ paśyati / apramāṇopekṣā katarā + + + + + + +
2 .ai +ṃ + + + + bhagavatparinirvāṇam abhimukhī bhavati vajraśailam iva vanakaṃpane dharmānusāri + + + + + + + + + + + + + + + + + + + + + + + + nirvāṇapurasthaṃ
3 ca bhagavantaṃ dhārm gaṇḍikām ākoṭayantaṃ paśyati sa śabdaḥ anantāṃ lokadhātūn āpūrayati s. + + + + + + + + + + + + + + + + + + + + +
4 m iti ghoṣayati śrāvakāṇāṃ nirvāṇapurapraveśakālaṃ sūcayati / tato yāvat tasya bhagavataḥ parivāraḥ tābhyaḥ t. + + + + + + + + + + + + daśadiśo
5 'nantaparyantaḥ puṣparatnamayaḥ prādurbhavati yatrādhirūḍhā dṛśyante / tato nirvāṇapuraṃ praviśatā vaiḍūryābhaḥ dauvārikaḥ puruṣo v. + + + + + + + kathayati / iha nagare
6 yaḥ praviṣṭo na bhūyo nirgacchatīti / te ca praviṣṭāḥ ākāśamayair ivābhrakūṭair avaṣṭabdhāḥ pradīpā iva śāmyante śī + + + + + + + + tata āśraye balavaiśāradyāveṇikasmṛtyupasthānamahākaruṇādhipatirūpāṇi

YL 162V1 dṛśyante tatra balānāṃ ravimaṇḍalacitā daśa hastinaḥ tadvarṇās tadadhirūḍhā ravimaṇḍalacitāḥ eva daśa buddhapratimāḥ yathāsvabalagocaram
2 ālokenāvaṣṭabhya tiṣṭhanti vaiśāradyānāṃ catvāro buddhapratimāḥ siṃhāsanādhirūḍhā svaṃ svaṃ gocaram ālokenāvabhāsya tiṣṭhanti / trayāṇām āveṇikānāṃ smṛtyupasthānāṃ
3 gṛhītatailapātrāyudhās trayaḥ puruṣāḥ / mahākaruṇāyāḥ ākāśavarṇā hdaye strī suvarṇābhā nīlavastraprāvṛtā + + + + + + + + + + ratnapuṣpavarṣaiḥ
4 lokam āpūrayati tato mahākaruṇā guṇā anantaparyantā bhagavadāśraye dṛśyante / śravakān ādityamaṇḍalādhiḍhāṃ ā + + + + + + +
5 puruṣā antargatā dṛśyante / aśaikṣadharmādhipatipaṃ + + + + + + guṇānām adhipatirūpam aśubhādīnāṃ dṛśyante / tato bhagavataḥ hṛdaye ratnamayaḥ siṃha utpadyate
6 + + nayena sacarācaro loka kṣobhyamānaḥ + + + + + + + raśmayo niḥsṛtāḥ satvāṃ vicayaṃ kṛtvā tatraiva ca praviśanti avadātavarṇā ca strī avadātavastrā mahākaruādhipatirūpaṃ

YL 162R1 bhagavadāśraye dśyate / kathayati ca / siddhaṃ kāryaṃ nistīrṇā pratijñā / parisamāptā vaineyāḥ śāntaṃ nirvāṇam iti tato bhagavāṃ gāthāṃ bhāṣate /
2 anityā bata saṃskārā utpādavyayadharmiṇaḥ utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhaṃ / ity uktvā nirvāṇanagare praviśyākāśanibhair abhrakūṭair ivopagūḍhāyāsthityām anabhiṣī
3 pradīpa ivopaśamaṃ gacchati / bhagavataś ca śrāvakāḥ paścāt parinirvāṇakāle nirvāṇapuraṃ praviṣās tathaivopaśamaṃ gacchanti / + + + + + + +
4 daurikena pratiṣidhyate / yadā tvaṃ + + + + + + + + + + + + + tadā tvam apy atra pravekṣyasīti / kṛtsnaṃ satvasamudraṃ + + + + + + + + + drśyate /
5 evam apāyasthānā bandhanabaddhā nāduḥkhapīḍitāḥ + + + + + + + kathayanti na paritrāyasva kāruṇikāsmāṃ nārhasi parinirvāṇanagaraṃ gantum / mahākaruṇādhipatirūpaṃ
6 cāsya yathoktaṃ hṛdaya utpadyate / hastābhyāṃ ca tam anugṛhya kathayati / utsjya duḥkhitāṃ kva gantuṃ icchasīti / tasyopekṣā dūrī bhavati / karuṇāvakramati / sa bāhubhyāṃ

YL 163V1 kṛtsnaṃ satvasamudraṃ svajann am. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + duḥkhās tejasvinaḥ sarva + + + + + + + + + +
2 + lakṣaṇānuvyaṃjanavirājita + + + + + + + + + + (gap V3 to 6; ca. 250 Akṣaras)

YL 163R1 + + + + + + + + + + + + + + miśrībhūtaḥ yāvad vāyumaṇḍalaṃ bhitvādh cordhvaṃ ca gatvā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
2 brahmahṛdayeṣu cāvadātavarṇā strī + + + + + + + + + + + + + + (gap R3 to 6; ca. 210 Akṣaras) + + + + + + + + + + + + + + manasikāro + + + + + ihāryaśrāvakas tathāgatam ākārataḥ samanusmarati /

YL 164V1 iti hi sa bhagavāṃs tathāgato 'rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / tasyaivaṃ tathāgatam
2 ākārataḥ samanusmarataḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
4 + + + + + + + + + + + + taḥ suvarnarūpyavaiḍūryasphaṭikamusāragalvāśmagarbha + + + tadvarṇair buddhāśrayai + + + + + + + + + + + + + +
5 + + + + + + + + + + + + + pṛthivīm āpūrayanti / vajrāsanaṃ ca tata eva + + + + + + + + + bhagavān yāvad aghaniṣṭhāṃ + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + + + + + bodhisatvam ādau bodhipraṇidhānaṃ + + + + + + + + anuttaraṃ dānaśīlavīryaprajñā + + + + + + + + + + + + + + +

YL 164R1 + + + + + + + + + + + + + + + + vati yāvat tuṣitabhavanāc cyavam. + + + + + tu kukṣisaṃprajānaniṣkramaṇaṃ duṣkaracaryā + + + + + + + + + + + +
2 + + + + + + + + + + + paṃcakabhikuvinayanaṃ bibasāravinayanam upatiṣyakolitavinayanaṃ pitṛvinayanaṃ mahāprātihāryaṃ mahā + + + + + + + + +
3 + + + + + + + + + + + + ti / yāvat parinirvāṇakāle sthaviram ānandam āmantrayati / prajñāpayānanda yamakasālayor antareṇottarāśīrṣaṃ maṃcam
4 adya tathāgatasya rātryāḥ madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyatīti / + + + + + + + + + + + + + + +
5 + + + + + + parivṛtaṃ yāvan mallā + + + + + + + + + + + + ayodroṇyaḥ citāṃ bh. + + + + + + + + + + + + + + + + + + + + + + + + + + +
6 + + + + + ratnamayaiḥ kumbhaiḥ devagaṇā + + + + + + + + + + + + + + + + devās tejo + + + + + + + + + + + + + + + + + + + + + + + + + + +

YL 165V1 + + + + + + + + + + + + + + manuṣyāṇāṃ yogācārasya ca hānārtha + + + + + + caturdiśa āpūryante / + + + + v. + .y. + suvarṇasarṣapa + + + + + +
2 + + + + + + + + + + + + + + ghaiś ca pṛthivī purṇeti / punar buddhānusmṛtipūrvaṃ mūrdhnopanibaddhacittasya vaiḍūryamayī strī snehaparipūrṇavaiḍūryabhājanacitotpadyate /
3 bhājaneṣu vajrāsanāni vajrāsaneṣv ādityamaṇḍalāni / teṣu buddhā bhagavantaḥ lakaṇānuvyaṃjanavirājitāśrayāḥ dha + + + + + + + + + + +
4 dakṣiṇe bāhupradeśe paṃca śvetā gajā ādityamaṇḍalacitāśrayāḥ tadhirūḍhāḥ paṃca buddhā tadvarṇā ādityamaṇḍalacitā eva paṃcānāṃ balānām adhipatirūpam /
5 cibuke ca catvāri ratnamaṇḍalāni / tadantargatāḥ siṃhāsanādhirūḍhā buddhāḥ satvebhyo dharmaṃ deśayanti vaiśāradyānām adhipatirūpam / āveikānāṃ smṛtyupasthānānā
6 trayaḥ puruṣā gṛhītāyudhās tailabhājanahastā dṛśyante / mahākaruṇāyā ākāśavarṇā strī hṛdaye + + + + + + + + + + + + + anugraheṇai + + + + + +

YL 165R1 + + + buddhāśrayeṣu dharmaśarīraṃ dṛśyate / tajjanmadharmaśarīraniḥsṛtābhiḥ prabhābhir lokaṃ spharitvā tiṣṭhanti / tato buddhā bhagavanta ādityamaṇḍaleṣu praviśanti / tāni vajrāsaneṣu
2 tāni bhājaneṣu tāni smṛtinimitteṣu smṛtinimittaṃ yogācāramūrdhani / abhiṣekakāle te + + + + pravāhaḥ + + spharitvā tiṣṭhati sa ca pravilīnaḥ tadāśrayaṃ
3 mūrdhnaś cchidreṇa pūrayati tata eva ca niḥsṛtai ratnapravāhaḥ darśanaṃ datvā lalāā + + + + + + + + + + + + + + krameṇa yāvat saha nābhinisṛtena
4 pravāhena miśrībhūtaḥ sthitim āpūrayati ratnamayī ca sthitir dṛśyate buddhā + + + + + + + + ḥ ratnakūṭāgārai + + + + + + + + + + + + + +
5 + + + + + + + + + + + + ante nābhyāṃ nirudhyate jñeyam iti vyutthānam / // dharmānusmtiḥ katarā / ihāryaśrāvako dharmam ākārataḥ samanusmarati / svākhyāto bhagavato
6 dharmaḥ sāṃdṛṣṭiko nirjvara ākālikaḥ aupanāyikaḥ ehipaśyikaḥ pratyātmavedanīyo vijñaiḥ tasyaivaṃ dharmam ākārataḥ samanusmarataḥ + + + + + + + + +

YL 166V1 saḥ kṛtsno lokaḥ tīrthyaśāstrāṇi paṭhaṃs tadvad vācayaṃ cchṛṇvaṃś ca dṛśyate / tadvacanānu + + + satvā yadbhūyasāpāyeṣūpapadyante / tato bhagavān utpadya dharmaṃ
2 deśayati tato lokaḥ sāṃketikena śasanena + + + + + sūtravinayābhidharmaṃ paṭhaṃ vācayaṃ cchṛṇvaṃś ca tadanantaraṃ pāramārthikasaddharma + + + + + +
3 aśubhādiprayogeṇa praviṣṭasya smṛtyupasthānādīnāṃ bodhipakṣyāṇāṃ darśanam utpadyate / tatra caturṇāṃ smṛtyupasthānānāṃ catvāraḥ siṃhāḥ + + + + + + +
4 na pītavarṇās tatsadṛśāś catvāro buddhāḥ siṃhanādena kṛtsnaṃ lokam āpūrayanti / caturṇāṃ samyakprahāṇānāṃ + + + + + + + + + + + +
5 tadadhirūḍhāḥ catvāraḥ + + + + + + + + caturṇām ṛddhipādā catvāri vaiḍūryasopānāni + + + + + .āni / paṃcānām indriyāṇāṃ paṃca + + + + + paṃcānāṃ balānāṃ
6 paṃca vajramayā hastinaḥ saptānāṃ bodhyaṃgānāṃ sapta + + + + + buddhāḥ taṃmūrdhasu saptādityamaṇḍalāni / saptādityamaṇḍalādhirūḍhā + + + + + + + + +

YL 166R1 ni / aṣṭāṃgasya mārgasya + + + + + + + + + + + + + + + .ṭ. cādharottaravibhāgena dharmarājika ivāvasthitāḥ loka + + + + + + + + + + + + + +
2 taḥ sāṃketikapāramārthikaṃ śāsanaṃ + + + + + + + + yadbhūyasā sugatiṃ nirvāṇa + + + + y. ta / punar dharmānusmṛtipūrvaṃ hṛdayopanibaddhacetaso vaiḍūryama
3 strī tadbhājanaṃ snehaparipūrṇāś cotpadyate / teṣu vajrāsanāni teṣu ādityamaṇḍalāni teṣu buddhāśrayāḥ + + + + + + + + + + + +
4 kṛtsnaṃ saṃsāraṃ prakāśya nirvāṇa + + + + .ādityamaṇḍaleṣu nirudhyante tāni vajrāsaneṣu vajrāsnāni bhājaneṣu bhājanāni smṛtinimitteṣu smṛtinimitta nābhyām /
5 abhiṣekapravāhāḥ sthitim āpūrayanti / dharmāṃ cādityamaṇḍalacitāṃ saṃskṛtāsaṃsktān avabhāsya tiṣṭhanti ante ca sarva jñeyaṃ nābhyāṃ nirudhyate iti
6 vyutthānam / // saṃghānusmṛtiḥ katarā / ihāryaśrāvakaḥ saṃgham ākārataḥ samanusmarati / supratipanno bhagavataḥ śrāvakasaṃgha iti + + + + + + + +

YL 167V1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + hārā vairdi + + + + + + + + + + + + + + + + + + + + + + + +
2 apāyeṣūpapadyante / + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
3 ādityamaṇḍala + + + + + + + + + ṣṭ. bhikṣu + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
4 te / punar hṛdayopanibaddhacetasaḥ vaiḍūryamayī strī snehaparipūrṇavaiḍūryabhājanacitā utpadyate snehabhājaneṣu vajrāsanāni teṣv ādityamaṇḍalāni
5 teṣu + + + + + + + + + + + + .e tāni ratnāntargatāni cādarś. + + + + + + saṃpannimittam / nābhipradeśe ratnamayāni + + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + kṣī jvalanirmalaśastracita + + + + + + + + + + grīvā muktācitaṃ + + .e saṃpannimittam / + + + + + + + + + + + + + + +

YL 167R1 + + + + + + + + + + + + + + + + + + + + + + tīrthyagaṇān abhibhūyāvabhāsya lokaṃ pātrī kṛtvādityamaṇaleṣu praviśati tāni vajrāsaneṣu tāni ca bhājaneṣu
2 tāni smṛtinimitteṣu smṛtinimittaṃ nābhyāṃ / + + + ṇ.ḥ sthitiś ca yathā dharmānusmṛti ayaṃ tu viśeṣaḥ hṛdayāt pravāhaḥ sthitiś cāryasaṃghākīrṇā dṛśyate ante nābhyāṃ
3 sarvaṃ jñeyaṃ nirudhyate iti vyutthānam / saṃghānusmṛti // śīlānusmṭi katarā ihāryaśrāvakaḥ śīlam ākārataḥ samanusmarati itīmāni śīlāny
4 akhaṇḍāny acchidrāṇy aśabalāni iti śīlānusmṛtipūrvaṃ hṛdayopanibaddhacetasaḥ devā .ī + .i + + + + + + + + + + + + + + + + + +
5 .abhimukhī bhavanti / tato + + + + + + + ti bhitvābhyudgataḥ sa + + + + + + + + bhagavāṃs tasyāṃ velāyā gāthāṃ bhāṣate / bahavaḥ śaraṇaṃ yānti parvatāni vani ca / ārā vṛkṣacaityāṃś ca manuṣyā bhayatarjitāḥ /
6 na hy etac charaṇaṃ śreṣṭhaṃ naitac charaṇam uttamaṃ naitac charaṇam āgamya sarvaduḥkhāt pramucyate / yas tu buddhaṃca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ

YL 168V1 catvāri cāryasatyāni prajñayā paśyati yadā / etad dhi śaraṇaṃ śreṣṭhaṃ etac charaṇam uttamaṃ / etac charaṇam āgamya sarvaduḥkhāt pramucyate /
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + dhipatirūpaṃ / muktāmayī strī +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + tiṣṭhanti / sā ca strī ratnapuṣpāṃ + + + + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + kīraparipūrṇam utpadyate + + + + +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + m / tāni cāṃkurāṇi + + + + + +
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + .e + + + + + .e + + + + + + + + +

YL 168R1 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + utpadyate / daśāṃkura + + + + + + + +
2 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + nadya sauvarṇaratnaci + + + + +
3 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + niṣaṇṇā dṛyante / upasaṃpa + + + + +
4 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + lalāteṣu nīlābhāni candramaṇḍala +
5 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + puṣpakalāpā niḥsṛtāḥ pravā
6 + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + tiṣṭhati / tadā smṛtisaṃprajanyasaṃpaddvayaṃ

YL 169V1 pratilabhate / tadadhipatirūpaṃ / vaiḍūryamayī strī sarvasatvāsatvākhya + + .v. + + n. smṛtyāḥ saṃprajanyasya ca puruṣaḥ + + + .olkāhastaḥ hṛdaye cāsyādityamaṇḍalam /
2 tadavabhāsitaṃ satvāsatvākhyam eva sarvaṃ vastu yato 'sau saṃvara pratilabhate satvāsatvākhyebhyś ca gandharatnapuṣpa + + + .y.ḥ saṃtāne 'sya sarveryāpatheṣu
3 sarvakālaṃ pravartate / prātimokṣasaṃvaravijñaptipuṇyasrotasaḥ adhipatirūpaṃ / sauvarṇaratnacitarathādhirūḍhaṃ brahmāaṃ paśyati ratnacchatreṇa .ī + +
4 labha candramaṇḍalacitaṃ ca paṭṭaṃ śirasi baddhaṃ paśyati / etac cārhatvaviśeṣabījam / sarvopasaṃpannānām eva + + + + sya ca pūrvapratilabdhāṃ + + + + +
5 kṛtāntapratyavekṣaṇāyogenaitad darśanam utpadyate pūrvapratilabdhamanasikārāṇāṃ tu syād ekakrameṇeti / punaḥ śīlānusmṛtipūrvaṃ hṛdayopanibaddhacetasaḥ adhastād
6 yāvad vāyumaṇḍalam adharottaravibhāgena nīlābhā + pravāhāḥ + + + paripūrṇai tiryag anantaṃ hṛdayāc cordhvaṃ yāvad aghaniṣṭhāty adharottaravibhāgena + + + + + +

YL 169R1 laiḥ skandhadhātvāyatanapratītyasamutpādāryasatyādinimittaiḥ + + + + + + + + ryataiḥ paripūrṇaṃ paśyati / mūrdhani cāsya maṇir utpadyate / tatra + + + + + + + +
2 paśyati maṇiniḥsṛtaiś ca raśmibhir adhaurdhvasthaṃ jñeyam ākṛṣṭaṃ svāśrayāntargataṃ paśyati maṇiratnāc ca ratnavarṣaḥ ante patita + + + + maṇḍalāntargatāny āpurayati / punaḥ śinusmṛtipūrvaṃ
3 hṛdayopanibaddhacetasaḥ vaiḍūryamayī strī snehaparipūrṇavaiḍūryabhājanacitotpadyate / bhājaneṣu vajrāsanāni teṣv ādityamaṇḍalāni
4 tadantargatā bāladārakāḥ teṣāṃ divyārāmodyānavimānāny apsarogaṇakalilāny abhimukhī bhavanti / tatpra + + + + + + nti tadā ratnama + + + +
5 ratnajālāvṛtaṃ sarvāṃgapratyaṃgabaddham ātmānāṃ paśyati / puruṣaś caiṣām apāyāṃ darśayati / kathayati ca / etat pramādaphalam iti / tatas te viṣayebhyo vimukhībhavanti / ratnarasa + + +
6 ca nimagnā dṛśyante / dhyānasaṃvarasya nābhyupari nīlapītalohitāvadātā candramaṇala + + + + + + bāladāraka + + + + + + + + vati + + + + +

YL 170V1 + + + + + + + + + + + + vimukhībhūtāś ca muktāṃ paśyanti / nīlādirasanimagna hṛdaye + + + + + + + + + + + + + + + + + + + / tadadirūḍhāḥ bālarakāḥ
2 + + + + + + + + + + + + + tadā muktācitair jālair baddham ātmānaṃ paśyati / vimukhībhūtā + + + + + + + + + + + + + + evaṃ sarvaromakūpe + .e ca buddhā
3 + + + duścaritacāriṇaḥ sarvān abhibhūya ādityamaṇḍaleṣu praviśanti / tāni vajrāsaneṣu tāni bhājaneṣu tāni smṛtinimitteṣu smṛtinimittaṃ nābhyāṃ /
4 + + + + + + + + + romakūpadarśanavidhiḥ buddhadharmasaṃghānusmṛti + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
5 + + + + + + + + + + abhiṣekapravāhāḥ niḥsṛtāḥ yāvad vāyumaṇḍalaṃ bhitvā + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + + + + + + + taṃ ratnapuṣpavarṣaiḥ gośīrṣacandana + + + + + + + + + devatānusmṛtiḥ katarā / + + + + + + + + + +

YL 170R1 + + + + + + + + + + + + + + + + .upanibaddhacetasaḥ ṣaṭ kāmāvacārā de + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
2 + + + + + + + + + + + + + + + + + ddh. manuṣyāśrayaṃ paśyati / punar devatānusmtipūrvaṃ hṛdayopanibaddhacetasaḥ + + + + + + + + + + + + + + +
3 + + + + + + + hāḥ praviṣṭāḥ smṛtinimittam / snehaparipūrṇavaiḍūryabhājanacitā strī + + + + + + + + + + + + + + + + + + + + + + + +
4 + + + + + + + dṛśyante / teṣām adharimo bhāgaḥ ādarśamaṇḍalacitaḥ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
5 + + + + + + + + + + + + + + + + nimittam / hasteṣu gṛhītaratnopakaraṇā puruṣā sa + + + + + + + + + + + + + + + + + + + + + + + + + + +
6 + + + + + + + + + + + + + + sv evaṃjātīyaṃ darśanaṃ bhavati / ante ca devāḥ puṣparatnavarṣam utsṛjanti / + + + + + + + + + + + + + + + + + + + + +



________________________________________________________

SUPPLEMENT
________________________________________________________



Additions based on Jens-Uwe Hartmann: "Neue Fragmente aus dem 'Yogalehrbuch'",
in: Festschrift Dieter Schlingloff zur Vollendung des 65. Lebensjahres
dargebracht von Schülern, Freunden und Kollegen, hg. Friedrich Wilhelm, Reinbek 1996, pp. 127-135;
[Reprinted with corrections in: D. Schlingloff, Ein buddhistisches Yogalehrbuch.
Unveränderter Nachdruck der Ausgabe von 1964 unter Beigabe aller seither bekannt
gewordenen Fragmente, hg. J.-U. Hartmann und H.-J. Röllicke. München 2006
(Buddhismus-Studien, 5).]

1. Hoernle 149.add unnumbered (Or.15009/374) = YL 127R2 - 128V5
r1 /// yogācārāśrayaś candramaṇḍala .. .. ///
2 /// nimajjaty āśvāsataḥ praśvāsaparigṛhītaṃ ///
3 /// .. ulkāsahasrāṇi cāntaḥsamudre .. ///
4 /// praśvāsaparigṛhītaś ca bahiḥ ante ca .. ///
5 /// utpadyate paṭṭaṃ badhnāti pāṇḍaraṃ samantataś ca ///
6 /// kūṭāgāraiḥ paripūrṇā dṛśyante tadantargatāś ///
v1 /// .uhy. tiṣṭhanti vimuktipratisavedanāyāṃ ///
2 /// k. jvālayante / prahāṇānupaśyanāyām ///
3 /// .. paryantam eva taṃ pheṇarāśiṃ śītalajalapariṣiktam iva ///
4 /// .. tatrāntaḥ muktācito yogācārāśrayaḥ ///
5 /// .. bhavati / devāś ca kṛtsnaṃ gaganaṃ ///
6 /// pradeśaṃ paśyati muktācitaṃ tadupary ///

2. Hoernle 149add. unnumbered (Or.15009/485) = YL 144R6 - 146R6
ra /// sarvasatvāśrayāḥ + + ///
b /// siṃcati utkṣipte ///
c /// satvāḥ sannaddhāśṛ ///
d /// praṇamanti / evaṃ ///
e /// maitrāśayasyānanta paryantaṃ ///
f /// siṃcyamāno dṛśyate .. .. + ///
va /// t.n niḥsṛtābhi + ///
b /// samaye cittaṃ bhavati ///
c /// āśrayāpramāṇa ///
d /// maitrābhiṣekaś ca as. ///
e /// catvāraḥ pravāhāḥ kācapārībhiḥ ///
f /// kṣīrapravāho nirgatya ///


________________________________________________________



Additions based on Jens-Uwe Hartmann: "Drei weitere Fragmente aus dem Yogalehrbuch",
in: D. Schlingloff, Ein buddhistisches Yogalehrbuch. Unveränderter Nachdruck der Ausgabe von 1964
unter Beigabe aller seither bekannt gewordenen Fragmente, hg. J.-U. Hartmann und H.-J. Röllicke.
München 2006 (Buddhismus-Studien, 5), pp. 319-324

1. H. 150/84 (Or.15002/28): 4,3 x 9,9; Yogalehrbuch, 1. Kapitel (Übung der Häßlichkeiten, aśubhaprayoga); dazu H. 150/76

V1 prahāya sa ca vitarkarahito vrajati saddham* parivartya ca ta .. + +
2 caturdhyānarasam ādāya svamāśraye praveśayati º .ri + +
3 tiṃ ca tato lalāṭāt pravāho ḥnirgacchatiḥ dvītīyo nābhyāḥ miśritvā sthitim
4 āpūrayati º lalāṭāt pūrvaṃ vicchidyate tato nābhyāḥ º samudraparyantaṃ

R(29)1 pṛthi spharitvā ānābheś ca sthitinimagnām āśrayaṃ + + +
2 ni º tataḥ paripakāntād yā sthiti praveśayati º etad
3 utpādasthitivyutthānakauśalam* sthityupari cittasaṃvegārthaṃ
4 maraṇasaṃjñābhāvanā aṃgārārāśinimagnaṃ kṛtsnaṃ sasurāsuralokaṃ paśyati

2. Or.15003/257
recto
1 /// avāśyāyabindun iva spandamānaṃ paśyati /// {YL 131R3}
2 /// tadadhirūḍhāṃś ca buddhāṃ paśyati /// {YL 131R4}
3 /// + .. paśyati a .. /// {Lücke in YL}
4 /// + sa ca ratnavṛkṣaḥ /// {YL 131R5}
5 /// + + .. ta .. + + ///
verso
v /// + + bhāgen. + + ///
w /// + .. parikarmā .. /// {cf. YL 132V1ff.}
x /// + .. karaṃthaiḥ pṛthivīṃ /// {YL 132V4}
y /// pṛthivī pūrṇāṃ paśyati paśyataś c. /// {YL 132V5}
z /// sya kṛmayasṛ + /// {Lücke vor YL 132V6}


________________________________________________________


Additions based on Yamabe, N.: "New Fragments of the "Yogalehrbuch"",
Kyūshū Ryūkoku Tankidaigaku Kīyḥ 43 (1997), pp. 11-39.

Cf. Yamabe, Nobuyoshi: "Fragments of the "Yogalehrbuch" in the Pelliot Collection", in: D. Schlingloff, Ein buddhistisches Yogalehrbuch. Unveränderter Nachdruck der Ausgabe von 1964 unter Beigabe aller seither bekannt gewordenen Fragmente, hg. J.-U. Hartmann und H.-J. Röllicke. München 2006 (Buddhismus-Studien, 5), pp. 325-347.
[slightly revised version of "New Fragments of the "Yogalehrbuch""]

1) Pell.Skt. rouge 9.1 (r3-va ~ YL 129V6-R3, vc,d,f : YL 1     17R2, 4)
r1 paśyati / sakuṇḍā antaḥkoṣṭhāgarbhāṃ strīṃ nānāśuciparipūrṇā kaṭhanāḍyāṃ laṃbamānāṃ paśyati / eva /// svam āśrayaṃ tadvat sarvasatvān samudraparyantāyāḥ pṛthivyāḥ paśyati durbalasajñā g. hīt. b. +
2 .. saṃskāragataṃ patantam iva paśyati cūrṇasaṃjñāyā cūrṇīkṛtaṃ bhasmarāśivad avasthitaṃ svam āśrayaṃ /// samudraparyantāyāṃ pṛthivyām* tataḥ mātṛpitṛsaṃyogāc chukraśoṇitaṃ paśyati tadabhirataṃ ca vijñānaṃ tataḥ kalalārbudapeśīghanapraśākhānukrameṇābhinirvartamānaṃ paśyati /
3 jātasya ca bālakumāra /// paśyati / evaṃ nānārogopahataṃ mriyamāṇaṃ mṛtaṃ nirhriyamāṇaṃ śmaśānasthaṃ vinīlakādi yāvac cūrṇitaṃ
4 kṛtsnaṃ jagat paśyati / svaṃ cāśrayaṃ tataś cūrṇapuruṣaka utpadyate + /// tato 'bhiṣekaḥ caturbhyaḥ samudrebhyaḥ puruṣā jalakuṃbhān ādāya yogācāraṃ snāpayanti / evaṃ
5 + + + +ḥ mūrdhacchidreṇa ca sarpistailābhyāṃ pūrayanti / tata upari pūrṇ.ṃ /// .. acchaṃ cāśrayaṃ suvarṇaśalākāsadṛśaṃ snigdhaṃ suvarṇa saparipūrṇaṃ dṛśyate tato lalāṭe ..
6 + + + + + + + + + + śalākāsadṛśaḥ pravāho nirgacchati sa pṛthivī bhitvā + + + + /// + + + .tvā tataḥ kāṃcanamaṇḍalaṃ abmaṇḍalaṃ vāyumaṇḍalaṃ ca bhitvā parivartya nābhyāṃ ..
7 /// + + + + + .. .e + .. .h. m. khāniḥ .. .. .ā + + .. .. .. ..ṃ .i .i + r..ṃ .i .i .. .. .. + +

va /// + + + + + + + + pravāho dvitīyo nābhyāḥ + .r. .ṛtv. sth. t. .. + .. t. .. .. .. + + + +
b + + + + + + + + + + + .. tā .ṛ + + spharitvā ānābheś ca sthitinimagnam āśrayaṃ /// + + + + + / etad utpādasthitivyutthānakauśalam* // sthityupari cittasaṃvegārthaṃ maraṇasaṃjñābhāvanā
c agārārāśinimagnaṃ kṛtsnaṃ sasurāsuraṃ lokaṃ paśyati c. .. /// .āt sva āśraye paśyati / āpāṇḍulohitamṛttikāsadṛśa āśīviṣaḥ pṛthivīdhātoḥ tūlaśalākāsadṛśaḥ
d abdhātoḥ aṃgāraśalākāsadṛśa tejodhātoḥ abhraśalākāsadṛśo vāyudhātoḥ /// th.m utsadībhūte saptottaraṃ āśīviṣaśataṃ saṃbhavanti / tat saptottaraṃ marmaśataṃ saṃnirodhayitvā
e tiṣṭhanti mṛtpravāhaś ca mūrdhnā praviśya sarvasrotāṃsi badhvā tiṣṭhanti + /// lokam abdhātau kupite saptottaram āśīviṣaśataṃ abdhātvāśīviṣāṇāṃ nirgatya saptottara marmaśata
f snāyūṃ kledayanti teṣu klinneṣu s.ṃ .. yā viśliṣyante niśceṣṭaṃ svam āśrayaṃ lokaṃ ca + /// .ās tāvanta evāśīviṣās tāvatsv eva marmasu .. t. e snāyūṃ dahyanti niśceṣṭaṃ svam āśrayaṃ sarvasatvāṃś
g ca pṛthivīṃ patantam iva paśyati snāyu .. e .. pi te .. .. śalākāvarṇas tāvanta eva /// khavinigatair asibhiḥ .. .ṛ cchindanti / niśceṣṭam āśrayaṃ lokaṃ ca paśyati gale ca vibā .. +

2) Pell.Skt. rouge 9.2 (ra-d = YL 118R2-5, vc-d = YL 121R4-5)
r1 /// .o tebhyaś ca cittābhipramodanāyām ///
2 /// bāladāraka samādhisukhasaktaṃ paśyati a ///
3 /// rṇaṃ svam āśrayaṃ paśyati āśvāsapraśvāsā ///
4 /// āśvāsapraśvāsasaṃ ///
5 /// .. .. ///
va /// .. .. ///
b /// ṣṭha utpadyate ///
c /// vat tṛtīyadhyānaṃ evaṃ sphuṭaṃ paśyati ///
d /// śāṃ te buddhāś ca śabdam udīrayanti śāntaṃ śānta ///
e /// .. .. dayaṃ utpadyate eva ///

3) Pell.Skt. rouge 9.3 (YL; vd ~ YL 118V5)
r1 /// ddhāy.ḥ yogācāra .o ///
2 /// .. mapr. v. sānāṃ sūryamaṇḍalaṃ candramaṇḍalam ///
3 /// naḍakalāpayogena pārasparye ///
4 /// āpādīnā. m ā ///
5 /// .. .. ///
va /// .. .. ///
b /// paśyati sarvaṃ ///
c /// ekaikena srotasā sūkṣmaṃ vāyuṃ ///
d /// .. y. .. nirgatā prītisaṃvedanāyā ///
e /// .. antarmukhaṃ snā .. .. kh. /// {oder: .. .. ..}

4) Pell.Skt. rouge 9.4 (YL)
r1 /// .. .. tvā .. s tiṣṭhati vāyu .. + .. ///
2 /// caturthadhyānaṃ muktvā eṣā dīrghatā tato vāyu tantu .. ///
3 /// .āśvāsā bhūmisthā 2 sarve satvā ā ///
4 /// t. r. nābhyaṃ maṇḍala ///
va /// tāyā vāyu ā ///
b /// bhadrebhyo niḥsṛtyādhaḥ vāyumaṇḍala ///
c /// .. smti pratismṛtīnāṃ tailapūrṇabhājana .r. ///
d /// parigṛhītāni paśyanti .. + .e .. ///

5) Pell.Skt. rouge 9.5 (YL)
ra /// .. .. ///
b /// . yaṃ sṛtvā ///
c /// darśanānuśu ///
d /// .. yā sopekṣaḥ ///
e /// .. + .ī .ī ///
va /// .i .. .y. .. g. ///
b /// d. .. tasam. pa ///
c /// .. .aiva daś. ///
d /// .. satvā ///
e /// .. .. ///

6) Pell.Skt. rouge 9.6 (YL)
ra /// .. .. .. .. ///
b /// vācaṃ marmābhighaṭṭi ///
c /// svayaṃ dātum icchati ///
va /// .. bhūto yāvat t. ///
b /// ā .. ratāgandhamāly. ///
c /// yā .. .. bhikā ///