BUDDHIST STOTRAS


Input by Jens-Uwe Hartmann (August 2002)




All text critical symbols removed,
restorations in [],
missing aksaras marked by x

Selected:
Hartmann 1988 (Anaparāddhastotra of Mātṛceṭa and unknown Stotra,
ed. Jens-Uwe Hartmann, "Neue Aśvaghośa- und Mātṛceṭa-Fragmente aus Ostturkistan",
Nachrichten der Akademie der Wissenschaften in Göttingen, 55-92)

Hartmann 1997 (Praṇāmastava, ed. Jens-Uwe Hartmann, "Der Praṇāmastava.
Ein Buddhastotra aus den Gilgit-Funden", Bauddhavidyāsudhākaraḥ.
Studies in Honour of Heinz Bechert on the Occasion of His 65th Birthday,
ed. Petra Kieffer-Pülz u. J.-U. Hartmann, Swisttal-Odendorf
(Indica et Tibetica, 30), 285-296)

Lévi 1929 (Sattvārādhanastava, ed. Sylvain Lévi, "Autour d'Aśvaghoṣa",
JA 1929, 264-266)

Schlingloff 1955 (Munayastava, Rāhulastava, Saṅghastotrastava, and other hymns,
ed. Dieter Schlingloff, Buddhistische Stotras aus ostturkistanischen
Sanskrittexten, Berlin 1955
[Sanskrittexte aus den Turfanfunden, 1], 82-116)






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Anaparāddhastotra of Mātṛceṭa (metre: Śārdūlavikrīḍita, incomplete;
Hartmann 1988: p. 74 ff.; text reconstruction here includes the
fragment Hoernle 149/250 (=British Library, Or. 15009/149) not yet available for the original edition)

     x x x x x x x x x x x x t karmaṇyatām āhṛtāḥ || 10

     kaḥ kasyānuśayasya bhe x x x x x x ryavaiśeṣiko
     yo yasmiṃ pravibhajya vi x x x x x x kabhedas tvayā |
     ko vā tatra tathā tathā k. x dadhat siddhiṃ na saṃprāptavāṃ
     jijñāsāpi na ced ihāsty. y. x x x x x x x x x || 11

     x x syāśubhayā dayāpar. c. y. x x x x x x x
     x x x x x mānayoḥ pravicayādvaidhāpathājñānayoḥ |
     dṛṣṭīnām api śu x x x x x x x x x x x x x
     x x x vihitāvadh. x x x x x x x x x x x || 12

     yan nādhīḥ śamatho ratho 'ditimirā dṛṣṭiḥ purāssāriṇī
     x x x x x x x x x x x x x x x x x x x |
     x x x x x vagraho nirupadhā x x varaḥ sādhanaṃ
     nirvāṇaṃ digapajñ. x x x x x x .opadeṣṭā svayam || 13

     yānaṃ sa x x x x x x x x x x x x x x x x
     x x x x x x x .ābhivivṛto diṅ nirbhayā darśitā |
     dattaṃ panthy. x x x x x x x yaṃ sandarśi x x x nāṃ
     niryātuṃ yadi n. x x x x x x x rya. kim anyat tvayā || 14

     kaḥ kāṃkṣāṃ kva ca x x yasya bhavatā nāpākṛtaḥ saṃśayaḥ
     kas te śāsanam āśṛto 'tana x x x x x nān muktavān |
     kaḥ śakyaḥ pathi saṃniyoktu x x x x .y. si nānugrahaṃ
     kiṃ tad bhūtam adarśi yaṃ na bahuśo x x x x x x x || 15
     ko 'rthitvaṃ tava dharmam abhyupagato ya x x x x x x
     ko vā kasya gu x sya bhājanam abhūd yasmiṃ sa nāpāditaḥ |
     kasyābhitva x x x x x x x x x x x x x l. kṛthāḥ
     prāpte vā ka upe x x x x x x lokānta x x pi te || 16

     x ṣāṃ cit svayam [a]bhy[u]pety[a] k[a]thitaṃ ke cic cir. x rpitā
     x x x x x x x x x t. mirās tatraiva ke cit kṛtāḥ |
     āya x x x x x x x x x x x x x .ātrīkṛtāḥ
     prabhraṣṭeṣv a x x x x x x x x x x x x x x x || 17

     x tithyaṃ kṛ x x m uttamadhanair abhyāgatebhya x x
     x x x x x x x x x x sukhaṃ bhavyo x x x x x |
     x x x x x x x x x x x x x x x x x x x
     x x x x x x k. to manasi te dharmadhvajā bh. x x || 18

     x x x x m upetya ye 'py upa x x x x x x x x x
     x x x x x x x x x x x x x x x x x x x |
     x x x x x x x x x x x x x x x x x x x
     x x x śaraṇāḥ śaraṇyaśara x x x x x x x x || 19

     x x x x x x x kāram aśaṭho x x x x x x x
     x x x x x x x x .y. pagamair dharmāy. x x x x |
     netre vṛṣṭam abh. x x x x kh. v.ḥ saddharma x x x x
     x x x x x x x x x x x .āḥ saddharmam ud. x x x || 20

     x x x x x x tmane vidadhatā kiṃ strījano varjito
     yūnaḥ sthāpayitā śive 'dhvani bahiḥ kiṃ bālavṛddhāḥ kṛtāḥ |
     prasvasthā[n u]pakarṣatā parihṛtāḥ kiṃ kṣiptamattāturās
     tat kiṃ v antaram asti yatra na ca te sūkṣmaḥ praviṣṭo nayaḥ || 21

     kiṃ x .āsv api x x taṃ na x x raṃ māyāsu māyāvinaḥ
     kiṃ vīryaṃ prati nāntadoṣarahitas tantrīnayo varṇitaḥ |
     kiṃ kālā manaso na niśrayaśamopekṣāśrayā deśitā
     labhya tvā kim akurvatā na tu jagad yuktaṃ tvayā śreyasā || 22

     doṣā[nve]ṣaṇa x x x x x x x x .e guṇānveṣaṇaṃ
     kiṃ pāpāya samudyateṣu satataṃ na tvaṃ hitāyodyataḥ |
     supte jāgarikāṃ kim a x x x x x x x x x x x
     kiṃ khinno 'si ja[na]sya nāsya vinayāyānāthakeśagrahāt || 23

     kiṃ sevāvamate j[an]e pi x .r.(?) x x x x x x x x
     x x pt[ā] na jighāṃsavaḥ svasutavaṃ na svīkṛtā vyutthitāḥ |
     kiṃ raudreṣu kṛpālutā na vivṛt[ā] j. .m. .u x x x x
     x x x x x x x taṃ sad api te kiṃ taj jagad vakṣyati || 24

     sarvaṃ te suvicintitaṃ sucaritaṃ suvyāhṛtaṃ ca prabho
     [sa]rvaṃ c[ai]va vilo[kanaṃ tava] x x [lo]kānukampāmayam |
     dagdhās te kumatāndhakāravihatā ye te tiro 'vasthitā
     ye tvā n[ātha]m apāśrit[ās] tu x x x mārasya te 'bhyunnatāḥ || 25
     stutvā tvā yad upārjitaṃ jitakale satpuṇyapaṇyaṃ mayā
     tenāstūddhṛtajanmanirmama x x janmedam antyaṃ mama |
     saṃsāre nivasanti ye 'pi vidhṛtās tais tair vibandhair janā
     mā ratnatraya[sa]ṃ[ś]rayakṣaṇam ṛte janmā[ni] teṣāṃ tv x x || 26

anaparāddhastotraṃ samāptaṃ kṛtir ācāryasthaviramātṛceṭasya ||



Unknown Stotra (ms. found in Charkhlik at the southern route of the Silk Road,
script of the 4th/5th centuries; incomplete; Hartmann 1988: 90)

x     ... [a]dbhutaguṇe tvayi kalyāṇacetasi |
     vikkriyāṃ nāspadaṃ lebhe yathā dh. ... ||

x+1     ... ṣṭate kaś cit tvayy asādhutvam eva tu |
     kṛpāyase 'dhikataraṃ mātevātmajam āturam ||

x+2     [paraduḥ]khānapekṣīdaṃ svaduḥkhaikāturaṃ jagat |
     tvaṃ svaduḥkhāny anādṛtya paraduḥkhāturaḥ sadā ||

x+3     ... duḥkhāni svaprāṇātivyayair api |
     yā te prītir abhūt sādho sā teṣām api nābhavat ||

x+4     ... [lo]ko 'yaṃ na tathā pīḍyate yathā |
     kṛpāpeśalasaṃtānaḥ pīḍyase tvaṃ parārtibhiḥ ||

x+5     ... chatrau putre vānugrahāntaram |
     kṛpāviṣṭamater akṣṇoḥ savyadakṣiṇayor iva ||

x+6     ... vahet mūrdhnā mune pādarajāṃsy api |
     karuṇānikaṣodgāri yasya te sarvvaceṣṭitaṃ ||

x+7     ... khedyamāno 'pi cchidyamāno 'pi cāsakṛt |
     nāyāsīd vikkriyāṃ dhīra grahākkrānta ivoḍurāk ||

x+8     ... vyasanāvarte karuṇā satvavatsalā |
     na tatyāja kṣaṇam api tvāṃ dharmān iva dharmatā ||

x+9     ... n[i]tyānubaddhaṃ ca tvāṃ doṣā akṣamādayaḥ |
     notsehire samāveṣṭuṃ ta ... ||



Praṇāmastava (Gilgit finds, metre Mattamayūrī, incomplete; Hartmann 1997)

x     x x x x x x x x x x x x x
     x x x x x x x x x x x x x |
     x x x x x (viciki)tsātimiraghnaṃ
     cakre mūrdhnā taṃ jinasūryaṃ praṇamāmi ||

x+1     gambhīratvād apy upati x x x x ḥ
     x myāgrāṇāṃ saṃkalitāni skhalitāni |
     svākhyātatvād apy upateruś ca yuva ḥ
     x x x x x mitam atyadbhutabuddhim ||

x+2     kas taṃ mūrdhnā vādivariṣṭhaṃ na namasyet
     svākhyātatvāt sā[garaga]mbhīratarārtham |
     adyājñātaṃ yasya mataṃ dvyaṅguladhībhiḥ
     kleśāveśakṣipra x x x pramadābhiḥ ||

x+3     mṛtyuskandhakleśasurākhyān iha mārān
     kṣāntijñānātyantanirodhāstra x x ḥ |
     jigye sākṣād yaḥ sa tathājījapad anyān
     nābhyarcet taṃ ko 'vasitātmārthaparārtham ||

x+4     ādīptānāṃ santa x x x x yakṛdbhir
     yaḥ sattvānāṃ kleśamahāpāvakavegaiḥ |
     śāntiṃ cakre dharmaśivāmbuvyatisargais
     taṃ vande ['haṃ] x x jalaughaṃ munimegham ||

x+5     kāntāvaktrodvīkṣaṇadīkṣākṣaṇamagnaṃ
     mārasyājñā .i x x x [a]bhyupayātam |
     cakre nandaṃ yaḥ sa bhujiṣyaṃ śirasāhaṃ
     vande yuktaṃ taṃ patitā x x x x ḥ ||

x+6     deśādeśāveśavaśāt krodhahutāśa-
     jvālāmālāmadhyagato yo 'ṅgulimālam |
     kṣe x x x x x x x cchliṣṭanipātaṃ
     taṃ kāntārottāraṇadhuryaṃ praṇato 'ham ||

x+7     cakre gatvā śāntavanāntām urubilvāṃ
     keśakleśāpoddharaṇaṃ yo jatilānām |
     tasmai siddhāyottamavidyādhararājñe
     nānādṛṣṭikleśaviṣaghnāya namo 'stu ||

x+8     ṛddhyā kāṃś cit kāṃś cid amoghair upadeśaiś
     cittādeśaiḥ kāṃś cid upāyair aparaiś ca |
     nānārūpair yaḥ sa vininye naradamyāṃs
     taṃ vande 'haṃ lokamahāsārathim ekam ||

x+9     tṛṣṇānadyāṃ doṣarayacchinnataṭāyāṃ
     dṛṣṭigrāhānekabhayāyāṃ patitānām |
     prajñāhastaṃ yaṃ sa kṛpādīrgham ayacchat
     taṃ trātāraṃ tārayitāraṃ praṇato 'ham ||

x+10     mithyājñānāveśavaśānām avaśānāṃ
     janmāvartāviddhagatīnām agatīnām |
     yaḥ sattvānāṃ niḥsaraṇopāyam apāya-
     prāgbhārāṇām āha hitaiṣī sa gatir me ||

x+11     lokasyaivaṃ niṣpratikārān upakārāṃś
     cakre gatvā yaḥ sa balātkārasuhṛttvam |
     mitraṃ nāthaṃ bāndhavam āryaṃ gurum īśaṃ
     bhūyo bhūyas taṃ hy avitṛptah praṇamāmi ||

x+12     bhaktyāpārād buddhaguṇāmbhonidhimadhyād
     uddhṛtyemaṃ bindum avaikaṃ yad avāptam |
     adyāsmābhiḥ puṇyam atas santu samāṃśāt
     sarve sattvā dharmasatattvāmṛtabhājaḥ ||

|| praṇāmastavaḥ ||



Sattvārādhanastava (metre: Vasantatilakā, Śārdūlavikrīḍita,
Mandākrāntā; Lévi 1929)

3     [sattvopa]kāram adhikṛtya gato 'smi siddhiṃ
     sattvārtham eva tanum eṣa samudvahāmi |
     sattvān hinasti manasāpi hi yaḥ sa kasmān
     mām eva saṃśrayati yo mayi nirvyapekṣaḥ ||

4     pūjā tu sā bhavati sattvahitekṣaṇāpi
     pūjyasya yā mnasi tuṣṭim upādadāti |
     hiṃsātmikā paraviheṭhanasambhavā vā
     pūjā na pūjyam anugacchati saṃskṛtāpi ||

5     dārāḥ sutāś ca vibhavāś ca mahattvarājyaṃ
     māṃsāni śoṇitavaśe nayane śarīram |
     yeṣāṃ priyatvam adhikṛtya mayojjhitāni
     yas tān viheṭhayati tena viheṭhito 'ham ||

6.     sattvopakāraparamā hi mamāgrapūjā
     sattvāpakāraparamaś ca parābhavaḥ syāt |
     x x x x x x x x x x x x x x
     x x x x x x x x x x x x x x ||

7     sattvān prāpya mayā kṛtāni kuśalāny ārādhitās tāyinaḥ
     prāptāḥ pāramitāś ca sattvasamiter evārtham ātiṣṭhatā |
     sattvārthena samudyatena manasā mārasya bhagnaṃ balam
     sattvair eva tathā tathā viracitaṃ yenāsmi buddhaḥ kṛtaḥ ||

8     kasmin vastuni sidhyatām iha kṛpā maitrī ca kvālambyatāṃ
     kvopekṣāmuditādivastuviṣayāḥ kasmin vimokṣadayaḥ |
     kasyārthe karuṇāpareṇa manasā kṣāntiś ciram bhāvitā
     na syur janmani janmani priyavidhau mitraṃ yadi prāṇinaḥ ||

9     sattvā eva gajādibhāvagatayo dattā mayānekaśaḥ
     sattvā eva ca pātratām upagatā deyaṃ mayā grāhitāḥ |
     sattvair eva vicitrabhāvagamanād asmatkṛpā vardhitā
     sattvān eva na pālayāmi yadi cet kasyārtham arthaḥ kṛtaḥ ||

10     saṃsāre vyasanābhipātabahule na syur yadi prāṇino
     janmāvartaviḍambanena yamalokaṃ prāpya sātmīkṛtāḥ |
     saṃsārāt taraṇaṃ ca saugatam idaṃ mahātmyam atyadbhutaṃ
     kasyārthena samīhitaṃ yadi na me sattvā bhaveyuḥ priyāḥ ||

11     yāvac cedaṃ jvalati jagataḥ śāsanaṃ śāsanaṃ me
     tāvat stheyaṃ parahitaparair ātmavadbhir bhavadbhiḥ |
     śrutvā śrutvā {ca?} mama vicaritaṃ sattvahetor akhinnaiḥ
     khedaḥ kāryo na ca tanum imām uktasārāṃ bhavadbhiḥ ||

samyaksambuddhabhāṣitaṃ sattvārādhanaṃ nāma mahāyānasūtrāntaṃ samāptam ||



"Beinamen Buddhas" (Schlingloff 1955: 82f.)

     x x x x x [t]r[aivi]dyas trikālajña[s] tr[i] x x |
     [triprā]tihārisaṃpannas triskandhapadadeśika[ḥ] || (8)

     x x x nirjvaro netā nirmamo nirahaṅkṛ[taḥ] |
     x x x x x x x ca niravadya 'tha nirbhavaḥ || 9

     ... narottamaḥ (10b)

     vidy[ācarasaṃpannaḥ] x x x x x x v[i]rāṭ |
     vinītacitto x x x x x [pada]vidāṃ varaḥ || 11

     śamitā śāntapāpa[kaḥ] [śītabhū]taḥ śivaṃkaraḥ |
     śāstā śaraṇyo jagat[aḥ] x x x x x x .ādaḥ || 12

     ś[rama]ṇyalakṣana[ḥ] [ś]rīmā[n] (13a)

     ... [lo]kahite rata[ḥ] (15b)

     [sarvabhūt]ānukampakaḥ (16b)

     x x x x x x x x x x x x śivaḥ sukhī |
     tīrṇa x x x x x x x x x x [ma]noratha[ḥ] 17



Munayastava (Schlingloff 1955: 85-88, including the additions of Pauly
in JA 1957: 304 and 1959: 227 and the unpublished fragment
Pelliot Skt. bleu 164)

     munaye lokanāthāya naravīrāya dhīmate |
     sarvasattvāśayajñāya namas tasmai maharṣaye || 1

     yena dṛṣṭvā jagad idaṃ pradīptaṃ kleśavahinā |
     [śami]taṃ jñānatoyena namas tasmai hitaiṣiṇe || 2

     yasya na skhalitaṃ kiṃc[i]d [vā]kcharīramanomayam |
     sarvadoṣavimuktāya namo 'stv akliṣṭakarmaṇe || 3

     yas tīrṇo jñānabāhubhyāṃ vipulaṃ jñeyasāgaram |
     namas tasmai narendrāya vikramātulabuddhaye || 4

     yena kṛtsnam idaṃ jñeyaṃ dṛṣṭvā svamaticakṣuṣā |
     sarvadharmavide tasmai namo 'stv amalacakṣuṣe || 5

     yaḥ śreṣṭhaḥ sarvasattvānāṃ bhāgyarūpagoṇodbhavaiḥ |
     dvipañcabaline tasmai namo 'stv aprativādine || 6

     vadhakāpatyayor yasya manas tulyaṃ pravartate |
     svacittavaśine tasmai vimalāyārhate namaḥ || 7

     yo bhittvā jñānatuṇḍena mohāṇḍaṃ niḥsṛtaḥ svayam |
     gurave muktasaṅghāya namas tasmai svyaṃbhuve || 8

     nirgṛhītendriyā x x [jñ]āna[g]ocaracāri[ṇe] |
     maitrākāruṇyacittāya tas[m]ai guṇa[va]te namaḥ || 9

     brahmendravaruṇ[ādi]tyayakṣāsuranaroragaiḥ |
     y[aḥ] s[tu]taḥ pūjitaś cāpi namas tasmai yaśasvin[e] || 10

     x x satyāni catvāri dṛṣṭā x kāracakṣuṣā |
     [ta]smai tac ca x x x x vi[śu]ddhamanase namaḥ || 11

     viṣāgnisarpapratimaṃ yena kāmasukhaṃ ca x |
     x x x x x x x x tasmai bhagava[te namaḥ] || 12

     [ā]śay[ā]nuśayajñāya mārgāmārgopadarśina |
     nirmamāya niḥsaṅgāya tasmai śāntātmane namah || 13

     yasya rāgādibhir do[ṣ]air mano naivopalipyate |
     praśāntarajase tasmai śucine vaśine na[maḥ] || 14

     tasmai śāntāya [ma]hate śāstratattvārthadarśine |
     gataye vītapāpāya namo 'stv asamaceta[se] || 15

     saṃ[s]kṛtaṃ ca x yuktaṃ ca pūrvamadhyāntaśobhanam |
     yo vadaty atulaṃ dharmaṃ tasmai matimate namaḥ || 16

     kleśatrayavimuktāya trisamādhivihāriṇe |
     lokatraya[v]im[u]ktāya nama[s ta]sm[ai] tricakṣuṣe || 17

     śivāya śubhaśīlāya śākyaputrāya śrīmate |
     namaḥ śāntiṃ prayātāya śaraṇāya śamaiṣiṇe || 18

     nirvṛtasyāpi yasyeha-m ājñā vartaty anākulā |
     dharmarajñe namas tasmai sarvārthavaśavartine || 19

     yenendujvalanādityāḥ prabhayā niṣprabhīkṛtāḥ |
     namas tejasvine tasmai kāñcanojjvalamūrtaye || 20

     sarvārthaguṇayuktāya sarvabhūtānukampine |
     namaḥ sarvārthasiddhāya sarvasattvahitaiṣiṇe || 21

     nānumānair na caupamyair nāśravair nānutarkitaiḥ |
     guṇānto vidyate yasya namas tasmai mahātmane || 22

     caturthyā yad vibhaktyā me stutvā stutiśataiḥ stutam |
     puṇyaṃ tad astu sattvānāṃ catuḥsatyārthabuddhāye || 23

munayastavaḥ samāptaḥ



Rāhulastava (Schlingloff 1955: 89-92)

     sattvasāra namas tubhyaṃ viśuddhātulabuddhaye |
     yas tvaṃ sarvāsv avasthāsu jagaddhitaparāyaṇaḥ || 1

     yad ādau tava kāruṇyād uttitārayiṣor jagat |
     vyavasāyaḥ samutpannas tad dhi sumahad adbhutam || 2

     yathaiva prathamaṃ cittam utpannaṃ tava bodhaye |
     tvaṃ tathaivāsya lokasya pūjyaś copari ca sthitaḥ || 3

     prapannāñ charaṇaṃ trātuṃ ceṣṭante kila sādhavaḥ |
     trātum abhyutthitas tu tvam aprapannam idaṃ jagat || 4

     viśrutaṃ triṣu lokeṣu vyavasāyaṃ tavādbhutam |
     śrotum apy ātmadaurbalyān nālam alpaguṇo janaḥ || 5

     parārthe niravekṣasya janasyātmaṃbharer iha |
     vyavasāye tavodāre prasatsyati kathaṃmanaḥ || 6

     jīvaloko hy ayaṃ kṛtsnaṃ pṛthagāśayaceṣṭitaḥ |
     svasattvasadṛśaṃ karma vāñchaty anukaroti ca || 7

     svasattvasyānurūpaṃ tat kāruṇyasya ca te mune |
     niścayaḥ prāg yad utpannas trātum ārtam idaṃ jagat || 8
     jānan saṃsāraduḥkhāni gantuṃ śakto 'pi nirvṛtim |
     ciraṃ kliṣṭo 'si saṃsāre kāruṇyād eva kevalam || 9

     suraloke nṛloke vā jātam anyatra vā kva cit |
     karuṇā tvā na tatyāja mātā sutam ivaurasam || 10

     saṃsārasulabhair duḥkhair durvahair api pīḍitaḥ |
     svabandham iva saṃśliṣya niścayaṃ na mumocitha || 11

     yat kiṃ cid akaraḥ puṇyaṃ manovākkāyakarmabhiḥ |
     parān eva tad uddiśya kṛpālo kṛtavān asi || 12

     parakāryaṃ svakāryaṃ te paraduḥkhaṃ ca bādhakam |
     avīcir api ramyas te parānugrahakāmyayā || 13

     sādhor utsahamahatas tavātikaruṇātmanaḥ |
     kṛtsnaṃ jagad idaṃ nātha kaḍatratvam upāgatam || 14

     sarvalokena sarvajña yad duḥkham anubhūyate |
     tad ātmani samāveśya tvaṃ cakartha ciraṃ śramam || 15

     karuṇaikarasaṃ vīraṃ dīrghakālahitaiṣiṇam r̥̄́
     svaṃ nāthaṃ tvāṃ na jānīte mohena kṛpaṇaṃ jagat ō 16

     bahudoṣo 'py ayaṃ lokaḥ sabhāgya iti me matiḥ |
     tvaṃ yasyaivaṃvidho nātha cirāt prabhṛticintakaḥ || 17

     vyāyatavyavasāyasya vikhyātādbhutakarmaṇe |
     guṇāṃs te nikhilaṃ ko 'nyaḥ svayaṃbhūbhyo 'vabhotsyate || 18

     tiṣṭhantv anye guṇās tāvat tava sarvaguṇākara |
     yad asmadarthe khinno 'si tena pūjyo 'si no 'dhi[kam] || 19

     x x [cir]ātprabhṛty eva jāgarūkaṃ jagaddhite |
     tvām avāpya va x x x x x si x sunirvṛtaḥ || 20

[rā]hulas[t]avaḥ sa[māptaḥ] ||



Saṅghastotrastava (Schlingloff 1955: 92-94, including the additions
of Pauly in JA 1957: 292 ff.)

     vasan veṇuvane śāstā saṃbuddho [dvipado]tt[a]m[a]ḥ |
     purato bhikṣusaṃghasya [bhi]kṣasaṃgham avarṇayat || 1

     [a]nantaguṇa[saṃ]pannaḥ saṃgharatnaguṇākaraḥ |
     dvipā[da]cārisaṃkṣetraḥ satkṛto nṛsurāsuraiḥ || 2

     puṇyakṣetram ayaṃ saṃghaḥ kleśakakṣasamuddhṛtaḥ |
     vipākaphalavistīrṇo dakṣiṇīyo hy anuttaraḥ || 3

     śraddhābalena śīlena śrutatyāgabalena ca |
     hrīravatrāpyasaṃpannā iha saṃghe vasanti te || 4

     arthajñāś cārthakuśalāḥ kathikāś ca viśāradāḥ |
     muktā medhāvinaś caiva iha saṃghe vasanti te || 5

     śraddhādhanena śīlena śrutaty[āga]dh[ane]na ca |
     prajñādhanena saṃpannā iha saṃghe vasanti te || 6

     āraṇyakā bhikṣākāmā al[pe]c[ch]āḥ pāṃsukū[li]kāḥ |
     paiṇḍapātikasaṃtuṣṭā iha saṃghe vasanti te || 7

     saptakṛtvabhava x x [ga]tvā trir devamānuṣe |
     prahīṇapañcasaṃkleśā iha saṃghe vasanti te || 8

     bahuśrutāḥ śīlavantaḥ apramā[davi]hāriṇaḥ |
     vimokṣadhyānasaṃpannā iha saṃghe vasanti te || 9

     catvāraś pratipannāś ca catvāraś ca phale sthitāḥ |
     śaikṣāśaikṣā susaṃbuddhāḥ iha saṃghe vasanti te || 10
     abhidharmaś ca sūtre ca vinayaś ca x x x x |
     x x x x pratipannā iha saṃghe vasanti te || 11

     x x x [bhā]vanāmārgāḥ prajñāśīlasamāhitāḥ |
     traidhātusamatikrāntā iha saṃghe vasanti te || 12

     kāruṇā x x x maitrī yeṣāṃ sattveṣu bhāvitā |
     hitānukampī sattveṣu iha saṃghe vasanti te || 13

     smṛtyupasthānasampannā ṛddhipādasamanvitāḥ |
     samyakprahāṇasaṃyuktā iha saṃghe vasanti te || 14

     indriyabalabodhyaṅgaṃ sadā samyaksubhāṣitāḥ |
     āryaṃ cāṣṭāṅgikaṃ mārgam iha saṃghe vasanti te || 15

     ṣaḍabhijñam anuprāptāḥ pratisaṃvidāsaṃyutaḥ |
     mahānubhāvā ye 'rhantaḥ iha saṃghe vasanti te || 16

     kampayanti mahīṃ x x sasamudrasaparvatām |
     lābhinaḥ pra x x x x iha saṃghe vasanti te || 17

     maharddhikā ṛddhimantaḥ svacittavaśavartinaḥ |
     spṛśantaḥ śaśinaṃ sūryam iha saṃghe vasanti te || 17/18

     dānaṃ śīlaṃ mahākṣāntiṃ vīryam dhyānaṃ tathaiva ca |
     prajñāpāramitāḥ prāptā iha saṃghe vasanti te || 18/19

     bodhipākṣikadharmā ye saptatriṃśad udāhṛtāḥ |
     ye samānaya vartanta iha saṃghe vasanti te || 19/20

Pauly: bodhipakṣikadharmā ye saptatriṃśad subhāvitāḥ |
     ye samādāya vartanta iha saṃghe vasanti te || 19/20

     prajñāvimuktās traividyāḥ ṣaḍabhijñā maharddhikāḥ |
     tribodhiprasthitāś cāryā iha saṃghe vasanti te || 20/21

     stutva stutiśataiḥ stotraḥ saṃgharatnaṃ maharṣiṇā |
     atha sarvajagannāthaḥ punar attamano 'bravīt || 21/22
Pauly in d: punar uttaram abravīt

     nāsti buddhasamo śāstā nāsti dharmasamo dhvajaḥ |
     nāsti saṃghasamaṃ kṣetraṃ tasmāt saṃghe prasīdata || 22/23

saṃghastotrastavaḥ samāptaḥ ||



"Udgatastotra" (Schlingloff 1955: 94-100)
     tvam anāyakasya jagato 'sya
     para x x x kād vinayakaḥ |
     naikabhayaparivṛtasya mahac
     ch. x x x x x x x x x x x raḥ || 5

     tvam anīkṣaṇe jagati cakṣur
     anuśayarujārdite bhiṣa[k] |
     x x x na .i .i x .e dh. x das
     atibahubhayeṣu nirbhayaḥ || 6

     plavanena sāgara x x x
     [i]ha tarati vā naro na vā |
     stotramayam idam upetya tu te
     plavanaṃ taranti niyataṃ bha[vārṇavam] || 8

     x x x x x x x x x x
     x x x x x x x x x x |
     prā[pa]yasi kim u śubhair vacanaiḥ
     samabhiṣt[u]vantam akhilena cetasā || 9

     pratigṛhyatām tad anukampayā mama || 10

     sacarācare jagati nāsti
     tava guṇasamaḥ kuto 'dhi[kaḥ] | (12a-b)
     x x x x x x x x x x
     x x x x x x x x x x |
     pūrṇam iva śaśinam abhyuditaṃ
     na hi x x sti tava paśyatāṃ mukham || 15

     savitṛprabhābhir iva m[erur]
     x x m api samucchrayas tava |
     svāṅśubhir adhikataro dy[ut]i[mān]
     x x x x x x x x x x x x x || 16

     bahudoṣavanty api manāṃsi
     x x x x [prā]ṇidehinām |
     x x x x x x [u]petya varaṃ
     jalavat prasādam upayān[ti] x x x || 19

     [sa]mupaśritaṃ tviḍ iva paṅkajākaram || 27

     paripiṇḍitaṃ karatal[e] yathā sthitam || 28

     x x x x x x x bhābaddham
     anupaśa[ma] x x x x x |
     x x x x x x x x x x x
     x x x x x x x x x x x x x || 32

     x x x x x x x x x x x
     [u]paśamarasai[ḥ] sva x x x |
     x x x x x x x x x x x
     x x x x x x x x x x x x x || 33

     x x x x x x x x x x x
     x x x x x x x [sā]garam |
     tartum avaśam ava x x x daṃ
     vacanaplavena jagad apy atītaraḥ || 34

     praśamābhasā vyaśamayas tvam
     analavadanaṅgam ātmanaḥ |
     diptam api madanahavyabhujā
     jagad abhravac chamajalair aśīśamaḥ || 35

     x x x yamair adamayas tvam
     x x x x x x x x x x x |
     x x x x x x x mattagajaṃ
     vinayāṅkuśena ja x x x x x x || 36

     x x x x x x x x yo 'pi
     paṭur api ca janmasaṃk. x |
     x x x x x x x x x x x
     x x x bhaveṣv anubabhūvitha svayam || 37

     x x x x x x x x x x x
     x x x x x x x x .ai x .ai[ḥ] |
     x x bahujanahit. x x x
     x x x x x x x x x x x x x x || 38

     x x x x māṅ[gata]n. x x
     x x x x x x x x x x x |
     x x x x x x x x x x x x
     x x x x x x x x x x x x x x || 39

(For the reworking of verses 32-39 in another ms see below
at the end of the stotra)

     pra x x x x x cakṛṣe tvam
     iha parahitāya niścitam |
     sendrasuramanujapūjyatamas
     tva[m]. x x x x x x x va sāmpratam || 51

     iha naikadoṣakalile 'pi
     paramaviṣame kalau yuge |
     prāṇigaṇam anujighṛkṣur imaṃ
     tvam udāgato niśi yathā divākaraḥ || 52

     mu[n]i x x x x x x x x
     asati guṇadurbale y[u]ge |
     tais tu vaśibhir asi kārtayugair
     munibhāskarair guṇagabhastibhiḥ samaḥ || 53

     jagato 'dya doṣagahanāni
     hṛdayavana x x x x x |
     x x x x x x x x x x x
     x x x x x tava vākaparaśvadhaiḥ || 56

     sakhileṣu sāmpratimanaḥsu
     vacanavaral[ā]ṅgal[aiḥ] kṛṣim |
     yac ca x x x x x x x x x
     x x x x [a]ṇv api na nāśam eti tat || 57

     [tava śā]sanāni guṇavanti
     vidhivad anupālayanti ye |
     janmani sukham anubhūya paraṃ
     x x x x x kṣayam avāpnuvanti te || 58

     tava śāsanāni tu vihāya
     viṣayatṛṣitāś caranti ye |
     cauravati pathi gatā iva te
     sabhayāḥ sadeha ca paratra cābudhāḥ || 59

     x x x x x ca jagadiṣṭam
     anubhavati yat sukhaṃ mahat |
     śāmikam api ca yad āryasukhaṃ
     tava śāsanād bhavati sarvam eti [saḥ] || 60

     x x x x x x x x x x
     x x x x x x x x x x |
     sarvam aśara[ṇa] x x x m asaj
     jagad abhramiṣyad idam utpathe 'ndhavat || 61

     tava vākṣ[u] bhābhir i x x x (62a)
     
Reworking of the verses 32-39 in another ms (Schlingloff 1955: 98 ff.)
     atṛpas svayaṃ tvam amṛtasya
     x x x x x x x x x x |
     x x x x x x [ti]tarpayiṣur
     nikhilena taj jagati samvyabībhajaḥ || 31

     ataras tvam ārtijalapūrṇa[m]
     x x x x x x x x x x |
     x x x x x x [ti]tārayiṣur
     vacanaplavān sthirabalān acīkaraḥ || 32

     amucas tvam ātmavibh[ā] x x
     x x x x x x x x x x |
     x x x x x ma mumocayiṣur
     jagad āryamārgam abhyam vyadīdiśah || 33

     aśamas tvam uttamaguṇena
     par. x x x x x x x x |
     x x x x x x [śi]śāmayiṣur
     jagad abhravac chamajalāny avīvṛṣaḥ || 34

     adamas tv[am] aṣṭaguṇayuktam
     x x x x x x x x x x |
     x x x ma parididāmayiṣur
     abhayāṅkuśaṃ calamatiṣv adīdharaḥ || 35

     tvam ajanmalubdhahṛdayo 'pi
     pa x x x x x x x x x |
     x x x karuṇatayā tu ciraṃ
     vyasanāni janmanayuteṣv asīsahaḥ || 36

     parikhedito 'pi bahuṣas tvam
     a x x x x x x x x x |
     x x x x x x hitāya kṛtaṃ
     kṛpayottamaṃ praṇidhim utsasarjitha || 37

     nayanottamāṅgatanayā[s] t[va]m
     x x x x x x x x x x |
     x x x x x x x yā visṛjan
     na kadācid īṣad api saṃcukocitha || 38

     tvam upathiteṣv api bhaye[ṣu]
     x x x x x x x x x x |
     x x x x x x x [ā]tmagataṃ
     na tu śīlam aṇv api bhayād bibheditha || 39

     [tva]m alabdhatatttvanayano 'pi
     x x x x x x x x x x |
     x x x x x x x x x palān
     dhṛtiraśmibhir matibalāj jugopitha || 40



"Preis der Bekehrungen Buddhas" (metre: Krauñcapadā; Schlingloff 1955: 100-104)

x x x x x x x x x x x x x x x x jalam anilabalavaśaṃ
svapnanikāśaṃ naṣṭam amārgair upagatam aham iti ma x x x hṛdayam |
lokam imaṃ hi prekṣya suśicayaṃ śivam ajam ajarasam avica x x x x ṃ
prāpya vimokṣaṃ prāpya ca sadbhyo bhiṣag iva hitamatir upaśamam ava x || 6

roṣavidaṣṭaprasphuritauṣṭhaṃ hutavahaparigataśirasijaśirasaṃ
cañci[ta]jihvaṃ ceṣṭitadaṃṣṭraṃ pratinavadinakaranibhacalanayanam |
āḍavakaṃ yo yakṣam udīrṇaṃ pratibhayam anibhṛtam avaśamayaṃ
taṃ munivāryaṃ x x x x x gataranam aham iha śaraṇam upagataḥ || 7

krodhavimuktaśvāsamukhāgniṃ [gha]nam iva ghanavaram aviraḍataḍitaṃ
lolaśiraskaṃ niḥsṛtajihvam tarum iva sataruṇakisalayaviṭapam |
yo hy apalālaṃ pannagarājaṃ himavati himavati magadhapatipuraṃ
durdamam ṛddhyā sādhu vininye sa bhavatu mama gatigataḥ || 8

roṣavivṛttavyākuladṛṣṭiḥ pravisṛtamadakaṭaviluḍitavadanaḥ
śonitadigdho bhrāntakarāgro hatanaraśirasijaparigatadaśanaḥ |
yena vinīto rājagṛhe 'sau mimathiṣur arir iva gajapatir aśivas
tasya maharṣeḥ śāsanagryāt vina x x mama mati x x matimanasaḥ || 9
gurvābhidhānāt karmaṇi hiṃsre x x x x x x x dhir aya x x x vaśo
mātṛvādhaya drugdhamanasko mṛgagaṇapa x x x x x gaṇarabhasaḥ |
aṅgulimālo yena vinīto gaja iva daśaśatanara x x ma x x ḥ
sārathimukhyaṃ taṃ bata vande bhuvi divi nabhasi ca x x x x x x x || 10



"Preis der Erleuchtung Buddhas"
(metre: Vasantatilakā; Schlingloff 1955: 104-108)

     tṛṣṇājalaṃ x x x x x x x x x x
     x x x x x x x x x x x x x x |
     x x x x x x x x x x tiplavena
     tvaṃ teritha tribhavasāgaram āśu x x || 29
     x x x x x x x x x x x x x x
     x x x x x x x x madamohadhātum |
     mithyāvitarkatarukīrṇam athebhidi x
     x x x x x x x x na bhav[ā]ca[le]ndram || 30

     tṛṣṇāṃ x x madatamaḥsthiramūlavantaṃ
     kausīdyaparṇanicitaṃ gati x x x x |
     x x x x bhayaphalaṃ x maśo x x x
     [ci]ccheditha tvam iha buddhipraśvadhena || 31

     ajñānaśailavi x x x x x x x x
     [mith]y[ā]vitarkavihagāṃ madanāmbupūrṇām |
     tṛṣṇātaraṅgakalilāṃ bhayaśāṭhyavakrāṃ
     tvam tīrṇavāṃ bhavanadīṃ va[canaplavena] || 32

     x x x x x supathāṃ madakakṣakīrṇāṃ
     saṃkalpavṛkṣakali[lāṃ bha]yataskarāḍhyām |
     rāgādisiṃhavirutāṃ x x x x x x
     x x x x [ja]gamitha tribhavāṭavīṃ tvam || 33

     ajñānakārmukadha[raṃ ma]davarmitāṅgaṃ
     mānadhvajaṃ kumatiśāṭhyara x x x x |
     x x x x x kadharaṃ bhayaroṣakhaḍgaṃ
     tvaṃ kleśaśatrum ajayaḥ smṛtivīryabāṇaiḥ || 34

     mātsaryalobhanayanaṃ ma[da] x x x x
     x x x mānaśirasaṃ madanāgradaṃ[ṣṭram] |
     [vyā]pādaghoraviṣam āśu bhavoragendraṃ
     tvaṃ dandaśūkam aśi x x x x x x x || 35

     vidy[u]t x x ka x samaṃ x x sātilolaṃ
     durnigrahaṃ pavanacañcalam apratiṣṭhitam |
     ceto x x x x x x x x x x x x
     x x x x x x x x x x x x x s tvam || 36

     dṛṣṭvā jagaj jananarogajarāntakārtaṃ
     ba x x x x x x x x x x x x x
     x x x x x x x x x x x x x x m
     āvīvṛtas tvam iha nāyaka dharmacakram || 37



"Preis des Körpers Buddhas (1)" (metre: Āryagīti; Schlingloff 1955: 108-111)

     ...      ... na dūṣayamānam |
     ūrubhyāṃ gajahastā[n] ... m || 12

     suśliṣṭajānudeśaṃ sujātaśaragarbhavṛttapīvara[jaṅgham] |
     x x kakūrmaśobhaṃ viśeṣayantaṃ samunnatābhyāṃ padbhyām || 13
     snigdhais tu[ṅgatāmrai]s tanubhiś ca virājitaṃ nakhaiḥ sukumāraiḥ |
     aṅgulivivaraniviṣṭaiḥ suke x x x x śobhamānaṃ jālaiḥ || 14

     anupūrvasaṃs[th]itābhiḥ pramāṇaparvopap. x x x vadibhiḥ |
     aṅgulibhir āntaśobhaṃ navapaṅkajapattravartisu[kumārāgraiḥ] || 15

     sragdāmaśaṃkhakalaśasvastikabhadrāsanāṅkuśadhvaja[cakraiḥ] |
     [ci]hnaiḥ khacitaśarīraṃ sara iva sūryāṃśujālabhinnaiḥ pa[dmaiḥ] || 16

     x x x vāsabhūtair dhṛtisattvayaśaḥprabhāvasaṃcayabhūtam |
     ... jagataḥ sanarāmarasya bāndhavabh[ūtam] || 17



"Preis des Körpers Buddhas (2)" (metre: Vasantatilakā; Schlingloff 1955: 112-113)

     x x x x x x x x x x x x tāntaṃ
     pṛthvāyataṃ jvalitavahniśikhāvadātam |
     ślakṣṇaṃ x x x x x laśrutikarṇaśaṃkhaṃ
     vande lalātaṃ aham akṣayaniṣṭha tat te || 8

     nātyulbaṇe na vikale rṛjunā prasūte
     lambe na nāpi paruṣe na ghanātita[nv]au |
     darśanele parabhṛtodarakaṇṭhanīle
     vande bhruvau tava śubhānanasū x x x || 9

     vidyutsahasram iva piṇḍitam udgiranti
     yā ko x x x x x x x x x x tasthau |
     buddhājñayā varalalāṭagatāṃ varābhāṃ
     tāṃ toṣṭh. x x x gatasya śubhāṃ varorṇām || 10

     haṃsāṃsakundakumudenduhimauṣadhīnāṃ
     hitvā prabhāṃ pratapatām iva dīptaraśmiḥ |
     ūrṇā bhruvo[r] x x x x x vanāntadoṣā
     vaktre rarāja vimale svavapur vahantī || 11



"Brāhmaṇakṛtastava" (metre: Vaṃśastha; Schlingloff 1955: 33-34, 114-115)

     [pṛ]thaggaṇair apratigarjitaṃ kva cin
     mṛgendravad garjasi siṃhagarjitam || 48

     alaṃkṛtā samyag avandhy. x x x
     x x x x x x x x x x x x |
     x x x x x x x x x x x x
     x x x x x x x x x x x x || 49

     x x x x x x x x x x x x
     nipātitāḥ śrotrapuṭeṣu ye kva cit |
     avandhyavistīrṇaphala bhavanti te
     sametya bījair iva va x x x x || 50

     x x x x x x x x x x x x
     x x x x x x x x x x x x |
     x x x x x x x x x x x x
     x x x x x x x x x x x x || 51

     x [mas]karī jātisutaś ca kāśyapo
     bhṛguś ca kātyāyanasaṃjayī tathā |
     hataprabhā buddharaves tavodaye
     x x x x x x x x x x x x || 52

     x x x x x x x x x x x x
     x x x x x x x x x x x x |
     x x x x x x x x x x x x
     x x x yāṃ yānti vi x x vāhit. || 53

     na te prabhām dūṣayate hi bhāskaraḥ
     samā mahī te caraṇau praticch. x |
     x x x x x x x x x x x x
     x x x x x x x x x x x x || 54


     x x x x x x x x x x x x
     x x x x x x x x x x x x |
     pūrvāgatir a[s]tu x x tā na santi
     yasyāṃ manasaḥ pariplavā iti || 55

brāhmaṇakrtastava samāptaḥ ||



"Versteile des auf den Brāhmaṇakrtastava folgenden Stotra"
(metre: Indravajrā; Schlingloff 1955: 34, 115)

      x x x x x x x x x x x
      x x x x x x x x x x x |
      x x x x x x x x x x x
      x x x x x sya tathāgatasya || 1

     pātrāṇy ayatnaprabhavāni kāle
     catvāri dattāny amaraiś caturbhiḥ |
     tat prītiheto x x x x x
      x x x x x x x x x x x || 2

     x x x x x x x x x x x
     x x x x x x x x x x x |
     x x x x x x x x x x x
     x x x x .āptāṃ bubhuje maharṣiḥ || 3

     yac cāruṇā paṅkajakomalena
     jālāvanaddhāṅgulinā kareṇa |
     pīnaprati x x x x x x x
     x x x x x x x x x x x || 4

     x x x x x x x x x x x
     x x x x x x x x x x x |
     x x x x x x x x x x x
     x x x darpāya na maṇḍanāya || 5

     samudravastrāṃ pṛthivīṃ vihāya
     cittrāṃś ca harāṃs tṛṇavat pravidhya |
     x x x x x x x x x x x
     x x x x x x x x x x x || 6



Unknown stotra (metre: Bhujaṅgavijṛṃbhita; Schlingloff 1955: 49, 115)

...
nnāthaṃ lokasyāsya prayata iha tam ṛṣivṛṣabhaṃ nato 'smi ta x x tam || 2

yaḥ saṃsāre x x x x viṣayasukhavimu x x x x x x bhavakātaro
x x x x x x matvā yuvati x x x t[a]va x x yāñ jahau vi x x x yam |
yaś cāraṇyaṃ puṇyaṃ prāpya svayam ajaram amaram abhayaṃ padaṃ samāptavā[n]
...



"Einzelner Vers" (Schlingloff 1955: 115)

     lokanātha na me śaktir guṇāṇām vaktu vistaram |
     saṃkṣep[ā]t kathayiṣyāmi doṣas te nāsti kiṃ cana ||



Unknown stotra (metre: Vasantatilakā; Schlingloff 1955: 66, 115)

     ...
     x x x laṃ jalanidhes tad adbhūtapūrvam || 19

     x x x x x x x x x x x x x x
     x x x x x x carībhir amṛṣyamāṇam |
     vyādhiṃ jugopitha ca kath. x x x x x x
     x x x x x x x x x x taḥ samagrāḥ || 20

     tenonnataṃ natasapa x x x x x x
     x x x x x x x x x ṇayo nṛraksaḥ |
     saudāsam abhyupagato 'si nare x x x
     x x x x x x x x x x x x tebhyaḥ || 21

     svalpo 'pi no nṛpati durlaḍitāvale x
     x x x x x x x x x x x x x x |
     apy eva maukyam api phaṭkavidhiṃ śṛṇoṣi
     prāpye x x x x x x x x x x x x || 22

     [śākyā]bhidhānam ṛṣivaṃśasarombujatvaṃ
     yāto nareśvara x x x x x x x x |
     x x x x x x x x x tarau rujaṃ svāṃ
     vismṛtya yan ma x x x x x x x x x || 23

     x x x x x x ṣaṃ kuñjara kuñjaro si
     smṛtvā pitṛpriyavane x x x x x |
     x x x x x x x x x ruṇāny anaṣṭaṃs
     tvā vismito narapatiḥ satato x x x || 24



Unknown stotra (metre: Śikhariṇī; Schlingloff 1955: 67, 115)

     vicitrair vyāsaṅgair urasi śatavarś[ai]r iva x x
     x x x x x x x x x x x x x x x x taḥ |
     janas tvā saṃprāpya vyasanaśatatapto daśapa x
     x x x x x x x x x x x vigāhyoṣṇavihataḥ | 7

     madakrodhatrāsapra x x x x x x x x x x
     [vimu]kto nirdvandvaś carasi satataṃ śītalamanā[ḥ] |
     x x x x x x x x x x x x x x x x ḍaṃ
     vimokṣaṃ kleśebhyo nayasi para x x x x x x || 8



Vasantatilakāstava (Schlingloff 1955: 116)

     ...
     x x x x x x x x x x x rabhās[ā]n
     puṣpānvit[ā]n daśaguṇān varabodhisattvān || 35

     stutvāvalokiteśa[ṃ] yat [p]u[ṇ]y[a]m ārjitaṃ mayā tena
     jananamaraṇārṇavagataṃ lokam imaṃ tārayeyam aham iti || 36

va[sa]ntatilak[ā]stavaḥ samāptaḥ ||



"Lehrgedichte aus Sammelhandschriften der Gruppe Buddhastotras"
(Schlingloff, p. 118)

1. metre: Upajāti
     prakāśitaṃ dharmavaraṃ praṇītaṃ
     sudurdṛśaṃ śāntikaraṃ prajāyai |
     niryāṇikaṃ sarvaduḥkhakṣayāya
     svayambhuvijñānabalair upetam || 1

     taṃ dharmaṃ śrutvā vyapanītakāṃkṣāś
     caranti vidvā satatāpramattāḥ |
     nyāyābhiyuktāḥ sugatasya vākye
     labhanti mokṣaṃ ca sukhaṃ ca nālpam || 2

     na sarvavidyā na dhanaṃ na bhaiṣajyā
     nyāyābhiyuktā vyapanenti duḥkham |
     yathāryadharmaḥ paramarṣideśito
     nyāyābhiyogo vyapaneti nirjvaraḥ || 3

     ratnākaraṃ dharmaṃ imaṃ vigāhya
     labhanti bodhyaṅgabalendriyāṇi |
     te labdhalābhāḥ sukhitā aśokāḥ
     suniḥsṛtāḥ sarvabhavair vimuktāḥ || 4

     sudurlabhaḥ kalpaśatair anekair
     dharmo yaḥ svākhyāto jinapraśataḥ |
     taṃ prāpya dharmaṃ hy amṛtaṃ variṣṭhaṃ
     careta vidvā satatāpramattāḥ || 5

2. metre: Śloka
     putramāṃsāni bhuñjanta ātmamāṃsaṃ tathāpare |
     bahupretasahasrāṇām annpānaṃ na vidyate ||

3. metre: Śloka
     ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim
     prahāya mānuṣān kāyān divyān kāyān upāsate ||

     ye dharmaṃ śaraṇaṃ yānti na te gacchanti durgatim |
     prahāya mānuṣān kāyān divyān kāyān upāsate ||

     ye saṃghaṃ śaraṇaṃ yānti na te gacchanti durgatim |
     prahāya mānuṣān kāyān divyān kāyān upāsate ||