Gunakarandavyuhasutra = Gkv Based on the edition by Lokesh Chandra: GuïakÃraï¬avyÆhasÆtram. New Delhi: International Academy of Indian Culture, 1999. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 62 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. #<...># = BOLD for references (added) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ गुणकारण्डव्यूह सूत्र 1. श्रीत्रिरत्न भजनानुशंसावदानम् ओम् नमः श्रीरत्नत्रयायः नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥ यं श्रीघनो महाबुद्धः सर्वलोकाधिपो जिनः । तं नाथं शरणं गत्वा वक्ष्ये लोकेशसत्कथाम् ॥ या श्री भगवती देवी सर्वधर्माधिपेश्वरी । तस्या भक्तिप्रसादेन वक्ष्यामि बोधिसाधनम् ॥ येन संपालितं सर्वं त्रैधातुकमिदं जगत् । तस्य लोकेश्वरस्याहं वक्ष्ये सर्वार्थसाधनम् । तद्यथाभून्महासत्त्वो जिनश्रीराज आत्मवित् । त्रिरत्नशरणं गत्वा यतिरर्हन् जिनात्मजः ॥ एकस्मिन् समये सो ऽर्हद् बोधिमण्डे जिनाश्रमे । बोधिचर्याव्रतम् धृत्वा जगद्धित्वे समाश्रयत् ॥ तदा तत्र महाभिज्ञो जयश्रीर्यतिरात्मवित् । सद्धर्मं समुपादेष्टुं सभासने समाश्रयत् ॥ तं दृष्ट्वा श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः । तत्सद्धर्मामृतं पातुमुपेत्य समुपाश्रयन् ॥ तथान्ये बोधिसत्त्वाश्च संबोधिव्रतसाधिनः । subhëitÃm­taæ पातुं तत्सभां समुपाश्रयन् ॥ भिक्षुण्यश्चेलकाश्चैवमुपासका उपासिकाः । व्रतिनो ऽपि महासत्त्वाः सम्बुद्धभक्तिचारिकाः ॥ (##) ब्राह्मणाः क्षत्रियाश्चापि राजानो मन्त्रिणो जनाः । अमात्याः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः ॥ तथा जानपदा ग्राम्याः पार्वतिकाश्च नैर्गमाः । तथान्ये दैशिका लोकाः सद्धर्मगुणवांछिनः ॥ सर्वे ते समुपागत्य तमर्हन्तं जयश्रियम् । यथाक्रमं समभ्यर्च्य प्रणत्वा समुपाश्रिताः ॥ तत्सद्धर्मामृतं पातुं कृतांजलिपुटा मुदा । शास्तारं तं समालोक्य परिवृत्य निषेदिरे ॥ तदा सो ऽर्हन्महासत्त्वो बोधिसत्त्वो जिनात्मजः । जिनश्रीराजन्नालोक्य सर्वांल्लोकान् सभाश्रीतान् ॥ त्रिरत्नगुणमाहात्म्यं श्रोतुं samabhilëiïa÷ / समुत्थायासनात्तस्य जयश्रियः पुरो ऽग्रतः ॥ उद्वहन्नुत्तरासंगं जानुभूमितलाश्रितः । पादाब्जं सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् । तद्भगवान् समुपादिश्य सम्बोधयतु मां गुरो ॥ इति संप्रार्थिते तेन जिनश्रीगुणसंभृता । जयश्रीः सुमतिः शास्ता सभा वीक्ष्यैवमादिशत् ॥ साधु शृणु समाधाय जिनश्रीराज सन्मते । त्रिरत्नस्य समुत्पत्तिसत्कथागुणविस्तरम् ॥ यथा मे गुरुणादिष्टं जिनकल्पेन योगिना । उपगुप्तेन लोकानां हितार्थे वक्ष्यते मया ॥ तद्यथाभून्महाराजश्चक्रवर्तीं नराधिपः । अशोको नाम राजेन्द्रः सर्वलोकहितार्थभृत् ॥ एकदा स महाराजः सद्धर्मगुणलालसः । त्रिरत्नगुणमाहात्म्यं श्रोतुमैच्छज्जगद्धिते ॥ ततः स भूपती राजा समन्त्रिजनपौरिकः । पूजोपहारमादाय स संवाद्य महोत्सवैः ॥ (##) विहारे कुक्कुटारामे प्रययौ संप्रमोदितः । ततः प्राप्तः स राजेन्द्र प्रविश्य संप्रसादितः ॥ उपगुप्तं महाभिज्ञं संददर्श ससांघिकम् । तमर्हन्तं समालोक्य नत्वा स सांजलिर्मुदा ॥ सहसा समुपागत्य यथाविधि समर्चयेत् । ततः प्रदक्षिणीकृत्वा प्रवत्वा चरणाम्बुजे ॥ सांजलिस्तस्य सद्धर्म श्रोतुं पुरः समाश्रयत् । ततः सर्वे ऽपि लोगकाश्च यथाक्रममुपागताः ॥ तमर्हन्तं यतिं नत्वा परिवृत्य समाश्रयन् । तदाशोकः स राजेन्द्रो दृष्ट्वा सभाश्रितान् जनान् ॥ उत्थाय स्वासनाच्छास्तुः पुरतः समुपाश्रितः । उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः ॥ सांजलिस्तं यतिं नत्वा प्रार्थयेदेवमादरात् । भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् ॥ किं त्रिरत्नमिति ख्यातम् तत्समादेष्टुमर्हसि । इति संप्रार्थिते राज्ञा सो ऽर्हन् जिनात्मजः सुधीः ॥ उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ साधु शृणु महाराज समाधाय जगद्धिते ॥ यथा मे गुरुणादिष्टं तथा ते वक्ष्यते मया । तद्यथादिसमुद्भूतो धर्मधातुस्वरुपकः ॥ पंचबुद्धांशसंजातो जगदीशस्तथागतः । महाबुद्धो जगन्नाथो जगच्छास्ता महेश्वरः ॥ धर्मराजो मुनीन्द्रो ऽर्हन्वैरोचनसमाधिधृक् । सर्वज्ञः सद्गुणाधारः सर्वविद्याधिपो जिनः ॥ समन्तभद्ररुपांगः सुगतः श्रीसुखाकरः । षडभिज्ञो महावीरो वज्रसत्त्वविनायकः ॥ मारदर्पतमोहन्ता संबोधिज्ञानभास्करः । एष स भगवांल्लोके बुद्धरत्न इति स्मृतः ॥ (##) ये चैतच्छरणं गत्वा बोद्धिसत्त्वा जगद्धिते । बोधिचर्याव्रतं धृत्वा चरन्तो भद्रचारिकान् ॥ जित्वा मारगणान् सर्वानर्हन्तो निर्मलाशयाः । सम्यक्संबोधिमासाद्य संबुद्धपदमागताः ॥ ते ऽपि सर्वे जगन्नाथास्तथागता मुनीश्वराः । भगवन्तो महाभिज्ञा बुद्धरत्ना इति स्मृताः । या श्री भगवती देवी प्रज्ञा सर्वगुणाश्रया । जननी सर्वबुद्धानां संबोधिज्ञानभास्करी ॥ मारदर्पतमोहन्त्री सद्धर्मगुणदायिनी । सर्वविद्याधरी लक्ष्मी सर्वसत्त्वशुभंकरी ॥ एषः सद्धर्मसम्भर्ता धर्मरत्न इति स्मृतः ॥ ये चान्ये ऽपि महायानसूत्रादयः subhëitÃ÷ / देशिताः सुगतैस्ते ऽपि धर्मरत्न इति स्मृतः । यश्च सद्धर्मसंभिर्ता बोधिसत्त्वो जगत्प्रभुः । महासत्त्वो जगन्नाथः सर्वधर्माधिपेश्वरः ॥ दुष्टक्लेशतमोहन्ता संबोधिगिणभास्करः । विश्वरुपो महाभिज्ञः सर्वसत्त्वहितार्थभृत् ॥ सर्वलोकाधिपः श्रीमान् धर्मराजो जिनात्मजः । एष लोकेश्वरः शास्ता संघरत्न इति स्मृतः ॥ ये चान्ये ऽपि महासत्त्वा बोधिसत्त्वा जितेन्द्रियाः । अर्हन्तो निर्मलात्मानः संबोधिज्ञानसाधिनः ॥ भद्रचर्यासमाचाराश्चतुर्ब्रह्मविहारिणः । संबुद्धसांघिकास्ते ऽपि संघरत्नाः स्मृता जिनैः ॥ ये तेषां शरणं गत्वा भक्तिश्रद्धासमाहिताः । भजन्ति सर्वदा नित्यं स्मृत्वापि च दिवानिशम् ॥ ते भवन्ति महासत्त्वा बोधिसत्त्वा गुणाकराः । सच्छ्रीसंपत्समापन्नाः सर्वसत्त्वहितोत्सवाः ॥ बोधिचर्याव्रतं दृत्वा कृत्वा लोके शुभं सदा । सुखान्येव सदाअ भुक्त्वाअ प्रान्ते याअन्ति सुखावतीम् ॥ (##) इत्येवं संघरत्नस्य भजनं पुण्यमुत्तमम् । मत्वा तच्छरणं गत्वा भजन्त्येतद्गुणार्थिनः ॥ एतत्पुण्यविशुद्धात्मा कदाप्येति न दुर्गतिम् । सर्वदा सद्गतिष्वेव जातो धर्माधिपो भवेत् ॥ ये चापि धर्मरत्नस्य प्रगत्वा शरणं सदा । भजन्ति श्रद्धया भक्त्या ÓrutvÃpyetatsubhëitam // ते ऽपि सन्तो महासत्त्वा बोधिसत्त्वा गुणाश्रयाः । संबोधिश्रीसुखाधाराः सर्वसत्त्वशुभारताः ॥ संबोधिचारिकां धृत्वा कृत्वा सत्त्वहितं सदा । सत्सुखान्येव भुक्त्वान्ते संयान्ति सुगतालयम् ॥ इत्येवं धर्मरत्नस्य भजनार्थं वरं वृषम् । विज्ञाय शरणं गत्वा भजन्त्वेतच्छुभार्थिनः ॥ एतद्धर्मविशुद्धात्मा दुर्गतिं नैव याति सः । सद्गतिष्वेव संजातो प्राओन्ते याति जिनालयम् ॥ इति विज्ञाय ये मर्त्याः सद्धर्मसुखवांछिनः । त्रिरत्नशरणं गत्वा भजन्तु ते सदा भवे ॥ एतत्पुण्यानुभावेन परिशुद्धाशया नराः । संबोधिचित्तमासाद्य चरन्ति बोधिसंवरम् ॥ बोधिचर्यां चरन्तस्ते पूर्य पारमिताः क्रमात् ॥ चतुर्मारान् विनिर्जित्य निःक्लेशा विमलाशयाः । अर्हन्तं प्राप्य संबोधिं संबुद्धपदमाप्नुयुः ॥ इति विज्ञाय यो मर्त्यः संबुद्धपदमिच्छति । स आदौ शरणं गत्वा सद्गुरोः समुपाश्रयेत् ॥ आराध्य सद्गुरुं भक्त्या सन्तोष्य संप्रसादयन् । तदुपदेशमासाद्य तीर्थ स्नात्वा व्रतं चरेत् ॥ व्रतानां पोषधं श्रेष्ठं समाख्यातं मुनीश्वरैः । एतत्पुण्यानुभावेन संप्राप्नोति बोधिमुत्तमाम् ॥ अतीता अपि संबुद्धा एतत्पुण्यानुभावतः । जित्वा मारान् समासाद्य संबोधिमभवन् जिनाः । (##) ये चैतर्हि स्थिताः सर्वे ते ऽप्येतत्पुण्यभावतः । अर्हन्तं प्राप्य संबोधिं भवन्ति सुगताः खलु ॥ ये चाप्यनागताः सर्वे बोधिसत्त्वा व्रतोपमाः । ते ऽप्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः ॥ एवमन्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः ॥ एवमन्ये ऽपि सत्त्वाश्च ये ये ऽप्येतद्व्रतंचराः । ते ते सर्वे महासत्त्वा भवेयुर्बोधिभागिनः ॥ श्रीमन्तः सद्गुणाधारा निःक्लेशा विजितेन्द्रियाः । सर्वसत्त्वहितोद्युक्ताश्चतुर्ब्रह्मविहारिणः ॥ दुर्गतिं ते न गच्छन्ति कदापि हि भवालये ॥ सदापि सद्गतावेव संजाताः सत्सुखान्विताः । बोधिसत्त्वाः सुधीमन्तःसद्धर्मगुणसाधिनः ॥ क्रमेण बोधिसंभारं पूरयित्वा समाहिताः । त्रिविधां बोधिमासाध निर्वृतिपदमाप्नुयुः ॥ इति विज्ञान ये मर्त्या निर्वृतिपदकांक्षिणः । ते एतद् व्रतमाधाय संचरन्तो यथाविथि ॥ एतत्पुण्यविशुद्धा हि नैव गच्छन्ति दुर्गतिम् । सदा सद्गतिसंजाताः प्रान्ते ययुः सुनिर्वृतिम् ॥ एवं मे गुरुणादिष्टं मुनीन्द्रैदेशितं यथा । तथाहं ते मया राजन् गदितं संप्रध्यताम् ॥ त्वमप्येवं सदा राजन् दुर्गतिं न यदीच्छसि ॥ सदा सद्गतिसंजातो निर्वृतिं हि यदीच्छसि ॥ चरस्वैतद्व्रतं राजन् पोषधाख्यं यथाविधि । एतत्पुण्यविशुद्धात्मा नूनं यायाः सुनिर्वृतिम् ॥ इति तेनार्हता शाया समादिष्टं निशम्य सः । अशोको नृपती राजा तद्व्रतं धर्तुमैच्छत ॥ ततः स नृपती राजा कृतांजलिरुपाश्रितः । उपगुप्तं तमर्हन्तं नत्वैवं प्रार्थयन्मुदा ॥ भवन्ते भवतादिष्टं श्रुत्वा मे रोचते मनः । तथाहं संचरिष्येदं पोषधं व्रतमुत्तमम् ॥ (##) तद्विधानं समाख्याहि तत्फलं च विशेषतः । त्रिरत्नभजनोत्पन्नं puïyafalaæ च विस्तरम् ॥ इति संप्रार्थिते राज्ञा स शास्तार्हन्यतिः सुधिः । अशोकं तं महाराजं समालोक्यैवमादिशत् ॥ साधु शृणु महाराज यदिच्छसि समाहितः । यथा मे गुरुणाख्यातं तथा ते संप्रवक्ष्यते ॥ तद्याथायं प्रसन्नात्मा व्रतं चरितुमिच्छति । स आदौ प्रातरुत्थाय तीर्थ स्नात्वा यथाविधि ॥ शुद्धक्यावृतः शुद्धचित्तो ब्रह्मविहारिकः । अष्टांगविधिसंयुक्तं पोषधं व्रतमादधत् ॥ श्रीमदमोपाशस्य लोकेश्वरस्य मण्डलम् । सगणं वर्तयेद्रंगैः पंचभिः परिशोभितम् ॥ यथाविधि प्रतिष्ठाप्य शुचिशीलः समाहितः । तथैव मद्यमांसाद्या रसुनाद्या विवर्जयेत् ॥ आदौ गुरुं समभ्यर्च्य यथाविधि प्रणामयेत् । ततयिरत्नमभ्यर्च्य प्रणमेच्छरणं गतः ॥ ततश्चामोघपाशाख्यं लोकेश्वरं जगत्प्रभुम् ॥ निध्याय मनसावाह्य दत्वा पाद्यार्घमादरात् ॥ संस्थाप्य मण्डले तत्र सगणं संप्रमोदितः । यथाविथि समाराध्य श्रद्धाभक्तिसमन्वितः ॥ धूपैर्गन्धैः सुपुष्पैश्च दीपैः पंचामृताशनैः । सर्वैर्द्रव्यैः सरत्नैश्च समभ्यर्च्याभितोषयेत् ॥ जपस्तोत्रादिभिः स्तुत्वा कृत्वा नैकप्रदक्षिणाम् । अष्टांगैः सांजलिर्नत्वा प्रार्थयेद्भद्रसंवरम् ॥ ततश्च सांजलिः स्थित्वा कुर्यात् स्वपापदेशनाम् । पुण्यानुमोदनां चापि सुचिरं चापि संस्थितिम् । एवं स सुप्रसन्नात्मा संप्रार्थ्य बोधिसंवरम् । ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् ॥ (##) ततो ऽह्नेः तृतीये यामे पंचामृतादिभोजनम् । निरामिषं यथाकामं भुक्त्वा चरेत् समाहितः ॥ एवं तद्व्रतसंपूर्णं कृत्वा संपालयन् मुदा । सर्वसत्त्वहितं कृत्वा चरेत्संबोधिमानसः ॥ एअतत्पुण्यविशुद्धात्मा निःक्लेशः स जितेन्द्रियः । बोधिसत्त्वो महासत्त्वः स्वपरात्महितार्थभृत् ॥ श्रीमान् सद्गुणसंवासो बोधिचर्याव्रतं दधत् । सदा सद्गतिसंजातो भुक्त्वा भोयं यथेप्सितम् ॥ त्रिविधां बोधिमासाद्य प्रान्ते यायात् सुनिर्वृतिम् ॥ एवमेवद्व्रतोद्भूतं puïyafalaæ महत्तरम् । प्रमातुं शक्यते नैव सर्वैरपि मुनीश्वरैः ॥ तत्पूजाकृतपुण्यानां विशेषं फलमुच्यते । तच्छृणुष्व महाराज समाधाय सुचेतसा ॥ ये पुण्यकामा मनुजायिरत्नं समीक्ष्य हर्षाच्छरणं प्रयान्ति । ते धर्मरक्ताः शुभलक्ष्मीमन्तः सम्बोधिचर्याभिरता भवन्ति ॥ पंचामृतैः पंचसुगन्धितोयैर्ये स्नापयन्ति प्रमुदा त्रिरत्नम् । मन्दाकिनीदिव्यसुगन्धितोये स्नात्वा सुखं ते दिवि संरमन्ते ॥ ये च त्रिरत्नेषु सुगन्धिधूपं प्रधुपयन्ति प्रतिमोदयन्तः । ते शुद्धचिताः शुचिगन्धितांगा रत्नोपमाः श्रीईगुणिता भवन्ति ॥ ये पंचगन्धैरनुपयन्ति त्रिरत्नदेहे परिशुद्धचित्ताः । ते रत्नवन्तः क्षितिपाधिराजा भवन्ति सर्वार्थहितार्थकामाः ॥ ये दूष्यपट्टादिवराम्बराणि त्रिरत्ननथाय मुदार्पयन्ति । कौशेयरत्नाभरणावृतांगा धर्माधिपास्ते सुधियो भवन्ति ॥ ये च त्रिरत्नम् स्थलजैः सुपुष्पैर्जलोद्भवैश्चापि समर्चयन्ति । ते दिव्यलक्ष्मीसुखभोग्यवन्तः श्रीसिद्धिमन्तः सुभगा भवन्ति ॥ त्रिरत्नबिम्बवरे पुष्पमाला ये धर्मकामा अवलम्बयन्ति । ते देवराजा वरलक्ष्मीमन्तः संबोधिकामाः सुभगा भवन्ति ॥ सर्वाणि पुष्पाणि सुगन्धिमन्ति त्रिरत्नबिम्बे प्रकिरन्ति ये च । देवाधिपाः स्वर्गगता भवन्ति महीगतास्ते क्षितिपाधिराजाः ॥ (##) ये दीपमालां रचयन्ति ये च रत्नत्रयाग्रे हतमोहजालाः । ते कान्तरुपा गुणरत्नवन्तो भवन्ति भूपार्चितपादपद्माः ॥ प्रकुर्वते ये च प्रदीपदानं रत्नत्रयाग्रे घृततैलदीप्तम् । ते शुद्धनेत्राः प्रबला guïìhyà देवाधिराजाः क्षितिपाधिपाश्च ॥ भोज्यं प्रणीतं सुरसं सुवर्णं रत्नत्रयाय प्रतिपादयन्ति । ये भक्तियुक्ता दिवि ते भवन्ति सुराधिपा भूतपयश्च धीराः ॥ पानं नरा ये 'm­tasadguïìhyaæ रत्नत्रयाय प्रतिपादयन्ति । ते भूराजा नीरुजो बलिष्ठा भवन्ति स्वर्गे त्रिदिशाधिपाश्च ॥ शाकानि मूलानि falÃni ये च रत्नत्रयाय प्रतिपादयन्ति । यथेष्टभोग्यं सततं प्रभुक्त्वा गच्छन्ति तत्ते सुगतालये च ॥ ये च त्रिरत्नाय समर्पयन्ति सुपथ्यभैषज्यगणानि भक्त्या । श्रीईसमृद्धाः क्षितिपाधिनाथा भुक्त्वा सुखं यान्ति जिनालयं ते ॥ ताम्बूलपूगादिरसायनानि ये च त्रिरत्नाय समर्पयन्ति । दिव्यांगसौन्दर्यगुनाभिरामा भवन्ति ते श्रीगुणिनः सुराश्च ॥ वितानमुच्चैर्वितनोति यश्च रत्नत्रये सर्वनृपाभिवन्द्यः । विशालवंशो गुणवान् सुधीरो महानुभावप्रथितो भवेत् सः ॥ ध्वजान् विचित्रानवरोपयन्ति ये च त्रिरत्नालय उत्सवार्थम् । ते श्रीसमृद्धाः सुगुणाभिरामा भवन्ति नाथा दिवि भूतले च ॥ श्रीमत्पताका अवलम्बयन्ति रत्नत्रये ये रसाभियुक्ताः । लक्ष्मीश्वरास्ते जितदुष्टसंघा भवन्त्यधीशा दिवि भूतले च ॥ छत्राणि सौवर्णमयानि ये च कौशेयदूष्टै रचितानि वा च । सुशुद्धरंगैर्मयनैश्च पुष्पै रत्नत्रये ये ऽभ्यवरोपयन्ति ॥ ते भूपराजा वरसिद्धिमन्तो लक्ष्मीश्वराः सर्वहितार्थकायाः । सद्धर्मकामा गुणरत्नपूर्ना वन्द्या भवन्ति प्रवरर्द्धिमन्तः ॥ संगीतिवाद्यैर्मुरुजादिभिश्च मुकुंदढक्काप्रानवानकैश्च । मड् मृदंगपटहादिभिश्च मनोज्ञघोषैः श्रोतिचित्तरम्यैः ॥ स दुन्दुभिडिण्डमझर्झरैश्च प्रणादिभिर्मर्दनवादनैश्च । तथान्यकैर्मंगलशब्दवाद्यै रत्नत्रये ये रचयन्ति पूजाम् ॥ (##) तथा च वीणादिमनोज्ञनादैर्वशैः सुरावैरपि काहरैश्च । भेरीभिरुच्चैः परिवादिनीभि रत्नत्रयं येसुरसा भजन्ति ॥ तौर्यत्रिकैर्भद्रसुघोषशंखैः शृंगादिभिश्चापि मनोज्ञनादैः । नृत्यादिभिश्चापि प्रमोदयन्तो रत्नत्रयं ये सुरसा भजन्ति ॥ ते दिव्यश्रोत्राः सुमनोज्ञशब्दाः सर्वार्थसम्पत्यपरिपूर्णकोशाः । सद्धर्म्मपुण्यानुगुणाभिरक्ताः सुखानि भुक्त्वा प्रचरन्ति स्वर्गे ॥ क्षिपन्ति लाजाक्षतपुष्पकाणि रत्नत्रये ये परिहर्षमाणाः । न दुर्गतिं ते सततं व्रजन्ति स्वर्गे प्रयाताः सुभगा रमन्ते ॥ सुधातुरत्नानि सदक्षिणानि रत्नत्रये ये च समर्पयन्ति । सुलब्धकामार्थसुखाभिरामाः पूर्णेन्द्रियास्ते सुधियो भवन्ति ॥ प्रदक्षिणानि प्रविधाय भक्त्या भजन्ति ये चापि मुदा त्रिरत्नम् । ते शुद्धकायाः प्रतिलब्धसौख्या भवन्ति देवा मनुजाधिपाश्च ॥ ये च त्रिरत्नम् स्तुतिभिर्भजन्ति गद्यत्मिकैः पद्यमयैश्च शुद्धैः । वागीश्वरास्ते सुसमृद्धकोषा भवन्ति नाथा दिवि भूतले च ॥ ये च त्रिरत्नं शरणं प्रयाता अष्टाभिरगैः प्रनमन्ति भ्क्त्या । भवन्ति ते श्रीगुणवर्णपूर्णाः सद्धर्मकामाः नृपतीश्वराश्च ॥ ये चापि नित्यं मनसा विचित्य भजन्ति भक्त्या शरणं प्रयाताः । ते पापनिर्मुक्तविशुद्धकायाः सद्धर्मकामाः दुर्गतिं व्रजन्ति ॥ ये च त्रिरत्नं मनसा विचिन्त्य तन्नाम नित्यं समुदीरयन्ति । ते शुद्धचित्ता विमलात्मकाश्च संबुद्धधर्माभिरता भवन्ति ॥ ये च त्रिरत्नानि सुदूरतो ऽपि दृट्वा प्रसन्नाः प्रणमन्ति भक्त्या । ते चापि saddharmaguïÃbhilëÃ÷ शुद्धत्रिकायाः सुभगा भवन्ति ॥ इत्येतदादीनि महत्तराणि पुण्याअनि श्रीसद्गुणासाधनानि । त्रिरत्नपूजाभजनोद्भवानि मत्वा भजन्तु त्रिगुणात्मकं तम् ॥ आख्यातमेतत्सुगतैश्च सर्वेः त्रिरत्नसेवाभजनोद्भवं तत् । पुण्यं महत्तस्य समं क्वचिन्न सर्वत्र लोकेष्वपि सत्येमेव ॥ एवम् महत्पुण्यमुदारमग्रम् बद्धप्रमेयं गणनानभिज्ञम् । मत्वा त्रिरत्नं शरणं प्रयातो राजन् यदि बोद्धिमिच्छसि ॥ (##) ये ये त्रिरत्नं शरणं प्रयाता भजन्ति सत्कृत्य सदा प्रसन्नाः । ते सर्व एवं त्रिगुणाभिरामा सद्धर्मकामाः सुगतात्मजाः स्युः ॥ दत्वा सदार्थिभ्य उदारदानं संबोधिकामाः सुवृषे चरेयुः । क्रमेण सम्बोधिव्रतं चरन्तो बोधिं समासाद्य जिना भवेयुः । ततः ससंघायिजगद्धितार्थं विज्ञाय सुधर्ममुपादिशन्तः । समाप्य सर्वं त्रिषु बौद्धकार्यं संययुरन्ते परिनिर्वृतिं ते ॥ एवम् हि विज्ञाय यदीच्छसि त्वं निर्वृतिसौख्यमधिगन्तुमेवम् । सदा त्रिरत्नं शरणं प्रयातः श्रद्धाप्रसन्नः सततं भजस्व ॥ मा निन्द राजन्नवमन्यमोहो त्रैधातुनाथं शुभदं त्रिरत्नम् । अनिन्दनीयं हि जगत्प्रधानं सद्धर्मराजं भजनीयमेव ॥ ये चाप्यधिक्षिप्य मदाभिमाना दुष्ट कुलेष्वेप्रि विहतात्मधैर्याः । आलोक्य निन्दन्ति सदा प्रसन्नाः त्रिलोकभद्रार्थप्रदं त्रिरत्नम् ॥ ते सर्व एनो ऽभिरताः प्रमत्ताः सद्धर्मनिन्दाभिरताः प्रदुष्टाः । नष्टाः परद्रोहमदाभिमानाः सत्त्वविघाताभिरता भवेयुः ॥ ततश्च ते तदुरिताभिषक्ता महत्सु पापेष्वपि निर्विशंकाः । सर्वाणि dharmÃrthasubhëitÃni श्रुत्वा प्रसन्नाः paribhëayeyu÷ ॥ एवं सुघोराणि बहूनि कृत्वा पापानि नित्यं समुदाचरन्तः । भूयो ऽतिपापेष्वपि ते चरन्तो दुःखानि भुक्त्वा निरये व्रजेयुः ॥ गत्वापि ते ऽपायनिमग्नदेहाः क्षुधाग्निसन्दग्धविमोहिताश्च । भुक्त्वाप्यमेध्यानि तृषाभितप्ताः पीत्वापि मूत्राणि च नैव तुष्टाः ॥ जिघत्सितास्ते ऽतिपिपासिताश्च क्लेशाग्निसंतप्तविमोहिताश्च । तीव्रातिदुःखार्ताविलुप्तधैर्या भ्रमन्त एनो ऽभिरता वसेयुः ॥ नैवापि तस्यापि विमुक्तिमार्गं लभेयुरेनो ऽभिनिबन्ध्यमानाः । सदापि तत्रैव वसेयुरेवं तीव्रव्यथाक्रान्तविमोतास्ते ॥ ये चापि लोभेन बलेन चापि द्रव्यं त्रिरत्नस्य धनाशनादि । हत्वा मुषित्वाप्यपहत्य वापि प्रभुंजते क्लेशविलुतधैर्याः ॥ ते दुष्टसत्त्वा दुरताभिरक्ता कृत्वैव घोराण्यपि पातकानि । प्रभुंजमानाः सुचिरं सुदुःखं कृच्छ्रेण मृत्वा नरकं व्रजेतुः ॥ (##) तत्रापि ते क्लेशविलुप्तधैर्याः क्षुधातितृष्णाग्निप्रतापितांगाः । पुरीषमूत्रादिप्रभुंजमाना भ्रमन्त एवं निरये वसेयुः ॥ कालान्तरे ते प्रतिलब्धधैर्याः स्वदुष्कृतं कर्म विभावयन्तः । स्मृत्वा त्रिरत्नं मनसानुतप्ता ध्यात्वा प्रसन्नाः प्रणतिं विदध्युः ॥ ततस्तदेनःपरिमुक्तदेहाः समुत्थितान्नरकात् कदाचित् । मानुष्यजातिं समाप्नुवन्तो दीना दरिद्रा कृपणा भवेयुः ॥ तत्रापि ते दुष्टजानुसक्ताआः सद्धर्मनिन्दादुरितानुरक्ताः । भूयो ऽपि पापानि महान्ति कृत्वा व्रजेयुरेवं नरकेषु भूयः ॥ भ्रमन्त एवं बहुधा भवे ते दुःखानि भुक्त्वा सचिरं रुजार्ताः । किंचित्सुखं नैव लभेयुरेनोनिबन्धचिता नरके वसन्ते ॥ एवं त्रिरत्नेष्वपकारजातं पापं सुघोरं कथितं मुनीन्द्रैः । मत्वेति राजन्नपकारमत्र रत्नत्रये मा विदधातु किंचित् ॥ भक्त्वा प्रसन्नः शरणं प्रयातयिरत्नमेव सततं भजस्व । एतद्विपाकेन सदा शुभानि कृत्वा प्रयायाः सुगतालयं ते ॥ इत्येवं तत्समादिष्टं श्रुत्वाशोकः स भूपतिः । तमर्हन्तं गुरुं नत्वा सांजलिरेवमब्रवीत् ॥ भदन्त भवतादिष्टं श्रुत्वा मे रोचते मनः । तथा तच्छरणं गत्वा भजामि सर्वदाप्यहम् ॥ सदाप्यस्य त्रिरत्नस्य व्रतं चापि समादरात् । धर्तुमिच्छाम्यहं शास्तस्तत्समादेष्टुमर्हति ॥ कस्मिन् मासे चरेदेतद् व्रतं कस्मिन्स्तिथावपि । एतत् सम्यक्तमादिश्य प्रबोधयतु मां भवान् ॥ इति बिज्ञापितं राज्ञा श्रुत्वा सो ऽर्हन्महामतिः । उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ साधु शृणु महाराज यद्येतद् व्रतमिच्छसि । तथाहं ते प्रवक्ष्यामि यथा मे गुरुणोदितम् ॥ तद्यथा सर्वमासेषु चरेत् पंचसु पर्वसु । ÓuklëÂamyÃæ विशेषेन पूर्णमास्यां जगुर्जिनाः ॥ (##) मासेषु श्रोवणे श्रेष्ठं कार्तिके च विशेषतः । कृतकर्मैविपाकत्वं बद्धसंख्यं महत्तरम् ॥ इति मत्वा महाराज यावज्जीवं समाहितः । त्रिरत्नं शरणं गत्वा व्रतमेतत्सदा चर ॥ एतत्पुण्यमहोदारं संबोधिज्ञानदायकम् । अक्षयं ह्यनुपमं चेति सर्वबुद्धैर्निगद्यते ॥ इति तेनार्हतादिष्टं श्रुत्वा राजा स मोदितः । तदुपदेशमासाध्य तद् व्रतं कर्तुमैच्छत ॥ ततं स नृपति राजा सभर्यात्मजबान्धवः । यथाविधि समाधाय चचारैतद् व्रतं सदा ॥ तन्नृपादेशमाधाय सर्वे मन्त्रिजना अपि । भृत्याः सैन्यगणाश्चापि पौरा ग्राम्या द्विजादयः ॥ सर्वलोकास्तथा भक्त्या त्रिरत्नशरणं गताः । सत्कारैः श्रद्धयाभ्यर्च्य प्राभजन् सर्वदा मुदा ॥ तदा तत्र सदाभद्रः महोत्साहं समन्ततः । प्रावर्तत निरुपातमेतद्धर्मानभावतः ॥ एवं मे गुरुणाख्यातं श्रुतं मया तथोच्यते । अनुमोद्य भवन्तो ऽपि चरतैतद् व्रतं सदा ॥ एतत्पुण्यविशुद्धा हि परिशुद्धत्रिमण्डलाः । अर्हन्तो निर्मलात्मानः संबोधिं समवाप्नुयुः ॥ इति तेएन समाख्यातं जयश्रिया सुधीमता । श्रुत्वा ते श्रावकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ तदारभ्य प्रसन्नात्मा जिनश्रीराज उन्मनाः । त्रिरत्नशरणं गत्वा चचारैतद् व्रतं सदा ॥ तत्संघा यतयश्चापि चतुर्ब्रह्मविहारिणः । त्रिरत्नभजनं कृत्वा व्रतमेतत् सदाचरन् ॥ ततस्ते व्रतिनः सर्वे परिशुद्धत्रिमण्डलाः । अर्हन्तो निर्मलात्मानो बभूवुर्बोधिभागिनः ॥ ये चापीदं त्रिरत्नं प्रथितगुणगणं श्रावयन्तीह लोकान् । श्रद्धाभक्तिप्रसन्नाः प्रमुदितमनसा ये च शृण्वन्ति मर्त्याः ॥ ते सर्वे बोधिसत्त्वा सकलगुणभृतः श्रीसमृद्धाः सुधिराः । भक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः ॥ भुक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः ॥ ॥ इति श्रीत्रिरत्नभजनानुशंसावदानं प्रथमो ऽद्यायः ॥ (##) 2. अवीचि संशोषण श्रीधर्मराजाभिबोधन प्रकरणम् अथ धीमान् महासत्त्वो जिनश्रीराज आत्मवित् । जयश्रियं यतिं नत्वा सांजलिरेवमब्रवीत् । भदन्त श्रोतुमिछामि संघरत्नस्य सन्मतेः । श्रीमतो लोकनाथस्य माहात्म्यगुणमुत्तमम् ॥ तच्छ्रीमद्बोधिसत्त्वस्य त्रैलोक्याधितेः प्रभोः । गुणमाहात्म्यमाख्यातुमर्हसि त्वं जगद्धिते ॥ इति संप्रार्थ्यमानो ऽसौ जयश्रीर्मतिमान् यतिः । जिनश्रीराजमालोक्य तं यदिमेवमब्रवीत् ॥ साधु शृणु महाभाग यथा मे गुरुणोदितम् । तथाहं ते समासेन प्रवक्ष्यामि जगद्धिते ॥ तद्यथासौ महाराजा भूयो ऽशोको नराधिपः । विहारे कुक्कुटारामे धर्मं श्रोतुदाचरत् ॥ तत्र स समुपाविश्य समन्त्रिनपौरिकाः । उपगुप्तं तमर्हन्तं प्रणत्वा समुपाश्रयत् ॥ तत्र स समुपागम्य तमर्हन्तं यतिं मुदा । अभ्यर्च्य सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥ भदन्त श्रोतुमिच्छामि लोकेशस्य जगत्प्रभोः । सद्धर्मगुणमाहात्म्यं तत्समादेष्तुमर्हसि ॥ एवं तेन महीन्द्रेण प्रार्थ्यमानः स सन्मतिः । उपगुप्तो महीपालं तमालोक्यैवमादिशत् ॥ साधु शृणु महाराज यथा ӭतं मया गुरोः । तथाहं ते प्रवक्ष्यामि माहात्म्यं त्रिजगप्रभोः ॥ (##) तद्यथासौ महाबुद्धः शाक्यमुनिर्जगद्गुरुः । धर्मराजो महाभिज्ञः सर्वज्ञो ऽर्हन् मुनीश्वरः ॥ भगवांछ्रीघनः शास्ता तथागतो विनायकः । मारजित्सुगतो नाथयैधातुकाधिपो जिनः ॥ श्रीमतो ऽनाथनाथस्य गृहस्थस्य महामतेः । विहारे जेतकोध्याने विजहार ससांघिकः ॥ तदा तत्र महासत्त्वा बोधिओसत्त्वा जिनात्मजाः । मैत्रेयप्रमुखास्सर्वे सद्धर्मं श्रोतुमागताः ॥ तत्र तं श्रीघनं दृष्ट्वा सुप्रसन्नाशया मुदा । तत्पादाब्जं प्रणत्वा तत्सभायां समुपाश्रयन् ॥ सर्वे प्रत्येकबुद्धाश्च अर्हन्तः समुपागताः । भगवन्तं तमानम्य तत्रैकान्ते समाश्रयन् ॥ श्रावका भिक्षवश्चापि यतयो ब्रह्मचारिणः । शास्तारं तं प्रणत्वा तत्सभायां समुपाश्रयन् ॥ ऋषयो ऽपि महासत्त्वाः सर्वे सद्धर्मवांछिनः । दुरात्तं श्रीघनं दृष्ट्वा प्रणम्य समुपागताः ॥ ब्रह्मादयो महाभिज्ञा भासयन्तः समन्ततः । दूरात्तं सुगतं दृट्वा प्रणमन्तः समागताः ॥ इन्द्रादयः सुराः सर्वे धर्मामृतलालसाः । पश्यन्तो दूरतो नत्वा शास्तारं तं समागताः ॥ तथाग्निप्रमुखाः सर्वे लोकपालाः प्रमोदिताः । भगवन्तं समालोक्य दूरन्नत्वा समागताः ॥ तथा सर्वे च गन्धर्वा dh­tarëÂrÃdayo ऽपि ते । सुदूरात् सनिरीक्षान्ता नमन्तः सहसागताः ॥ विरुढकादयः सर्वे कुम्भाण्डाश्च प्रमोदिताः । ते ऽपि सुदूरतो दृष्ट्वा नमन्तः सहसागताः ॥ विरुपाक्षादयश्चापि सर्वनागाधिपास्तथा । ते ऽपि दृष्ट्वा सुदूरात्तं जिनण् समागताः ॥ (##) वैश्रवणादयश्चापि यक्षाः सर्वप्रमोदिताः । पश्यन्तो दूरतो नत्वा तं मुनिं समुपागताः ॥ एतं सूर्यादयः सर्वे ग्रहाधिपाः समागताः । सर्वास्तारागणाश्चापि सर्वे विधाधरा अपि ॥ सिद्धाः साध्याश्च रुद्राश्च वायवश्च महेश्वराः । कामधात्वीश्वराः सर्वे श्रीपतिप्रमुखा अपि ॥ गरुडेन्द्राश्च सर्वे ऽपि किओन्नरेन्द्रा द्रुमादयः । वेमचित्रादयः सर्वे दैत्येन्द्रा राक्षसा अपि ॥ महोरगाश्च नागाश्च सर्वे ऽपि जलचारिणः । सर्वे ऽपि देवपुत्राश्च सर्वे षोषप्सरोगणाः ॥ सर्वा गन्धर्वकन्याश्च सर्वाः किन्नरकन्यकाः । नाजकन्याश्च दिव्यांगा रक्षोकन्याश्च भद्रिकाः ॥ यक्षकन्या असंख्येया तथा च दैत्यकन्यकाः । असंख्येयास्तथा विधाधरकन्या मनोहराः ॥ सिद्धकन्यास्तथा साध्यकन्याश्चातिमनोहराः । देवकन्यादयश्चान्यकन्याः सर्वाः प्रमोदिताः ॥ समीक्ष्य संप्रभासन्तमुपतस्थुः सभान्तिके ॥ तथा च ब्रह्मचारिणो भिक्षुण्यश्चैलका अपि । व्रतिन उपासकाश्चापि तथा चोपासिका अपि ॥ ऋषिकन्यास्तथा चान्याः सद्धर्मं श्रोतुमागताः । तथा च ब्राह्मणा विज्ञास्तीर्थिकाश्च तपस्विनः ॥ राजानः क्षत्रियाश्चापि सर्वे राजकुमारकाः । अमात्या मन्त्रिणश्चापि श्रेष्ठिनश्च महाजनाः ॥ सैन्या योधृगणाश्चापि भृत्याः परिजना अपि । गृहस्था धनिनः सार्थवाहादयो वणिग्गणाः ॥ शिल्पिनं कॄषिणश्चापि सर्वे कुटुम्बिनो ऽपि च । सर्वे वैश्याश्च शूद्राश्च तथान्ये सर्वजातिकाः ॥ (##) नागराः पौरिकाश्चापि जानपदाश्च नैगमाः । ग्राम्याः प्रत्यन्तदेशस्थाः कार्पटिकाश्च पार्वताः ॥ एवं सर्वे ऽपि लोकाश्च संबुद्धभत्तिमानसाः । त्रिरत्नगुणमाहात्यं पीयुषं पातुमागताः ॥ तत्र सर्वे ऽपि ते लोका ब्रह्माअदय उपागताः । तं मुनीन्द्रं समालोक्य प्रणमन्तः पुरोगताः ॥ यथाविधि समभ्यर्च्य प्रणत्वा च यथाक्रमम् । तिस्त्रः प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा ॥ तत्सद्धर्मामृतं पातुं परिवृत्य समन्ततः । पुरस्कृत्य समाधाय पश्यन्तः समुपाश्रयन् ॥ तत्र स भगवांस्तान् दृष्ट्वा सर्वान् समाश्रितान् । सर्वसंशोधनं नाम समाधिं विदधे तदा ॥ तस्मिन्नवसरे तत्र रश्मयः संप्रभास्वराः । अवभास्य दिशः सर्वा भासयन्तः समागताः ॥ तदा तद्रश्मिसंस्पृष्टे विहारे तत्र सर्वतः । हेमरत्नमया आसन् स्तम्भाः सर्वे प्रशोभिताः ॥ कूटागाराश्च सर्वे ऽपि सुवर्णरत्नशोभिताः । द्वाराणि तत्र सर्वाणि हेमरुप्यमयानि च ॥ सोपानान्यपि सर्वाणि स्वर्णरुप्यमयानि च । वातायनानि सर्वाणि हेमरत्नमयानि च ॥ कपाटाअनि च सर्वाणि रुप्यरत्नमयाण्यपि । भित्तयो ऽपि तथा सर्वाः स्वर्णरत्नमया बभुः ॥ पटलानि सुवर्णानि रत्नाभिमण्डितानि च । वेदिकास्तत्र सर्वाश्च सुवर्णरत्नमण्डिताः ॥ तोरणान्यपि सर्वाणि स्वर्णरत्नमयानि च । एवं सर्वे ऽपि प्रासादाः सुवर्णरत्नमण्डिताः ॥ भूतलान्यपि सर्वाणि वैडूर्यसंनिभानि च । समतलानि शुद्धानि कोमलानि विरेजिरे ॥ (##) एवं तज्जातकारामे विहारं परिशोभितम् । दिव्यसुवर्णरत्नश्रीमण्डितं समरोचत ॥ बहिश्च जेतकारामे विहारस्य समन्ततः । कल्पवृक्षाः समुद्भूताः सर्वार्थिसुखदायिनः ॥ suvarïaskandhaÓÃkhìhyà रुप्यपत्राभिच्छादिताः । दिव्यचीवरक्यादिलम्बिता परिशोभिताः ॥ समुज्ज्वलदुदारश्रीरत्नमालाप्रलम्बिताः । सर्वालंकारमुक्तादिरत्नहारप्रलम्बिताः ॥ अनेका पुष्पवृक्षाश्व समुद्भूताः समन्ततः । दिव्यसौरभ्यागन्धाद्यप्रच्छन्नपुष्पभारिणः ॥ अनेकफलवृक्षाश्च समुद्भूताः समन्ततः । divyam­tarasasvÃdasupathyafalabhÃriïa÷ // सर्वा औषधयश्चापि रसवीर्यगुणान्विताः । सर्वा रोगनिहन्तारः प्रादुरासन् समन्ततः ॥ अनेकाः पुष्करिण्यश्च शुद्धाम्बुपरिपूरिताः । padmotpalÃdipu«pìhyÃ÷ प्रादुरासन् मनोरमाः ॥ एवं सर्वाणि वस्तूनि भद्राभिशोभितानि च । श्रीसमृद्धप्रसन्नानि बभूवुस्तत्र सर्वतः ॥ एवं तदा महानन्दसुखधर्मगुणान्वितम् । सर्वसत्त्वमनोह्लादि महोत्साहं प्रवर्तते ॥ एतन्महाद्भूतं दॄष्ट्वा सर्वे लोकाः सुरादयः । विस्मयाक्रान्तचित्तास्ते पश्यन् तस्तस्थुरुन्मुखाः ॥ अथ सर्वनीवरणविष्कम्भी नाम सन्मतिः । बोधिसत्त्वो महासत्त्वस्तान् पश्यन् विस्मयान्वितः ॥ दृष्ट्वा सर्वान् सभासीनान् विस्मयोद्धतमानसान् । तं मुनीन्द्रं समालोक्य तस्थौ तद्धेतुं चिन्तयन् ॥ तदा स भगवांच्छास्ता लोकान् सर्वासुरानपि । तदद्भुतं महद्धेतुं परिज्ञातुं समाहितः ॥ (##) गत्वा पश्यन् समाधाय तत्समाधेः समुत्थितः । तदद्भुतमहाहेतुं समुपादेष्टुमैच्छत ॥ तदालोक्य सुधीमान् स बोधिसत्त्वो जिनात्मजः । कृती सर्वनीवरणविष्कम्भी संविलोकयन् ॥ समुत्थायोपसंगच्छन् जानुभूमितलाश्रितः । उद्वहन्नुत्तरासंगं कृतांजलिपुटो मुदा ॥ संपश्यंस्तं जगन्नाथं शास्तारं त्रिजगद्गुरुम् । सर्वज्ञं श्रीघनं नत्वा प्रार्थयदेवमादरात् ॥ भगवन् परमाश्चर्यप्राप्तो ऽस्मीदं विलोकयन् । कुत इते सुपुण्याभा रश्मयो ऽत्र समागताः ॥ कस्य पुण्यात्मनश्चायं सद्धर्मविषयो महान् । प्रभाव इदृशो ऽस्माभिर्दृश्यति न कदाचन ॥ तद्भवांस्त्रिगजच्छास्ता सर्वज्ञो भगवान् जिनः । तदेतन्नः समादिश्य प्रबोधयितुमर्हति ॥ इति संप्रार्थ्यमानो ऽसौ भगवान् धर्माधिपो जिनः । d­o«ÂvÃà सर्वनीवरणविष्कम्भिनं तमब्रवीत् ॥ यः श्रीमान्महाभिज्ञ आर्यावलोकितेश्वरः । बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः ॥ स जिनस्यामिताभस्य धृताज्ञः करुणामयः । लोकधातोः सुखावत्याः सत्त्वानुद्धर्तुमागतः ॥ सांप्रतं नरके ऽवीचौ सत्त्वान् तेनाभिपाचितान् । प्रसमीक्ष्य समुद्धर्तुं प्रसारयन् करानागतः ॥ तत्प्रभा नरके तत्र स्पृष्ट्वा सर्वान् सुखान्वितान् । कृत्वा ततः समुद्धत्य समवभास्य सर्वतः ॥ इहागता इमास्तस्य लोकेशस्यात्मजाः प्रभाः ॥ एवमसौ महासत्त्वो महत्पुण्यसमृद्धिमान् । इहापि पापिनः सत्त्वान् समुद्धर्तुं समागतः ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । धिमान् सर्वनीवरणविष्कम्भी विस्मयान्वितः ॥ (##) भगवन्तं मुनीन्द्रं तं समालोक्य सकौतुकः । लोकेशपुण्यमाहात्म्यं pra«Âumevamabhëata // भगवन्नके ऽवीचौ महानग्निः सदोज्वलः । वीचिर्न ज्ञायते तस्य ज्वाला या महदर्च्चिषः ॥ तत्कथं स महासत्त्वो लोकेश्वरः कृपान्वितः । तत्र सत्त्वान् समुद्धर्तुं प्रविशति जगद्गुरुः ॥ यत्र प्राकारपर्यन्तमयोमयं महीतलम् । महदग्निखदा तत्र प्रोज्वलाग्निशिखाकुला ॥ तस्यां संस्थापिता कुम्भी महती तैलपूरिता । तस्यां सत्त्वा दुरात्मानः पापिष्ठा दुरितारताः । अप्रमेया असंख्येयाः क्वाथमाना दिवानिशम् । खिद्यत्यह्ने विशीर्णांगास्तिष्ठिन्ते प्राणिनः खराः ॥ एवं ते प्राणिनो दुष्टा असह्यवेदनातुराः । स्वदुष्कृतान् अभिभुंजन्तस्तिष्ठिन्ति पारितापिताः ॥ तत्राप्यसौ महासत्त्वो लोकेनाथो जिनात्मजः । प्रविष्टः कथमुद्धत्य संप्रेषयेच्च तान् कुह ॥ भगवन् सर्वविच्छास्तरेतत्सर्वं सुविस्तरम् । समादिश्य भवानस्मान् प्रबोधयितुमर्हसि ॥ इति संप्रार्थिते तेन बोधिसत्त्वेन धीमता । भगवान्स्तं महासत्त्वं समालोक्यैवमादिशत् ॥ साधु शृणु महासत्त्व समाधाय यदीच्छसि । लोकेश्वरर्द्धिमाहात्म्यं प्रवक्ष्यामि जगद्धिते ॥ तद्यथा भूपती राजा चक्रवर्ती नृपाधिपः । महद्राज्यर्द्धिसंपन्नमहोत्साहैः समन्वितः ॥ वसन्तसमये रन्तुं सर्वत्र पुष्पमण्डिते । महोद्याने मनोरम्ये प्रविशति प्रमोदितः ॥ तथा स त्रिजगन्नाथ पुण्यर्द्धिश्रीसमन्वितः । तत्रावीचौ समालोक्य प्रविशति प्रभासयन् ॥ (##) तस्य काये ऽन्यथाभावं भवति नैव किंचन । सुखमेव महानन्दमहोत्साप्रमोदनम् ॥ यदा स त्रिजगन्नाथः स्वदेहरश्मिमुत्सृजन् । तदवीचिमुक्रान्तश्चरते संप्रभासयन् ॥ तदादौ निरयो ऽवीचिर्महदग्निशिखाकुलः । शीतीभूतो महानन्दं सुखांगो भवति क्षणात् ॥ यमपालास्तदाअलोक्य संवेगोद्विग्नमानसाः । किमत्राशुभनैमित्तं जातमिति विषादिताः ॥ को देवो ऽत्र महावीरो दैत्यो वा समुपागतः । इत्युक्त्वा ते च तद्द्रष्टुं प्रचरन्ते समन्ततः ॥ तत्र तं समुपासीनं दिव्यरुपं महत्प्रभम् । सौम्यरुपं सुभद्रांगं दिव्यालंकारमण्डितम् ॥ महच्छ्रीमणिसंयुक्तं जटामकुटशोभितम् । पश्यन्ते ते समालोक्य तिष्ठन्ते विस्मयान्विताः ॥ ततो ऽसौ सर्वपालेन्द्रो लोकेश्वरो जिनात्मजः । संभासयन् विशुद्धाभैः प्रविशते विलोकयन् ॥ यदा तत्र प्रविष्टो ऽसौ बोधिसत्त्वजगत्प्रभुः । तदा तत्र महापद्मं प्रादुर्भूतं प्रभास्वरम् ॥ सप्तरत्नमयं तत्र समाश्रित्य स तिष्ठति । तदा विस्फोटिता कुम्भी सा सो ऽपि प्रशमितो ऽनलः ॥ तत्रानलखदामध्ये प्रादुर्भूतं सरोवरम् । तदा ते पापिनः सत्त्वास्तद्रश्मिस्पर्शताश्रयाः ॥ निर्गतवेदनादुःखा महत्सौख्यसमन्विताः । विस्मिताः सुप्रसन्नात्माः संपश्यन्ते तमीश्वरम् ॥ समीक्ष्य सहसोपेत्य कृतांजलिपुटा मुदा । तत्पादाब्जे प्रणत्वा ते स्तुत्वा भजन्त आदरात् ॥ ततः सर्वे ऽपि ते सत्त्वा निःशेषत्यक्तपातकाः । शुद्धांगा विमलात्मानः संप्रयान्ति सुखावतीम् ॥ (##) सुखावत्यां च ते सर्वे संगताः संप्रमोदिताः । मुनीन्द्रस्यामिताभस्य सर्वदा शरणं गताः । बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते ॥ तदा नरकपारास्ते सर्व उद्विग्नमानसाः । विलोक्य तं महाश्चर्यं सविस्मयभयाकुलाः । प्रगृह्य स्वस्वशयाणि पलायन्ते ततो द्रुतम् ॥ ततस्ते सहसा गत्वा यमराजस्य सन्निधौ । प्रणत्वेतत्प्रवृतान्तं निवेदयन्ति विस्तरम् ॥ तैर्निवेदितमाकर्ण्य यमराजो ऽतिविस्मितः । पुरतः समुपामन्त्र्य पृच्छते तान् समादरात् ॥ किमेवं यूयमायाताः सर्वे ऽप्युद्विग्नमानसा । कुतो भयं समायातं केत युयं प्रखेटिताः ॥ सर्वमेतत्प्रवृत्तान्तं युयं मे यदि भक्तिकाः । विस्तरेण समाअख्यातुमर्हथ मे पुनः पुनः ॥ इत्युक्ते यमराजेन सर्वे ते यमकिंकराः । प्रणत्वा यमराजं च निवेदयन्ति विस्तरात् ॥ यत्खलु देव जानीयाद्भवानेव जगत्प्रभुः । तत्रावीचौ महोत्पातं जायेते तन्निगद्यते ॥ प्रथमं तस्मिन् सुगन्धश्चरते शीतलो ऽनिलः । ततः प्रह्लादिनी कान्तिर्भासयन्ति समागताः ॥ तत्प्रभास्पर्शितः सो ऽग्निरवीचिरपि शाम्यते । ततो विस्फोटिता कुम्भी खण्डीभूता विचूर्णिता ॥ तत्राप्यग्निखदामध्ये प्रादुर्भूतं सरोवरम् । ततस्तत्र महासत्त्वः कामरुपो ऽतिसुन्दरः ॥ भद्रमूर्त्तिर्विशुद्धात्मा जटामकुटशोभितः । श्रीमान् महर्द्धिको धीरो दिव्यालंकारमण्डितः ॥ दयाकारुण्यभद्रांशः शीतरश्मिप्रभास्वरः । समीक्षन् पापिनस्सत्त्वान् प्रविशते प्रभासयन् ॥ (##) तदा तत्र महापद्मं सप्तरत्नसमुज्ज्वलम् । प्रादुर्भूतं तदाश्रित्य तिष्ठते स प्रभासयन् ॥ तमासीनं समालोक्य पापिनस्ते सविस्मयाः । उपेत्य शरणं गत्वा सम्भजन्ते समादरात् ॥ ततस्ते प्राणिनः सर्वे शुधकायाः प्रमोदिताः । तत्पादाब्जे प्रणतिं कृत्वा सर्वे यान्ति ततश्च्युताः ॥ इत्यसौ नरको ऽवीचिर्निःशेषं प्रलयं गतः । तदत्र देव संवीक्ष्य विचारयितुमर्हति ॥ इति तैर्निवेदितं श्रूत्वा यमराजः स विस्मितः । किमेतदद्भुतं जातमित्युक्त्वैवं विचिन्तते ॥ को ऽसौ देवः समायात ईदृग्रूपो महर्द्धिकः । महेश्वरो ऽथवा विष्णुर्ब्रह्माथ त्रिदशाधिपः ॥ vìavo वा महानग्निरुत्थितः प्रलये यथा । गन्धर्वो वा सुरेन्द्रो वा किन्नरो वाथ राक्षसः ॥ किमुत्थितो महावायुरतिवीर्यपराक्रमः । यक्षो वाथ महासत्त्वो वज्रपाणिः स गुह्यरा॥ राक्षसेन्द्रो महावीरो रावणो मम स्पर्धी च । यक्षाधिपो महावीरो राजराजो ऽथवान्यतः ॥ किं वा भूतेश्वरो रुद्र ईशानः प्रमथाधिपः । को ऽस्ति लोकाधिप वीर ईदृग्बलसमृद्धिमान् ॥ एतेषामपि सर्वेषां महद्वीर्यानुभाविनी ॥ ईदृग्विर्यप्राअभावो हि कस्यचिन्नैव दृश्यते ॥ अथवा तापसः कश्चिदृषिर्वापि नराधिप । तपःसिद्धिबलाधानमहद्वीर्यमृद्धिमान् ॥ कस्य देवस्य देव्या वा कस्या वा भक्तिमान् कृती । साधको वरमासाद्य मामपि जेतुमागतः ॥ कस्तदन्यो महावीर्यः पुरुषो विद्यते कुह । यो ऽवीचिं वहिनमुज्ज्वालं शमयितुं प्रशक्नुयात् ॥ (##) ईदृक्सत्त्वो महेशाख्यो महत्पुण्यसमृद्धिमान् । नैवात्र दृश्यते क्वापि त्रैधातुभुवनेष्वपि ॥ एवं विचिन्त्य सन्त्रस्तो यमरासो ऽतिविस्मितः । अवीचौ नरके तत्र पश्चते दिव्यचक्षुषा ॥ तत्र रत्नयोदारपद्मासनसमाश्रितम् । दिव्यातिसुन्दरं कान्तं दिव्यालंकारभूषितम् ॥ समन्तभद्ररुपांगं जटामणिकिरीटिनम् । सौम्यकान्तिप्रभासन्तं सौम्यं पुण्यगुणाश्रयम् ॥ तं श्रीमन्तं समालोक्य लोकेश्वरं जिनात्मजम् । बोधिसत्त्वं महासत्त्वं विदित्वा स प्रमोदितः ॥ यमरासहसोत्थाय त्वरंस्तत्र समागतः । उमेत्य सांजलिर्नत्वा स्तौत्येवं तं जिनात्मजम् ॥ नमस्ते बोधिसत्त्वाय महासत्त्वाय तायिने । आर्याअवलोकितेशाय महेश्वराय सुश्रीये ॥ पद्मश्रीभूषितांगाय सद्धर्मवरदाय ते । नमो वंशकराय भुवरदृष्टिकराय ते ॥ सर्वदा जगदाश्वासवरदानप्रदाय च । शतसहस्त्रहस्ताय कोटीलक्षणाय च ॥ असंख्यानन्तरुपाय विश्वरुपाय ते नमः । सर्वभूतात्मरुपाय आदिनाथाय ते नमः ॥ वडवामुखपर्यन्तशशिदिगाननाय च । सर्वधर्मानुरुपाय धर्मप्रियाय सिद्धये ॥ सर्वसत्त्वमहदुःखसंमोक्षणकराय च । मत्स्याद्यम्बुजजन्तूनामाश्वासनकराय च । ज्ञानराश्युत्तमांगाय धर्मार्थप्रियदायेने । रत्नश्रीभूषितांगाय सद्गुणश्रीप्रदाय च ॥ सर्वनरकभूमीनां संशोषणकराय च । ज्ञानश्रीसंप्रभासाय ज्ञानलक्ष्मीप्रदाय च ॥ (##) सामरैः सासुरेन्द्रैश्च लोकैः संपूजिताय च । नमस्कृताय सभक्त्या वन्दिताय नमस्सदा ॥ अभयदानदत्ताय पारमितोपदेशिने ॥ सूर्यरोचनदीप्ताय धर्मदीपंकराय च ॥ कामरुपाय गन्धर्वसुरुपाय सुरुपिणे । हेमनगाधिरुढाय परमार्थयोगं बिभ्रते ॥ अब्धिगम्भीरधर्माय संमुखदर्शनाय च । सर्वसमाधिप्राप्ताय स्वभिरतिकराय च ॥ संविच्छुरितगात्राय मुनिपुंगवरुपिणे । वध्यबन्धनबद्धानां संमोक्षणकराय च ॥ सर्वभावस्नुरुपाय समुपचितकारणे । bahuparijanìhyÃya चिन्तामणिसरुपिणे ॥ निर्वाणमार्गसंचारसंदर्शनप्रदाय च । भूतप्रेतपिशाचादिनिलयोच्छोषकारिणे ॥ छत्रीभूताय लोकानां त्रैधातुकनिवासिनाम् । सर्वाधिव्याधियुक्तानां परिमोचनकारिणे ॥ नन्दोपनन्दनागेन्द्रनागेयज्ञोपवीतबिभ्रते ॥ श्रीमतो ऽमोघपाशस्य रुपसन्दर्शनाय च । सर्वमन्त्रगुणाभिज्ञप्राप्ताय सद्गुणाय च ॥ वज्रपाणिमहायक्षविद्रापणकराय च । त्रैलोक्यदुष्टसत्त्वानां भीषणमूर्तिधारिणे ॥ bhÆtavetìakumbhÃï¬arak«oyak«ÃdibhÅdade / नीलोत्पलसुनेत्राय गम्भीरधीरबुद्धये ॥ सर्वविद्याधिनाथाय सर्वक्लेशापहारिणे । विविधधर्मसंबोधिमार्गोपचिताय च ॥ मोक्षमार्गाभिरुढाय प्रबलधर्मबिभ्रते । प्राप्तसंबोधिसच्चित्तसन्मार्गोपचिताय च ॥ प्रेतादिदुर्गतिक्लेशपरिमोक्षणकराय च । परमाणुरजोसंख्यं समाधिं दधते नमः ॥ (##) नमस्ते लोकनाथाय बोधिसत्वाय ते सदा । महासत्त्वाय सद्धर्मगुणसंपत्तिदायिने ॥ नमामि ते जगच्छास्तः सदाहं शरणं व्रजन् । भजानि सततं भक्त्या तत्प्रसीद जगत्प्रभो ॥ क्षन्तव्यं मे ऽपराधत्वं यन्मयापकृतं भवेत् । अद्यारभ्य सदा शास्तर्भवे त्वच्छरणाश्रीतः ॥ भवदाज्ञां शिरो धृत्वा चरिष्यामि जगद्धिते । तथात्राहं करिष्यामि भवता दिश्यते यथा ॥ तद् भवान् मे सदालोक्य प्रसीदतु जगत्प्रभो । भवदभिमतं कार्यं तस्करिष्याम्यहं भवे ॥ इत्येवं धर्मराजो ऽसौ स्तुत्वा संप्रार्थयन् मुदा । तं पुनः सांजलिर्नत्वा समुपतिष्ठते पुनः ॥ ततो लोकेश्वरो ऽसौ तं धर्मराजं विलोकयन् । समादिशति संबोधिमार्गे नियोक्तुमादरत् ॥ यम त्वं धर्मराजो ऽसि सर्वलोकानुशासकः । तत्सम्पद्भिर्गयित्वैव सत्त्वान् धर्मे ऽनुशासय ॥ ये चापि प्राणिनो दुष्टाः पापिष्ठा अपि दुर्धियः । ते ऽपि धर्मे प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः ॥ ये चापि श्रद्धया भक्त्या त्रिरत्नं शरणं गताः । भजन्ति सर्वदा नित्यं संबोधिधर्मवांछिनः ॥ ते सर्वे ऽपि समालोक्य पालनीयास्त्वया सदा ॥ बोधयित्वा समालोक्य पालनीयास्त्वाय्र सदा ॥ बोधयित्वा च ते सर्वे चारयित्वा शुभे व्रते । बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ ये चापि पापिनो दुष्टास्तानपि त्वं प्रयत्नतः । प्रबोधय समालोक्य चारयस्व शुभे सदा ॥ इत्येवं मे वचनं श्रुत्वा संबोधिं यदि वांछसि । बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥ यद्येवं कुरुषे लोके दयाधर्मं समाचरन् । धर्मराजाभिधानं ते यथार्थ्यसफलं व्रजेत् ॥ इत्येवं समुपादिष्टं तेन लोकेश्वरेण सः । धर्मराजः समाकर्ण्य तथेति परिबुध्यते ॥ ततः स धर्मराजस्तं लोकेश्वर जिनात्मजम् । समीक्ष्य सांजलिर्नत्वा संप्रयाति स्वमालयम् ॥ ततो ऽसौ लोकनाथो ऽपि संप्रस्थिति कृपाकुलः । अन्यत्रापि समुद्धर्तुं सत्त्वान् संचरते पुनः ॥ ॥ इत्यवीचिसंशोषणधर्मराजाभिबोधनप्रकरणम् ॥ 3. सूचीमुखोदर पर्वत प्रेतोद्धारण प्रकरण अथ सर्वनीवरणविष्कम्भी सुगतात्मजः । बोधिसत्त्वो मुनीन्द्रं तं संपश्यंचैवमब्रवीत् ॥ कदासौ भगवंछास्तर् लोकेश्वरो जिनात्मजः । बोधिसत्त्व इहागच्छेत्तत्समादेष्टुमर्हति ॥ इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः । बोधिसत्त्वं तमालोक्य पुनरेवं समादिशत् ॥ असौ श्रीमान् महासत्त्वः कुलपुत्र ततश्चरन् । प्रेतलोकान् समुद्धर्तुं प्रेतालये ऽभिगच्छति ॥ तत्र प्रेतालये गत्वा प्रेतान् पश्यन् स दूरतः । शीतरश्मि समुत्सृज्य प्रविवेश प्रभासयन् ॥ तद्रश्मीः संप्रभासन्तीः समवभास्य सर्वतः । तत्प्रेतभुवनं सर्वं करोति शीततान्वितम् ॥ तदा ते प्रेतिकाः सर्वे शीतरश्मिसमन्विताः । किमेतदिति संचिन्त्य तिष्ठन्ति विस्मयान्विताः ॥ यदा तत्र प्रविष्टो ऽसौ लोकेश्वरः प्रभासयन् । तदा वज्राशनिर्भूमि उपशान्ता समन्ततः ॥ (##) तदद्भुतं समाअलोक्य द्वारपालः स विस्मितः । किमतेतदिति संचिन्त्य लोहिताक्षो विलोकयन् ॥ उत्थाय सहसादाय कालकूटमहाविषम् । भिण्डिपालं धनुर्बाणं धृत्वा संत्रसते रुषा ॥ तत्र तं रत्नपद्मस्थं शीतरश्मिप्रभास्वरम् । विलोक्यासौ महारौद्रचित्तो ऽपि विस्मयान्वितः ॥ तद्रश्मिसंपरिस्पृष्टः कारुण्यचित्तमाप्तवान् । स्वपापसाधनं कर्म संभाव्यैवं विचिन्तते ॥ धिग्मां यदीदृशे पापसाधने दुष्टकर्मणि । संरक्तो द्वारपालो ऽत्र भूत्वा करोमि पापकान् ॥ नैव मे ईदृशं कर्म पालयतः शुभं भवेत् । nÆnametanmahatpÃpafalaæ तुह्यां भवे सदा ॥ किमीदृग्कर्म साधव्यं केवलदुःखसाधनम् । तदहं नात्र तिष्ठेयं ह्युक्त्वा गेहं व्रजान्यपि ॥ इति विचिन्त्य स द्वारपालो ऽतिकरुणान्वितः । पुरतस्तं महासत्त्वं प्रणत्वा चरते ततः ॥ तत्र तं समुपायातं सुधांशुसंप्रभासितम् । समीक्ष्य प्रेतिकाः सर्वे धावन्ति पुरतो द्रुतम् ॥ तस्य ते पुर आगत्य क्षुत्पिपासाग्नितापिताः । पानीयमभियाचन्तस्तिष्ठन्ति परिवृत्य वै ॥ तान् दृष्ट्वा स महासत्त्वः सूचीमुखानगोदरान् । दग्धस्थूणाश्रयानस्थियन्त्रवदतिमूर्च्छितान् ॥ स्वकेशरोमसंच्छन्नाः कृशांगान् विकृताननान् । क्षुप्तिपासाग्निसन्दग्धान् विण्मूत्रश्लेष्मभोजिनः ॥ ईदृशान् पापिनो दुष्टान् प्रेतान् सर्वान् विलोकयन् । तेभ्यो ऽतिकरुणार्तात्मा दादत्यब्जाद्भवं जलम् ॥ तदम्बु ते निपीयापि प्रेतास्सर्वे न तृप्तिताः । भूयो ऽपि पातुमिच्छन्त उपतिष्ठिन्त तत्पुरः ॥ (##) तानतृप्तान् समालोक्य लोकेशो ऽतिदयाकुलः । दशभ्यः स्वांगुलीभ्यो ऽपि निश्चारयति निम्नगाः ॥ तच्छ्रवन्तीः समालोक्य सर्वे ते प्रेतिका मुदा । यथेच्छा संपिबन्तो ऽपि नैव तृप्तिसमागताः ॥ भूयो ऽपि पातुमिच्छन्तः सर्वे ते समुपाश्रिताः । तमेवं समुपालोक्य विभ्रमन्ते तृषातुराः ॥ भ्रमतस्तान् विलोक्यासौ लोकेशो ऽतिदयान्वितः । दशपादांगुलीभ्यो ऽपि निश्यारयति चापराः ॥ ताश्च महानदीर्दृष्ट्वा प्रेतास्सर्वे ऽपि ते मुदा । समुपेत्य पिबन्तो ऽपि नैव तृप्तिं समागताः ॥ तानतृतान् विलोक्यासौ लोकेशो ऽतिकृपान्वितः । सर्वेभ्यो रोमकूपेभ्यो निश्चारयति चापगाः ॥ तांश्चापि ते समालोक्य सर्वाप्रेताः t­i«ÃrditÃ÷ / सहसा समुपाश्रीत्य प्रपिबन्ते यथेप्सितम् ॥ यदा तेअ प्रेतिकाः सर्वे तदुदकं सुधानिभम् । अष्टांगगुणसंपन्नं पिबन्त्यास्वाध्यमोदिताः ॥ तदा सर्वे ऽपि ते पूर्णगात्रा विपुलकण्ठकाः । परिपुष्टेन्द्रियास्तृप्ता भवन्ति संप्रमोदिताः ॥ ततश्चासौ महासत्त्वो दृष्ट्वा तान् जलतोषितान् । भूयो ऽपि करुणात्मा तैस्तोषयितुं समीहते ॥ तत्र स करुणासिन्धुर्मेघानुत्थाप्य सर्वतः । प्रणीतसुरसाहारा संप्रवर्षयते ऽनिशम् ॥ तान् दिव्यसुरसाहारान् प्रवर्षितान् समन्ततः । दृष्ट्वा ते प्रेतिकाः सर्वे सविस्मयप्रमोदिताः ॥ समीक्ष्य स्वेछयादाय यथाकामं प्रभुंजते । ततः सर्वे ऽपि ते सत्त्वा तदाहाराभितोषिताः ॥ ततस्ते सर्वे आहारैः पानैश्चाप्यमृतोपमैः । सन्तर्पिता महानन्दसुखोत्साहसमन्विताः ॥ (##) तदा ते सुखिताः सन्तः saddharmaguïabhëiïa÷ / परिशुद्धाशयाः सर्वे संचिन्त्यैवं वदन्त्यपि ॥ अहो ते सुखिनो लोका ये जाम्बुद्वीपिका नराः । आश्रित्य शीतलां छायां ध्यात्वा तिष्ठन्ति सद्गुरोः ॥ सुखितास्ते मनुष्या ये मातापित्रोर्यथासुखम् । परिचर्यां सदा कृत्वा भजन्ति समुपस्थिताः ॥ सुखितास्ते मनुष्या ये सन्मित्रं समुपस्थिताः । subhëitaæ सदा श्रुत्वा चरन्ति सर्वदा शुभे ॥ सुखिनस्ते महासत्त्वा ये संबोधिव्रतचारिणः । सर्वसत्त्वहितं कृत्वा संचरन्ति सदा शुभे ॥ सुखितास्ते महाभागा ये सुशीलाः शुभार्थिनः । स्वपरात्महितार्थेन चरन्ति पोषधं व्रतम् ॥ सत्पुरुषाः महाभागास्ते ये संघसमुपस्थिकाः । धर्मगण्डीं यथाकालमाकोटयन्ति सर्वदा ॥ ये विहारं प्रतिष्ठाप्य त्रिरत्नशरणं गताः । उपासकव्रतं धृत्वा चरन्ति ते ऽपि भागिनः ॥ सुखितास्ते महासत्त्वा ये विहारं विशीर्णितम् । संस्कृत्य संप्रतिष्ठाप्य कुर्वन्ति संप्रशोभितम् । ये पूर्वस्तूपबिम्बानि विशिर्णस्फुटितानि च । संस्कृत्य प्रतिसंस्थाप्य भजन्ति ते सुभागिनः ॥ सद्धर्मभाणकान् ये च संमान्य समुपस्थिताः । subhëitÃni शृण्वन्ति ते सुभाग्याः सुखान्विताः ॥ बुद्धानां प्रातिहार्याणि पश्यन्ति विविधानि ये । चंक्रमाणि च पश्यन्ति ये ते सर्वे ऽपि भागिनः ॥ ये च प्रत्येकबुद्धानां विविधर्द्धिविकुर्वितम् । चंक्रमाणि च पश्यन्ति ते ऽपि सर्वे सुभागिनः ॥ ये ऽर्हतां प्रातिहार्याणि पश्यन्ति चंक्रमाणि च । ते ऽपि धन्या सुखापन्नाः संसारधर्मचारिणः ॥ (##) ये चापि बोधिसत्त्वानां पश्यन्ति चंक्रमाण्यपि । प्रातिहार्याणि ये चापि ते ऽपि धन्याः सुभागिनः ॥ ये बुद्धशरणं गत्वा स्मृत्वा भजन्ति सर्वदा । ते एव सुभगा धन्याः सद्धर्म्मगुणलाभिनः ॥ ये च शृण्वन्ति सद्धर्मं भजन्ति श्रावयन्त्यपि । ते ऽपि सर्वे महाभागाः संबोधिधर्मभागिनः ॥ ये संघान् च शरणं गत्वा भजन्ति समुपस्थिताः । ते सर्वे सुभगा धन्याः संबोधिप्रतिलाभिनः ॥ ये च दत्वा प्रदानानि पालयन्तः परिग्रहान् । कृत्वा सत्वहितर्थानि चरन्ते ते सुभागिनः ॥ पापतो विरता ये च परिशुद्धत्रिमण्डलाः । चरन्ति व्रतमष्टांगं भद्रिकास्ते सुभाविनः ॥ ये च क्षान्तिव्रतं धृत्वाअ सुप्रसन्नाशयाः सदा । सर्वसत्त्वहितार्थेषु चरन्ति ते सुभाविनः ॥ ये च सद्धर्मरत्नानि साधयन्तो जगद्धिते । सदा लोकहितार्थानि कुर्वंते ते महाजनाः ॥ ये च तत महासत्त्वा सर्वविद्यान्तपारगाः । कृत्वा सत्त्वशुभार्थानि चरन्ते ते सुभागिनः ॥ ये चापि शासने बौद्धे श्रद्धया शरणं गताः । प्रवज्यासंवरं धृत्वा चरन्ते ते सुनिर्मलाः ॥ ये च बौद्धाश्रमे नित्यं शोधयन्ति समाहिताः । ते सुश्रीईमत्सुभद्रांगाः सद्धर्मसुखसंयुताः ॥ ये चापि सततं स्निग्धा हितं कृत्वा परस्परम् । साधयन्ति यशोधर्मं ते सभाग्या सुभाविनः ॥ ये चरन्ति सदा भद्रे विरम्य दशपापतः । ते धन्या विमलात्मानः सद्गुणसुखलाभिनः ॥ ये चरन्ति तपो ऽरण्ये त्यक्त्वा सर्वान् परिग्रहान् । ते सुभद्राः शुभात्मानः सदा सद्गतिचारिणः ॥ (##) बोधिचर्याव्रतं धृत्वा ये चरन्ति जगद्धिते । ते पुमांसो महासत्त्वाः संबुद्धपदलाभिनः ॥ इत्येवं ते samÃbhëya सर्वसंपरिनन्दिताः । महासत्त्वं तमानम्य प्रार्थयन्त्येमादरात् ॥ साधो भवान् हि नो नाथयाता स्वामी सुहृत्प्रभुः । नैवान्यो विद्यते कश्चिदेवं रक्ष्यहितार्थभृत् ॥ यद् भवान् स्वयमालोक्य पापिनो ऽस्मान् सुदुःखितान् । समागत्यामृतैर्भोग्यैस्तोषयन्नभिरक्षति ॥ तद्वयं भवतामेव सर्वदा शरणं गताः । सत्कारैस्समुपस्थानं कर्तुच्छामहे ऽधुना ॥ तद् भवान्नो हिताधाने संयोजयितुमर्हति । भवता यत्समादिष्टं तत्करिष्यामहे ध्रुवन् ॥ इति तै प्रार्थितं सर्वै लोकेश्वरो निशम्य सः । कृपादृष्ट्या समालोक्य समादिशति तान् पुनः ॥ शृणुध्वं तन्मयाख्यातं युष्माकं हितसाधनम् । संचरध्वं तथा नित्यं सदा भद्रं यदीच्छथ ॥ तद्यथादौ त्रिरत्नानां प्रयात शरणं मुदा । सर्वदा मनसा स्मृत्वा भजध्वं च समादरात् ॥ नमो बुद्धाय धर्माय संघाय च नमो नमः । इति त्रिभ्यो नमस्कारं कृत्वा चरत सर्वतः ॥ एतत्पुण्यानुभावेन सर्वत्रापि शुभं भवेत् । निरुत्पातं महोत्साहं सर्वदा च भवे ध्रिवम् ॥ ततो यूयं क्रमेणापि परिशुद्धत्रिमण्डलाः । बोधिचित्तं समासाध्य व्रतं चरितुमैक्ष्यथ ॥ तदेतत्पुण्यभावेन सर्वे यूयमितश्च्युताः । त्रिरत्नस्मृतिमाधाय सुखावतीं प्रयास्यथ ॥ तत्रामिताभनाथस्य शरणे समुपस्थिताः । सर्वदा भजनं कृत्वा चरिष्यथ महासुखम् ॥ (##) तदा यूयं समदाय पोषधं व्रतमुत्तमम् । विधिवत्संचरित्वैत्पुण्यैर्लप्स्यथ सन्मतिम् ॥ ततो ऽपि विमलात्मानः सर्वसत्त्वहितोत्सुकाः । बोधिचर्याव्रतं धृत्वा चरिष्यथ जगद्धिते ॥ ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् । दुष्टान् मारगणान् सर्वान् जित्वार्हन्तो भविष्यथ ॥ ततः संसारसंचारनिस्पृहा विजितेन्द्रियाः । त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्स्यथ ॥ एवं सत्त्वास् त्रिरत्नानां गच्छन्तः शरणं सदा । स्मृत्वा नाम् समुच्च्चार्य नत्वा भजध्वं नाभवम् ॥ इति लोकेश्वरेणैवं समादिष्टं निशम्य ते । सर्वे तथेति विज्ञाप्य प्रतिमोदन्ति नन्दिताः ॥ ततो लोकेश्वरो मत्वा तेषां मनो ऽभिशुद्धितम् । निश्चारयति kÃraï¬avyÆhasÆtrasÆbhëitam // tatsubhëitamÃkarïya सर्वे ते संप्रमोदिताः । त्रिरत्नभजनोत्साहसौख्यं वांछन्ति साधितुम् ॥ ततस्ते मुदिताः सर्वे त्रिरत्नशरणं गताः । नमो बुद्धाय धर्माय संघायेति वदन्ति ते ॥ ततः सर्वे ऽपि ते सत्वायिरत्नस्मृतिसंरताः । संसारविरतोत्साहा भवन्ति धर्मलालसाः ॥ ततो ज्ञानासिना भित्त्वा सत्कायदृष्टिपर्वतम् । त्यक्त्वा देहं ततः सर्वे ते ऽभियान्ति सुखावतीम् ॥ तत्रामिताभनाथस्य शरणे समुपस्थिताः । निर्देशं शिरसा धृत्वा प्रचरन्ति शुभे मुदा ॥ ततः सर्वे भवेयुस्ते चतुर्ब्रह्मविहारिणः । बोधिसत्त्वा महासत्त्वा आकांक्षितमुखाभिधाः ॥ इत्येवं स महासत्त्वो लोकेश्वरो जिनात्मजः । सर्वान् प्रेतान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ (##) एवं त्रैलोक्यनाथो ऽसौ महाकारुणिकः कृती । कृपया स्वयमालोक्य संरक्ष्याभ्यवते जगत् ॥ ये ये सत्त्वाः सदा तस्य लोकेशस्य महात्मनः । स्मृत्वा नाम समुच्चार्य भजन्ते शरणं गताः ॥ ते ते सर्वे ऽपि निष्पापाः श्रीमन्तः सद्गुणाकराः । सर्वसत्त्वहितं कृत्वा प्रचरन्तः शुभे सदा ॥ बोधिचर्याव्रतं धृत्वा भुक्त्वा धर्मयशःसुखम् । त्रिरत्नभजनोत्साहं धृत्वा यायुः सुखावतीम् ॥ न ते सर्वे ऽपि गच्छन्ति दुर्गतिं च कदाचन । सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ॥ परिशुद्धेन्द्रिया धीरा बोधिचर्याव्रतंधराः । स्वपरात्महितं कृत्वा यायुरन्ते जिनालये ॥ इत्येवं स महासत्त्वः सर्वसत्त्वहितार्थभृत् । कृपाकारुण्यसद्धर्मगुणमाहात्म्यसागरः ॥ असंख्यं पुण्यमाहात्म्यं तस्य लोकेश्वरस्य हि । सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । सुधीः सर्वनीवरणविष्कम्भी चैवमब्रवीत् ॥ भगवन् स महासत्त्वो नागच्छति कदा व्रजत् । तस्याहं दर्शनं कर्तुमिच्छामि त्रिजगत्प्रभोः ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विकम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ एवं तान् कुलपुत्रासौ लोकेश्वरः प्रबोधयन् । प्रेषयित्वा सुखावत्यां ततो निष्क्रम्य गच्छति ॥ अन्यत्रापि समुद्धर्तुं पापिनो नरकाश्रितान् । करुणासुदृशा पश्यंश्चरंस्ते संप्रभासयन् ॥ दिने दिने स आगत्य सर्वेषु नरकेष्वपि । निमग्नान् पापिनो दुष्टान् समालोक्य प्रभासयन् ॥ स्वयमुद्धृत्य सर्वान्स्तान् सुखीकृत्वा प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत् सुखावतीम् ॥ ॥ इति श्रीगुणकारण्डव्यूहे सूचीमुखोदरपर्वतप्रेतोद्धारनप्रकरणम् ॥ 4. श्रीमहेश्वरादि देव समुत्पादन प्रकरणम् श्रीभगवानुवाच । एवमसौ महासत्त्वो लोकेश्वरो जिनात्मजः । भवाब्धेः स्वयमुद्धृत्य पालयति सदा जगत् । प्रदुष्टानपि पापिष्टान् बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेज्जिनालये ॥ नास्तीदृग्गुणसंपन्नः सत्त्वयैधातुकेष्वपि । कस्यापि विद्यते नैव प्रतिभानं हि तादृशम् ॥ मुनीन्द्राणां च सर्वेषां नास्तीदृग्द्रुतिभानता । तेन लोकेश्वरो नाम बोधिसत्त्वस्स उच्यते ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥ भगवन् हेतुना केन सर्वलोकाधिपेश्वरः । लोकेश्वरः स आख्यात एतत् सम्यक् समादिश ॥ तस्येव प्रतिभासत्वं कस्यचिन्नैव विद्यते । मुनीन्द्राणामपि सर्वेषां नास्तीति तत्कथं खलु ॥ एतत् सम्यक् समाख्याहि श्रोतुमिच्छामि सर्ववित् । इमे सर्वे सभासीनास्तद्गुणश्रोतुमानसाः ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं महाविज्ञं तमालोक्यैवमादिशत् ॥ शृणु त्वं कुलपुत्रास्य लोकेशस्य प्रभावताम् । संप्रवक्ष्यामि ते प्रीत्या सर्वसत्त्वानुबोधने ॥ (##) तध्ययाभूत् पुरा शास्ता तथागतो मुनीश्वरः । विपश्यी नाम संबुद्धः सर्वविद्याधिपो जिनः । सर्वज्ञो ऽर्हन्महाभिज्ञो धर्मराजो विनायकः । भगवांयिजगन्नाथः सर्वसत्त्वहितार्थभृत् ॥ तदाहं कुलपुत्रासम् सुगन्धसुखसंज्ञकः । वणिक्सुतो वृषोत्साही संबुद्धगुणलालसः ॥ तस्य विपश्यिनः शास्तुः संबुद्धस्य जगद्गुरोः । शरणे समुपाश्रित्य प्राचरन् बोधिसंवरम् ॥ तदा तेन मुनीन्द्रेण सर्वज्ञेन विपश्यिना । लोकेशगुणमाहात्यं समाअख्यातं श्रुतं मया ॥ तद्यथासौ जगच्छास्ता विपश्यी भगवान् जिनः । सद्धर्मं समुपादेष्टुं सभामध्ये समाअश्रितः ॥ तदासौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सर्वान् सत्त्वान् समुद्धर्तुं संपश्यन् करुणान्वितः ॥ पुण्यरश्मिं समुत्सृज्य प्रभासयन् समन्ततः । दुःखिनो नरकासीनान् सर्वान् सत्त्वान् विलोकयन् ॥ समुद्धृत्य प्रयत्नेन बोधयित्वानुमोदयन् । त्रिरत्नशरणे स्थाप्य चारयित्वा शुभे वृषे ॥ बोधिमार्गे प्रतिष्ठाप्य श्रावयित्वा subhëitÃn । संबोधिसाधने धर्मे संनियोज्य विनोदयन् ॥ सर्वत्र मंगलं कृत्वा निरुपातं महोत्सवम् । त्रिरत्नगुणमाहात्म्यं प्रकाशयन् समाचरत् ॥ तदा तद्रश्मिसंस्पृष्टा सर्वा भुमिः प्रशोभिता । विशुद्धमंगलोत्साहसुखसमाकुलाभवत् ॥ तदद्भुतं महानन्दं महोत्साहं समन्ततः । समालोक्य महासत्त्वो महामतिर्जिनात्मजः ॥ विस्मयसमुपाघ्रात त्वन्त एवं व्यचिन्तयन् ॥ अहो कस्य प्रभाकान्तिरियमिह समागता । अवभास्य जगत्सर्वं संशोधयति शोभितम् ॥ (##) इति चिन्ताकुलात्मा स बोधिसत्त्वो महामतिः । समुत्थायोत्तरासंगमुद्वहन् पुरतो गतः ॥ जाअनुभ्यां भूतके धृत्वा कृतांजलिपुतो मुदा । विपश्यिनं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत ॥ भगवन् कस्य प्रभावो ऽयं यदियं भासमागता । अवभास्य जगत्सर्वं शोधयन्ति प्रशोभितम् ॥ यदिदं महदाश्चर्यं दृष्ट्वा सर्वे ऽतिविस्मिताः । श्रोतुमिच्छन्ति सर्वज्ञ तत्समादेष्टुमर्हति ॥ इति तेनोदितं श्रुत्वा विपश्यी स मुनीश्वरः । महामतिं महासत्त्वं तमालोक्यैवमादिशत् ॥ महामते शृणुष्वेदमद्भुतं यत्समुद्भवम् । तत्पुण्यप्रभावत्वं कथयिष्यामि सांप्रतम् ॥ ययैलोकाधिपो नाथो बोधिसत्त्वो जिनात्मजः । सर्वधर्माधिपः श्रीमानार्यावलोकितेश्वरः ॥ स सत्त्वान् पापिनो दुष्टान् दुःखिनो नरकाश्रितान् । समालोक्य कृपादृस्ट्या महाकारुण्यचोदितः ॥ तान् सर्वान् हि समुद्दृत्य बोधियित्वानुमोदयन् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयितुं जिनालये ॥ संप्रस्थितः सुखावत्याः पुण्यरश्मीन् समुत्सृजन् । अवभास्य जगल्लोकमिहागन्तुं समागतः ॥ तस्य पुण्यप्रभाकान्तिरियं पापविशोधनी । अवभास्य जगत्सर्वं शोधयन्ती प्रसारिता । एवं स सर्वलोकानामधिपतिर्हितार्थभृत् । स्वयमालोक्य सर्वत्र याति सर्वान् समुद्धरन् ॥ पापिनो ऽपि समालोक्य सर्वत्र नरकेष्वपि । निमग्नानतिदुःखांस्तान् पुण्यरश्मीन् समुत्सृजन् ॥ अवभास्य सुखापन्नान् समुद्धृत्य प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतिम् ॥ (##) एवं स श्रीगुणाधारः सद्धर्मसुखदारयकः । दिने दिने ऽप्यप्रेमेयान् सत्त्वानुद्धृत्य बोधयन् ॥ बोधिमार्गे प्रतिष्ठाप्य श्रावयित्या subhëitam । कृत्वा शुद्धाशयान् सर्वान् प्रेषयति सुखावतीम् ॥ एवं तस्य महत्पुण्यं सर्वलोकाधिकं बहु । अप्रमेयमसंख्येयं संबोधिपदसाधनम् ॥ सर्वैरपि मुनीन्द्रैस्तत्पुण्यं महद्बहूत्तमम् । प्रमातुं परिसंख्यातुं शक्यते न कदाचन ॥ सर्वेषामपि बुद्धानामीदृक्पुण्यं महोत्तमम् । अप्रमेयसंख्येयं विद्यते न कदाचन ॥ कस्यापि दृश्यते नैवमीदृक्पुण्यं महत्तरम् । तेनासौ त्रिगजगन्नाथो विराजते समन्ततः ॥ एवं तस्य महत्पुण्यप्रमेयं बहुत्तमम् । सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं शक्यते न हि ॥ तस्मादसौ जगन्नाथो जगच्छास्ता जगत्पतिः । सर्वलोकाधिपः श्रीमानार्यावलोकितेश्वरः ॥ आदिबुद्धात्मसंभूतो जगदीशो महेश्वरः । विश्वसृक्त्रिजगद्भर्त्ता संबोधिज्ञानभास्करः ॥ सर्वैः लोकाधिपैर्देवैः सासुरयक्षकिन्नरैः । राक्षसैर्गरुडैर्नागैः पूजितो वन्दितः सदा ॥ ग्रहैस्तारागणैः सर्वैर्विद्याधरैर्महर्द्धिकैः । सिद्धैः साध्यैश्च रुद्रैश्च कुम्भाण्डैश्च महोरगैः ॥ सर्वैर्भूताधिपैश्चापि सवह्निर्यममारुतैः । सर्वैश्चाप्यप्सरःसर्वैर्दैवादिकन्यकागणैः ॥ एवं दानवनागेन्द्रयक्षादिकन्यकागणैः । सदा ध्यात्वाप्यनुस्मृत्वा स्तुत्वा नत्वाभिपूजितः ॥ भैरवैश्च तथा सर्वैर्महाकालगणैरपि । मातृकाश्भिश्च सर्वाभिः संस्तुतो वन्दितो ऽर्चितः ॥ (##) सर्वैश्च डाकिनीसंघैः सर्वैर्भूतैः पिशाचकैः । सर्वैर्विघ्नाधिपैचापि सप्रेतकठपूतकैः ॥ सर्वैर्मारगणैश्चापि त्रैधातुकनिवासिभिः । सदा नित्यमनुस्मृत्वा प्रणमितः प्रशंसितः ॥ एवं महर्षिभिः सर्वैर्योगिभिश्च तपस्विभिः । यतिभिस्तीर्थिकैश्चापि नित्यं स्मृत्वाभिवन्दितः ॥ श्रावकैर्भिक्षुभिः सर्वैरर्हद्भिर्ब्रह्मचारिभिः । सदानुस्मरणं कृत्वा ध्यात्वा वन्दितार्चितः ॥ तथा सर्वैर्महासत्त्वैर्बोधिसत्त्वैश्व सर्वदा । तद्गुणानुस्मृतिं धृत्वा स प्रशंस्यो ऽभिवन्ध्यते ॥ तथा प्रत्येकबुद्धैश्च श्रुत्वा दृष्ट्वा च तद्गुणान् । सदानुमोदनां कृत्वा प्रणत्वा संप्रशंस्यते ॥ एवं सर्वैर्मुनीन्द्रैश्च संबुद्धैरपि सर्वदा । तत्पुण्यगुणमाहात्म्यं संप्रशंस्यानुमोद्यते ॥ एवं स सर्वलोकेशः सर्वधर्माधिपेश्वरः । विश्वरस्त्रष्टा जगद्भर्ता त्रैधातुकाधिपेश्वरः ॥ महाबुद्धात्मसंभूतः सद्धर्मगुणभास्करः । सर्वसंघाधिराजेन्द्रो बोधिसत्त्वो जगत्प्रभुः ॥ इति सर्वैर्महाभिज्ञैः संबुद्धैः सर्वदर्शिभिः । मुनीश्वरैः समाख्यातं पुरा मया श्रुतं किल ॥ तद्यथादौ महाशून्यं पंचभूते ऽप्यनुद्भवे । ज्योतिरुसमुद्भूत आदिबुद्धो निरंजनः । त्रिगुणांशमहामूर्त्तिर्विश्वरुपः समुत्थितः । स स्वयंभुर्महाबुद्ध आदिनाथो महेश्वरः । लोकसंसर्जनं नाम समाधिं विदधे स्वयम् ॥ ततस्तस्यात्मसंभूतो दिव्यारुपः शुभांशभृत् । भद्रमूत्तिर्विशुद्धांगः सुलक्षणाभिमण्डितः ॥ पुण्यकान्तिविरोचिष्कः सर्वलोकाधिपेश्वरः । सो ऽपि लोकोद्भवं नाम समाधिं विदधे स्वयम् ॥ (##) तदा तस्यादिनाथस्य चक्षुभ्यां चन्द्रभास्करौ । समुत्पन्नौ ललाटाच्च समुत्पन्नो महेश्वरः ॥ स्कन्धाभ्यां संप्रजातो ऽभूदब्रह्मा सौम्यश्चतुर्मुखः । हदयाच्च समुद्भूतो नारायणो ऽतिसुन्दरः ॥ उभाभ्यां दन्तपंक्तिभ्यां समुत्पुन्ना सरस्वती । वायुवो मुखतो जाताः पृथ्वी जाता च पादतः ॥ वरुणश्चोदराज्जातः वह्निश्च नाभिमण्डलात् । वामजानूद्भवा लक्ष्मीः श्रीदो दक्षिणजानुतः ॥ एवमन्ये ऽपि देवाश्च सर्वलोकाधिपा अपि । तस्य महात्मनो देहात् समुद्भूता जगद्धिओते ॥ यदैते लोकनाथस्य जाता लोकाधिपास्तनोः । तस्य सर्वे प्रसन्नास्याः पश्यन्तः समुपस्थिताः ॥ तदा महेश्वरो देवः स्त्रष्टारं तं जगद्गुरुम् । प्रणत्वा सांजलिः पश्यन् प्रार्थयदेवमादरात् ॥ भगवन् यदिमे सर्वे भवता निर्मिता वयम् । तदर्थे ऽस्मानिमान् सर्वान् व्याकरोतु यथाविधि ॥ इति संप्रार्थिते तेन महेश्वरेण सर्ववित् । लोकेश्वरः समालोक्य सर्वांन्स्तानेवमादिशत् ॥ आरुप्यलोक्धात्वीशो भविष्यसि महेश्वर । त्राता योगाधिपः शास्ता संसारमुक्तिसौख्यदिक् ॥ कलियुगे समुत्पुन्ने सत्त्वधातौ कषायिने । तदा स्रष्टा विभर्त्ता च संहर्त्ता च भविष्यसि ॥ सर्वसत्त्वा दुराचारा मारचर्यासमारताः । मिथ्याधर्मगता दुष्टा सद्धर्मगुणनिन्दकाः ॥ विहीनबोधिचर्यांगास्तामसधर्मसाधिनः । तीर्थिकधर्मसंरक्ता भविष्यन्ति कलौ यदा ॥ तदा पृथग्जनाः सर्वे मोहेर्ष्यामदमानिकाः । सर्वे ते शरणं गत्वा भजिष्यन्ति सदादरात् ॥ (##) आकाशं लिंगमित्याहुः पृथिवी तस्य पीठिका । आलयः सर्वभूतानां लीयनाल्लिंगमुच्यते ॥ इति सर्वे तदा लोकाः prabhëanta÷ प्रमादतः । सर्वान् देवान् प्रतिक्षिप्य चरिष्यन्ति विमोहिताः ॥ तान् सर्वान् समालोक्य बोधयित्वा प्रयत्नतः । मुक्तिमार्गे प्रतिष्ठाप्य व्रतं शैवं प्रचारय ॥ एवं कृत्वा महैशानं पदं प्राप्य महेश्वरः । त्रैलोक्याधिपतिर्नाथो भविष्यसि कलौ युगे ॥ इत्येवं तत्समादिष्टं निशम्य स महेश्वरः । तथेति प्रतिनन्दित्वा तत्रैव समुपाश्रयत् ॥ अथासौ सर्वविच्छास्ता लोकेश्वरो जिनात्मजः । ब्रह्मानं समुपामन्त्र्य संपश्यन्नैमब्रवीत् ॥ ब्रह्मन्स्त्वं रुपधात्निशश्वतुर्वेदांगशायभृत् । सृष्टिकर्ता जगच्छास्ता चतुर्ब्रम्हविहारिकः ॥ शान्तचर्यासमाचारः सात्त्विकधर्मनायकः । परमार्थयोगविद्विद्वान् शुभार्थभृद् भविष्यति ॥ युगे कलौ समुत्पन्ने तव चर्या विनक्ष्यति । म्लेछधर्मसमाक्रान्ते सद्वृत्तिः परिहास्यते । तदापि त्वं प्रयत्नेन नानारुपेण बोधयन् । धर्ममार्गे प्रतिष्ठाप्य प्रापयस्व सुनिर्वृतिम् ॥ एवं ब्रह्मन्स्त्वमालोक्य सर्वान् सत्त्वान् प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य पालयस्व जगद्धिते ॥ एवं कृत्वा महत्क्लेशभवोदधिं समुत्तरेत् । अर्हन्संबोधिमासाद्य संबुद्धो ऽपि भविष्यसि ॥ इत्येवं तत्समादिष्टं समाकर्ण्य प्रबोधितः । ब्रह्मा तथेति संश्रुत्य प्राभ्यनन्दत् प्रसादितः ॥ ततो ऽसौ च महासत्त्वो लोकेश्वरो जिनात्मभूः । नारायणं समालोक्य समामन्त्र्यैवमादिशत् ॥ (##) विष्णो त्वं कामधात्वीशः सर्वलोकाधिपः प्रभुः । रजोधर्माधिपः शास्ता सर्वसत्त्वहितार्थभृत् ॥ महाभिज्ञो महावीरः सर्वदुष्टप्रमर्दकः । संसारसुखसंभर्ता मायाधर्मविचक्षणः ॥ कलौ क्लेशाकुलान् सत्त्वान् नानारुपेण बोधयन् । त्रासयित्वापि यन्नेन सर्वान् धर्मे नियोजय ॥ एवं कृत्वा महासत्त्वो महत्पुण्यगुणान्वितः । राजा विश्वम्भरो नाथो लक्ष्मीपतिर्महर्द्धितः ॥ सर्वान् सत्त्वान् सुखीकृत्य सर्वान् दुष्टान् विनिर्जयन् । संवृतिविरतात्मान्ते निर्वृतिपदमाप्स्यसि ॥ इत्येवं तत्समादिष्टं निशम्य स प्रबोधितः । विष्णुस्तथेति विज्ञप्य प्राभ्यनन्दत् प्रसादितः ॥ ततश्चासौ महासत्त्वो लोकेश्वरो जिनांशजः । सरस्वतीं समालोक्य समामंत्र्यैवमादिशत् ॥ सरस्वती महादेवी सर्वविद्यागुणाकरी । महामायाधरी सर्वशायविज्ञा subhëiïÅ ॥ सद्धर्मगुणसंभर्त्री संबोधिप्रतिपालिनी । ऋद्धिसिद्धिप्रदात्री त्वं वागिश्वरी भविष्यसि ॥ सर्वान् मूर्खान् दुराचारानपि सत्त्वान् प्रयत्नतः । बोधयित्वा शुभे धर्मे योजयन्त्यभिपालय ॥ ये ऽपि ते शरणं गत्वा भजेयुर्भक्तिमानसाः । पण्डितास्ते महाभिज्ञा भवेयु श्रीगुणाश्रयाः ॥ एवं सत्त्वहितं कृत्वा मह्त्पुण्यगुणान्विता । प्रान्ते बोधिं समासाद्य संप्राप्स्यसि जिनास्पदम् ॥ इत्येवं तत्समादिष्टं निशम्य सा सरस्वती । तथेति प्रतिनन्दित्वा तत्रैकान्ते समाश्रयत् ॥ ततश्चासौ महासत्त्वो लोकेश्वरो जिनात्मजः । विरोचनं समालोक्य समामंत्र्यैवमादिशत् ॥ (##) सूर्य त्वं सुमहद्दीप्तिप्रभाकरो ग्रहाधिपः । दिवाकरो जगल्लोकतमो ऽन्तको भविष्यसि ॥ अवभास्य जगल्लोकं प्रकाशयन् विशोधयन् । चारयित्वा शुभे धर्मे पालयस्व सदा भ्रमन् ॥ ततो ऽसौ च महासत्त्वो लोकनाथो जगत्प्रभुः । चन्द्रमसं समालोक्य समामंत्र्यैवमादिशत् ॥ चंद्रमस्वं महाकान्तिः शीतरश्मिः सुधाकरः । ताराधिपो जगत्क्लेशसन्तापहृद्भविष्यति ॥ अवभास्य जगल्लोकं प्रवर्षयन् सदामृतम् । औषधीव्रीहिशस्यानां रसवीर्यं प्रवर्धयन् ॥ प्रह्लाद्सुखसंपन्नान् कृत्वा रात्रौ प्रबोधयन् । सर्वान् सत्त्वान् शुभे धर्मे चारयित्वाभिपालय ॥ ततो वायुं समालोक्य लोकेश्वरः स सर्ववित् । सर्वांस्तान् समुपामंत्र्य पुर एवमुपादिशत् ॥ यूयं समीरणाः सर्वे जगत्प्राणाः सुखावहाः । सर्वधर्मसुखोत्साहप्रकर्तारो भविष्यथ ॥ प्रचरन्तः सदा यूयं पुयगण्धसुखवहाः । प्रेरयित्वा जगद्धर्मे संपालयध्वमाभवम् ॥ ततः पृथ्वीं महादेवीं समालोक्य सर्वदृक् । जिनात्मजो लोकनाथो समामंत्र्यैवमादिशत् ॥ पृथिवि त्वं जगद्भर्त्री सर्वलोकसमाश्रया । वसुंधरा जगद्भर्ती विश्वमाता भविष्यसि ॥ सर्वधातून् सुरत्नानि व्रीहिशस्यमहौषधीः । दत्वा संस्थाप्य सद्धर्मे पालयस्व जगत्सदा ॥ ततो वरुमालोक्य स लोकेशो जिनात्मभूः । पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् ॥ वरुण त्वमपां नाथः सर्वसत्त्वामृतपदः । सर्वरत्नाकराधीशो नागराजो भविष्यसि ॥ (##) सदामृतप्रदानेन पोषयित्वा प्रबोधयन् । दत्वा रत्नानि सद्धर्मे चारयस्व जगत्सदा ॥ ततो वह्निं समालोक्य चित्रभानुं प्रभास्वरम् । सर्वलोकाधिपः शास्ता समामंत्र्यैवमादिशत् ॥ वह्ने त्वं सर्वदेवानां मुखीभूतो हुतांशभुक् । पाचकः सर्ववस्तूनां दहनः पावको ऽप्यसि ॥ तस्मात् सर्वप्रयत्नेन सर्वालोकान् प्रहर्षयन् । सदा लोके सुखं दत्त्वा संपालय जगद्धिते ॥ ततो लक्ष्मीं महादेविं लोकेश्वरः स सन्मतिः । पुरतः समुपामंत्र्य समालोक्यैवमादिशत् ॥ लक्ष्मि त्वं श्री महादेवी माहेश्वरी वसुन्धरा । सर्वसंपत्सुखोत्साहप्रदायिनी भविष्यसि ॥ सधातुद्रव्यरन्तादिमहान्सम्पत्सुखान्यपि । दत्वा धर्मे प्रतिष्ठाप्य पालयस्व जगत्सदा ॥ ततः श्रीदं समालोक्य स लोकेशो जगत्प्रभुः । पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् ॥ कुबेर त्वं महाभागः सर्वद्रव्याधिपः प्रभुः । श्रीसंपत्सद्गुणाधारो राजराजो भविष्यसि ॥ दत्वा श्रीगुणसंपत्तीः प्रदत्वा संप्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदा जगत् ॥ एवं स त्रिजगत्न्नाथो लोकेश्वरो जिनात्मजः । सर्वांस्तान् स्वाअत्मजान् देवान् समामंत्र्यैवमादिशत् ॥ यूयं सर्वे महासत्त्वाः संबोधिव्रतचारिणः । सर्वसत्त्वहितं कृत्वा प्रचरध्वं सदा शुभे ॥ एवं कृत्वा महत्पुण्यं श्रीसमृद्धिसमन्विताः । अन्ते संबोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ इत्येवं तत्समादिष्टं श्रुत्वा सर्वे प्रबोधिताः । ते देवाः प्रतिनन्दन्तस्तथेति प्रतिशुश्रुवुः ॥ (##) एवं ते सकला देवाः धृत्वा तस्यानुशासनम् । बोधिचर्यां समाधाय संप्रचेरुजगद्धिते ॥ तदनुशासनादेव सर्वलोकाधिपा अपि । बोधिचर्याव्रतं धृत्वा संचरिरे जगद्धिते ॥ एवं स त्रिजगच्छास्ता लोकेश्वरो जिनात्मजः । बोधिसत्त्वमहाभिज्ञः सर्वलोकाधिपेश्वरः ॥ ये तस्य त्रिजगच्छास्तुः श्रद्धया शरणं गताः । सर्वे ते विमलात्मनो नैव गच्छन्ति दुर्गतिम् ॥ सदा सद्गतिसंजाताः सद्धर्मश्रीसुखान्विताः । निःक्लेशा बोधिमासाध्य संबुद्धपदमाप्नुयुः ॥ सर्वे ऽपि सुगतास्तस्य श्रद्धया शरणं गताः । ध्यात्वानुस्मृतिमाध्याय प्रचरन्तो जगद्धिते ॥ एअतत्पुण्यानुभावेन निःक्लेशा विमलाशयाः । जित्वा मारगणान् बोधिं प्राप्य गताः सुनिर्वृतिम् ॥ अतीता अपि संबुद्धा वर्तमाना अनागताः । सर्वे ऽपि ते जगच्छास्तुः श्रद्धया शरणं गताः ॥ ध्यात्वानुस्मृतिमाधाय प्रचरन्तो जगद्धिते । बोधिचर्याव्रतं धृत्वा कृत्वा सर्वजगद्धितम् ॥ क्रमेण बोधिसंभारं पूरयित्वा यथाविधि । जित्वा मारगणान् सर्वान् बोधिं प्राप्याभवन् जिनाः ॥ भवन्ति च भविष्यन्ति धर्मराजा मुनीश्वराः । अर्हन्तः सुगता नाथाः सर्वज्ञास्त्रिविनायकाः ॥ एवं स त्रिजगन्नाथो लोकेश्वरो महर्द्धिमान् । बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः ॥ सर्वसत्त्वहितार्थेन बोधिचर्याव्रतं चरन् । सर्वान् सत्त्वान् स्वयं पश्यन्नवभास्य समुद्धरन् ॥ बोधिमार्गे प्रतिष्ठाप्य चारयित्वा शुभे वृषे । बोधयन् सुप्रसन्नांस्तान् प्रेषयति सुखावतीम् ॥ (##) एवम् स जगदादीशो लोकेश्वरो जिनात्मजः । बोधिसत्त्वो महासत्त्वः सर्वधर्महितार्थभृत् ॥ नास्ति तस्य समं कश्चित् सद्धर्मगुणपुण्यवान् । कुतो ऽधिको भवेत्तेन लोकेश्वरो जगत्प्रभुः ॥ इत्येवं सुगतैः सर्वैः संबुद्धैः सर्वदर्शिभिः । लोकेशगुणमाहात्म्यं समादिष्टं श्रुतं मया ॥ ईदृक्पुण्यगुणोद्भावं लोकेशस्य विपश्विनः । मिनीन्द्रेण समादिष्टं पुरा मयाभिसंश्रुतम् ॥ तस्माल्लोकेशवरः सर्वसंघाधिपो जगद्गुरुः । सेवनीयः प्रयत्नेन सद्धर्मगुणवांछिभिः ॥ ये ह्यस्य शरणं गत्वा भजन्ति श्रद्धया मुदा । दुर्गतिं ते न गच्छन्ति सर्वत्रापि कदाचन ॥ सदा सद्गतिसंजाता धर्मश्रीसुखभागिनः । शुभोत्साहं प्रभुंजन्ते प्रान्ते यान्ति सुखावतीम् ॥ इत्येवं हि समादिष्टं शाक्यसिंहेन तायिना । श्रुत्वा सर्वे सभालोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति श्रीमहेश्वरादिदेवसमुत्पादनप्रकरणम् ॥ 5. सर्वाकार सर्वसत्त्व प्रबोधन बोधिचर्यावतारण प्रकरण अथ सर्वनीवरणविष्कम्भी सुगतात्मजः । सांजलिर्भगवन्तं तं प्रणत्वा चैवमब्रवीत् ॥ भगवन्स महासत्त्वो लोकेश्वर जगत्प्रभुः । कदेह समुपागछेद् द्रष्टुमिच्छामि तं प्रभुम् ॥ इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः । विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥ (##) विष्कम्भिन् स महासत्त्वो नागच्छेदिह सांप्रतम् । अन्यत्र नरके सत्त्वानुद्धर्तुमभिगच्छति ॥ सर्वत्रापि स्वयं गत्वा संपश्यन्नरकाश्रितान् । सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ एवं स सर्वदा सत्त्वान् स्वयं पश्यन् दिने दिने । असंख्येयान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ एवं कुर्वन् स लोकेशो बोधिचर्याव्रतं चरन् । असंख्यपुण्यरत्नाद्यश्रीसमृद्धो विराजते ॥ तस्य पुण्यमसंख्येयमप्रमेयं बहूत्तमम् । सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते ॥ इत्येवं सुगतैः सर्वैः पुराख्यातं मया श्रुतम् । तदत्राहं प्रवक्ष्यामि शृणुध्यं यूयमादरात् ॥ तद्यथाभूत् पुरा शास्ता शिखि नाम तथागतः । सर्वज्ञो ऽर्हन्महाभिज्ञोः धर्मराजो मुनीश्वरः ॥ सर्वविद्याधिराजेन्द्रः संबुद्धः सुगतो जिनः । मारजित् सर्वलोकेन्द्रस्त्रैधातुकविनायकः ॥ तदासं बोधिसत्त्वो ऽहं दानशूरो ऽभिधो गृही । सदादानरतो धीरः सर्वसत्त्वहितार्थभृत् ॥ सदा स शिखिनस्तस्य मुनीन्द्रस्य जगद्गुरोः । सत्कृत्य श्रद्धया नित्यं प्राभजन् समुपस्थितः ॥ तदा तेन मुनीन्द्रेण समाख्यातं मया श्रुतम् । लोकेश्वरस्य सद्धर्मसाधनोद्भवकौशलम् ॥ इति तेन मुनीन्द्रेण समाअख्यातं निशम्य सः । बोधिसत्त्वो महासत्त्वो विष्कम्भी चैवमब्रवीत् ॥ भगवन् किदृशं तस्य लोकेशस्य महात्मनः । सद्धर्मसाधनोद्भूतं कौशलं भवता श्रुतम् ॥ भगवन्स्तत्समाख्याय सर्वानस्मान् प्रबोधय । सर्वलोका इमे श्रुत्वा भवेयुस्तद्गुणारताः ॥ (##) इति संप्रार्थितं तेन श्रुत्वासौ भगवान् जिनः । सर्वांल्लोकान् सभासीनान् समालोक्यैवमादिशत् ॥ यदा स भगवांच्छास्ता शिखी तथागतो जिनः । सर्वलोकसभामध्ये ससांघिकः समाश्रितः ॥ आदिमध्यान्तकल्याणं संबोधिगुणसाधनम् । सद्धर्मं समुपादेष्टुं समारभेज्जगद्धिते ॥ तदा तस्य मुखद्वारान्नानावर्णाः सुरश्मयः । विनिर्गता जगत्सर्वमवभास्य प्रचेरिरे ॥ कृत्वा सर्वत्र लोकेषु सुभद्राणि समन्ततः । पुनरागत्य सा कान्तिस्तदाश्रम उपागताः ॥ शिखिनं तं महाभिज्ञं धर्मराजं मुनीश्वरम् । त्रिधा प्रदक्षिणीकृत्य तन्मुखाज्ये समाविशत् ॥ तत्सत्पुण्यप्रभां दृट्वा लोकेश्वरः स विस्मितः । अमिताभं जिनं नत्वा पप्रच्छैवं समादरात् ॥ भगवन् कस्य सत्पुण्यकान्तिरियं समागता । तद्भवान् समुपादिश्य संबोधयतु नो गुरो ॥ इति तदुक्तमाकर्ण्य भगवान् सो ऽमितप्रभः । लोकेश्वरं महासत्त्वं तमालोक्यैवमादिशत् ॥ कुलपुत्र शिखी नाम संबुद्धो ऽर्हन्मुनीश्वरः । सर्वज्ञस्त्रिगच्छास्ता धर्मराजस्तथागतः ॥ विहारे जेतकोद्याने समाश्रितः ससांघिकः ॥ सर्वलोकसभामध्ये समासीनः प्रभासयन् । सद्धर्मं समुपादेष्टुं प्रारम्भं कुरुते ऽधुना ॥ तस्येयं सुप्रभाकान्तिर्मुखद्वाराद्विनिर्गता । सर्वत्र भुवनेष्वेवमवभास्य प्रचर्यते ॥ इहापि समुपायाता भासयन्ती प्रचारिता । परावृत्य मुनेस्तस्य मुखे प्राविशते ऽधुना ॥ इत्यादिष्टं मुनीन्द्रेण लोकेश्वरः प्रसादितः । अमिताभं मुनीन्द्रं तं praïatvaivamabhëata // (##) भगवन् धर्मराजं तं द्रष्टुमिच्छामि सांप्रतम् । तत्तत्राहं गतिष्यामि तदाज्ञां दातुमर्हति ॥ इति संप्रार्थितं तेन लोकेशेन निशम्य सः । अमिताभो मुनीन्द्रस्तं लोकेशमेवमबव्रीत् ॥ कुलपुत्र मुनीन्द्रंस्तं यदि द्रष्टुं त्वमिच्छसि । गच्छ मद्वचनेनापि कौशल्यं स्प्रष्टुमर्हसि ॥ पद्मं समुपसंस्थाप्य तस्य पश्यन् सभामपि । समुपाश्रित्य सद्धर्मं श्रुत्वा गच्छानुमोदितः ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा लोकेश्वरो मुदा । सांजलिस्तं जिनं नत्वा संभासयंस्ततो ऽचरत् ॥ यदा ततः सुखावत्यां संप्रस्थितः स भासयन् । तदा सर्वा मही साब्धिः सागाधा च प्रकम्पिता ॥ प्रवर्षाद्वियतो हेमरत्नमयं महोत्पलम् । निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः ॥ तदाश्रममहोद्याने कल्पवृक्षाः समुत्थिताः । दिव्यवस्त्रसुवर्णादिरत्नालंकारलम्बिताः ॥ नानाकुसुमवृक्षाश्च सुगंधिपुष्पशोभिताः । anekafalav­k«ÃÓca divyarasafalÃnatÃ÷ // अष्टांगुणसंपन्नजलपूर्णाः सरोवराः । नानापुष्पाभिसंकीर्णाः प्रादुर्भूता मनोरमाः ॥ विविधपुष्पवर्णाणि द्रव्याणि विविधान्यपि । हेमादिधातुरत्नानि वस्त्राणि भूषणानि च ॥ सुवर्णसुरसास्वादसंपन्नभोजनान्यपि । धान्यादिव्रीहिजातानि प्रवर्षन्त तदाश्रमे ॥ तत्र च सप्तरत्नानि संजातानि जिनाश्रमे । सर्वा भूमिश्च सौवर्णा निर्भासा संबभौ तदा ॥ तदा लोकेश्वर पद्मं सहस्त्रपत्रं सुवर्णिकम् । सप्तरत्नमयो ज्वालं समादाय ततश्चरन् ॥ (##) एवं तत्र सुभद्राणां निमित्तं संप्रकाशयन् । अवभास्य जगल्लोकं समालोक्य समन्ततः ॥ प्राणिनो दुःखिनः सर्वान् समुद्धृत्य प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य संप्रेषयन् सुखावतीम् ॥ सुधारश्मिं समुत्सृज्य संभासयन् समन्ततः । संबुद्धं शिखिनं तद्विहारमुपाचरत् ॥ तानि भद्रनिमित्तानि विलोक्य तत्सभाश्रितः । रत्नपाणिर्महासत्त्व बोद्धिसत्त्वो ऽभिलोकयन् ॥ विस्मितः सहसोत्थाय पुस्तः समुपाचरत् । उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः ॥ भगवन्तं मुनीन्द्रं तं संबुद्धशिखिनं मुदा । कृतांजलिपुटो नत्वा पप्रच्छैवं समादरात् ॥ भगवन् कस्य प्रभाकान्तिरियमिह समागता । महद्भद्रनिमित्तानि दृश्यन्ते प्रोद्भवानि च ॥ भगवन्स्तत्समादिश्य सर्वानिमान् सभाश्रितान् । विस्मयाकुलचित्तान्तः प्रबोधयितुमर्हति ॥ इति संप्रार्थितं तेन श्रुत्वा शिखी तथागतः । रत्नपाणिं महासत्त्वं तं पश्यन्नेवमादिशत् ॥ रत्नपाणे महासत्त्व दृश्यन्ते यदिहाधुना । महद्भद्रनिमित्तानि संजातानि समन्ततः ॥ तद्धेतुं संप्रवक्ष्यामि शृणुध्वमिदमादरात् । यूयं सर्वे प्रसीदन्तः प्रतिबुध्यानुमोदत ॥ यः श्रीमांजगन्नाथो बोधिसत्त्वो जिनात्मजः । सर्वसंघाधिपः शास्त सर्वलोकाधिपेश्वरः । समन्तभद्रकारी स आर्यावलोकितेश्वरः । सत्त्वान् पश्यन् समुद्धर्तुं सुखावत्यां विनिश्चरन् ॥ पुण्यरश्मिं समुत्सृज्य संभासयन् समन्ततः । शोधयंस्त्रिजगल्लोकं कृत्वा भद्रं समन्ततः ॥ (##) पापिनो ऽपि दुराचारान् सर्वत्र नरकेष्वपि । निमग्नांस्तान् समालोक्य समुद्धृत्य समन्तत ॥ बोधयित्वा प्रयत्नेन कृत्वा सद्धर्मलालसान् । ममेह दर्शनं कर्तुं समुपागच्छपि सांप्रतम् । तस्येयं सुप्रभा कान्तिर्भासयन्ती समागता ॥ ईदृग्द्रनिमित्तानि संजातानि समंततः । भद्रहेतुरयं तस्य लोकेशस्यागतः खलु ॥ इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः । संबुद्धं तं सभां तां च समालोक्यैवमब्रवीत् ॥ भगवन् स महासत्त्वो लोकेश्वरो जगत्प्रभुः । नागच्छति कदागत्च्छेद् द्रष्टुमिच्छामि तं प्रभुम् ॥ इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः । रत्नपाणिं तमालोक्य सभां चाप्येवमादिशत् ॥ आगच्छेत् स महासत्त्वो लोकेश्वरः सुदुःखितः । सत्त्वान् सर्वान् समुद्धृत्य प्रेषयित्वा सुखावतीम् ॥ प्रथममिह मां द्रष्टुमागच्छेत् स कृपानिधिः । तदा तं त्रिजगन्नाथं पश्च भज समादरात् ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स रत्नभृन्मुदा । सह सर्वसभालोकैस्तस्थौ तद्दर्शनोत्सुकः ॥ तदासौ त्रिजगन्नाथो लोकेश्वरः प्रभासयन् । दूरात्तं सुगतं पश्यन् विहारे समुपाविशत् ॥ तं लोकेशं समायातं समीक्ष्य सुगतात्मजम् । सर्वे लोकाः सभासीनाः समुत्थाय प्रणेमिरे ॥ रत्नपाणिस्तमायातं संपश्यन् सहसोत्थितः । सांजलिः समुपागम्य ववन्दे तत्पदाम्बुजे ॥ एवं स वन्द्यमानस्तैः सर्वलोकैः प्रभासयन् । शिखिनं तं समालोक्य पुरतः समुपाचरत् ॥ (##) तं समायातमालोक्य भगवान् स शिखी मुदा । स्वागतं ते महासत्त्व कौशलमित्यपृच्छत ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । कौशलं मे सदा शास्तरिति वदन्नुपाचरत् ॥ तत्रासौ त्रिजगन्नाथः शिखिनं तं मुनीश्वरम् । वन्दित्वा तं महापद्ममुपस्थाप्यैवब्रवीत् ॥ भगवन्नमिताभेन शास्त्रेमं प्रहितं कजम् । कुशलं चापि सर्वत्र पृच्छत ते समन्ततः ॥ इति तदुक्तमाकर्ण्य भगवान् स शिखी मुदा । गृहीत्वा तं महापद्मं वामे स्थाप्यैवमब्रवीत् ॥ सर्वत्र कौशलमत्र क्वचित्तस्यापि कौशलम् । इति पृष्ट्वा मुनीन्द्रैश्च तनेवं पर्यपृच्छत ॥ कुलपुत्र त्वया सत्त्वाः कियन्तो नरकाश्रिताः । समुद्धृत्य शुभे स्थाप्य प्रेषितास्ते सुखावतीम् ॥ इति पृष्टे मुनीन्द्रेण लोकेश्वरो विलोक्य सः । संबुद्धं तं सभां चापि समालोक्यैवमब्रवीत् ॥ भगवन् बहवो ऽसंख्येयाः सत्त्वा नरकाश्रिताः । ते सर्वे ऽपि प्रयत्नेन मयालोक्य समुद्धृताः ॥ तद्यथा ये महादुष्टा अवीचौ कर्मभोगिनः । रौरवे कालसूत्रे च हाहवतपने ऽपि च ॥ तापने ऽग्निधटे ये च शाल्मलिके च पापिनः । संघाअते चान्धकारे च शीतोदके ऽसिपत्रके ॥ एवमन्यषु सर्वेषु नरकेषु समन्ततः । स्वकृतकर्मभुंजानां तिष्ठन्तो दुःखभोगिनः ॥ तीव्रदुःखाग्निसन्तप्ता mƬhà विलुप्तचेतनाः । ते सर्वे ऽपि मयोद्धृत्य संप्रेषिताः सुखावतीम् ॥ भूताः प्रेताः पिशाचाश्च क्षुप्तिपासाग्निदाहिताअः । सूचिमुखादयो दुष्टा विण्मूत्रामेध्यभोगिनः ॥ (##) पशवो ऽपि च ये दुष्टाः पक्षिणो ऽपि दुरारताः । कृमिकीटादयश्चापि svakarmafalabhogina÷ // ते ऽपि सर्वे मयालोक्य मोचयित्वा स्वकर्मतः । समुद्धृत्य प्रयत्नेने संप्रेषिताः सुखावतीम् ॥ एवमन्ये ऽपि सत्त्वा ये मर्त्या दैत्याःसुरा अपि । अधर्माभिरता दुष्टा भ्रष्टा नरकगामिनः ॥ ते ऽपि सर्वे मयाअलोक्य बोधियित्वा प्रयत्नतः । सधर्मे संप्रतिष्ठाप्य संप्रेषिता जिनालये ॥ एवं नित्यं मयालोक्य प्राणिनो दुरितो ऽर्द्धताः । सर्वे ऽपि नरकासीनास्तीव्रदुःखाग्नितापिताः ॥ दिने दिने ऽप्यसंख्येया समुद्धृत्य प्रयत्नतः । बोधियित्वा शुभे स्थाप्य चारयित्वा सुसंवरे । बोधिमार्गे नियुज्यैवं संप्रेषिता जिनालये ॥ यथा मया प्रतिज्ञातं तथा कर्त्तव्यमेव तत् । इति नित्यं समालोक्य सत्त्वा धर्मे ऽभियोजिताः ॥ यावन्तः प्राणिनः सर्वे यावन्न बोधिभागिनः । तावदहं न संबोधिं संप्राप्नुयां जगद्धिते ॥ इति दृढा प्रतिज्ञा मे यावन्न परिपूरिता । तावत् सत्त्वान् समालोक्य समुद्धृत्य प्रयत्नतः ॥ बोधयित्वापि कृत्वा च चतुर्ब्रह्मविहारिणः । बोधिमार्गे प्रतिष्ठाप्य प्रेषयेयं सुखावतीम् ॥ इत्येवं भगवंच्छास्ते बोधिचर्यां समाचरन् । सर्वसत्त्वहितं कृत्वा चरे त्रिधातुकेष्वपि ॥ एवं नित्यं जगल्लोकिअ कृत्वा भद्रसुखोत्सवम् । प्रचरं प्रचराम्येवं चरिष्यामि सदा भवे ॥ इत्युक्त्वा स महासत्त्वो लोकेश्वरो जिनात्मजः । भूयस्तं शिखिनं नत्वा समनुज्ञामयाचत ॥ भगवन् गन्तुमिच्छामि सत्त्वानुद्धर्तुमन्यतः । तदनुज्ञां प्रदत्वा मे प्रसीदतु जगद्धिते ॥ (##) इति तदुक्तमाकर्ण्य स शिखी भगवान् मुदा । लोकेश्वरं महाभिज्ञं तमालोक्याइवमब्रवीत् ॥ सिध्यतु ते महासत्त्व कार्यं संबोधिसाधनम् । गच्छ लोके हितं कुर्वन् संचरस्व सुखं सदा ॥ इत्यादिष्टं मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः । शिखिनं धर्मराजं तं प्रणत्वा प्राचरत्ततः ॥ प्रक्रमित्त्वा ततः सो ऽग्निपिण्ड इव समुज्ज्वलन् । आकाशे ऽन्तर्हितो ऽन्यत्र भुवेने भासयन् ययौ ॥ तमेवं खे गतं दृष्ट्वा रत्नपाणिः स विस्मितः । शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् ॥ भगवंस्त्रिजगद्भर्तुर्लोकेअश्स्य महान्मनः । कियत्सुकृतसंभारं विद्यते तत्समादिश ॥ इति संप्रार्थितं तेन श्रुत्वा स भगवांछिखी । रत्नपाणिस्तमालोक्य समामंत्र्यैवमादिशत् ॥ कुलपुत्र शृणु चास्य लोकेशस्य जगत्प्रभोः । पुण्यस्कन्धं प्रवक्ष्यामि सत्त्वानां भद्रकारणे ॥ तद्यथैके महासत्त्वाः सर्वेषामपि देहिनाम् । सर्वदा सर्वसत्कारैर्भजन्ति समुपस्थिताः ॥ तेषां पुण्यानि यावन्ति तानि सर्वाणि सद्गुरोः । लोकेश्स्यैकवालाग्रे इति सर्वे जिना जगुः ॥ तद्यथापि चतुर्द्वीपे मेघा वर्षन्ति सर्वदा । तत्सर्वजलबिन्दूनां संख्यातुं शक्यते मया ॥ न तु लोकेश्वरस्यास्य बोधिसत्त्वस्य सत्प्रभोः । पुण्यस्कन्धप्रमाणानि कर्तुं केनापि शक्यते ॥ सर्वषामपि चाब्धीणां सर्वेषामपि चाम्भसाम् । एकैकबिन्धुसंख्यानि कर्तुं शक्नोम्यहं ध्रुवम् ॥ न तु लोकेश्वरस्यास्य संबोधिव्रतचारिणः । पुण्यसंभारसंख्यानि कर्तुं शक्नोम्यहं खलु ॥ (##) सर्वेषामपि जन्तूनां चतुर्द्वीपनिवासिनाम् । एकैकरोमसंख्याभिः प्रमाणं शक्यते किल ॥ न तु लोकेश्वरस्यास्य सद्धर्मसद्गुणाम्बुधेः । बोधिसंभारपुण्यानां प्रमातुं शक्यते मया ॥ हेमरत्नमयान् स्तूपान् परमाणुरजोपमान् । विधाय सर्वदाभ्यर्च्य प्रभजेत् समुपस्थितः ॥ संबुद्धप्रतिमांश्चैवं परमाणुरजोपमान् । हेमरत्नमयान् स्थाप्य सर्वे लोका महोत्सवैः ॥ सधातुरत्नपूजांगैर्भजेयुः सर्वदा मुदा । एतत्पुण्यप्रमाणानि कर्तुं शक्नोम्यहं ध्रुवम् ॥ नैव लोकेश्वरस्यास्य चतुर्ब्रह्मविहारिणः । पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वथा ॥ सर्वेषामपि वृक्षाणां चतुर्द्विपमहीरुहाम् । पत्रसंख्याप्रमाणानि कर्तुं शक्नोम्यहं खलु ॥ नैव लोकेश्वरस्यास्य सत्त्वहितार्थदायिनः । पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वदा ॥ सर्वे स्त्रीपुरुषा मर्याश्चतुर्द्वीपनिवासिनः । ÓrotÃpattifale स्थाप्य चारयेयुः सुसंवरम् ॥ तेषां पुण्यप्रमाणानि कर्तुं शक्नोम्यहं खलु । न तु लोकेशपुण्यानां प्रमातुं शक्नुयामहम् ॥ एतान् सर्वान्नरांश्चापि बोधयित्वा प्रयत्नतः । सकृदागामिनः कृत्वा चारयेयुः शुभे सदा ॥ एतेषामपि पुण्यानां प्रमातुं शक्यते खलु । नैव लोकेशपुण्यानां प्रमातुं शक्यते क्वचित् ॥ तथा च मानवान् सर्वान् बोधयित्वानुमोदयन् । anÃgÃmÅfale स्थाप्य चारयेयुः सुसंबरे ॥ एतेषामपि पुण्यानां प्रमातुं शक्यते किल । नैव लोकेश्वरस्यास्य प्रमातुं शक्यते क्वचित् ॥ (##) तथैतान् सकलान् मर्त्यान् बोधयित्वा प्रयत्नतः । अर्हत्वे संप्रतिस्थाप्य चारयेयुः सुनिर्वृतौ ॥ एतेषामपि पुण्यानां प्रमातुं शक्यते मया । न तु लोकएश्वरस्यास्य शक्यते सुगतैरपि ॥ तथा प्रत्येकबोधौ च सर्वान् एतान् नरानपि । बोधयित्वा नियुज्येव चारयेयुः सुनिर्वृतौ ॥ एतेषामपि पुण्यानां प्रमातुं शक्यते मया । न तु लोकेश्वरस्यास्य सर्वैरपि मुनीश्वरैः ॥ एतेषामपि सर्वेषां पुण्यानां प्रवरं महत् । पुण्यं लोकेश्वरस्यास्य बह्वमेयमुत्तमम् ॥ किं मयैकेन तत्पुण्यं प्रमातुं इह शक्यते । सर्वैरपि मुनीन्द्रैर्ही शक्यते न कदाचन ॥ एवमसौ महत्पुण्यसंभारश्रीसमृद्धिमान् । लोकश्वरो महासत्त्वो बोधिसत्त्वो जिनात्मजः ॥ नास्तीदृक्पुण्यसंभारसद्गुणश्रीसमृद्धिमान् । तदन्यो हि महासत्वः कुतस्त्रैधातुकेष्वपि ॥ इत्येवं तन्महत्पुण्यं श्रुत्वा यूयं प्रमोदिताः । तमीशं शरणं गत्वा भजध्वं सर्वदा भवे ॥ ये तस्य त्रिजगद्भर्तुर्लोकेशस्य जगत्प्रभोः । ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सर्वदा ॥ ते भवक्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः । धर्मश्रीगुणसंपन्नाः संप्रयायुः सुखावतीम् ॥ तत्रामिताभनाथस्य गत्वा ते शरणं मुदा । सद्धर्मामृतमास्वाद्य रमेयुर्बोधिसाधिनः ॥ भूयस्ते भगसंक्लेशैर्बाधिष्यन्ते कदाचन । गर्भवासमहददुखं लभेयुर्न पुनर्भवे ॥ तस्यामेव सुखावत्यां पद्मे रत्नमेये वरे । संजाता सततं ध्यात्वा तिष्ठेयुस्तं मुनिश्वरम् ॥ (##) तावत्तत्र सुखावत्यां तिष्ठेयुस्ते सुखान्विताः । यावन्नास्य जगच्छास्तुः प्रतिज्ञा परिपूरिता ॥ क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते । त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ इत्येवं सुगतैः सर्वेः समादिष्टं मया श्रुतम् । तदस्य लोकनाथस्य भजन्तु बोधिवांछिनः ॥ इत्यादिष्टं मुनीन्द्रेण रत्नपाणीर्निशम्य सः । शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् ॥ भगवन्नस्य प्रतिज्ञा या सुदृढातिमहत्यसौ । कियता खलु कालेन संपूरिता भविष्यते ॥ कथमेकात्मना तेन सर्वे त्रैधातुकाश्रिताः । बोधिमार्गे प्रतिष्ठाप्य संप्रेषिताः सुखावतीम् ॥ कथमसौ महासत्त्वः सत्त्वान्नाधिमुक्तिकान् । एकः प्रबोधयन् सर्वान् बोधिमार्गे ऽभियोजयेत् ॥ सत्त्वाः षड्गतिसंजाता नानाकर्मानुचारिणः । एतान् सर्वान् कथमेको बोधयन् परिपाचयेत् ॥ इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः । रत्नपाणिं महासत्त्वं तमालोक्यैवमब्रवीत् ॥ एको ऽप्यसौ महासत्त्वो महाभिज्ञो जिनांशजः । नानारुपेण सत्त्वानां सद्धर्म समुपादिशत् ॥ बोधयन् प्राणिनः सर्वान् दत्त्वा द्रव्यं यथेप्सितम् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति जिनालयम् ॥ बोद्धान् सुबुद्धरुपेण बुद्धधर्मे नियोजयन् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥ प्रत्येकबुद्धरुपेण प्रत्येकबोधिवांछिनः । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुनिर्वृतिम् ॥ अर्हद्धर्मानुसंरक्तानर्हद्रूपेण बोधयन् । अर्हद्धर्मे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥ (##) बोधिचर्येषिणो बोधिसत्त्वरुपेण बोधयन् । बोधिचर्याव्रते स्थाप्य चारयति जगत्द्धिते ॥ तथोपासकरुपेण प्रबोधयनूपासकन् ॥ बोधिमार्गे प्रतिष्ठाप्य चारयति सुसंवरम् ॥ तथा च शिवरुपेण शैवान् सर्वान् प्रबोधयन् । बोधिमार्गे नियुज्यासौ चारयति जगद्धिते ॥ एवं स वैष्णवान् सर्वान् विष्णुरुपेण बोध्यन् । बोधिमार्गे नियुज्यापि चारयति जगद्धिते ॥ तथा च ब्राह्मणान् सर्वान् ब्रह्मरुपेण बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयन्ति जगद्धिते ॥ तथैन्द्रानिन्द्ररुपेण सर्वानपि प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ तथा सूर्यस्य वैनेयान् सूर्येरुपेण बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ तथा च चन्द्रवैनेयांश्चन्द्ररुप्रेण बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ तथा च वह्निवैनेयान् वह्निरुपेण बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ तथा च यमवैनेयान् यमरुपेण बोधयन् । एवं वरुणरुपेण वैनेयान् वरुणस्य च ॥ तथा च वायुवैनेयान् वायुरुपेण बोधयन् । वैनेयान् राक्षसस्यापि रक्षोरुपेण बोधयन् ॥ यक्षरुपेण यक्षस्य वैनेयान् संप्रबोधयन् । नागरुपेण नागस्य वैनेयान् संप्रबोधयन् ॥ तथा भूतेशरुपेण वैनेयान् भूतपरेरपि । तथा गणेशरुपेण वैनेयान् गणपस्य च ॥ तथा गन्धर्वरुपेण गान्धर्वधर्मचारिणः । तथा किन्नररुपेण वैनेयान् किन्नरस्य च ॥ (##) विद्याधरस्य रुपेण वैद्याधरान् प्रबोधयन् । तथा भैरववैनेयान् रुपेण भैरवस्य च ॥ तथा कुमारवैनेयान् स्कन्दरुपेण बोधयन् ॥ महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् । महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् ॥ मातृकाणां च रुपेण वैनेयान् संप्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ एवं यस्य यस्य वैनेयान् सत्त्वान् यन्तेन बोधयन् । तस्य तस्यैव रुपेण योगयति जगद्धिते ॥ एवं स ऋषिवैनेयानृषिरुपेण बोधयन् । योगिरुपेण वैनेयान् योगिनश्चापि बोधयन् ॥ तथा च यतिवैनेयान् यतिरुपेण बोधयन् । तथा तपस्ववैनेयांस्तपस्विरुपेण बोधयन् ॥ तथा तैर्थिकरुपेण तीर्थिकांश्चापि बोधयन् । तथा च राजवैनेयान् राजरुपेण बोधयन् ॥ वैश्यरुपेण वैनेयान् वैश्यस्यापि प्रबोधयन् । शूद्ररुपेण शूद्रस्य वैनेयांश्च प्रबोधयन् ॥ गृहपतेश्चापि वैनेयांस्तद्रूपेण प्रबोधयन् । तथा च मंत्रीवैनेयान् मंत्रीरुपेण बोधयन् ॥ तथा चामात्यरुपेण तद्वैनेयान् प्रबोधयन् । तथा च योधृवैनेयान् योधृरुपेण कांश्चन ॥ एवं च भृत्यरुपेण दासरुपेण कांश्चन । कांस्चिच्च सार्थभृद्रूपेण शिन्पिरुपेण कांश्चन ॥ तथा च वैद्यरुपेण वणिग्रूपेण कांश्चन । कांश्चिच्च पितृरुपेण मातृरुपेण कांश्चन ॥ तथा च भ्रातृरुपेण भार्यारुपेण कांश्चन । रुपेणापि भगिन्याश्च पुत्ररुपेण कांश्चन ॥ कश्चिद्दुहितृरुपेण पौत्ररुपेण कांश्चन । एवं पितामहादीनां ज्ञातीनां सुहृदामपि ॥ (##) बंधुमित्रसहायानां रुपेण परिबोधयन् । कांश्चिच्च शत्रुरुपेण संत्रासयन् प्रयत्नतः ॥ कांश्चिच्चण्डालरुपेण चौररुपेण कांश्चन । सद्धर्मे प्रेरयित्वैव चररयति जगद्धिते ॥ एवं सिंहादिजन्तूनां रुपेण त्रासयन्नपि । पशूनां पक्षिणां चाअपि कृमिकीटादिप्राणिनाम् ॥ रुपेण त्रासयित्वापि बोधयित्वा च यत्नतः । बोधिमार्गे प्रतिष्ठाप्य चारयति जगच्छुभे ॥ एवमसौ महासत्त्वो लोकनाथो जगत्प्रभुः । नानारुपेण सर्वेषां सत्त्वानां बोधयन् मनः ॥ त्रासयन्नपि सद्धर्मे प्रेरयसि प्रयत्नतः ॥ एवं स त्रिजगन्नाथो बोधिसत्त्वो जिनात्मजः । सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ एवं कृत्वा स लोकेशः सर्वलोकाधिपेश्वरः । षड्गतिभवचारीणां दुष्टानामपि mƬhÃnÃm ॥ सद्धर्मसद्गुणश्रीमन्माहैश्वर्यसमृद्धिमान् ॥ नास्ति तेन समः कश्चित्पुण्यश्रीगुणवानपि । दयालुर्भद्रसंचारी त्रैधातुभुवनेष्वपि ॥ एवं तस्य महत्पुण्यं मत्वा संबोधिवांछिनः । श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते ॥ ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते । सर्वे हि विमलात्मानो भद्राशयाः शुभेंद्रियाः ॥ बोधिसत्वा महासत्वाः प्रचरंतः सदा शुभे । त्रिविधां बोधिमासाध्य निर्वृतिं पदमाप्नुयुः ॥ इत्यादिष्टं मुनींद्रेण रत्नपाणिर्निशम्य सः । अत्यद्भुतसमक्रान्तहदयश्चैवमब्रवीत् ॥ परमाद्भुतप्राप्तो ऽहं भगवन् यदीदृशं क्वचित् । धर्मश्रीगुणमाहात्म्यं दृष्टं न श्रूयते ऽपि न ॥ (##) ईदृशं पुण्यसंभारं जिनानामपि न क्वचित् । दृश्यते श्रूयते नापि कदाचन मया खलु ॥ एवं तेनोदितं श्रुत्वा भगवान् स शिखी जिनः । रत्नपाणिं महासत्त्वं तमालोक्यैवमादिशत् ॥ सर्वाकारसुभद्रांशो विश्वरुपो मणिर्यथा । चिन्तामणिर्महारत्न इव सर्वहितार्थभृत् ॥ कामधेनुर्यथाकामं भोग्यं संपत्तिसंभरः । कल्पवृक्षो यथा भद्रश्रीसमृद्धिप्रदायकः ॥ भग्रघटो यथा सर्वसत्त्ववांछितपूरकः । लोकेश्वरः स सर्वेषां वांछितार्थाभिपूरकः ॥ बोधिसत्त्वो जगद्भर्ता विश्वनाथो जगत्प्रभुः । सर्वधर्माधिपश्शास्ता सर्वलोकाधिपेश्श्वरः ॥ किं वक्ष्यते ऽस्य माहात्म्यं बोधिश्रीगुणसंभृतः । शक्यते न समाख्यातुं सर्वैरपि मुनीश्वरैः ॥ तद्यथासौ महासत्त्वो दुर्दान्तानपि बोधयन् । बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥ वज्रकुक्षिगुहा ख्याता जम्बूद्विपे ऽत्र विद्यते । तत्रानेकसहस्त्रानि वसन्ति स्म सुरद्विषाम् ॥ तत्र गत्वा सुराणां स शास्तृरुपेण संसरन् । सद्धर्मं समुपादेष्टुं पश्यंस्तान् समुपाचरत् ॥ तं दृष्ट्वा समुपायातमाचार्यं ते ऽसुरा मुदा । सर्वे ते सहसोपेत्य प्रणत्वैवं babhëire ॥ स्वागतं ते समयासि प्रणत्वैवं babhëire ॥ स्वागतं ते समायसि कश्चित् सर्वत्र कौशलम् । कृपया नः समालोक्य धर्ममादेष्टुमर्हसि ॥ भवता यद्यथादिष्टं तत्तथा वयमादरात् । श्रुत्वा धृत्वा चरिष्यामः संसारसुखसाधने ॥ इति संप्रार्थन्ते सर्वे दानवास्तं गुरुं मुदा । सभासने प्रतिष्ठाप्य धर्मं श्रोतुमुपाश्रयन् ॥ (##) तान् सर्वान् समुपासीनान् दृष्ट्वा स सुगतात्मजः । दैत्यानां धर्ममारभ्य सद्धर्मं समुपादिशत् ॥ भवन्तः श्रूयत्वा धर्में संसारसुखसाधनम् । वक्ष्यते ऽत्र मया युष्मत्संसारगुःखमुक्तये ॥ मैत्रचिता भवन्तो ऽत्र शान्तचिता जितेन्द्रियाः । दयाचित्ताश्च सत्त्वेषु भवध्यं समाचारिणः ॥ ततः सत्यसमाचाराः परिशुद्धाशया मुदा । त्रिरत्नशरणं गत्वा चरध्वं पोषधं व्रतम् ॥ धृत्वा तदव्रतराजाख्यं संसारभद्रकारिणः । शृणुध्वं चापि kÃraï¬avyÆhasÆtrasubhëite // ये श्रुत्वेदं महायानसूत्रराजं subhëitam । त्रिरत्नशरणं गत्वा चरन्ति पोषधं व्रतम् ॥ तेषां सर्वाणि पापानि पंचानन्तर्यकान्यपि । निःशेषं परिनष्टानि भविष्यन्ति सदा भवे ॥ ये च श्रुत्वानुदन्ति श्रद्दधास्यन्ति चादरात् । गृहिष्यन्ति लिखिष्यन्ति स्वाध्यास्यन्ति प्रमोदिताः ॥ ये च लिखापयिष्यन्ति वाचयिष्यन्ति सर्वदा । सदानुचिन्तयिष्यन्ति भावयिष्यन्ति चादरात ॥ परेभ्यो विस्तरेणार्थमुपदेष्यन्ति सादरात् । सत्कारैः श्रद्धया नित्यं पूजयिष्यन्ति सर्वदा ॥ ते एव सुखिता धन्याः संसारसुखभागिनः । न ते दुर्गतिदुःखानि भोज्यन्ते ऽपि कदाचन ॥ सदासद्गतिसंजाताः संसारसुखभोगिनः । सद्गुणश्रीमहत्सपदृद्धिमन्तो महर्द्धिकाः ॥ बोधिचर्याव्रतं धृत्वा स्वपरात्महितोद्यताः । कृत्वा सर्वत्र भद्राणि चरिष्यन्ति सदा भवे ॥ प्रान्ते जातिस्मरास्ते च बोधिप्रणिहिताशयाः । त्रिरत्नशरणं गत्वा समेष्यन्ति सुनिर्वृतिम् ॥ (##) यदा काले समायाते तेषां निर्वृतिवांछिनाम् । द्वादशा सुगताः प्रेक्ष्य समुपागम्य सम्मुखम् ॥ उपस्थिताः समालोक्य स्पृष्ट्वा पुण्यसुधाकरैः । संपश्यन्तः समाश्वास्य मानयन्त्येवमादरात् ॥ मा भैषीः कुलपुत्रात्र तिष्ठालं व्यसुधीरताम् । यन्महायानकारण्यूहसूत्रं त्वया श्रुतम् ॥ तत्ते नास्ति भयं किंचिददुर्गतेश्च कदाचन । गमनाय सुखावत्यां मार्गेस्ते परिशोधितः ॥ युष्मदर्थे सुखावत्यां दिव्यालंकारभूषणम् । दिव्यामृतसुभोग्यं च संस्थापितमहत्तमम् ॥ इत्याश्वास्य मुनीन्द्रास्तान् त्यक्तदेहान् सुखावतिम् । नीत्वामिताभनाथस्य स्थापयेयुः सभासने ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं मुदा । बोधिचर्याव्रतं धृत्वा प्रचरेयुः सदापि ते ॥ क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते । त्रिविधां बोधिमासाद्य समाप्स्यन्ति सुनिर्वृतिम् ॥ इअत्येवं सुगतैः सर्वैः समाख्यातं मया श्रुतम् । तथा समुदितं श्रूत्वा यूयं सर्वे ऽनुमोदत ॥ यद्येवं निर्वृतिं गन्तुं सर्वे यूयं समिच्छथ । त्रिरत्नशरणं गत्वा चरत पोषधव्रतम् ॥ महायानसूत्रराजं कारण्डव्यूहमुत्तमम् । श्रुत्वा सदा समाधाय चरते बोधिसंवरम् ॥ एतत्पुण्यानुभावेन सदाअ भुक्त्वा महासुखम् । निःक्लेशा विमलात्मानः परिशुद्धत्रिमण्डलाः ॥ बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते । बोधिसत्त्वा महासत्वाः सर्वसंसारपालकाः ॥ ततः प्रान्ते सुखावत्यां गत्वा भुक्त्वा महत्सुखम् । सद्धर्ममिताभस्य श्रुत्वा शुभे चरिष्यथ ॥ (##) तत्रापि बोधिसंभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाध्य संप्राप्स्यथ सुनिर्वृतिम् ॥ एतन्मया समाख्यातं यदि निर्वृतिमिच्छथ । श्रुत्वा यथा मयोद्दिष्टं तथा चरत सर्वदा ॥ इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः । तथेत्यभ्यनुमोदित्वा तथा चरितुमीच्छिरे ॥ ततस्ते दानवाः सर्वे निर्वृतिसुखवांछिनः । तमाचार्यं पुनर्नत्वा प्रार्थयन्नेवमादरात् ॥ शास्तर्भवत्समादिष्टं श्रुत्वा वयं प्रबोधिताः । तथा चरितुमिच्छामस्तत्समादेष्टुमर्हति ॥ इति तैः प्रार्थितं श्रुत्वा स लोकेशो ऽसुरात्मधृत् । सर्वांस्तानसुरान् पश्यन् समामन्त्र्यैवमादिशत् ॥ भो भवन्तो ऽसुराः सर्वे शृणुत तन्मयोदितम् । श्रुवानुमोदनां कृत्वा चरतैतद् व्रतं सदा ॥ आदौ सर्वे महायानसूत्रराजं वरोत्तमम् । कारण्डव्यूहमाकर्ण्य प्रानुमोद्य प्रबोधिताः ॥ प्रातस्तीर्थजले स्नात्वा शुद्धशीला जिनेन्द्रियाः । त्रिरत्नशरणं गत्वा ध्यानत्वा लोकेश्वरं प्रभुम् ॥ यथाविधि समभ्यर्च्य जपस्तोत्राभिवन्दनैः । संतोस्य प्रार्थनां कुर्युः संबोधिव्रतसाधनाम् ॥ एवं व्रतं समाप्यैव पंचामृतैर्निरामिषैः । भोजनैस्तृतीये यामे कुर्युस्तत्पालनं मुदा ॥ एवं नित्वं यथाशक्ति मासे मासे ऽपि सर्वदा । अष्टम्यां पंचदश्यां च व्रतं कुर्युर्यथाविधि ॥ चरतैतदव्रतं नित्यं मासे मासे ऽपि सर्वदा । अथैकवारमप्येवं वर्षे चरत्कार्तिके ॥ कार्तिके यय्कृतं कर्म tatfalaæ बहुसत्तमम् । अप्र्मेयमसंख्येयं न क्षणुयात कदाचन ॥ (##) इति मत्वा समाधाय चरतैतद्व्रतं सदा । एवं स समुपादिश्य तद्विधिं समुपादिशत् ॥ तदाचार्यसमादिष्टं धृत्वा सर्वे ऽपि ते ऽसुराः । यथाविधि समाधाय प्रेचिरुस्तदव्रतं सदा ॥ ततस्ते दानवाः सर्वे चतुर्ब्रह्मविहारिणः । बोधिसत्त्वा महासत्त्वा बभूवुर्भद्रचारिणः ॥ एवमसौ महाभिज्ञो दुर्दान्तानपि दानवान् । बोधयित्वा प्रयत्नेन बोधिमार्गे प्रयोजयेत् ॥ एवं तस्य जगच्छास्तुः पुण्यस्कन्धं महद्बहु । अप्रमेयमसंख्येयं इत्याख्यातं मुनीश्वरैः ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । स्वयं पश्यन् जगत्सर्वं पालयति सदा भवे ॥ पापिष्टानपि दुर्दान्तानपि यत्नैः प्रबोधयन् । बोधिमार्गे नियुज्यैवं प्रेषयति सुनिर्वृतिम् ॥ तेनासौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः । भजनीयः सदा भक्त्या संबोधिज्ञानवांछिभिः ॥ तस्य नाम समुच्चार्य स्मृत्वा ध्यात्वा भजन्ति ये । ते नूनं बोधिमासाध्य निर्वृतिं समवाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः । प्रबोधितः प्रसन्नात्मा प्राभ्यनन्दत् स पार्षदः ॥ इत्येवं शिखिनादिष्टं संबुद्धेन मया श्रुतम् । लोकेश्वरस्य माहात्म्यं पुण्यस्कन्धं महत्तरम् ॥ इति तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् । स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतां सदा ॥ तस्य नाम समुच्च्चार्य स्मृत्वा ध्यात्वा भजन्ति ये । ते सर्वे विमलात्मानः संयास्यन्ति सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते ॥ बोधिसत्त्वा महाभिज्ञाः परिशुद्धत्रिमण्डलाः । त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन स पार्षदः । श्रुत्वा सर्वनीवरणविष्कम्भी प्राभ्यनन्दत ॥ ॥ इति श्रीसर्वाकारसर्वप्रबोधनसद्धर्मसंचारणं प्रकरणम् ॥ 6. दुर्दान्त दानव प्रबोधन बोधिचर्यावतारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । भगवन्तं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् ॥ दुर्क्लभं भगवन्स्तस्य लोकेश्वरस्य दर्शनम् । सद्धर्मश्रवणं चापि सदा त्रैधातुकेष्वपी ॥ कदासौ त्रिजगन्नाथो लोकेश्वर इहाव्रजेत् । द्रष्टुमिच्छाम्यहं शास्तस्तं सर्वाधिपतिं प्रभुम् ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥ भूयस्तस्य जगद्भर्तुः लोकेश्स्य महात्मनः । सद्धर्मगुणमाहात्म्यं वक्ष्ये तच्छ्रणुतादरात् ॥ अस्मिन् द्वीपे ऽस्ति कांचन्यमयी भूमिर्मनोरमा । तत्रानेकसहस्राणि वसन्ति स्मामरद्विषाम् ॥ तत्रासौ त्रिजगन्नाथो लोकेश्वरो विलोकयन् । दुर्दन्तान् दनुजान् दुष्टान् समुद्धर्तुमुपाचरत् ॥ ददर्श तान् महादुष्टान् दशाकुशले संचरतान् । मदमानातिर्दर्पान्धान् क्लेशाग्नितापिताशयान् ॥ संपश्यन् करुणात्मा स मैत्रीकारुण्यचोदितः । पुण्यरश्मिं समुत्सृज्य प्रभासयन्नुपाचरत् ॥ तद्रश्मिपरिसंस्पृष्टाः सर्वे ते सुखतान्विताः । अत्यद्भुतसमाघ्रातचित्ता एवं व्यचिन्तयन् ॥ अहो कुत इयं कान्तिः प्रायातेह प्रसारिता । यया स्पृष्टा वयं सर्वे महत्सौख्यसमन्विताः ॥ (##) इति चिन्तयतां तेषां स लोकेश्शो जिनात्मजः । पुर आचार्यरुपेण संपश्यन् समुपाचरन् ॥ तमेवं समुपायातं दृष्ट्वा सर्वे ऽपि ते ऽसुराः । सुप्रसन्नाः समागम्य प्रणत्वैवं babhëire ॥ स्वागतं ते शिवं कश्चिद्विजयस्वात्र सद्गुरो । प्रविशेहासने शास्तर्यत्कार्यं तत्समादिश ॥ इति तैः प्रार्थितं श्रुत्वा समाश्रित्य स आसने । सर्वांस्तान् समुपासीनान् समालोक्यैवमब्रवीत् ॥ कस्येयं कान्तिरायाता यत्पृष्टे नो महत्सुखम् । मन्यध्वं किं भवद्भिस्तद्भुतमिह जायते ॥ इति तेनोदितं श्रुत्वा सर्वे ते दानवा अपि । शास्तारं तं समालोक्य प्रत्यूचुरेवमादरात् ॥ न जानीमो वयं शास्तः कस्येयं कान्तिरागता । तद्भवान्नः समादिश्य प्रबोधयितुमर्हति ॥ इति तैः प्रार्थितं श्रुत्वा स आचार्यो विलोक्य तान् । सर्वांस्तदद्भुतं pra«ÂukÃmÃnevamabhëata // शृण्वन्तु तदहं वक्ष्ये यदियं कान्तिरागता । श्रुत्वा मया यथाख्यातं तथा चरितुमर्हथ ॥ इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः । सुप्रसन्नाशया नत्वा तं गुरुमेवमब्रुवन् ॥ शास्तर्भवान् यदमाकमाचार्यो धर्मदेशकः । तदेतदद्भुतं जातं समुपादेष्टुमर्हति ॥ इति तैः प्रार्थ्यमानः स आचार्यस्तान् प्रसादितान् । सर्वान् विस्मयसंपन्नान् समालोक्यैवमादिशत् ॥ शृणुध्वमादद्यूयं सर्वं तत्र ममोदितम् । तदेवमद्भुतं जातं बोधयितुं प्रवक्ष्यते ॥ तद्यथा यो जगन्नाथः सर्वत्रैधातुकाधिपः । जगच्छास्ता जगद्भर्ता बोधिसत्त्वो जिनात्मजः ॥ (##) महासत्त्वो महाभिज्ञ आर्यावलोकितेश्वरः । मैत्रीक्षमाप्रसन्नात्मा करुणामय ईश्वरः ॥ स त्रैलोकेश्वरः श्रीमान् सद्धर्मपुण्यभास्करः । सर्वान् सत्त्वान् समुद्धर्तुं चरते त्रिभवेष्वपि ॥ सर्वत्र स समालोक्य सर्वान् सत्त्वान् प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥ स एवं सर्वलोकेषु सर्वेषु नारकेष्वपि । निमग्नान् पापिनो दुष्टानपि सत्त्वान् विलोकयन् ॥ पुण्यसुधाकरैः स्पृष्ट्वा समुद्धृत्य प्रबोधयन् ॥ बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥ दिने दिने स आलोक्य समुद्धृय प्रबोधयन् । अप्रेमेयानसंख्येयान् सत्त्वान् प्रेषयति सद्गतौ ॥ एवं कृत्वा स लोकेशोओ महत्पुण्यैः समन्वितः । सर्वधर्माधिपः शास्ता धर्मराजो जगत्प्रभुः ॥ बोधिसत्त्वो महासत्वः सर्वसत्त्वहितार्थभृत् । सर्वविद्याधिपो धीरः संबोधिज्ञानभास्करः ॥ इहापि स समागत्य सर्वान् सत्त्वान् प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत् सुखावतीम् ॥ इत्येवं स इहागन्तुं पुण्यरश्मि समुत्सृजन् । प्रभासयन् जगल्लोकं संचरत्वे जिनालयान् ॥ तस्य पुण्यप्रभाकान्तिरिहापीयं प्रसारिता । तया यूयं परिस्पृष्टा महत्सुखसमन्विताः ॥ तत्तस्य शरणं कृत्वा ध्यात्वा स्मृवापि सर्वदा । नामापि च समुच्चार्य नत्वा भजितुमर्हथ ॥ ये तस्य शरणं कृत्वा ध्यात्वा स्मृत्वा समादरात् । श्रद्धया नाम प्रोच्चार्य स्तुत्वा नत्वा भजन्त्यपि ॥ सर्वे ऽपि ते न जायन्ते दुर्गतीषु कदाचन । सदा सद्गतिसंजाताश्चरन्ति सर्वदा शुभे ॥ (##) विरतमारसंचाराः सद्धर्मगुणलालसाः । सर्वसत्त्वहिताधानसंबोधिव्रतकामिनः ॥ त्रिरत्नभजनोत्साहाश्चतुर्ब्रह्मविहारिणः । भद्रश्रीगुणसंपत्तिसमुद्धाः सद्गुणारताः ॥ यावज्जीवं सुखं भुक्त्वा स्वपरात्महितोद्यताः । बोधिचर्याव्रतं धृत्वा संचरेरन् जगच्छुभे ॥ ततो ऽन्तःसमये तेषां लोकेश्वरः स संमुखम् ॥ उपागत्य समाश्वासं दद्यादेवं वदत्पुरः ॥ मा भैषीः कुलपुत्रात्र किंचिन्ना ते भयं क्वचित् ॥ त्रिरत्नभजनं कृत्वा सद्धर्मं यत् त्वयार्जितम् । न त्वं यायाः पुनः क्वापि दुर्गतिषु कदाचन । सदा सद्गुतिसंजाताः सद्धर्मश्रीसुखान्वितः । त्रिरत्नभजनं कृत्वा संचरेथाः सुसंवरे ॥ तथा यावद्भुवं लोके बोधिचर्याव्रतं चरन् । कृत्वा सत्त्वहितं सौख्यं भुक्त्वा प्रान्ते व्रजेद्दिवि ॥ तत्रापि त्वं महासौख्यं भुक्त्वा चरेत्सदा शुभे ॥ एवं मत्वा समाधाय स्मृत्वा रत्नत्रयं सदा । तिष्ठामो ऽत्र विषीद त्वं मृतो ऽपि सत्सुखं लभेः ॥ सर्वेषामपि जन्तूनां ससारे मरणं ध्रुवम् । त्वं सुखेनैव मुक्त्वेमं कायं दिव्यमवाप्स्यसि ॥ यावज्जीवं यथाकामं भुक्त्वा स्वर्गे ऽमरैः सह । ततश्चापि सुखेनैव यायादन्ते सुखावतीम् ॥ तत्र गत्वामिताभस्य त्रिशास्तुः समुपाश्रितः । सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे ॥ तत्रैवं सुचिरं भुक्त्वा सद्धर्मश्रीसुखोत्सवम् । प्रान्ते बोधिं समासाद्य समाप्नुयाः सुनिर्वृतिम् ॥ इत्यन्ते समये तेषां लोकनाथः स संमुखम् । समागत्य समाश्वासं दत्वाभयं समर्पयेत् ॥ (##) इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः । श्रुतं मया तथाख्यातं श्रुवानुमोद्य चर्यताम् ॥ एवं मत्वास्य त्रैलोकनाथस्य शरणं गताः । स्मृत्वा नाम समुच्चार्य ध्यात्वा भजत सर्वदा ॥ तथा वः सर्वदा भद्रं निरुत्पातं भवेद् ध्रुवम् । यावज्जीवं सुखं भुक्त्वा यायान्तान्ते सुरालयम् ॥ तत्रापि सुचिरं भुक्त्वा दिव्यकामं सुखोत्सवम् । ततो ऽन्तसमये च्युत्वा संयास्यथ सुखावतीम् ॥ तत्र गत्वामिताभस्य सर्वदा समुपस्थिताः । पीत्वा धर्मामृतं पुण्यं महोत्साहैश्चरिष्यथ ॥ तत्रापि सुचिरं भुक्त्वा सद्धर्मश्रीमहोत्सवम् । प्रान्ते संबोधिमासाद्य समवाप्स्यथ निर्वृतिम् । इति तेन समादिष्टं श्रुत्वा सर्वै 'पि ते ऽसुराः । तथेति प्रतिविज्ञाप्य प्रबोधिताश्चैवमब्रुवन् ॥ शास्तस्तथा करिष्यामः यथादिष्टं त्वयाधुना । अद्यारभ्य सदा तस्य नाथस्य शरणं गताः ॥ स्मृत्वा ध्यात्वा समुच्चार्य नामापि प्रभजामहे । तदस्माकं हितार्थेन भवांस्तस्य जगत्प्रभोः ॥ व्रतस्यापि विधानं च समुपादेष्टुमर्हति । इति तैः प्रार्थितं श्रुत्वा स आचार्यो ऽप्रबोधितान् । सर्वांस्तान् दानवान् दृष्ट्वा पुनरेवमुपादिशत् । शृणुध्वमस्य वक्ष्यामि व्रतविधिं समासतः ॥ आदौ तीर्थे जले स्नात्वा शुद्धशीला जिनेन्द्रियाः । ब्रह्मविहारिणो भूत्वा चरित्वा पोषधं व्रतम् । त्रिरत्नशरणं गत्वा ध्यात्वा तं सुगतात्मजम् । लोकेश्वरं समावाह्य समभ्यर्च्य यथाविधि । जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् । जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् । अष्टांगै प्रणतिं कृवा स्मृत्वा चापि समादरात् ॥ (##) नामानि च समुच्चार्य दृष्ट्वा श्रुत्वापि तद्गुणान् । प्रशंसामपि bhëitvà प्रकाशित्वा च सर्वतः ॥ सत्कृत्य श्रद्धया सर्वैरुपकणवस्तुभिः । यथाशक्ति समभ्यर्च्य वन्दित्वा भजताभवम् । एवं नित्यं समाधाय चतुस्संध्यं दिने दिने । यथाशक्ति भजध्वं तं ध्यात्वा स्मृत्वापि भावतः ॥ प्रत्यहमेकवारं वा मासे मासे ऽपि वा सिते । अष्टम्यां पूर्णमास्यां वा भजध्वं सर्वदा तथा ॥ एवं विधाय सर्वे ऽपि यूयमेतद् गुणान्विताः । यथोक्तं tatfalaæ प्राप्य नूनं यास्यथ निर्वृतिम् ॥ इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः । प्रबोधिताः प्रमोदन्तस्तथा चरितुमिच्छिरे ॥ ततस्ते दानवास्सर्वे दुर्दान्ता मदमानिनः । अप्येतत्पुण्यसत्सौख्यप्रकाममुदिताशयाः ॥ शुद्धशीलाः प्रसन्नाश्च सद्धर्मगुणलालसाः । विरतोपायसंचाराश्चतुर्ब्रह्म्विहारिणः ॥ तेन शास्त्रा यथादिष्टं तथाधाय समादरात् । तस्य त्रैलोकनाथस्य प्रकृत्वा शरणं मुदा ॥ ध्यात्वा स्मृत्वा सदा नाम समुच्चार्य यथाविधि । पोषधं च व्रतं धृत्वा प्राचरन्त समाहिताः ॥ यथाशक्ति समभ्यर्च्य सर्वोपकणैरपि । कृत्वा प्रदक्षिणान्येव कृत्वा च प्रणतिं मुहुः । अष्टांगैश्चापि वन्दित्वा प्रभजन्तः समाचरन् ॥ एवं ते दानवाः सर्वे शान्तचर्या जितेन्द्रियाः । शुद्धशीलाः शुभाचाराश्चतर्ब्रविहारिणः ॥ परस्परं हितं कृत्वा saddharmaguïabhëiïa÷ / बोधिचर्याव्रतारक्ता बभूवुर्बोधिभागिनः ॥ एवं तान् दानवान् सर्वानाचार्यः स प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य समामन्त्र्य ततो ऽचरत् ॥ (##) ततः सो ऽन्तर्हितः खे स्थः प्रभासयन् समन्ततः । धृत्वा लोकेश्वरो मूर्तिं सर्वांस्तान् समदर्शयत् ॥ तमाकाशे प्रभासन्तं लोकेश्वरं जिनात्मजम् । दृष्ट्वा ते दानवास्सर्वे बभूवुर्विस्मयान्विताः ॥ तत्र ते प्रणतिं कृत्वा गत्वा तं शरणं मुदा । जपस्तोत्रादिभिः स्तुत्वा वन्दित्वा प्रावदंस्तथा ॥ नमस्ते भगवन्नाथ सदा ते शरणं स्थिताः । बोधिचर्याव्रतं धृत्वा चराम तत्प्रसीदतु ॥ यदस्मदपराधं तत् क्षन्तव्यं भवता सदा । एवमस्मान् समालोक्य संपालयितुमर्हति ॥ इत्येवं ते ऽसुराः सर्वे प्रार्थयित्वा समादरात् । अष्टांगैरपि तं नत्वा पश्यन्त एव तस्थिरे ॥ ततः स त्रिजगन्नाथो दत्वा तेभ्यो जयाशिषम् । ततश्चान्तर्हितो ऽयत्र सत्त्वानुद्धर्तुमाचरत् ॥ ततस्ते दानवाः सर्वे भूयो ऽतिधर्मलालसाः । त्रिरत्नभजनं कृत्वा संप्रचेरुः सदा शुभे ॥ एवं स त्रिजगन्नाथो नानारुपेण बोधयन् । दुर्दान्तानपि सद्धर्मे नियोजयति यत्नतः ॥ तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ इत्यसौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः । सर्वज्ञैः सुगतैः सर्वैः प्रशंसितः सदादरात् ॥ इति तस्य जगल्लोकैः पुण्यमाहात्म्यसत्कथाम् । श्रुत्वानुमोदनां कृत्वा प्रशंस्य ते समन्ततः ॥ इति मत्वा सदा तस्य लोकेशस्य जगत्प्रभोः । श्रद्धया शरणे स्थित्वा भक्तव्यं सः सुखार्थिभिः ॥ इत्येवं शिखिनाख्यातं संबुद्धेन मया श्रुतम् । तथात्र वः समाख्यातं श्रुत्वानुप्रतिबुध्यताम् ॥ एवं मत्वास्य माहात्म्यं सद्धर्मगुणवांछिभिः । कर्तुव्याः सर्वदा भक्त्या ध्यात्वा स्मृत्वापि भावतः ॥ ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि भावतः । नामापि च समुच्चार्य भजन्ति सर्वदा मुदा । ते सर्वे विमलात्मानः संबुद्धश्रीगुणाकराः ॥ बोधिसत्त्वा महासत्वा भविष्यन्ति जिनात्मजाः । इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते ॥ विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति दुर्दान्तदानवप्रबोधन बोधिचर्यावतारणप्रकरणम् ॥ 7. अधोमुख सत्त्वोद्धारण प्रकरणम् अथासौ भगवांच्छास्ता श्रीघनस्त्रिजगद्गुरुः । विष्कम्भिनं महासत्त्वं संपश्यंश्चैवमब्रवीत् ॥ भूयो ऽपि कुलपुत्रास्य लोकेशस्य महद्गुणम् । श्रुतं मया तथा वक्ष्ये तच्छृणुत समादरात् ॥ तद्यथाभुत् पुरा शास्ता तथागतो मुनीश्वरः । सर्वज्ञो ऽर्हन्महाभिज्ञो धर्मराजो विनायकः ॥ सर्वधर्माधिपो नाथः सर्वविद्याधिपेश्वरः । विश्वभूर्नाम् संबुद्धो भगवान् सुगतो जिनः ॥ तदाहं कुलपुत्रासं क्षान्तिवादीति विश्रुतः । महर्षिस्तापसो धीमान् संयमी विजितेन्द्रियः ॥ गिरिगुहां समाश्रित्य संबोधिधर्मसाधकः । व्यहरन् सत्त्वहितं कृत्वा चतुर्ब्रह्मविहारिकः ॥ तदाप्यस्य जगच्छास्तुर्लोकेशस्य महत्तरम् । गुणप्रभावमाख्यातं विश्वभुवा श्रुतं मया ॥ (##) तद्यथासौ जगच्छास्ता विश्वर्भूभगवान् जिनः । तद्वनोपाश्रमे रम्ये विजहार ससांघिकः ॥ तदा स भगवांस्तत्र सर्वलोकसभाश्रितः । सद्धर्मं समुपादिश्य सत्त्वान् बोधौ व्यनोदयन् ॥ यदैकसमये तत्र भगवान् स मुनीश्वरः । आर्यधर्ममुपादेष्टुं सभासने समाश्रयत् ॥ तदा तत्र महान् रश्मिरवभास्य समन्ततः । सर्वत्र मंगलं कृत्वाह्लादयन्ती समासरत् ॥ तद्रश्मिसंपरिस्पृष्टाः सर्वसत्त्वाः सुखान्विताः । तदद्भुतं समालोक्य विस्मयं समुपाययुः ॥ तदा गगनगंजाख्यो बोधिसत्त्वो महामतिः । सर्वांस्तान् विस्मयापन्नान् लोकान् पश्यन् समुत्थितः ॥ उद्वहन्नुत्तरासंगं सांजलिः पुरतो ऽग्रतः । विश्वभुवं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत ॥ भगवन् पुण्यप्रभाकान्तिः कस्य हेयं समागता । यया स्पृष्टा इमे लोका महत्सुखसमन्विताः ॥ विस्मितास्तत्समालोक्य भगवन्तं मुनीश्वरम् । तद्धेतुं श्रोतुमिच्छन्तः सर्वे तस्थुः समाहिताः ॥ तेदषां हदयान्तःस्थं महदद्भुतकौतुकम् । विनोदितुमिमं हेतुं कस्येति तदुपादिश ॥ इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः । विलोक्य तं महासत्त्वं गगनगंजमब्रवीत् ॥ शृणु त्वं कुलपुत्रात्र यदिदं कान्तिरागता । तदहं संप्रवक्ष्यामि श्रुत्वेदमनुमोदत ॥ या कांचनमयीः भूमिर्जम्बुद्विपे ऽत्र विद्यते । तस्यामधोमुखाः सत्वा निवसन्त्यप्रमोयिकाः ॥ तान् सर्वान् पापिनो दुष्टान् पश्यन् स सुगतात्मजः । लोकेश्वरः समद्धर्त्तुं सुखावत्या इहागतः ॥ (##) तेषां पापविशोधार्थं पुण्यरश्मिं समुत्सृजन् । भासयन् स जगल्लोकांस्तत्र याति कृपानिधिः ॥ तत्प्रभापरिसंस्पृष्टाः सर्वे ते सत्सुखान्विताः । किमेतदिति संविक्ष्य तिष्ठन्ति विस्मिताशयाः ॥ तदा तत्र स लोकेश ऋषिरुपेण भासयन् । सर्वानधोमुखान् सत्त्वानुपैति तान् विलोकयन् । तमृषिं संप्रभासन्तं समायातं विलोक्य ते ॥ सर्वे ऽप्यधोमुखाः सत्त्वाः समुपायान्ति संमुखम् । तत्र सर्वे ऽपि ते सत्त्वाः प्रणत्वा तं मुनिं मुदा ॥ श्रद्धासने प्रतिष्ठाप्य प्रार्थयन्त्येवमादरात् । महर्षे यदिहायासि तदस्मद्भाग्ययोगतः ॥ तद्भवान् कृपयास्माकं दैवमाख्यातुमर्हति । किं कर्म पातकं घोरमस्माभिः प्रकृतं पुरा ॥ येनास्मो ऽधोमुखा सर्वे वयं जाता इहेदृशाः ॥ इति तैः प्रार्थितं श्रुत्वा स महर्षिर्विलोक्य तान् । सर्वानधोमुखान् सत्त्वान् समादिशति बोधयन् ॥ शृणुश्वं यत्पुरा कर्म युष्माभिः प्रकृतं यथा । तत्समुपदिशाम्यत्र श्रुत्वा तत्परिबुध्यताम् ॥ यत्त्रिरन्तं प्रतिक्षिप्य मदेर्ष्यामानगर्विताः । अदृश्यमिति bhëanto चरन्नधोमुखाः पुरा ॥ तेनैतद्दैवयोगेन यूयं सर्वे ऽप्यधोमुखाः । दुःखानि विविधान्यत्र भुक्त्वा वसथ साम्प्रतम् ॥ तदत्र श्रद्धया यूयं त्रिरत्नशरणं गताः । ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजतादरात् ॥ पोषधं च व्रतं धृत्वा चतुर्ब्रह्मविहारिणः । स्वपरात्महितं कृत्वा संचरध्वं सदा शुभे ॥ ततः संबोधिचित्तेन धृत्वा बोधिव्रतं सदा । त्रिरत्नभजनोत्साहैः संचरध्वं जगद्धिते ॥ (##) ततो यूयं विकल्मषाः परिशुद्धत्रिमण्डलाः । निःक्लेशा बोधिमासाद्य निर्वृतिसुखमाप्स्यथ ॥ इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते मुदा । तस्य पादौ पुनर्नत्वा पुरःस्थित्वैवमब्रुवन् ॥ नाथो ऽसि त्वं जगल्लोके सद्धर्मसुखसंभरः । आश्वासय तदस्माकमन्धानां पापचारिणाम् ॥ तमो ऽभिभूतदृष्टीनां प्रणष्टपथचारिणम् । अनाथानाममित्राणां दीनानां mƬhacetasÃm ॥ त्राणशरण्यशून्यानां मन्दानां दुःखभागिनाम् । धर्मदीपं समुज्ज्वाल्य दर्शय निर्वृतेः पथः ॥ दत्वा सत्सुखसम्पत्तिर्न्नाथो भव शुभार्थभृत् । दत्वा पुण्यार्जनोपायं सन्मित्रो भव सन्मतिः ॥ दुर्गतितरणोपायं प्रदत्वा भवसद्गतिः । सद्गतिगमनोपायं दत्वा शास्त्वा गुरुर्भव ॥ निर्वार्य पापसंगेभ्यस्त्राता क्लेशापहो भव । दुर्वृत्तिक्लेशसंतापं हत्वा भवशरण्यकः ॥ सद्धर्मसाधनोत्साहं दत्वा भव विनायकः । सद्गुणसुखसंपत्तीर्दत्वा भव सुहत्प्रभुः ॥ सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे । विमुक्तिसाधनोपायं दत्वा प्रेषय निर्वृतिम् ॥ धन्यास्ते सुखिता येते सततं शरणे स्थित्वा । स्मृत्वा नाम समुच्चार्य ध्यात्वा भजन्ति सर्वदा ॥ ईदृग्दुःखं न ते क्वापि यास्यन्ति भवचारणे । यादृग्वयमिदं दुःखमनुभावामहे सदा ॥ ते सद्भाग्या महासत्त्वा ये सदा ते उपस्थिताः । आदिमध्यान्तकल्याणं धर्मं श्रुत्वा चरन्ति वै ॥ वयमपि तथा सर्वे सदा ते शरणे स्थिताः । धर्मं श्रुत्वा सुकल्याणमिच्छामश्चरितुं व्रतम् ॥ (##) तत्प्रसीद महर्षे त्वमस्माकं सद्गुरुर्भव । सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे ॥ इति तैः प्रार्थितं श्रुत्वा स महर्षिः प्रसादितान् । तान् सर्वान समुपामन्त्र्य समालोक्यैवमादिशत् ॥ शृणुध्वं सादरं यूयं सदा भग्रं यदीच्छथ । हितार्थं वः प्रवक्ष्यामि सद्धर्मबोधिसाधनम् ॥ इत्यादिश्य स कारण्डव्यूहसूत्रं subhëitam । उच्चार्य श्रावयन् बोधिचर्यायां योजयत्यपि ॥ ततस्ते पुरेषाः सर्वे सद्धर्मसाधनोद्यताः । त्रिरत्नभजनं कृत्वा संचरन्ते सुसंवरे ॥ ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः । बोधिचर्याव्रतं धॄत्वा संचरन्ते जगद्धिते ॥ सर्वे ऽपि ते महासत्त्वा बोधिसत्त्वा महर्द्धिकाः । परमसुखाभर्तारो भवन्त्यप्यनिवर्तिनः ॥ एवं स त्रिजगन्नाथ ऋषिरुपेण बोधयन् । सर्वान्स्तान बोधिचर्यायां नियुज्य चारयत्यपि ॥ एवं तान् बोधिमार्गे ऽसौ महर्षिः सर्वान्नियुज्य च । ततो ऽन्तर्हित आकाशे याति वह्निरिवोज्ज्वलन् ॥ तमाकाशगतं दृष्ट्वा सर्वे ते ऽप्यतिविस्मिताः । प्रणत्वा चानुशंसतः संचरन्ते समादरात् ॥ तस्य लोकेश्वरस्येयं पुण्यकान्तिः शुभा प्रभोः । अवभास्य जगल्लोकमिहापि संप्रसारिता ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सर्वसत्त्वहितं कृत्वा प्रचरन्ति समन्ततः ॥ तेन तस्य महत्पुण्यस्कन्धं बहुसमुत्तमम् । अप्रमेयमसंख्येयं इत्यादिष्टं मुनीश्वरैः ॥ एवं विज्ञाय सर्वे ऽस्य लोकेशस्य सदादरात् । स्मॄत्वा ध्यात्वा समुच्चार्य नामापि भक्तुमर्हथ ॥ (##) ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वापि सर्वदा । नामापि च समुच्चार्य भजन्ति श्रद्धया मुदा ॥ दुर्गतिं ते न गच्छन्ति संजातास्सद्गतौ सदा । धर्मश्रीगुणसंपत्तिर्भुक्त्वा यान्ति सुखावतीम् ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ इत्येवं लोकनाथस्य पुण्यप्रभावमुत्तमम् । विश्वभुवा मुनीन्द्रेण समादिष्टं मया श्रुतम् ॥ एवं सुकृतमाहात्म्यं लोकेश्वरस्य सद्गुरोः । विज्ञाय शरणं गत्वा भजन्तु बोधिवांछिन ॥ ये तस्य शरणं गत्वा भजन्ति श्रद्धया सदा । सद्धर्मगुणसौख्यं भुक्त्वा यायुः सुखावतीम् ॥ तत्र गत्वामिताभस्य सद्धर्मामृतमुत्तमम् ॥ पीत्वा संबोधिमासाद्य प्रान्ते यायुः सुनिर्वृतिम् ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते । सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इत्यधोमुखसत्त्वोद्धरप्रकरणम् ॥ 8. रूपमयी भूमि चतुष्पाद पुरुषोद्धारण प्रकरणम् अथासौ भगवांश्छास्ता शाक्यमुनिरीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं तमादिशत् ॥ शृणु च कुलपुत्रास्य लोकेश्चरस्य सद्गुरोः । सद्धर्मगुणमाहात्म्यं श्रुतं मया तद्च्यते ॥ तदा गगनगंजो ऽसौ भगवन्तं मुनीश्वरम् । विश्वभुवं तमानम्य पुनरेवमपृच्छत ॥ भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः । पुनः सत्त्वान् समुद्धर्तुं कुत्रान्यत्राभिगत्छति ॥ (##) पुनस्तच्छ्रोमिच्छामि यदन्यत्र स संसरन् ॥ सत्त्वान् पश्यन् समुद्धृत्य धर्मे युनक्ति तदादिश ॥ इति तेनोदितं श्रुत्वा भगवन् स मुनीश्वरः । गगनगंजमालोक्य तं पुनरेवमादिशत् ॥ शृणुष्व कुलपुत्रास्य लोकेशस्य जगत्प्रभोः । वक्ष्ये सद्गुणमाहात्म्यं श्रोतुं त्वं च यदीच्छसि ॥ तद्यथासौ महासत्त्वो लोकेश्वरो जिनात्मजः । ततो रुपमयीं भूमीं गच्छति संप्रभासयन् ॥ तत्र सत्त्वान् मनुष्यान् गांश्चतुष्पादान् विलोक्य सः । लोकेश्वरो दिव्यरुपः समुपासृत्य तिष्ठति ॥ तं दिव्यरुपमालोक्य सर्वे ते विस्मयान्विताः । पुरतः समुपाश्रित्य नत्वैवं प्रार्थयन् मुदा ॥ अहोभाग्यं तदस्माकं यद्भवानिह दृश्यते । तदस्माम् कृपयालोक्य समुद्धर्त्तुमिहार्हति ॥ इति तैः प्रार्थ्यमानो ऽसौ लोकेश्वरः कृपात्मकः । तान् सर्वान् समुपामन्त्र्य समालोक्यैवमादिशत् ॥ भगवन्तो ऽत्र समाधाय शृणुध्वं यूयमादरात् । वक्ष्यामि यन्महत्सिद्धं धर्मनिर्वृतिसाधनम् ॥ तद्यथा यज्जगच्छ्रेष्ठं त्रिरत्नं भद्रकारकम् । तत्स्मृत्वा शरणं गत्वा भजध्वं सर्वदादरात् ॥ ये तेषां शरणं गत्वा न ते गछन्ति दुर्गतिम् । सदा सद्गतिसंजाताश्चरन्ति बोधिसंवरे ॥ एतत्पुण्यानुभावेन सर्वे ते पुरुषोत्तमाः । बोधिसत्त्वा महासत्त्वाः संचरेवं जगद्धिते ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । सर्वसत्त्वहितं कृत्वा संयास्यन्ति सुखावतीम् ॥ तत्र गत्वामिताभस्य जितेन्द्रस्य सभाश्रिताः । सद्धर्मामृतमाभुज्य संरमेयुर्यहोत्सवैः ॥ (##) एवं ते सुचिरं तत्र भुक्त्वा सौख्यं शुभोत्सवम् । ततो ऽन्ते त्रिविधां बोधिं प्राप्य यास्यन्ति निर्वृतिम् ॥ एवं मत्वा त्रिरत्नानां श्रद्धया शरणे स्थिताः । स्मृत्वा ध्यात्वा समुच्चार्य्य नामापि भजतादरात् ॥ तदैतत्पुण्यलिप्तांगाः शुद्धाशया जितेन्द्रियाः । निःक्लेशा विमलात्मानो बोधिसत्त्वा भविष्यथ ॥ ततः सत्त्वहितार्थेन बोधिचर्याव्रतोद्यताः । सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामॄतं सदा । सद्धर्ममंगलोत्साहै रमिष्यथ सुसंवरे ॥ एवं तत्र चिरं भुक्त्वा सौख्यं भद्रमहोत्सवम् । प्रान्ते संबोधिमासाद्य समाप्स्यथ सुनिर्वृतिम् ॥ एवं मत्वा सदा बुद्धरत्नस्य शरणं गताः । स्मृत्वा ध्यात्वा समुच्चार्य नामापि भगतदरात् ॥ धर्मरत्नस्य माहात्म्यं श्रुत्वापि शरणे स्थिताः । स्मृत्वा ध्यात्वा समुच्चार्य नामापि भजतादरात् ॥ एवं च संघरत्नानां सत्कारैः समुपस्थिताः । स्मृत्वा ध्यात्वा समुच्चार्य नामापि भवताभवम् ॥ एतत्पुण्यं महत्ख्यातमसंख्येयं बहूत्तमम् । अप्रमेयं समाख्यातं सर्वैरपि मुनीश्वरैः ॥ एवं मत्वा त्रिरत्नानां शरणे समुपस्थिताः । स्मृत्वा ध्यात्वा समुच्चार्य नामापि सेव्यताभवम् ॥ एतत्पुण्यानुभावेन यूयं सर्वे विकल्मषाः । निःक्लेशा निर्मलात्मानः संयास्यथ सुखावतीम् ॥ तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिता । सदा धर्मामृतं पीत्वा रमिष्यथ शुभोत्सवैः ॥ एवं तत्र चिरं भुक्त्वा महानन्दमयं सुखम् । प्रान्ते सम्बोधिमासाद्य संयास्यथ सुनिर्वृतिम् ॥ (##) इति तेनोदितं श्रुत्वा सर्वे ते पुरुषा मुदा । तथेति प्रतिसंश्रुत्व वदन्त्येवं च मोदिताः ॥ मार्ष भवति नो ऽन्धानां सन्माअर्गमुपदर्शकः । अत्राणानामपि त्राणं शरण्यं शरणार्थिनाम् ॥ अनाथानां पिता माता नाथश्चेष्टः सुहृत्पतिः । अगतीनां गतिश्चापि मित्रश्च व्यसनापहृत् ॥ तमःप्रणष्टमार्गाणां महादीपो भवानपि । मूर्खानां च प्रमत्तानां शास्ता सद्धर्मदेश्कः ॥ तद्वयं सर्वदा सर्वे भवतां शरणे स्थिताः । आज्ञां धृत्वा शुभे धर्मे संचरिष्यामहे ध्रुवम् ॥ सुखितास्ते माहाभागा ये भवच्छरणे स्थिताः । त्रिरत्नभजनं कृत्वा संचरन्ते शुभे सदा ॥ न तेषामिदृशं दुःखं भविष्यति कदाचन । यादृगिदं महट्कष्टमनुभावमहे भवे ॥ तद्भवान् कृपयास्माकं निर्वृतिसुखसाधनम् । सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति ॥ इति तैः प्रार्थितं श्रुत्वा बोधिसत्त्वः स सर्ववित् । तान् प्रबोधितान् सर्वान् वदत्येवं विलोकयन् ॥ नाहं सदात्र तिष्ठेयं कार्याणि हि बहूनि मे । तन्मयात्र यथाख्यातं धृत्वा चरत सर्वदा ॥ इत्युक्त्वा स महाभिज्ञस्तेषां संबोधिसधनम् । समादिशति कारण्डव्यूहसूत्रं subhëitam ॥ तत्सर्वेषां महायानसूत्राणां प्रवरोत्तमम् । श्रुत्वा ते पुरेषाः सर्वे प्राभिनन्दन्ति बोधिताः ॥ ततस्ते पुरुषाः सर्वे धृत्वा तत्सूत्रमादरात् । त्रिरत्नभजनं कृत्वा संचरन्ते शुभे मुदा ॥ एतत्पुण्यानुभावेन सर्वे ते विमलाशयाः । बोधिसत्त्वा महासत्त्वा भवन्ति ब्रह्मचारिणः ॥ (##) बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते । सद्धर्मचरणे युक्ता भवन्त्यप्यनिवर्तिनः ॥ एवं ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः । स्वपरात्महितोत्साहैः संचरन्ते महासुखम् ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सर्वांस्तान् पुरुषान् धर्मे नियोजयति बोधयन् ॥ ततो ऽन्यत्र स लोकेशः सत्त्वानुद्धर्त्तुमुत्सुकः । अन्तर्हितो ज्वलदग्निरिवाकाशेन गच्छति ॥ एवं कृत्वा महत्पुण्यस्कन्धं तस्य जगत्प्रभोः । अप्रमेयमसंख्येयं समाख्यातं मुनीश्वरैः ॥ इति मत्वा सदा तस्य शरणे समुपस्थिताः । स्मृता नामापि चोच्चार्य ध्यात्वापि भजताभवम् ॥ ये तस्य शरणे स्थित्वा श्रद्धया समुपस्थिताः । स्मृत्वा ध्यात्वापि नामापि समुच्चाअर्य भजन्ति वै ॥ दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे । सदा सद्गतिसंजाता भवन्ति धर्मचारिणः ॥ धर्मश्रीगुणसत्सौख्यं भुक्त्वा यान्ति सुखावतीम् । तत्र गत्वामिताभस्य शरणे समुपाश्रिताः ॥ सदा धर्मामृतं पीत्वा स्वपरात्महितोद्यताः । महानन्दसुखोत्साहइस्संरमन्ते यथासुखम् ॥ तत्रैव सुचिरं भुक्त्वा प्रचरन्तो जगद्धिते । प्रान्ते बोधिं समासाद्य निर्वृतिपदमाप्नुयुः ॥ इति सत्यं परिज्ञाय यूयं बोधिं यदीच्छथ । तल्लोकेशं महाभिज्ञं भजध्वं सर्वदा भवे ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः । गगनगंज औत्सुक्यं प्राभ्यनन्दत् समार्षदः ॥ इत्येवं समुपादिष्टं विश्वभुवा श्रुतं मया । यूयमपि तथा तस्य सर्वदा भजतादरात् ॥ यूयमपि तथा सौख्यं भुक्त्वा सदा शुभारताः । बोधिश्रीगुणसंपन्नाः गमिष्यथ जिनालयम् ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते । सर्वसांघिका लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति रुपमयीभूमिचतुष्पादरुषोद्धारणप्रकरणम् ॥ 9. बलि संबोधन बोधिमार्गावतारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी सो ऽभिनन्दितः । भूयस्तं श्रीघनं नत्वा प्रार्थयदेवमादरात् ॥ भगवछ्रोतुमिच्छामि भूयो ऽप्यस्य जगत्प्रभोः । सद्धर्मगुणमाहात्म्यं तेन श्रुत्वा स भगवान् पुनः । विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥ ततो ऽसौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सत्त्वान् पश्यन् समुद्धर्तुं पाताले समुपाचरत् ॥ तत्र चायोमयी भूमी रसतले सुरालया । तत्रापि स महाभिज्ञो भासयन् समुपाचरत् ॥ यत्र राजा बलिर्नाम सर्वदैत्याधिपो ऽपि यः । बद्धः स वामनः सान्तःपुर जनो ऽधितिष्ठति ॥ दुर्दान्तं तं महावीर्यं त्रैलोकातिभयंकरम् । समुद्धर्तुं समालोक्य तत्राविशत् स भासयन् ॥ तत्र स रश्मिमुत्सृज्य सर्वत्र संप्रभासयन् । शनैश्चरन् समालोक्य बलेः सद उपाचरत् ॥ तत्र तं समुपायातं सुवर्णबिम्बमिवोज्ज्वलम् । दुरतः स बलिर्दृष्ट्वा निधायैवं व्यचिन्तयत् ॥ को ऽयमत्र समायातो दिव्यकान्तिः प्रभसयन् । महेश्वरो ऽथवा सूर्यश्चन्द्रो वापि हुताशनः ॥ (##) को ऽन्य ईदृक्प्रभाश्रीमान् देवो वा दानवो ऽपि वा । गन्धर्वो किन्नरो वापि नागो वा गरुडो ऽपि वा ॥ ईदृग्महर्द्धिकः श्रीमान्नास्ति त्रैधातुकेष्वपि ॥ बोधिसत्त्वो ऽथवार्हन् वा मुनीन्द्रो वा समागतः ॥ इत्येवं चिन्तयन् द्रष्टुं स वामनासुरैः सह । सर्वपरिजनैश्चासौ बलिस्तं समुपाचरत् ॥ पश्यन्तं स बली राजा समीक्ष्यैनं जिनात्मजम् । लोकेश्वरं महासत्त्वं विज्ञाय संप्रमोदितः ॥ सहसा समुपासृत्य कृतांजलिपुटो मुदा । तस्य पादाम्बुजे नत्वा संपश्यन्नेवमब्रवीत् ॥ अद्य मे safalaæ जन्म भवत्संदर्शनोद्भोवे । अधुना प्रणिधानं च संसिध्यते मनोरथम् ॥ अस्य मे शुध्यते ऽप्यात्मा मुच्यते सर्वपापतः । मुक्तो ऽस्मि बन्धनादद्य प्राप्तवान् सुगतेः पथः ॥ यद्भवान् स्वयमालोक्य मामुद्धर्तुमिहागतः । संदृश्यते मय ह्यद्य तन्मे पुण्यविपाकतः ॥ भवन्तं ये ऽपि पश्यन्ति पुण्यवन्तो नरा हि ते । भवन्ति श्रीसुखापन्नाः सर्वक्लेशविवर्जिताः । ते सत्त्वाः सुखिनो लोके परिशुद्ध विकल्मषाः ॥ भवचारणमुक्ता ये दृश्यन्ते भवतो भवे । भवतां दर्शनेनैवं मुक्तो ऽस्मि भवबन्धनात् । क्लेशादयः पलायन्ते गरुडस्येव पन्नगाः । भवानेव जगन्नाथः शास्ता सद्धर्मदेशकः । त्राता भर्ता शरण्ये ऽपि नास्त्यन्यो मे सुहृद्गतिः ॥ तद्भवान् कृपयालोक्य मामुद्धृत्य भवोदधेः । सन्मार्गे संप्रतिस्थाप्य संपालयितुमर्हति ॥ इति संप्रार्थ्य दैत्येन्द्रः स बलिः सांजलिः पुनः । प्रणत्वा तं जगन्नाथं सादरात् स्वपुरे ऽनयत् ॥ (##) तत्र तं स्वपुरे नीत्वा महोत्सवैः प्रमोदनैः । अन्तःपुरे सुभास्वर्णरत्नपीठे न्यवेशयत् ॥ तत्र तं संप्रतिष्ठाप्य राजा संमोदितो बलिः । सान्तःपुरजनैः सार्धं यथाविधि समर्चर्यत् ॥ महद्राअजर्द्धिसत्कारैः सत्कृत्य प्रभजन् मुदा । पादाब्जे प्रणतिं कृत्वा प्रार्थयदेवमादरात् ॥ भगवंस्त्रैधातुनाथो ऽसि यदत्र स्वयमागतः । तदस्मान् कृत्पयालोक्य सर्वान् संत्रातुमर्हसि ॥ त्राता न विद्यते ऽस्माकं दशाकुलचारिणाम् । जरामरणभीतानां क्लेशाग्निदहितात्मनाम् ॥ भवाब्धश्रमखिन्नानां नित्यमुद्विग्नचेतसाम् । अनाथानामबन्धूनां भव माता पिता सुहृत् ॥ एषां बन्धनबद्धानां जात्यन्धानां दुरात्मनाम् । mƬhÃnÃæ च शुचित्तानां भव क्लेशापहो गतिः ॥ नाथो भव जगन्नाथः शास्ता सद्धर्मदेशकः । शरण्यं सद्गुरुर्मित्रं त्राता भर्ता हितार्थभृत् ॥ यथा भवान् जगल्लोकं निवार्य पापमार्गतः । धर्ममार्गे प्रतिष्ठाप्य पालयति विलोकयन् ॥ तथास्मानपि पापिष्ठान्निवार्य पापपद्धतेः । नियुज्य सहसे पश्यन् पालयितुं सदार्हसि ॥ कृपयास्मान् दुरासक्तान् समुद्दृत्य भवोदधेः । संबोधिसाधने धर्मे नियोजयतु बोधयन् ॥ इति संप्रार्थितं तेन बलिना भद्रवांछिना । श्रुत्वा लोकेश्वरश्चैनं बलिं दृष्ट्वैवमादिशत् ॥ साधु शृणु समाधाय दैत्याधिप समादरात् । हितार्थं ते प्रवक्ष्यामि यद्धर्मं बोधिसाधनम् ॥ संसारे सर्वदा भद्रं सौख्यं भोक्तुं यदीच्छसि । त्रिरत्नस्मरणं कृत्वा भज नित्यं समाहितः ॥ (##) त्रिरत्नशरणं कृत्वा ये भजन्ति सदा भवे । दुर्गतिपरिमुक्तास्ते गछन्ति सद्गतिं सदा ॥ सद्गतावेव संजाताः सद्धर्मसाधनोद्यताः । पुण्यश्रीगुणसत्सौख्यं भुक्त्वा यान्ति जिनालयम् ॥ त्रिरत्नभजनोत्पन्नं puïyafalaæ महद्बहु । अप्रमेयसंख्येयं संबोधिज्ञानसाधनम् ॥ एवं विज्ञाय दैत्येन्द्र संबोधिं यदि वांछसि । धर्मधातुं समभ्यत्च्य भज नित्यं समाहितः ॥ धर्मधातुं समभ्यर्च्य ये भजन्ति सदादरात् । विमुक्तपातकाः सर्वे गच्छन्ति ते जिनालयम् ॥ सद्धर्मान् च सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् । अभ्यर्च्य शरणं कृत्वा भज नित्यं समाहितः ॥ सद्धर्मं ये सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् । गत्वा शरणमभ्यर्च्य भजन्ति संप्रमोदिताः ॥ ते सर्वे क्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः । बोधिसत्त्वा महाभिज्ञाः संयान्ति सुगतालयम् ॥ संघरत्नानि ये ऽभ्यर्च्य श्रद्धया शरणं गताः । सत्कारैः समुपस्थाय भजन्ति सर्वदा मुदा ॥ ते ऽपि क्लेशविनिर्मुक्ताः शुद्धाशयाः शुभोद्यताः । महासत्त्वाः शुभोत्साहं भुक्त्वा यान्ति सुखावतीम् ॥ श्रद्धया यो ऽर्हते पिण्षपात्रामेकं प्रयच्छति । तस्य पुण्यमसंख्येयमप्रमेयं जगुर्जिनाः ॥ सर्वेषामपि पुण्यानां शक्यते मया । एतत्पुण्यप्रमानं तु शक्यते न जिनैरपी ॥ सर्वत्रैधातुकोत्पन्नाः सत्त्वाश्चेत्सुगतात्मजाः । ते ऽप्येतत्पुण्यसंख्यानां प्रमातुं नैव शक्नुयुः ॥ प्रागेवाहमिहैको ऽस्मिन् तत्कथं शक्नुयामिदम् । पुण्यस्कन्धं समाख्यातुं यन्न शक्यं जिनैरपि ॥ (##) चूर्णीकृत्य महीं सर्वां कृत्वा चानुरजोमयम् । तत्सर्वं गणितुं शक्यं सर्वैबुद्धर्मयापि च । नतु त्रिरत्नसत्कारे पुण्यस्कन्धं कदाचन । प्रमातुं शक्यते सर्वैर्मुनीश्वरैर्मयापि च ॥ सर्वेषामुदधीनां च नदीनां च जलान्यपि । बिन्दुसंख्याप्रमाणेन गणितुं शक्यते मया ॥ मेरुप्रमाणभूर्जेषु संपूर्णमक्षरं लिखेत् । तदक्षराणि सर्वाणि संख्यातुं शक्यते मया ॥ सर्वेस्वपि समुद्रेषु सर्वास्वपि नदीषु च । यावत्यो वालुकास्तासां संख्यातुं शक्यते मया ॥ सर्वेषामपि जन्तूनां चतुर्द्विपनिवासिनाम् । देहजानि च लोमानि संख्यातुं शक्यते मया ॥ सर्वेषामपि वृक्षाणां चतुर्द्वीपमहीरुहाम् । शस्यानामपि पत्राणि संख्यातुं शक्यते मया ॥ प्रवर्षज्जलधराणां वर्षैकस्य निरन्तरम् । तद्बिन्दुपरिसंख्याभिः प्रमातुं शक्यते मया ॥ नतु त्रिरत्नसत्कारपिण्डपात्रादिदानजम् । पुण्यस्कन्धमसंख्येयं प्रमातुम् शक्यते मया ॥ यदि सर्वे ऽपि सत्त्वाश्च दशभूमिप्रतिष्ठिताः । बोधिसत्त्वा महासत्वा भवेयुर्ब्रह्मचारिणः ॥ यावत्तेषां महत्पुण्यं saæbodhiġyÃnasÃdhanam / ततो ऽपि हि महत्पुण्यं त्रिरत्नं संप्रादानजम् ॥ किमेवं बहुना प्रोक्ता सर्वेरपि मुनीश्वरैः । यत्संख्यातुं प्रमातुं च शक्यते न कदाचन ॥ तत्कथमहमेको ऽत्र संख्यातुं शक्नुयामपि ॥ अप्रेमेयमसंख्येयमित्येवं परिबुध्यताम् ॥ एतदेव महत्पुण्यं न क्षिणोति कदाचन । सर्वसत्त्वहिताधानसद्धर्मगुणसाधनम् ॥ (##) भद्रश्रीसुखसंपत्तिसंस्थितिसंप्रदायकम् । सर्वक्लेशाग्निसंतापहरं संबोधिसाधनम् ॥ एवं mahatfalaæ मत्वा त्रिरत्नं सर्वदा स्मरन् । ध्यात्वा स्तुत्वा प्रणत्वापि भज नित्यं समाहितः ॥ ये त्रिरत्नं सदा नित्यं श्रद्धया समुपाश्रिताः । स्मृत्वा ध्यात्वापि तुष्टाश्च प्रणत्वापि भजन्त्यदि ॥ सर्वे ते विमालात्मानः परिशुद्धेन्द्रियाशयाः । निःक्लेशाः सद्गुणाधाराश्चतुर्ब्रह्मविहारिणः ॥ धर्मश्रीगुणसंपत्तिशुभोत्साहसुखारताः । बोधिसत्त्वा महासत्त्वा भविष्यन्ति जिनात्मजाः ॥ ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् । जित्वा मारगणान् सर्वान्निःक्लेशा विमलेन्द्रियाः ॥ अर्हन्तः त्रिजगत्पूज्या महाभिज्ञा विनायकाः । त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः । मत्वा तस्मात्त्रिरत्नस्य भज बोधिं यदीच्छसि ॥ इति तेन जगच्छास्ता समादिष्टं निशम्य सः । बलिर्दैत्याधिपः पश्यन् विस्मयं समुपाययौ ॥ अथासौ चितयन् यज्ञदानादिप्रकृतं स्वकम् । गलदश्रुमुखः पश्यंल्लोकेश्वरं तमब्रवीत् ॥ भगवन् कीदृशं कर्म mƬhena प्रकृतं मया । येनेहापि मया प्राप्तं बन्धनं स्वजनैः सह ॥ हा मया कुधिया यज्ञं तीर्थिकसंमतं कृतम् । yatfalenÃhamatraivaæ बन्धितः सजनो ऽधसि ॥ अहो बौद्धेषु यद्दानं प्रकृतं तत्फलं शुभम् । येनेह भद्रसंपत्तीर्भुक्त्वान्ते याति निर्वृतिम् ॥ हा mƬhena कृत तीर्थिकशासने मया । येनेहैवं महद्दुःखं प्राप्तं स्वजनैः सह ॥ (##) यदा मया जगन्नाथ समारभ्य महन्महम् । सर्वार्थिभ्यः ससत्कारं दानं दत्तं यथेप्सितम् ॥ तदा वामन आगत्य ब्रह्मचारी ममाग्रतः । द्विपदमात्रसंस्थानं पृथिव्यां समयाचयत् ॥ तच्छ्रुत्वा दानरक्तेतन मया मानातिमानिना । तृतीये पदसंस्थानं दत्तं तस्मै महीतले ॥ मया प्रदत्तमादाय स्वस्तिवाक्यमुदीरयन् । वामनः स महन्मूर्त्तिं धृत्वातिष्ठत् पुरो मम ॥ स त्रिपादो महद्भूतो भीमरुपो महर्द्धिमान् । धृत्वा त्रैविक्रमीं मूर्त्तिं पश्यन् मामेवमब्रवीत् ॥ देहि मे यत्त्वया दत्तं तृतीयस्य पदस्य मे । स्थानं न विद्यते कुत्र स्थापयेयमिदं वद ॥ एकं न्यस्तं मयाकाशे द्वितीयं च महीतले ॥ तृतीयं मे पदं कुत्र स्थापयेथा त्दं वद ॥ इति तेनोदितं श्रुत्वा लज्जितो प्रविषर्णधिः । किंचिद्वक्तुशक्तो ऽहमतिष्ठं mƬhamÃnasa÷ ॥ तदा स विष्णुरालोक्य मामवमवदत्पुनः । यत्राहं स्थापयिष्यामि तत्र संस्थापयेद् ध्रुवम् ॥ इति तदुक्तमाकर्ण्य तदाहमवदंस्तथा ॥ त्वया संस्थाप्यते यत्र तत्र संस्थापयाम्यहम् ॥ इति सत्यं मया प्रोक्तं श्रुत्वा स संप्रहर्षितः । मूर्धनि मे तृतीयेन पादेनाक्रम्य विक्रमी ॥ मामिहाधसि पाताले सान्तःपुरजनान्वितम् । सबन्धुसानुगं चापि बन्धने स्थापयत्यसौ ॥ यन्महादारुणं पापं निर्दयेन मया कृतम् । तेनात्र बन्धनं प्राप्तं सान्तःपुरजनैः सह ॥ दत्वार्थिभ्यो ऽपि सर्वेभ्यः सर्वोपकरणान्यपि । यथाभिवांछितं द्रव्यं गजाश्वरथवाहनम् ॥ (##) कुक्षत्रे यत्कृतं दानमेतत्फलमिहाश्यते । हा मया किं कृतं श्रुत्वा तीर्थिकशासनम् ॥ एवं bhadrafalaæ पुण्यं त्रिरत्नभजोनोद्भवम् । मया न श्रूयते क्वापि ज्ञायते नैवमुत्तमम् ॥ हाहं तीर्थिकैर्दुष्टैवशीकृत्वाभिवांछितः । प्रतारितो ऽप्यसद्धर्मे प्रापितो ऽत्रापि बन्धने ॥ ईदृशं satfalaæ पुण्यं भद्रश्रीबोधिसाधने । सुक्षत्रे दानसंभूतं नश्रुतं न मतं मया ॥ यदीदृशं महत्पुण्यं भद्रश्रीबोधिसंप्रदम् । न ज्ञातं तत्त्रिरत्नानां प्राभजिष्यन् सदा भवे ॥ तन्मया भगवन् ज्ञातं श्रुत्वेदं भवतोदितम् । तत्सदैव त्रिरत्नानां शरणस्थो भजाम्यहम् ॥ तद्भवान् समुपाख्यातु त्रिरत्नभजने विधिम् । अद्यारभ्य सदाप्येवं चरिष्याम्यहमाभवम् । तथाहं भगवन् बुद्धरत्नस्य शरणे स्थितः । यथाविधि समभ्यर्च्य भजानि सर्वदाभवम् ॥ तथा च धर्मरत्नानां शरणे समुपस्थितः । सत्कृत्य श्रद्धया गौण्यं श्रुत्वा भजानि सर्वदा ॥ तथा य संघरत्नानां शरणे सर्वदा स्थितः । तथार्हभोजनैश्चापि सत्कृत्य प्रभजाम्यहम् ॥ यथात्र भवतादिष्टं संचरिष्ये तथा खलु । संबोधिसाधनं धर्मं समुपादेष्टुमर्हति ॥ इति तदुक्तमाकर्ण्य लोकेश्वरः स सर्ववित् । प्रबोधितं तमालोक्य दैत्येन्द्रमेवमादिशत् ॥ साधो बले ऽसुरेन्द्रो ऽसि तच्छ्रिणुष्व समाहितः । हितार्थं ते प्रवक्ष्यामि यदि सद्धर्ममिच्छसि ॥ आदौ विरम्य पापेभ्यो दुष्टमित्राद्दूरगतः ॥ सन्मित्रं समुपाश्रित्य चर भद्र समाहितः ॥ (##) ततः श्रद्धाशयो धीरश्चतुर्ब्रह्मविहारिकः । त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥ सौगतेभ्यस्तथार्थिभ्यः श्रद्धया मानयन् मुदा । संबोधिप्रणिधानेन कुरुष्व दानमीप्सितम् ॥ संबोधिप्रणिधानेन यद्धानं श्रद्धया कृतम् । tatfalaæ हि महत्सिद्धं संबुद्धपदसाधनम् ॥ ततो ऽन्यत्प्रणिधानेन यद्दानं प्रकृतं मुदा । तत्कलं श्रीमहत्सौख्यं दद्यान् नैव तु सौगतम् ॥ तत्त्रिरत्नमनुस्मृत्वा संबोधिनिहिताशयः । ददस्व श्रद्धया दानं बौद्धं पदं यदीच्छसि ॥ एवं दत्वा सदा दानं बोधिचित्तो जितेन्द्रियः । शुचिशीलसमाचारश्चरस्व पोषधं व्रतम् ॥ व्रतं विना न शुध्येत त्रिकायं महतामपि । तद्बोधिप्रणिधानेन चरष्व सौगतं व्रतम् ॥ एवं व्रतं सदा धृत्वा चतुर्ब्रह्मविहारधृक् । संबोधिप्रणिधानेन क्षान्तिव्रतं समाचर ॥ कृत कल्पसहस्त्रैर्यद्दानं त्रिरत्नसाधनम् । क्लेशोत्थितो जगद्दुष्टः क्रधो हन्ति क्षणेन तत् ॥ तत्क्लेशारीन् जगद्दुष्टान् क्रोधमूलान् विनिर्जयन् । संबोधिप्रणिधानेन सत्त्वे क्षमाव्रतं चर ॥ केवलं क्षमया नैव सद्धर्मगुणसाधनम् । विना वीर्यसमुत्साहम् सिध्यते बोधिसंवरम् ॥ तत्कौधीद्यं समुत्सृज्य संबोधिनिहिताशयः । धृत्वा वीर्यसमुत्साहं चर भद्रार्थसाधने ॥ न हि वीर्यं विनाकार्यं सिध्यते सुधियामपि । तस्माद्वीर्यं समाधाय संबोधिकृतनिश्चयः ॥ स्वपरामहिताधानं सद्धर्मरत्नमर्जय । दुर्बुद्धेर्हि महोत्साहं वीर्यं न साधयेच्छुभम् ॥ (##) स्वपरात्महितोत्पातमेव कुर्यात् सदारिवत् । तद्धैर्यसुमतिं धृत्वा संबोधिध्याननिष्ठितः ॥ सर्वसत्त्वहिताधानं सद्धर्मरत्नमर्जय । प्रज्ञाविरहितो नैव ध्यानाहितो ऽपि सिध्यते । तत्सत्प्रज्ञामहारत्नमर्जय त्रिजगद्धिते ॥ एतद्धि परमोपायं संबोधिज्ञानसाधने । विज्ञाय त्वं सदा सत्त्वहितार्थे चर सद्व्रतम् ॥ तदा त्वं बोधिसत्त्व स्याः सर्वसत्त्वहितार्थभृत् । भद्रचारी महाअभिज्ञो महासत्त्वो जिनात्मजः ॥ इति बौद्धपदं प्राप्तुं यदीच्छसि जगद्धिते । बोधिचित्तं महारत्नं प्राप्तुं रत्नत्रयं भज ॥ त्रिरत्नभजनोत्पत्रपुण्यरत्नानुभावतः । बोधिचित्तं महारत्नं प्राप्स्यते जगद्धिते ॥ इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः । बलिः प्रबोधितो बोधिचर्याव्रतं समैच्छत ॥ ततः स बलिरालोक्य तं लोकेशं जिनात्जम् । सांजलिः प्रणतिं कृत्वा प्रार्थयच्चैवमादरात् ॥ भगवंस्त्रिजगन्नाथो भवानेव जगद्गुरुः । समुद्धर्ता सुहृन्मित्रं कश्चिन्नैवापरो मम ॥ तदाज्ञां भवतां धृत्वा शिरसाहं समाहितः । त्रिरत्नभजनं कॄत्वा संचरिष्ये सुसंवरम् ॥ तच्चित्तरत्नसंप्राप्त्यै सर्वान् बुद्धान् मुनीश्वरान् । धर्मरत्नं च संघांश्च शरणं गच्छामि सर्वदा ॥ तेषां पूजां करिष्यामि श्रद्धया समुपस्थितः । धर्में श्रुत्वा च संघानां दास्ये यथार्हं भोजनम् ॥ अद्यारभ्य सदा तेषां मुनीन्द्राणामुपासकः । यथाविधि व्रतं धृत्वा चरिष्यामि जगद्धिते ॥ सच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानाम् । सद्धर्मरत्नस्य च निर्मलास्य बुद्धात्मजानां च गुणाकराणाम् ॥ (##) यावन्ति पुष्पाणि falÃni चउवं भैषज्यजातानि च यानिओ सन्ति । रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥ महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः । लताः सुपुष्पाभरणोज्ज्वलाश्च दुमाश्च ये satfalanamraÓÃkhÃ÷ // देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः । सरांसि चाम्भोरुहभूषनानि हंसस्वनात्यन्तमनोहराणि ॥ अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि । आकाशधातिप्रसरावधीनि सर्वान्यपीमान्यपरिग्रहानि ॥ आदाय बुद्धया मुनीपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः । गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥ अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् । अतो ममार्थय परार्थचिन्ता गृणन्तु नाथा इदमात्मशक्त्या ॥ ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः । परिग्रहं मे कुरुताग्रसत्त्वा युष्मासु दासत्वमुपैमि भक्त्या ॥ परिग्रणास्मि भवत्कृतेन निभीर्भवे सत्त्वहितं करोमि । पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥ सबुद्धधर्मसंघेषु चैत्येषु प्रतिमासु च । पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम् ॥ बोधिसत्त्वा महासत्त्वाः पूजयन्ति यथा जिनान् । तथा सर्वान् मुनीन्द्रांस्तान् सपुत्रान् पूजयाम्यहम् ॥ स्वरांगसागरैः स्त्रोत्रैः स्तौमि चाहं गुणोदधीन् । स्तुतिसंगीतिमेघाश्च संभवन्त्येष्वनन्यथा ॥ सर्वक्षत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम् । सर्वांस्त्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान् ॥ सर्वचैत्यानि वन्दे ऽहं बोधिसत्त्वाश्रयानपि । नमस्करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा ॥ बुद्धं गच्छामि शरणं यावदाबोधिमण्दतः । धर्मं गच्छामि शरणं बोधिसत्त्वगणांस्तथा ॥ (##) विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् । महाकारुणिकांश्चापि बोधिसत्त्वान् कृतांजलिः ॥ अनादिगतिसंसारे जन्मन्यत्रैव वा पुनः । यन्मया पशुना पापं कृतं कारितमेव वा ॥ यच्चानुमोदितं किंचिदात्मघाताय मोहिनः । तदत्ययं देशयाम्यत्र पश्चात्तापेन तापितः ॥ रत्नत्रये ऽपकारो यो मातापितृषु वा मया । गुरुष्वन्येषु वा क्षोपात्कायवाग्बुद्धिभिः कृतः ॥ अनेकदोषदुष्टेन मया पापेन मोहना । यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥ कथं च निःसराम्यस्मात् नित्योद्विग्नो ऽस्मि साम्प्रतम् ॥ मा भून्मे मृत्युरचिरादक्षीणे पापसंचये ॥ कृताकृतोपरीक्षो ऽयं मृत्युर्विश्रम्भघातकः । स्वस्थास्वस्थैरविश्वास्य आहस्मिकमहाशनिः ॥ प्रियाप्रियनिमित्तेन पापं कृतमनेनेकधा । सर्वमुत्सृज्य गन्तव्यं मया न ज्ञातमीदृशम् ॥ अप्रिया न भविष्यन्ति भविष्यन्ति न मे प्रियाः । अहं च न भविष्यामि सर्वं च न भविष्यति ॥ तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते । स्वप्नानूभूतवत् सर्वें गतं न पुनरीक्ष्यते ॥ इहैव तिष्ठतस्तावद्गतानेकप्रियाप्रियाः । तन्निमित्तं कृतं पापं मे पुरःस्थितम् ॥ एवमागन्तुको ऽमीती मया नैव समीक्ष्यते । मोहनुनयाविद्वेअषैः कृतं पापमनेकशः ॥ रात्रिंदिवमविश्राममायुषो वर्धते व्ययः । आयस्यज्यागमो मास्ति न मरिष्याम्यहं कथम् ॥ इह शय्यागतेनापि बन्धुमध्ये ऽपि तिष्ठता । मयैवैकेन सोढव्या मर्मछेदादिवेदना ॥ (##) यमदूतैर्गृहीतस्य कुतो बन्धुसुहृत्सखाः । पुण्यमेकं तदा त्राणं मया तत्रैव संचितम् ॥ अनित्यजीवीतासंगादित्थं भयमजानता । प्रमत्तेन मदान्धेन बहुपापं मयार्जितम् ॥ अंगछेदार्थमप्यन्यो नीयमानो विशुष्यति । पिपसितो दीनदृष्टिरन्यदेवेक्षते जगत् ॥ किं दुष्टैर्भैरवाकारैर्यमदूतैरधिष्ठितः । महात्रासंकरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥ कातरैर्नत्रविक्षोपैस्त्राणान्वेषी चतुर्दिशम् । को मे महाभयादस्मात् साधुस्त्राता भवेदिह ॥ त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः । तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये ॥ अधैव शरणं यामि जगन्नाथान् महाबलान् । जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान् ॥ तैश्चाधिगतं धर्मं संसारभयनाशनम् । शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥ समन्तभद्रायात्मानं ददामि भयविह्वलः । विरौम्यार्तरवं भीतो भयं नाशयते द्रुतम् ॥ तत्र सर्वज्ञनाथस्य सर्वपापापहारिणः । वाक्यमुल्लंघयामीति धिग्मामत्यन्तमोहितम् ॥ तिष्ठाम्यत्यप्रमत्तो ऽहं प्रयातेष्वितरेष्वपि । किमु योजनसाहस्रे प्रपाते दीर्घकालिके ॥ अद्यैव मरणं नैति न युक्त मे सुखासिका । अवश्यं न भविष्यामि कस्मान्मे सुस्थिनं मनः ॥ पूर्वानुभूते नष्टेभ्यः किं मे सारमवस्थितम् । येषु मे ऽभिनिविष्टेन गुरुणां लंघिनं वचः ॥ जीवलोकमिमं त्यक्त्वा बन्धून् परिचितानपि । एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥ (##) इयमेव तु मे चिन्ता युक्ता रात्रंदिवं सदा । अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥ मया दुष्टेन mƬhena यत्पापं प्रकृतं पुरा । प्रकृत्या देशयाम्येष नाथानामग्रतो ऽधुना । कृतांजलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥ अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः । अभद्रकं पुनर्नाथा न करिष्यामि सर्वदा ॥ अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुमम् । अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥ संसारे दुःखवैमोक्षमनुमोदे शरीरिनाम् । बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् ॥ चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् । सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् ॥ सर्वदिक्संस्थितान् बुद्धन् प्रार्थयामि कृतांजलिः । धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥ जिनान् निर्वातुकामांश्च याचयामि समादरात् । कल्पो ऽननल्पान्स्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥ इत्युक्ते बलिना तेन लोकेश्वरो निशम्य निशम्य सः । साधु साध्विति संराध्य तं बलिं चैवमब्रवीत् ॥ क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी । यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥ रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशम् । बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिःक्षणं स्यात् ॥ तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम् । तज्जीयते ऽयेन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥ कल्पाननल्पान् प्रतिचिंतयद्भिर्दृष्टं मुनीन्द्रैः हितमेतदेव । यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यमितान् जनौघान् ॥ (##) भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानिओ हर्तुकामैः । बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तम् ॥ भवचारकबन्धनो वरो कः सुगतानां सुत उच्यते क्षणेन । सनरामरलोकवन्दनीयो भवति स्यादित एव बोधिचित्ते ॥ अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम् । रसजातमतीव वेधनीयं सुदृढं गृह्णीष्व बोधिचित्तरत्नम् ॥ सुपरीक्षितमप्रमेयधीभीर्बहुमूल्यं जगदेकसार्थवाहैः । गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णन्तु बोधिचित्तरत्नम् ॥ कदलीव falaæ विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव । सततं falati क्षयं न याति प्रसवत्येव हि बोधिचित्तवृक्षः ॥ कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन । शूराश्रयेणैव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥ युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन । यस्यानुशंसानमितान् उवाच मैत्रेयनाथः सुधनाय धीमान् ॥ तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः । बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥ गन्तुकामश्च गन्तुश्च यथाभेदः प्रतीयते । तद्वद् भेदा 'नयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥ बोधिप्रणिधिचित्तस्य सम्सारे ऽपि mahatfalam । न त्वविच्छिन्नपुण्यत्वं यथाप्रस्थानचेतसः ॥ यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे । समाददाति तच्चित्तमनिवर्तेन चेतसा ॥ ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः । अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥ जगदानन्दबीजस्य जगद्दुःखौषधस्य च । चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयते ॥ हिताशंसनमात्रेन बुद्धपूजा विशिष्यते । किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥ (##) दुःखमेवाभिधावन्ति दुःखनिःसरणाशयाः । सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत् ॥ यस्तेषां सुखरंकाणां pŬitÃnÃmanekaÓa÷ / तृप्तं सर्वसुखैः कुर्यात् सर्वाः pŬÃÓchinatti च ॥ नाशयत्यपि संमोहं साधुस्तेन समः कुतः । कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥ कृते यः प्रतिकुर्वीत सो ऽपि तावत्प्रशस्यते । अव्यापारितः साधुस्तु बोधिसत्त्वः किमुच्यते ॥ इति मन्त्रयतौ जिनस्य पुत्रे कलुषं स्वहृदये करोति यः । कलुषोदयसंख्यया सकल्पान्नरकेष्वासतीति नाथ आह ॥ अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततो ऽधिकं falam ॥ तस्माद् गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः । शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥ त्वयापि च यथाशक्तिस्तत्र किं परिलम्ब्यते । नाद्य चेत् क्रियते यत्नं तलेनापि तलं व्रजेः ॥ यदि चैवं प्रतिज्ञाय साधयेनैव कर्मणा । एअतान् सर्वान् विसंवाद्य का गतिस्ते भविष्यति ॥ मनसा चिन्तयित्वा तु यो न दद्यात् पुनर्नरः । स प्रेतो भगवतीत्युक्तमल्पमात्रे ऽपि वस्तुनि ॥ किमुतानुत्तरं सौख्यमुच्चैरुद्घुष्य भावतः । यस्मादापद्यमानो ऽसौ सर्वसत्त्वार्थहानिकृत् ॥ यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति । तस्य दुर्गतिपर्यन्तं नास्ति सत्त्वार्थघातिनः ॥ एकस्यापि हि सत्त्वस्य हितं हित्वा हतो भवेत् । अशोषाकाशपर्यन्तवासिनां किमु देहिनाम् ॥ अप्रेमेयागता बुद्धाः सर्वसत्त्वगवेषकाः । त्वमेषां न स्वदोषेण चिकित्साअगोचरं गतः ॥ न हीदृशैस्त्वच्चरित्रैः सद्गुतिर्लभ्यते पुनः । सद्गतावलभ्यमानायां पापमेव कुतः शुभम् ॥ (##) यदा कुशलयोग्यो ऽपि कुशलं त्वं करोषि न । apÃyÃdu÷khasaæmƬha किं करिष्यसि तदा शुभम् ॥ अकुर्वतश्च कौशल्यं पापमेवोपचिन्नतः । हतः सुगतिशब्दो ऽपि कल्पकोटिशतैरपि ॥ एके क्षणकृतात् पापादवीचौ कल्पमास्यते ॥ अनादिकालोपचितात् पापात् का सुगतौ कथा ॥ यदीदृशं क्षणं प्राप्य पुनः सीदसि मोहितः । शोचिष्यसि चिरं भूयो यमदूतैः प्रचोदितः ॥ चिरं धक्ष्यति ते कायम् नारकाग्नि सुदुःसहः । पश्चात्तापानलचित्तं चिरं धक्ष्यत्यशिक्षितम् ॥ हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः । न शुरा नैव ते प्राज्ञाः कथं दासीकृतो ऽसि तैः ॥ त्वच्चितावस्थित्ता एव घ्नन्ति त्वामेव सुस्थिताः । अत्र ते चेतना नास्ति मन्त्रैरिव विमोहितः ॥ सर्वे देवा मनुष्याश्च यदि स्युस्तव शत्रवः । ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥ सर्वे हिताय कल्प्यन्ते स्वानुकूल्येन सेविताः । सेव्यमानस्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥ भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः । मतिवेश्मनि लोभयन् जले यदि तिष्ठन्ति कुत सुखं तव ॥ अकारणेनापि रिपुक्षतानि गात्रेष्वलंकारदुद्वहन्ति । महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मात्तव बाधकानि ॥ स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः । शीतातपादिव्यसनं सहन्ते जगद्धितार्थम् सहसे कथं न ॥ durgÃputrakakarïìhyà दाहछेदादिवेदनाम् । मुधा सहन्ते मुक्त्यर्थं कस्मात्त्वमसि कातरः ॥ मुक्त्यर्थिनश्च यक्तं ते लोभसत्कारबन्धनम् । ये मोचयन्ति बन्धात्त्वां द्वेषस्तेषु कथम् तव ॥ स्पृष्त उष्नोदकेनापि सुकुमारः प्रतप्यसे । कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥ न किंचिदस्ति तद्वस्तु तदभ्यासस्य दुष्करम् । तस्माअमृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा ॥ दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते । स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते ॥ मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् । रतिराद्धत्यहासादौ दुःखहेतौ कथं तव ॥ (##) स्पृष्ट उष्णोदकेनापि सुकुमारः प्रतप्यसे । कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥ न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् । तस्माअमृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा ॥ दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते । स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते ॥ मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् । रतिराद्धत्यहासादौ दुःखहेतौ कथं तव ॥ बोधिच्छन्दवियोगेन पौर्वकेन तवाधुना । विपत्तिरीदृशी जाता तस्माद्बोधिं प्रसाधय ॥ मिथ्या कल्पनया चित्ते पापात् काये व्यथा यतः । तस्मात् कार्यं शुभे छन्दं भावयित्वैवमादरात् ॥ न प्राप्तं भगवन्पूजामहोत्साहसुखं त्वया । न कृता शासने कारा दरिद्राशा न पूरिता ॥ भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः । केवलस्वात्मसौख्यार्थं यज्ञदानं कृतं त्वया ॥ abhilëavighÃtÃÓca जायन्ते पापकारिणाम् । दुःखानि दौर्मनस्यानि भयानि विविधान्यपि ॥ पापकारी सुखेच्छश्च यत्र यत्राभिगच्छति । तत्र तत्रैव तत्पापैर्दुःखशस्त्रैअहन्यते ॥ मनोरथं शुभकृतां यत्र यत्रैव गच्छति । तत्र तत्रापि तत्पुण्यैः फलार्घ्येनाभिपूज्यते ॥ विपुलसुगन्धिशीतलसरोरुहगर्भगताः । मधुरजिनस्वराशनकृतोपचितद्युतयः ॥ मुनिकरबोधितां व्रज विनिर्गतसद्वपुषः । सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥ यमपुषापनीतसकलछविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः । (##) ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः ॥ जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं वर्धते । अन्यच्च कार्यं कालं च हीनं तत्तनसाधितम् ॥ आपदा बाधते ऽल्पापि मनस्ते यदि दुर्बलम् । विषादकृतनिश्चेष्ट आपदः सुकरा ननु ॥ व्युत्थितश्चेष्तमानस्तु महतामपि दुर्जयः । तदेष मानो वोढव्यो जिनसिंहसुतो ह्यहम् ॥ ये भोग्यमानविजिता वराकास्ते न मानिनः । मानि शत्रुं वशं नेति मानशत्रुवशास्तु ते ॥ मानेन दुर्गतिं नीता मूर्खा दुर्दर्शनाः कृशाः । हताशाः परिभूताश्च मानुष्ये ऽपि हतोत्सवाः ॥ ते मानिनो विजयिनश्च त एव शूराः ये मानशत्रुविजयाय वहन्ति मानम् । ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने jayafalaæ प्रतिपादयन्ति ॥ कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः । पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः ॥ कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति । येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥ अवश्यं न धृतिं याति समाधौ न च तिष्ठति । नच तृप्यति दृष्ट्वापि पूर्वद् बाध्यते तृषा ॥ न पश्यति यथाभूतं संवेगादवहीयते । दद्यते तेन शोकेन प्रियसंगमकांक्षया ॥ तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः । अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः ॥ बालैः स भागचरितो नियतं याति दुर्गतिम् । नेष्यते विसभागश्च किं प्राप्तं बलसंगमात् ॥ (##) क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात् । तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः ॥ हितमुक्ताः प्रकुप्यन्ति वारयन्ति च ते हितात् । अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥ ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनात्मानः स्तुतेर्मदः । अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥ आत्मोत्कर्षः परावर्णः संसाररतिसंकथा । इत्याद्यवश्यमशुभं सर्वथा बालसंगमात् ॥ तस्मात् प्राज्ञो न तामिच्छेदिच्छातो जायते भयम् । नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः ॥ बहवो लाभिनो ऽभूवन् बहवश्च यशस्विनः । सहलाभयशोभिस्तेन ज्ञाताः क्व गता इति ॥ कामा ह्यनर्थजनका इहलोके परत्र च । इह बन्धवधछन्दैर्नारकादौ परत्र च ॥ यदर्थं दूतदूतीइनां कृतों 'जलिरनेकधा । न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा ॥ प्रक्षिप्तश्च भये ऽप्यात्मा द्रविणं च व्ययीकृतम् । यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः ॥ तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च । प्रकामं संपरिष्वज्य किं न गच्छति निर्वृतिम् ॥ एकस्मादशनादासां लालामेध्यं च जायते । तत्रामेध्यमनिष्ठं ते लालापानं कथं प्रियम् ॥ यदि न ते ऽशुचौ रागः कस्मादालिंगसे परम् । मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपंजरम् ॥ अमेध्यभवमल्पत्वान्न वांछस्यशुचिं कृमिम् । बह्वमेध्यमयं कायममेध्यजमपीच्छसि ॥ श्मशाने परितान् घोरान् कायाम् पश्यापरानपि । कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥ (##) मानार्थं दासतां यान्ति मुढाः कामविदम्बिताः । दह्यन्ते छिद्यमानाश्च हन्यमानाश्च शक्तिभिः ॥ अर्जनरक्षणेनाथ विषादैरर्थमनन्तमवेहि । व्यग्रतया धनसत्तमतीनां नावसरो भवदुःखविमुक्त्यै ॥ मायया निर्मितं सर्वं हेतुभिर्यच्च निर्मितम् । आयाति तत्कुतः कुत्र याति चेति निरुप्यताम् ॥ स्वप्नोपमास्तु गत्यो विचारे कदलीसमाः । निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः ॥ एवं शून्येषु भावेषु किं लब्धं किं हृतं भवेत् । सत्कृतः परिभूतो वा केन कः संभविष्यति ॥ कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् । का तृष्णा कुत्र सा तृष्णा मृग्यमाना स्वभावतः ॥ विचारे जीवलोके हि को नामात्र मरिष्यते । को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् ॥ सर्वमाकाशसंकाशं परिगृह्णीष्व तत्तथा । प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः ॥ शोकायासौविषादैश्च मिथश्छेदनभेदनैः । यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः ॥ मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च । आगत्त्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः ॥ भवे बहुप्रपातश्च तत्र वा तत्त्वमीदृशम् । तत्रान्योन्यविरोधश्च न बह्वेत्तत्त्वमीदृशम् ॥ तत्र चानुपमास्तीव्रा अनन्ता दुःखासागराः । तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः ॥ तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः । निद्रयोपद्रवैर्बालैः satsaægaini«falaistathà // वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः । तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः ॥ (##) तत्रापि यतते मारो महापायप्रपातने । तत्रासन्मार्गबाहुल्यं विचिकित्सा च दुर्जया ॥ पुनश्च क्षणदौर्बल्यं बुद्धोत्पादो ऽतिर्लभः । क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरम्परा ॥ अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् । येनेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःखिताः ॥ स्नात्वा स्नात्वा यथा कश्चिद्विशेद् वह्निं मुहुर्मुहुः । स्वसौस्थित्यं न मन्यन्त एवमप्यतिदुःस्थिताः ॥ अजरामरशीलानामेवं विहरतां सताम् । आयास्यन्त्यापदो घोरा कृत्वा मरणमग्रतः ॥ एवं दुःखातप्तानां शान्त्यै बोधिव्रतं चर । बोधिव्रतं महत्पुण्यं संबोधिज्ञानसाधनम् ॥ पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः । सदोपलम्भदृष्टिभ्यो बुद्धादेशय शून्यताम् ॥ संवृत्यानुपलम्भेन पुण्यसंभारमाचर । तस्माद्यथार्त्तिशोकादेरात्मानं गोप्तुमिच्छसि ॥ रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा । दुष्करान् मा निवर्तस्व तस्मासभ्यासशक्तितः । यस्यैव श्रवणात् त्रासस्तैरेव न विना रतिः ॥ आत्मानं च परांश्चैव यः शीघ्र त्रातुमिच्छति । स चरेत् परमं गुह्यं परात्मसमवर्तनम् ॥ यस्मिनात्मन्यतिस्नेहादल्पासपि भयाद्भयम् । न द्विषेत् कस्तमात्मानं शत्रुवद्यो भयावहः ॥ यो मान्यक्षुप्तिपासादिप्रतीकारचिकीर्षया । पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥ यो लाभसत्क्रियाहतोः पितरावपि मारयेत् । रत्नत्र्यस्वमादद्याद्येनावीचिन्धनो भवेत् ॥ कः पण्डितस्तमात्मानमिच्छेद्रक्षेत् प्रपूजयेत् । न पश्येच्छत्रुवच्चैनं कश्चैवं प्रतिमानयेत् ॥ (##) यदि दास्यामि किं भोज्ये इत्यात्मार्थे पिशाचता । भोक्ष्ये चेत्किं ददामीति परार्थे देवराजता ॥ आत्मार्थं pŬayitvÃnyannarakÃdi«u पच्यते । आत्मानं pŬayitvà तु परार्थे सर्वसंपदः ॥ दुर्गतिर्नीचता सौख्यं ययेवात्मोन्नतीच्छया । तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥ आत्मार्थं परमाज्ञाप्य दासत्वाद्यनुभूयते । परार्थं स्वयमाज्ञाप्य स्वामित्वाद्यनुभूयते ॥ ये kecidduġkhità लोके सर्वे ते स्वसुखेच्छया । य केचित्सुखिता लोके सर्वे ते ऽन्यसुखेच्छया ॥ बहुनात्र किमुक्तेन दृश्यतामिदमन्तरम् । स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥ न नामसाध्यं बुद्धत्वं संसारे ऽपि कुतः सुखम् । स्वसुखस्यान्यदुःखेन परिवर्त्तमकुर्वतः ॥ आस्ताम् तावत्परो लोको दृष्टो ऽप्यर्थो न सिध्यति । भृत्यस्याकुर्वतः कर्म स्वामिनो ऽददतो भृतिम् ॥ त्यक्त्वान्योन्यसुखोत्पादं दृष्ट्वादृष्टसुखोत्सवम् । अन्योन्यदूषणाद् घोरं दुःखं गृह्णन्ति मोहिताः ॥ उपद्रवा ये च भवन्ति लोके यावन्ति दुःखानि भयानि चैव । सर्वाणि तान्यात्मपरिग्रहेण तत्किं तव स्वात्मपरिग्रहेण ॥ आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते । यथाग्निमपरित्यज्य दाहस्त्यक्तुं न शक्यते ॥ तस्मात् स्वदुख शान्त्यर्थं परदुःखशमाय च । ददस्वान्येभ्य आत्मानं परान् गृह्णीष्व चात्मवत् ॥ अन्यसंबन्धितो ऽस्मीति निश्चयं कुरु संमते । सर्वं सत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥ सर्वमेतत् सुचरितं दानं सुगतपूजनम् । कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥ (##) न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात् क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ मनः शमं न गृह्णाति न प्रीतिसुखमश्रूते । न निद्रां न धृतिं द्वेसशल्ये हृदि स्थिते ॥ पूजयत्यर्थमानैर्यान्ये ऽपि चैनं समाश्रिताः । ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥ सुहृदो ऽप्युद्विजन्ते ऽस्माद्ददाति चेन्न सेव्यते । संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥ न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः । मारिते क्रोधचित्ते तु नश्यन्ते सर्वशत्रवः ॥ विकल्पेधनदिप्तेन जन्तुः क्रोधाग्निना किल । दहत्यात्मानमेवादौ परं धक्ष्यति वा न वा ॥ जरा रुपवतां क्रोधः तमश्चक्षुष्मतामपि । वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत् ॥ अनिष्टकरणाज्जातमिष्टस्य च विघातनात् । कोधं यो हन्ति निर्बन्धात् स सुखीह परत्र च ॥ अत्यनिष्ठागमेनापि न क्षोभ्या मुदिता त्वया । दौर्ममनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते ॥ यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् । अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥ गुणो ऽपरश्च दुःखस्य यत्सम्वेगान्मदच्युतिः । संसारिषु च कारुण्यं पापाद्भीतीर्जिने स्पृहा ॥ ये केचिदपराधास्तु पापानि विविधानि च । तत्सर्वं प्रत्ययबलात् स्वतन्त्रस्तु न विद्यते ॥ तस्मान्मित्रममित्रं वा दृष्ट्वाप्यन्यायकारिणं । ईदृशाः प्रयया अस्येत्येवं मत्वा सुखी भव ॥ त्वत्कर्मचोदिता एव जातास्त्वय्यपकारिणः । येन यास्यन्ति नरकान् त्वयैव ते हता ननु ॥ (##) एतानाश्रित्य ते पापं क्षीयते क्षमता बहु । त्वामाश्रिय तु यान्त्येते नरकान् दीर्घवेदनान् ॥ त्वमेवास्यपकार्येषां तवैते चापकारिणः । मोहादिके पराध्यन्ते कुप्यन्त्यन्ये ऽपि मोहिताः ॥ एवं बुध्वा तु सत्त्वेषु क्षान्तिं धृत्वा शुभे चर । येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥ स्तुतियशो ऽर्थसत्कारा न पुण्या यतर्चषुष्वे । न बलार्थं न चारोग्येन च कायसुखाय ते । स्तुत्यादयश्च ते क्षेमं संवेगं नाशयन्त्यपि । गुणवत्स्वपि मात्सर्यं सम्पत्कोपं च कुर्वते ॥ तस्मात् स्तुत्यादिघाताय ये तव प्रत्युपस्थिताः । अपायपातरक्षार्थं प्रवृत्तास्तद्विषस्तव ॥ दुःखप्रवेष्टुकामस्य ये कपाटत्वमागताः । बुद्धाधिष्ठानत जाता इव द्वेषस्तेषु कथम् ॥ पुण्ये विघ्नः कृतो ऽनेनेत्यत्र को यो न युज्यते । क्षान्त्या समं तपो नास्ति न त्वेतत्तदुपस्थितम् ॥ अथ त्वमात्मदोषेण न करोषि क्षमामिह । त्वयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥ न कालोपपन्नेन दानविघ्नः कृतो ऽथिना । न च प्राव्राजके प्राप्ते प्रव्रज्य बिघ्न उच्यते ॥ सुलभा याचका लोके दुर्लभास्त्वपकारिणः । यतस्ते ऽनपराद्धस्य न कश्चिदपराध्यति ॥ अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः ॥ बोधिचर्यासहायत्वात् स्पृहणीयस्सदा रिपुः । अपकाराशयो ऽसे ऽतिशत्रुर्यदि न पूज्यते ॥ अन्यथा ते कथं क्षान्तिर्भिषग्जीवहितोद्यते । तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा । स एवातः क्षमाहेतुः पूज्यस्स धर्मवत्सदा ॥ (##) सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् । एतानाराध्य बहवः सम्पत्पारं यतो गताः ॥ सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे । जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः ॥ मैत्र्याशयस्तु यत्पूज्यः सत्त्वमाहात्म्यमेव तत् । बुद्धप्रसादाद्यत्पुत्यं बुद्धमाहात्ममेव तत् ॥ बुद्धधर्मागमांशेन तस्मात् सत्त्वा जिनैः समाः । न तु बुद्धैः समाः केचिदनन्तांशैर्गणार्णवैः ॥ गुणसारैकराशीनां गुणो ऽणुरपि चेत् क्वचित् । दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥ बुद्धधर्मोदयांशश्च श्रेष्ठः सत्त्वेषु विद्यते । एतदंशानुरुपेण बुद्धपूजा कृता भवेत् ॥ किं च निश्च्छद्मबन्धूनामप्रमेयोपकारिणाम् । सत्त्वाराधनमुत्सृज्य निष्कृतिः कापरा भवेत् ॥ येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां च प्रविशन्ति मन्युम् । तत्तोषणात् सर्वमुनीन्द्रतुष्टिस्तत्रापकारेष्वकृतं मुनीनाम् ॥ आदीप्तकायस्य यथासमन्तान्न सर्वकामैरपि सौमनस्यम् । सत्त्वव्यथायामपि तद्वेदेवमप्रीत्युपायो ऽस्ति दयामयानाम् ॥ आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयो ऽस्ति । दृश्यन्ते एते ननु सत्त्वरुपास्त एव नाथाः किमनादरो ऽत्र ॥ तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव । लोकस्य दुःखापहमेतदेव तस्मात्तवास्तु व्रतमेतदेव ॥ आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसम्भवम् । इहैव सौभाग्ययशः सौस्थित्यं किन्न पश्यसि ॥ प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् । चक्रवर्त्तिसुखं sfÅtaæ क्षमी प्राप्नोति संसरन् ॥ एवं क्षमो भजेद्वीर्यं वीर्यं बोधिर्यतः स्थिता । न हि वीर्यं विना पुण्यं यथा वायुं विन गतिः ॥ (##) वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन । नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नाप्नुयाद्यदिह वीर्यरथाधिरुढः ॥ युद्धेषु यकरितुरंगपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु । हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विष्णुर्जितं तदह वीर्यमहाहटस्य ॥ अम्भोनिधीन् मकरवृन्दविघट्टिताबुतुंगाकुलाकुलतंरगविभंगभीमान् । विर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥ रागादीनूरगानिवोग्रवपुषो विष्टभ्य धैर्यान्विताः । शीलं सज्जनचित्तनिर्मलतरं सम्यक्तमादापयेत् ॥ मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विताः । मोदन्ते सुरसुन्दरीभुजलतापाशोपगुढाश्चिरम् ॥ यद्देवो वियति विमान्बवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् । अत्यन्तं vipulafalaprasÆtiheto वीर्यस्थिरविहितस्य सा विभूतिः ॥ क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदमाप्नुवन्ति । बोध्यंगदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥ जन्मप्रबन्धकरणैकनिमित्तभूतान् राजादिदोषनिचयान् विदार्य सर्वान् । आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥ प्रज्ञाधनेन विकलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः । बुद्धयान्वितस्य falami«Âamudeti वीर्याद्वीर्यन्तु बुद्धिरहितं स्ववधायशत्रुः ॥ यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् । ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् ॥ आदेष्ट्य चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः । प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमत्कीर्तयन्ति ॥ कार्यार्णवे वापि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः । प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूता ॥ तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् । न प्रज्ञा विकला विभान्ति पुरुषाः प्राताःप्रदीपा इव ॥ स्वर्गापवर्गगुणरत्ननिधानभूता एताः षडेव भुवि पारमिता नराणाम् । ज्ञात्वा भवस्व हितसाधनतत्परस्त्वं कुर्या अतः सततमेव शुभे प्रयत्नम् ॥ (##) सद्धर्मसाधनं कायमितरार्थं न pŬaye÷ / एवं बुध्वा हि सत्त्वानामाशामाशु प्रपूरयेः ॥ आचारो बोधिसत्त्वानामप्रमेय उदाहृतः । चित्तशोधनमाचारं नियतं तावदाचर ॥ या अवस्थाः प्रपद्यन्ते स्वयं परवशो ऽपि वा । तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥ न ही तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः । न तदस्ति न यत्पुण्यमेवं विहरतः सतः ॥ पारम्पर्येण साक्षाद्वा सत्त्वार्थात्मान् सदा चर । सत्त्वानामेव चार्थाय सर्वं बोधाय नामय ॥ सदाकल्याणमित्रं च जीवितार्थे ऽपि मा त्यज । बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥ इत्येवं लोकनाथेन समादिष्टं निशम्य सः । बलिरश्रुविरुक्षास्यो रुदित्वा चैवमबव्रीत् ॥ आकृतं किं मया नाथ यज्ञं तीर्थिकसम्मतम् । यस्येह falaæ भुंजानो वसाम्यत्र जनैः सह ॥ त्राहि मां भगवन्नथ पापिनं mƬhamÃnasam । सजनो ऽहं सदा शास्तर्भवतां शरणं व्रजे ॥ नमो ऽस्तु बोधिसत्त्वाय शुभपद्मधराय ते । पद्मश्रीभूषितांगाय जटामकुटधारिणे ॥ जिनराजशिरस्काय सत्त्वाश्वासप्रदाय च । हीनदीनानुकम्पाय दिनकृद्वरचक्षुषे ॥ पृथिवीवरनेत्राय भैषज्यराजकाय च । सुशुद्धसत्त्वनाथाय परमयोगधारिणे ॥ मोक्षप्रवरधर्माय मोक्षमार्गोपदर्शिने । चिन्तामणिप्रभासाय धर्मगंजाभिपालिने ॥ षण्णां पारमितानां च निर्देशनकराय च । बोधिमार्गोपदिष्टाय सुचेतनकराय च ॥ (##) एवं स्तुत्वा स दैत्येन्द्रो लोकनाथं तमीश्वरम् । सांजलिर्मुदितो नत्वा punarevamabhëata // रक्ष मां दुर्मतिं नाथ समुद्धर भवोदधेः । बोधिमार्गे प्रतिष्ठाप्य नियोजय शुभे वृषे ॥ अद्यारभ्य सदा नाथ त्रिरत्नशरणं गतः । बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते ॥ सर्वदिक्षु स्थितान् नाथान् संबुद्धांश्च मुनीश्वरान् । कृतांजलिः सदा स्मृत्वा नमामि शरणे स्थितः ॥ यच्च धर्मं जिनैः सर्वैः समादिष्टं जगद्धिते । तत्सद्धर्ममहं धृत्वा संचरिष्ये सदा शुभे ॥ सर्वाल्लोकधिपान् नाथान् बोधिसत्त्वान् जिनात्मजान् । तानप्यहं सदा स्मृत्वा भजानि शरणे स्थितः ॥ एवं तद्भजनं कृत्वा यन्मया साधितं शुभम् । तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥ ग्लानानामस्मि भइअज्यं भवेयं वैद्य एव च । तदुपस्थायकश्चापि यावद्रोगी पुनर्भवे ॥ क्षुत्पिपाअसाव्यथां हन्यामन्नपानप्रवर्षणैः । दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥ दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः । नानोपकरणाकारैरुपतिष्ठेयमग्रतः ॥ आत्मभावांस्तथा भोगन् सर्वं त्र्यध्वगतं शुभम् । निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥ सर्वत्यागश्च निर्वाणं निर्वानार्थि च मे मनः । त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयते ॥ यथासुखीकृतश्चात्मा कर्तव्यो जयतां मया । घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांशुभिः ॥ krŬantu मम कायेन हसन्तु विलसन्तु च । दत्तस्तेभ्यो मया कायश्चिन्तया किं ममान्यथा ॥ (##) कारयन्तु च कर्माणि यानि तेषां सुखावहे । अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन ॥ येषां क्रुद्धा प्रसन्ना वा मामालम्ब्य मतिर्भवेत् । स एव तेषां हेतुः स्यान्नित्यं सर्वार्थसिद्धये ॥ अत्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः । उत्प्रासकास्तथान्ये वा सर्वे स्युर्बोधिभागिनः ॥ अनाथानामहं नाथः सार्थर्वाहश्च जायिनाम् । पारेप्सुनां च नौभूतः सेतुः संक्रम एव च ॥ दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम् । दासार्थिनामहं दासो भवेयं सर्वदेहिनाम् ॥ चिन्तामणिर्भद्रधटः सिद्धविद्यामहौषधिः । भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम् ॥ पृथिव्यादीइनि भूतानि निःशेषाकाशवासिनाम् । सत्त्वानामप्रमेयाणां यथाभोओग्यन्यनेकधा ॥ एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा । भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः ॥ यथा गृहितं सुगतैर्बोधिचित्तं पुरातनैः । ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथास्थिताः ॥ तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते । तद्वदेव च ताः शिक्षाः शिक्षिस्यामि यथाक्रमम् ॥ अद्य मे safalaæ जन्म सुलब्धाः सारसंपदः । अद्य बुद्धकुले जातो बुद्धपत्रो ऽस्मि साम्प्रतम् ॥ तथाधुना मया कार्यं स्वकुलोचितकारिणा । निर्मलस्य कुले ऽस्यास्य कलंको न भवेद्यथा ॥ अन्धः सत्कालकूटेभ्यो यथाअ रत्नमवाप्नुयात् । तथा कंखचिदप्येतद्बोधिचित्तं ममोदितम् ॥ जगन्मृत्युविनाशाय जातमेतद्रसायनम् । जगद्दारिद्रयशमनं निधानमिदमक्षयम् ॥ (##) जगद् व्याधिप्रशमनं भैषज्यमिदमुत्तमम् । भवाब्धभ्रमणश्रान्तजगद्विश्रामपादपः ॥ दुर्गत्युत्तरणे सेतुः सामान्यः सर्वपापिनाम् । जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः ॥ जगदज्ञानतिमिरप्रोत्सारणमहारबिः । सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम् ॥ सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाब्धचारिणः । सुखस्त्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम् ॥ जगदद्य मया निमन्त्रितं सुगतत्वेन सुखेन चान्तरा । पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः ॥ तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपानाम् । तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥ आराधना याद्य तथागतानां सर्वात्मन दासमुपैमि लोके । कुर्वन्तु मे मूर्ध्नि पदं जनौघा निघ्नन्तु वा तुष्यतु लोकनाथः ॥ त्वामेवाहमृषिं व्रजामि शरणं प्राणैरपि प्राणिनाम् एकं बान्धवमेकेव सुहदं शास्तारमेकं गुरुम् । त्रानं त्रैभुवार्त्तिगह्वरदरीव्यावर्त्तिनां प्राणिनाम् आचार्यं परमर्थतत्त्वविषये भूतार्थनाथं विभुम् ॥ मन्ये पूतमिवात्मभावमधुना शास्तुः प्रणामोद्भवैः पुण्यम्भोभिरखण्डमण्डलशशिज्योत्स्नावली निर्मलैः । को वा त्वं प्रणिपत्य सान्द्रकरुणां प्रह्लादिताध्याशयं तीव्रापायवतीं विषादनकरीं तीर्णां न दुःखापगाम् ॥ स्वाभिप्रायमतो ब्रवीमि सकलं संसारमप्युत्सहे वस्तुं भीमभयानके लोकेश्वरालंकृते । न त्वेवैकपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य् उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे ॥ तद्यावन्न पतति सर्व एव लोको दुर्दृष्टिव्रतविवृते प्रमादकूपे सर्वज्ञप्रवचनभास्करे गते ऽस्तं तत्तावद्वचनरसायनैर्निषेव्यम् । (##) पापाभ्यासकलंकितान्यपि यतः कल्याणमित्राश्रयात् तोयानीव घनात्यये विमलतां चेतांसि गच्छन्त्यतः । सम्यक् मित्रसमागमोत्सवसुखान्याश्रित्य तस्मात्सदा सेव्याः सत्पुरुषा निरत्ययगुणश्रीसम्पदं वांछता । एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥ इति तेनासुरेन्द्रेण समाख्यातं निशम्य सः । लोकेश्वरः समालोक्य तं बलिं चैवमब्रवीत् ॥ साधु साधु महाराज यद्येवं व्रतमिच्छसि । तावच्चित्तं समाधाय शिक्षां रक्ष प्रयत्नतः ॥ शिक्षां रक्षितुकामेन चित्त रक्षयं प्रयत्नतः । न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥ अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् । करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः ॥ बद्धश्चेच्चित्तमातंगः स्मृतिरज्ज्वा समन्ततः । भयमस्तं गतं सर्वं सर्वं कल्याणमागतम् ॥ व्याघ्राः सिहां गजा ऋक्षाः सर्पाः सर्वे च शत्रवः । सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥ सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् । चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्त्यपि ॥ यस्माद्भयानि सर्वाणि दुःखानि विविधान्यपि । चित्तादेव भवन्तीति प्रोक्तं सर्वमुनीश्वरैः ॥ तस्माच्चित्तं समाधाय स्मृत्वा रक्षन् प्रयत्नतः । चित्तादेव हि सर्वत्र भयं भद्रं च जायते ॥ शस्त्राणि नरके केन घट्टितानि प्रयत्नतः । तप्तायःकुट्टिमं केन कुतो जाताश्च ता स्त्रियः ॥ पापचित्तसमुद्भूतं तं तु सर्वं जगुर्जिनाः । तस्मात्कश्चिन्न त्रैलोक्ये चित्तादन्यो भयानकः ॥ (##) अद्ररिद्रं जगत्कृता दानपारमिता यदि । जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥ फलेन सह सर्वस्वत्यागचित्ते जने ऽखिले । दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव हि ॥ मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो नतान् । लब्धे विरतिचित्ते तु शीलपारमिता मता ॥ कियतो मारयिष्यामि दुर्जनान् गगनोपमान् । मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥ भूमिं छादयितुं सर्वां कुतः चर्म भविष्यति । उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥ बाह्या भावास्तथा सर्वा न शक्या वारयितुं क्वचित् । स्वचित्तमेव निवार्य किमेवान्यैर्निवारितैः ॥ सहापि वा च्छरीलाभ्यां मन्दवृत्तेन tatfalam । यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥ जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि । अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥ दुःखं हन्तुं सुखं प्राप्तुं भ्रमन्ति ते मुधाम्बरे । यैश्चैतद्धर्मसर्वस्वं चित्तगुह्यं न भावितम् ॥ तस्मात्स्वाधिष्ठितं चित्तं सदा कार्यं सुरक्षितम् । चित्तरक्षाव्रतं मुक्त्वा किमन्यैर्बहुभिर्व्रतैः ॥ यथा चपलमध्यस्थो रक्षति व्रणमादरात् । एवं दुर्जनमध्यस्थो रक्षेश्चित्तव्रणं सदा ॥ लाभा नश्यन्तु ते कामं सत्कारः कायजीवितम् । नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥ असंप्रजन्यचित्तस्य श्रुतचिन्ततभावितम् । सछिद्रकुम्भजलवन्न स्मृताववतिष्ठते ॥ अनेके श्रुतवन्तो ऽपि श्रद्धायत्नपरा अपि । असंप्रजन्यदोषेन भवन्त्यापत्तिकश्मलाः ॥ (##) असंप्रजन्यचौरेण स्मृतिमोषानुसारिणः । उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥ क्लेशतस्करसंघो ऽयमवतारगवेषकः । प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम् ॥ तस्मात् स्मृतिर्मनोद्वारान्नापनेया कदाचन । गतापि प्रत्युपस्थाप्या संस्मृत्वा पापिकीं व्यथाम् ॥ बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतक्षणाः । सर्वमेवाग्रतस्तेषामहं चापि पुरःस्थितः ॥ इति ध्यात्वा तथा तिष्ठन् त्रपादरभ्यान्वितः । बुद्धानुस्मृतिरप्येव भवेत्तव मुहुर्मुहुः ॥ संप्रजन्यं तदायाति नैव यात्यागतं पुनः । स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥ इत्येवं त्वं महाराज बोधिचर्याव्रतं चर । त्रिरत्नं शरणं कृत्वा भज नित्यमनुस्मरन् ॥ एतत्पुण्यविपाकेन परिशुद्धत्रिमण्डलः । बोधिसत्त्वो महासत्त्वो महाभिज्ञो भवेद् ध्रुवम् ॥ ततः पारमित्ताः सर्वाः पूरयित्वा यथाक्रमम् । दुष्टमारान् विनिर्जित्य saddharmaguïarì भवेः ॥ सद्धर्मश्रीगुणाधारः सर्वसत्त्वहितार्थभृत् । षडक्षरीमहाविद्यां प्राप्य भवेः समृद्धिमान् ॥ ततो मारगणान् सर्वान् जित्वार्हद्विजितेन्द्रियः । प्राज्ञः सम्बोधिमासाद्य सम्बुद्धपदमाप्नुत्याः ॥ तदा त्वमसुरेन्द्रश्रीनार्म तथागतो जिनः । धर्मराजो जगन्नाथः सर्वज्ञोर्हन्मुनीश्वरः ॥ सर्वविद्याधिपः शास्ता महाभिज्ञो विनायकः । समन्तभद्रकृच्छ्रीमान् गुणाकरो भविष्यसि ॥ इमे सर्वे सुरास्तत्र श्रावकास्ते जितेन्द्रियाः । निःक्लेशा विमलात्मानो भविष्यन्ति शुभंकराः ॥ (##) तदा तव मुनीन्द्रस्य बुद्धक्षत्रे समन्ततः । क्लेशानां समुदाचारा भविष्यन्ति कदापि न ॥ इत्येवं त्वं परिज्ञाय समाधायासुराधिप । बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥ बोधिचर्यासमुद्भूतं पुण्यं नैव क्षिणोत्यपि । सदापि satfalaæ दद्याद्यावत्संबोधिनिर्वृतिम् ॥ बोद्धिचर्याद्भवं पुण्यं सर्वैरपि मुनीश्वरैः । प्रमातुं शक्यते नैव मयैकेन कथं खलु ॥ तस्मात् सर्वप्रयत्नेन विरम्य क्लेशसंगतेः । त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥ यद्येवं चरसे राजन् क्वापि न दुर्गतिं व्रजेः । सदा सद्गतिसंजातो बोधिसत्त्वः समृद्धिमान् ॥ स्वपरात्महितं कृत्वा भुक्त्वा सौख्यं सदा भवेः । सद्धर्मश्रीगुणापन्नसत्सौक्याभिनन्दितः ॥ अन्ते गत्वा सुखावत्याममिताभं जिनेश्वरम् । संपश्यंश्च्छरणं गत्वा भजिष्यसि सदादरात् ॥ तत्सद्धर्मामृतं पीत्वा संबुद्धश्रीगुणालयः । संबुद्धपदमासाद्य सुनिर्वृतिमवाप्स्यति ॥ इत्यादिष्टं जगच्छास्त्रा लोकेश्वरेण सद्धिया । श्रुत्वा सो ऽसुरेन्द्रो ऽपि मुमोद बोधिसाधने ॥ अथ बलिः स दैत्येन्द्रस्तं लोकाधिपतीश्वरम् । महाराजर्द्धिसत्कारैः समार्चयत् प्रमोदितः ॥ ततः पादाम्बुजे नत्वा सांजलिः संप्रसादितः । संबोधिप्रणिधिं धृत्वा punarevamabhëata // अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । यत्राद्य रोपितं बीजमद्य संपद्यते falam ॥ यावत्र प्राणिनः सर्वे बोधिसत्त्वा भवन्त्यपि । तावत्सत्त्वहितार्थाय चरे ऽहं बोधिसंवरम् ॥ (##) उत्पादयामि संबोधौ चित्तं नाथ जगद्धिते । निमन्त्रये जगत्सर्वं दारिद्रयान्मोचयामि तत् । व्यापादाखिलचित्तं तदीर्ष्यामात्सर्यदुर्मतिम् । नाद्याग्रेण धरिष्यामि यावन्नाप्स्यामि निर्वृतिम् ॥ ब्रह्मचर्यं चरिष्यामि कायान्स्त्यक्ष्यामि पापकान् । बुद्धानामनुशिक्ष्ये ऽहं शीलसंयमसंवरम् ॥ नो ऽहं त्वरितरुपेण बोधिं प्राप्तुं समुत्सहे । भवान्तकोटिमिच्छामि स्थातुं सत्त्वस्य कारणाम् ॥ क्षेत्रान् विशोधयिष्यामि चाप्रमेयान् समन्ततः । नामधेयं करिष्यामि दशसु दिक्षु विश्रुतम् ॥ कायवाचोमनस्कर्म शोधयिष्यामि सर्वथा । बोधिमार्गे प्रतिष्ठाप्य चारयिष्ये जगच्छुभे ॥ त्रिरत्नभजनं कृत्वा यावत्र निर्वृतिं गतः । बोधिचर्याव्रतं धृत्वा करिष्यामि जगद्धितम् ॥ इति मे निश्चयं शास्तस्तद्भवान् संप्रसीदतु । भवत्प्रसादमासाद्य बोधिसत्त्वो ऽस्मि साम्प्रतम् ॥ इति तदुक्तमाकर्ण्य लोकेश्वरः प्रसादितः । तं बलिं बोधितं पश्यन् पुनरेवमुपादिशत् ॥ यद्येवं ते मनो बोधिचर्याव्रते सुनिश्चितम् । हितार्थं ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ॥ यस्य पुण्ये 'bhilëo ऽस्ति तेन पूज्या जिनास्सदा । तेन संलभ्यते पुण्यं संबोधिगुणसाधनम् ॥ यस्य ज्ञाने रुचिस्तेन श्रोतव्यं योगमुत्तमम् । ततः संप्राप्यते ज्ञानं संबोधिपदसाधनम् ॥ यस्य भोग्ये रुचिस्तेन कर्तव्यं दानमीप्सितम् । ततो ऽभिवांछितं भोग्यं प्राप्यते श्रीगुणान्वितम् ॥ यस्य स्वर्गे 'bhilëo ऽस्ति सुशीलं तेन धार्यताम् । ततो दिव्यमहत्सौख्यं लभ्यते श्रीगुणास्पदम् ॥ (##) प्रतिभाणार्थिकेनापि कर्तव्यं गुरुगौरवम् । तेन संप्राप्यते नूनं प्रतिभाणं महत्तरम् ॥ संधारणार्थिकेनापि भावनीया निरात्मता । तेनाभिलभ्यते मुक्तिर्भवचारणबन्धनात् ॥ सुखार्थिकेन त्यक्तव्या पातकाभिरतिर्मतिः । तेन संलभ्यते सौख्यं सुभद्रं निरुपद्रवम् ॥ सत्त्वहितार्थिकेनापि धर्तव्यं बोधिमानसम् । तेन सत्त्वहितं कृत्वा प्राप्यते बोधिरुत्तमा ॥ मंजुस्वरार्थिकेनापि वक्तव्यं सत्यमेव हि । तेन मंजुस्वरो सत्यवादी भवति सन्मतिः ॥ शुद्धगुणार्थिकेनापि सेवितव्यः सुसद्गुरुः । तेन सद्गुणसंपत्तिश्रीसमृद्धो भवत्यपि ॥ शमथे रुच्यते तेन कार्या सत्संगचारणा । विपश्यनार्थिकेनापि प्रत्यवेक्ष्यात्मशून्यता ॥ तथा हि सर्वदोषाणाअं व्युओपशन्तिर्भवेद् भवे ॥ ब्रह्मलोकार्थिकेनापि धार्या ब्रह्मविहारिता । तया ब्रह्म समासाद्य परा गतिरवाप्यते ॥ नृदेवश्र्यर्थिकेनापि धर्तव्यं दशकौशलम् । तेन सुरेन्द्रसम्पत्तित्वम्छ्रीः संप्राप्यते ध्रुवम् ॥ सुनिर्वाणार्थिकेनापि कार्यं ज्ञानभियोजनम् । तेनेव सकलान् मारान् जित्वा संबोधिमाप्नुयात् ॥ बोधिगुणार्थिकेनापि सेवितव्यं त्रिरत्नकम् । तेन बोधिमतिं प्राप्य निर्वृतिपदमाप्नुयात् ॥ एवं विज्ञाय दैत्येन्द्र सद्धर्मसुखसाधनम् । मया ते हितमाख्यातं बुध्वा धर्तुं यदीच्छसि ॥ विरम्य तीर्थिकासंगात् त्रिरत्नशरणं गतः । बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥ एवं कृत्वासुरेन्द्र त्वं बोधिसत्त्वो जिनात्मजः । महासत्त्वो महाभिज्ञो सर्वलोकाधिपो भवेः ॥ (##) एवं यो चरते नात्र क्लेशव्याकुलिताशयः । मारचर्यागुणसक्तो ऽसत्पथे संचरिष्यते ॥ ततो ऽतिक्लेशितात्मा स दशाकुशलसंरतः । भूयो ऽतिपातके घोरे निर्विशंकश्चरिष्यति ॥ ततो ऽतिदुरितात्मा स दारुणदुःखतापितः । दुःसहक्लेशरागाग्निदग्धांगः परितप्यते ॥ तदा तस्य सुहतत्राता कश्चिदेको ऽपि नैव हि । तथातिचिररोगार्त्तः कृच्छ्रेण स मरिष्यत ॥ ततः स यमदूतेन बध्वा संतर्ज्य नेष्यते । तत्र पश्यन् स सर्वत्र सर्वान् दुष्टान् भयंकरान् ॥ पश्येद् वृक्षान् प्रदीप्ताग्निज्वालामालातिभीषणान् । पूयशोणितसंपूर्णां भीमां वैतरणीं नदिम् ॥ तान् दृष्ट्वा स परित्रस्तो विकलो दीनमानसः । विमोहितो विषण्णात्मा तिष्ठेत् त्रासविषार्दितः ॥ ततस्ते यमदूतास्तं कालपाशैर्निबध्य च । क्षुरधारोचिते मार्गे क्रामयेयुर्बलाद् द्रुतम् ॥ तत्पादशीर्णमांसानि काकगृध्रोलूकादयः । पक्षिणः श्वशृगालाश्च भक्षेयु रुधिराण्यपि ॥ पुनेरेवं समुद्भूतो भविष्यतो विशीर्णितो । एवं स महतीं प्रत्यनुभवेन्नरके व्यथाम् ॥ ततो ऽवतार्य भूयस्तं बध्वा ते यमकिंकराः । तीक्ष्णकण्टाचित्ते मार्गे क्रामयेयुरितस्ततः ॥ एकैकांघ्रितले तस्य पंचपंचशतान्यपि । कण्टकान्यतितीक्ष्णानि प्रवेक्ष्यन्ति समन्ततः ॥ तत्र स चंक्रमाशक्तातत्तीव्रवेदनार्दितः । किं मया प्रकृतं पापमित्युक्त्वाभिरुदनक्रमेत् ॥ तच्छ्रुत्वा यमदूतास्ते रक्ताक्षा भीइषणननाः । ततो ऽवतार्य तं दुष्टं वदेयुरेवेमग्रतः ॥ (##) अरे पापिन किमत्रैवमिदानीमनुशोचसे । अवश्यं यत्कृतं कर्म भोग्यमेव हि tatfalam ॥ यत्त्वया प्रकृतं पापं tatfalaæ भुक्तमत्र हि । यदि न प्रकृतं पापं भुंज्यानैवात्र tatfalam ॥ धर्मस्ते विद्यते नैव तत्त्राता नात्र कश्चन । धर्म एव सुहत्त्राता सर्वेषां भवचारिणाम् ॥ यत्त्वय कामरक्तेन विलंघ्य सद्गुरोर्वचः । असन्मित्रानुरागेण प्रकृतं पातकं बहु ॥ हत्वापि प्राणिनो ऽनेका भुक्तास्त्वया प्रमोदिना । अदत्तमपि चाहृत्य भुक्तम् द्रव्यं त्वया बलात् ॥ अधर्मरतिरोगेण भुक्ताश्चापि परयियः । यशोजीवितद्रव्यार्थे prabhëitaæ मृषा वचः ॥ पैशुन्यवचसा भेदं सुहृदां च कृतं त्वया । लोके भिन्नप्रलापेन प्रकृतं वैरविग्रहम् ॥ पारुष्यवचसाक्रुष्य सन्तो ऽपि paribhëitÃ÷ / परस्वविषये लोभात्तृष्णाक्लिष्टं मनस्तव ॥ साधूनामर्हतां चापि व्यापादमपि चिन्तितम् । मिथ्यादृष्टिप्रमादेन स्वपरात्माहितं कृतम् ॥ एवम् नानाविधानेन क्लेशाभिमानिना त्वया । प्रभुक्त्वैव यथाकामं संचरित्वा यथेच्छया । साधितं पापमेवैवं धर्मं किंचिन्न साधितम् ॥ भुक्त्वैव केवलं भोग्यं यथाकामं प्रमोदिना । krŬÅtvà पशुनेवैवं दुख हेतु त्वयार्जितम् ॥ सद्धर्मसाधनं चित्तमुत्साहितं न ते क्वचित् । तेनात्रैवं महद्दुखं त्वया दुरात्मना ॥ नापि किंचित् त्वया दत्तमर्थिभ्यः द्रव्यमीप्सितम् । दृष्ट्वापि परदेहानि मनस्ते रोषदूषितम् ॥ (##) शीलं ते विद्यते नैव किंचिदपि च संयमे । क्षान्तिर्न भाविता नैव सत्त्वेषु दुःखितेष्वपि ॥ न कृतं शासने बोउद्धे सत्कारभजनोत्सवम् । त्रिरत्नस्मरणं कृत्वा ध्यानं नापि जगद्धितम् ॥ प्रज्ञापि साधिता नैव सद्धर्मगुणसाधनी । त्रिरत्नस्तूपबिम्बानां दृष्ट्वापि नानुमोदितम् । सत्कारं भजनं नैव किंचिदपि कृतं त्वया ॥ प्रदक्षिणानि कृत्वापि वन्दिप्वापि कदाचन । स्मृत्वा नाम गृहीत्वापि न हि संसाधितं शुभम् ॥ saddharmabhëitaæ क्वापि श्रुतं त्वया कदापि न । सांघिकानां च सत्कारं कृतं नापि कदाचन ॥ धर्मगण्डीनिनादं च श्रुतं त्वया कदापि न । किंचिदपि न ते धर्मे मनो ऽभिलषते क्वचित् ॥ तेनात्र दारुणं दुःखं त्वयाप्तं साम्प्रतं ध्रुवम् । येनैव यत्कृतं कर्म तेनैव भुज्यते falam ॥ इति तैर्गदितं श्रुत्वा स पापी परितापितः । तेषां पुरो रुदन्नैवं ब्रूयाच्च निःश्वसन् शनैः ॥ अश्राद्धो ऽहं तदा धर्मे त्रिरत्नगुणनिःस्पृहः । असन्मित्रोपदेशेन प्रारमन्दुरिते सदा ॥ तद्भवद्भिः कृपाबुद्धया क्षन्तव्या मे ऽपराधता । रक्षितव्याहमात्रापि युष्माभिरपि सर्वथा ॥ इति तत्प्रार्थितं श्रुत्वा सर्वे ते यमकिंकराः । तं बध्वा यमराजस्य पुरतः सहसा नयेत् ॥ तं दृष्ट्वा यमराजो ऽपि समुपानीतमग्रतः । तान् सर्वान् किन्नरान् पश्यन् सहसैवमुपादिशेत् ॥ किमत्र मे उपानीतः पापिष्ठो ऽयं हि दुर्मतिः । यदस्य पापिनो द्रष्टुमपि नेच्छाम्यहं मुखम् ॥ गच्छतैवं निबध्वापि दर्शयत स्वकर्मताम् । यत्र karmafalaæ भोग्यं तत्रैनं नयत द्रुतम् ॥ (##) इति राज्ञा समादिष्टं श्रुत्वा ते यमकिन्नराः । तं बध्वा सहसा नीत्वा कालसूत्रे ऽतिदारुणे । क्षिप्त्वा शक्तिशतैः काये प्रहरेयुरनेकधा ॥ तथा स विध्यमानो ऽपि शक्तिशतैरनेकधा । दुःसहवेदनां भुक्त्वा जीवन्नैव त्यजेदसून् ॥ तथापि तं महादुष्टं जीवन्तं तं समीक्ष्य ते । बध्वा चाग्निखदामध्ये क्षिप्त्वा कुर्युर्विदाहितम् ॥ तथापि जीवितो नैव त्यजेत् प्राणं स किल्विषी । सर्वांगदग्धितश्चापि तिष्ठेत् प्रश्वस्य मोहितः ॥ तथापि तममुक्तासुं दृष्ट्वा ते यमकिंकराः । क्षिप्त्वा तस्य मुखे तप्तं भक्षयेयुरयोगुडम् ॥ तेन तस्य मुखमोष्ठौ जिह्वा दन्ता च कण्ठकम् । हदयमन्त्रगुणा दग्धा सर्वांगो ऽप्यभिधक्ष्यते ॥ ततो निदग्धकायो ऽसौ पापी त्यक्त्वा तदाश्रयम् । अन्यत्र नरके जन्म लब्ध्वैवं दुःखमाप्स्यते ॥ एवमेव महाराज दशाकुशलचारिणः । सर्वे ते पापिनो दुष्टा भुंजन्ते नरके व्यथाम् ॥ कश्चित्त्राता तदा तेषां नास्त्येव तत्र नारके । यावन्न क्षीयते कर्म तावद्दुःखं समन्ततः ॥ पुण्यमेव सुहृत्त्राता सर्वभवचारिणः । पापिनो नरकासीनाः स्वर्गासीना हि पुण्यिनः ॥ तस्माद्राजन्विदित्वैवं संसारभद्रवांछिभिः । दुःखं हन्तुं सुखं प्राप्तुं कर्तव्यं पुण्यमेव हि ॥ पुण्येन जायते क्वापि दुर्गतौ न कदाचन । सदा सद्गतिसंजाता भवन्ति श्रीगुणालयाः ॥ पुण्यवांल्लक्ष्मीमांछ्रीमान् गुणवान् बुद्धिमान् कृती । सर्वविद्याकलाभिज्ञः सर्वसत्त्वार्थभृद्भवेत् ॥ सुशीलो संयमी धीरः क्षान्तिमान् वीर्यवान् बली । समाधिगुणवान् प्राज्ञः सर्वधर्माधिपो भवेत् ॥ (##) बोधिचित्तमपि प्राप्य सर्वसात्त्वहितार्थभृत् । बोधिसत्त्वो महासत्त्वः संबुद्धगुणसाधकः ॥ बोधिचर्याव्रतं धृत्वा संचरेत जगद्धिते ॥ ततो ऽभिसुहृत् कृपात्मा स परिशुद्धत्रिमण्डलः । निःक्लेशो ऽर्हत् त्रिधां बोधिं प्राप्य निर्वृतिमाप्नुयात् ॥ इति विज्ञाय राजेन्द्र यदि संबोधिमिच्छसि । विरम्य तीर्थिकासंगाद् बोधिचर्याव्रतं चरन् ॥ सर्वसत्त्वहितं कृत्वा चतुर्ब्रह्मविहारधृक् । त्रिरत्नभजनं कृत्वा साधय पुण्यसन्मणिम् ॥ यद्येवं साध्यते पुण्यं भवेरेवं महर्द्धिमान् । सद्धर्मरत्नमासाद्य त्रिलोकाधिपतिर्भवेत् ॥ इत्येवं समुपादिष्टं लोकेशेन निशम्य सः । बलिस्तथेति विज्ञप्य प्राभ्यनन्दन्प्रबोधितः ॥ ततः स दैत्यराजेन्द्रस्तं त्रैलोकाधिपं गुरुम् । महद्राजर्द्धिसत्कारैः समभ्यर्च्य प्रमोदितः ॥ दिव्यरत्नमयोज्ज्वालं मौलिकुण्डलभूषणम् । मुक्तिकाहारत्नादिन् दक्षिणान् समढौकयेत् ॥ ततः प्रदक्षिणान्कृत्वा सांजलिः संप्रमोदितः । तत्पादाम्बुरुहे नत्वा समालोक्यैवमब्रवीत् ॥ भगवंल्लोकराजेन्द्र भवत्कृपाप्रसादतः । पवित्रीभूतमात्मानं भवति मे ऽधुना ध्रुवम् ॥ सर्वदाहं जगन्नाथ भवतां शरणाश्रितः । त्रिरत्नभजनं कृत्वा संचरे बोधिसंवरे ॥ तन्मे ऽनुग्रहमाधाय सदैवं द्रष्टुमर्हति । क्षमित्वा चापराधत्वं पुत्रवत् पालयस्व माम् ॥ भवानत्रैवमाश्रित्य सद्धर्मं समुपादिशत् । अस्मदनुग्रहं कृत्वा विजयितुं सदार्हति ॥ इत्येवं प्रार्थिने तेन बलिना स जगत्प्रभुः । लोकेश्वरो महासत्त्वस्तं विलोक्यैवमादिशत् ॥ (##) नाहं सदात्र तिष्ठेयं बहु कार्यं ममास्ति हि । ततो ऽहं जेतकोद्याने विहारे सुगताश्रमे । सदेवासुरलोकानां सन्निपाता भवत्यपि ॥ तत्र तं त्रिजगन्नाथं विश्वभुवं मुनीश्वरम् । संबुद्धं द्रष्टुमिच्छामि तद्गमिष्यामि साम्प्रतम् ॥ तत्त्वं यथा परिज्ञातं तथा कृत्वा समाहितः । बोधिचर्याव्रतं धृत्वा सुखं चर सदा शुभे ॥ इति शास्ता समादिष्टं श्रुत्वा स बलिरादरात् । तथेति प्रतिवन्दित्वा प्राभ्यनन्दत्तमीश्वरम् ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । तं बलिं समनुशास्य प्रतस्थौ भासयन्स्ततः ॥ संचरन्तं तमालोक्य सजनः सो ऽसुराधिपः । दूरतः सांजलीर्नत्वा संपश्यन् स्वालयं ययौ ॥ तदारभ्यासुरेन्द्रो ऽसौ बोधिचर्याव्रतं दधत् । त्रिरत्नभजनं कृत्वा सदारज्जगद्धिते ॥ सर्वे तस्य जनाश्चापि त्रिरत्नभजने रताः । तथा बोधिव्रतं धृत्वा प्राचरन्त सदा शुभे ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः । लोकाः सद्धर्मं वांछन्तः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति बलिसंबोधनबोधिमार्गावतारणप्रकरणम् ॥ 10. तमोन्धकार भूमि यक्ष राक्षस परिबोधन सद्धर्मावतारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी सुगतात्मजः । भगवन्तं पूनर्नत्वा सांजलिरेवमब्रवीत् ॥ भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः । कदेह समुपागच्छेत् संद्रक्ष्यते मया कथम् ॥ (##) नैवास्मि तोषितः शास्तः पीत्वापि तद्गुणामृतम् । यत्साक्षाद्द्रष्तुमिच्छामि कदेह स समाचरेत् ॥ यत्त्रैलोकाधिपतीशो ऽसौ दुर्दान्तानपि दानवान् । बोधयित्वा प्रयत्नेन बोधिमार्गे न्ययोजयत् ॥ तत्तस्येव महद्वीर्यं कस्यापि विद्यते न हि । मुनीन्द्रैरपि सर्वैर्यत्प्रमातुं नैव शक्यते ॥ भूयो ऽपि पातुमिच्छामि तद्गुणामृतमुत्तमम् । तद्भवान्समुपादिश्य तुष्टो ऽन्तः कर्तुमहति ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ शृणु साधो महासत्त्व लोकेशस्य महद्गुणम् । भूयो ऽहं संप्रवक्ष्यामि सर्वस्त्तवशुभार्थतः ॥ ततो निष्क्रम्य दैत्येन्द्रभवनात् स जिनात्मजः । अन्यत्रापि समुद्धर्तुं सत्त्वान् संभासयन् ययौ ॥ ततश्चासौ महाभिज्ञो लोकेश्वरः स्वपुण्यजान् । नानारश्मीन् समुत्सृत्य जगल्लोकमभासयत् ॥ तद्रश्मयो जगल्लोकानभास्य प्रसारिताः । जेतोद्याने मुनीन्द्रस्य विश्वभुवः पुरः स्थिताः ॥ जेतोद्याने तदा तत्र प्रादुर्भूताः सरोवराः । अष्टांगगुणसंपन्नजलपूर्णा मनोहराः ॥ दिव्यसौवर्णपद्मादिपरिपूर्णाभिशोभिताः । अनेके कल्पवृक्षाश्च सर्वालंकारलम्बिताः । सरत्नमणिमुक्तादिहारलम्बितशोभिताः ॥ काशिकदुष्यपट्टादिवस्त्रालंकारलम्बिताः । प्रवालोहितस्तम्बाः सुवर्णरुप्यपत्रकाः ॥ अनेके पुष्पवृक्षाश्च falav­k«Ãdayo ऽपि च । सर्वाश्चापि महौषध्यः प्रादुर्भूतास्समन्ततः ॥ तत्रारामे विहारे च सुगन्धिकुसुमानि च । दिव्यसुवर्णपुष्पाणि निपेतुर्वियतस्तदा ॥ (##) एवं तन्मंगलोद्भूतनिमित्तं महदद्भुतम् । समुद्भूतं समालोक्य तस्थुः सर्वे सविस्मयाः ॥ अथ गगनगंजाख्यो बोधिसत्त्वो ऽपि विस्मितः । तन्महद्भद्रनैमित्यं परिस्प्रष्टुं समुत्थितः ॥ विश्वभुवो मुनीन्द्रस्य पुरतः समुपस्थितः । पादाब्जे प्रणतिं कृत्वा सांजलिरेवमब्रवीत् ॥ कस्य पुण्यप्रभारश्मिर्भगवन्नयमागतः । कुत इह समाभास्य करोत्येवं शुभाद्भुतम् ॥ तद्भवान् समुपादिश्य सर्वान् सभाश्रितानिमान् । लोकाअन् प्रबोधयन् धर्मे विनोदयितुमर्हति ॥ एवं संप्रार्थिते तेन विश्वभूर्भगवान् जिनः । गगनगंजमालोक्य तमेवं पुनरब्रवीत् ॥ असौ लोकेश्वरस्तस्माद्भवनान्निश्चरन् बलेः । तमो ऽन्धकारभूम्यां च सत्त्वान् पातुं प्रगच्छति ॥ तस्य लोकेश्वरस्यायं पुण्यरश्मिस्समन्ततः । अवभास्य जगल्लोकमिहापि संप्रसारितः ॥ तेनदं भद्रनैमित्यं कुलपुत्र प्रजायते । तत्र सत्त्वान् समुद्धृत्य प्रागच्छेत् स जगत्प्रभुः ॥ तदात्र कुलपुत्रस्त्वं त्रैलोकाधिपतीश्वरम् । तमायातं समालोक्य नत्वाराधय सादरम् ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः । गगनगंज आलोक्य तं मुनीमेवमब्रवीत् ॥ कथं स भगवान् याति तत्रान्धतमसे भुवि । सूर्यचन्द्रमसोर्यत्र प्रभा न ज्ञायते क्वचित् ॥ तत्रापि प्राणिनः सन्ति यानुद्धर्तुं स गच्छति । कथं किमर्थमालोक्य विहरेत् क्व जिनात्मजः ॥ इति तेनोदिते शास्ता विश्वभूः स मुनीश्वरः । गगनगंजमालोक्य तं पुनरेवमादिशत् ॥ (##) तत्रापि कुलपुत्रास्ति वरदो नाम सद्गुणी । चिन्तामणिर्महारत्नः श्रीकान्तिमान् दिनेशवत् ॥ तत्रानेकसहस्राणि यक्षणां रक्षसामपि । यथाकामं सुखं भुक्त्वा वसन्ति स्वैरचारिणः ॥ तान् क्लेशाभिमानो दुष्टान् पश्यन् स करुणानिधिः । बोधयित्वा प्रयत्नेन चारयितुं सुसंवरम् ॥ स्वपुण्यरश्मिमुत्सृज्य संभासयन् समन्ततः । प्रविशति यथा पूर्णचन्द्रः प्रह्लादयन् जगत् ॥ तद्रश्मिपरिस्पृष्टास्ते सर्वे ऽपि यक्षराक्षसाः । महासौख्यसमापन्नाः तिष्ठन्ति विस्मयान्विताः ॥ तदा तं समुपायातं श्रीकान्तिसंप्रभासितम् । दृष्ट्वा ते मुदिताः सर्वे पुरतः समुपागताः । कृतांजलिपुटा नत्वा तस्य पादाम्बुजे मुदा । पुरतः समुपाश्रित्य संपृच्छन्त्येवमादरत् ॥ मा त्वं भगवंच्छ्रान्तः क्लान्तो व भवतां तनौ । कच्चित् सर्वत्र कौशल्यं दृश्यते सुचिराद्भवान् ॥ इति तैरुदितं श्रुत्वा लोकेशः स जिनात्मजः । तान् सर्वान् समुपासीनान् वदत्येवं विलोकयन् ॥ ममानेकानि कार्याणि सत्त्वानां हितसाधने । तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् ॥ नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने । निष्पादितो जगत्सत्त्वसद्धर्मसाधने ऽपि हि ॥ सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् । नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने ॥ निष्पादितो जगत्सत्त्वसद्धर्मसाधने ऽपि हि । सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः ॥ (##) बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ तेनाहं सुचिरेणापि युष्माकं हितसाधने । विलोक्य समुपायामि नान्यथेति हि मन्यत ॥ इत्यादिष्टं जगच्छास्त्रा तेन लोकेश्वरेण ते । श्रुत्वा सर्वे मुदा तस्य पुर एवं वदन्ति च ॥ जयो ऽस्तु ते सदा कार्ये सिध्यतु ते समीहितम् । सदैवं कृपयालोक्य सर्वान्नः पातुमर्हति ॥ इत्युक्त्वा ते प्रसन्नाक्षाः सर्वे तं त्रिगुणाधिपम् । स्वर्णरत्नासने स्थाप्य प्रार्थयन्येवमानताः ॥ भगवन्नाथ लोकेश सत्सौख्यगुणसाधनम् । अस्मदनुग्रहे धर्मं समुपादेष्टुमर्हति ॥ इति सम्प्रार्थिते तैः स लोकेश्वरो जिनात्मजः । तान यक्षान् राक्षसान् सर्वान् समालोक्यैवमादिशत् ॥ साधु चित्तं समाधाय शृणुध्वं यूयमादरात् । कारण्डव्यूहमौदार्यसूत्रं वक्ष्यामि वो हिते ॥ ये श्रोष्यन्ति महायानसूत्रराजमिदं मुदा । ये श्रुत्वा धारयिष्यन्ति वाचयिष्यन्ति ये सदा ॥ पर्यवाप्स्यन्ति ये चापि लिखिष्यन्ति च ये तथा । ये च लिखापयिष्यन्ति भावयिष्यन्ति ये सदा ॥ ये च प्रवर्तयिष्यन्ति श्रावयिष्यन्ति ये परान् । अनुमोद्य सदा स्मृत्वा प्रणत्वा ये भजन्त्यपि ॥ ये चापि श्रद्धया नित्यमर्चयिष्यन्ति सर्वदा । सादरं ये च सत्कृत्य मानयिष्यन्ति सर्वदा ॥ तेषां पुण्यमसंख्येयमप्रमेयं महत्तरम् । सद्गुनश्रीमहत्सौख्यसंबुद्धपदसाधनम् ॥ सर्वज्ञाः सुगताः सर्वे मुनीन्द्रा अपि सर्वदा । एतत्पुण्यप्रमाणानि कर्तुं न चाभिशक्नुयुः ॥ तद्यथापि च चतुर्द्विपनिवासिनो ऽपि मानवाः । हेमरत्नमयं स्तूपं कुर्युरेकैकमुच्छ्रितम् ॥ (##) तेषु स्तूपेषु सर्वेषु धातुरत्नावरोपणम् । कूर्युस्ते मानवाः सर्वे चतुर्द्वीपनिवासिनः ॥ तेसां यावन्महत्पुण्यस्कन्धमौदार्यसत्तमम् । ततो ऽधिकं हि तत्पुण्यं कारण्डव्यूहसूत्रजम् ॥ तद्यथा च महानघाः पंचपूर्णजलावहाः । सहस्रपरिवारास्ताः संक्रमन्ति यथोदधिम् ॥ एवमेव महत्पुण्यं कारण्डव्यूहसूत्रजम् । श्रवणभजनादीनां संप्राभिवहते सदा ॥ एवमेतन्महत्पुण्यं मत्वा यूयं यदीच्छथ । त्यक्त्वा पापमतिं सर्वे शृणुतेदं subhëitam ॥ श्रुत्वानुमोद्य सत्कृत्य मानयत सदादरात् । एतत्पुण्याभिलिप्ता हि भविष्यथ जिनात्मजाः ॥ इति तेन जगच्छास्त्रा समादिष्टं निशम्य ते ॥ सर्वे ते राक्षसा यक्षा मुदिताश्चेदमब्रुवन् ॥ ये चापीदं महायानसूत्रराजं जगत्प्रभाः । लिखापयन्ति तेषां स्यात्कियत्पुण्यं समादिश ॥ इत्यक्ते तैः स लोकेशो बोधिसत्त्वो जिनात्मजः । सर्वांस्तान् मुदितान् मत्वा समालोक्येदमादिशत् ॥ कुलपुत्रा अप्रमेयं पुज्यं तेषां प्रजायते । लिखन्तीदं सूत्रराजं लिखापयन्ति ये ऽपि च ॥ चतुरशीतिसद्धर्मस्कन्धसाहस्रिकानि तैः । लिखापितानि सर्वाणि तेषां पुण्यं महत्तरम् ॥ राजानस्ते भविष्यन्ति नृपेन्द्राश्चक्रवर्तिनः । धर्मिष्ठा लोकभर्तारो विरा धीरा विचक्षणाः ॥ ये चाप्यस्य महायानसूत्रराजस्य सर्वदा । नामानुस्मरणं कृत्वा भजन्ति संप्रसादिताः ॥ ते सर्वे भवदुःखेभ्यो विमुक्ता विमलाशयाः । निःक्लेशाः परिपूर्णांगाः सुगन्धिमुखवासिनः ॥ (##) चन्दनगन्धितांगाश्च सुवीर्यबलवेगिनः । जातिस्मराश्च धर्मीष्ठा भवेयुः श्रीगुणाश्रयाः ॥ एवं मत्वा महत्पुण्यं यद्येतद्गुणमिच्छथ । विरम्य क्लेशसंगेभ्यः परिशुद्धाशया मुदा ॥ एतत्कारण्डव्यूहस्य सूत्रराजस्य सर्वदा । नामानुस्मरणं कृत्वा भजत श्रद्धयादरात् ॥ ततो यूयं विनिर्मुक्ता भवक्लेशातिदुःखतः । निःक्लेशा विमलात्मानः सुखावतीं गमिष्यथ ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । बोधिचर्यांव्रतं प्राप्य भविष्यथ जिनात्मजाः ॥ ततः सत्त्वहिताधानश्रीसंपत्सद्गुणाश्रयाः । सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यथ ॥ इति सत्यं परिज्ञाय शुद्धाशया जितेन्द्रियाः । त्रिरत्नभजनं कृत्वा भजन tatsubhëitam ॥ इति तदुक्तमाकर्ण्य सर्वे ते यक्षराक्षसाः । प्रबोधिता महोत्साहैश्चरन्त्येवं समादरात् ॥ ततः केचिन् भवन्त्येतद्धर्मश्रद्धानुसारिणः । केचिच्च श्रोताअपन्नाः सकृदागामिनो ऽपरे ॥ अन्ये ऽनागामिनः केचिद्भवन्ति बोधिसाधने । ततस्सर्वे ऽपि ते यक्षा राक्षसाः संप्रमोदिताः ॥ तदुपदिष्टमासाद्य भवन्ति ब्रह्मचारिणः । परस्य च हितं कृत्वा संचरन्ते शुभे सदा ॥ ततस्ते नन्दिताः सर्वे भूयस्तं त्रिगुणाधिपम् । कृताजंलिपुटा नत्वा प्रार्थयन्त्येवमादरात् ॥ भगवन्नुबोधे नः सद्धर्मं समुपादिशत् । विहरस्व सदात्रैव क्वचिदन्यत्र मा व्रज ॥ स्वर्णरत्नमयं स्तूपं कृत्वा दास्यामहे ऽत्र ते । रथचंक्रयात्रा च करिष्यामो जगत्प्रभोः ॥ (##) सदा ते शरणे स्थित्वा पीत्वा धर्मामृतं मुदा । सद्धर्मसाधनं कृत्वा चरिष्यामः सुखं शुभे ॥ इति तैः प्रार्थितं सर्वैः श्रुत्वा लोकेश्वरो ऽथ सः । सर्वान्स्तान् राक्षसान् यक्षान् समालोक्यैवमादिशत् ॥ नाहं सदात्र तिष्ठेयमन्त्रत्राप्येवमाचरन् । बोधयन्नपरान् सत्त्वान् योजयेयं सुसंवरे ॥ तस्माद्यूयमिमे सर्वे उपदिष्टं यथा मया । तथा धृत्वा सदा धर्मे चरित्वा तिष्ठताभवम् ॥ इति शास्त्रा समादिष्टं श्रुत्वा ते यक्षराक्षसाः । तद्वियोगातिदुःखार्ता वदन्येवं परस्परम् ॥ गमिष्यति भवन्तो ऽयं लोकनाथो जगत्प्रभुः । तद्भविष्यामहे सर्वे सद्धर्मरहिता वयम् ॥ इति saæbhëya सर्वे ते तस्य त्रैधातुकप्रभोः । पादाब्जे प्रणतिं कृत्वा तिष्ठन्ति समुपाश्रिताः ॥ ततः स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । तान् सर्वान् समुपामन्त्र्य चरति प्रस्थितस्ततः ॥ तत्र ते राक्षसा यक्षास्सर्वे तस्य जगत्प्रभोः । रुदन्तः स्नेहरागार्ता गच्छन्ति पृष्ठतो ऽनुगाः ॥ तान् दृष्ट्वा त्वागतान् सर्वान् स लोकेशो करुणात्मकः । प्रायातान् दूरतो मार्गे समालोक्यैवमब्रवीत् ॥ सुदूरमागतो यूयं निवर्तध्वं स्वमालयम् । मागच्छत गमिष्यामि शुद्धावासे सुरालये ॥ इत्यादिष्टे जगच्छास्त्रा सर्वे ते यक्षराक्षसाः । लोकेश्वरस्य पादाब्जे नत्वा यान्ति स्वमालयम् ॥ तत्र ते राक्षसा यक्षा धृत्वाज्ञां त्रिजगत्प्रभोः । त्रिरत्नभजनं कृत्वा चतुर्ब्रह्मविहारिणः ॥ बोधिचर्याव्रतं धृत्वा संबोधिनिहिताशयाः । परस्परं हितं कृत्वा संचरन्ते सदा शुभे ॥ (##) एवं स त्रिजगन्नाथो दुर्बोधान् यक्षराक्षसान् । अपि नियुज्य सद्धर्मे चारयति प्रबोधयन् ॥ एवं स त्रिजगन्नाथः सर्वासत्त्वान् प्रबोधयन् । बोधिमाअर्गे प्रतिष्ठाप्य पालयति सदा भवे ॥ तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयं जिनैः सर्वैः प्रमातुं नैव शक्यते ॥ तस्मात्तस्य जगद्भर्तुः स्मृत्वापि नाम सर्वदा । समुदाहृत्य नत्वापि कर्तव्यं भजनं मुदा ॥ ये तस्योच्चार्य नामापि भजन्ति सर्वदा मुदा । दुर्गतिं ते न गच्छन्ति संप्रयायुः सुखावतीम् ॥ तत्रामिताभनाथस्य शरणे समुपाश्रिताः । सदा धर्मामृतं पीत्वा संचरेरन् सुसंवरे ॥ ततो बोधिव्रतं धृत्वा संचरित्वा जगद्धिते । त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते । सर्वे ससांघिका लोका मुहुर्मुहुः संप्रबोधिताः ॥ ॥ इति तमो ऽन्धकारभूमियक्षराक्षसपरिबोधनसद्धर्मावतारणप्रकरणं समाप्तम् ॥ 11. शुद्धावासिक सुकुण्डल देवपुत्रोद्धारण प्रकरणम् अथ गगनगंजो ऽसौ बोधिसत्त्वः कृतांजलिः । विश्वभुवं मुनीन्द्रं तं नत्वेवं पुनरबवीत् ॥ भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः । कदेह समुपागच्छेद् द्रक्ष्यते स कथं मया ॥ (##) ततः कुत्र प्रयातो ऽसौ समुद्धर्तुं च दुःखितः । तदुपादिश्य नः सर्वान् प्रबोधयितुमर्हति ॥ इति संप्रार्थिते तेन गगनगंजेन सद्धिया । विश्वभूर्मुनिराजस्तं समालोक्यैवमादिशत् ॥ ततो ऽसौ कुत्रपुत्रान्तर्हिताग्निवत् प्रभासयन् । गत्वा विहायासौ शुद्धवासलोके ऽभिगच्छति ॥ तत्र स ब्राह्मणं रुपं धृत्वा पश्यन् समन्ततः । तत्र देवनिकायेषु समुपाचरते दीनवत् ॥ तत्र सुकुण्डलो नाम देवपुत्रो दरिद्रितः । दुःखितः क्लेशाभिन्नात्मा दुर्भगो दीनमानसः ॥ तं संपश्यन् समुद्धर्तुं सदृशाभाविताशयः । शनैस्तस्य गृहद्वारे समुपाश्रित्य तिष्ठति ॥ तं द्वारसमुपासीनं विलोक्य स सुकुण्डलः । कस्त्वं किमर्थमायात इत्येवं परिपृच्छति ॥ तेनैवं परिपृष्टे ऽसौ ब्राह्मणो ऽर्थि सुदुःखिवत् । निश्वस्यैवं शनैस्तस्य संपश्यन् वदते पुरः ॥ ब्राह्मणो ऽहं महाभाग दूरदेशादिहागतः । क्षुत्पिपासाभितप्तो ऽस्मि तद्भोज्यं मे प्रदीयताम् ॥ तेनैवं याचमानो ऽसौ देवपुत्रः सुकुण्डलः । रुदन् दीनस्वरः पश्यन् वदत्येवं तमानतः ॥ ब्राह्मण किं प्रदास्यते किंचिद्वस्तु न मे गृहे । तत्क्षमस्वापराधं मे प्रार्थयान्यमितो व्रजन् ॥ इति तेनोदितं श्रुत्वा वदत्येवं द्विजः स तम् । किंचिदपि प्रदातव्यं क्षुत्तृष्णाखेदितस्य मे । यदि न दीयते किंचिदप्यत्र मरणं व्रजे ॥ इति तदुक्तमाकर्ण्य देवपुत्रः सुकुण्डलः । किंचिद्वस्तु गृहे द्रष्टुं प्रविश्य पश्यते श्वसन् ॥ तदा तस्य जगद्धर्तुः कृपादृष्ट्यनुभावतः । तत्र गृहे समुद्भूता महदैश्वर्यसंपदः ॥ (##) तदा तस्य गृहे तत्र këÂhÃgÃre«u सर्वतः । भाण्डानि विविधै रत्नैः पूर्णानि सर्वधातुभिः ॥ अन्नैश्च भोजनैर्द्रव्यैः पानैर्दिव्यामृतैरपि । दिव्यचीवरवस्त्रादिसर्वालंकारभूषणैः ॥ सुगन्धिद्रव्यपुष्पैश्च परिपूर्णानि सर्वतः । विलोक्य समुदाश्चर्यसमाकुलितमानसः ॥ अहो किमिदमाश्चर्यम् स्वप्नं वा दृश्यते मया । इति संचिन्त्य भूयो ऽपि समीक्ष्यैवं विचिन्तयन् ॥ नूनमयं महाभिज्ञः पुरुषो मद्गृहागतः । यस्य दर्शनभावेन लक्ष्मीर्जाता ममेदृशी ॥ इति निश्चित्य चित्तेन देवपुत्रः स नन्दितः । सहसोपेत्य तम् विप्रं bhëate एवमादरात् ॥ नमस्ते ब्राह्मणश्रेष्ठ कश्चित्ते कौशलं तनौ । प्रविशात्र गृहे ऽस्माकमनुग्रहीतुमर्हसि ॥ इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः । सहसोत्थाय तद्गेहं प्रविशति विलोकयन् ॥ तत्र स सुप्रसनात्मा देवपुत्रः सुकुण्डलः । ब्राह्मणं तं प्रतिष्ठाप्य स्वासने चार्चते मुदा ॥ प्रवार्य दूष्यपट्टादिचीवरैः शुष्मकोमलैः । मण्डयित्वा च सर्वागं सर्वालंकारभूषणैः ॥ दिव्यरसाग्रसुस्वादैराहारैरमृतोत्तमैः । वर्णगन्धरसोदारैर्भोजयति समादरम् ॥ तत्सत्कारं समालोक्य ब्राह्मणः स प्रसादितः । भुक्त्वा भोग्यं यथाकामं ददात्यस्मै शुभाशिषम् ॥ स्वस्ति ते मंगलं भूयात्सर्वदापि समन्ततः । तिष्ठतु ते गृहे लक्ष्मीः सदा सद्धर्मसाधिनी ॥ भवतु ते सदा शुद्धं चित्तं सद्धर्मलालसम् । सिध्यन्तु ते 'bhilëaæ च सम्वृतिकार्यसाधनम् ॥ (##) सदैतच्छ्रीसुसंपत्तिसुखं भुक्त्वा हितार्थभृत् । त्रिरत्नभजनं कृत्वा तिष्ठ चरन् मुदा शुभे ॥ अहं गच्छामि जेतर्षेरुद्यने सौगताश्रमे । विश्वभुवं मुनीन्द्रं संद्रष्टुं वन्दितुमुत्सहे ॥ इति तदुक्तमाकर्ण्य देवपुत्रः स विस्मितः । ब्राह्मणं तं समालोक्य पृच्छते चैवमादरात् ॥ कीदृशं तन्महोद्यानं जेतर्षेः सौगताश्रमम् । कीदृशी रमणीया सा भूमी तद्वद मे द्विज ॥ इत्येवं देवपुत्रेण परिपृष्टे निशम्य सः । ब्राह्मणस्तं समालोक्य वदत्येवं च सादरम् ॥ रमणीयं तदुद्यानं जेतर्षः सौगताश्रमम् । दिव्यसौवर्णरत्नादिनानालंकारमण्डितम् ॥ तत्रैनकसमुद्भूता कल्पृक्षा महीरुहाः । सर्वकुसुमवृक्षाश्च sarvasatfalaÓÃkhina÷ // अष्टांगगुणसम्पन्नाः जलपूर्णमनोहराः । अनेकाः पुष्करिण्यो ऽपि पद्मोत्पलादिशोभिताः ॥ तत्रार्हन्तः शुभात्मानो भिक्षवो ब्रह्मचारिणः । शुद्धशीला महाभिज्ञा दक्षिणीया विचक्षणाः ॥ विश्वभुवो मुनीन्द्रस्य श्रावका बोधिचारिणः । अनेके बोधिसत्त्वाश्च महासत्त्वा महर्द्धिकाः ॥ भिक्षुण्यो ब्रहचारिण्यः शुद्धशीला जितेन्द्रियाः । चैलकव्रतिनश्चापि तथान्ये ऽपि च सांघिकाः ॥ त्रिरत्नभजनारक्ता उपासका उपासिकाः । विश्वभुवो मुनीन्द्रस्य शासने शरणाश्रिताः ॥ सदा धर्मामृतं पीत्वा विहरन्ति समाहिताः । एवमन्ये ऽपि लोकाश्च ब्राह्मणस्तीर्थिका अपि ॥ राजानः क्षत्रियाश्चैव समन्त्रिजनपौरिकाः । श्रेष्ठिनः सार्थवाहाश्च महाजनाः शुभार्थिनः ॥ (##) तत्रागत्य समाश्रित्य श्रुत्वा सद्धर्ममादरात् । त्रिरत्नभजनं कृत्वा विहरन्ति सदा शुभे ॥ तथा देवाश्च दैत्याश्च गन्धर्वा अपि किन्नराः । यक्षाश्च नागराजाश्च गरुडाश्च महोरगाः ॥ सिद्धा विद्याधराश्चापि सर्वे लोकाधिपा अपि । सदा तत्र समागत्य विश्वभुवो जगद्गुरोः ॥ सत्कृत्याभ्यर्च्य सद्धर्मं श्रुत्वा तिष्ठन्ति सादरम् ॥ एवं तत्र मुनीन्द्रो ऽसौ विश्वभूः संप्रदर्शयन् । प्रातिहार्याणि सद्धर्मं समुपादिश्य तिष्ठति ॥ एवं तज्जेतकारामं पुण्यक्षेत्रं मनोरमम् । सर्वैर्लोकाधिपैश्चापि संसेवितं प्रशासितम् ॥ तदत्र साम्प्रतम् सर्वे लोका देवाधिपा अपि । सद्धर्मं श्रोतुमागात्य तिष्ठन्ति तत्सभाश्रिताः ॥ तवापि यदि वांछास्ति तत्र गच्छ समदरात् । विश्वभुवो मुनीन्द्रस्य सभां पश्च वृषं शृणु ॥ तत्सद्धर्मामृतं पीत्पा संबोधिनिहिताशयः । त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥ एतत्पुण्यविशुद्धत्मा परिशुद्धत्रिमण्डलः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यसि ॥ इति मत्वा समाधाय श्रुत्वा सद्धर्ममादरात् । त्रिरत्नभजनं कृत्वा तिष्ठ चरन् सदा शुभे ॥ इति तेन समादिष्टं निशम्य स सुकुण्डलः । प्रबोधितस्तथेत्युक्त्वा पृच्छत्येवं द्विजं च तम् ॥ अवस्यं सत्यमाख्यातुमर्हसि मे पुरः द्विज । देवो ऽसि मानवो वा त्वं दैत्येन्द्रो वा महर्द्धिमान् ॥ कस्यापि विद्यते नेदृक्कृपाधर्मानुभावता । यथा त्वमिह माम् पश्यन् तथा को ऽन्यो ऽनुपालयेत् ॥ इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः । देवपुत्रं तमालोक्य वदत्येवं प्रबोधने ॥ (##) न देवो मानवो नैव दैत्येन्द्रो वापि नास्म्यहम् । बोधिसत्त्वो ऽस्म्यहं सर्वसत्त्वहितार्थसंभरः ॥ बोद्धिचर्याव्रतं धृत्वा पश्यन् सत्त्वान् सुदुःखितः । बोधयित्वा प्रयत्नेन योजयित्वा सुसंवरे ॥ एवं सर्वत्र लोकेषु दुःखिनः पापिनो ऽप्यहम् । बोधयित्वा स्वयं पश्यन् योजयेयं सदा शुभे ॥ तथहं स्वयमालोक्य सर्वान् सत्त्वान् प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य गच्छे तत्र जिनाश्रमे ॥ इति तेन समादिष्टं निशम्य संप्रमोदितः । स रत्नदक्षिणां दत्वा तस्यैवं च prabhëate ॥ अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् । यत्राद्य रोपितं वीजमद्य संपद्यते falam ॥ धन्यास्ते पुरुषाः सर्वे ये त्रिरत्नसुभक्तिकाः । सदा धर्मामृतं पीत्वा संचरन्ते जगद्धिते ॥ अहमपि गमिष्यामि जेतारामे जिनाश्रमे । विश्वभुवं मुनीन्द्रं तं द्रष्टुमिच्छे ससांघिकम् ॥ तदहं भवता सार्द्धं तत्र गन्तुं समुत्सहे । तन्मां नीत्वा मुनीन्द्रं तं संदर्शयितुमर्हति ॥ इति संप्रार्थिते तेन ब्राह्मणः स सुकुण्डलम् । देवपुत्रं तमालोक्य प्रतिब्रवीति बोधयन् ॥ अहमन्यत्र लोके ऽपि सत्त्वान् पश्यन् प्रबोधयन् । बोधिमार्गे नियुज्यैवं गमिष्यामि तदाश्रमे ॥ त्वमेव प्रथमं गत्वा तत्र जेताश्रमे वने । विहारस्थं मुनीन्द्रं तं संदर्शय ससांघिकम् ॥ तत्सद्धर्मामृतं पीत्वा संबोधिनिहिताशयः । त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे ॥ इत्युक्त्वा स महासत्त्वो ब्राह्मणः प्रस्थितस्ततः । अन्तर्हितः क्षणाद्वह्निरिवाशे ऽभिगच्छति ॥ (##) तद् दृष्ट्वा देअवपुत्रो ऽसौ मुदाश्चर्यकुलाशयः । नत्वाकाशे मुहुः पश्यंश्चिरेण गच्छते गृहे ॥ तत्र सत्त्वालयासीनाः ब्राह्मणं तमनुस्मरन् । तद्दुपदिष्टमाधाय तिष्ठते संचरेच्छुभे ॥ त्रिरत्नभजनं कृत्वा संचरन्ते सदा शुभे ॥ एवं स त्रिजगन्नथो लोकेश्वरो जिनात्मजः । देवानपि प्रयत्नेन बोधयित्वा प्रमोदयन् । बोधिमार्गे नियुज्यैवं चारयति जगद्धिते ॥ एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ तत्रास्य त्रिजगद्भर्तुः स्मृत्वापि नाम सर्वदा । ध्यात्वापि प्रणतिं कृत्वा भजन्तु बोधिवांछिनः ॥ ये भजन्ति मुदा तस्य न ते गच्छन्ति दुर्गतिम् । सदा सद्गतिसंजाताः प्रान्ते यान्ति सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । बोधिचर्याव्रतं धृत्वा संयास्यन्ति जिनालयम् ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः । लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति शुद्धावासिकसुकुण्डलदेवपुत्रोद्धरणप्रकरणं समाप्तम् ॥ 12. सिंहलद्वीप राक्षसी परिबोधनोद्धारण प्रकरणम् अथ गगनगंजो ऽसौ बोधिसत्त्वो जिनात्मजः । विश्वभुवं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् ॥ अद्यापि स महासत्त्वो नायाति भगवन्निह । कदेह समुपागच्छेत् कुत्र गच्छति साम्प्रतम् ॥ (##) इति तेनाभिसंपृष्टे विश्वभूः स सुधाखिरः । गगनगंजमालोक्य तमेवं पुनरादिशत् ॥ ततः संप्रस्थितो ऽसौ च लोकेश्वः प्रभासयन् । सिहंलद्वीप आलोक्य च लोकेश्वर राक्षसीरभिगच्छति ॥ दिव्यातिसुन्दरं कामरुपं धृत्वा स भासयन् । तत्राभिसरते चित्तं राक्षसीनां प्रमोदयन् ॥ तमायातं समुपालोक्य प्रौढकामातिसुन्दरम् । सर्वासां राक्षसीनां तत्कामरागं समुत्थितम् ॥ तदा ताः प्रमदाः सर्वा राक्षस्य मदनाकुलाः । नवयौवनकन्तांगा रतिरुपातिसुन्दराः ॥ भूत्वा तं समुपालोक्य पुरतं समुपाश्रिताः । तत्पादाम्बुरुहे नत्वा बुवत्येवं समादरम् ॥ स्वागतं ते भवान् हि कच्चित् सर्वत्र कौशलम् । संपश्यन् तर्पयास्माकमनुगृहीतुमर्हसि ॥ अस्माकं यौवनीनां यत्स्वामी भर्ता पतिः प्रभुः । कस्या अपि हि नैको ऽपि विद्यते हि कदाचन ॥ तदास्माकं भवान् स्वामी भर्ता पतिः प्रभुः सुहृत् । भवतु नागतिश्चापि त्राता द्वीपः परायणः । शरण्यं च सदा लोके सन्मार्गदेशको ऽचि च ॥ सदा ते शरणे स्थित्वा समादिष्टं तथा त्वया । तथा सर्वा वयं धृत्वा संचरिष्यामहे मुदा ॥ सन्त्यत्र विविधा भोग्या दिव्यामृतरसोत्तमाः । वस्त्राणि विविधान्येवं विविधभूषणाम्यपि ॥ रमणीयास्तडागाश्च krŬodyÃnavanÃni च । प्रासादा रमणीयाश्च दीर्घिकाश्च मनोरमाः ॥ सन्ति द्रव्याणि सर्वाणि रत्नानि विविधान्यपि । सर्वोपकरणवस्तूनि सुपथ्यान्यौषधान्यपि ॥ एतानीमानि सर्वाणि त्वदधीनानि सर्वदा । तद्भवान् समुपालोक्य स्वेच्छया दातुमर्हति ॥ (##) यथाकामं सुखं भुक्त्वा सहास्माभिः सदा रमन् । स्वेच्छया संचरंस्तिष्ठन् वसत्विहैव सर्वदा ॥ भवद्वशे समाश्रित्य सर्वा वयं समासरात् । पूरयित्वाप्यभिप्रायं चरिष्यामो यथासुखम् ॥ तदस्माकं भवान् स्वामी भूत्वात्रैव सदा रमन् । स्थातुमर्हसि राजेव पालयन्नः सुदुःखिताः ॥ भवतो भजनं कृत्वा करिष्यामः समीहितम् । तत्तिष्ठतु सदेहैव मान्यत्र व्रजतु क्वचित् ॥ एवं ताभिः समाख्यातं निशम्य स जगत्प्रभुः । सर्वास्ताः प्रमदाः पश्यन् ब्रवीत्येवं पुरः पुनः ॥ यथा मयोपदिष्टं हि युष्माभिः क्रियते यदि । तथा युष्मद्वशे स्थित्वा चरिष्यामीह सर्वदा ॥ यथाकामं सुखं भुक्त्वा युष्माभिः सह सर्वदा । रमन् सर्वमभिप्रायं पूरयिष्यामि वो ध्रुवम् ॥ इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि । सर्वास्तं पुरुषं कान्तं संवीक्ष्यैवं ब्रुवन्ति च ॥ त्वदादिष्टं वयं श्रुत्वा न चरिष्यामहे कथम् । अवश्यं ते वशे स्थित्वा करिष्यामो यथोदितम् ॥ तदस्माकं वचः श्रुत्वा भुक्त्वास्माभिः सुखं सह । यथाकामं रमन्नत्र संचरतां यथेच्छया ॥ इति ताभिः समाख्यातं निशम्य स जगत्प्रभुः । सर्वास्ता राक्षसीः पश्यन् ब्रवीत्येव प्रबोधयन् ॥ यदि यूयं मयाख्यातं धृत्वा सर्वाश्चरिष्यथ । तच्छृणुध्वं समाधाय देशितं वो हितं मया ॥ विरम्य दशपापेभ्यो धृत्वा ब्रह्मविहारिकम् । त्रिरत्नभजनं कृत्वा चरध्वं पोषधं व्रतम् ॥ यद्येतद्व्रतमाधाय चरथ सर्वदादरात् । तदा युष्मद्वशे स्थित्वा तिष्ठेयमिह संरमन् ॥ (##) इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि । सर्वास्तथेति विज्ञप्य कुर्वन्त्येवं च तत्पुरः ॥ स्वामिन् यथा त्वयादिष्टं तथा वयं चरेमहि । तदेतद्विधिमस्माकं समुपादेष्टुमर्हसि ॥ इति संप्रार्थितं ताभिनिर्शम्य स जिनात्मजः । ताः सर्वास्ता बोधिता मत्वा समीक्ष्यैवं ब्रवीति तत् ॥ शृणुध्वं यदि वांछास्मिन् युष्माकं सत्सुखे सदा । व्रतराजविधानं च उपदेक्ष्यामि विस्तरम् ॥ आदौ पुण्यसुखोत्साहं धृत्वा शुद्धाशया मुदा । तीर्थे स्नात्वा विशुद्धांगा प्रावृत्य शुद्धचीवरैः ॥ अभ्यर्च्य सद्गुरुं नत्वा त्रिरत्नशरणं गताः । श्रीमल्लोकेश्वरं ध्यात्वा समभ्यर्च्य यथाविधिम् ॥ ततश्चार्घादिकं दत्वा संस्तुत्वा स्तुतिजल्पनः । अष्टांगैः सादरं नत्वा कृत्वा वापि प्रदक्षिणान् ॥ सधातुद्रव्यरत्नादिदक्षिणान् श्रद्धयादरात् । उपढोक्य समालोक्य कृताजलिपुता मुदा ॥ पापानां देशनां कृत्वा धृत्वा पुण्यानुमोदनाम् । संबोधिओप्रणिधिं धृत्वा प्रार्थगेत जगच्छुभे ॥ एवं कृत्वा व्रतं नित्यमह्नायामे तृतीयके । भोग्यं निरामिषं भुक्त्वा कुरुत व्रतपालनाम् ॥ एवं नित्यं समाधाय कृत्वा व्रतमिदं सदा । त्रिरत्नशरणं कृत्वा संचरध्वं जगद्धितं ॥ एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः । सदा सद्गतिसंजाताः सद्धर्मश्रीगुणाशयाः ॥ सत्सुखानि सदा भुक्त्वा निःक्लेशा विजितेन्द्रियाः । सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्पा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ (##) एवं मत्वा महत्पुण्यं पोषधव्रतसंभवम् । यदीच्छथ सदा भद्रं तच्चरध्वं सदा व्रतम् ॥ इत्येवं तत्समादिष्टं श्रुत्वा ताः प्रमदा अपि । राक्षस्यो मुदिताः सर्वा धर्तुमिच्छन्ति तद् व्रतम् ॥ ततस्ताः प्रमदाः सर्वा राक्षस्यो ऽपि प्रबोधिताः । यथाविधि समाधाय चरन्ति पोषधं व्रतम् ॥ एतत्पुण्यानुभावेन सर्वास्ता विमलाशयाः । विमुक्तकामसंरागा भवन्ति ब्रह्मचारिकाः ॥ तदा तासां च सर्वासां राक्षसीनां मनांस्यपि । क्लेशदुःखैर्न बाध्यन्ते ऽपहारिभिः कदापि च ॥ तासामाघाचित्तं च नैवाभिजायते क्वचित् । दशाकुशलसंरागं कस्याश्चापि न जायते ॥ सर्वा श्रद्धानुसारिण्यः सद्धर्मगुणसाधने । तथा धर्मानुसारिण्यो भवन्ति प्राप्तसंवराः ॥ चतुःसत्यागमप्रप्ताः प्राप्तमार्गचतुष्टयाः । काश्चिच्च ÓrotÃapatifalaprÃptÃ÷ प्रबोधिताः ॥ तथान्याः sak­dÃgÃmifalaprÃptÃ÷ काश्चित् सद्धर्मसाधने ॥ काश्चिदर्हत्वसंप्राप्ताः परिशुद्धत्रिमण्डलाः । प्रत्येकां बोधिमन्याश्च काश्चित्संबोधिलालसाः ॥ एवं तदुपदेशमासाद्य सर्वास्ताः प्रमदा अपि । सद्धर्माभिता भद्रा भवन्ति बोधिमानसाः ॥ एवं तस्य जगद्भर्तुः प्रसादास्ताः प्रमोदिताः । शिक्षासंवरमासाद्य प्रचरन्ति जगद्धिते ॥ ततस्ता नन्दिताः सर्वाः शास्तारं तमुपस्थिताः । कृताजलिपुटा नत्वा प्रार्थयन्त्येवमादरात् ॥ यद्भवान् स्वयमालोक्य सर्वानस्मान् दुरारतान् । कृत्या बोधयन् धर्मे नियोजयति सद्गुरो ॥ (##) तदस्माकं भवांच्छस्ता सुहृन्मित्रं च सद्गुरुः । सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति ॥ वयं सर्वा भवच्छिक्षास्तद्भवच्छरणे स्थिताः । भवता यद्यथादिष्टं तत्करिष्यामहे तथा ॥ न पुरा राक्षसीवृत्तिं करिष्यामः कदाचन । शिक्षासंवरमाधाय चरिष्यामो व्रतं सदा ॥ जम्बूद्वीपे यथा मर्त्या विरम्य दशपापतः । संवृतिसुखभुंजाना जीवन्ति सद्गुणारताः ॥ तथा वयं विरम्यात्र दशकुलमार्गतः । सद्वृतिसुखभुंजाना जीवेम सद्गुणारताः ॥ सदैतद् व्रतमाधाय त्रिरत्नभजनारताः । सर्वं सत्त्वहितं कृत्वा संचरिष्यामहे शुभे ॥ तदस्मान् कृपया पश्यन्नेवं चानुग्रहं सदा । कृत्वा सद्धर्ममादिश्य विहरत्विह मान्यतः ॥ इति संप्रार्थितं ताभिः सर्वाभिः स जिनात्मजः । लोकेश्वरः समाकर्ण्य ता वीक्ष्य वदते पुनः ॥ नाहं सदेह तिष्ठेयं सर्वत्रापि सुदुःखिनः । प्राणिनः स्वयमालोक्य समुद्धर्तुं चरेमहि ॥ तदेतत्संवरं धृत्वा यूयमेवं समाहिताः । त्रिरत्नभजनं कृत्वा सौख्यं भुक्त्वाभितिष्ठत ॥ काले काले ऽहमागत्य युष्माकं हितसाधने । देशयिष्यामि सद्धर्मसंबुद्धपदसाधानम् ॥ एवं संबोधयन् सर्वा राक्षसीस्ताः स राक्षसः । लोकेश्वरो महासत्त्वः संप्रस्थितस्ततो द्रुतम् ॥ ततो ऽन्तर्हित आकाशे गत्वेन्दुरिव भासयन् । प्रह्लादयन् जगल्लोकं चरते सत्वहितोत्सुकः ॥ तं खे गतं प्रभास्वन्तं दृष्ट्वा ताः सकला अपि । राक्षस्यो विस्मयोत्पन्नास्तिष्ठन्ति प्रतिनन्दिताः ॥ (##) ततः प्रभृती ताः सर्वा राक्षस्यो ऽपि समाहिताः । तच्छिक्षासंवरं धृत्वा संचरन्ते सदा शुभे ॥ एवं स त्रिजगन्नाथो राक्षसीरपि बोधयन् । बोधिमार्गे नियुज्यापि चारयति सदा शुभे ॥ एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयसंख्येमित्याख्यातं मुनीश्वरैः ॥ तत्तस्य त्रिजगद्गर्तुः शरणं समुपाश्रिताः । ध्यात्वाप्युच्चार्य नामापि स्मृत्वापि भजताद्भवम् ॥ ये तस्य त्रिजगद्भर्तुः श्रद्धया शरणे स्थिताः । ध्यात्वाप्युच्चार्य नामापि स्मृत्वा भजन्ति सर्वदा ॥ ते सदा सद्गतिं यान्तिं न कदाचन । भद्रश्रीगुणसंपत्तिसमापन्ना भवन्त्यपि ॥ सदा सत्त्वहिताधाने सद्धर्मसाधनारताः । त्रिरत्नभजनं कृत्वा संप्रयायुः सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इतिसिंहलद्वीपराक्षसीपरिबोधनोद्धरण प्रकरणम् ॥ 13. वाराणसी कृमि कीटोद्धारण प्रकरण अथ गगनगंजो ऽसौ बोधिसत्त्वः कृतांजलिः । विश्वभुवं मुनीन्द्रं च प्रणत्वैवमवोचत ॥ भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः । नाद्यापिह समायाति कदागच्छेत्तदादिश ॥ (##) इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः । गगनगंजमालोक्य तं पुनरेवमब्रवीत् ॥ ततः संप्रस्थितश्चासौ लोकेश्वरो विलोकयन् । वाराणस्यां समुद्धर्तुं सत्त्वान् समभिगत्च्छति ॥ दृष्ट्वा स प्राणिनो ऽनेकानसंख्येयान् सुदुःखितान् । सविण्मूत्रमृदालग्नांस्तिष्ठत्येवं विचिन्तयन् ॥ हा पापं कथमेतानि सविण्मुत्राश्रीतान्यहम् । कृम्यसंख्यसहस्त्राणि प्रोद्धरेयं प्रबोधयन् ॥ तत्र स चिन्तयन् मत्वा सत्त्वान् कृपया संविलोकयन् । भ्रमररुपमाधाय भर्मते तदुपाचरन् ॥ नमो बुद्धाय धर्माय संघायेति प्रणोदितम् । मधुरशब्दमुच्चार्य भ्रमते स वियच्चरन् ॥ तं खे भ्रमन्तमालोक्य सर्वे ते प्राणका अपि । तत्कलारावमाकर्ण्य चिन्तयन्येवमुत्सुकाः ॥ अहो ऽयं सुखवान् पक्षी भ्रमते खे ऽतियथेच्छया । किमनेन कृतं पुण्यं चरते सुखम् ॥ किमस्माभिः कृतं पापं येनामेध्याश्रिता वयम् । इति विचिन्त्य ते सर्वे कृमयस्तत्सुखेच्छिताः ॥ तद्विण्वमनुश्रुत्वा संतिष्ठन्ते तदुन्मुखाः ॥ तथा ते कृमयः सर्वे तन्नामस्मृतिभाविताः । तत्त्रिरत्ननमस्कारं धृत्वा तिष्ठन्ति चेतसा ॥ तथा चैवं समुच्चार्य त्रिरत्ननाम चेतसा । स्मृत्वा कृत्वा नमस्करं तिष्ठन्ति त्रिमणेर्मुदा ॥ एतत्पुण्यविलिप्तास्ते सर्वे संजातपक्षकाः । तत उड्डीय गंगायां निपतन्तस्त्यजन्त्यसून् ॥ ततस्ते विमलात्मानः संप्रयाताः सुखावतीम् । सर्वे सुगन्धमुखा नाम बोधिसत्त्वा भवन्त्यपि ॥ ते तत्रामितभासस्य पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य निर्वृपदमाप्नुयुः ॥ (##) एवमसौ महासत्त्वो लोकेश्वरः कृमीनपि । प्रयत्नेन समुद्धृत्य प्रेषयति सुखावतीम् ॥ तथा तस्य जगच्छास्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ ये चास्य लोकनाथस्य श्रद्धया शरणे स्थिताः । ध्यात्वा स्मृत्वा समुच्चार्य नाम भजन्ति सर्वदा ॥ सदा ते सद्गतौ जाता दुर्गतौ न कदाचन । सद्धर्मश्रीसुखापन्नाः संप्रयायुः सुखावतीम् ॥ तत्रामिताअभनाथस्य पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य संप्राप्स्यन्ति जिनालयम् ॥ इति मत्वा सदा भद्रसौख्यमिच्छन्ति ये भवे । ते ऽस्य त्रैलोकनाथस्य भजन्तु शरणे स्थिताः ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे समाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति वाराणसीकृमिकीटोद्धारणप्रकरणं समाप्तम् ॥ 14. मागधिक सत्त्व प्रबोधनोद्धारण प्रकरण अथ गगनगंजो ऽसौ बोधिसत्त्वः प्रमोदितः । विश्वभुवं मुनीन्द्रं तं प्रणत्वैवमुवाच च ॥ भगवन् स महाभिज्ञः कदेह समुपासरेत् । इदानीं क्व प्रयातो ऽसौ ह्येतदादेष्टुमर्हति ॥ इति संप्रार्थिते तेन विश्वभूः स मुनीश्वरः । बोधिसत्त्वं तमालोक्य सभां चाप्येवमब्रवीत् ॥ ततो ऽसौ त्रिजगन्नाथो वाराणस्यां विनिश्चरन् । सत्त्वान् पश्यन् समुद्धर्तुं मगधे ऽभिगतो ऽधुना ॥ (##) तत्र स समुपाश्रित्य durbhik«aparipŬitÃn / नृमांसान्यपि भुंजानान् पिबतो रुधिराण्यपि ॥ परस्परं युध्यमानान् महापातकचारिणः । क्लेशाग्नितापितान् दुष्टान् संपश्यन्ननुपृच्छति ॥ कस्माद्यूयमिहान्योन्यं युद्धं कृत्वाविरोधिताः । नृमांसान्यपि भुक्त्वैवं पीत्वा नृरुधिराण्यपि ॥ क्लेशाग्निदहितात्मानो महापातचारिणः । भूतयक्षा इव क्षुराश्वरथैवमभद्रके ॥ इति तत्पृष्टमालोक्य सर्वे ते दुर्जना अपि । तत्पुण्यांशुपरिस्पृष्टा भवन्ति दमिताशयाः ॥ ततः सर्वे ऽपि ते तस्य पुरतः समुपाश्रिताः । तं समीक्ष्य महासत्त्वं निवेदयन्ति तद्वृतिम् ॥ साधो यदत्र दुर्भिक्षमहोत्पातं प्रवर्तते । तन्नात्र विद्यते किंचिदन्नं पानं च भोजनम् ॥ विंशतिवर्षंजातो स दहतिः प्रवर्तिता । तत्क्षुत्तृष्णाग्निसंदग्धाः सर्वे ऽतिक्लेशिता वयम् ॥ यदेवं क्लेशसंतप्ता दुःसहवेदनातुराः । निःस्नेहा निर्दयाः क्रूराश्चाण्डालवृत्तिचारिणः ॥ तदन्योन्यं निहत्यापि युद्धं कृत्वा दिवानिशम् । नृमांसान्यपि भुंजानाः पीत्वा नृरुधिराण्यपि ॥ कृत्वातिदारुणं कर्म महापातकचारिणः । स्वात्मानमेव संतृप्य पालयन्तश्चरामहे ॥ विंशतिवर्षपर्याप्तं कान्तारमिह वर्तते । अभक्ष्यान्यपि तद्भुक्त्वा पालयामः स्वजीवितम् ॥ तद्भवान् यदि शक्नोति दुर्भिक्षं शमयन्निह । कृत्वा सुभिक्षमस्माकं त्राता भवितुमर्हति ॥ इति तैः कथितं श्रुत्वा बोधिसत्त्वः स ऋद्धिमान् । गत्वा खे विविधं द्रव्यं प्रवर्षयति सर्वतः ॥ (##) प्रथममौदकं वर्षं प्रवर्तितं समन्ततः । तद् दृष्ट्वा ते जनाः सर्वे साश्चर्यहर्षिताशयाः ॥ तद् मृतं सुखं पीत्वा यथेच्छया प्रमोदिताः । संतृप्तरिसन्तुष्टा भवन्ति प्रीणीताश्रयाः ॥ ततश्चासौ महाभिज्ञो भोग्यानि विविधानि च । सुपिष्टादीनि खाद्यानि वर्षयति समन्ततः ॥ तानि दृष्ट्वा च ते सर्वे समागृह्य यथेच्छया । प्रभुक्त्वा सुखमासाद्य तिष्ठन्ति विस्मयान्विताः ॥ यदाहारेअण संतृप्ताः सर्वे ते संप्रमोदिताः । तदा धान्यादिसर्वाणि व्रीहिशस्यानि वर्षयन् ॥ विविधानि च वस्त्राणि द्रव्याणि विविधान्यपि । सर्वाणि धातुरत्नानि सर्वाणि भूषणानि च ॥ वर्षयंस्तत्र सर्वत्र करोति तान् प्रमोदितान् । तद्दृष्ट्वा सकला लोका भवन्ति विस्मयान्विताः ॥ तानि सर्वाणि ते सर्वे दृष्ट्वादाय यथेच्छया । पूरयित्वा गृहे कोष्ठे भवन्ति प्रतिनन्दिताः ॥ यदा तेषामभिप्रायं सर्वेसामनुसिध्यते । तदा ते नन्दिताः सर्वे समेत्येकान्त आश्रिताः ॥ परस्परं समालोक्य साश्चर्यहर्षिताशयाः । अहो कस्यानुभावो ऽयमित्युक्त्वा समुपास्थिताः ॥ तदासौ त्रिजगच्छास्ता वृद्धमेकं महल्लकम् । सुदृष्ट्या समधिष्ठाय प्रेषयन्ति तदन्तिके ॥ तत्र स संचरन् वृद्धो जीर्णः कुब्जो महल्लकः । दण्डपरायणो गत्वा शनैः पश्चन्निषीदति ॥ तत्र मध्ये निषीत्वा स वृद्धस्तान् समुपाश्रितान् । सर्वांल्लोकान् समालोक्य कथयत्येवमानतः ॥ किं मन्यध्व इदं भद्रं जातं कस्यानुभावतः । कस्यापीदृक्प्रभावं हि नास्ति त्रैधातुकेष्वपि ॥ (##) ज्ञायाअं ह्यनुभावो ऽयं लोकेशस्य जगत्प्रभोः । श्रूयतां वक्ष्यते तस्य प्रभावो ऽत्र मयाधुना ॥ यो लोकेश्वरो नाम बोधिसत्त्वो जिनात्मजः । महासत्त्वो महाभिज्ञस्त्रैधातुकाधिपेश्वरः ॥ स सर्वेषामपि त्राता नाथः शास्ता हितार्थभृत् । धर्मश्रीगुणसंपत्तिसुखभर्ता गुरुं प्रभुः ॥ अन्धानामपि सन्मार्गं दर्शयति प्रदीपवत् । सूर्यादितापदग्धानां छत्रीभूतः सुधांशुवत् ॥ तृषितानां नदीभूतः क्षुधितानां सुरद्रुमः । रोगिणां शल्यहृद्वैद्यः माता पिता च दुःखिनाम् ॥ नरकाभ्युओपपन्नानामुद्धर्ता निर्वृतिप्रदः । दरिद्रानां प्रदाता च शरण्यं शरणार्थिनाम् ॥ अगतीनां गतिर्बन्धुमित्रं द्विपः परायणः । किमेव बहुनाख्याय सर्वधर्माधिपो ऽप्यसौ ॥ सुखितास्ते महाभागा भद्राः सद्धर्मलाभिनः । ये ऽस्य त्रैधातुनाथस्य स्मृत्वा भजन्ति सर्वदा ॥ ते ऽपि धन्या महात्मानः सद्धर्मगुणलाभिनः । ये ऽस्य नाम समुच्चार्य भजन्ति श्रद्धया सदा ॥ ते भवदुःखनिर्मुक्ता निःक्लेशा विमलाशयाः । पूजांगैः श्रद्धयाभ्यर्च्य भजन्ति ये समादरात् ॥ ये चास्य मण्डलं कृत्वं समभ्यर्च्य यथाविधि । जपस्तोत्रप्रणामाद्यैर्भजन्ते शरणाश्रिताः ॥ ते भवन्ति महाराजा नरेन्द्राश्चक्रवर्तिनः । धर्मश्रीगुणसत्कीर्तिसप्तरत्नसमन्विताः ॥ सौम्याः सुगन्धिकायाश्च पूर्णगात्राः शुभेन्द्रियाः । जातिस्मराः सुभद्रांशाः सद्धर्मगुणसाधिनः ॥ एवं तस्य जगत्त्रातुः सद्गुणं वर्ण्यते कथम् । अप्रमेयमसंख्येमित्याख्यातं मुनीश्वरैः ॥ (##) एवं तस्य महत्पुण्यस्कन्धमहत्तरं वरम् । यूयं विज्ञाय नामापि स्मृत्वा भजत सर्वदा ॥ ये चास्य श्रद्धया नित्यं स्मृत्वा ध्यात्वा समाहिताः । नामापि च समुच्चार्य भजन्ति शरणाश्रिताः ॥ दुर्गतिं ते न गच्छन्ति कदाचिदपि कुत्रचित् । सदा सद्गतिसंजाता भवन्ति श्रीगुणाश्रयाः ॥ कृत्वा भद्राणि सत्त्वानां भुक्त्वा सौख्यानि सर्वदा । बोधिचर्याव्रतं धृत्वा प्रान्ते यान्ति सुखावतीम् ॥ तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः ॥ इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते जनाः । तथेति प्रतिनन्दित्वा व्रजन्ति स्वगृहं ततः ॥ सो ऽपि महल्लको वृद्धः सद्धर्मगुणविस्तरम् । समाख्याय समुत्थाय संप्रयाति स्वमालयम् ॥ तदा सर्वे ऽपि ते लोक मागधिकाः प्रबोधिताः । लोकेश्चरमनुस्मृत्वा भजन्ति सर्वदा मुदा ॥ तदारभ्य सदा तत्र सुभिक्षं संप्रवर्तितम् । सर्वे सत्त्वा यथाकामं भुक्त्वा चरन्ति सद्वृषे ॥ सर्वे ते विमलात्मानश्चतुर्ब्रह्मविहारिणः । बोधिचर्याव्रतं धृत्वा संचरन्ते शुभे सदा ॥ एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः । सर्वधर्माधिपः शास्ता बोधिसत्त्वः कृपानिधिः ॥ स्वयं सत्त्वान् समाअलोक्य पापिनो दुर्जनानपि । बोधयित्वा प्रयत्नेन चारयति शुभे व्रते ॥ एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं जिनैरपि ॥ तेनासौ त्रिजगन्नाथः सर्वत्रैधातुकाधिपः । सर्वर्माभिसंभर्ता बोधिश्रीगुणरत्नभृत् ॥ (##) सर्वैर्मुनीश्वरैश्चापि प्रशंसितो ऽभिसंष्टुतः । सर्वैर्लोकाधिपैश्चापि नित्यं स्मृत्वाभिवन्दितः ॥ इत्येवं तस्य सद्धर्मगुणमाहात्म्यमुत्तमम् । विज्ञाय स्मरणं धृत्वा भजन्तु बोधिवांछिनः ॥ ये तस्य शरणे स्थित्वा स्मृत्वा ध्वात्वापि चेतसा । नामोच्चार्याभिवन्दित्वा स्तुत्वा भजन्ति सर्वदा ॥ दुर्गतिं ते न गच्छन्ति क्वचिदपि कदाचन । सदा सद्गतिसंजाता भवन्ति बोधिचारिणः ॥ बोधिचर्याव्रतं धृत्वा सर्वसत्त्वहितोद्यताः । बोधिश्रीगुणसंपन्नाः संप्रयान्ति सुखावतीम् ॥ तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इति यूयमपि ज्ञात्वा स्मृत्वा तं त्रिगुणाधिपम् । ध्यात्वा स्मृत्वाभिवन्दित्वा भजध्वं सर्वदादरात् ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति मागधिकसत्त्वप्रबोधनोद्धारणप्रकरणं समाप्तम् ॥ 15. श्रीजेताराम विश्वभू दर्शन सुखावती प्रत्युद्गम प्रकरणम् अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । सांजलिः श्रीघनं नत्वा समालोक्यैवमब्रवीत् ॥ भगवन् स महासत्त्वो लोकेश्वरस्ततश्चरन् । कुत्र सत्त्वान् समुद्धर्तुं संप्रयातस्तदादिश ॥ इति तदुक्तमाकर्ण्य भगवन् स मुनीश्वरः । सभां विष्कम्भिनं तं च समालोक्यैवमादिशत् ॥ ततो ऽप्यन्तर्हितश्चासौ लोकेश्वरो वियद्गतः । संभासयन् जगल्लोकं स्थित्वा चैवं व्यचिन्तयत् ॥ (##) जेतारामे विहारे ऽद्य सर्वदेवासुरादयः । लोकाः समेत्य सद्धर्मं श्रोतुं सभासमाश्रिताः ॥ अहमपि मुनीन्द्रं तं विश्वभुवं जगद्गुरुम् । वन्दितुं तस्य धर्मं च श्रोतुं गच्छेयं साम्प्रतम् ॥ इति ध्यात्वा स लोकेश्वरः प्रभासयन् समन्ततः । प्रह्लादयन् जगल्लोकं जेताराममुपाचरत् ॥ तत्र स समुपाविश्य संपश्यन्स्तं मुनीश्वरम् । सर्वावतीं सभां तां च संभासयन्नुपासरत् ॥ तं दृष्ट्वा समुपायातं गगनगंज उत्थितः । उपेत्य तं मुनिं नत्वा सांजलिरेवमब्रवीत् ॥ भगवन्नयमायातः कतमस्सुगतात्मजः । बोधिसत्त्वो जगल्लोकं प्रभासयन् समागतः ॥ इति तत्पृष्टमालोक्य विश्वभूः स मुनीश्वरः । लोकेश्वरो ऽयमायात इति पश्यन्स्तमब्रवीत् ॥ तत्रोपेत्य स लोकेशो बोधिसत्त्वो विलोकयन् । त्रिधा प्रदक्षिणीकृत्य विश्वभुवो जगद्गुरोः । सांजलिः प्रणतिं कृत्वा वामपार्श्वे समाश्रयत् ॥ कच्चिते कुशलं काये श्रान्तः क्लान्तश्च मास्यपि । इत्येवं कुशलं पृष्ट्वापृच्छत् स भगवान् पुनः ॥ कुलपुत्र त्वया कुतेर सत्त्वाः समुद्धृताः । कियन्तो बोधयित्वा च नियुज्य स्थापिता शुभे ॥ इति पृष्टे मुनीन्द्रेन लोकेश्वरः स आदितः । विस्तरेण मुनीन्द्रस्य पुर एवं न्यवेदयत् ॥ प्रेतलोकेषु ये सत्त्वाः प्रेताः सूचीमुखादयः । ते ऽपि सर्वे मयोद्धृत्य संप्रेषिताः सूखावतीम् ॥ ये चावीचौ निमग्नास्ते सर्वे मया समुद्धृताः ॥ कालसूत्रे च ये सत्त्वा ये चापि रौरवाश्रिताः । हाहे च तपने ये च शीतोदके चये स्थिताः ॥ (##) असिच्छदे च ये सत्त्वाः संवृते चापि ये स्थिताः । एवमन्यत्र सर्वत्र नरकेषु समास्थिताः ॥ ते ऽपि सर्वे मयोद्धृत्य संप्रेषिताः सुखावतीम् ॥ ये चापि पापिनो दुष्टास्ते ऽपि मया प्रयत्नतः । बोधयित्वा प्रतिष्ठाप्य बोधिमार्गे नियोजिताः ॥ तथा कांचनभूम्यां च सत्त्वा ये ऽधोमुखाः । अपि ते सर्वे ऽपि मया यत्नाद् बोधिमार्गे नियोजिताः ॥ तथा रुपमयीभूम्यां सत्त्वाः पुरुषपुंगलाः । ते ऽपि मया प्रयत्नेन बोधिमार्गे नियोजिताः ॥ ततश्चायोमयीभूम्यां पाताले निवसन्ति ये । बलिप्रमुखदैत्याश्च दुर्दान्ता मदमानिनः ॥ ते ऽपि सर्वे मया यत्नाद् बोधयित्वा प्रसादिताः । बोधिमार्गे प्रतिष्ठाप्य चारयित्वा जगद्धिते ॥ तमो ऽन्धकारभूम्यं च ये सत्त्वा यक्षराक्षसाः । ते सर्वे बोधिमार्गेषु बोधयित्वा नियोजिताः ॥ शुद्धावासे देवलोके सुकुण्डलादयो ऽमराः । बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजिताः ॥ ततः सिंहलद्वीपे च राक्षस्यो ऽपि प्रयत्नतः । बोधयित्वा बोधिमार्गे सर्वाः स्थापिता मया ॥ वाराणस्यां च ये ऽमेध्यनिमग्नाः कृमयो ऽपि ते । सर्वे मया समृद्धृत्य संप्रेषिताः सुखावतीम् ॥ ततो मागधिका लोका दुष्टा अपि प्रयत्नतः । बोधयित्वा बोधिमार्गे नियुज्य पालिता मया ॥ एवमन्ये ऽपि सत्त्वाश्च दुष्टाः पातकिनो ऽपि ते । सर्वे मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥ एवं भूताः पिशाचाश्च प्रेताश्चापि निशाचराः । सर्वे पापिनो मग्नाः सर्वेषु नरकेष्वपि । मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥ (##) तिर्यंचो ऽपि सर्वे सद्गतौ स्थापिता मया । ते ऽपि मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥ एवं नागाश्च दैत्याश्च यक्षगन्धर्वकिन्नराः । कुम्भाण्डा राक्ष्यश्चापि दुष्टा दर्पाभिमानिनः ॥ ते ऽपि सर्वे प्रयत्नेन बोधिमार्गे मयेरिताः ॥ एवं च मानवा दुष्टाः पापिष्ठा अपि यत्नतः । शोधयित्वा समालोक्य बोधिमार्गे नियोजिताः ॥ एवं दिव्यसुखारक्ता देवाश्चापि प्रयत्नतः । बोधयित्वा मया सर्वे बोधिमार्गे नियोजिताः ॥ एवं सर्वे ऽपि सत्त्वाश्च त्रैधातुकनिवासिनः । बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ एवं सर्वान् समालोक्य समुद्धृत्य समन्ततः । भवतां दर्शनं कर्तुमिहाहमागतो ऽधुना ॥ भवतां दर्शनं प्राप्य sÃfalyaæ मे परिश्रमम् । इतो ऽहं भगवंच्छास्ता गमिष्यामि सुखावतीम् ॥ भवानिह समाश्रित्य पुण्याभैर्भासयन् जगत् । सद्धर्मम् सर्वदादिश्य विहरतु जगद्धिते ॥ इति तेन समाख्यातं श्रुत्वा स संप्रहर्षितः । गगनगंज आलोक्य लोकेशमेवमव्रवीत् ॥ अहो ईदृक्महाभिज्ञं दृष्टं श्रुतं न कस्यचित् । संबुद्धानां न विद्यन्ते तत्कस्यान्यस्य विद्यते ॥ इत्युक्त्वा स महासत्त्वो गगनगंज उत्थितः । तस्य लोकेश्वरस्याग्रे सांजलिः समुपाचरन् ॥ मा त्वं श्रान्तो ऽसि लोकेश कच्चित्ते कौशलं तनौ । इति पृष्ट्वा पदाम्भोजे नत्वा पश्यन् समाश्रितः ॥ इत्येवं तेन संपृष्टे लोकेश्वरो निशम्य ते । गगनगंजमालोक्य सस्मित एवमब्रवीत् ॥ नात्राहं भवतां मध्ये श्रान्तः क्लिष्टो ऽपि वा चरे । भवतां दर्शनेनापि कौशल्यं मम सर्वतः ॥ (##) इति तेन समादिष्तं निशम्य संप्रमोदितः । गगनगंज आलोक्य तं lokeÓamabhëata // सदात्रास्मद्धिते शास्तर्विहरस्व कृपामते । भवद्धर्मामृतं पीत्वा करिष्यामो जगद्धितम् ॥ इति तदुक्तमाकर्ण्य लोकेश्वरो जिनात्मजः । गगनगंजमालोक्य तं पुनरेवमब्रवीत् ॥ नाहं सदेह तिष्ठेयं सर्वत्रापि चरेय हि । यथा मया प्रतिज्ञातं कर्तव्यं तज्जगद्धितम् ॥ सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥ तत्सत्त्वान् समुद्धृत्य शोधयित्वाभिबोधयन् । बोधिमार्गे प्रतिष्ठाप्य गमिष्यामि सुखावतीम् ॥ तद्भन्तः सदाप्येवं संबुद्धशरणाश्रिताः । बोधिचर्याव्रतं धृत्वा विहरन्तु जगद्धिते ॥ सदा वो मंगलं भूयात्कार्ये संबोधिसाधने । संसिध्यतु जगद्भद्रसाधनश्रीः समृद्ध्यतु ॥ इत्यादिष्टं जगद्भर्त्रा श्रुत्वा स संप्रहर्षितः । गगनगंज एनं च समालोक्यैवमब्रवीत् ॥ भवतामपि सिध्यन्तु कार्याणि त्रिजगद्धिते । मंगलं च सदा भूयात् संबोधिश्रीः समृद्ध्यतु ॥ इत्येवं तौ महासत्वौ पृष्ट्वान्योन्यं सकौशलम् । मिथौ भद्राशिषं दत्वा तूष्णीभूत्वावतिष्ठतुः ॥ तदासौ भगवांच्छास्ता विश्वभूस्तान् सभाश्रितान् । सर्वांल्लोकान् समालोक्य सद्धर्मं समुपादिशत् ॥ शृण्वन्तु कुलपुत्रा यत्संबोधिज्ञानसाधनम् । सद्धर्मं तन्मयाख्यातं सत्त्वानां भद्रकारणम् ॥ प्रथमं बोधिसत्त्वेन संबोधिज्ञानसिद्धये । संबोधिं प्रणिधिं कृत्वा कर्तव्यं दानमीप्सितम् ॥ (##) ततो विरम्य पापेभ्यो दशभ्यो ऽपि समादरात् । शुद्धशीलं समाधाय चरितव्यं सुसंवरम् ॥ ततः क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः । क्षान्तिव्रतं सदा धृत्वा चरितव्यं जगद्धितम् ॥ ततो धर्ममहोत्साहं धृत्वा सत्त्वार्थसाधने । पापमित्रारतिं त्यक्त्वा साधनीयं महद्गुणम् ॥ ततो दुष्टाशयं त्यक्त्वा कामभोग्यविरागिना । सुधीरचित्तमाधाय ध्यातव्यं त्रिजगद्धितम् ॥ ततो दुर्मित्रसंरागं त्यक्त्वा संबोधिरागिना । प्रज्ञाब्धौ बोधिसद्रत्नं साधनीयं जगच्छुभे ॥ एताः पारमिताः षड् वा पूरयित्वा यथाक्रमम् । सर्वान् मारगणान् जित्वा संबोधिज्ञानमाप्स्यते ॥ तत एवं महाभिज्ञश्रीईसंपद्वीर्यसद्गुणैः । सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यते ॥ एवं यूयं परिज्ञाय संबुद्धत्वं यदीच्छथ । एवं पारमिताः सर्वाः पूरयध्वं यथाक्रमम् ॥ संबोधिप्रणिधिं धृत्वा चतुर्ब्रह्मविहारिणः । त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥ एतत्पुण्यानुभावेन सर्वे यूयं जितेन्द्रियाः । अर्हन्तः प्राप्य संबोधिं संबुद्धपदमाप्स्यथ ॥ इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते । सर्वे लोकाः सभासीनस्तथेत्यभ्यनुमोदिताः ॥ विश्वभुवं मुनीन्द्रं तं तन्त्रलोकाधिपेश्वरम् । कृतांजलिपुटा नत्वा स्वस्वालयं ययुर्मुदा ॥ ततो लोकेश्वरो गत्वा खे ऽग्निपिण्ड इवोज्जवलन् । संभासयन् जगल्लोकं द्रुतं सुखावतीं ययौ ॥ इत्येवं त्रिजगत्त्रातुर्लोकेशस्य महात्मनः । विश्वभुवा समादिष्टं महाभिज्ञं मया श्रुतम् ॥ (##) दृष्टं चापि तथा तस्य लोकेशस्य जगत्प्रभोः । महाभिज्ञानुभावत्वं मया तद्वो निगद्यते ॥ एवं तस्य महाभिज्ञं मत्वा यूयं समादरात् । ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवम् ॥ ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा । नामापि च समुच्चार्य भजन्ति बोधिमानसाः ॥ दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे । सदा सद्गतिसंजाताः सद्धर्मगुणसाधिनः ॥ भद्रश्रीगुणसंपत्तिसमृद्धिसिद्धिभाविनः । सदा लोके शुभं कृत्वा प्रान्ते यायुः सुखावतीम् ॥ तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते । सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति श्रीजेतारामविश्वभूदर्शनसुखावतीप्रत्युद्गमप्रकरणं समाप्तम् ॥ 16. सिंहल सार्थवाहोद्धारण प्रकरणम् अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । श्रीघनं तं पुनर्नत्वा सांजलिरेवमब्रबीत् ॥ भगवन् यदसौ श्रीमदार्यावलोकितेश्वरः । बोधिसत्त्वो महासत्त्वस्त्रैधातुकाधिपेश्वरः ॥ सर्वान् सत्त्वान् स्वयं पश्यन् त्रिधातुभुवनेष्वपि । समुद्धृत्याभिसंबोध्य प्रेषयति सुखावतीम् ॥ पापिनो ऽपि समालोक्य स्वयमुद्धृय बोधयन् । बोधिमार्गे प्रतिष्ठाप्य संचारयते संवरम् ॥ तत्कथं स महासत्त्वः समुद्धृत्याभिशोधयन् । कृत्वा शुद्धेन्द्रियान् सर्वान् प्रेषयति सुखावतीम् ॥ (##) केनोपायेन पापिष्ठान् दुष्टानपि प्रबोधयन् । बोधिमार्गे नियुज्यापि प्रचारयनि संचरन् ॥ कथं सुदुःखिनः सर्वान् करोति सत्सुखान्वितान् । दरिद्रान् दुर्भगान् दीनान् धनिनः सुभगान् सतः ॥ दुर्दान्तान् दानवान् यक्षान् राक्षसान् राक्षसीरपि । बोधिमार्गे प्रतिष्ठाप्य चारयति कथं व्रतम् ॥ तदुपायं समाख्यातुं सत्त्वानां हितसाधनम् । येनोपायेन स सर्वान् करोति बोधिभागिनः ॥ इति संप्रार्थिते तेन विष्कम्भिना सुभाविना । भगवान् स तमालोक्य सभां चाप्येवमादिशत् ॥ कुत्रपुत्र स लोकेशो महोपायविधानवित् । येन सत्त्वान् समुद्धृत्य करोति बोधिभागिनः ॥ समाअधिस्तस्य प्राज्ञस्य महोपायो जगद्धिते । येन स सहसोद्धृत्य योजयति शुभे जगत् ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स विस्मिताशयः । विस्कम्भी भगवन्तं तं प्रार्थयदेवमादरात् ॥ भगवांस्तत्समाधिं मे समुपादेष्टुमर्हति । येन सहसोद्धृत्य चारयते शुभे जगत् ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ बहवस्तस्य विद्यन्ते कुलपुत्र समाधयः । यैः स सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥ अप्रेमेयैरसंख्येयैः सर्वाकारकरादिभिः । समाधिभिः समापन्नो भवति स जगत्प्रभुः ॥ धारणीनां च विद्यानां परमाणां सहस्रकैः । अप्रमेयैरसंख्येयैः समापन्नो विराजते ॥ एतेषामनुभावैः स समुद्धृत्य भवोदधेः । बोधिमार्गे प्रतिष्ठाप्य पालयति जगत्त्रयम् ॥ (##) एतत्पुण्यानुभावैः स लोकेश्वरो महर्द्धिमान् । शोधयित्वा जगत्सत्त्वं चारयति सुसंवरम् ॥ एवं तस्य जगत्त्रातुः पुण्यस्कन्धं महत्तरम् । अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ तेनासौ त्रिजगच्छास्ता सर्वत्रैधातुकेश्वरः । सर्वधर्माधिपो नाथो जगत्त्रातेति कथ्यते ॥ तेन तस्य भये दुःखे रक्षा न क्रियते क्वचित् । सर्वत्रापि सदा रक्षा क्रियते सर्वप्राणिनाम् ॥ नानोपायविधानेन समुद्धृत्य प्रबोधयन् । बोधिचर्याव्रतं दत्वा प्रापयति सुखावतीम् ॥ एवमसौ महासत्वो बोधिसत्त्वो महर्द्धिमान् । सर्वसत्त्वहित्तं कृत्वा संचरते समन्ततः ॥ अहमपि पुरा तेन संरक्षितो महाभयात् । यन्ममैतत्पुरावृत्तं शृणुध्वं वक्ष्यते ऽधुना ॥ तद्यथा सिंहकल्पायां राजधानां वणिक्प्रभोः । सिंहस्य सार्थवाहस्य पुत्रो ऽभूत् सिंहलाभिधः ॥ बाल्ये ऽपि स महासत्त्वः सर्वसत्त्वहिताशयः । दिव्यातिसुन्दरः कान्तः सर्वसत्त्वमनोहरः ॥ कौमार्ये ऽपि स सर्वासां विद्यानां पारमागतः । सर्वसत्त्वहितं कृत्वा रेमे सुहृत्सहायकैः ॥ दत्वार्थिभ्यो यथाकामं श्रुत्वा नित्यं subhëitam । गुरुणां सत्कृतिं कृत्वा कुलधर्माभिसंरतः ॥ स्वकुलदेवतादीन् च सर्वान् देवान् समर्चयन् । मानयन् सकलांल्लोकान् भृत्यान् दासान् च तोषयन् ॥ ज्ञातिबन्धुसुहृन्मित्रसचिवान् चाभिनन्दयन् । यथाकामं सुखं भुक्त्वा रेमे पित्रोरनुज्ञया ॥ ततो नूतनयौवन्ये प्रौढः पुष्टांगिकः कृती । शूरो धीरः समुत्साही व्यवहारविचक्षणः ॥ (##) मेधावी सद्गुणारक्तः सर्वविद्याविशारदः । यदुपचार आत्मज्ञः सत्यधर्मयशो ऽर्थभृत् ॥ यथामूल्यं समादाय द्रन्यं दत्वा वणिग्जनान् । सर्वान्विनीय संस्थाप्य स्ववशे ऽभ्यन्वमोदयत् ॥ सर्वेषामपि रत्नानां परीक्षासु विचक्षणः । सार्थवाहान् वणिग्नाथानपि सर्वान् व्यनोदयत् ॥ एवं स सकलांल्लोकान् धर्मश्रीगुणविक्रमैः । जित्वा राजेव सन्नीत्या विहरन्नभ्यराजत ॥ तस्यैतद्गुणसंपत्तिं दृष्ट्वेर्ष्यालुर्वणिक्कुधीः । रहसि तं समागम्य सुहृद्वदेवमब्रवीत् ॥ साधो धन्यो ऽसि सत्पुत्रः सर्वलोकाभिनन्दनः । तत्कुलर्जितसंवृत्तौ चरन् धर्मार्थमर्जय ॥ इति तेनोदितं श्रुत्वा सिंहलः स विचक्षणः । को कुलार्जितसंवृत्तिस्तद्वक्तुं मे त्वमर्हति ॥ इति तेनोदितं श्रुत्वा स ईर्ष्याकुलिताशयः । सिंहलं तं समालोक्य बोधितुमेवब्रवीत् ॥ जनकस्ते महाभाग सार्थवाहो वणिक्पतिः । सदा रत्नाकरे गत्वा सो धयति सुसंपदे ॥ धन्यास्ते एव सत्पुत्रा ये कुलधर्मचारिणः । अन्ये किंपुरुषास्ते हि भुक्त्वैव गृहचारिणः ॥ पितुर्द्रव्यं समादाय दत्वार्थिभ्यो न ते falam । स्वार्जितमेव तन्दद्याद्यशोधर्मार्थसिद्धये ॥ तत्त्वं कुलार्जितां वृत्तिं दधानः श्रीगुणोत्साहः । अब्धौ रत्नाकरे गत्वा रत्नद्रव्याणि साधय ॥ ततो गृहं समागत्य दत्वार्थिभ्यो यथेप्सितम् । यथाकामं सुखं भुक्त्वा संचरस्व यशो ऽन्वितः ॥ एवं श्रीगुणसंपत्तियशोधर्मासुखान्वितः । स्वकुलवृत्तिसंचारमहोत्साहैः सदा रम ॥ (##) एवं तदुक्तमाकर्ण्य सिंहलः स प्रबोधितः । समुद्रं गन्तुमुत्साहं प्रवर्धयन् मुदाचरत् ॥ ततः स सिंहलो ऽम्भोधियात्रां गन्तुं समुत्सुकः । सार्थवाहात्मजान् सर्वान् समामन्त्र्यैवमब्रवीत् ॥ भवन्तो ऽहं समिच्छामि गन्तुं रत्नाकरे ऽधुना । भवतां यदि वांछास्ति प्रागच्छन्तु मया सह ॥ इति तदुक्तमाकर्ण्य सर्वे ते वणिगात्मजाः । तथेति प्रतिनन्दतः सहर्षमेवमब्रुवन् ॥ सार्थवाह समिच्छामो गन्तुं रत्नाकरे वयम् । यदस्माकं भवान्नेता तदन्वाहर्तुमर्हति ॥ इति तैः सह saæbhëya स सिंहलः समुन्मनाः । पितुः पादाम्बुजे नत्वा सांजलिरेवमब्रवीत् ॥ ततो ऽहं गन्तुमिच्छामि रत्नाकरे महाम्बुधै । तद्भवान् सुदृशा मह्यमनुज्ञां दातुमर्हति ॥ इति पुत्रोदितं श्रुत्वा सिंहः सः सार्थभृत्पिता । स्वात्मजं तं समालोक्य सुचिन्तादेवमब्रवीत् ॥ पुत्र शृणु हितं वाक्यं मयोदितं त्वयात्मज । यत्तावत् सुकुमारो ऽसि तत्कथमम्बुधौ व्रजेः ॥ तावन्मे ऽस्ति महासंपन्मया कष्टैरुपार्जिता । सर्वा एतास्तवाधीना भुक्त्वा रम यथेच्छया ॥ यावज्जीवाम्यहं पुत्र तावद्गृहे सुखं रमन् । यथाकामं प्रभुज्यैवं संचरस्व यथेप्सिते ॥ तत्रैव च महाम्भोधौ तावन्मा व्रजथाः क्वचित् । मृते ऽपि मयि तत्राब्धौ गन्तुं नेह कदाचन ॥ यावद्द्रव्ये गृहे पूर्णे तावन्मा गाः कुहापि च । यदा क्षीणे गृहे द्रव्यं तदापि स्वगृहे ऽर्जय ॥ सर्वदापि त्वया पुत्र महाम्बुधै सुदुस्तरे । गन्तुं नैवाभिवाछां ते भवेद्वांछास्ति ते यदि ॥ (##) किमेव बहुभिर्द्रव्यैः क्लेश एव यदुद्भवेत् । क्लेशिना हि सदा दुःखं संसारे सुखता कुतः ॥ बहुद्रव्यवतां नित्यं क्लेशदुःखमहद्भयम् । तन्निरर्थं बहुद्रव्यं साधने मा समुद्यम ॥ यदर्जितं बहुद्रव्यं गृहे ऽस्ति तावदात्मज । एतत्सर्वं तवाधीनं तत्किमर्थत्वमर्जितुम् ॥ एततसर्वं त्वमादाय दत्वार्थिभ्यो यथेच्छया । यथाकामं स्वयं भुक्त्वा यावज्जीवं सुखं चर ॥ इति पित्रा समादिष्टं श्रुत्वात्नजस्स सिंहलः । जनकं तं समालोक्य पुनरेवं न्यवेदयत् ॥ सत्यमेव त्वयादिष्टं तथापि श्रूयतां मम । अभिप्रायं प्रवक्ष्यामि श्रुत्वानुबुध्यतां पितः ॥ विधिना प्रेरितो यत्र जातस्तद्वृत्तिसाधितैः । धर्मविद्यागुणद्रव्यसंपद्भिरेव शोभते ॥ तदन्यथार्जितैरेतैर्धर्मविद्यागुणादिभिः । सर्वद्रव्यैः समापन्नः पुमानपि न शोभते ॥ यदहं कर्मणा जातः सार्थवाहकुले तथा । तत्कुलवृत्तिविभ्राणः संचरितुं समुत्सहे ॥ तदहं स्वकुलाचारवीर्योत्साहाभिमानभृत् । गत्वा रत्नाकरे ऽप्यब्धौ रत्नायर्जितुमुत्सहे ॥ स्वयमेवार्जितं द्रव्यं दत्वार्थिभ्यो यथेप्सितम् । भुक्त्वैव स्वजनान् बन्धूनपि संभर्तुमुत्सहे ॥ इत्येवं स कुलाचारवृत्तिधर्मार्थसाधिनम् । स्वात्मजं मां समालोक्य प्राभिनन्दितुमर्हसि ॥ निवारणा न कार्यात्र मम धर्मार्थसाधने । त्वयानुज्ञाप्रदानेन नन्दनीयो ऽहमात्मजः ॥ यदि दैवाद्विपत्तिः स्यात् सर्वतीर्थाधिपे ऽम्बुधौ । पतित्वा सर्वमुत्सृज्य संप्रयायां सुरालयम् ॥ (##) तथापि मां महत्पुण्यकीर्त्तिः संशोधयेत् कुलम् । इति विज्ञाय मे तात ह्यनुज्ञां दातुमर्हति ॥ गृहे ऽपि नो भवेदेव विपित्तिर्दैवयोगतः । अवश्यंभाविनो वा भवेयुरेव सर्वतः ॥ इति शंकाविषं हित्वा सद्धर्मस्मृतिमानसः । धर्मार्थसाधने नित्यं महोत्साही समाचरेत् ॥ अथाहं क्षमकौशल्यं संपन्नो निरुपद्रवः । रत्नश्रीसुखसंयुक्तं संप्रायां स्वगृहे मुदा ॥ तदा किमुच्यते सौख्यं यशोधर्मोत्सवान्वितम् । दत्वार्थिभ्यो यथाकामं भुक्त्वा शुभे चरेमहि ॥ ततो ऽस्मत्कुलजाश्चापि धर्माचारसमन्विताः । दत्वार्थिभ्यो यथाकामं भुक्त्वा यायुः सुरालयम् ॥ एतत्सत्यमिति ज्ञात्वा यदीच्छसि हितं मम । सुदृशानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥ यद्यनुज्ञां ददासि न वियोगो नौ भवेद्ध्रुवम् । मृत्युर्हि सर्वजन्तूनां सर्वत्रापि पुरः सदा ॥ इति पुत्रोदितं श्रुत्वा सिंहः पिता स बोधितः । आत्मजं तं समालोक्य सिंहमेवमब्रवीत् ॥ यद्येवं निश्चयं पुत्र समुद्रे गन्तुमिच्छसि । तव निर्बन्धितं चितां वारयितुं न शक्यते ॥ तद्गच्छ ससहायस्त्वं मार्गे ऽरण्ये वने ऽम्बुधौ । महाभयानि विद्यन्ते तत्समीक्ष्य समन्ततः ॥ शीतवातातपादीनि दुःखानि दुःसहान्यपि । सहित्वा धैर्यमालम्ब्य शनैर्व्रजाभिलोकयन् ॥ सिध्यतु ते विसंयात्रा भूयात् सर्वत्र मंगलम् । यथा हि वांछितं द्रव्यं गृहीत्वायाह्यविघ्नतः ॥ इति पित्राभ्यनुज्ञाते सिंहलः संप्रमोदितः । पित्रोः पादान् प्रणत्वैव सहसा गन्तुमारभेत् ॥ (##) तदा माता समालिंग्य सिंहलं तं प्रियात्मजम् । रुदन्त्यश्रुभिर्लिप्तास्या विलपन्त्यैवमब्रवीत् ॥ हा पुत्र मां परित्यज्य कथं गन्तुं त्वमिच्छसि । नान्यो मे विद्यते कश्चिदेक एव त्वमात्मजः ॥ हा जिवननन्दनो मे ऽसि वल्लभो हि न चापरः । हा प्राण मातारि स्नेहः कथं ते विद्यते न हि ॥ यदा गर्भप्रविष्टो मे तदारम्भ समादरात् । मया सदाभिनन्दन्त्या संपाल्यसे प्रयत्नतः ॥ जायमानो ऽपि संदृष्ट्वा मया संपालितो मुदा । बाल्ये ऽपि च सदालोक्य संपाल्य परिपुष्यसे ॥ कौमार्ये ऽपि समाराध्य सहानन्देन वर्द्धितः । मया संपालितः प्रौढभूतो ऽसि नवयौवनः ॥ इदानीं त्वं युवा भूत्वा कथं मां त्यक्तुमिच्छसि । पुत्रः स्वां मातरं वृद्धां रक्षदेव त्यजेन्न तु ॥ इदानीं कथमेवं त्वं निःस्नेहश्चरसे मयि । हा पुत्र कथं मे को मां जीर्णितां त्यक्तुमर्हति ॥ यावज्जीवाम्यहं पुत्र कुत्रापि मा व्रजो ऽन्यतः । यथाकामं सुखं भुक्त्वा संचरस्व गृहे रमन् ॥ मृतायां मयि ते पुत्र यत्रेच्छा वर्तते तदा । तत्र गत्वा यथाकामं कुरु धर्मार्थसाधनम् ॥ इति मात्रोदितं श्रुत्वा सिंहलः स विनोदितः । मातरं तां विलपन्तीं समाश्वस्यैवमब्रतीत् ॥ मा रौत्सीः किं विषादं ते धैर्यमालम्ब्य मा शुचः । विधिना प्रेरितो यत्र तत्रावश्यं गतिर्भवे ॥ यदभावि भवेत्तत्र सर्वत्रापि भवे सदा । भावि चेदृग्भवेदेव नैवान्यथा क्वचिद् भवेत् । अवश्यंभाविनो भावा भवन्त्येव हि नान्यथा । सर्वेषामपि जन्तूनां षड्गतिभवचारिणाम् ॥ (##) सर्वेषांश्चापि जन्तूनां सर्वत्र मृत्युरग्रतः । संपत्तिश्च विपत्तिश्च स्वस्वदैवानुयोगतः ॥ इति विज्ञाय किं मातविर्योगदुःखशंकया । अवश्यमेव सर्वेषां वियोगं भवचारिणाम् ॥ इति मे ऽत्र महत्कार्ये कुलधर्मार्थसाधने । रुदित्वैवं निवारन्ती विघ्नं कर्तुं न चार्हसि ॥ यदि ते ऽस्ति मयि स्नेहो पश्यन्ती सुदृशैव माम् । दत्वा भद्राशिषं मह्यमनुज्ञां दातुमर्हसि ॥ ममार्थे देवतां स्मृत्वा प्रार्थयन्ती सुमंगलम् । पित्रा सह सुखं भुक्त्वा पालयन्ती गृहे वस ॥ अचिरेणागमिष्यामि तन्मे स्मृत्वापि मा शुचः । विमुचं मा विषादं च प्रसीदाहं व्रजानि हि ॥ इत्युक्त्वा स महासत्त्वो मातरं संविनोदयन् । gìhÃbhiliæganÃnmukta÷ प्रणत्वैव ततो ऽचरत् ॥ ततः स नगरे तत्र घण्टाघोषमचारयत् । सिंहलः सार्थवाहो ऽब्धौ रत्नाकरे व्रजेदिति ॥ तद्घण्टाघोष्णं श्रुत्वा पंचवणिक्श्तान्यपि । तथा रत्नाकरे तेन सह गन्तुं समीच्छिरे ॥ ततस्ते वणिजस्सर्वे समील्य सहसा मुद्रा । सिंहलस्य पुरो गत्वा प्रार्थयन्नेवमानताः ॥ सार्थवाह वयं सर्वे सार्थवाहात्मजा अपि । रत्नाकरे त्वया सार्धं गन्तुमिच्छामहे खलु ॥ यत्सर्वणिजां नेता सार्थवाहात्मजा भवान् । तन्नानुग्रहमाधाय समन्वाहर्तुमर्हति ॥ इति तैः प्रार्थिते सर्वैः स सिंहलो महामतिः । सर्वांस्तान् समुपामन्त्र्य संपश्यन्नेवमब्रवीत् ॥ भो भवन्तः समिच्छन्ति यद्यागन्तुं मया सह । तत्सर्वं पण्यमादाय समायान्तु व्रजामहे ॥ (##) इति तेनोदितं श्रुत्वा सर्वे ते संप्रहर्षिताः । सहसा स्वस्वगृहं गत्वा ज्ञातीन् सर्वान् विनोदयन् ॥ लब्धानुज्ञाः पितुर्मातुर्धृत्वा स्वस्त्ययनं मुदा । सर्वे ते पण्यमादाय संप्रस्थिताः समाचरन् ॥ सो ऽपि महाअसत्त्वः धृवा स्वस्त्ययनं मुदा । पित्रोः पादान् प्रणत्वा च पण्यमादाय प्रस्थितः ॥ तत्र तान् वणिजः सर्वान् दृष्टवा स समुपाचरन् । संमील्य संमतं कृत्वा संप्रस्थितो मुदाचरत् ॥ तत्र सो ऽनुगतान् सर्वान् बन्धुमित्रसुहृज्जनान् । संबोधयन् समालोक्य संनिर्वार्य न्यवर्तयत् ॥ ततः संसंचरन् पंचवणिक्शतैः समन्वितः । अनेकैर्गर्दभैर्गोभिरुष्ट्रैश्च भारवाहकैः ॥ सामुद्रपण्यभारात्तैः शनैः संप्रस्थितः क्रमात् । ग्रामारण्यवनोद्याननिगमपत्तनानि च ॥ nagararÃjyasaurëÂrarÃjadhÃnÅpyurÃdi«u / चंचूर्यमाण आलोक्य समुत्साहैः समाचरत् ॥ ततो देशान्तरे ऽरण्यकान्तारशैलपर्वतान् । शनैश्चरन् विलंघ्यापि सुदूरविपिने ययौ ॥ तत्र प्राप्ता विषण्णास्ते सर्वे त्रासविषादिताः । भग्नोत्साहाः शनैर्गत्वा ददृशुर्दूरतो ऽम्बुधिम् ॥ दृत्वा सर्वे ऽपि ते ऽम्बोधिं दुरभिसंप्रहर्षिताः । प्रोत्साहवीर्यसंकान्तास्तीरं प्रापुर्महोदधेः ॥ तत्र ते समुपासृत्य सर्वे सहंर्षिताशयाः । प्रणत्वा तं महाम्बोधिं पश्यन्तः समुपाश्रयन् ॥ अथ ते वणिजः सर्वे समीक्ष्य तं महाम्बुधिम् । प्राणस्नेहनिरुत्साहास्तस्थुः संत्रसिताश्याः ॥ तदा स सिंहलो दृष्ट्वा सर्वांस्तांस्त्रासिताशयान् । कर्णधारं समामन्त्र्य पुर एवं न्यवेदयत् ॥ (##) कर्णधार महाभाग यद्वयमागता इह । सर्वसंपत्तिमिच्छन्तो गन्तुम् रत्नाकरे ऽम्बुधौ ॥ तद्भवानत्र सन्मित्रं नेताअस्माकं हितार्थदिक् । समीक्ष्यानुग्रहं कृत्वा संतारयितुमर्हति ॥ इत्येवं प्रार्थितं सर्वैः कर्णधारो निशम्य सः । सर्वांस्तान् वणिजः पश्यन् समामन्त्र्यैवमब्रवीत् ॥ भवन्तो यदि वांछन्ति गन्तुं रत्नाशयाम्बुधौ । तद्धैर्यदेवतां स्मृत्वा तिष्ठन्तु नौसमाश्रिताः ॥ इति तेनोदितं श्रुत्वा सर्वे ऽपि ते वणिग्जनाः । नत्वा नावं समारुह्य संतस्थिरे समाहिताः ॥ ततः स कर्णधारोरो ऽपि संस्मृत्वा कुलदेवताम् । सांजलिः प्रणतिं कृत्वा प्रार्थयदेवमम्बुधिम् ॥ महोदधे जगद्भर्ता भवान् रत्नामृताकरः । तदिमे वणिजः सर्वे भवच्छरण आश्रिताः ॥ तद्भवान् कृपया धृत्वा सर्वानिमान् धनार्थिनः । रत्नाकरे सुभद्रेण संप्रापयितुमर्हसि ॥ इति संप्रार्थ्य नत्वा तमम्भोधिं तरणिं च ताम् । नाविकः स समारुह्य प्राचारयन् शनैः क्रमात् ॥ ततः संचारिता सा नौ सदा गतिसमीरिता । क्रमेण संवहन्त्यब्धेर्मध्यद्वीपमुपाययौ ॥ तत्र नौका भ्रमन्त्येव तस्थै vÃtÃbhitìità । तद्दृष्ट्वा कर्णधारस्तं सिंहलमेवमब्रवीत् ॥ सार्थवाह विजानीयाद्भवानत्र महद्भयम् । यदियं नौर्महावातैराहता भ्रमते मुहुः ॥ कुत्र गन्तुं समीहा वो वाता वान्ति महाजवाः । स्वकुलदेवताः स्मृत्वा संप्रार्थ्य त्राणमम्बुधिम् ॥ धैर्यमालम्ब्य सर्वत्र संतिष्ठध्वं समाहिताः ॥ इति तेनोदितं श्रुत्वा सर्वे ते त्रसिताशयाः । स्वस्वेष्टदेवताः स्मृत्वा प्रार्थयदेवमम्बुधिम् ॥ (##) महोदधे जगद्भर्तर्वयं ते शरणे स्थिताः । तदस्मान् कृपया धृत्वा संतारयितुमर्हसि ॥ इत्येवं प्रार्थयन्तस्ते सर्वे स्मृत्वा स्वदेवताम् । धैर्यमालम्ब्य संत्रस्तास्तस्थुर्जीवराशिताः ॥ ततः स कर्णधारो ऽपि संप्रार्थ्य तं महोदधिम् । स्वकुलदेवतां स्मृत्वा तस्थौ जीवनिराशितः । सिंहलः सार्थवाहो ऽपि संप्रार्थ्य त्राणमम्बुधिम् । त्रिरत्नस्मरणं कृत्वा तस्थै धैर्यसमाहितः ॥ ततस्ते वायवः शान्ता नौका संचरिता क्रमात् । तद्दृष्ट्वा vaïiza÷ सर्वे तस्थुः संहर्षिताशयाः ॥ तत्र तां समुपायातां नावं वणिक्समाश्रिताम् । ताम्रद्वीपनिवासिन्यो राक्षस्योयो ऽद्राक्षुरम्बुधौ ॥ ततस्ताभिः समेत्याशु राक्षसीभिः प्रभंजनाः । उत्सृष्टाः कालिका वातास्तन्नौकाभिमुखा ववुः ॥ तैराशु प्रहता सा नौ भ्राम्यमाना प्रलोलिता । तीव्रातिवेगकल्लोलो ऽभिहताभूद्विभिन्निता । तदा ते वणिजः सर्वे संत्रासाभिहताशयाः । हा दैवेति विलपन्तस्तस्थुः प्राणनिराशिताः ॥ तदा स सिहंलो दृष्ट्वा तरणिं तां विभिन्निताम् । सर्वांस्तान् सुहृदो भीतान् समालोक्यैवब्रवीत् ॥ भवन्तः किं विषादेन दैव एव गतिर्भवेत् । तत्त्रिरत्नस्मृतिं धृत्वा धैर्यमालम्ब्य तिष्ठत ॥ यदि दैवाद्विपत्तिः स्यादत्र तीर्थाधिपे ऽम्बुधौ । द्रव्यैः सार्धं वयं सर्वे पतिता निधनं गताः ॥ सर्वपातकनिर्मुक्ताः परिशुद्धत्रिमण्डलाः । सद्गतौ सुकुले जाता भवेम श्रीगुणाश्रयाअः ॥ इत्युक्ता तेन ते सर्वे तीर्थिकानामुपासकाः । त्रिरत्नस्मरणं धातुं श्रद्दधुर्न कथंचन ॥ (##) स एव सिंहलः स्मृत्वा त्रिरत्नं शरणं गताः । ध्यात्वा नाम समुच्चार्य तस्थै संबोधिमानसः ॥ तदापि दैवतस्तेषां कालिकावातघातिता । कल्लोलभ्रमणाक्रान्ता नौकाभूच्छतखण्डिता ॥ सर्वे ते वणिजश्चापि विभग्नाशा विमोहिताः । पतितास्तत्र महाम्भोधौ सह द्रव्यैर्निमज्जिताः ॥ तत्र ते वणिजः सर्वे निमग्नान्यपि दैवतः । स्वस्वबाहुबलेनैव समुतेरुस्तटान्तिकम् ॥ दृष्ट्वा तान् वणिजः सर्वांस्तीरान्तिकसमागतान् । ताम्रद्वीपनिवासिन्यो राक्षस्यः संप्रमोदिताः ॥ दिव्यकौमारिकारुपं धृत्वा सर्वाः समागताः । तीरे स्थित्वा समुत्तार्य सर्वान्स्तानेवमब्रुवन् ॥ मा भैष्ट धैर्यमालम्ब्य समागम्य तरोरधः । छायामाश्रित्य सर्वत्र विश्रान्तुं तिष्ठत क्षणम् ॥ इत्येवं कथितं ताभिः श्रुत्वा ते वणिजस्ततः । गत्वा चम्पकवृक्षस्य छायायां समुपाश्रयन् ॥ तत्र विश्रम्य ते सर्वे संनिरीक्ष्य परस्परम् । ज्ञातीन् स्मृत्वानुशोचन्तो निश्वस्यैवं babhëire ॥ हा दैव कथमस्माकं विपत्तिर्भवतीदृशी । क इह साम्प्रतं त्राता हितार्थी सद्गतिर्भवेत् ॥ इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः । सर्वान्स्तान् त्रासभिन्नात्मान् समाश्वास्यैवमब्रवीत् ॥ नास्त्यस्माकमिह त्राता को हितार्थी सुहृद्गतिः । धर्म एव भवेत् त्राता सर्वत्रापि सुहृद्गतिः ॥ अवश्यंभाविनो भावा भवन्ति महतामपि । सर्वेषामपि जन्तूनां सर्वत्रापि न चान्यथा ॥ तदत्र श्रद्धया सर्वे त्रिरत्नस्य समाहिताः । स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः ॥ (##) एतदेव हि संसारे धर्ममूलं निगद्यते । धर्म एव हि सर्वत्र त्राता भर्ता सुहृद्गतिः ॥ एवं विज्ञाय सर्वे ऽपि त्रिरत्नस्य समाहिताः । स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः ॥ इति तेनोदितं श्रुत्वा सर्वे ते परिबोधिताः । तीर्थिका श्रावका नैव त्रिरत्नं स्मर्तुमीच्छिरे ॥ स एव सिंहलः स्मृत्वा त्रिरत्नस्य समाहितः । ध्यात्वा नाम समुच्चार्य तस्थौ संबोधिमानसः ॥ ततस्ताः प्रमदाः कान्ताः कुमारिका मनोरमाः । सर्वान्स्तान् वणिजान् दृष्ट्वा पुरस्था एवमब्रुवन् ॥ वैषाद्यं वः किमत्रापि नैव चिन्त्यो हि दुःखता । यथेप्सितं सुखं भुक्त्वा संचरध्वं यथेच्छया ॥ अस्माकं स्वामिनो नैव गतिर्वापि न कश्चन । परायणो ऽपि नैवास्ति भर्तापि न सुहृत्प्रियः ॥ तद्यूयं भवतास्माकं स्वामिनो गतयो ऽपि च । परायणाश्च भर्तारः पतयः सुहृदः प्रियाः ॥ विद्यन्ते ऽत्र गृहा रम्या भोग्यानि विविधान्यपि । पानानि सुरसान्येवं वस्त्राणि विविधानि च ॥ सर्वद्रव्याणि रत्नानि सर्वाणि भूषणान्यपि । सर्वर्तुफलपुष्पादिरम्योद्यानवनान्यपि ॥ पुष्करिण्यो ऽपि सन्त्यत्र दिव्यगन्धाम्बुपूरिताः ॥ तदत्र किं विषादं वः संरमध्वं यथेच्छया । यथाकामं सुखं भुक्त्वा संचरध्वं प्रमोदिताः ॥ इत्येवं कथितं ताभिर्निशम्य ते वणिग्जनाः । सर्वे ऽपि ताः समालोक्य विस्मयं समुपाययुः ॥ ततस्ताः प्रमदाः सर्वान् मत्वा तान् काममोहितान् । एकैकं पुरुषं धृत्वा स्वस्वगेहं न्यवेशयन् ॥ तासां वृद्धापि या कान्ता सा दृष्ट्वा समुपासृता । सिंहलं तं समादाय स्वालयं संन्यवेशयत् । (##) अथ ताः प्रमदाः सर्वान् स्वान् स्वांस्तान् स्वामिनो मुदा । स्वस्वालये प्रतिष्ठाप्य दिव्यभोगैरतर्पयन् ॥ ततस्तान् भोगसंतृप्तान् सर्वान्स्ताः प्रमदाशयाः । rahikrŬÃrasÃbhogai÷ सन्तर्पयितुमारभन् ॥ एवं ते वणिजः सर्वे भुक्त्वा भोज्यं यथेप्सितम् । saækrŬitvà यथाकामं संचरिते प्रमोदिताः ॥ एवं भुक्त्वा यथाकामं रमित्वा ते दिवानिशम् । महानन्दसुखासक्ताः सप्ताहानि व्यलंघयन् ॥ अथापरे क्षपायां स सिंहलः । त्रिरत्नस्मृतिमाधाय तस्थौ ध्यानसमाहितः ॥ तदा तत्रालये दीपः संप्रदीप्तमहोज्ज्वलः । राक्षस्यां निद्रितायां स प्राहसन् संप्रभासयन् ॥ तं प्रदीप्तं हसन्तं स दृष्ट्वातिविस्मिताशयः । सुचिरं संनिरीक्ष्यैवं ध्यात्वा चैवं व्यचिन्तयत् ॥ अहो चित्रं किमर्थे ऽयं प्रदीपो यत्प्रहस्यते । एवं हि हसितो दीपो दृष्टो नैव श्रुतो ऽपि न ॥ इति ध्यात्वा चिरं पश्यन् सिंहलः स समुत्थितः । समुपाश्रित्य तं नत्वा पप्रच्छैवं कृतांजलिः ॥ किमर्थं हससे दीप तदत्र मे समादिश । को ऽत्र दीपे प्रविष्टो हि मया न ज्ञायते भवान् ॥ इति तेनाभिंसंपृष्टे प्रदीपः स समुज्ज्वलन् । सिंहलं तं समामन्त्र्य प्रहसन्नेवमब्रवीत् ॥ सिंहल किं न जानासि राक्षसीयं न मानुषी । रमित्वापि यथाकामं भक्षेत्त्वां नैव संशयः ॥ सर्वास्ताः प्रमदाः कान्ता राक्षस्यो नैव मानवाः । सर्वांस्तांस्त्वत्सहायांश्च भक्षिष्यन्ति न संशयः ॥ इति दीपसमाख्याउतं श्रुत्वा भीतः स सिंहलः । किमिदं सत्यमेवं स्यादिति तं पर्यपृच्छत ॥ (##) सत्यमेव प्रदिपेयं राक्षसी यन्न मानुषी । कथं भवान् विजानासि सत्यमेतत् समादिश ॥ इति संप्रार्थिते तेन स प्रदीपः पुनर्हसन् । सिंहलं सार्थवाहं तं समामन्त्र्यैवमादिशत् ॥ सत्यमेतन्मयख्यातं यदि न त्वं प्रतीच्छसि । दक्षिणस्यां महारण्ये गत्वा पश्य त्वमात्मना ॥ तत्रारण्ये महद्दुर्गे आयसकोट्ट उच्चके । वणिक्शतसहस्त्राणि प्रक्षिप्य स्थापितानि हि ॥ केचिज्जीवन्ति केचिच्च मृताः केचिच्च भक्षिताः । अस्थीनि चावकीर्णान्निप्रतिणि समन्ततः ॥ तत्र गत्वा समालोक्य सर्वमेतन्मयोदितम् । सत्यं वा यदि वा 'सत्यं श्रद्दध्या मे वचस्तदा ॥ इत्येवं तदुपाख्यातं श्रुत्वा स परिबोधितः । तत्र गत्वा तथा द्रष्टुं सर्वमेतस्तमुत्सुकः ॥ प्रसुप्तां राक्षसीं मोहजालनिद्रावृतेन्द्रियाम् । कृत्वा चन्द्रप्रभं खड्गं धृत्वा संप्रस्थितो द्रुतम् ॥ ततो गच्छन् स एकाकी निशीये संविलोकयन् । दक्षिणस्यां महारण्ये दुर्गमे समुपाचरत् ॥ तत्रात्युच्चे महकोट्टमयःप्राकारसंवृतम् । गवाक्षद्वारे निर्यूहवीहीनं लोकसंस्कृतम् ॥ तं दृष्ट्वा समुपासृत्य परिभ्रमन्समन्ततः । लोकविषादवैलाप्यं श्रुत्वा स विस्मयाकुलः ॥ तत्र चम्पकवृक्षाग्रमारेह्य स समाश्रितः । महोत्काशरवो नैव नाजुहाव तदाश्रितान् ॥ भवन्तः के कियन्तो ऽत्र प्रक्षिप्ताः केन निश्रिताः । किं भुक्त्वा वसथात्रापि तत्सर्वं वक्तुमर्हथ ॥ इति तदुक्तमाकर्ण्य तत्रस्थास्ते वणिग्जनाः । वृक्षशाखाग्रमारुढं तमालोक्यैवमब्रुवन् ॥ (##) कस्त्वं भो कथमायासि कस्मादिहागतः कुतः । सर्वमेतत् प्रवृत्तान्तं समुपाखातुमर्हति ॥ इति तदुक्तमाकर्ण्य साअर्थवाहः स सिंहलः । तत्रस्थांस्तान् जनान् सर्वान् समामन्त्र्यैवमब्रवीत् ॥ सिंहलः सार्थवाहो ऽहं जम्बूद्वीपादिहागतः । गन्तुं रत्नाकरे ऽम्भोधौ वणिक्पंचशतैः सह ॥ अब्धिमध्ये महावातैर्हता नौका विखण्डिता । उदके पतितास्सर्वे वयुमुत्तीर्य बाहुभिः ॥ तीरमासाद्य वृक्षस्य छायायां समुपाश्रिताः । स्वदेशमनुशोचन्तो न्यषीदाम विषादिताः ॥ तत्रातिसुन्दरीकान्ताः कुमारिका मनोहराः । ताः सर्वाः पुरतो ऽस्माकं समाश्रित्यैवमब्रुवन् ॥ मा भैष्ट किं विषादं वा धैर्यमालम्ब्य तिष्ठत । सर्वासामपि ह्यस्माकं कश्चित् स्वामी न विद्यते ॥ तद्यूयं स्वामिनो ऽस्माकं भूत्वा भुक्त्वा यथेप्सितम् । यथाकामं रमित्वेह संचरध्वं सदा सुखम् ॥ इत्यस्मानालोक्य सर्वास्तान् सर्वानस्मान् विमोहितान् । एकैकं स्वामिनं धृत्वा स्वास्वालयं न्यवेशयन् ॥ तत्रास्मान् यथाकामं भोजयित्वात्यमोदयन् । यथेच्छया रमित्वापि चारयन्ति सदा सुखम् ॥ इत्येवं महदाश्चर्यं सुखं भुक्त्वातिविस्मितः । किमत्र विषये वृत्तमिति द्रष्टुमिहाव्रजे ॥ इति तेन समाख्यातं श्रुत्वा ते ऽपि वणिग्जनाः । सर्वे स्वकं प्रवृत्तान्तं कथित्वा तं व्यनोदयन् ॥ यत्खलु सार्थवाहो ऽसि जानीहि ताभि राक्षसीः । तदत्र रतिसंरक्ता मा तिष्ठाशु व्रज स्वं पुरम् ॥ वयमप्येवमम्भोधौ पतिता व्यसनितास्तथा । राक्षसीभिः समुत्तार्त्य स्वस्वगृहे निवेशिताः ॥ (##) भोजयित्वा यथाकामं रमित्वापि यथेच्छया । विनोद्य स्ववशे स्थाप्य संचारिताः सुखे सदा ॥ यदा यूयमिह प्राप्तास्तद ताभिर्वयं द्रुतम् । कोटे ऽत्र सर्व आनीय प्रक्षिप्ता बन्धनालये ॥ गृहीत्वामीभिरस्स्माकं राक्षसीभिर्दिवानिशम् । खादित्वा पुरुषान् नित्यं संचर्यन्ते यथेच्छया ॥ यूयमपि तथामीभी राक्षसीभिर्यथेच्छया । गृहीत्वात्र प्रतिक्षिप्ता भक्षिष्यध्वे न संशयः ॥ इत्यवश्यं भवेदेवं विज्ञाय सहसा भवान् । सर्वान् सार्थान् समाहूय स्वदेशं द्रुतम् ॥ यदीतः सहसा यूयं सर्वे गच्छत सांप्रतम् । कुशलं वा भवेन्नैवं यदि सर्वे विनक्ष्यथ ॥ इति तदुक्तमाकर्ण्य सिंहलं स प्रबोधितः । अवतीर्य द्रुतं वृक्षात् सहसा स्वालयं ययौ ॥ तत्र रतिकरं दीपमुद्दीप्तं तं समीक्ष्य सः । सांजलिः प्रणतिं कृत्वा पुरतः समुपाश्रयत् ॥ तं पुरस्थं समालोक्य प्रदीपः स समुज्ज्वलन् । साधो सत्यं त्वया दृष्टमित्येवं समपृच्छत ॥ इति दीपोदितं श्रुत्वा पुनराह स विस्मितः । सर्वं सत्यं मया दृष्टमादिष्टं भवता यथा ॥ किमुपायमिहाप्यस्ति येनेतः सहसा पुनः । जम्बूद्वीपं गमिष्याम तत्समादेष्टुमर्हति ॥ इति संप्रार्थिते तेन स प्रदीपः समुज्ज्वलन् । प्रहसंस्तं समाश्वस्य पुनरेवमुपादिशत् ॥ तदुपायमिहाप्यस्ति येनेतः सहसा व्रजेः । जम्बूद्वीपं पुनर्गन्तुं यदीच्छसि शृणुष्व तत् ॥ अत्र तीरे महाम्भोधेः सुवर्णबालुकास्थले । बालाहो ऽश्वो महा..त्रो विद्यते करुणात्मकः ॥ (##) स श्वेता औषधीर्भुक्त्वा प्रावर्त्य परिवर्त्य च । समुत्थाय स्वमात्मानं प्रच्छोडित्वैवमालपेत् ॥ क इतो ऽब्धिं समुत्तिर्य गन्तुमिच्छन्ति ये पुनः । स्वदेशं मे समारुह्य पृष्ठे तिष्ठन्तु ते दृढम् ॥ यदि गन्तुं तवेच्छास्ति जम्बूद्वीपमितः पुनः । तत्र गत्वाश्वराजं तं नत्वा संप्रार्थयादरात् ॥ वयमिच्छामहे गन्तुं जम्बूद्विपमितः पुनः । तदस्मान् कृपया सर्वान् संप्रापयिमर्हति ॥ ततः सो ऽश्वो महाभिज्ञः सर्वान् युष्मानितो द्रुतम् । स्वपृष्ठेन समावाह्य पारे ऽब्धेः प्रापयिष्यति ॥ इत्येवं समुपादिश्य स दीपो ऽन्तर्हितो ऽभवत् । सो ऽपि शयनमारुह्य राक्षस्या शयितो ऽभवत् ॥ तदंगशीतत्वं स्पृष्टा विबुद्धा सा निशाचरी । कथं ते शीतलं देहमित्येवं पर्यपृच्छत ॥ तच्छ्रुत्वा सार्थवाहो ऽसौ सिंहलो भीतमानसः । तां कान्तां प्रमदामेवं प्रबोधयितुमब्रवीत् ॥ कान्ते ऽहं निर्गतो गेहाम्मुलमूत्रं विसृज्य च । आगम्य शयितस्तेन शीतलिता तनु मम ॥ इति तां मिथ्यया कान्तां बोधियित्वापि शंकितः । सिंहलः स विषण्णात्मा तस्थौ निद्रापराङ्मुखः ॥ ततः स प्रातरुत्थाय सर्वांस्तान् वणिजः सत्त्वान् । समाहूय बहिर्देशे गत्वा यानमुपाश्रयत् । तथा ते वणिजश्चापि सर्वे तत्र समाश्रिताः । परस्परं samÃbhëya संतस्थिरे ऽभिनन्दिताः ॥ तत्र तान् वणिजः सर्वान् निर्विशंकाभिनन्दितान् । सिंहलः स समालोक्य समामन्त्र्यैवमब्रवीत् ॥ भवन्तः प्रष्टुमिच्छामि सत्यं bhëantu नान्यथा । किदृक्स्नेहोपचारैर्वः कान्ताः संमानयन्ति हि ॥ (##) इति तदुक्तमाकर्ण्य तत्रओको ऽतिप्रगल्भितः । सिंहलं तं समालोक्य सहर्षमेवमब्रवीत् ॥ धन्यो ऽस्मि सार्थवाहात्र भाग्येन प्रेरितः खलु । ईदृग्भोग्यमहत्सौख्यं मन्ये स्वर्गे ऽपि दुर्लभम् ॥ यन्मे कान्ता सुभद्रांगी सुस्नेहोपचारिणी । यथेच्छा सुरसैर्भोग्यैर्मानयन्ति दिवानिशम् ॥ तथान्यः प्रावदत्तत्र महर्सौख्यमिहाप्तवान् । भाग्येन प्रेरितो ऽत्राहमीदृक्सौख्यं कुहापि न ॥ यन्मे कान्ता वरैर्भोग्यैस्तोषयित्वा दिवानिशम् । रमयन्ती यथाकामं मानयन्ती समादरात् ॥ तथापरो वणिक्प्राह धन्यो ऽहमतीभाग्यवान् । ईदृक्सम्पन्महत्सौख्यं लप्स्ये कुत्र कथं कदा । ईदृक् महत्तरं सौख्यं मन्ये स्वर्गे ऽपि दुर्लभम् ॥ यन्मे स्नेहवती भार्या दिव्यवस्त्रादिभूषणैः । मण्डयित्वा यथाकामं रमयित्वा दिवानिशम् ॥ यथाभिलषितैर्भोग्यैस्सन्तर्प्य प्रतिपाति माम् । तथान्यो ऽपि वणिक्प्राह भाग्येनेहाहमाप्तवान् ॥ यदीदृक् महदैश्वर्यं संपत्तिर्लप्स्यते कुतः ॥ स्वर्गे ऽपि दुर्लभं मन्ये कुत्रात्र पृथिवीतले । यन्मे भार्या मनोरम्या कान्ता दिव्यातिसुन्दरी ॥ विविधदिन्यसौरभ्यगन्धद्रव्यैर्दिवाशम् । अनुलिप्य यथाकामं क्रिडयति समादरात् ॥ भोजनैर्विविधास्वादैः पानैर्दिव्यामृतात्तमैः । वस्त्रैश्च विविधैः काम्यैर्भूषणैर्विविधैरपि ॥ मण्डयित्वा यथाकामं भोजयित्वा दिवानिशम् । यथाभिलषितैः सौख्यैः रमयन्त्यभिपाति माम् ॥ एवं ते वणिज्यः सर्वे स्वस्वभार्याकृतादरम् । स्नेहोपचारसत्सौख्यं निवेधैवं babhëire ॥ (##) अहो भाग्यं तदस्माकं यदिह प्रेषिता वयम् । ईदृक्संपन्महत्सौख्यं स्वर्गे ऽपि दुर्लभं खलु ॥ तदिहैव सदा भुक्त्वा यथाकामं चरेमहि । जम्बूद्वीपे पुनर्गन्तुं नोत्सहेम कदाचन ॥ किमीदृक्सुखसंपत्तिर्हित्वा यास्यामहे वयम् । स्वदेशे ऽपि पुर्नगत्वा किं किं भोक्ष्यामहे सुखम् ॥ कुत्रेदृग्गुणसंपन्ना दिव्यकान्ता मनोरमाः । सर्वविद्याकलाभिज्ञा लभ्यन्ते दुर्लभा भुवि ॥ एताः कान्ताः सुभद्रांगाः स्वामिस्नेहो ऽनुचारिकाः । हित्वा गत्चा स्वदेशे ऽपि किं स्थित्वा स्वजनैः सह ॥ धन्यास्ते पुरुषा मर्त्याः कान्ताभिर्ये सदा रताः । यथाकामं सुखं भुक्त्वा संचरन्ते यथेच्छया ॥ एवं श्रीगुणसंपन्ना दिव्यकान्तासहारताः । यावज्जीवं सुखं भुक्त्वा संतिष्ठेमहि सर्वदा ॥ जम्बूद्विपे पुनर्गन्तुं नाभीच्छामः कदापि हि । किं लप्स्यामह एतादृक् महत्सौख्यं कदा कथम् ॥ इत्येवं तैः समाख्यातं सर्वैरपि निशम्य सः । सिंहलस्तान् समालोक्य निष्श्वसन्नेवमब्रवीत् ॥ भवन्तः श्रूयतां वाक्यं यन्मया सत्यमुच्यते । यदि भद्रे ऽस्ति वांछा वः तत्कुरुध्वं यथोदितम् ॥ इति तेनोदितं श्रुत्वा सर्वे ते विस्मताशयाः । सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन् ॥ किं वाक्यं समुपाख्याहि यदि भद्रे समीहसि । भवता यत्समादिष्टं करिष्यामस्तथा वयम् ॥ इति तैः कथितं सर्वैः श्रुत्वा स सिंहलः सुधीः । सर्वांस्तान् वणिजः सार्थान् संपश्यन्नेवमब्रवीत् ॥ सर्वैः सत्य समाधाय समयं धास्यते यदि । तदाहमुपदेक्ष्यामि सत्यमेतद्यथाश्रुतम् ॥ (##) इति तेनोदितं श्रुत्वा सर्वे ऽपि ते ऽतिविस्मिताः । किं समयं धरिष्यामस्तदादिशेति चाब्रुवन् ॥ एतत्तैः कथिते सर्वैः सार्थवाहः स सिंहलः । सर्वांस्तान् वणिजः संघान् समालोक्यैवमब्रवीत् ॥ भवन्तः श्रूयतां सर्वैः समयमुदितं मया । नैतत्केनापि वक्तव्यं भार्यायाः पुरतो ऽपि वः ॥ kaÓcidbhëeta भार्यायाः पुरा यदि प्रमादतः । तदा सर्वे वयं ह्यत्र व्रजेम निधनं खलु ॥ इति सत्यं समाधाय समयं धातुमर्हथ । यदि संधार्यते सत्यं सर्वेषामपि भद्रता ॥ इति तदुक्तमाकर्ण्य सर्वे ऽपि ते वणिग्जनाः । सत्यमेतद्धरिष्यामः समादिशेति चाब्रुवन् ॥ इति सर्वै समाख्यातं श्रुत्वा स सिंहलः सुधीः । सर्वांस्तान् वणिजः संघान् संपश्यन्नेवमब्रवीत् ॥ शृणुध्वं धैर्यमालम्ब्य तिष्ठत मा विषीदत । इमा हि प्रमदाः सर्वा राक्षस्यो नैव मानुषाः ॥ इति सत्यं मयाख्यातं श्रुत्वा सर्वे ऽपि बोधिताः । कश्चिदपि स्वभार्यायाः पुरतो वक्तुमर्हति ॥ इति तेन समाख्यातं श्रुत्वा सर्वे वणिग्जनाः । भीतिसंत्रसितात्मानः क्षणं तस्थुर्विमोहिताः ॥ ततस्ते वणीजः सर्वे संत्रासाभिहताशयाः । सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन् ॥ सार्थवाह कथं ज्ञातं कुत्र दृष्टं श्रुतं त्वया । एताः कान्ता न मानुष्यो राक्षस्य इति तद्वद ॥ यद्येता नैव मानुष्यो राक्षस्य एव तत्कथम् । अस्माकं क इह त्राता गतिर्वा स्यात्परायणः ॥ यद्येतत्सत्यमेवेह तिष्ठेमहि कथं वयम् । पलायेमहि कुत्रेतस्तदुपायमुपादिश ॥ (##) इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः । सर्वान्स्तान् वणिजः संघान् समाश्वास्यैवमब्रनीत् ॥ सत्यमेव मृषा नैव तथापि मा विषीदत । उपायं विद्यते ऽत्रापि तच्छृणुध्वं मयोदितम् ॥ यो ऽश्वाजो ऽत्र बालाहो नाम तीरे महोदधेः । स्थितः सत्त्वानुकम्पार्थं स नः त्राता गतिर्भवेत् ॥ स तिष्ठेदुधेस्तीरे सुवर्णबालुकास्थले । आवर्त्य परिवर्त्तापि भुक्त्वा श्वेता महोषधीः ॥ तत्र गत्वा वयं सर्व उपसरेम वन्दितुम् । संपश्येत्करुणात्मा स सर्वानस्मानुपासृतान् ॥ दृष्ट्वास्मान् स समुत्थाय प्रच्छादयेत् स्वमाश्रयम् । को ऽत्र पारमितो गन्तुं इच्छन्तीति वदेत् त्रिधा ॥ तदा सर्वे वयं नत्वा तमेवं प्रार्थयेमहि । इच्छामहे इतो गन्तुं पारं तत्सहसा नय ॥ इत्यस्मत्प्रार्थित श्रुत्वा सर्वानस्मान् स्वपृष्ठके । आरोप्य समसोत्तीर्य नयेत् पारं महोदधेः ॥ स एवास्माकमिह त्राता गतिर्नान्यो हि विद्यते । तद्वयमश्वराजं तं नत्वैवं प्रार्थयेमहि ॥ एतदुपायमत्रापि विद्यते ऽस्मत्परायणे । कश्चिदेतत्स्वभार्याया वक्तुं नैवार्हति ध्रुवम् ॥ प्रमोदाद्यदि भार्यायाः स्नेहात् कश्चिद्वदेत्पुरः । राक्षस्यो ऽस्मान्स्तद सर्वान् भक्षिष्यन्ते न संशयः ॥ इति स्नेहो ऽस्ति जीवे वो धृत्वैतत्समयं दृढम् । कस्याश्चित्पुरतः किंचिद्वक्तव्यं नैव केनचित् ॥ इति तेनोदितं श्रुत्वा सर्वे ऽपि ते वणिग्जनाः । मृत्युत्रासाहतात्मानः सिःहलमेवमब्रुवन् ॥ सार्थवाह भवन्नाथस्त्राता मित्रं सुहृद्गतिः । अस्माकं नापरः कश्चित्तदन्वाहर्तुमर्हति ॥ (##) कस्मिन्दिने गमिष्याम इतस्तीरे महोदधेः । यत्र तिष्ठेदश्वराज इति सत्यं समादिश ॥ इत्युक्तं तैर्निशम्यासौ सार्थवाहो निरीक्ष्य तान् । इतो ऽहिन तृतीये ऽवश्यं गच्छेमहीति चाब्रवीत् ॥ न कस्याश्चित्पुरः कश्चत्सत्यमेतद्वदेन्न हि । गोपनीयं प्रयत्नेन त्रिधेति सो ऽब्रवीत् पुनः ॥ इति संमतमाधाय सर्वे ऽपि ते वणिग्जनाः । तत्पुरे पुनरागत्य स्वस्वालयं समाविशत् ॥ तत्र ताः प्रमदाः कान्ता दृष्ट्वा तान् स्वगृहागतान् । स्वं स्वं स्वामितनमालोक्य पप्रच्छुरेवमादरात् ॥ कुत्र भवान् प्रयातो ऽत्र समायातो ऽसि साम्प्रतम् । सत्यमेतत् समाख्याहि यदि स्नेहो ऽस्ति ते मयि ॥ इति भार्योदितं श्रुत्वा सर्वे ऽपि ते वणिग्जनाः । देशाद्बहिर्वयं गत्वागताः स्म इति चाब्रुवन् ॥ एतच्छ्रुत्वा च ताः कान्ताः सर्वाः स्वं स्वं प्रियं मुदा । समीक्ष्य समुपासीनाः पप्रच्छुरेवमादरात् ॥ दृष्टं किं महदुद्यानं दृष्टं वापि सरोवरम् । falapu«pÃbhinamrÃÓca दृष्टाः किं पादपा अपि ॥ इति भार्योदितं श्रुत्वा सर्वे ऽपि ते वणिग्जनाः । किंचिन्न दृश्यते ऽस्माभिरिति प्रत्युत्तरं ददुः ॥ तच्छ्रुत्वा प्रमदाः सर्वाः समीक्ष्य ता स्वकं प्रियम् । संप्रहासं कुर्वन्त्यः पुनरेवं babhëire ॥ कथं न दृश्यते ऽत्रास्ति महोद्यानं सरोवरम् । विविधास्तरवः सन्ति falapu«pabharÃnatÃ÷ // अहो यूयं गताः कुत्र दृश्यन्ते न कथं खलु । एतत्सत्यं समाख्याहि यदि प्रियास्म्यहं तव ॥ एतच्छ्रुत्वापि ते सर्वे वणिजः स्वस्वप्रियां प्रति । प्रहसन् संनिरीक्ष्यापि पुनरेवं babhëire ॥ (##) इतो ऽह्नि तृतीये ऽवश्यं तदुद्यानं सरोवरम् । सर्वानपि तरुन् द्र्ष्टुं गमिष्यामो वयं प्रिये ॥ तानि सर्वाणि संवीक्ष्य गृहीत्वापि falÃni च । पुष्पाण्यपि समाहृत्य समायास्यामहे द्रुतम् ॥ तच्छ्रुत्वा तास्तथेत्युक्त्वा सर्वाः स्वं स्वं प्त्रियं मुदा । यथाभिलषिताइर्भोग्यैः सादरं समतोषयन् ॥ भुक्त्वा ते ऽपि यथाकामं सर्वैः संतोषिता अपिओ । दिर्घोच्छ्वासं समुत्सृज्य तस्थुः क्षणं विषादिताः ॥ तदृष्ट्वा प्रमदास्ताश्च सर्वाः स्वस्वप्रभुं प्रति । किमुच्छ्वासं समुत्सृष्टं वदेति प्रावदत् पुनः ॥ स्वदेशविषयं स्मृत्वा समुच्छ्वासं समुत्थितम् । इति स्वस्वप्रियास्ते सर्वे ऽपि पुरतो ऽवदन् ॥ तच्छ्रुत्वा प्रमदास्ताश्च सर्वाः स्वस्वपतेः पुनः । उपासीना विहसन्त्यः संनिरीक्ष्यैवमब्रुवन् ॥ किं स्वदेशस्मृतिं कृत्वा सुखं भुक्त्वेह तिष्ठत । संरमित्वा यथाकामं संचरध्वं यथेच्छया ॥ द्रव्याण्यपि च सर्वाणि भोग्यानि विविधानि च । सर्वोपकरणवस्तूनि वस्त्राणि भूषणान्यपि ॥ उद्यानानि सुरम्यानि पुष्करिण्यो मनोरमाः । falapu«pÃbhinamrÃÓca पादपा विविधा अपि ॥ प्रासादाश्च मनोरम्या गृहाश्चाट्टाभिशोभिताः । मण्डपाश्च मठाश्चापि रथा अश्वाश्च हस्तिनः ॥ गावश्च महिषाश्चापि सर्वे ऽपि पशुजातिकाः । विद्यते सकलो ऽन्यत्र किं नास्तीह निरीक्ष्यताम् ॥ तदेतान्यपि सर्वाणि त्वदधीनानि सर्वदा । यथेच्छया समादाय भुक्त्वा रमन्सुखं चर ॥ नात्र किंचिद्विषादत्वं भयं चापि न किंचन ॥ यथाकामं प्रभुक्त्वैव रम चरन् सुखं वस ॥ (##) इति ताभिः समाख्यातं सर्वे ऽपि ते वणिग्जनाः । तथेति prabhëitvà तस्थुः विनोदिता इव ॥ ततस्ताः प्रमदाः सर्वा रात्रो स्वस्वप्रियैः सह । यथाकामं रमित्वापि सुषेयुः शयनाश्रिताः ॥ ते ऽप्येवं वणिजः सर्वे रमित्वा शयनाश्रिताः । मृत्युशंकाहतात्मानस्तस्थुर्निद्रापराङ्मुखाः ॥ ततः प्रातः समुत्थाय सर्वे ऽपि ते वणिग्जनाः । स्वां स्वां भार्यां समामन्त्र्य समालोक्यैवमब्रुवन् ॥ वयं यास्यामहे द्रष्टुं तडागोद्यानपादपान् । सज्जीकृत्य तदाहारं संस्थापयत संवरम् । तच्छ्रुत्वा प्रमदाः सर्वास्तास्तथेति प्रबोधिताः । सज्जीकृत्योपसंस्थाप्य स्वस्वप्रियं व्यनोदयन् ॥ तस्मिंश्च दिवसे ऽप्येवं सर्वे ऽपि ते वणिग्जनाः । भुक्त्वा भोग्यं रमित्वापि तस्थुर्जागर्तिका निशि ॥ ततः प्रातः समुत्थाय सर्वे ते सिंहलादयः । स्वां स्वां भार्यां समामन्त्र्य गृहीत्वा स्वस्वसंवरम् ॥ संमील्य सहसा सर्वे देशाद्बहिर्विनिर्गताः । गत्वा दूरमनोद्यनसमीपं समुपाश्रयन् ॥ तत्र स सिंहलः सर्वान् वणीजस्तान् विलोकयन् । समामन्त्र्य क्रियाकाअरं kartumevamabhëata // भवन्तः श्रूयतां वाक्यं यन्त्रयात्र निगद्यते । तत्सर्वे सत्यमाधाय कर्तुमर्हन्ति नान्यथा ॥ यदि स्नेहः स्वजिवो ऽस्ति ज्ञातिबन्धुसुहृत्स्वपि । युष्माभिर्मद्वचः श्रुत्वा सत्यं धर्तव्यमत्र हि ॥ शृणुध्वं तत्क्रियाबन्धं क्रियते यन्मया हिते । त्रिरत्नशरणं धृत्वा चरितव्यं समाहितैः ॥ केनापि स्मरणीया न भर्या कान्ता प्रिया अपि । पश्चान्नैवाभिलोक्यं च यावत्पारं न गम्यते ॥ (##) इति कृत्वा क्रियाबन्धं सर्वे ते सिंहलादयः । ततः संप्रस्थिताः शीघ्रं तीरं प्राप्तो महोदधेः ॥ तत्र तमश्वमद्राक्षुः सवर्णवालुकास्थले । आवर्त्यपरिवर्तित्वा भुक्त्वौषधीः समाश्रितम् ॥ तत्र तान् समुपयातान् दृष्ट्वा सो ऽश्वः समुत्थितः । pracchìitvà त्रिधा को ऽतः पारगामीति प्रावदत् ॥ तदा ते वणिज्यः सर्वे सांजलयस्तमादरात् । त्रिधा प्रदक्षिणीकृत्य प्रणत्वैवं babhëire ॥ देव सर्वे वयं पारं गन्तुमिच्छामहे खलु । तद्भवान्नो द्रुतं पारं संप्रापयितुमर्हति ॥ इति तैः प्रार्थितं श्रुत्वा सो ऽश्वराजो दयानिधिः । सर्वांस्तान् वणिजः पश्यन् punarevamabhëata // यदि पारमितो गन्तुं यूयं सर्वे समिच्छथ । मत्पृष्ठं दृढमारुह्य संतिष्ठध्वं समाश्रिताः ॥ यावत्र छोदितं कायं मया तावत्र केनचित् । कर्तव्यो दृष्टिविक्षेपो यदि जीवितमिच्छथ ॥ इति तेन समादिष्टं श्रुत्वा स सिंहलाग्रतः । नत्वा तत्पृष्टमारुह्य संश्रितः समतिष्ठत ॥ ततस्ते वणिज्यः सर्वे नत्वा तं सहसा क्रमात् । रुह्यते पृष्ठमाश्रित्य संश्लेषिता निषेदिरे ॥ ततः सो ऽश्वो महावेगी संवहन्स्तान् वणिग्जनान् । संक्रमन् सहसाम्भोधेर्मध्ये द्वीपमुपाययौ ॥ तदाश्वेनाहूतान् सर्वान् राक्षस्यस्तान् वणिग्जनान् । दृष्टवा ताः सकलास्तत्र सहसा खादुपाचरन् ॥ हा कान्ता प्रियभर्तासि मां विहायाधुना कथम् । निःस्नेहो मयि कुत्रैक एव गन्तुं त्वमिच्छसि ॥ अहमपि त्वया सार्धं गन्तुमिहाव्रजामि हि । तन्मां पश्यन्भवाकान्त समत्वहर्तुमर्हति ॥ (##) हा कान्त कथमेकान्ते त्यक्त्वा मां भक्तिचारिणीइम् । निःस्नेहो रतिसंभोगो क्व प्रयातुं त्वमिच्छसि ॥ कथं मत्स्नेहसंभोगरतिसौख्यमहोत्सवम् । विस्मृतं भवता कान्त तत्स्मृत्वा पश्येमां प्रियाम् ॥ हा प्राणसमकान्तो ऽसि नैवास्ति मे सुहत्प्रियः । तवाप्यस्मि प्रिया भार्या तत्कथं नौ वियोगता ॥ सुदुष्यकोमलैवस्त्रैः प्रावृतो ऽसि मयेप्सितैः । तत्स्नेहतिमुत्सृज्य कुत्र गन्तुं त्वमिच्छसि ॥ यथाभिलषितैर्भोग्यैः पानैश्च परितोषितः । विस्मृत्य कथमेकान्ते मां त्यक्त्वा गन्तुमिच्छसि ॥ विविधसुरभिद्रव्यैस्त्वं लिप्त्वा मोदितो मया । सौगन्धिद्रव्यमुज्झित्वा कुत्र गन्तुं त्वमिच्छसि ॥ मुक्ताहाराद्यलंकारैर्भूषितो ऽसि यथेप्सितैः । तत्ते सर्वमलंकारं त्यक्त्वा गन्तुं कुहेच्छसि ॥ भुक्त्वा भोग्यं यथाकामं रमित्वापि दिवानिशम् । तद्भोग्यरतिसत्सौख्यं हित्वा गन्तुं कुहेच्छसि ॥ हा कान्त मम नाथो ऽसि कृत्वनाथामिमां सतीम् । निर्दयो मां परित्यज्य कथं गन्तुं कुहेच्छसि ॥ हा कान्त पस्य मां भार्यां भवद्धर्मानुचारिणीम् । देहि मे दर्शनं स्वामि मा त्यजेमां प्रियंवदाम् ॥ यदि मे दर्शनं कान्त न ददासीह किंचन । भवन्नाम समुच्चार्य मरिष्ये श्वो निराशिता ॥ तदा भवानपि मां स्मृत्वा bhogyakrŬÃsukhÃnyapi / कियत्कालं धरेत् प्राणं यास्यसि मरणं ध्रुवम् ॥ इति स्नेहो ऽस्ति ते भर्तः स्वजिवे मयि वा यदि । एकधापीह मां स्मृत्वा भवान् संद्रष्टुमर्हति ॥ इत्येवं विलपन्त्यस्ता राक्षस्यः सकला अपि । स्वस्वभर्तारमालोक्य रुदन्त्यो ऽनुययुर्द्रुतम् ॥ (##) तत्कारुण्यविलापं ते श्रुत्वा सर्वे वणिग्जनाः ॥ स्नेहरतिसुखोत्साहं स्मृत्वा ता द्रष्टुमिच्छिरे ॥ तत्र ये ये 'tistenehÃrdrëu कारुण्याधैर्यमोहिताः । तान् द्रष्टुं पृष्टमद्राक्षुस्ते ते ऽश्वान्न्यपतन् जले ॥ ये ये ऽश्वान्निपततन्तो ऽब्धौ तान्स्तानालोक्य ता द्रुतम् । राक्षस्यः सहसोद्धृत्य प्रादनत्स्वस्वपतिं मुदा ॥ एवं ते वणिजः सर्वे निपतन्तो महाम्बुधौ । सहसोद्धृत्य सर्वाभी राक्षसीभिः प्रभक्षिताः ॥ सिंहल एक एवाश्वपृष्ठे संश्लिष्य संश्रितः । त्रिरत्नस्मरणं धृत्वा संतस्थौ निश्चलेन्द्रियः ॥ तमेवैकं महासत्त्वमुहित्वा सो ऽश्वराट्लघुः । सहसा संक्रमत्पारमब्धेरस्तीरं समाययौ ॥ तत्र स तीरमासाद्य प्रच्छोडित्वा स्वमाश्रयम् । अवतार्य स्वपृष्ठात्तं सिंहलमेवमब्रवीत् ॥ साधो व्रज समाधाय संपश्यन् पथि सर्वतः । सर्वत्र ते शुभं भूयाद्रमस्व बन्धुभिः सुखम् ॥ इति तेन समादिष्टं श्रुत्वा स सिंहलः कृती । तमश्वं सांजलिर्नत्वा संपश्यन्नेमवमब्रवीत् ॥ धन्यो ऽसि त्वं महासत्व यन्मां मृत्युमुखगतम् । आदाय सहसोत्तार्य रक्षसि स्वयमागतः ॥ तन्मे नाथो ऽसि शास्ता पिण्डानुत्राता सुहृद्गतिः । यावज्जीवं भवत्पादं स्मृत्वा भजेय सर्वदा ॥ मन्ये भवन्तमीशांशनिर्मितं त्रिजगत्प्रभुम् । बोधिसत्त्वं महासत्वं सर्वसत्त्वानुपालकम् ॥ इत्थं मां सर्वदालोक्य भवान् सर्वत्र संकटे । बोधयित्या प्रयत्नेन कृपया त्रातुमर्हति ॥ इति संप्रार्थ्य तं नाथमश्वराजं स सिंहलः । त्रिधा प्रदक्षिणीइकृत्य ननाम तत्पदान् पुनः ॥ (##) ततः सो ऽश्वस्तमालोक्य किंचिद्दूरे चरन् स्वयम् । अन्तर्हितो ज्वलद्वह्निरिवाकाशे ययौ द्रुतम् ॥ तमेवं खे गतं दृष्ट्वा सिंहलः सो ऽतिविस्मितः । यावद्दृष्टिपथं पश्यंस्तस्थौ नत्वा कृतांजलिः ॥ ततः स सिंहलो धीरः पश्यन् न्मार्गे सहाहितः । एकाकी संक्रमन् जम्बूद्वीपारण्यमुपाययौ ॥ तदा या राक्षसी भार्या सिंहलस्य वणिक्पतेः । राक्षस्यः सकलास्तास्तां परिवृत्यैवमब्रुवन् ॥ अस्माभिर्भक्षिताः सर्वस्वामिनो ऽपि स्वकस्वकाः । भक्षितो न त्वयैवैकः स्वामी निर्वाहितः कथम् ॥ यदि तावत्तमानीय भक्षसे न त्वमात्मना । त्वां विहत्य वयं सर्वा भक्षिष्याम इति ध्रुवम् ॥ इत्येवं कथितं ताभिः सर्वाभिस्तन्निशम्य सा । संत्रस्ता पुरतस्तासां विषण्णास्यैवब्रवीत् ॥ भगिन्यो यदि युष्माकं निर्बन्ध एष निश्चयः । सर्वथाहं तमानीय भक्षेयमिति निश्चितम् ॥ इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि । एवं चेत्ते भवेद्भद्रं नोचेन्नेति हि चाब्रुवन् ॥ ततः सा राक्षसी धृत्वा परमभीषणाकृतिम् । आकाशात् सहसा गत्वा सिंहलस्य पुरो ऽसरत् ॥ दृष्ट्वा तां राक्षसीं भीमां पुरतः समुपासृताम् । सिंहलो ऽसिं समुत्थाप्य संत्रासयितुमुद्ययौ ॥ सिंहलं तमसिं धृत्वा निहन्तुं संमुखागतम् । दृष्ट्वा सा राक्षसी त्रस्ता प्रदुद्राव वनान्तरे ॥ तदा तत्र वणिक्सार्थो मध्यदेशात् समाययौ । तं दृष्ट्वा सा सुन्दरीरुपं धृत्वा पुर उपासरत् ॥ तां कान्तां सुन्दरीं रम्यां पुरतः समुपासृताम् । सार्थवाहः समालोक्य पप्रच्छैवं समादरात् ॥ (##) भगिनि को भवन्तीह कान्तारे तु मिताश्रया । एकाकी कुत आयासि तत्सत्यं वक्तुमर्हसि ॥ इति सार्थभृता पृष्टे रुदन्ती सा कृतांजलिः । तस्य सार्थपतेः पादौ प्रणत्वैवं न्यवेदयत् ॥ अहं सार्थपते राज्ञस्ताम्रद्विपपतेः सुता । सिंहलस्यास्य भार्यार्थं दत्त तेन महीभुजा ॥ अनेन सार्थवाहेन परिनीयाहमात्मना । दत्वा विश्रम्भमानीता स्वदेशगमनं प्रति ॥ अब्धितीरोसंप्राप्ता नौकायादौ विभग्निता । अमंगलेति कृत्वाहं छोरितानेन जंगले ॥ तद्भवान् बोधयित्वैनं सार्थवाहं मम प्रियम् । मयि स्नेहभिसम्बन्धे संयोजयितुमर्हति ॥ तयेति प्रार्थितं श्रुत्वा सार्थवाहस्तथेति सः । प्रतिश्रुय तस्य सार्थवाहस्य समुपासरत् ॥ तं दृष्ट्वा समुपायातं सिंहलः स प्रसादितः । आसने संप्रतिष्ठाप्य समालोक्यैवमब्रवीत् ॥ वयस्य कौशलं कश्चिद्देहे सर्वत्र चापि ते । इत्येवं संकथालापं कृत्वा तस्थौ विनोदयन् ॥ तथा स सार्थवाहस्तं सिंहलं कौशलं मुदा । पृष्ट्वा संमोदयन् वीक्ष्य punarevamabhëata // वयस्यासौ राजपुत्री परिणीता त्वया स्वयम् । अस्थाने मा परित्याज्या क्षमस्वास्या विरोधताम् ॥ इति तेनोदितं श्रुत्वा सिंहलः स महामतिः । सार्थवाहं तमालोक्य पुनरेवं न्यवेदयत् ॥ सुखेन राजपुत्रीयं परिणीतापि ना मया । राक्षसीयमिहायाता ताम्रद्वीपनिवासिनी ॥ इति तेनोदितं श्रुत्वा सार्थवाहः स विस्मितः । सिंहलं सुहृदं तं च समालोक्यैवमब्रवीत् ॥ (##) वयस्य राक्षसीयं कि कथमेवमिहागता । ज्ञातापि च त्वया केन तत्सत्यं वक्तुमर्हसि ॥ इति तेनोदिते सर्ववृत्तान्तं विस्तरेण सः । सिंहलस्य मित्रस्य पुरतः संन्यवेदयत् ॥ तदुक्तं सर्वृत्तान्तं श्रुत्वा स सार्थभृत् सुधीः । सत्यमिति परिज्ञाय बभुव त्रसिताशयः ॥ ततः स सिंहलस्तस्मात् संप्रस्थितः समाहितः । संपश्यन् पथि सर्तत्र संचरन् स्वपुरं ययौ ॥ तत्र स स्वगृहे गत्वा मातापित्रोः पुरो गतः । तत्पादान् सहसा नत्वा कौशल्यं समपृच्छत ॥ त्वन्मुखदर्शनादेव कौशल्यं नौ सदा भवेत् । तवापि कौशलं कच्चिदिति तौ पर्यपृच्छताम् ॥ तच्छ्रुत्वा सिंहलश्चासौ स्वप्रवृत्तिमनुस्मरन् । गलदश्रुविलिप्तास्यो पित्रोरेवं न्यवेदयत् ॥ किं ताताविह वक्षामि दैवेन प्रेरितो ऽस्मि हि । एक एवाहमायातः सर्वे नष्टाः सहायकाः ॥ कथमिति पुनः पृष्टः पितृभ्यां सिंहलः सुतः । सर्वमेतत् स वृत्तान्तं विस्तरेण न्यवेदयत् ॥ तदुक्तं सर्वमाकर्ण्य पितरौ प्रहताशयौ । चिरं निःश्वस्य तं पुत्रं पश्यन् तावेवमूचतुः । हा पुत्र भाग्यतो नौ त्वं जीवन्निह समागतः । मा शुचस्तद्धनं नष्टं धैर्यं धृत्वा सुखं चर ॥ किमेव बहुभिर्द्रव्यैर्विना पुत्रेण नौ गृहे । पुत्र एव महारत्नं धर्मार्थवंशसाधनम् ॥ बहुरत्नानि नः सन्ति यदि त्वमिह नागतः । एतान्यपि हि सर्वाणि व्यर्थं क्षिणुयुरावयोः ॥ द्रव्ये नष्टे पुनर्द्रव्यं साधययं प्रयत्नतः । त्वयि पुत्रे विनष्टे ऽहं साधयेयं कथं परम् ॥ (##) किं करिष्यन्ति रत्नानि विना पुत्रेण साधुना । निर्धनो ऽपि वरं साधुः पुत्रो धर्मार्थसाधनः ॥ मृते रत्नानि किं कुर्युर्विना पुत्रेण साधुना । सत्पुत्रः पिण्डदानादीन् कृत्वा स्वर्गे ऽपि प्रेर्स्येत् ॥ सत्पुत्र एवं सद्रत्नमिह धर्मार्थसद्गुणान् । साधयेद्यत्परत्रापि संस्कृत्य प्रेरयोद्दिवि ॥ तत्त्वमेवावयो रत्नमिह धर्मार्थसौख्यदम् । संस्कारपिण्डदानैश्च परत्र प्रेरयेद्दिवि ॥ इत्यावयोर्हि संसारे त्वन्मुखाम्भोजदर्शनात् । जन्मजीवितसम्पत्तिसाधनं safalaæ भवेत् ॥ इति विज्ञाय सत्पुत्र त्वमावाभ्यां सहान्वितः । सद्धर्मसाधनं कृत्वा भुक्त्वा कामं समाचर ॥ धृत्वा स्वकुलसंवृत्तिं त्रिरत्नशरणं गतः । दत्वार्थिभ्यो यथाकामं संरमस्व गृहाश्रितः ॥ तस्मिन्नवसरे तत्र राक्षसी सातिसुन्दरी । भूत्वा सिंहलसंकाशं पुत्रं धृत्वा समाययौ ॥ तत्र तं बालकं पुत्रमंक आरोप्य सर्वतः । पृच्छन्ति सिंहलगेहं बभ्राम सा प्रगल्भिका ॥ तत्र सा प्रेरिता लोकैः सिंहलस्य गृहान्तिके । गत्वा समीक्ष्यमाना तद्द्वारमूलमुपाश्रयत् ॥ तत्र लोकाः समालोक्य बालकं तं मनोहरम् । सिंहलसदृशाकारं पश्यन्त एवमब्रुवन् । भवन्तो ज्ञायतामेष बालकः सिंहलात्मजः । यदस्य सिंहलस्येव निर्विशेषं मुखेन्द्रियम् । इत्युक्तं जनकायेन निशम्य सा क्षपाचरा । भवद्विर्ज्ञाते ऽस्यायं पुत्र इत्येवमब्रवीत् ॥ भगिनि त्वं सुता कस्य कुतः कथमिहागता । इति तैश्च जनैः पृष्टा सा पुनरेवमब्रवीत् ॥ (##) भवन्तो ऽहं सुता राज्ञस्ताम्रद्वीपाधिपस्य हि । पित्रास्य सार्थवाहस्य दत्ता भार्यार्थमात्मना ॥ अनेन सार्थवाहेन परिणीता सहागता । अब्धितीरोपप्राप्ता नौर्भग्ना यादो ऽनिलाहता ॥ अमंगलेति कृत्वाहं छोरितानेन जंगले । क्षुद्रं पुत्रमिमं धृत्वा कष्टेनेहाहमागता ॥ अस्यात्मजो ह्ययं बालो भार्याहं धर्मचारिणी । इत्येनं स्वामिनं सर्वं संबोधयितुमर्हथ ॥ तयेति प्रार्थितं श्रुत्वा सर्वे लोकास्तथेति ते । प्रतिज्ञाय द्रुतं तस्य सिंहलस्य पुरो गताः ॥ सर्वमेतत् प्रवृत्तान्तं यथोदितं तथा तथा । विस्तरेण समाख्याय सिंहलमेवमव्रुवन् ॥ सार्थवाह त्वया भार्या क्षुद्रपुत्रा तपस्विनी । बालकश्च सुतस्ते ऽसौ त्यक्तावेनावुभौ कथम् । तदस्माकं वचः श्रुत्वा भार्यां तां स्वात्मजं च तम् । संपश्यन् कृपया साधो समन्वाहर्तुमर्हसि ॥ इति तैः प्रार्थ्यमानो ऽसौ सिंहलस्तान् सुहृज्जनान् । सर्वानपि समालोक्य पुर evamabhëata ॥ भवन्तो न सुता राज्ञो भार्यापीयं न मे खलु । राक्षसी हि नराहारा ताम्रद्वीपनिवासिनी ॥ बालो ऽप्ययं न मे पुत्रो निर्मितो माययानया । इति सत्यं मया ज्ञात्वा कथ्यते न मृषा खलु ॥ तच्छ्रुत्वा ते जनाः सर्वे तस्य पित्रोः पुरो गताः । सर्वमेतत् प्रवृत्तान्तं विस्तरेण न्यवेदयन् ॥ तन्निवेदितमाकर्ण्य पितरौ तौ प्रबोधितौ । स्वात्मजं तं समामन्त्र्य पुर evamabhëatÃm ॥ क्षमस्व स्वात्मजस्नेहाद्दुहितुर्नृपतेस्तव । भार्यायाः परिणीयात अपराधं सहस्रशः ॥ (##) इति तदुक्तमाकर्ण्य सिंहलः सो ऽभिरोषितः । पित्रोरेतत् प्रवृत्तान्तं निवेद्य चैवमब्रवीत् ॥ तात नेयं सुता राज्ञः भार्यापि च न मे खलु । दारको ऽयं न मे पुत्रो निर्मितो माययानया ॥ राक्षसीयं नराहारा ताम्रद्वीपनिवासिनी । अस्मानपि समाहर्तुं ताम्रद्वीपादिहागता ॥ इति पुत्रोदितं श्रुत्वा तौ मातापितरावपि । तमात्मजं समालोक्य punarevamabhëatÃm // सर्वा अपि स्त्रियः पुत्र राक्षस्य एव मायिकाः । तेनास्या अपराधत्वं क्षन्तुमर्हसि सर्वथा ॥ इत्येतत्कथितं ताभ्यां श्रुत्वा स सिंहलः सुतः । तौ मातापितरौ पश्यन् punerevamabhëata // यद्येषा तात युष्माकमभिप्रेता मनोरमा । धारयत गृहे ह्येतां यास्याम्यन्यत्र साम्प्रतम् ॥ इति पुत्रोदितं श्रुत्वा तौ मातापितरौ पुनः । आत्मजं तं समालोक्य snehÃdevamabhëatÃm // धास्यामः सुत तामेनां तवैवार्थे गृहे सदा । यदि ते रुचिता नेयं किमस्माकमनयात्मज ॥ इति ताभ्यां कथित्वासौ निष्कासिता बलात्ततः । सिंहकेशलिनो राज्ञः सकाशं सहसा ययौ ॥ तत्र सा सुन्दरी कान्ता सपुत्रा द्वारे सन्निधौ । समुपासृत्य पश्यन्ती मोहयन्ती समाश्रयत् ॥ तां दृष्ट्वा मन्त्रिणो ऽमात्याः सर्वे कौतूहलान्विताः । नृपतेः पुरतो गत्वा समीक्ष्यैवं न्यवेदयन् ॥ देवातिसुन्दरी कान्ता सकान्तबालकात्मजा । राजद्वारमुपाश्रित्य संपिष्ठते प्रगल्भिका ॥ इति तैर्निवेदितं श्रुत्वा राजा स सिंहकेशली । प्रवेशयात्र पश्येयमिति तान् मन्त्रिणो ऽब्रवीत् ॥ (##) मन्त्रिणस्तथेत्युक्त्वा गच्छन्तः सहसा ततः । वनितां तां समाहूय प्रावेशयन्नृपालयम् ॥ दृष्ट्वा तां सुन्दरी कान्तां राजासौ रागमोहितः । सुचिरं तां समालोक्य तस्थौ निश्चरितेन्द्रियः ॥ ततः स नृपतिः पश्यन् पृष्ट्वा तां कौशलं मुदा । कुतस्त्वमागता कस्य पुत्रीति पर्यपृच्छत ॥ तच्छ्रुत्वा प्रमदा सा तं पश्यन्ती नृपतिं चिरात् । गलदश्रुविलिप्तास्या praïatvaivamabhëata // देव जानीहि मां पुत्रीं ताम्रद्वीपमहीपतेः । सार्थवाहस्य भार्यार्थं ददौ स नृपतिः स्वयम् ॥ तेनापि सार्थवाहेन परिणीतासमादरात् । ततः संप्रस्थितानेन सहेहागन्तुमुत्सुका ॥ अब्धितीरे प्राप्ता नौर्भग्ना यादो ऽनिलाहता । कृच्छ्रात्ततः समुत्तीर्य तीरमासद्य प्राचरन् ॥ अमंगलेति कृत्वाहं छोरितानेन जंगले । तदात्मजमिमं धृत्वा शनैरिह समागता ॥ पृष्ट्वाहं सार्थवाहस्य गृहं गत्वा समाश्रिता । पितृभ्यामपि संत्यक्ता निर्वाहिता गृहाद् बलात् ॥ तद्भवच्छरणे राजन् क्षुद्रपुत्राहमागता । तद्भवान्सिंहलं पौरैं क्षमापयितुमर्हति ॥ इति तयोक्तमाकर्ण्य नृपतिः स समीक्ष्य ताम् । समाश्वास्य समाहूय मन्त्रिण एवमब्रवीत् ॥ मन्त्रिणः सार्थवाहं तं सिंहलं सिंहनन्दनम् । गत्वाहं सहसाहूय समानयत साम्प्रतम् ॥ इति राज्ञा समादिष्टं श्रुत्वा ते मन्त्रिणो द्रुतम् । सिंहलं तं समाहूय नृपस्य समुपानयत् ॥ दृष्ट्वा तं समुपायातं सिंहलं स नराधिपः । सादरं समुपामन्यिं समीक्ष्यैवं समादिशत् ॥ (##) सिंहलं केन भार्येषा त्वया त्यक्ता नृपात्मजा । क्षमस्वैनां गृहे नीत्वा सात्मजामभिपालय ॥ इत्यादिष्टं नरेन्द्रेण श्रुत्वा स सिंहलो वणिक् । सांजलिस्तं नृपं नत्वा समालोक्यैवमब्रवीत् ॥ देव नैषा सुता राज्ञो भार्यापि मे सुतो ऽप्ययम् । राक्षसीयं नराहारा ताम्रद्वीपादिहागता ॥ तेनैतत्कथितं श्रुत्वा स राजा रागमोहितः । सिंहलं तां च समीक्ष्य पुनरेवं समादिशत् ॥ सर्वाः स्त्रियो ऽपि राक्षस्य एव तत्क्षन्तुमर्हति । येद्येषा नाभिप्रेता ते त्यक्त्वा मे दीयतां त्वया ॥ एतद्राजोदितं श्रुत्वा सिंहलः स वणिक्सुधीः । नृपतिं तं समालोक्य पुनरेवं न्यवेदयत् ॥ राक्षसीयं महाराज न दद्याम् नापि वारये । भवान् सम्यग्विचार्यैव करोतु ते हितं यथा ॥ इति तदुक्तमाकर्ण्य राजा स रागमोहितः । इत्युक्त्वा सिंहतो धीरः ततः संप्रेस्थितो गृहे ॥ त्रिरत्नस्मृतिमाधाय तस्थौ धैर्यसमाहितः । तां कान्तां ससुतां स्वान्तःपुरे प्रावेशयन्मुदा ॥ ततः सा रमणी कान्ता राजानं तं प्रमोहितम् । रमयन्ती यथाकामैः सुखैर्हृत्वा वशे ऽनयत् ॥ तयैव सह संरक्तो राजा स कामनन्दितः । यथाकामं सुखं भुक्त्वा चचार स्वेच्छया रमन् ॥ एवं सा राक्षसी नित्यं रमयित्वा यथेच्छया । नृपतिं तं वशीकृत्य स्वच्छन्दं समचारयत् ॥ ततः सा राक्षसी रात्रो राजकुलाश्रितान् जनान् । नृपतिप्रमुखान् सर्वान् संप्रास्वपितान् व्यधात् ॥ कृत्वा सर्वान् प्रसुप्तांस्तान् प्रास्वापनाभिमोहितान् । ततः सा सहसाकाशात्ताम्रद्वीपं मुदाचरत् ॥ (##) तत्र सा सहसोपेय ताः सर्वा अपि राक्षसी । पुरतः समुपाहूय समालोक्यैवमब्रवीत् ॥ भगिन्यस्तेन युष्माकमेकेन सिंहलेन किम् । सिंहकेशरिणो राज्ञः सिंहकल्पाभिधे पुरे ॥ नृपतिप्रमुखाः सर्वे जना अन्तःपुराश्रिताः । मया कृताः प्रसुप्तास्ते प्रास्वापनाभिमोहिताः ॥ आगच्छत मया सार्धं सहसा तत्र चरेमहि । नृपतिप्रमुखान् सर्वान् भक्षिष्यामो ऽधुना वयम् ॥ इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि । आकाशात् सहसा गत्वा सिंहकल्पं मुदाचरन् ॥ तत्र ताः सहसोपेत्य सर्वा राजकुले स्थितान् । नृपतिप्रमुखान् सर्वांल्लोकान् मुदा च खादिरे ॥ सर्वे ऽपि भक्षितास्ताभी राक्षसीभिर्नृपादयः । जना राजकुलद्वारं नोद्घाटितमुषस्यपि ॥ राजकुलोपरि प्रातः पक्षिणः कुणपाशिनः । गृध्रादयो विरावन्तः प्रभ्रमन्तः प्रेचिरिरे ॥ तत्र प्रातः समायाता अमात्या मन्त्रिणो जनाः । पक्षिणो भ्रमतो दृष्ट्वा तस्थुः सर्वे ऽपि विस्मिताः ॥ कथं राजकुलं द्वारं नोद्घाटितं च साम्प्रतम् । भ्रमन्तः पक्षिणो ऽनेके इत्युक्त्वा तस्थुरुन्मुखाः ॥ तत्प्रवृत्तान्तमाकर्ण्य सिंहलः सहसोत्थितः । निशितं खड्गमादाय प्राचरत्तत्र सत्वरः ॥ तत्र तां जनतां पश्यन्सिंहलः स उपाश्रितः । गलदश्रुविलिप्तास्यः पुरत एवमब्रवीत् ॥ भवन्तः कुणपाहारा भ्रमन्त्यत्र खगा यतः । तद्राजापि जनाः सर्वे राक्षस्या भक्षिता खलु ॥ तदुक्तमिति तच्छ्रुत्वा सर्वे ऽपि मन्त्रिणो जनाः । कथमेवं त्वया ज्ञातमित्यप्राक्षुस्तमादरात् ॥ (##) तच्छ्रुत्वा सिंहलश्चासौ सर्वान्स्तान् मन्त्रिणो जनान् । समीक्ष्य तत्पुरः स्थित्वा sahasauvamabhëata // भवन्तो दीर्घनिःश्रेणिः सहसानीयतामिह । आरुह्योपरि गत्वाहं पश्याम्यत्र समन्ततः ॥ तदुक्तं मन्त्रिणः श्रुत्वा निःश्रेणिं सहसा जनैः । आनयित्वाशु प्रासादे प्रान्ते समध्यरोपयन् ॥ तान् दृष्ट्वा सिंहलः खड्गं धृत्वाभिरुह्य संक्रमन् । प्रासादोपरि संस्थित्वा त्रासयत्ताः निशाचरीः ॥ सिंहलं खड्गपाणिं तं प्रासादोपरि संस्थितम् । राक्षस्यस्ताः समालोक्य सर्वा भीता विबभ्रमुः ॥ तासां काश्चिच्छिरो धृत्वा काश्चित्पादान् भुजान् पराः । ताः सर्वा अपि राक्षस्यः पलायितास्ततो द्रुतम् ॥ ततः सिंहल आलोक्य सर्वास्ता निष्पलायिताः । प्रासादादवतीर्याशु द्वारं समुदघाटयत् ॥ ततस्ते मन्त्रिणो ऽमात्या जनाः सर्वे ऽपि सैनिकाः । गत्व समीक्ष्य राजादीन् सर्वान् भुक्तान् विचुक्रुशुः ॥ सुचिरं विलपित्वा ते सर्वे ऽपि मन्त्रिणो जनाः । अमात्याः सैनिकाः पौरा विचेरुः संत्रसिताशयाः ॥ ततः स सिंहलो दृष्ट्वा सर्वांस्तान् मन्त्रिणो जनान् । अमात्यान् सैनिकान् पौरान् समामन्त्र्यैवमब्रवीत् ॥ भवन्तो मा विचरन्त्यत्र नास्ति काचिन्निशाचरी । तत्सर्वे समुपाविश्य पश्यन्तां सर्वतः पुनः ॥ ततस्ते मन्त्रिणो ऽमात्या जनाः संवीक्ष्य सर्वतः । सर्वराजकुलं सान्तर्बहिस्तं समशोधयन् ॥ ततस्ते मन्त्रिणो ऽमात्या ब्रह्मणादीन् महाजनान् । सन्निपात्य प्रजाश्चापि समामर्नयैवमब्रुवन् ॥ भवन्तो ऽत्र मृतो राजा वंशस्तस्य न विद्यते । तदत्र कं कृत्वा मिमीमहि वदन्त्विदम् ॥ (##) इति तैर्मन्त्रिभिः प्रोक्तं श्रुत्वा ते ब्राह्मणादयः । महाजनाः प्रजाश्चापि सर्वे ऽप्येवं न्यवेदयन् ॥ यः प्राज्ञः सात्विको विरो नीतिशास्त्रविचक्षणः । दयाकारुण्यभद्रात्मा सर्वधर्महितार्थभृत् ॥ तं विधिनाभिंषिंच्यात्र प्रतिष्ठाप्य नृपासने । सर्वराज्याधिपं कृत्वा प्रमाणयन्तु सर्वदा ॥ इति तैः कथितं श्रुत्वा केचिद्विज्ञा महाजनाः । सर्वेषां मन्त्रिणां तेषां पुरत एवमब्रुवन् ॥ सिंहलो ऽयं सार्थावाहः सात्विको नीतिवित्कृती । दयाकारुण्यभद्रात्मा सर्वसत्त्वहितार्थभृत् ॥ ईदृग्वीरो महाप्राज्ञो दयाकारुण्यसन्मतिः । मैत्रीश्रीसद्गुणाधारो नास्ति कश्चिन्महाजनः ॥ तदेनं सिंहलं वीरमभीषिंच्य नृपासने । प्रतिष्ठाप्य नृपं कृत्वाभिमतां सकलैः सह ॥ इति तैरुदितं श्रुत्वा ते ऽमात्या मन्त्रिणो जनाः । सर्वे ऽप्यनुमतं कृत्वा तथा कर्तुं समारभन् ॥ ततस्ते मन्त्रिणो ऽमात्या ब्राह्मणाश्च महाजनाः । सिंहलं तं समामन्यिं पुरत एवमब्रवन् ॥ सिंहलात्र यदस्माकं प्रजानामपि संमतम् । तदनुमोद्य राज्यो ऽत्र राजा भवितुर्हसि ॥ इति तैर्मन्त्रिभिः सर्वैरमात्यैः सुजनैर्द्विजैः । प्रार्थितं सिंहलः श्रुत्वा तत्पर एवमब्रवीत् ॥ भवन्तो ऽहं वणिग्वृत्तिव्यवहारोपजीविकः । तत्कथं राज्यसंभारं संवोढुमभिशक्नुयाम् ॥ तदेतन्मम योग्यं न क्षमन्तु तदशक्यताम् ॥ यद्योग्यं कर्म तत्रैव योजनीयो हि मन्त्रिभिः ॥ इति तेनोदितं श्रुत्वा ते ऽमात्या मन्त्रिणो जनाः । सर्वे तं सिंहलं वीक्ष्य समामन्त्र्यैवमब्रुवन् ॥ (##) भवत्सदृशः सद्बुद्धिर्विर्यवान् सदयः कृती । सात्विको लोकविख्यातः कश्चिदन्यो न निद्यते ॥ यच्चास्य नृपतेर्वंशे विद्यते ऽपि न कश्चन । तदत्रेदं भवान् राज्यमनुशासितुमर्हति ॥ इति तैर्मन्त्रिभिः सर्वैः संप्रार्थितं निशम्य सः । सिंहलो मन्त्रिणः सर्वान् समालोक्यैवमब्रवीत् ॥ भवन्तो यदि मां सर्वे राजानं कर्तुमिच्छथ । समये नाहमिच्छामि राज्यं समनुशासितुम् ॥ इति तेनोदितं श्रुत्वा सर्वे ते मन्त्रिणो जनाः । अमात्यास्तं महाभिज्ञं समलोक्यैवमब्रुवन् ॥ यथा यद्भवताख्यातं समयं तत्तथा खलु । सर्वे वयं समाधाय चरिष्यामः समाअहिताः ॥ इति तदुत्तमाकर्ण्य सिंहलः संप्रबोधितः । सर्वान्स्तान् मन्त्रिणो ऽमात्यान् समालोक्यैवमब्रवीत् ॥ यद्येतत्सत्यमाधाय सर्वे चरितुमच्छथ । तथात्र राज्यसंभारं संवोढुमुत्सहे ऽप्यहम् ॥ तद्भवन्तो ऽत्र मे वाक्यं धृत्वा धर्मानुसाधिनः । त्रिरत्नभजनं कृत्वा चरेयुः सर्वेदा शुभे ॥ इत्यनुशासनं धृत्वा मम धर्मासहायीनः । सर्वेसत्त्वहिताधारे दह्र्मे चरितुमर्हथ ॥ इति तेनोदितं श्रुत्वा सर्वे मन्त्रिणो जनाः । अमात्या द्विजपौराश्च तथेति प्रतिशुश्रुवुः ॥ ततस्ते मन्त्रिणो ऽमात्या जना द्विजा महाजनाः । सर्वे ऽपि संमतं कृत्वा तं नृपं कर्तुमारभन् ॥ ततस्ते ऽत्र पुरे सम्यग्छोधयित्वा समन्ततः । ध्वजछत्राद्यालंकारैर्मण्डनैः समशोधयन् ॥ ततस्ते परिशुद्धे ऽहिन सिंहलं यथाविधिम् । अभिषिंच्य महोत्साहैश्चक्रुः लोकाधिपं नृपम् ॥ (##) नृपासने प्रतिस्ठाप्य सर्वे लोकाः समन्त्रिणः । सिंहलं तं महाराजं संसेविरे समादरात् ॥ ततः स सिंहलो राज सर्वांल्लोकाअन् विनोदयन् । स्वस्वधर्मे प्रतिष्ठाप्य शशास स्वात्मजानिव ॥ तदनुशासनं धृत्वा सर्वे लोका द्विजादयः । त्रिरत्नभजनं कृत्वा संचेविरे शुभे सदा ॥ तदा तस्य प्रभो राज्ये सर्वत्र विषयेष्वपि । निरुत्पातं शुभोर्साह प्रावर्त्तत निरन्तरम् ॥ तथा स मन्त्रिभिः सद्भिः नीतिधर्मविचक्षणैः । सेव्यमानो महाविज्ञो रराज devarìiva ॥ तत्र स नृपतिर्जित्वा जन्बूद्वीपे महीभुजः । सर्वान्स्तान् मन्त्रिणो ऽमात्यान् समामर्नयैवमादिशत् ॥ सज्जीक्रियतामाश्वत्र चतुरंगबलैः सह । ताम्रद्विपे गमिष्यामि जेतुं ता राक्षसीरपि ॥ तदादिष्टं समाकर्ण्य सर्वे मन्त्रिणो जनाः । चतुरंगबलान्येवं सहसा समसज्जयन् ॥ ततः सन्नाह्य स भूमीन्द्रश्चतुरंगबलैः सह । संप्रस्थितो महोत्साहइस्तीरं प्राप महोदधेः ॥ तत्र स तानि सर्वाणि चतुरंगबलान्यपि । आरोप्य वहनेष्वब्धौ संप्रस्थितो चरन् मुदा ॥ तत्र स संतरन् सर्वैश्चतुरंगवलैः सह । स्वस्तिना सहसाम्बोधेः पारतीरमुपाययौ ॥ ताम्रद्वीपे तदा तत्र राक्षसीनां महद्ध्वजः । रेपित आपणस्थाने कम्पितो ऽसूचयद्भयम् ॥ तं प्रकम्पितमालोक्य राक्षस्यो भयशंकिताः । सर्वा एकत्र संमिल्य मिथ एवं समूचिरे ॥ भवन्त्य आपणस्थो ऽथं ध्वजः प्रकम्पितो ऽधुना । जाम्बुद्वीपनृपा नूनमस्भिर्योद्धुमागताः ॥ (##) सज्जीकृत्वा तदस्माभिः स्थातव्यमिह साम्प्रतम् । इति saæbhëya ता द्रष्टुमब्धितीरमुपाचरन् ॥ तत्रस्थाः सकलास्तास्तान् सिंहलादीन् नराधिपान् । तीरोत्तीर्णान् महोत्साहैर्ददृशुर्योद्धुमागतान् ॥ दृष्ट्वा तान् समुपायातान् राक्षस्यस्ता भयान्विताः । काश्चित् पलायिता भीताः काश्चद्योद्धं समाश्रिताः ॥ योद्धं प्रत्युद्गताः काश्चित् काश्चित्तस्थुर्निरीक्ष्य खे ॥ तान् प्रत्युद्गतान् दृष्ट्वा siæhalasyÃġyÃyà द्रुतम् । विद्याधरिभिराविष्टा वीरैः शस्त्रैः प्रद्योतिताः ॥ अवशिष्टा अभिस्ताः सिंहलस्य नृपप्रभोः । कृतांजलिपुटा नत्वा पादयोरेवमब्रुवन् ॥ क्षमस्व नो महाराज व्रजामः शरणे तव । तदस्मान् योषितो बाला हन्तुं नार्हति क्षत्रियः ॥ इति संप्रार्थितं ताभिः श्रुत्वा स सिंहलः प्रभुः । समयेन क्षयं व इति ता वीक्ष्याब्रवीत् ॥ तच्छुत्वा सकला तास्तं सिंहलं क्षत्रियाधिपम । सांजलयः पुनर्नत्वा समालोक्यैवमब्रवीत् ॥ किं समयं समाख्यातुं भवताभिहितं यथा । तथा सर्वे वयं धृत्वा चरिष्यामः सदापि हि ॥ इतिः ताभिः समाख्यातं निशम्य स नृपः सुधीः । तां सर्वा राक्षसीः पश्यन् punarevamabhëata // यदीदं नगरं त्यक्त्वा सर्वे ऽन्यत्राधितिष्ठथ । मद्विजिते च यद्यत्र नापराध्येथ कस्यचित् ॥ तदा युष्माकमेवाहमपराध्यक्षयमेनहि । तदन्यथा कृते युष्मान् सर्वा हन्यां स संशयः ॥ इति तेन समाख्यातं श्रुत्वा ताः सकला अपि । सिंहलं तं प्रणत्वा च समालोक्यैवमब्रुवन् ॥ स्वामिंस्तथा करिष्यामो भवानभिहितं यथा । तदस्मान् योषिता बालाः संपालयितुमर्हति ॥ (##) इति संप्रार्थ्य सर्वास्ता राक्षस्यः परिबोधिताः । त्यक्त्वा तद्विषयं गत्वा वने ऽन्यत्र समाश्रयन् ॥ तत्र स सिंहलो राजा सामात्या मन्त्रिणो जनाः । स्थित्वा लोकानधिष्ठाप्य स्वस्वधर्मे ऽन्वशासत ॥ तत्र ते सकला लोका धृत्वा तन्नुपशासनम् । त्रिरत्नभजनं कृत्वा स्वस्वर्धं समाचरन् ॥ तदैतद्धर्मभावेन सुभिक्षं निरुपद्रवम् । सद्धर्ममंगलोत्साहं प्रावर्तत समन्ततः ॥ सिंहलेन नरेन्द्रेण जित्वा संवासितं स्वयम् । तेनासौ सिंहलद्वीप इति प्रख्यापितो ऽभवत् ॥ यो ऽसौ सिंहलो राजा तदाहमभवं खलु । यः सिंहकेशरी राजा ज्येष्ठ एव महल्लकः ॥ तदाभूद्राक्षसी या सा वेषा एवानुपमा खलु । यो वलाहो ऽश्वराजो ऽभूदेषो ऽवलोकितेश्वरः ॥ तदाप्येवं स लोकेशो बोधिसत्त्वो विलोक्य माम् । अश्वो भूत्वा समुत्तार्याप्यब्धेरेवं महद्भयात् ॥ एवं स त्रिजगन्नाथो बोधिसत्त्वः सदा स्वयम् । विलोक्य सकलान् सत्त्वान् समुत्तार्य भयादवत् ॥ तेनास्य सदृशो धर्मो नास्ति कस्यापि कुत्रचित् । बुद्धानामपि नास्त्येव कुतो ऽन्येषाअं त्रिधातुषु ॥ इत्थमयं महासत्त्वः सर्वलोकाधिपेश्वरः । सर्वधर्माधिपः शास्ता महाभिज्ञा 'धिराजते ॥ तेन लोकाधिपाः सर्वे त्रैधातुकाधिपा अपि । अस्य शरणमाश्रित्य प्रभजन्ति सदादरात् ॥ ये ऽप्यस्य शरणं कृत्वा भजन्ति सर्वदादरात् । दुर्गतिं ते न गच्छन्ति संप्रयान्ति सुखावतीम् ॥ तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिताः । सदा धर्मामृतम् पीत्वा प्रचरन्ति जगद्धिते ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । निःक्लेशा बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इति विज्ञाय ये सत्त्वाः समीच्छन्ति जिनास्पदम् । तस्य लोकाधिनाथस्य भजन्तु शरणाश्रिताः ॥ इति शास्त्रा समादिष्टं श्रुत्वा सर्वे सभाश्रिताः । लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ॥ इति सिंहलसार्थवाहोद्धारणप्रकरणं समाप्तम् ॥ 17. सर्वसत्त्वोद्धारण संबोधिमार्ग स्थापन महेश्वरोमादेवी संबोधिव्याकरणोपदेश प्रकरणम् अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । सांजलिर्भगवन्तं तं पुनर्नत्वैवमब्रवीत् ॥ भगवंस्त्रिजगद्धर्तुस्ते लोकाधिपतेः प्रभोः । काये धर्माः कियन्तो ऽपि विद्यन्ते तान् समादिश ॥ इति संप्रार्थितं तेन विष्कम्भिना निशम्य सः । भगवांस्तं महासत्त्वं समलोक्यैवमादिशत् ॥ कुलपुत्रास्य नाथस्य त्रैधातुकनिवासिनाम् । काये सर्वे ऽपि सद्धर्माः संविद्यन्ते व्यवस्थिताः ॥ तद्यथास्य तनौ लोम्नां विवरेषु सन्ति ये वृषाः । तान् संक्षेपेण वक्ष्यामि शृणुध्वं यूयमादरात् ॥ तद्यथैकविले लोम्नः सुवर्णानि बहून्यपि । गन्धर्वाणाम् सहस्त्राणि निवसन्ति महासुखम् ॥ बाध्यन्ते न च ते क्लेशैर्दुःखैः संसारिकैरपि । विरक्ता दुरिताचारोपविशुद्धेन्द्रियोत्तमाः ॥ सद्धर्माचारसंरक्ताश्चतुर्ब्रह्मविहारिणः । शुद्धशीलाः sadëÂÃægapo«adhavratadhÃriïa÷ // तत्र श्रीमन्महारत्नं चिन्तामणिसमुज्ज्वलः । सर्वसत्त्वहितार्थाय स्वयमुत्पद्य संस्थितः ॥ यदा ते मणीमभ्यर्च्य गन्धर्वास्ते समीप्सितम् । प्रार्थयन्ति तदा तेषां सर्वं संसिध्यते तथा ॥ एवं भद्रसुखं भुक्त्वा गन्धर्वास्ते प्रमोदिताः । त्रिरत्नभजनं कृत्वा प्रचरन्तः शुभे स्थिताः ॥ एतदपि महद्धर्ममस्य लोमविले स्थितम् । तेनासौ त्रिजगन्नाथो धर्मकायो विराजते ॥ ततो ऽन्यस्मिंश्च कृष्णाख्ये लोमविले जगत्प्रभोः । शतकोटिसहस्राणि महर्षीणां वसन्त्यपि ॥ एको ऽभिज्ञा द्वयभिज्ञाश्च त्र्यभिज्ञाश्चापि केचन । (##) केचिच्चतुरभिज्ञाश्च पंचाभिज्ञाश्च केचन । सर्वे ते ऋषयो धीराः स्वस्वकुलव्रतंधराः । सुवर्णमयशैलानां पार्श्वेषु कुट्टिमाश्रिताः ॥ केचिद्रूपमयानां च पार्श्वेषु भूभृतां स्थिताअः । पद्मरागमयानां च केचित्पार्श्र्वेषु भूभृताम् ॥ केचिन्नीलमयानां च पार्श्वेषु कुट्टिमाश्रिताः । केचिद्वज्रमये पार्श्वे केचिन्मणिमये स्थिताः ॥ वैडूर्यकुट्टिमे केचिदश्मगर्भमये ऽपरे । केचिद्भीष्ममये पार्श्वे सप्तरत्नमयेष्वपि ॥ सर्वेषामपि रत्नानां पार्श्वेषु सरसीष्वपि । उद्यानेषु तथा केचिदारामेषु वनेषु च ॥ sarvertufalapu«pÃdyairv­k«ai÷ संशोभितेष्वपि । केचिच्चन्दनवृक्षाणां केचिदगुरुर्भूरुहाम् ॥ केचित्तमालवृक्षाणां केचिच्चम्पकभूरुहाम् । अश्वत्थानां वटाणां च तथान्येषां च भूरुहाम् ॥ तथान्ये कल्पवृक्षाणां वांछितार्थप्रदायिनाम् । तलेषूटजमाश्रित्य संतिष्ठन्ते समाहिताः ॥ केचिदष्टांगशुद्धाम्बुसम्पूर्णेषु सरस्स्वपि । दिव्यपद्मोत्पलाद्येषु समाश्रित्य समाहिताः ॥ शुद्धशीला विशुद्धांगाः शुद्धाशय जितेन्द्रियाः । नानातपोव्रतं धृत्वा संतिष्ठन्ते समाहिताः ॥ अनेककल्पवृक्षाअश्च सुवर्णरुप्यपत्रकाः । सन्ति लोहितदण्डाश्च सर्वालंकारलम्बिताः ॥ तत्रेदृक्कल्पवृक्षाणामेकैकस्य तले स्थितम् । गन्धर्वाणां शतं स्मृत्वा त्रिरत्नं भजने सदा ॥ यदा ते भवसंचारदुखानि विविधान्यपि । विचिन्त्य खेदितात्मानः एवमुदीरयन्त्यपि ॥ अहो जन्मजराव्याधिक्लेशव्याकुलदुःखता । (##) सर्वेषामपि जन्तूनाम् संसारभ्रमतां सदा ॥ जाम्बूद्वीपमनुष्यास्ते क्लेशाग्निनितापिताशयाः । दुःखानि विविधान्येव भुक्त्वा चरन्तिं दुर्वृतौ ॥ कथं ते मानवा दृष्ट्वा जीवीतं भंगुरोपमम् । त्रिरत्नभजनं कृत्वा न चरन्ति जगद्धिते ॥ त्रिरत्नभजनं कृत्वा ये चरन्ति जगद्धिते ॥ तेषां सर्वमभिप्रायमिहापि सिध्यते खलु ॥ परत्र ते सुखावत्यां लोकधातौ समीरिताः । जिनेन्द्रस्यामिताभस्य शरणे समुपस्थिताः ॥ सर्वदा भजनं कृत्वा पीत्वा धर्मामृतं मुदा । बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते ॥ ततस्ते विमलात्मानो बोधिसत्त्वा जिनात्मजाः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इत्येवं तैः समाख्यातं श्रुत्वा पक्षिमृगादयः । पशवो ऽपि समुद्विग्ना मनसैवं व्यचिन्तयन् ॥ अहो दुःखं मनुष्याणां अपि संसारचारिनाम् । तिरश्चां पशुजातीनामस्माकं किं कथ्यते ॥ कदा वयमिमं पापकायम् त्यक्त्वा पुनर्भवे । मानुष्यजन्म आसाद्य चरेमहि सदा वृषे ॥ धन्यास्ते मनुजा लोके त्रिरत्नशरणं गताः । स्मृत्वा ध्यात्वा भजन्तो ऽयं संचरन्ते जगद्धिते ॥ इत्येवं ते ऽनुसंचिन्त्य सर्वे पक्षिमृगादयः । त्रिरत्नमनुसंस्मृत्वा ध्यात्वा भजन्त आदरात् ॥ तदा तेषामभिप्रायं सर्वेषामपि सिध्यते । दिव्यभोग्यादिवस्तूनि सर्वाण्यपि भवन्ति च ॥ तद् दृष्ट्वा सुप्रसन्नास्ते सर्वे पक्षिमृगादयः । त्रिरत्नभजनं कृत्वा भजन्तः प्रचरन्त्यपि ॥ एवं ते ऋषिगन्धर्वाः पक्षिमृगादिजन्तवः । (##) अपि सर्वे शुभोत्साहैः संतिष्ठन्ते प्रमोदिताः ॥ एवं कृष्णाभिधे लोमे विवरे काये जगत्प्रभोः । ऋष्यादयो महासत्वाः महर्द्धिधर्मचारिणः ॥ एवं तस्य जगद्धर्तुः काये सर्वे वृषाः स्थिताः । तेनायं त्रिजगन्नाथः सर्वधर्माधिपः प्रभुः ॥ इति मत्वास्य सर्वे ऽपि श्रद्धया शरणं गताः । नामाप्युच्चार्य स्मृत्वापि भजन्तु वोधिवांछिनः ॥ ये ऽप्यस्य शरणे स्थित्वा नामाप्युच्चार्य सर्वदा । ध्यात्वा स्मृत्वापि सद्भक्त्वा भजन्ति संप्रसादिताः ॥ दुर्गतिं ते न गच्छन्ति संयास्यन्ति सुखावतीम् । तत्रामिताभनाथस्य शरणे समुपस्थिताः ॥ सदा धर्मामृतं पीत्वा परिशुद्धत्रिमण्डलाः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः । विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ ततः स भगवांस्तं च विष्कम्भिनं जिनात्मजम् । सादरं समुपामन्त्र्य संपश्यन्नेवमादरात् ॥ कुलपुत्र ततो ऽन्यत्र तस्य त्रैधातुकप्रभोः । लोकेशस्य तनौ लोमविवरे रत्नकुण्डले ॥ तत्रानेकानि गन्धर्वकन्यानां नियुतानि च । शतकोटिसहस्राणि निवसन्ति सदा मुदा ॥ ताः सर्वा देवकन्याभा दिव्यारुपा मनोहराः । सौम्यातिसुन्दराः कान्ता भद्रपोष्टेन्द्रियाशयाः ॥ बाध्यन्ते नैव ताः क्लेशैः दुःखैर्मानुष्यकैरपि । सद्धर्मश्रीगुणसंपत्तिसुखासंपन्ननन्दिताः ॥ तास्सर्वास्तस्य नाथस्य चतुःसंध्यं समाहिताः । ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सादरम् ॥ तासां सर्वाणि वस्तूनि द्रव्याणि भूषणानि च । (##) प्रादुर्भूतानि सिध्यन्ते यथाभिवांछितान्यपि ॥ एवं ताः सुखसंपन्नाश्चतुर्ब्रह्मविहारिणः । बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते ॥ त्रिरत्नभजनं कृत्वा संबोधिनिहिताशयाः । सत्यधर्मानुसंरक्तास्तिष्ठन्ति संप्रमोदिताः ॥ एवं तस्य जगन्नाथशरीरं सुकृतालयम् । तेनासौ त्रिजगन्नाथो धर्मराजो विराजते । ततो ऽन्यस्मिन् विले लोम्नस्तस्य च त्रिजगत्प्रभोः । कोटिशतसहस्राणि निवसन्त्यमृतान्धसाम् ॥ ते सर्वे ऽप्यमरा धीराः संबोधिनिहिताशयाः । बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः ॥ एकभूमिस्थितः केचित् केचिद्द्वितीयभूमिकाः । तृतीयभूमिकाः केचित् केचिच्चतुर्थभूमिकाः ॥ पंचमभूमिकाः केचित् केचिच्च षष्ठभूमिकाः । सप्तमभूमिकाः केचित् केचिदष्टमभूमिकाः ॥ नवमभूमिकाः केचित् केचिद्दशमभूमिकाः ॥ सर्वे सत्त्वहिताधानसंबोधिव्रतचारिणः । त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥ तस्मिंश्च विवरे सन्ति हेमरुप्यमया नगाः । षष्टियोजनसाहस्रसमुच्छ्रिता महत्तराः ॥ सर्वे ऽपि शतशृंगास्ते सप्तरत्नमयोज्ज्वलाः । तेषां पार्श्वेषु सर्वेषु ते एकभूमिकादयः । बोद्धिसत्वा महासत्वा ध्यात्वा तिष्ठन्ति योगिनः । गन्धर्वाणां च साहस्रकोटिलक्षशतान्यपि ॥ रत्नमयविमानेषु संरमन्ते महोत्सवैः । संगीतितूर्यसंवाद्यैर्महायानव्रतोत्सवैः ॥ त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥ ततो विश्रम्य सर्वे ते विमानेषु समाश्रिताः । (##) कृत्वा सद्धर्मसांकथ्यं संवसन्ते प्रमोदिताः ॥ ततस्ते चंक्रमस्थाने पुष्करिण्यो वै शुभाम्बुभिः । अष्टांगगुणसम्पन्नैः पूर्णायाश्च सरोरुहैः ॥ पद्मोत्पलादिपुष्पैश्च छन्नायास्तटमन्दिरे । मण्डितहेमरुप्यादिरत्नालंकारभूषणैः ॥ भूषिते कल्पवृक्षैश्च सुवर्णरुप्यपत्रकैः । प्रवाललोहितस्तम्बैः सर्वालंकारलम्वितैः । चंक्रम्य तत्र ते रात्रो सर्वे ध्यात्वा समाहिताः । षड्गतिभवसंचारनिःस्पृहा निर्वृतीच्छिकाः ॥ निःक्लेशा विमलात्मानश्चतुर्ब्रह्मविहारिणः । महायानव्रतोत्साहः सुखं भुक्त्वा समाश्रिताः । एवं ते सकला नित्यं चतुस्संध्यं समाहिताः ॥ त्रिरत्नाराधनं कृत्वा भजन्तो निवसन्त्यपि ॥ एवमस्य जगद्भर्तुः कायो धर्मगुणाश्रयः । ततो ऽसौ त्रिजगन्नाथो धर्मकायो विराजते ॥ ततो ऽन्यत्र विले लोम्ना वज्रमुखाभिधे पुनः । अनेके पर्वताः सन्ति लक्षकोटीसहस्रकाः ॥ केचिद्धेममया केचिद्रौप्यवज्रमया अपि । केचिन्नीलमयाः केचित्पद्मरागमया अपि ॥ केचिन्मणिन्मयाः केचिदश्मगर्भमयास्तथा । वैडूर्याः sfÃÂikÃÓcÃpi सप्तरत्नमया अपि ॥ तेषु सर्वेषु भूभृत्सु कल्पवृक्षा महोच्छ्रयाः । विद्रुमपादपाश्चापि चन्दनतरवो ऽपि च ॥ सर्वे सौगन्धिवृक्षाश्च सर्वे पुष्पमहीरुहाः । sarvartufalav­k«ÃÓca विद्यते परिशोभिताः ॥ पुष्करिणीसहस्रानि दिव्यामृतभराण्यपि । पद्मोत्पलादिसौगन्धिपुष्पपूर्णानि सन्ति च ॥ विमानान्यपि चानेकसाहस्राणि हि सन्त्यपि । (##) सुवर्णरुप्यदिव्यादिरत्नमयानि सन्ति च ॥ तेषु दिव्यविमानेषु किन्नराणां सुधर्मिणाम् । लक्षशतसहस्राणि वसन्ति सुरसोत्सवैः ॥ ते सर्वे किन्नरा दिव्यारत्नलंकारभूषिताः । भवचारभयोद्विग्नाश्चतुर्ब्रह्मविहारिणः ॥ प्रदातारः शुभाचाराः दयात्मनो महाशयाः । योगधानसमाधानाः शुद्धप्रज्ञाविचक्षणाः ॥ सर्वे तेषु विमानेषु विश्रान्ता विजितेन्द्रियाः । त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥ ततः सर्वे ऽपि ते तेषु विमानेषु समाश्रिताः । सर्वपारमिताधर्मसांकथ्यं संप्रकुर्वते ॥ ततस्ते चंक्रमस्थाने कूटागारमनोरमे । अधस्तात् कल्पवृक्षाणां हेमरुप्यपलाशिनाम् ॥ प्रवाररक्षदण्डानां सर्वालंकारलम्बिनाम् । चंक्रम्य तत्र ते सर्वे विश्रम्य समुपाश्रिताः ॥ षड्गतिभवसंचारनानादुःखानुभाविनः । भवचारनिरुत्साहाः सद्धर्माभिरताशयाः ॥ त्रिरत्नस्मृतिमाधाय संतिष्ठन्तेइ समाहिताः । तद तेषां च सर्वेषां प्रादुर्भूतानि सर्वतः ॥ सरत्नद्रव्यभोग्यानि सर्वोपकरणान्यपि ॥ एवं ते किन्नराः सर्वे सद्धर्मश्रीसुखान्विताः । त्रिरत्नभजनं कृत्वा तिष्ठन्ते बोधिमानसाः ॥ एवं तस्य जगद्भर्तुः कायो महद्वॄषाश्रयः । तेनासौ त्रिजगन्नाथो धर्मकाये ऽभिराजते ॥ ततो ऽन्यस्मिन् विले लोम्नः सूर्यप्रभात्किधे पुनः । कनकपर्वताः सन्ति द्वादशशतलक्षकाः ॥ तदैकैकस्य शृंगानि दशशतशतानि च ॥ तत्रैकैकस्य पार्श्वानि दशलक्षशतानि च । (##) तत्रैकैकत्र पार्श्वाणि सप्तरत्नमयोज्ज्वलः ॥ उद्यानानि विचित्राणि मण्डितानि सुरद्रुमैः ॥ पुष्करिण्यो ऽप्यनेकाश्च स्वष्टांगगुणसंयुतैः । जलैः पद्मादिपुष्पैश्च परिपूर्णाः सुगन्धिभिः ॥ कूटागाराणि लक्षाणि हेमरत्नमयानि च । विचित्रदिव्यरत्नादिमण्डनालंकृताअन्यपि ॥ तेषां मध्ये महारत्नं सारदकोसिधो महान् । चिन्तामणिर्जगद्भद्रवांच्चितार्थाभिपूरकः ॥ तेषु सर्वेष्वसंख्येया बोधिसत्त्वा समाश्रिताः । त्रिरत्नभजनं कृत्वा निवसन्ति समाहिताः ॥ यदा ते बोधिसत्त्वास्तं चिन्तामणिमुपस्थिताः । सम्भ्यर्च्य यथाकामं प्रार्थयन्ति जगद्धिते ॥ तदा तेषां स सर्वार्थं पूरयति यथेप्सितम् ॥ एवं श्रीसुखसंपन्नाः संतिष्ठन्ते जिनात्मजाः ॥ यदा तत्र प्रतिष्ठास्ते बोधिसत्त्वाः शुभाशयाः । प्रजल्पन्ते महाविद्यामनुस्मृत्वा षडक्षरीम् ॥ तदा पश्यन्ति ते सर्वे सुखावत्यां समाश्रितम् । अमिताभं जिनं तं च सर्वलोकाधिपं प्रभुम् ॥ सर्वान् बुद्धांश्च पश्यन्ति सर्वक्षत्रसमाअश्रितान् । बोधिसत्त्वान् समासत्त्वान् सर्वांश्च सद्गुणाकरान् ॥ एवं सर्वान् जिनान् तृप्तान् बोधिसत्वांश्च ते मुदा । सर्वे तेनापि निष्क्रम्य चंक्रमन्ते यथेप्सिते ॥ केचिद्रत्नमयोद्याने पुष्करिणीतटेष्वपि । केचित्पर्वतपार्श्वेषु कल्पवृक्षतलेष्वपि ॥ तत्र पर्यंकमाभुज्य परिशुद्धत्रिमण्डलाः । ऋजुकायाः स्मृतिमन्तो ध्यात्वा तिष्ठन्ति योगिनः ॥ एवं तस्य जगद्भर्तुः काय सर्ववृषाश्रयः । तेनायं त्रिजगन्नाथो धर्मकायो विराजते ॥ 211 ततो ऽन्यस्मिन् विले लोम्न इन्द्रराजाभिधे पुनः । नगाशीतिसहस्राणि हेमरत्नमयानि च ॥ तेष्ववैवर्त्तिका धीर बोधिसत्त्वाः समाश्रिताः ॥ महासत्त्वा महाभिज्ञा कोटिलक्षसहस्रकाः ॥ तत्र मध्ये समुद्भूतं चिन्तामणिं महत्तरम् । तं ते सर्वे समभ्यर्च्य प्रार्थयन्ति प्रार्थयन्ति यदेप्सितम् ॥ तदा तेषामभिप्रायं सर्वेषामपि वांछितम् । असौ चिन्तामणिः सर्वं संपूरयति सर्वदा ॥ तेषां न विद्यते किंचिद्दुःखं कदापि भाविकम् । बाध्यन्ते नापि ते सर्वे क्लेशै रोगादिभिः सदा ॥ सदापि ते महासत्त्वाश्चतुर्ब्रह्मविहारिणः । त्रिरत्नाराधनं कृत्वा संचरन्ते जगद्धिते ॥ एवं तत्र महाभिज्ञाः बोधिचर्याविवर्तिकाः । संबोधिनिहितात्मानः संतिष्ठन्ते समाहिताः ॥ ततो ऽन्यस्मिन् विले लोम्नो महौषध्यभिधे च पुनः । नवनवेतिसाहस्रपर्वतास्तत्र सन्त्यपि ॥ केचिद्धेममया रुप्यमया वज्रमया अपि । इन्द्रनीलमयाश्चापि पद्मरागमया अपि ॥ मरकतमयाश्चापि केचिच्च sfaÂikà अपि । सर्वरत्नमयाश्चापि विद्यम्ते तत्र भूधराः ॥ तत्रानेकसहास्राणि प्रथमबोधिचारिणाम् । त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥ ते सर्वे ऽपि न बाध्यन्ते क्लेशैर्दुःखैः कदाचन । भद्रश्रीगुणसंपत्तिसमन्विता निराधयः ॥ सुशीला विमलात्मानश्चतुर्ब्रह्मविहारिणः । संबोधिप्रणिधिं कृत्वा संचरन्ते सुसंवरे ॥ तेषु पर्वतशृंगेषु पार्श्वेषु च समन्ततः । गन्धर्वाणां सहस्राणि निवसन्ति बहूनि च ॥ (##) सर्वे ऽपि ते महायानचर्याव्रतसमाहिअताः । परिशुद्धाशया धीराः संबोधिनिहिताशयाः ॥ सततं धर्मसंगीतिसंप्रवृत्तिमहोत्सवैः । लोकेशस्मृतिमाधाय प्रवर्तन्ते सदा शुभे ॥ एतद्धर्ममहोत्साहं सर्वे ते बोधिचारिणः । त्रिविधमोक्षाणि संचिन्त्य भावयन्ति सुनिर्वृतिम् ॥ ततस्ते भवसंचारे सुखदुःखादिभाविनः । संबोधिप्रणिधिं कृत्वा संतिष्ठन्ते समाधिषु ॥ ततो ऽन्यस्मिन् विले लोम्नश्चित्रराजो ऽभिधे पुनः । प्रत्येकबुद्धकोटीनां नियुतानि शतानि च ॥ सप्तरत्नमयोगानां पार्श्वेषु गह्वरेष्वपि । ध्यात्वा स्मृतिमुपस्थाप्य संतिष्ठन्ते समाधिषु ॥ सर्वे ऽपि ते महाभिज्ञा महर्द्धिका विचक्षणाः । विविधप्रातिहार्याणि दर्शयन्ति वियद्गताः ॥ ततस्ते सप्तरत्नांगसानुषु समुपाश्रिताः । विविधधर्मसांकथ्यं कृत्वा तिष्ठन्ति मोदिताः ॥ ततस्ते कल्पवृक्षाणां छायासु समुपाश्रिताः । समाधिनिहितात्माअनः संतिष्ठन्ते समाहिताः ॥ ततस्ते कल्पवृक्षेभ्यः प्रार्थयित्वा समादरात् । सरत्नद्रव्यभोग्यानि भुक्त्वार्थिभ्यो ददन्ति च ॥ एवं तत्र महाभिज्ञाः प्रत्येकसुगताः स्थिताः ॥ ध्यात्वा सत्त्वहितं कृत्वा संचरन्ते समन्ततः ॥ एवमन्येषु सर्वेषु लोम्नां च विवरेष्वपि । ब्रह्मादयो मुनीन्द्राश्च शक्रादयो ऽपि चामराः ॥ गन्धर्वाः किन्नराः सिद्धाः साध्या रुद्रा गणाधिपाः । भैरवा मातृकाः सर्वा महाकालगणा अपि ॥ भूताः प्रेताः पिशाचाश्च कुम्भाण्डा राक्षसादयः । नागाश्च गरुडा दैत्याः स्वस्वधर्मानुचारिणः ॥ (##) ब्रह्मणा वैष्णवाः शैवा योगिनो ब्रह्मचारिणः । निर्ग्रन्थाअस्तीर्थिकाश्चापि यतयश्च तपस्विनः ॥ राजानः क्षत्रिया वैश्याः शूद्राः सर्वे च मानवाः । एवं च प्राणिनः सर्वे यावन्तो भवचारिणः ॥ स्वस्वकुलव्रताचारसंरता धर्मचारिणः । सर्वे तस्य जगद्भर्तुः सर्वलोमविलाश्रिताः ॥ यदा ते तं जगन्नाथं ध्यात्वा स्मृत्वा समादरत् । त्रिरत्नं प्रणयन्तो ऽपि संभजन्ते समाहिताः ॥ तदा तेषामभिप्रायधर्मश्रीगुणसाधनम् । सर्वेषामपि तत्सर्वं संसिध्यते यथेप्सितम् ॥ एवं तस्य जगच्छास्तुः कायस्सर्ववृषालयः । तेनासौ त्रिजगन्नाथो धर्मराजो विरजते ॥ तदग्रे विवरे लोम्नां ध्वजाग्रे सर्वेपश्चिमे । अशीत्यगसहस्राणि सन्ति रत्नमयान्यपि ॥ विद्यन्ते कल्पवृक्षाणां कोटिलक्षशतानि च । candanÃgurusaugandhipu«pafaladrumà अपि ॥ सर्वा वज्रमयी भूमीश्चन्द्रकान्तिप्रभासमाः । कूटागारसहस्रानां कोटीनियुतशतानि च ॥ तेषु सर्वेषु सौवर्णसप्तरत्नमयेषु च । सोपानादीनि सौवर्णसप्तरत्नमयान्यपि ॥ कूटागारेषु सर्वेषु तेषु तथागताः स्थिताः । संबोधिसाधनं धर्मं निर्दिशन्ति जगद्धिते ॥ एवं ते सुगताः सर्वे जम्बूद्वीपे n­iïÃmapi । सर्वाः पारमिताश्चापि निर्दिशन्ति सदापि च ॥ एवं ते सर्वदा काले विविधां धर्मदेशनाम् । कृत्वा सत्त्वहितार्थेन संतिष्ठन्ते समाहिताः ॥ एवं तस्य जगच्छास्तुः कायः सर्ववृषाश्रयः । तेनासौ त्रिजगच्छास्ता धर्मकायो विराजते ॥ (##) अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् । भगवन् पुनरन्यानि लोमविवराणि सन्त्यपि । तानि सर्वाणि मे शास्तः समुपदेष्टुमर्हसि ॥ इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ॥ विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ कुलपुत्र न विद्यन्ते ततो ऽतिक्रम्य दक्षिणे । पादांगुष्ठे जगद्भर्तुर्भ्रमन्ति चतुरब्धयः ॥ तदंगुष्ठाद्विनिष्क्रम्य यदा पतति vìave । तदा तदुदकं सर्वं भस्मत्वमधियास्यति ॥ एवं तस्य जगद्भर्तुः सर्वधर्मालया तनुः । तेनायं त्रिजगद्भर्ता धर्माराजो ऽभिराजते ॥ अथ सर्वनीवरणविष्कम्भी स जिनात्मजः । भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥ भगवन् भगतादिष्टं महात्म्यं त्रिजगत्प्रभोः । श्रुत्वाहं परमाश्चर्यं प्राप्तो ऽस्मि खलु साम्प्रतम् ॥ तच्छ्रुत्वा भगवांच्छास्ता शाक्यसिंहो जगद्गुरुः । विष्कम्भिनं तमालोक्य पप्रच्छैवं समादरात् ॥ कुलपुत्र किमर्थं त्वम् परमाश्चर्यं प्राप्तवान् । एतत्सत्यं ममाग्रे ऽत्र वक्तुमर्हति सर्वथा ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः । विष्कम्भी भगवन्तं समालोक्यैवमब्रवीत् ॥ यदसौ भगवान्नाथः सर्वधर्मसमाश्रयः । त्रैधातुको ऽधिपालेन्द्रो धर्मराजो ऽभिराजते ॥ यदस्य शरणं गत्वा श्रद्धया समुपस्थिताः । ध्यात्वा स्मृत्वापि नामापि समुच्चार्य भजन्ति ये ॥ तदा तेषामभिप्रायं सद्धर्मगुणसाधने । भद्रश्रीसुखसंपत्तिरपि सर्वैव सिध्यते ॥ (##) धन्यास्ते सुखिताः सर्वे यस्य त्रैधतुकप्रभोः । सद्धर्मगुणासांकथ्यं शृण्वन्ति श्रद्धया मुदा ॥ ये चाप्यस्य गुणाशंसाकारण्डव्यूहसूत्रकम् । लिखेल्लिखापयेद्वापि पठेच्च पाठयेदपि ॥ श्रुत्वा च मनसा नित्यं भावयेत् सर्वदादरात् । विस्तरेण तदर्थं च परेभ्यः समुपादिशेत् ॥ सो ऽपि धन्यो महासत्त्वो बोधिसत्त्वः गुणाशयः । निष्पापः परिशुद्धात्मा परिशुद्धेन्द्रियो भवेत् ॥ नापि स बाध्यते क्लेशैर्दुःखैश्च भवचारिकैः । न वापि जायते हीनकुलेषु दुर्गतिष्वपि ॥ तस्य काये jvarÃÓcëÂau रोगाः कुष्ठादयो ऽपि च । विविधा व्याधयः सर्वे जायेरन्न कदाचन ॥ न च हीनेन्द्रियश्चासौ नापि दुःस्थो दुराशयः । बलवान् परिपुष्टांगः शुद्धेन्द्रियः सुखी सुधीः ॥ सद्धर्मसाधनोत्साही संबुद्धगुणलालसः । त्रिरत्नभजनं कृत्वा संचरेत जगद्धिते ॥ एतत्पुण्यविशुद्धात्मा परिशुद्धेन्द्रियः कृती । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ इति तेन समाख्यातं श्रुत्वा स भगवान् मुदा । विषम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ साधु साधु महासत्त्व त्वमीदृक्प्रतीभानवान् । yallokeÓaguïodbhÃvamÃhÃtyamanubhëase // इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । प्रमोदितो मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥ भगवन् यदहं bhëe लोकेशगुणसत्कथाम् । एतल्लोकसभामध्ये तद्भवतो ऽनुभावतः ॥ यदाहं भगवन्नत्र लोकेशसुकृतोत्कथाम् । bhëÃmÅme तदा सर्वे लोकाः श्रद्धार्पिताशयाः ॥ (##) तदनुशंसनं श्रुत्वा सर्बे ऽपीमे सभाश्रिताः । ब्रह्मेन्द्रासुरनागेन्द्रप्रमुखा अनुमोदिताः ॥ अस्य त्रैलोकनाथस्य सदा शरण आस्थिताः । ध्यात्वाप्याराधितुं नित्यं समभीच्छन्ति साम्प्रतम् ॥ इति तेन समाख्याते भगवान् स मुनीश्वरः । विष्कम्भिनं तं समालोक्य पुनरेव समादिशत् ॥ साधु साधु सुधिओइरो ऽसि यत्त्वमत्र पुनः पुनः । प्रोत्साहयन्निमांल्लोकान् सर्वान् करोषि बोधितान् ॥ तदहं ते प्रसन्नो ऽस्मि यत्स्वयं मे सभाश्रिताः । सर्वे ऽस्य त्रिजगद्भर्तुः धर्मं प्रोत्साह्य नन्दिताः ॥ इत्यादिष्टं मुनीन्द्रेण विष्कम्भी सो ऽभिनन्दितः । भगवन्तं तमानम्य प्रार्थयदेवमादरात् ॥ भगवंस्त्रिजगद्भर्तुस्तानि लोमविलान्म्यहम् । द्रष्टुमिच्छमि तच्छास्तः सन्दर्शयितुमर्हति ॥ इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् । भगवांस्तं महासत्त्वं समालोक्यैवमादिशत् ॥ अग्राह्या कुलपुत्रस्त्रे लोमविला जगत्प्रभोः । असंस्पृश्या असंदृश्या यथाकाशस्तथा किल ॥ तेषु समन्तभद्राद्या बोधिसत्त्वा जिनात्मजाः । सर्वे द्वादश वर्षाणि संभ्रमन्ते समन्ततः ॥ सर्वं तेनैव दृष्टानि तानि लोमविलानि हि । बुद्धैरपि न दृश्यन्ते तेष्वेव संस्थितैरपि ॥ किमन्यैर्बोधिसत्त्वैस्तौइरर्हद्भिर्ब्रह्मचारिभिः । योगिभिरृषिभिश्चापि दृश्यन्ते नैव केनचित् ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः । विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥ ये च समन्तभद्रेण दृश्यन्ते भ्रमतापि न । यानि बुद्धैर्न दृश्यन्ते तत्रैव संस्थितैरपि ॥ (##) भगवंस्तानि संद्रष्टुं शक्नुयां कथमेव हि । हा मे जन्म निःसारं यन्न दृष्टो स जगत्प्रभुः ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ मयापि कुलपुत्रास्य लोमविलानि यत्नतः । चिरात् संवीक्षमाणेन दृश्यन्ते तानि सर्वतः ॥ कुलपुत्र स लोकेशो मायावी सूक्ष्मरुपकः । अरुप्यदृश्यमाण्ये ऽपि निराकारो निरंजनः ॥ अथ रुपी महरुपो विश्वरुपो महाकृतिः । एकादशशिरस्कंश्च शतसहस्रहस्तकः ॥ कोटिशतसहस्राक्षो दिव्यरुपः सुरुपकः । महायोगी महाप्राज्ञः परमार्थयोगपालकः ॥ सुचेतनो महाभिज्ञो बोधिसत्त्वो जगत्प्रभुः । कुलीनस्त्रिजगद्भर्ता सर्वधर्माधिपेश्वरः ॥ सर्वसत्त्वसमुद्धर्ता संसारोदधितारकः । महासत्त्वो महायानधर्मशास्ता जगद्गुरुः ॥ त्रैधातुकजगन्नाथो धर्मधातुस्वरुपद्धृक् । सर्वज्ञस्त्रिगुनाधारो निःक्लेशो विमलेन्द्रियः ॥ अर्हन् संबोधिमार्गस्थः सर्वसत्त्वहितार्थभृत् ॥ सर्वेषु भद्रधर्मेषु छायाभूतो निराकुलः । संबोधिधर्मसंभारपूरकः श्रीगुणाकरः ॥ ब्रह्मचारी विशुद्धात्मा सर्वलोकशुभंकरः । सर्वपारमिताधर्ता सर्वसंघाधिपेश्चरः ॥ एवं श्रीमान्महासत्त्व आर्यावलोकितेश्वरः । बोधिसत्त्व महाभिज्ञः सर्वसमाधिभृद्वरः ॥ केनापि दृश्यते नासौ सर्वधर्ममयाश्रयः । अचिन्त्यो ह्यसमीक्षो ऽपि सर्वनिर्माणरुपधृक् ॥ सर्वसत्त्वान् समालोक्य दुर्गतितः प्रयत्नतः । (##) समुद्धृत्य शुभे धर्मे योजयति प्रबोधयन् ॥ दुर्दान्तानपि संपश्यन् प्रातिहार्याणि दर्शयन् । बोधयित्वा प्रयत्नेन योजयति सुसंवरे ॥ बोधिसत्त्वान् महासत्त्वांश्च परिपाचयन् । बोधिमार्गे प्रतिष्ठाप्य पालयत्यात्मजानिव ॥ एवं स त्रिजगन्नाथो जगत्सर्वं प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य संप्रयायात् सुखावतीम् ॥ सुखावत्यां मुनीन्द्रस्य शरणे समुपस्थितः । सदानुशासनम् धृत्वाअ संचरन्ते जगद्धिते ॥ तस्यामिताभनाअथस्य पीत्पा धर्मामृतं सदा । सर्वसत्त्वहिताधानं व्रतं धृत्वाधितिष्ठति ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः । विष्कम्भी भगवन्तं च समालोकयैवमब्रवीत् ॥ भगवंस्तं जगन्नाथमार्यावलोकितेश्वरम् । केनोपायेन पश्येयमहं कुत्र कदा कथम् ॥ भगवन् स जगन्नाथो येनोपायेन दीक्ष्यते । तदुपायं समादेष्टुमर्हति मे भवान् गुरुः ॥ इति संप्रार्थिते तेन भगवान् सर्वविज्जिनः । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ कुलपुत्र स लोकेशः सत्त्वानुद्धृत्य सर्वतः । प्रथममत्र समागच्छेत सभायां मम दर्शने ॥ इति शास्त्रा समादिष्टं श्रुत्वा स सुगतात्मजः । विष्कम्भी भगवन्तं च समालोक्यैवब्रवीत् ॥ अनुजानाअम्यहं शास्त यत्स नाथ इहाव्रजेत् । कदेहासौ जगन्नाथ आगच्छेत्तत समादिश ॥ इति तदुक्तमाकर्ण्य भगवांस्तं जिनात्मजम् । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ कुलपुत्र समालोक्य पुनरेवं समादिशत् ॥ कुलपुत्र यदा सर्वसत्त्वो बोधिपथास्थितः । (##) भवति स महासत्त्वः प्रथममासरेदिह ॥ इति शास्त्रोदितं श्रुत्वा विष्कम्भी स विषादितः । कपोलं स्वकले धृत्वा मनसैवं व्यचिन्तयत् ॥ हा मया किं कृतं पापं यदस्य त्रिभवप्रभोः । सर्वधर्माधिनाथस्य दर्शनं प्राप्स्यते न हि ॥ किं ममानेन कायेन सुचिरं जीवितेन च । विना सन्दर्शनेनात्र लोकेश्स्य जगद्गुरोः ॥ कदाहं तस्य नाथस्य दृष्ट्वा मुखसुधाकरम् ॥ क्लेशतापहतं लप्स्ये प्रह्लादनं महत्सुखम् ॥ कदास्य चरणाम्भोजे शरणे समुपस्थितः । प्रणत्वा श्रीगुणं लप्स्ये सर्वसत्त्वहितार्थदम् ॥ कदास्य भजनं कृत्वा पीत्वा धर्मामृतं सदा । महानन्दसुखोत्साहैः संचरेयं जगद्धिते ॥ कदास्य शासनं धृत्वा कृत्वा सर्वहितं सदा । संबोधिश्रीसुखं प्राप्तुं संगच्छेयं सुखावतीम् ॥ कदा गत्वा सुखावत्याममिताभं मुनीश्वरम् । समीक्ष्य समुपाश्रित्य भजेयं सर्वदा मुदा ॥ तत्सद्धर्मामृतं पीत्वा कृत्वा धर्ममयं जगत् । संबुद्धपदमासाद्य यास्यामि निर्वृतिं कदा ॥ इत्येवं मनसा ध्यात्वा विष्कम्भी स पुरो गतः । भगवन्तं पुनर्नत्वा प्रार्थयदेवामादरात् ॥ भगवन् स जगद्भर्ता कदेह समुपासरेत् । द्रष्टुमिच्छामि तं नाथं सर्वथाहं कुहापि हि ॥ येनोपायेन नाथो ऽसौ यथा संद्रक्ष्यते मया । तदुपायं तथा मह्यं समुपादेष्टुमर्हत्ति ॥ इति तत्प्रार्थितं श्रुत्वा भगवान् विहसन्नपि । विष्कम्भिनं समालोक्य पुनरेव समादिशत् ॥ कुलपुत्रागतः कालो लोकेशस्य न साम्प्रतम् । (##) समये ऽसौ महाभिज्ञो ह्यवश्यमाचरेदिह ॥ दुर्लभं कुलपुत्रास्य दर्शनं त्रिभवे प्रभोः । कदाचित्केनचित्काले कथंचिल्लभते खलु ॥ यदसौ सर्वलोकेशः सार्वधर्माधिपः प्रभुः । सद्धर्मगुणसंभर्ताभद्रश्रिसंपदाश्रयः ॥ सर्वेषामपि सत्त्वानां षड्गतिभवचारिणाम् । त्राता भर्ता पिता माता सन्मित्रं सद्गुरुर्गतिः ॥ शरण्यं परायणं द्वीपः सुहृद्बन्धुर्हितार्थदः । भवोदधिसमुद्धर्ता क्लेशाग्निशमनामृतः ॥ सर्वमारनिहन्तापि सर्वदुष्टभयापहा । संबोधिमार्गसंदेष्टा निर्वृतिपददेशकः ॥ एवमसौ महेशाख्यः सर्वलोओकाधिपेश्वरः । बोधिसत्त्वाधिपः शास्ता सर्वसंघविनायकः ॥ संसारे तस्य सद्धर्मश्रवणं चापि दुर्लभम् । नामापि ग्रहणं चापि स्मरणं चापि दुर्लभम् ॥ ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा । अभिधानं समुच्चार्य संभजन्ते समाहिताः ॥ एतत्पुण्यानुभोवेन सर्वे ते विमलेन्द्रियाः । निःक्लेशा विमलात्मानो भवन्ति बोधिचारिणः ॥ ततस्ते भद्रिताचाराश्चतुर्ह्मविहारिणः । पोषधं संवरं धृत्वा संचरम समाहिताः ॥ एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः । त्रिरत्नभजनोत्साहैः संचरेरन् जगद्धिते ॥ ततस्ते स्युर्महासत्त्वा बोधिसत्त्वा जिनात्मजाः । षडक्षरीं महाविद्यां विद्याराज्ञीं समाप्नुयुः ॥ यदा षडक्षरी विद्यां संप्राप्य ये जिनात्मजाः । ध्यात्वा स्मृत्वा समुच्चार्य जपन्ति श्रद्धया सदा ॥ तदा तस्य जगद्भर्तुः सर्वधर्ममयाश्रये । (##) लोमविलेषु जायेरन् सर्वे ते सुगतात्मजाः ॥ ततस्तेनैव संसाअरे संसरेयुः कदाचन । तस्यैव लोमरन्ध्रेषु जाता भ्रमेयुराभवम् ॥ तत्रैव संभवन्तस्ते संबोधिज्ञानसाधनम् । बोधिचर्याव्रतं धृत्वा संतिष्ठेरन् समाहिताः ॥ तत्रैव संस्थिताते ऽपि विना दुष्करचर्यया । सुखेन प्राप्य संबोधिं निर्वृतिपदमाप्नुयुः ॥ इति शास्त्र समादिष्टं श्रुत्वा स सुगतात्मजः । विष्कम्भी मुनीराजं तं समालोक्यैवमब्रवीत् ॥ भगवन् प्राप्तुमिच्छामि विद्यां षडक्षरीम् । तद्भवान् म इमां vidyaqaæ समर्चयितुमर्हति ॥ इति तत्प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ दुर्लभां कुलपुत्रेमां विद्याराज्ञीं षडक्षरीम् । बुद्धा अपि न जानन्ति प्रागेवान्ये जिनात्मजाः ॥ इत्यादिष्टं मुनीन्द्रेण विष्कम्भी स विषादितः । भगवन्तं समालोक्य पुनरेवं न्यवेदयत् ॥ यद्भगवन्न जानन्ति सर्वे बुद्धा जिनात्मजाः । तत्कुतो ऽहमिमां विद्यां प्राप्स्यामि तदुपादिश ॥ इति तदुक्तमाकर्ण्य भगवान् सर्वविज्जिनः । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ विद्येयं कुलपुत्रास्य लोकेशस्य जगत्प्रभोः । परमहृदयं हीति सर्वबुद्धैर्निगद्यते ॥ तदियं दुर्लभा विद्या सर्वविद्याविनायकाः । जानाति य इमां विद्यां परमार्थं स वेत्ति हि ॥ इत्यादिष्टे मुनीन्द्रेण विष्कम्भी च जिनात्मजः । भगवन्तं समालोक्य पप्रच्छैवं समादरात् ॥ भगवन् स महासत्त्वो विद्यते ऽपि भवालये । (##) जानीत य इमां विद्यां तं दर्शयितुमर्हति ॥ इति संप्रार्थिते तेन भगवांस्तं महामतिम् । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ जानीते कुलपुत्रात्र कश्चित्तेषां षडक्षरीम् । महाविद्यां महेशाख्यां सर्वत्रैधातुकेष्वपि ॥ एषा महत्तरी विद्या सर्वयोगास्तमोधला । यन्नापि ज्ञायते बुद्धैः सर्वैरपि जिनात्मजैः ॥ एनां विद्यां समिच्छन्तः सर्वबुद्धा जिना अपि । भ्रमन्ति बोधिसत्त्वाश्च दशदिक्षु समन्ततः ॥ कुतश्चिल्लभ्यते नैव बुद्धैस्तैस्तु गतैरपि । बोधिसत्त्वैश्च तैः सर्वैरेवमेषा सुदुर्लभा ॥ केनचिल्लभ्यते ऽप्येषा भ्रमता सुचिरादिह । बहुपुण्यानुभावेन लोकेश्वरप्रसादतः ॥ धन्यास्ते बहुपुण्योघा बोधिश्रीगुणलाभिनः । सततं ये जपन्त्येनं लोकेशहृदयं मुदा ॥ जपति यो यदा यत्र विद्यामेनां षडक्षरीम् । तदा तस्यान्तिके बुद्धाः सर्वे ऽप्युरुपाश्रिताः ॥ बोधिसत्त्वाश्च सर्वे ऽपि महासत्त्वा महर्द्धिकाः । रक्षेयुस्तं महासत्त्वं समेत्य समुपस्थिताः ॥ षड्वपारमिताः सर्वाः तस्य द्वारसमाश्रिताः । संबोधिसाधनोपायसिद्धिं दद्युर्जगद्धिते ॥ द्वात्रिंशदेव पुत्राश्च सर्वे सपरिवारकाः । जल्पकं तं समालोक्य रक्षेयुर्विपदाश्रिताः ॥ चत्वारश्च महाराजाः ससैन्यसचिवानुताः । तस्य रक्षां प्रकुर्युस्ते दशदिक्षु व्यवस्थिताः ॥ सर्वे नागाधिपाश्चापि धरणीसमुपाश्रिताः । तस्य रक्षाविधानार्थं दृष्ट्वा दद्युर्महामणिम् ॥ भौमा यक्षाश्च सर्वे ऽपि आश्रिताः संप्रसादिताः । (##) तस्य रक्षा प्रकुर्वन्ति संचरेरन् समन्ततः ॥ बुद्धाश्च बहवस्तस्य कायलोमविलाश्रिताः । साधुकारं प्रदत्वैवं वर्णयेयुः प्रसादिताः ॥ धन्यस्त्वं कुलपुत्रासि यदीदृग्च्छ्रीगुणाकरम् । चिन्तामणिअं महारत्नं प्राप्तवान् साधु सन्मते ॥ सप्तवंशाश्च ते सर्वे परिशुद्धत्रिमण्डलाः । निःक्लेशा विमलात्मानो लभेयुर्निर्वृतेः पदम् ॥ तव कुक्षि स्थिताश्चापि सर्वे प्राणिगणाः खलु । बोधिसत्त्वा महासत्वा भवेयुश्च निर्वर्तिकाः ॥ एवं तस्याः षडक्षर्या विद्यायाः पुण्यमुत्तमम् । अप्रमेयमसंख्येयमिति प्राहुर्मुनीश्वराः ॥ यश्चादारादिमां विद्यामहाराज्ञीं षदक्षरीम् । मूर्ध्नि कण्ठे भुजे वापि बध्वा दध्यात् समाहितः ॥ स सर्वपापनिर्मुक्तः परिशुद्धत्रिमण्डलः । निःक्लेशं परिशुद्धात्मा वज्रकायो भवेद् ध्रुवम् ॥ बुद्धधातुमणिस्तूप इव धर्ममयाश्रयः । संबोधिज्ञानसद्रत्नराशिश्रीसद्गुणाश्रयः ॥ तथागतगुणधारः सद्धर्मगुणसागरः । बोद्धिसत्वो महासत्त्वो महासमृद्धिमान् ॥ यश्चापीमां महाविद्यां गृहीत्वा विधितो मुदा । श्रीमल्लोकेश्वरं ध्यात्वा जपेन्नित्यं समाहितः ॥ स सर्वपातकैर्मुक्तः परिशुद्धत्रिमण्डलः । भवेत् सद्धर्मदिग्धीमानक्षयप्रतिभानवान् ॥ सर्वधर्माधिपः शास्ता ज्ञानराशिसमृद्धिमान् । भवेद्भद्रसमाचारी चतुर्ब्रह्मविहारिकः ॥ सर्वविद्याधिराजेन्द्रश्चक्रवर्ती गुणाकरः । षट्कपारमितां नित्यं संपूरयेद्दिने दिने ॥ ये च तस्य समुच्छ्वासैः स्पृश्यन्ते ते ऽपि निर्मलाः । (##) बोधिसत्त्वा महासत्त्वा भवेयुरविवर्तिकाः ॥ ये चापि तस्य वस्त्राणि स्पृशन्ति ते ऽपि निर्मलाः । बोधिसत्त्वाः सुधीराः स्युश्चरमभविकाः खलु ॥ ये चापि जपमानं तं पश्यन्ति ते ऽपि निर्मलाः । चरमभविकाः सर्वे भवेयुः सुगतात्मजाः ॥ पक्षिणः पशवो वापि सर्वे ऽपि प्राणिनश्च ये । पश्यन्ति जपमानं तं ते स्युस्सर्वे जिनात्मजाः ॥ एवमेतन्महाविद्याजपमानस्य सन्मतेः । पुण्यश्रीगुणसंपत्तिसंचोदनादिता जिनैः ॥ इति शास्त्रा स्मादिष्टं निशम्य स जिनात्मजः । विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥ भगवन् प्राप्तुमिच्छामि महाविद्यां षडक्षरीम् । तत्कुतः कथमाप्स्यामि भवानदेष्टुमर्हति ॥ यो मेए दद्यादिमां विद्यां सर्वाविद्याधिपेश्वरीम् । सर्वयोगगुश्रेणीं सर्वध्यानगुणार्थदाम् ॥ संबोधिज्ञानसंभर्त्रीं निर्वाणमार्गदर्सनीम् । क्लेशविद्यायतनीं भद्रां सद्धर्मविराजतीम् ॥ षड्गतिभवसंचारक्लेशसुखाग्निशामिनीम् । बोधिसंभारसंभर्त्रीं सर्वज्ञज्ञानदायिनीम् ॥ तस्मादहं चतुर्द्वीपान् सप्तरत्नाभिपूरितान् । संप्रदातुं समिच्छामि सत्यमेतन्मयोदितम् ॥ स हि माताधिमाता मे पिता संसारदर्शकः । मित्राणामपि सन्मित्रं गुरुणामपि सद्गुरुः ॥ तस्याहं शासनं धृत्वा शरणे सर्वदाश्रितः । निर्विकल्पः समाधानः संचरेयं मुदा सर्वतः ॥ इति मे भगवन् वक्यं सत्यमेवान्यथा न हि । तत्र मां प्रेषयित्वाशु यत्रासौ सद्गुरुः स्थितः ॥ दशदिक्ष्वपि सर्वत्र त्रैधातुभुवनेष्वपि । (##) यत्रासौ संस्थितः शास्ता तत्रापि गन्तुमुत्सहे ॥ इति मे खेदता चित्ते काये ऽपि विद्यते न हि । सर्वं भवान् विजानीते तदर्थे मे प्रसीदतु ॥ भवानेव जगच्छास्त सर्वधर्महितार्थभृत् । तन्मे ऽनुग्रहं कृत्वा पूरयतु मनोरथम् ॥ एतत्तेनोदितं श्रुत्वा भगवान् सर्वसार्थदिक् । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ कुलपुत्राहमप्यस्या विद्यायाः करणे पुरा । लोकधातुषु सर्वत्र पर्यभ्रमन् समुत्सुकः ॥ बुद्धक्षेत्रेषु सर्वेषु सुचिरं भ्रमता मया । न लब्धेयं महाविद्या सकाशात् कस्यचिन्मुनेः ॥ ततो रत्नोत्तमाख्यायां लोकधातौ मुदा चरन् ॥ तत्ररत्नोत्तमाख्यस्य संबुद्धस्य पुरो व्रजन् । तस्य रत्नोत्तमस्याग्रे सांजलिः समुपाचरन् ॥ पादौ नत्वाश्रुलिप्तास्यः संवीक्ष्यैवं न्यवेदयन् ॥ भगवन्नहमायामि भवतां शरणे ऽधुना । तन्मे ऽर्हति भवान् दातुं महाविद्यां षडक्षरीम् ॥ इति मयोदितं श्रुत्वा रत्नोत्तमः स सर्ववित् । संबुद्धो ऽश्रुविलिप्तास्यं मां पश्न्नेवमादिशत् ॥ कुलपुत्राश्रु मा मुंच यदर्थे त्वमिहागतः । नैतन्मे विद्यते नूनं तदन्ये प्रार्थयेर्हि तं ॥ यदि ते ऽस्ति समीच्छा हि प्राप्तुं विद्यां षडक्षरीम् । गच्छ पद्मोत्तमाख्यायां लोकधातौ महामते ॥ तत्र पद्मोत्तमो नाम तथागतो मुनीश्वरः । सद्धर्मं समुपादिश्य विहरति जगद्धिते ॥ स एवेमां विजानीते महाविद्यां षडक्षरीम् ॥ तदेनां तं समाराध्य प्रार्थयस्व मुनीश्वरम् । स ते शास्ता महाभिज्ञः सर्वधर्माधिपो जिनः । (##) दद्यादेनां महाविद्यां षडक्षरीं जगद्धिते ॥ इति तेन समादिष्टं निशम्याहं प्रसादितः । ततः पद्मोत्तमाख्यायां लोक्धातौ मुदाचरम् ॥ तत्र पद्मोत्तमं नाम संबुद्ध तं सभाश्रितम् । दूरतो ऽहं समालोक्य सहसा समुपाचरम् ॥ तत्र गत्वा पुरस्तस्य पद्मोत्तमस्य सद्गुरोः । पादाब्जे सांजलिर्न्नत्वा प्रार्थयमेवमादरात् ॥ भगवन् सर्वलोकेषु बुद्धक्षेत्रेष्वहं भ्रमन् । षडक्षरीं महाविद्यां प्राप्तुकाम इहाचरे ॥ यस्याः स्मृतिमात्रेन परिशुद्धत्रिमण्डलाः । लभेयुर्दुर्लभां बोधिं तस्या अर्थे ऽहमाव्रजे ॥ यदर्थे ऽहमसंख्येयालोकधातुर्भ्रमन्निह । भवच्छरणमायामि tatsÃfalyaæ करोतु मे ॥ इति तेनोदितं श्रुत्वा पद्मोत्तमः स सर्ववित् । सुबुद्धो मां परिक्लिष्टं समालोक्यैवमादिशत् ॥ धन्यो ऽसि कुलपुत्रस्त्वं यदर्थे ऽखिन्नमानसः । बुद्धक्षेत्रेषु सर्वेषु भ्रमन्निह समागतः ॥ तदर्थं ते महासत्व पूरयामि जगद्धिते । तत्पुण्यगुणमाहात्म्यं वक्ष्ये शृणु समाहितम् ॥ तद्यथा कुलपुत्रास्या विद्यायाः पुण्यमुत्तमम् । अप्रेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥ सर्वस्थाणुरजःकृत्वा तत्संख्यातुं प्रशक्यते । षडक्षरीमहामन्त्रजपपुण्यं न शक्यते ॥ सर्वाब्धिबालुकानां च संख्याकर्तुं प्रशक्यते । सर्वभूतलसंजातव्रीहिसंख्या च विद्यते ॥ सर्वसमुद्रतोयानां बिन्दुसंख्या च विद्यते । सर्वनदीजलानां च बिन्दुसंख्यापि विद्यते ॥ सर्वभूतृणवृक्षाणां पत्रसंख्या च विद्यते । (##) सर्वेषामपि जन्तूनां लोमसंख्या च विद्यते । सदावृष्टिजलानां च बिन्दुसंख्यापि विद्यते ॥ सर्वसत्त्वा भवेयुश्च दशभूमिप्रतिष्ठिताः । यावत्तेषां महत्पुण्यं ततो ऽप्येतन्महत्तरम् ॥ सर्वेषु पुण्यतीर्थेषु सर्वेष्वपि च पर्वसु । स्नानदानजपुण्यानामेतज्जावद्वृषं महत् ॥ सर्वे सत्वा भवेयुश्च ये तपोब्रह्मचारिणः । तान् सर्वान् समभ्यर्च्य भोजयेयुर्थाविधि ॥ यावत्तेषां महत्पुण्यं भद्रश्रीगुणसंपदम् । ततो ऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम् ॥ सर्वे सत्त्वा भवेयुश्च प्रत्येकसुगता अपि । यश्चैतान् सुगतान् सर्वान् सत्कारैर्विधिनार्चयेत् ॥ तस्य यावन्महत्पुण्यं सद्धर्मश्रीगुणार्थदम् । ततो ऽप्यभ्यधिओकं पुण्यं षडक्षरीजपोद्भवम् ॥ यश्चापि सुगतान् सत्कारैर्विधिनार्चयेत् । ततो ऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम् ॥ एवं महत्तरं पुण्यं षडक्षरीजपोत्थितम् । सर्वैरपि हि सर्वज्ञैः प्रमातुं नैव शक्यते ॥ कथमप्रमेयैकेन प्रमातुं शक्यते ऽखिलम् । एवं महत्तरं पुण्यं षडक्षरीजपोद्भवम् ॥ इति सर्वैर्जिनैः ख्यातं निशम्याहं प्रमोदितः । एतां षडक्षरीं विद्यां प्राप्तुमैच्छन् जगद्धिते ॥ एषो हि परमो धर्मः संबोधिधर्मसाधनः । सूक्ष्मो ऽनागतो ऽव्यक्तो लोकेशहृदयं वरम् ॥ सर्वाः पारमिताः सर्वतीर्थस्नानव्रतादिकम् । सर्वमेतन्महाविद्यामन्त्रसंप्राप्तिकारणम् ॥ यदा ह्येतन्महाविद्यामन्त्रसिद्धिरवाप्यते । तदा सर्वमहाविद्यासिद्धिश्रीगुणमाप्नुयात् ॥ (##) एवमेतन्महोपायकुशालं त्रिजगद्धिते । लोकेशस्य जगद्भर्तुर्हृदयमन्त्रमुत्तमम् ॥ एवमेतन्महाविद्यामन्त्रं संबोधिसाधनम् । असंख्येयं महत्पुण्यमित्याख्यातं मुनीश्चरैः ॥ एतां षडक्षरी महाविद्यां संप्राप्तिकारणे । अहमपि पुरा सर्वबुद्धक्षेत्रेष्वपि भ्रमन् । सर्वेषामपि बुद्धानां शरणे समुपाश्रितः ॥ सत्कारैर्विधानाभ्यर्च्य संप्रार्थयमिमां वराम् ॥ कुत्राप्येतां महाविद्यां संबोधिज्ञानसाधनीम् । कस्यचित् सुगतस्यापि नाध्यगच्छन् सकाशतः ॥ ततो ऽप्यहमिमाः विद्यां समधिगन्तुमुत्सुकः । लोकधातौ सुखावत्यां प्रागच्छन् संप्रमोदितः ॥ तत्रामिताभमालोक्य दूरतो ऽहं सभाश्रितम् । सांजलिः प्रणतिं कृत्वा दूरतः समुपाचरन् ॥ तस्य शास्तुर्मुनीन्द्रस्य नत्वा पादाम्बुजे पुरे । गलदश्रुविलिप्तास्यः संपश्यन्समुपाश्रयम् ॥ तद्दृष्ट्वा स भगवांच्छास्ता सर्वज्ञो मामुपाश्रितम् । जानन् मनो 'bhilëaæ मे समालोक्यैवमदिशत् ॥ कुत्रपुत्र षदक्षरीं विद्यामिच्छन्निहागतः । त्वं किमेतन्ममाग्रे ऽत्र प्रवदैनां यदीच्छसि । इत्यादिष्टं जिनेन्द्रेण निशम्याहं प्रसादितः ॥ भूयः पादाम्बुजे तस्य प्रणत्वैवं न्यवेदयम् ॥ भगवन्नेमिच्छामि महाविद्यां षडक्षरीम् । तद्भवान्मे मनोवांछां संपूरयितुमर्हति ॥ भगवन् यदहं सर्वलोकाधातुषु सर्वतः ॥ भ्रमन्निह समागच्छे प्राप्तुं विद्यां षडक्षरीम् ॥ सर्वेषामपि बुद्धानां बुद्धक्षेत्रेषु सर्वतः । भ्रमितो ऽहमिमां विद्यां समन्वेषसमुत्सुकः ॥ (##) सर्वेषामपि वुद्धानां शरणे समुपाश्रितः । सत्कारैर्विधिनाराध्य प्राभजन् श्रद्धया मुदा ॥ एकस्यापि मुनीन्द्रस्य सकाशात् कस्यचिन्मया । लब्धा नेयं महाविद्या षडक्षरी श्रुतापि न ॥ भगवन्स्तद्भवंच्छास्ता मां शरणं समागतम् । संपश्यन् पुत्रवद्धर्मे नियोजयितुमर्हति ॥ भगवन् भव मे त्राता भर्ता गतिः परायणः । बन्धुर्मित्र सुहृच्छास्ता गुरुर्नाथो हितार्थभृत् ॥ देहि मे भगवन् धर्मदृष्टिं सर्वार्थदर्शनीम् । शमय मे महत्क्लेशं वह्नितापं सुधांशुवत् ॥ दर्शय बोधिमार्गं मे सम्बुद्धपुरचारणम् । देहि धर्मनिधानं मे सद्धर्मश्रीसुखार्थदम् ॥ स्थापय मां शुभे धर्मे संप्रेरय सुनिर्वृतिम् ॥ इत्येवं बहुधासौ संपार्थ्यमानो मया मुहुः । अमिताभो जिनेन्द्रो ऽपि लोकेश्वरं व्यलोकयत् ॥ तद्दृष्ट्वासौ माहसत्त्वो लोकेश्वरः समुत्थितः । सांजलिः धर्मराजं तं प्रनत्वैवमभासत ॥ भगवन् किमभिप्रायं भगतां यत्समादिश । भवदाज्ञां वहन् मूर्ध्नि कुर्यामेव समादिश ॥ इत्युक्ते लोकनाथेन भगवान् सो ऽमितप्रभः । लोकेश्वरं महाभिज्ञं समालोक्यैवमादिशत् ॥ पस्य त्वं कुलपुत्रेमं पद्मोत्तमं मुनीश्वरम् । षडक्षरीं महाविद्यां प्राप्तुमिह समागतम् ॥ यो ऽयं शास्ता मुनीन्द्रो ऽपि संबुद्धो ऽपि तथागतः । जगत्सत्त्वहिताधानीं विद्यामिच्छन्निहागतः ॥ तद्देहि कुलपुत्रास्मै सर्वसत्त्वशुभार्थिने । श्रद्धाभक्तिप्रसन्नाय महाराज्ञीं जगद्धिओते ॥ इत्यादिष्टे मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः । अभिताभं जिनेन्द्रं तं समलोक्यैवमब्रवीत् ॥ (##) भगवन् कथमत्रास्मै विना मण्डलदर्शनम् । अनभिषिच्य दास्यामि विद्यामिमां षडक्षरीम् ॥ देया नेयं महाविद्या ह्यनभिषिक्ताय भिक्षवे । वीतरागाय दुष्टाय तीर्थिकाय दुरात्मने ॥ देया हीयं महाविद्या भद्रश्रीगुणसाधनी । सुसत्त्वाय प्रसन्नाय महायानव्रतार्थिने ॥ बोधिसत्त्वाय विज्ञाय सर्वसत्त्वहितेप्सवे । श्रद्धाअभक्तिप्रसन्नाय सद्धर्मगुणसाधने ॥ सर्वसत्त्वहिताधाने बोधिचर्याव्रतोद्यते । अस्थाने भगवन्नस्मै सुगतायार्हते ऽपि हि ॥ दया चेदभिषिंचैनं दर्शयित्वापि मण्डलम् । ततो ऽस्मै सुप्रसन्नाय दास्यामि भवदाज्ञया ॥ इति निवेदितं तेन लोकेशेन निशम्य सः । अमिताभो मुनीन्द्रस्तं लोकेशमेवमब्रवीत् ॥ कुलपुत्र मयाख्यातं विद्यादानविधानं तम् । नानाविधिं समाख्यातं सर्वैरपि मुनीश्वरैः ॥ नैलचूर्णैः पद्मरागचूर्णैर्मारकतैरपि । सौवर्णै रुप्यकैश्चूर्णैर्वर्तन्मण्डलं गुरुः ॥ तथा शक्तौ पुष्पचूर्णैर्गन्धचूर्णैः सुरंगकैः । विधाय मण्डलं तीर्थें वाभिषेकं प्रदापयेत् ॥ यद्येतानि न विद्यन्ते देशभ्रमणचारिणः । स्थानपदान्वितस्यापि दरिद्रस्यापि सन्मतेः ॥ आचार्यो मनसा ध्यात्वा मुद्रालक्षणमण्डलम् । तीर्थशंखाभिषेकं वा दत्वा विद्यां समर्पयेत् ॥ इत्यनेन विधानेन कुलपुत्र सुभाविने । अस्मै श्रद्धालवे देया महाविद्या षडक्षरी ॥ इति शास्त्रमिताभेन समादिष्टं निशम्य सः । मुदितो ऽहं समुत्थाय लोकेशस्य पुरोगतः ॥ (##) पादाब्जे प्रणतिं कृत्वा कृतांजलिपुतो मुदा । लोकेश्वरं तमालोक्य प्रार्थयमेवमादरात् ॥ भगवन् भगतामत्र शरणे ऽहं समागतः । ददस्व मे महाविद्यां षडक्षरीं जगद्धिते ॥ ययाहं सकलान् सत्त्वान् समुद्धृत्य भवोदधेः । बोधिमार्गे समायुज्य प्रापयेयं सुनिर्वृतिम् ॥ तन्मे भवान् जगत्सर्वं सत्त्वं संबुद्धपदवांछिने । संबोधिसाधिनीं सर्वविद्येशां दातुमर्हति ॥ मयैवं प्रार्थ्यमाणो ऽसौ लोकेश्वरो विनोदितः । संप्रादान्मे महाविद्यां षडक्षरीमुदाहरन् ॥ अग्रे प्रणवमस्यान्ते मणिरस्य सरोरुहम् । हद्बीजमिति सिद्धेयं षडक्षरीति विश्रुता ॥ संप्रदत्तां समादाय महाविद्यामहं मुदा । प्रादात्तस्मै जगच्छास्त्रे मुक्तामालां स दक्षिणाम् ॥ गृहीत्वा तां जगद्भर्ता मुक्तामालां स दक्षिणाम् । संबुद्धायामिताभाय समुपानामयत्तत्पुरः ॥ अमिताभो मुनीन्द्रो ऽपि तां मालां प्रतिगृह्य च । मम पुरं उपस्थाप्य प्रादाद्भक्तिप्रसादितः ॥ तत्प्रदत्तां समादाय तां च मालां प्रबोधितः । तत्र श्रावकसंघेभ्य उपहृत्य समर्पयन् ॥ तत्र एतन्महन्मन्त्रं शास्त्रा दिष्टं यथा तथा । सश्रीलोकेश्वरं ध्यात्वा प्रजपन्ति समाहिताः ॥ तदा विघ्नगणाः सर्वे दुष्टा मारगणा अपि । संत्रासविह्वलात्मानः पलायन्ते दिगन्ततः ॥ चचाल वसुधा साब्धि षडविधा सशिलातोयाः । पपात पुष्पवृष्टिश्च सर्वत्राभूच्छुभोत्सवम् ॥ ततो ऽहं श्रीमतः शास्तुर्लोकेशस्य जगत्प्रभोः । लब्धानुज्ञः प्रणत्वांघ्रीं मुदितः स्वाश्रमं ययौ ॥ (##) इत्थं मयातिकष्टेन भ्रमता सर्वभूमिषु । अमिताभानुभावेन प्राप्ता लोकेश्वरादियम् ॥ दुर्लभा कुलपुत्रेयं महाविद्या षडक्षरी । न लब्धा सुगतैस्सर्वैः कैश्चिल्लब्धा जिनैरपि ॥ इत्यादिष्टं मुनीन्द्रेण पद्मोत्तमेन मत्पुरः । श्रुत्तमेव मयाप्येतन्महोपायं जगद्धिते ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः । विष्कम्भी भगवन्तं च संपश्यन्नेवमब्रवीत् ॥ भगवन् कुत्र लप्स्ये ऽहं कथं कस्यान्तिकादिमाम् । जगद्भद्रकरीं विद्यां तन्मे आदेष्टुमर्हति ॥ धन्यास्ते विमलात्मानः पुण्यवन्तः सुभागिनः । जपन्ति य इमां विद्यां शृण्वन्ति भावयन्त्यपि ॥ दधत ये च भासन्ति मनसा चिन्तयन्त्यपि । ते ऽपि सर्वे महासत्त्वा भद्रश्रीसद्गुणाश्रयाः ॥ अथासौ भगवान् पश्यन् विष्कम्भिनं महामतिम् ॥ एवमेते महासत्वा भवेयुर्हीइति प्रादिशत् ॥ यश्चापि कुलपुत्रेमां विद्यां संबोधिसाधनीम् । लिखापयेल्लिखेच्चापि लिखितां धारयेदपि ॥ चतुरशीतिसाहस्रधर्मस्कम्धानि तेन हि । लिखापितानि भवन्त्येव लिखितानि धृतानि च ॥ सर्वेषां यश्च बुद्धानां धातुरत्नाभिगर्भितान् । हेमरत्नमयान् स्तूपान् कृत्वा नित्यं भजन्मुदा ॥ यावत्तेषां महत्पुण्यं बहुतरतो ऽधिकम् । विद्याराज्ञाः षडक्षर्या एकाक्षरस्य yatfalam ॥ यो मुदा श्रद्धया नित्यं जपेदिमां षदक्षरीम् । संबोधिसाधनीं विद्यां भद्रश्रीसद्गुइणाकरीम् ॥ सो ऽचिन्त्यश्रीर्महाभिज्ञः सर्वपारमिताप्रभुः । सर्वाश्च धारणीः सर्वान् समाधींश्च लभेदपि ॥ (##) सर्वविद्याधिपः शास्ता सर्वधर्माधिपः प्रभुः । अर्हन्मारविजेताअ च भवेत् सर्वहितार्थभृत् ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रमोदितः । विष्कम्भी बोधिसत्त्वस्तं निशम्य स प्रमोदितः । विष्कम्भी बोधिसत्त्वस्तं मुनीन्द्रमेवमब्रवीत् ॥ भगवन् कुत्र गच्छेयं यत्रास्तीयं षडक्षरी । तत्राहं भवता शास्त्रा प्रेषणीयो हि सर्वथा ॥ एवं तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः । विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥ कुलपुत्रैक एवास्ति जानाति यः षडक्षरीम् । वाराणस्यां नगर्यां स संतिष्ठते जपन् सदा ॥ स्वयं धृत्वा परेभ्यो ऽपि समुपादिश्य सादरम् । ध्यानसमाधिमुक्तात्मा विहरति जगद्धिते ॥ एतच्छास्त्रा समादिष्टं निशम्य स प्रमोधितः । विष्कम्भी बोधिसत्त्वस्तं शास्तारमेवमब्रवीत् ॥ भगवन्स्तत्र यास्यामि यत्र शास्ता स तिष्ठते । वाराणस्यां महापुर्यामपि तं द्रष्टुमुत्सहे ॥ तं समुत्सुकमालोक्य भगवान् स मुनीश्वरः । विष्कम्भिनं महासत्त्वं पश्यन्नेवं समादिशत् ॥ गच्छ त्वं कुलपुत्रेमां महाविद्यां यदीच्छसि । वाराणस्यां महापुर्यां स्थितं तं सद्गुरुं भजे ॥ स शास्ता सुविशुद्धात्मा धर्मभाणक आअत्मवित् । संबुद्धवन्महाभिज्ञः पुण्यराशिश्चरन्निव ॥ धर्मधातुमयस्तूपश्चरन्निव शुभाश्रयः । भूतवादी शुभाचारी सर्वसत्त्वहितार्थभृत् ॥ चिन्तामणिरिव श्रीमान् सर्वार्थसिद्धसंप्रदः । धर्मराजो जगद्भर्ता जगदुद्धारणप्रभुः ॥ यदि दृष्ट्वा तमात्मज्ञं निन्दंस्त्वविचारतः । गंगेव सर्वतीर्थानां क्षेत्राणां बोधिमण्डवत् ॥ (##) द्रष्टव्यः स त्वया नैव कुलपुत्र तदन्यथा । विचिकित्सा न कर्तव्या दृष्ट्वा तं धर्मभाणकम् । योगाचारं महात्मानं परिशुद्धत्रिमण्डलम् ॥ यदि दृष्ट्वा तमात्मज्ञं निन्दस्त्वमविचारतः । च्युत्वा हि बुद्धभूमेस्त्वमपायेषु पतेदपि ॥ स हि योगविशुद्धात्मा निर्विकल्पो जितेन्द्रियः । अनाचारो मलालिप्तो ह्यशुचिचीवरावृतः ॥ अनीर्यापथसंवृत्तो गृहाश्रमसमाश्रयः । शक्तिभार्यासमापन्ना दुहितृपुत्रावानपि ॥ तथापि स महाभिज्ञः षडक्षरीविशुद्धवित् । समन्तभद्रवद्योगी वन्दनीयस्वयादरात् ॥ इति भगवतादिष्टं निशम्य स प्रबोधितः । विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥ भगवन् भवता शास्त्रा यथाज्ञप्तं तथा खलु । कृत्वा तच्छरणे स्थित्वा भजेयं तं समादरात् ॥ भगवन्स्तत्र गच्छामि प्राप्तुं विद्यां षडक्षरीम् । तदनुज्ञां भवान् मह्यं साम्प्रतं दातुमर्हति ॥ ततः स भगवान्सतस्मै बोधिसत्त्वाय सद्धिये । गच्छ सिध्यत्वभिप्रायमित्यनुज्ञाशिषं ददौ ॥ प्राप्तानुज्ञा मुनीन्द्रस्य विष्कम्भी स प्रमोदितः । पादाब्जे सांजलिर्नत्वा ततः संप्रस्थितो ऽचरत् ॥ अनेकैर्बोधिसत्त्वैस्स यतिर्ब्रह्मविहारिभिः । भिक्षुभिः श्रावकैः सद्भिचैलकैचाप्युपासकैः ॥ गृहस्थैर्व्रतिभिर्विप्रप्रमुखैः पौरिकैर्जनैः । वणिग्भिः सार्थवाहैश्च श्रेष्ठिभिश्च महाजनैः ॥ सार्धं पूजोपहारादिपुष्पाणि विविधान्यपि । सर्वर्तुजानि सर्वाणि जलजस्थलजान्यपि ॥ सुगन्धद्रव्याणि सर्वाणि धूपानि सुरभीनि च । (##) सर्वालंकारवस्तूनि वस्त्राणि विविधानि च ॥ ध्वजच्छत्रवितानानि पताकाव्यंजनानि च । चामराणि समुद्दीप्तरत्नदीपान्मुरुणि च ॥ धातुद्रव्याणि सर्वाणि रत्नानि सकलानि च । औषधादीनि सर्वाणि भोग्यानि सुरसानि च ॥ एवमन्यानि वस्तूनि सर्वोपकरणान्यपि । समादाय महोत्साहैः वाराणसिं ययौ ॥ तत्र प्राप्तः स विष्कम्भी दृष्ट्वा तं धर्मभाणकम् । दूरतः सांजलिर्नत्वा मुदितः समुपासरत् ॥ तत्र स मुदितो धर्मभाणकस्य पुरो गतः । पादाब्जे सांजलिर्नत्वा समालोक्यैवमब्रवीत् ॥ भदन्त कौशल कश्चिद्भवतामिन्द्रियेष्वपि । सर्वपरिग्रहाणां च सबन्धुसुहृदामपि ॥ यदर्थे भवतां शास्त शरणे ऽहमिहाव्रजम् । तद्भवानपि जानीयात् तदर्थे मे प्रसीदतु ॥ इति विज्ञप्य तस्याग्रे शास्तुः स सुगतात्मजः । विष्कम्भी सुप्रन्नात्मा पूजां चक्रे यथाक्रमम् ॥ यथाविधि समभ्यर्च्य सर्वपूजोपहारदूष्यादिशुद्धरुचिरचीवरैः । ध्वजच्छत्रवितानैश्च पताकाव्यंजनादिभिः । अलंकृत्य महोत्साहं चक्रे सगीतवादनैः ॥ ततस्तस्य पुरः सर्वद्रव्योपकरणान्यपि । सधातुरत्नजातानि भोग्यानि चौषधीरपि ॥ सर्वाण्येतान्युपस्थाप्य पुरतः समकल्पयेत् । ततो ऽष्टांगैः प्रणामानि प्रदक्षिणानि चाकरोत् ॥ ततः स प्रांजलिर्भूत्वा शास्तारं धर्मभाणकम् । समीक्ष्य सुप्रसन्नास्यः प्रार्थयदेवमादरात् ॥ भदन्त सद्गुरो शास्ता धर्मश्रीगुणसागराः । तद्भवान् मे मनोवांछां संपूरयितुमर्हति ॥ (##) शृण्वन्ति ये सदा धर्मं भवतः समुपाश्रिताः । देवा अप्यसुराश्चापि यक्षगन्धर्वकिन्नराः ॥ गरुडा अपि नागाश्च विद्याधरादयो ऽपि च । कुम्भाण्डा राक्षसाश्चापि भूतप्रेतपिशाचकाः ॥ सिद्धाः साध्या ग्रहास्ताराः सर्वाश्चाप्यप्सरोगणाः । सर्वलोकाधिपाश्चापि ब्राह्मणाश्च महर्षयः ॥ यतिनो योगिनश्चापि भिक्षवो ब्रह्मचारिणः ॥ भिक्षुण्यश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः ॥ तीर्थिकाश्चापि शैवाश्च वैष्णवाश्च तपस्विनः । राजानः क्षत्रिया वैश्याः श्रेष्ठिनो ऽपि महाजनाः ॥ पौरिकाः सार्थवाहाश्च वणिजः शिल्पिनो ऽपि च । एवमन्ये ऽपि लोकाश्च सर्वे ते विमलाशयाः ॥ पुण्यवन्तो महासत्त्वा भद्रश्रीसद्गुणाश्रयाः । बोधिसत्त्वा महाभिज्ञा भवेयुर्बोधिलाभिनः ॥ भजन्ति भवतां ये च शरणे समुपस्थिताः । ते सर्वे विमलात्मानः भवेतुर्बोधिलाअभिनः ॥ भवद्दर्शनमात्रेण सर्वाणि पातकान्यपि । निरवशेषे विनष्टानि क्षिणुयुर्दारुणान्यपि ॥ जानन्ते तव संबुद्धाः सर्वे ऽपि दशदिक् स्थिताः । बोधिसत्त्वाश्च सर्वे ऽपि सर्वे ऽर्हन्तो ऽपि योगिनः ॥ ब्रह्मशक्रादयो देवाः सर्वलोकाधिपा अपि । महत्पुण्याभिवांछन्तो भजन्ति सर्वतः सदा ॥ धन्यास्ते पुरुषाः सर्वे सद्धर्मश्रीगुणलाभिनः । ये ते धर्मामृतं पीत्वा भजन्ति समुपस्थिताः ॥ पुण्यक्षेत्रमहाभूमिरियं वाराणसी भुवि ॥ भवत्पादरजोलिप्ता भवत्यतिपवित्रिता ॥ तद्भदन्त भवांच्छास्ता कृपया मां विलोकयन् । पुण्यामृतेन संसिचं संविभृतां स्वपुत्रवत् ॥ (##) इति तेनोदितं श्रुत्वा स सुधीर्धर्मभाणकः । विष्कम्भिनं महासत्त्वं तं पश्चन्नेवमब्रवीत् ॥ कौकृत्यं कुलपुत्रात्र मोत्पादय ममाग्रतः । किमिच्छसि भवे क्लेशं सद्धर्मसुखसाधनम् ॥ कति मार्षाः किल क्लेशाः संसार औपभागिकाः ॥ नैमित्तिकाः प्रजोत्पत्तेः सद्धर्मगुणसाधनाः ॥ ये चापीयं महाविद्यां संजानन्ते षडक्षरीम् । संलिप्यन्ते न तेअ क्लेशैः संसारधर्मचारिणः ॥ यथा जाम्बुनदं हेम मलैर्नासन्ध्यते क्वचित् । यस्य कायगता चेयं महाविद्या षडक्षरी ॥ संसारे सरतो ऽप्यस्य काये क्लेशैर्न लिप्यते । इति तेन समादिष्टं निशम्य स विनोदितः । विष्कम्भी प्रार्थयदेवं नत्वैनं धर्मभाणकम् ॥ ददस्व धर्मचक्षुर्मे नष्टमार्गस्य सद्गुरो । संतर्पय जगद्भर्त धर्मामृतरसेन माम् ॥ संबोधिकल्पवृक्षस्य बीजं रोपय मे तरौ । सद्धर्मगुणरत्नानां कुरु मे कार्यमालयम् ॥ भद्रश्रीसुखसंपत्तिवसतिं कुरु मे तनौ । अभेद्यकुशलाधारं सुप्रतिष्ठ वृषाश्रयम् ॥ कुरु मां निर्मलात्मानं परिशुद्धत्रिमण्डलम् । ददस्व मे महाविद्यां संबोधिज्ञानसाधनीम् ॥ सद्धर्मश्रीगुणाधारीं षडक्षरीं जगद्धिते ॥ ययाहं क्षिप्रमासाद्य संबोधिज्ञानसन्मणिम् । उद्धरेयं जगल्लोकं सांसारमहदम्बुधेः ॥ प्रवर्तयेयमालोकं धर्मचक्रं भवालये । मोचयेयं जगत्सर्वं षड्गतिक्लेशबन्धनात् ॥ श्रावयेयं जगत्सर्वं संबुद्धानां subhëitÃn । चारयेयं जगल्लोके महायानं व्रतोत्तमम् ॥ (##) स्थापयेयं जगत्सर्वं बोधिमार्गे ऽभिबोधयन् । तद्भवान्मे कृपासिन्धो महाविद्यां षडक्षरीम् ॥ संबोधिज्ञानसंभर्ता प्रयच्छतु जगद्धिते । दत्वा मे श्रीमतीमेनां महाविद्यां षडक्षरीम् ॥ त्राता नाथो गुरुः शास्ता सन्मित्रं सद्गुणार्थभृत् । गतिर्बन्धुः सुहृत्स्वामि प्रभुः पिता परायणः ॥ द्वीपपरायणो भर्ता शरण्यं भवतां मम ॥ इति संप्रार्थिते तेन श्रुत्वा स धर्मभाणकः । विष्कम्भिनं महासत्वं तमालोक्यैवमब्रवीत् ॥ दुर्लभं कुलपुत्रेदं सर्वविद्यामहत्पदम् । अभेद्यं सर्वमाराणां वज्रसारमनुत्तरम् ॥ सर्वक्लेशाग्निसंतापप्रशान्तिकरणं महत् । भद्रश्रीगुणसद्धर्मसमृद्धिसुखसाधनम् ॥ सर्वसत्त्वहिताधानं बोधिसंभारपूरणम् । सर्वधर्मोत्तमोदारं सर्वापायविशोधनम् ॥ अक्षयज्ञानसम्पत्तिविमुक्तिपदसाधनम् । दशपारमिताधर्मसारसंबोधिसाधनम् ॥ सर्वदेवादिलोकैश्च समभिकांक्षितं पदम् । सर्वधर्मपदस्थानं प्रवेशनपदं महत् ॥ ये च स्वस्वकुलेस्थानाअं देवतानां यथाविधि । अभिषेकं समादाय चरन्ति सद्व्रतं सदा ॥ केचित्तीर्थे समाश्रित्य सद्धर्ममोक्षवांछिनः । ध्यात्वा मन्त्राणि जल्पन्तो भक्त्याराधयन्ति तान् ॥ केचिद् गिराशरण्ये ऽपि गुहायां निर्जने वने । पुण्यक्षेत्रे गृहे रन्मे पीठे प्रेतालये ऽपि च ॥ केचिच्चैत्यविहारे च सभागारे च मण्डपे । उद्याने वॄक्षमूले च शिवादिसुरमन्दिरे ॥ केचिन्महोदधेस्तीरे नदीतिरे सरस्तटे । एवमन्यत्र सत्क्षेत्रे समाश्रिताः समाहिताः ॥ (##) स्वस्वकुलेष्टदेवानां शरणे समुपस्थिताः । ध्यात्वाराध्य समभ्यर्च प्रार्थयन्ति सुनिर्वृतिम् ॥ सुनिर्वृतिं न ते यान्ति कृत्वापि दुष्करं तपः । स्वस्वकुलेष्टेवानामालयमेव यान्ति ते ॥ ये च सन्तो महासत्त्वा बोधिसत्त्वाः शुभार्थिनः । त्रिरत्नभजनं कृत्वा ददत दानमादरात् ॥ एतत्पुण्याभिलिप्तास्ते भवेयुर्विलाशयाः । शुद्धशीलसमाचाराः संचरेरन् सुसंवरम् ॥ एतत्पुण्यानुलिप्तास्ते परिशुद्धत्रिमण्डलाः । क्षान्तिव्रतं समाधाय संचरेरन् जगद्धिते ॥ एतत्पुण्याभियुक्तास्ते सद्धर्मसाधनोद्यताः । महावीर्ये समुत्साहं कुर्युर्भवार्थसाधनम् ॥ एतत्पुण्यविमुक्तास्ते निःक्लेशा विजितेन्द्रियाः । योगध्यानसमाधानाः संतिष्ठेरन् समाहिताः ॥ एतत्पुण्यामृतव्याप्ता अर्हन्तस्ते निरंजनाः । संबोधिप्रणिधिं धृत्वा वरेयुर्बौद्धसंवरम् ॥ एतत्पुण्यांशुदीप्तास्ते चतुर्ब्रविहारिणः । प्रज्ञारत्नं समासाद्य संचरेरन् सुसंवृतौ ॥ एतत्पुण्यानुभावैस्ते सर्वोपायविचक्षणाः । सर्वसत्त्वहिताधानीं चरेयुर्भद्रचारिकाम् ॥ एतत्पुण्यसमृद्धास्ते यथेच्छारुपचारिणः । सर्वहितार्थसंभारं पूरयेयुर्जगद्धिते ॥ एतत्पुण्यसमुद्दीप्ता महाभिज्ञा गुणाकराः । बोधिमार्गे जगत्सर्वं स्थापयेयुः प्रयत्नतः ॥ एतत्पुण्यमयांगास्ते परमार्थज्ञानमुत्तमम् । प्राप्य मारान् विनिर्जित्य संबोधिं समवाप्नुयुः ॥ ततस्ते सुगता बुद्धां जगत्सत्वं सुसंवृतौ । बोधयित्वा प्रतिष्ठाप्य संप्रयायुः सुनिर्वृतिम् ॥ (##) एवं चिरेण बुद्धास्ते चरन्तो बोधिचारिकाः । दशपारमिताः सर्वाः पूरयित्वा यथाक्रमम् ॥ जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः । परमज्ञानमासाद्य संबोधिं प्राप्य निर्वृताः ॥ एवं दुष्करमर्माणि कृत्वा सर्वजिना अपि । चिरात् संबोधिमासाद्य संप्रायाताः सुनिर्वृतिम् ॥ य इमां श्रीमहत्सर्वविद्येश्वरीं षडक्षरीम् । ध्यात्वा लोकेश्वरं नित्यं जपति बोधिमानसः ॥ स तत्क्षणाद्विशुद्धात्मा परिशुद्धत्रिमण्डलः । भद्रश्रीसुखसंपन्नः संप्रयायात् सुखावतीम् ॥ तत्र प्राप्तो ऽमिताभस्य मुनेः शरणनिश्रितः । बोधिधर्मामृतं पीत्वा बोधिसत्त्वव्रतं चरेत् ॥ ततः संवृतिशुद्धात्मा सर्वसत्त्वहितोत्सुकः । कृती पारमिताः सर्वाः संपूरयन् यथाअक्रमम् ॥ संवृतिधर्मसंभारं पूरयन्ति जितेन्द्रियाः । समाधिसद्गुणाधारा जित्वा मारगणानपि ॥ परमार्थं समासाद्य संबोधिं समवाप्नुयात् । ततो बुद्धपदं प्राप्य कृत्वा धर्ममयं जगत् ॥ निर्विकल्पो विशुद्धात्मा संप्रयायात् सुनिर्वृतिम् । सर्वयोगा महाविद्याः परमार्थाप्तिकारणाः ॥ एषा विद्या महाधर्मसंबोधिज्ञामसाधनी । यथा हि तण्डुलसिद्धं संसारधर्मपालनम् ॥ एवमेषा महाविद्या सर्वसद्धर्मपालिनी । सर्वलोका सुमेदिन्यामुर्वरायां प्रयत्नतः ॥ कृषित्वा धान्यमारोप्य संपालयन्ति सादरम् । तदंकुरे समुद्भूते नदीभिन्नरहाम्बुभिः ॥ मेघधाराम्बुभिः सम्यक् sfÃlyamÃnaæ प्रवर्धिते । ततस्तत्परिनिष्पन्नं छिवा खले महीतले ॥ (##) मर्दयित्वा गृहे नीत्वा संशोष्य भास्वदातपैः । ततस्तं मुशलेनापि भेदयित्वा समादरात् ॥ तद्बुषाणि परित्यज्य समालोन्त्येव तण्डुलम् । तदेव तण्डुलं सिद्धं सर्वसंसारपालनम् ॥ सद्धर्मप्राप्तिसंभारपुरणं बोधिसाधनम् । तथा सर्वमहायोगाः सर्वाः पारमिता अपि ॥ सर्वा विद्याश्च मन्त्राणि सद्धर्मप्राप्तिसिद्धये । सर्वेषां योगविद्यानां मन्त्राणामपि सत्तमम् ॥ सिद्धमेतन्महाविद्यामन्त्रं सम्बोधिसाधनम् । एवमेव महाविद्या सर्वधर्मार्थसाधनी ॥ महत्पुण्यैर्विना नैव लभ्या केनापि सद्दिया । सुक्षेत्रे व्यारुहेन्नेव तण्डुलं वितुषं क्वचित् ॥ निष्पुण्यैः लभ्यते नैषा महाविद्या कथंचन । यावन्न लभ्यते ह्येषा विद्या सर्वार्थसाधनी ॥ तावत् पुण्यानि सर्वाणि संसाधयेत् प्रयत्नतः । यदैषा लभ्यते विद्यां तदा पुण्यनिरादरः ॥ एतामेव महाविद्यां ध्यात्वा लोकेश्वरं जपेत् । यदेयं सिध्यते विद्या सर्वसंभारसाधनी ॥ तदा सद्धर्मकार्याणि साधयेत् स्वेच्छयानया । एषा हि तण्डुलाकारा संसारधर्मसाधनी ॥ सर्वधर्मास्तुषाकाराअ एतद्विद्याप्तिकारणाः । एवं महत्तरीमेनां विद्याराज्ञां षडक्षरीम् ॥ ध्यात्वा पारमिताः सर्वाः प्रणमन्ते सदादरात् । संबुद्धां अपि सर्वे ऽथ बोधिसत्त्वा जिनात्मजाः ॥ अर्हन्तो वीतक्लेशाश्च ध्यात्वेमां प्रणमन्त्यपि । सर्वे ऽपीन्द्रादयो देवाः ब्रह्मादयो महर्षयः ॥ सूर्यादयो ग्रहाः सर्वे चन्द्रादितारका अपि । सर्वसिद्धाश्च साध्याश्च वसवश्चाप्सरोगणाः ॥ (##) सर्वे ऽपि त्रिदशेन्द्राश्च सर्वविद्याधरा अपि । विष्णुब्रह्मादिलोकेन्द्राः कुम्भाण्डाश्च यमादयः ॥ सर्वे ऽपि राक्षसेन्द्राश्च वरुणादयो ऽप्यहीश्वराः । सर्वे ऽपि गरुडेन्द्राश्च सर्वे ऽपि पवनाधिपाः ॥ सर्वे श्रीदादियक्षेन्द्राः सर्वे ऽपीशादियोगिणः ॥ गन्धर्वकिन्नरेन्द्राश्च सर्वलोकाधिपा अपि ॥ सदा नित्यामिमां विद्यां विद्याराज्ञीं षडक्षरीम् । ध्यात्वा स्मृत्वा प्रणत्वापि संभजन्ते समादरात् ॥ ये येप्यस्याः सुसिद्धायाः विद्याराज्ञां समादरात् । ध्यात्वा स्मृत्वा प्रणत्वापी प्रभजन्ते सदानिशम् ॥ ते तेअ सर्वे विशुद्धांगाः विमुक्तसर्वपातकाः । निःक्लेशा विमलात्मानः संप्रयायुः सुखावतीम् ॥ तत्रामितरुचेः शास्तुः शरणे समुपाश्रिताः । सदा धर्मामृतं पीत्वा संचरेरन् जगद्धिते ॥ एवं ते च जगल्लोकं हितं कृत्वा प्रमोदिताः । बोधिसत्त्वा महाभिज्ञा भवेयुर्धर्मराजिकाः ॥ ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः । अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ एवं महत्तरी विद्या प्रसिद्धेयं षडक्षरी । यस्या अनुस्मृतिमात्रेण सर्वे नष्टा हि पापकाः ॥ य एनां जपते नित्यं तस्य यः चीवरं स्पृशेत् । सो ऽपि भवेन्महासत्त्वो बोधिसत्त्वो विवर्तिकः ॥ यश्चैनं पूजयेद्भक्त्या तेन सर्वे ऽर्चिता जिनाः । ससंघा अपि सत्कारैर्भवन्ति पूजिताः सदा ॥ एवं महत्तरी सर्वभद्रश्रीसद्गुणार्थदा । षदक्षरीति विख्याता सर्वत्र भुवनेष्वपि ॥ बुद्धानां जननी माता प्रज्ञापारमितापि सा । सांजलिं प्रणतिं धृत्वा भजत्येनां शुभंकरीम् ॥ (##) अत एषा महाविद्या संसारधर्मसाधनी । मुनीन्द्रैर्बोधिसत्त्वैश्च सर्वदेवैश्च वन्दिता ॥ अस्या नामसंभारं ग्रहणमपि दुर्लभम् । स्मरणं श्रवणं चापि विना पुण्यैर्न लभ्यते ॥ इति तेन समादिष्टं श्रुत्वा स संप्रमोदितः । विष्कम्भी सांजलिः प्रार्थ्य नत्वैवं धर्मभाणकम् ॥ भदन्त सद्गुरो शास्तः शरणे ते ऽहमागतः । तद्भवान् मे महाविद्यां प्रददातु जगद्धिते ॥ इति संप्रार्थितस्तेन पश्यन् स धर्मभाणकः । स्मृत्वा लोकेश्वरं ध्यात्वा तस्थौ तद्दानचिन्तया ॥ तदाकाशान्महच्छब्दो निश्चचार मनोहरः । ददस्वास्मै जगल्लोकहितार्थपुण्यवांछिनः ॥ यो ऽयं धीरो महासत्त्वो बोधिसत्त्वो जिनात्मजः । सर्वसत्त्वहितानि विद्यामिच्छन् समागतः ॥ श्रद्धाभक्तिप्रसन्नात्मा सं बोधिज्ञानलालसः । तत्प्रसिद्धा महाविद्या देयास्मै दीयतामिति ॥ तन्निश्चरन् महाशब्दं श्रुत्वा स धर्मभाणकः । कुतो ऽयं चरते शब्द इति ध्यात्वा व्यवस्थितः ॥ भूयो ऽप्येयं महाशब्दो निश्चचार विहायसः । देयास्मै सुप्रसन्नाय संबोधिज्ञानसाधिने ॥ सर्वसत्त्वहितार्थाय सद्धर्मश्रीगुणार्थिने । बोधिसत्त्वाय धीराय श्रद्धया दीयतामिति ॥ निश्चरन्तं सुशब्दं तं श्रुत्वा स धर्मभाणकः । कुतो ऽयं चरते शब्द इति ध्यात्वा व्यलोकयेत् ॥ समीक्ष्य सर्वतो दिक्षु धिमान् स संविलोकयन् । विस्मयापन्नचित्तः खे संपश्यन् संददर्श तम् ॥ शरत्पूर्णेन्दुदीप्ताभं जटामिताभशोभितम् । पद्महस्तं महासत्त्वमार्वलोकितेश्वरम् ॥ (##) दृष्ट्वा तं खे कजालीनं बोधिसत्त्वं जिनात्मजम् । भद्रश्रीसद्गुणाधारं संबोधिधर्मभास्करम् ॥ संपश्यन् समुत्थाय सानन्दविस्मिताशयः । अष्टांगैः प्रणतिं कृत्वा तस्थौ ध्यात्वा कृतांजलिः ॥ तमेवं संस्थितं धर्मभाणकं निश्चरेन्द्रियम् । स त्रैलोकेश्वरः पश्यन् समामन्त्र्यैवमादिशत् ॥ कुलपुत्रायमुद्योगी संबोधिज्ञानसाधने । अस्मै दैया महाविद्या प्रदियतां षडक्षरी ॥ इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः । धर्मभाणकः आलोक्य नत्वैनमब्रवीत् ॥ भगवन्नाथ धर्मेन्द्र भवदाज्ञां शिरो वहन् ॥ ददात्वस्मै महाविद्यां तद्भवान् संप्रसीदतु ॥ इति विज्ञप्य लोकेशं ततः स धर्मभाणकः । विष्कम्भिनं समामन्त्र्य संपश्न्नेवमब्रवीत् ॥ कुलपुत्र जगच्छास्ता दत्ताज्ञा मे प्रसीदतः । दद्यामहं महाविद्यां गृहाणेमां षडक्षरीम् ॥ इत्यादिश्य स धर्मिष्ठो विधिनास्मै महात्मने । सविशुद्धिमुदाहृत्य प्रादाद्विद्यां षडक्षरीम् ॥ प्रणवमणिकजहृद्बीजमिति षडक्षरम् । सिद्धमेतन्महाविद्या षदक्षरीति विश्रुता ॥ तत्प्रदत्तामिमां विद्यां विद्याधीणां षडक्षरी । विष्कम्भी सांजलिर्नत्वा संप्राग्रहीत्प्रमोदितः ॥ तत्क्षणे साचला साब्धिश्चचाल षड् विधा मही । पपात पुष्पवृष्टिश्च सर्वतो ऽप्यचरच्छुभम् ॥ तद्विद्या दत्तमात्रे ऽपि विष्कम्भी स समृद्धिमान् । अनेकधर्मसंभारसमाधिप्राप्तवानभूत् । ततः स सुप्रसन्नाअत्मा शत्रे तस्मै सदक्षिणाम् । चतुर्द्वीपां सप्तरत्नपरिपूर्णां ददौ मुदा ॥ (##) तां दृष्ट्वा स महाभिज्ञो धर्मिष्ठो धर्मभाणकः । विष्कम्भिनं महासत्त्वं तं समालोक्यैवमब्रवीत् ॥ कुलपुत्र त्वमार्यो ऽसि नानार्यः सुगतात्मजः । वैनेयो बोधिसत्त्वस्तत् गृह्णीयां दक्षिणां न ते ॥ एता एकाक्षरस्यापि पर्याप्ता न तु दक्षिणा । प्रागेव षडक्षराणां गृह्णियां ते तथापि न ॥ तच्छ्रुत्वा स महाभिज्ञो विष्कम्भी तस्य सद्गुरोः । महार्घ्यमूल्यशुद्धाभं मुक्ताहारमुपाहरत् ॥ तमुपनामितं पश्यन् गृहीत्वा धर्मभाणकः । तस्मै प्रत्यर्पयित्वा स पश्यंस्तं चैवमब्रवीत् ॥ कुलपुत्र मुनीन्द्रस्य शाक्यमुनेर्जगद्गुरोः । एनं पुन उपास्थाप्य मद्वचसा वदेर्नमः ॥ इति शास्त्रा समादिष्टं निशम्य स विनोदितः । विष्कम्भिनं सुप्रसन्नं समालोक्यैवमब्रवीत् ॥ भवता यद्यथादिष्टं तत्तथाहं करोमि हि । इति विज्ञप्य तं मुक्ताहारं नत्वा समाददे ॥ ततः स सुप्रसन्नात्मा विष्कम्भी तस्य सद्गुरोः । पादाअब्जे सांजलिर्नत्वा संप्रस्थितो ऽचरन्मुदा ॥ सार्धं सर्वैः सदा यैस्तैः प्रतिलब्धमनेप्सितः । सुमंगलमहोत्साहं जेतोद्यानमुपाचरत् ॥ तत्र स दूरतः पश्यन् भगवन्तं सभाश्रितम् । सांजलिः प्रणतिं कृत्वा सहसा समुपासरत् ॥ तत्र समुपासृत्य शास्तुस्तस्य जगद्गुरोः । पादाब्जं सांजलिर्नत्वा संपश्यन् समुपाश्रयत् । तत्र स भगवान् पश्यन् विष्कम्भिनं समागतम् । सुप्रसन्नमुखाम्भोजं समालोक्यैवमादिशत् ॥ स्वागतं कुलपुत्रैहि कश्चित्ते कौशलं तनौ । वांछितार्थं समासाद्य समायासि प्रसीदतः ॥ (##) इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रसादितः । भगवन्तं जगन्नाथं पश्यन्नेवं न्यवेदयत् ॥ भगवन् लब्धवानस्मि भवत्कृपानुभावतः । संबोधिसाधनीं विद्यां भद्रश्रीसद्गुणार्थदाम् ॥ अद्य मे safalaæ जन्म बुद्धपुत्रो ऽस्मि साम्प्रतम् । प्राक्संबोधिसन्मार्गो भद्रश्रीमान् जगद्धिते ॥ भगवन् यद्भवांच्छास्ता सर्वर्महितार्थभृत् । यथाशु बोधिमाप्नुयाम् तथा मां प्रोत्तुमर्हति ॥ इति तेनोदितम् श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥ धन्यस्त्वं कुलपुत्रो ऽसि बोधिसत्त्वो जिनात्मजः । सर्वसत्त्वहिताधानी महविद्यासमाप्तवान् ॥ भूयो ऽप्यहं महाविद्यां सप्तसप्ततिकोटिभिः । saæbuddhairbhëità या तां दास्यामि ते जगद्धिते ॥ य एतां धारणीं विद्यां सर्वपातकनाशनीम् । भद्रश्रीसद्गुणाधारां संबोद्धपदसाधनीम् ॥ समादाय सुचित्तेन स्मृत्वा ध्यात्वा समाहितः । संबोधिप्रणिधिं धृत्वा पठति सर्वदादरात् ॥ स सर्वपापनिर्मुक्तः परिशुद्धेन्द्रियः सुधीः ॥ निःक्लेपरिशुद्धात्मा बोधिसत्त्वो भवेत् कृती ॥ सर्वैरपि मुनीन्द्रैस्स समालोक्य सदानिशम् । दुष्टमारभ्येभ्यो ऽपि संरक्ष्यते स्वपुत्रवत् ॥ सर्वविघ्नगणानां स्यात् प्रधृष्यः स वीर्यवान् । महासत्त्वो महोत्साही सद्धर्मगुणसाधने ॥ संबुद्धजननी देवी praġyÃpÃramitÃpi तम् । बोद्धिसत्त्वं महासत्त्वं पश्यन्ती समवत् सदा ॥ लोकेश्वरो ऽपि संपश्यन्स्तं श्रीभद्रगुणाश्रयम् । सर्वत्र सर्वदा रक्षेद्योजयन् बोधिसंवरे ॥ (##) ततः स त्रिगुणाभिज्ञो बोधिचर्याव्रतं दधन् । सर्वं संबोधिसंभारं संपूरयन् यथाक्रमम् ॥ ततः स सुविशुद्धात्मा निःक्लेशो विमलेन्द्रियः । अर्हन् मारान् विनिर्जित्य त्रिविधां बोधिमाप्नुयात् ॥ ततः स त्रिजगच्छास्ता कृत्वा धर्ममयं जगत् । सर्वं बोधिव्रते युज्य समाप्नुयात् सुनिर्वृतिम् ॥ एवं महत्तरी विद्यां संबुद्धपदसाधनी । एषा त्वया सदा धार्या पठनीया जगद्धिते ॥ ये cÃpyetanmahÃvidyÃpÃÂhabhëaïasusvaram / श्रुत्वानुमोदमानास्तं नत्वा भजन्ति सादरम् ॥ ते ऽपि सर्वे vikalmëÃ÷ परिशुद्धत्रिमण्डलाः । त्रिरत्नभजनोद्युक्त्ता भजेयुः सुगतात्माजाः ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाद्य संबुद्धापदमाप्नुयुः ॥ एवं सर्वैर्जगन्नाथैरियं विद्यां महत्तरी । धृत्वा संपाठिता नित्यं देशिता च जगद्धिते ॥ इति मत्वा त्वयाप्येषा विद्या संबोधिसाधनी । भद्रश्रीधर्मसंभर्त्री पठितव्या जगद्धिते ॥ इत्यादिश्य मुनीन्द्रो ऽसौ भगवांस्त्रिजगद्गुरुः । विष्कम्भिने सुधीराय बोधिसत्त्वाय सद्धिये ॥ आअ ओं चले चूले चुन्दे स्वाहेत्येतन्नवाक्षरम् । धारणीं परमां विद्यां प्रादात् स्वयमुदाहरन् ॥ शास्त्रा स्वयं प्रदत्तं तां महाविद्यां नवाक्षरीम् । विष्कम्भी सांजलिर्नत्वा समादायापठन्मुदा ॥ धृत्वा विष्कम्भिना शास्तुः पाठेमाना गुरोः पुरः । संसिद्धा सा महाविद्या बभूव त्रिजगद्धिते ॥ एतद्विद्यानुभावेन विष्कम्भी स विशुद्धदृक् । लोकेश्वरस्य प्राद्राक्षीत् सर्वलोमविलान्यपि ॥ (##) तानि दृष्ट्वा स विष्कम्भी सहर्षविस्मयान्वितः । अहो चित्रं महामाया संदृश्यते मयाधुना ॥ धर्मकाये जगद्भर्तुः सर्वाणि भुवनान्यपि । इति ध्यात्वा समाधाअय संतस्थे निश्चलेन्द्रियः ॥ ततः स सुप्रसन्नात्मा विष्कम्भी संप्रबोधितः । भगवन्तं प्रणत्वा च सांजलिरेवमब्रवीत् ॥ भगवंस्त्रिजगद्भर्तुः सर्वधर्माश्रये ऽधुना ॥ लोमविलेषु पश्यामि सर्वाणि भुवनात्मनि ॥ कति सन्ति तनौ तस्य सर्वधर्माधिपस्स्य हि । लोमविलेषु लोकास्तान् सर्वान् दर्शयितुमर्हति ॥ इति संप्रार्थिते ते विष्कम्भिना स सर्ववित् । भगवान्स्तं महासत्त्वं संपश्यन्नेवमादिशत् ॥ कुलपुत्रे विजानीहि सर्वत्रैधातुकान्यपि । भुवनानि जगद्भर्तुः सन्ति धर्ममयाश्रये ॥ तेनासौ त्रिजगन्नाथो सर्वधर्ममयाश्रयः । सर्वधर्माधिपः शास्ता सर्वलोकाधिपेश्वरः ॥ एवमसौ महेशाख्यो धर्मश्रीसद्गुणाश्रयः । बोधिसत्त्वो महाभिज्ञो धर्मराजो ऽभिराजते ॥ तत्तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहितः । नामापि समुदाहृत्य भजितुमर्हति सर्वदा ॥ ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा । नामापि च समुच्चार्य प्रभजन्ते समाहिताः ॥ दुर्गतिं ते न गच्छन्ति यान्ति सद्गतिमेव हि । भद्रश्रीगुणसंपन्नाश्चरेयुः पोषधं सदा ॥ तत्पुण्यपरिशुद्धास्ते निःक्लेविमलेन्द्रियाः । बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते ॥ ततस्ते सद्गुणाधाराः कृत्वा सर्वसुभद्रकम् । त्रिरत्नस्मृतिमाधाय प्रान्ते प्रेयुः सुखावतीम् ॥ (##) तत्र गत्वामिताभस्य शरणे समुपाश्रिताः । सदा धर्मामृतं पीत्वा संचरेरन् महाव्रतम् ॥ ततः ते स्युर्महासत्त्व बोधिसत्त्वा गुणाकराः । सर्वं संबोधिसंभारं पूरयित्वा यथाक्रमम् ॥ सर्वसत्त्वहिताधानसंबोधिसाधनोद्यताः । अर्हन्तो विमलात्मानश्चतुर्ब्रह्मविहारिणः ॥ जित्वा मारगणान् दुष्टान् महाभिज्ञाः सुभद्रिकाः । त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते तत्सभाश्रिताः । सर्वे देवादयो लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥ ततः सर्वनीवरणविष्कम्भी संप्रसादितः । भगवन्तं समालोक्य punarevamabhëata // भगवन्स्त्रिजगन्नाथो लोकेअश्वरो जिनात्मजः । नाद्यापीह समायाति कदागच्छेत्तदादिश ॥ इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । विष्कम्भिनं महासत्त्वं समालोक्यैवमादिशत् ॥ कुलपुत्र स लोकेशो बोधिसत्त्वो जगत्प्रभुः । व्याकरणं महेशाय दातुमिहाधुना चरेत् ॥ ममापि दर्शनं कर्तुं दर्शयितुमिमाः सभाः । सर्वांच्छुभे प्रतिष्ठाप्य प्रथममिह प्राव्रजेत् ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रबोधितः । विष्कम्भी स समालोक्य तस्थौ संहर्षिताशयः ॥ तस्मिन्नवसरे तत्र विहारे जेतकाश्रमे । नानावर्णाः सुपुण्याभा अवभास्यात्यरोचयन् ॥ तत्रोद्याने महाकल्पवृक्षाः समीहितार्थदाः । सर्वर्तुपुष्पवृक्षाश्च sarvafaladrumà अपि ॥ अष्टांगगुणशुद्धाम्बुपरिपूर्णाः सरोवराः । पद्मादिकजपुष्पाद्याः प्रादुर्भूता मनोरमाः ॥ (##) तद्रश्मिसंपरिस्पृष्टाः सर्वलोकाः सभाश्रिताः । महाद्भुतसुखापन्नो बभूवुर्नन्दिताशयाः ॥ तत्सुभद्रनिमित्तानि प्रादुर्भूतानि सर्वतः । सरोवरद्रुमादीनि दृष्ट्वा तस्थुः सविस्मयाः ॥ तान् समीक्ष्य स विष्कम्भी सहर्षविस्मयान्वितः । भगवन्तं प्रणम्यैवं पओप्रच्छ सांजलिः पुनः ॥ भगवन् कुत आअयाता इमे पुण्यसुरश्मयः । नानावर्णाः सुभद्राभा एअतदादेष्टुमर्हती ॥ इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् । भगवान्स्तं सभां चापि समालोक्यैवमादिशत् ॥ यो ऽसौ त्रैधातुकाधिश आर्यावलोकितेश्वरः । बोधिसत्त्वो समासत्त्व इहागन्तुं समीहते ॥ तेनमास्य सुपुण्याभा समुत्सृज्य समन्ततः । भासयित्वा विहारे ऽत्र शोभयितुं समीरिताः ॥ इदानीं स जगन्नाथः सर्वान् सत्त्वान् भवोदधेः । उद्धृत्य बोधिसन्मार्गे प्रतिष्ठाप्येह प्राचरेत् ॥ तस्मिन्नवसरे तत्र विहारे संप्रभासयन् । समागत्य स लोकेशः प्रविवेशावलोकयन् ॥ तं समागतमालोक्य भगवन् संप्रसादितः । स्वागतमेहि भद्रं ते कच्चिदित्यभ्यपृच्छत ॥ इति पृष्टे मुनीन्द्रेण दृष्ट्वावलोकितेश्वरः । भगवन्नागतो ऽस्मीति निवेद्य समुपासरत् ॥ तत्र तस्य मुनीन्द्रस्य दिव्यसुवर्णवारिजम् । पुरतः समुपस्थाप्य पादाब्जे प्रणतिं व्यधात् ॥ ततः स त्रिजगन्नाथस्तस्य शास्तुर्जगद्गुरोः । वामपार्श्वे समाश्रित्य पश्यन्नेवं न्यवेदयन् ॥ भगवन्नमिताभेन भगवतेममम्बुजम् । प्रहितं भवताम् सर्वकौशल्यं चापि पृच्छति ॥ (##) तत्सौवर्णांगमालोक्य भगवान् संप्रमोदितः । गृहीत्वा वामपार्श्वे संनिधायैवं समादिशत् ॥ धन्यस्त्वं कुलपुत्रासि समुद्धृत्य भवोदधेः । बोधिमार्गे त्वया सत्त्वाः कियन्तः संनियोजिताः ॥ इति पृष्टे मुनीन्द्रेअण लोकएश्वरो जिनात्मजः । भगवन्तं सभां चापि पश्यन्नेवं न्यवेदयत् ॥ भगवन्स्तत्प्रजानीते भवान् सर्वं भवालये । यत्सत्त्वाः समुद्धृत्य संवृतौ योजिता मया ॥ एतत्तदुक्तमाकर्ण्य भगवान् संप्रमोदितः । लोकेश्वरं महाभिज्ञं संपश्यन्न्वेवमादिशत् ॥ साधु साधु महासत्त्व सर्वत्रैधातुकाधिपः । त्वमेव सर्वसत्त्वानां त्राता नाथो हितार्थभृत् ॥ यत्त्वया सर्वलोकेषु व्यवलोक्य भवोदधेः । सर्वसत्त्वाः समुद्धृत्य बोद्धिमार्गे नियोजिताः ॥ तेनासि त्वं महासत्त्वः सर्वत्रैधातुकाधिपः । लोकेश्वरो जगद्गर्ता लोकनाथो जगत्प्रभुः ॥ सिद्धानि सर्वकार्याणि यथाभिवांछितान्यपि । जयतु ते सदा सर्वसत्त्वोद्धारणसंवरम् ॥ सर्वे ऽपि दुष्टमारास्ते प्रभास्पृटाः शुभाशयाः । शरणे समुपासृत्य भवन्तु बोधिचारिणः ॥ सर्वेषामपि सत्त्वानां त्वन्नामस्मृतिभाविनाम् । सर्वत्रापि सदा भद्रं भवन्तु निरुपद्रवम् ॥ इत्येवं बहुधा तस्मै लोकेशाय महात्मने । सिद्धाशिषं प्रदत्वासौ भगवान् मौनमादधे ॥ तस्मिन्नवसरे तत्र महेश्वरः समागतः । भगवन्तं समालोक्य पुरस्तात् समुपाचरत् ॥ भगवतो मुनीन्द्रक्य पुस्तात् समुपाचरत् ॥ भगवतो मुनीन्द्रस्य शरणे समुपाश्रितः । पादाब्जे प्रणतिं कृत्वा संपार्थ्यैवं कृतांजलिः ॥ (##) भगवन् सर्वविच्छास्तर्भवच्छरनमाव्रजे । तद्भवान्मे महायानसंवरं दातुमर्हति ॥ एतत्संप्रार्थितं तेन महेश्वरेण सादरम् । श्रुत्वा स भगवानेनम् महेशमेवमादिशत् ॥ गच्छ त्वं कुलपुत्रेशं प्राथर्येमं जगत्प्रभुम् । अयं लोकेश्वरो दद्याद्व्रतं ते बोधिसाधनम् ॥ इत्यादिष्टं स मुनीन्द्रेण श्रुत्वा महेश्वरो मुदा । लोकेशस्य पुरो गत्वा पादाब्जे प्रणतिं व्यधात् ॥ ततो महेश्वरस्तस्य लोकेशस्य पुरः स्थितः । सद्गुणतथ्यसंवादैस्तुष्य चैवम् कृतांजलिः ॥ नमे ऽहं भगवंच्छास्त्रे ऽवलोकितेश्वराय ते । पद्मभृते महेशाय सुप्रह्लादनकराय च ॥ पद्मासनाय पद्मश्रीपरिवृतसुमूर्तये । संशुभपद्महस्ताय जगदाश्वासदायिने ॥ पृथिवीवरनेत्राय संशुद्धपंचचक्षुषे । जिनरत्नकिरीटाय चिन्तामणिविभूषिते ॥ इत्येवं स महेशानं स्थुत्वा तं श्रीगुणाकरम् । तत्पादाब्जे पुनर्नत्वा पश्यन्नेव समाश्रयत् ॥ तमेवं संस्थितं दृष्ट्वा आर्यावलोकितेश्वरः । सुप्रसन्नमुखाम्भोजं संपश्यन्नेवमादिशत् ॥ महेश किमभिप्रायं तव चित्ते ऽभिरोचते । तदहम् पूरयेयं हि तद्वदस्व ममाग्रतः ॥ इत्यादिष्टं जगद्भर्त्रा निशम्य स महेश्वरः । संहर्षितः पुनर्नत्वा संप्राथ्यैवं कृतांजलिः ॥ भगवन् सर्वविच्छास्तर्बोधिं मे वांछते मनः । तन्मे ददस्व सम्बोधिव्याकरणं जगद्धिते । इति तत्प्रार्थितं श्रुत्वा लोकेश्वरो जगत्प्रभुः । तमीशानं समामन्त्र्य संपश्यन्नेवमादिशत् ॥ (##) धन्यो ऽसि त्वं महेशान यत्संबोधिमभीच्छसि । तदहं ते प्रदास्यामि संबोधिसाधनं व्रतम् ॥ तदादौ श्रद्धया नित्यं संबोधिनिहिताशयः । त्रिरत्नभजनं कृत्वा दद्या अर्थिं समीप्सितम् ॥ ततः शुद्धसमाचारः परिशुद्धत्रिमण्डलः । अष्टांगाचारसंपन्नं पोषधं व्रतमाचरे ॥ ततो धैर्यं समालम्ब्य चतुर्ब्रह्मविहारिकः । स्वपरात्मसमाधानं क्षान्तिव्रतं समाचरेः ॥ ततः पुण्यमहोत्साहं धृत्वा सद्धर्मसाधनम् । सर्वान् दुष्टगणाम् जित्वा संवृतिव्रतमाचरेः ॥ ततः क्लेशान् विनिर्जित्य संसारे रतिनिःस्पृहः । ध्यात्वादिओइश्वरसंबुद्धं ध्यानव्रतं समाचरेः ॥ ततः सद्धर्मशास्त्राब्धाववगाह्य जगद्धिते । प्रज्ञारत्नं समासाद्य महायानव्रतं चरेः ॥ ततः समाधिगुणापायं सर्वसत्त्वाभिबोधनम् । सद्धर्मसाधनं रत्नं धृत्वा कुर्याज्जगद्धितम् ॥ ततः श्रीधारणीद्यासिद्धिसाधनतत्परः । सम्बोधिप्रणिधिं धृत्वा संचरेथा जगद्धिते ॥ ततः श्रीगुणसंपन्नो भद्रचर्यासमाहितः । सर्वसत्त्वान् वशे स्थाप्य धर्मराजो बली भवेः ॥ ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः । अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः ॥ ततस्त्वं स्या महाभिज्ञस्तथागतो मुनीश्वरः । सर्वविद्यधिपः शास्ता जगन्नाथो विनायकः ॥ भस्मेश्वर इति ख्यातः सर्वत्रैधातुकेश्वरः । सर्वधर्माधिराजेन्द्रः संबुद्धः सुगतो भवेः ॥ लोकधातौ विवृतायां बुद्धक्षेत्रम् भवेत्तव । ततस्त्वं भगवान् सर्वं कृत्वा धर्ममयं जगत् ॥ (##) संप्राप्य सौगतं कार्यं सम्बुद्धालयमाप्नुयाः ॥ इत्यादिष्टं जगद्भर्त्रा निशमुअ स महेश्वरः । मुदितस्तं जगन्नाथं नत्वा चैकान्तमाश्रयत् ॥ अथोमापि महादेवी लोकेशस्य पुरो गता । पादाब्जे प्रांजलिर्नत्वा स्तोत्रमेवं व्यधान्मुदा ॥ नमे ऽहं भगवंच्छास्त्रे ऽवलोकितेश्वराय ते । महेशाय जगद्भर्त्रे प्राणदाय महात्मने ॥ पृथिवीधरनेत्राय शुभपद्मधराय च । पद्मश्रीपरिवृताय सुचेतनकराय च ॥ धर्मधराय नाथाय दशभूमीश्वराय च । सुनिर्वृतिमयानसंप्रस्थिताय् सर्वदा ॥ इत्युमा सा महादेवी संतुष्टा तं जिनात्मजम् । लोकेश्वरं पुनर्नत्वा संप्रार्थ्यैवं कृतांजलिः ॥ भगवन् मां समालोक्य स्त्रीभावात् परिमोचय । कलिमलाधिवासाच्च गर्भावासाच्च मोचय ॥ क्लेशपरिग्रहोद्वीचेः समुद्धृत्य भवोदधेः । बोधिमार्गे प्रतिष्ठाप्य प्रापय सौगतीं गतिम् ॥ इति तया महादेव्या संप्रार्थितं निशम्य सः । लोकेश्वर उमादेवीं समालोक्यैवमादिशत् ॥ भगिनि त्वं महादेवि निर्वृतिं यदि वांछसि । त्रिरत्नभजनं कृत्वा प्रचेरेः पोषधं व्रतम् ॥ ततस्संशुद्धपुण्याप्ता परिशुद्धत्रिमण्डला । भद्रश्रीगुणसम्पन्ना प्रान्ते यायाः सुखावतीम् ॥ तत्रामिताभनाथस्य शरणे समुपाश्रिता । सदा धर्मामृतं पीत्पा समुपाश्रिता । सदा धर्मामृतं पीत्पा संबोधिव्रतमाप्नुयाः ॥ ततः पारमिताः सर्वाः पुरयित्वा यथाक्रमम् । जगद्भर्ता जगनाथो दशभूमीश्वरो भवेः ॥ ततः संबोधिमासाद्य तथागतो मुनीश्वरः । (##) उमेश्वर इति ख्यातः संबुद्धो भगवान् जिनः । सर्वविद्याधिपः शास्ता सर्वधर्माधिपेश्वरः ॥ धर्मराजो जगन्नाथः सद्धर्मश्रीगुणाकरः । सर्वसत्त्वाधिराजो ऽर्हन्सर्वत्रैधातुके प्रभुः ॥ मारजेता महाभिज्ञो विनायको भविष्यसि । हिमवद्दक्षिणे पार्श्वे बुद्धक्षेत्रं भवेत्तव ॥ एते ऽपि तीर्थिकाः सर्वे भवेयुः श्रावकास्तव । इत्यादिष्टो जगच्छास्त्रा लोकेशेन निशम्य सा । उमा देवी प्रहर्षन्ती तत्रैकान्ते समाश्रयत् ॥ अथ स भगवान् सर्वान् सभालोकान् समीक्ष्य तम् । विष्कम्भिनं च संपश्यन् समामन्त्रैवमादिशत् ॥ दृष्यतां कुलपुत्रोमा देवी संबोधिकामिनी । संबोधौ व्याकृतानेन लोकेशेन जगद्धिते ॥ यूयमप्यस्य सच्छास्तुः शरणे समुपाश्रिताः । संबोधिप्रणिधिं धृत्वा भजध्वं सर्वदादरात् ॥ एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः । बोद्धिसत्त्वा महासत्त्वा भवेत श्रीगुणाकरा ॥ ततः सर्वत्र सत्त्वानां कृत्वा भद्रवृषोत्सवम् । धर्मश्रीसुखसंपन्नाः प्रान्ते प्रेध्वं सुखावतीम् ॥ तत्र गत्वामिताभस्य मुनेः शरणमाश्रिताः । सदा धर्मामृतं पीत्वा संचरध्वं जगद्धिते ॥ ततः बोधिसंभारं पूरयित्वा यथाक्रमम् । त्रिविधां बोधिमासाद्य संबुद्धपदमेष्यथ ॥ एतद्भगवतादिष्टं निशम्य ते सभाश्रिताः । विष्कम्भिप्रमुखाः सर्वे लोकाः संमोदिताशयाः ॥ उत्पाअय समुपासृत्य लोकेशस्य जगत्प्रभोः । पादाब्जे प्रांजलिं कृत्वा प्रणेमिरे यथाक्रमम् ॥ सर्वेषामपि तेषाः स लोकनाथः शिरः स्पृशन् । (##) बोधिसिद्धाशिषं दत्वा चेतांसि प्राभ्यनन्दयत् ॥ ततः श्रीजगन्नाथ आर्यावलोकितेश्वरः । भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥ भगवन् गन्तुमिच्छमि सुखावत्यां निजाश्रमे । तदनुज्ञां प्रदत्वा मे ऽभिनन्दयतु मानसम् ॥ इति संप्रार्थिते तेन लोकेशेन स सर्ववित् । दिव्यरत्नाम्बुजं तस्मै दत्वैवं च समादिशत् ॥ गच्छ त्वं कुलपुत्रेमं पद्मं शास्तुर्महामुनेः । उपहृत्य पुरः पृच्छः कौशल्यं मद्गिरा नमेः ॥ तथेति प्रतिविज्ञप्य लोकेश्वरो जिनात्मजः । भगवन्तं प्रणत्वा च सभां समीक्ष्य प्राचरत् ॥ ततः संप्रस्थितो लोकनाथः स पुण्यरश्मिभिः । संभासयन् जगल्लोकं सरत् सुखावतीं ययौ ॥ ततः स समुपासृत्य शास्तुरमितरोचिषः । पादाब्जे सांजलिर्नत्वा तत्पद्मं समुपाहरत् ॥ समीक्ष्य तं समायातं लोकेश्वरं स सर्ववित् । अमिताभो जगच्छास्ता सम्पश्यन्नेवमादिशत् ॥ एहि समागतो ऽसि त्वम् कुलपुत्रेह संश्रय । सिद्धानि सर्वकार्याणि कच्चित्तवापि कौशलम् ॥ कियन्तो हि त्वया सत्त्वा समुद्धृताः कुतः कुतः । दर्शितो भगवांच्छास्ता शाक्यसिंहः मुनीश्वरः ॥ इति पृष्ते ऽमिताभेन लोकेश्वरः स सांजलिः । शास्तुरग्रे स्ववृत्तान्तं सर्वमेवं न्यवेदयत् ॥ भगवन् सर्वलोकेषु सर्वेषु नरकेष्वपि । निमग्नान् प्राणिनः सर्वान् समालोक्य प्रयत्नतः ॥ समुद्धृत्य प्रसन्नांस्तान् बोधयित्वा विनोदतन् । बोधिमार्गे प्रतिष्ठाप्य प्राचारयन् जगद्धिते ॥ एवं तान् सकलान् सत्त्वान् कृत्वा संबोधिसाधिनः । (##) जेतोद्याने विहारस्थं संबुद्धं द्रष्टुमाचरम् ॥ तत्राविष्टो ऽहमालोक्य तं मुनीन्द्रसभाश्रितम् । सर्वावतीं सभां तान् च सश्रावकजिनात्मजान् ॥ पुरतः समुपासृत्य शाक्यमुनेर्जद्गुरोः । पद्मं पुर उपस्थाप्य वन्दित्वा समुपाश्रयम् ॥ तत्र भगवतामग्रे संप्रेषितो महेश्वरः । स मया व्याकृतो बोधौ सोमापि व्याकृता तथा ॥ तथा सर्वे ऽपि लोकाश्च तत्सभासमुपाश्रिताः । विनोद्य बोधिसंभारव्रते नियोजिता मया ॥ ततस्तस्य मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः । भवतां दर्शनं कर्तुं समुत्सुको ऽहमाव्रजे ॥ भवतां प्रहितं तेन भगवता सवन्दनम् । इदं रत्मयं पद्मं कौशल्यं चापि पृच्छ्यते ॥ एत्यन्निवेदितं तेन लोकेशेन निशम्य सः । अमितभो जगच्छास्ता प्राभ्यनन्दत् प्रमोदितः ॥ ततः सो ऽमितप्रभस्तं लोकेश्वरं समीक्ष्य च । साधु धन्यो ऽसि सत्पुत्र इत्याराध्याभ्यनन्दयेत् ॥ इत्येवं स जगन्नाथो महाभिज्ञो जिनात्मजः । सर्वसत्त्वहिताधानं व्रतं धृत्वा समाचरेत् ॥ ॥ इति सर्वसत्त्वोद्धरणसंबोधिमार्गस्थापनमहेश्वरोमादेवी-संबोधिव्याकरणोपदेशप्रकरणं समाप्तम् ॥ 18. सर्व सभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणम् अथ सर्वनीवरणविष्कम्भि स प्रमोदितः । भगवन्तं तमानम्य सांजलिरेवब्रवीत् ॥ भगवन्नद्य स दृष्टो लोकेश्वरो ऽधुना मया । तदस्मि परिशुद्धात्मा सद्धर्मप्राप्तवानपि ॥ अद्य मे janmasÃfalyaæ संसिद्धश्च मनोरथः । (##) आशा सम्पूर्णसिद्धा च सम्बोधिं प्राप्तवान् भवे ॥ भूयो ऽपि भगवन्नस्य लोकेशस्य महात्मनः । गुणविशेषसत्कीर्तिं श्रोतुमिच्छामि साम्प्रतम् ॥ तद्भवान् सर्वसत्त्वानां सम्बोधिव्रतचारिणाम् । मनः प्रोत्साहनं कर्तुं समुपादेष्टुमर्हति ॥ इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् । भगवांस्तं महासत्त्वं संपश्यन्नेवमादिशत् ॥ साधु शृणु महासत्त्व कुलपुत्र समाहितः । लोकेशगुणसत्कीर्तिं प्रवक्ष्यामि समासतः ॥ अप्रमेयसंख्येयं लोकेशस्य महात्मनः । पुण्यगुणप्रमाणानि कर्तुं न शक्यते मया ॥ तद्यथा सर्वलोकेषु सर्वेषामपि भूभृताम् । पलसंखयाप्रामाणानि कर्तुं मयापि शक्यते ॥ सपर्वता मही सर्वा कृत्वायणुरजोमया । तेषां संख्याप्रमाणानि कर्तुं मया हि शक्यते ॥ सर्वेषामपि चाब्धीनां सर्वासां सरितामपि । जलबिन्दुप्रमाणानि संख्यातुं शक्यते मया ॥ सर्वेषामपि वृक्षाणां सर्वत्रापि महीरुहाम् । पत्रसंख्याप्रमाणानि प्रकर्तुं शक्यते मया ॥ न त्वस्य लोकनाथस्य पुण्यसंभारमुत्तमम् । अप्रेयमसंख्येयं संख्यातुं शक्यते मया ॥ सर्वे सत्त्वाश्च संबुद्धान् सर्वानपि ससांघिकान् । सर्वोपकरणैर्नित्यं संभाजेरन् समादरम् ॥ यावत्तेषां महत्पुण्यं बोधिश्रीगुणसाधनम् । ततो ऽप्यधिकमौदार्यं लोकेशभजनोद्भवम् ॥ यदसौ त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिमान् । सर्वसमाधिसपन्नः प्रकरोति जगद्धिते ॥ ईदृशस्त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिकः । (##) सर्वसमाधिसम्पन्नस्त्रैलोक्ये नास्ति कश्चन ॥ तद्यथाहं पुराद्राक्षमस्य त्रैधातुकप्रभोः । समाधिगुणमाहात्म्यं सर्वजिनात्मजाधिकम् ॥ तद्यथाभूत्पुरा शास्ता क्रकुच्छन्दस्तथागतः । सर्वविद्याधिपो धर्मराजो ऽर्हत् सुगतो जिनः । तदाहं दानशूराख्यो बोधिसत्त्वो हितार्थभृत् ॥ तस्य शास्तुर्मुनीन्द्रस्य सद्धर्मशासनारतः ॥ तदैकसमये ऽसौ 'पि क्रकुच्छन्दो विनायकः । जेताश्रमे विहारे ऽत्र विजहार ससांधिकः ॥ तदा तस्य मुनीन्द्रस्य पातुं धर्मामृतं मुदा । ब्रह्मादिब्राह्मणाः सर्वे शक्रादित्रिदशाधिपाः ॥ सर्वे लोकाधिपाश्चापि दैत्येन्द्रा राक्षसाधिपाः । गन्धर्वाः किन्नरा यक्षा नागेन्द्रा गरुडाधिपाः ॥ सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः । सिद्धाः साध्याश्च रुद्राश्च सर्वे विद्याधरा अपि ॥ राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः । वणिजः सार्थवाहाश्च श्रेष्ठिनश्च महाजनाः ॥ पौरजानपदा ग्राम्यास्तथान्ये देशवासिनः । सर्वे ऽपि ते समासृत्य समभ्यर्च्य यथाक्रमम् ॥ क्रकुच्छन्दमुनीन्द्रं तं नत्वा तस्थुः सभाश्रिताः । तदानेकमहासत्त्वा बोधिसत्त्वाः समाहिताः ॥ समाधिविग्रहं चक्रुःक्रकुच्छन्दमुनेः पुरः ॥ यदा समन्तभद्राख्यो बोधिसत्त्वो महर्द्धिमान् । समापेदे समाधिं तद्यद्ध्वजोद्गतसंज्ञकम् ॥ तदा लोकेश्वरश्चासौ बोधिसत्त्वो महर्द्धिकः । समापेदे समाधिं तद्यद्विकिरिणसंज्ञकम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वो जिनात्मजः । समापेदे समाधिं तद्यत्पूर्णेन्दुवरलोचनम् ॥ (##) तदा लोकेश्वरश्चासौ महाभिज्ञो जिनात्मजः । समापेदे समाधिं तद्यत्सुर्यवरलोचनम् ॥ यदा समन्तभद्रश्च महाभिज्ञो जिनात्मजः । समाधिं तत्समापेदे यद्विच्छुरितसंज्ञकम् ॥ तदा लोकेश्वरश्चापि महाभिज्ञो जिनात्मजः । समापेदे समाधिं यद् गगनगंजसंज्ञकम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वो महामतिः । समापेदे समाधिं तत्सर्वाकारकराभिधम् ॥ तदा लोकेश्वरश्चापि बोधिसत्त्वो महामतिः । समापेदेद् समाधिं यदिन्द्रमत्यभिधानकम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वो गुणाकरः । समापेदे समाधिं यदिन्द्रराजो ऽभिधानकम् ॥ तदा लोकेश्वरश्चासौ बोधिसत्त्वो गुणाकरः । समापेदे समाधिं यदब्धिगम्भीरसंज्ञकम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वः सुवीर्यवान् । समापेदे समाधिं यत्सिहंविजृम्भिताह्वयम् ॥ तदा लोकेश्वरश्चापि बोधिसात्त्वः सुवीर्यवान् । समापेदे समाधिं yatsihavikrŬitÃbhidham // यदा समन्तभद्रश्च बोधिसत्त्वः सुबुद्धिमान् । समापेदे समाधिं यद्वरदायकसंज्ञकम् ॥ तदा लोकेश्चरश्चापि बोधिसत्त्वः सुबुद्धिमान् । समापेदे समाधिं तद्यदवीच्यभिशोषणम् ॥ यदा समन्तभद्रश्च बोधिसत्त्वो विचक्षणः । उद्घाट्य दर्शयामास सर्वलोमविलान्यपि ॥ तदा लोकेश्वरश्चापि बोधिसत्त्वो विचक्षणः । अपावृणोत् स सर्वाणि लोमरन्ध्राण्यशेषतः ॥ तदा समन्तभद्रो ऽसौ लोकेशं तं महर्धिकम् । समीक्ष्य सांजलिर्नत्वा संपश्यन्नेवमब्रवीत् ॥ (##) साधु धन्यो ऽसि लोकेश यदीदृक्प्रतिभानवान् । कश्चिन्नैवास्ति लोकेषु त्वादृक्समाधिवित् सुधिः ॥ एवमन्यैर्महासत्त्वैर्बोधिसत्त्वैर्महद्धिकैः । स्माधिविग्रहे सैव लोकेश्वरो विजितवान् ॥ तदा सर्वे महाभिज्ञ बोधिसत्त्वाः प्रसादिताः । लोकेशं तं महाभिज्ञं समानम्यैवमब्रवन् ॥ साधु धन्यो ऽसि लोकेश यदीदृक्प्रतिभानवान् । कश्चिन्नैवास्ति looke यत्त्वादृक्समाधिसद्बली ॥ तदा स भगवान् दृष्ट्वा सर्वांस्तान् सुगतात्मजान् । पुरतः समुपामन्त्र्य संपश्यन्नेवमादिशत् ॥ कुलपुत्राल्पमेवैतत् प्रतिभानं जगत्प्रभोः । लोकेशस्यास्य युष्माभिर्दृश्यते ऽपीह साम्प्रतम् ॥ यादृग्लोकेश्वरस्यास्य प्रतिभानं महत्तरम् । ईदृक्सर्वमुनीन्द्राणामपि नैवास्ति कस्यचित् ॥ एवं तस्य जगद्भर्तुः प्रतिभानं महत्तरम् । क्रकुच्छन्दमुनीन्द्रेअण समाख्यातं मया श्रुतम् ॥ अथ सर्वनीवरणविष्कम्भी स प्रबोधितः । भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् ॥ भगवन् यन्महायानसूत्रराजं निगद्यते । तत्समादिश कारण्डव्यूहसूत्रोद्भवं वृषम् ॥ यच्छ्रुत्वापि वयं सर्वे सम्बोधिगुणसाधनैः । धर्मरसौरभिव्याप्तमानसाः प्रचरेमहि ॥ तच्छ्रुत्वा भगवांश्चापि विष्कम्भिनं महामतिम् । साधु शृणु समाधाय वक्ष्ये तदिति प्रादिशत् ॥ ये ऽपि श्रोष्यन्ति कारण्डव्यूहसूत्रं subhëitam । तेषां सर्वाणि पापानि क्षिणुयुर्दारुणान्यपि ॥ दशाकुशलपापानि पंचातिपातकान्यपि । निरवशेषनष्टानि क्षिणुयुरिति निश्चयम् ॥ (##) इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रमोदितः । भगवन्तं समालोक्य punarevamabhëata // भगवन् सर्वविच्च्छास्त जानीमहि कथं वयम् । यत्पापं कुरुते क्षीणं कारण्डन्यूहसूत्रकम् ॥ तच्छ्रुत्वा भगवान् भूयो विष्कम्भिनं विबोधितम् । सभाश्रितान् जनांश्चापि समालोक्यैवमादिशत् ॥ विद्यते कुलपुत्रासौ तीर्थो मलसुनिर्मलौ । सुमेरोर्दक्षिणे पार्श्वे मुनीन्द्रैः परिकल्पितौ ॥ मलतीर्थजले क्षिप्तं शुभ्रवासो ऽपि नीलितम् । तथा तज्जलसंस्पृष्टो शुद्धो ऽपि नीलितो भवेत् ॥ सुनिर्मले जले क्षिप्तं नीलवासो ऽपि शुक्लितम् । तथा तज्जलसंस्पृष्टः पापात्मापि भवेच्छुचिः ॥ एवमिदं महायानसूत्राग्रं यो ऽभिनन्दति । सद्धर्मलिप्तो ऽपि क्लेशैः संक्लिश्यते द्रुतम् ॥ श्रुत्वापीदं महायानसूत्राग्रं यो ऽभिनन्दति । स महापापलिप्तो ऽपि निःक्लेशः स्याच्छुभान्तिकः ॥ यथा शतमुखो हीन्द्रो विनिसृत्य निजालयात् । दहति सर्वभूजातान् तृणगुल्मलताद्रुमान् ॥ तथेदं सर्वसूत्राणां कारण्डव्यूहमुत्तमम् । पातकान्यपि सर्वाणि निःशेषं दहते द्रुतम् ॥ ये श्रुत्वेदं महायानसूत्रराजं subhëitam । अनुमोद्याभिनन्दन्तः संभजन्ते सदादरात् ॥ ते सर्वे निर्मलात्मानो निःक्लेशविमलेन्द्रियाः । बोधिसत्त्वा महासत्त्वा भवेयुर्निवर्तिकाः ॥ इदं सर्वमहायानसूत्रराजं महोत्तमम् । श्रुत्वा नैवानुमोदेयुः पृथग्जना दुराशयाः ॥ ये चापीदं महायानसूत्रराजं महोत्तमम् । निशम्याभ्यनुमोदन्तः प्रभजन्ते सदादरात् ॥ (##) धन्यास्ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः । निःक्लेशा निर्मलात्मानो भवेयुः सुगतात्मजाः ॥ मृत्युकाले ऽपि तेषां च द्वादश सुगता जिनाः । समुपेत्याभिपश्यन्तो दद्युरेवं वरोत्तमम् ॥ मा भैषीः कुलपुत्र त्वं यत्कारण्डव्यूहसूत्रकम् । श्रुत्वानुमोद्य सत्कारैर्भजसे श्रद्धयादरात् ॥ एतत्पुण्यानुलिप्तात्मा भूयो न संसरेर्भवे । नैव क्लेशाग्निसंतापैः संधक्ष्यसे कदाचन ॥ यावज्जीवं महत्सौख्यं भुक्ता श्रीसद्गुणान्वितम् । भूयो धर्मामृतं भोक्तुं संप्रयायाः सुखावतीम् ॥ तत्र त्वममिताभस्य जिनस्य शरणे स्थितः । सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे ॥ ततो निर्मलशुद्धात्मा परिशुद्धत्रिमण्डलः । सर्वसत्त्वहिताधनबोधिचर्याव्रतं चरेः ॥ ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् । निःक्लेशो ऽर्हन्महाभिज्ञश्चतुर्ब्रह्मविहारिकः ॥ जित्वा मारगणान् सर्वान् सम्बोधिनिश्चलाशयः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः ॥ इति तैः सुगतैः सर्वैः समादिष्टं निशम्य ते । सर्वे ऽप्युभ्यनुमोदन्तो नमेयुस्तान् जिनान् मुहुः ॥ ततस्ते तान् जिनान् स्मृत्वा प्राणं त्यक्त्वा समाहिताः । तैरेव सुगतैः सार्धं संप्रयायुः सुखावतीम् ॥ तत्रोपेत्यामिताभस्य शरणे समुपाश्रिताः । सदा धर्मामृतं पीत्वा संचरेयुर्जद्धिते ॥ ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमम् । निःक्लेशा निर्मलात्मानः परिशुद्धत्रिमण्डलाः ॥ जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ (##) एवं महत्तरं पुण्यं कारण्डव्यूहसूत्रजम् । अप्रमेयमसंख्येयं संबोधिज्ञानसाधनम् ॥ यूयं सर्वे ऽपि विज्ञाय संबोधिं यदि वांच्छथ । शृणुतेदं महायानसूत्रराजं subhëitam ॥ अनुमोदत सत्कृत्य भजन सर्वदादरात् । इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः । सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः ॥ ततस्ते सर्वे सभालोका ब्रह्मादयो महर्षयः । शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि ॥ गन्धर्वकिंनरा रक्षाः सिद्धाः साध्याः सुरांगनाः । विद्याधराश्च दैत्येन्द्रा नागेन्द्रा गरुडा अपि ॥ महोरगाश्च दैत्येन्द्र नागेन्द्रा गरुडा अपि ॥ महोरगाश्च नैरृत्या भूतेशाश्च शुभाशयाः । योगिनो यतिनश्चापि तीर्थिकाश्च तपस्विनः ॥ विप्रराजादयः सर्वे मनुष्याश्च प्रसादिताः । त्रिधा प्रदक्षिणीकृय कृतांजलिपुटो मुदा ॥ भगवन्तं ससंघं तं नत्वा स्वस्वालयं ययुः ॥ ॥ इति सर्वसभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणं समाप्तम् ॥ 19. सिक्षा संवर समुद्देश प्रकरणम् तदानन्दः समुत्थाय भगवतः पुरो गतः । पादाब्जे सांजलिर्नत्वा सम्पश्यन्नेवमब्रवीमब्रवीत् ॥ भगवच्छास्तरस्माकं भिक्षूणां ब्रह्मचारिणाम् । शिक्षासंवरसंवृत्तं समुपादेष्टुमर्हति ॥ इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । आयुष्मन्तं तमानन्दं संपश्यन्नेवमादिशत् ॥ (##) साधु शृणु त्वमानन्द भिक्षूणां ब्रह्मचारिणाम् । शिक्षासंवरसांवृतं प्रवक्षामि समासतः । ये शुद्धश्स्यः सत्त्वाः प्रव्रजित्वा जिनाश्रमे । शिक्षासंवरमिच्छन्ति धर्तुं निर्वृतिसाधनम् ॥ प्रथमं ते समालोक्य शुद्धक्षेत्रे मनोरमे । निषद्य स्वासने ध्यात्वा संतिष्ठेरन् समाहिताः ॥ भस्मास्थिकेशजम्बालावस्करामेध्यसंकुले । क्षेत्रे नैव निवास्तव्यं कदापि ब्रह्मचारिभिः ॥ दुःशीलैर्भिक्षुभिः सार्धं कर्तव्या नैव संगतिः । आअलापो ऽपि निवासो ऽपि कर्तव्या न कदाचन ॥ दुःशीलैर्भिक्षुभिः सार्धं भोक्तव्यं नापि किंचन । न स्थातव्यं न गन्तव्यं krŬitavyaæ न च क्वचित् ॥ उपसंपन्ने दातव्या न च ज्ञप्तिचतुर्थकम् । सद्धर्मस्साधनोपायं नापि देयं दुरात्मनाम् ॥ दुःशीला हि दुरात्मानो बौद्धशासनदूषकाः । मारचर्यानुसंरक्ताः क्लेशव्यालितेन्द्रियाः ॥ तेषां नैवाभिदातव्य आवासः सौगताश्रमे । दातव्यो दूरतस्तेषामावास आश्रमाद्बहिः ॥ संघालापो न दातव्यो दुःशीलानां कदाचन । न तेषां सांघिकी भूमिर्नैवार्हति कुहापि हि ॥ न तेषां विद्यते किंचिदर्हत्संवृत्तिचारणम् । सर्वसत्त्वहिताधानं कुतः संबोधिसाधनम् ॥ इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः । आनन्दस्तं मुनीशानं समालोक्यैवमब्रवीत् ॥ भगवन् कतमे काले दुःशीला भिक्षवः शठाः । दक्षणीया भविष्यन्ति नायकाः सौगताश्रमे ॥ इत्यानन्देन संपृष्टे भगवान् सर्वविज्जिनः । तमानन्दं समालोक्य पुनरेवं समादिशत् ॥ (##) त्रिवर्षशतनिर्याते सुनिर्वृतस्य मे तदा । दुःशीला भिक्षवो दक्षाः भवेयुः सौगताश्रमे ॥ तत्र ते भिक्षवः सर्वे भ्रष्टाचारा दुराशयाः । विहारे समुपासीनाश्चरेयुर्गृहिचारिकम् ॥ भार्यापुत्रसुताभ्रातृज्ञातिबन्धुसमन्विताः । यथाकामं सुखं भुक्त्वा संचरेरन् प्रमादिताः ॥ ते ऽनीत्याहृत्य संघानां सर्वोपकरणान्यपि । सर्वाणि स्वात्मसात्कृत्वा भविष्यन्ति निजालयम् ॥ यथेच्छया समादाय भुक्त्वा भोग्यान् यथेप्सितम् । कुटुम्बसाधनोपाये संचरेरन् प्रगल्भिताः ॥ ते सांघिकोपचारे ऽपि कुर्युर्विण्मूत्रसर्जनम् । श्लेष्मलालोद्वमोच्छिष्ठं विसर्जेयुश्च सर्वतः ॥ एतत्कर्मविपाकानि न ते ज्ञास्यन्ति दुर्धियः । उन्मत्ता इव दुर्दान्ताश्चरेयुर्दुरितारताः ॥ ये सांघिकोपचारेषु कुर्तुः श्लेष्मादिसर्जनम् । शालाटव्यां भवेयुस्ते प्रेताः सूचीमुखा किल ॥ विण्मूत्रादिपरित्यागं कुर्युर्ये सांघिकाश्रमे । वाराणस्यां भवेयुस्ते कृमयो गूथमूत्रजाः ॥ dantakëÂhÃdikaæ हृत्वा प्रभुं sfÆrya च सांघिकम् ॥ ते स्यू रक्तपशम्बूकमत्स्यादिजलजन्तवः । व्रीहिद्रव्याणि ये हृत्या भुंज्युर्ये सांघिकानि च । ते भवेयुर्महाप्रेताः सूचीमुखा नगोदराः ॥ ये ऽन्नपानादिकं कृत्व भुंज्युर्ये चापि सांघिकम् । ते स्युर्हीनकुले जाता हीनेन्द्रियाश्च पाचकाः ॥ ततश्च्युताश्च ते जाता लंगितकुब्जदुर्मुखाः । कुष्थव्याधिपरीतांगा भवेयुः पूतिवाहिकाः ॥ यदा तत्र स्थिता यायुर्यष्टिं धृत्वा शनैर्भुवि । नियतेयुस्तदा तेषां सर्वाणि पिशितान्यपि ॥ (##) एवं ते बहुवर्षाणि दुःखानि विविधानि च । भुक्त्वापायिकं कर्म कृत्वा यायुश्च नारकान् ॥ ये चापि सांघिकीं भूमिं परिभोज्यन्ति लोभिनः । ते दुष्टाः क्लेशितात्मानो यायु रौरवनारके ॥ तत्र तेषां मुखे तप्तलौहगुडा निवेशयेत् । तैस्तेषामभिधक्ष्यन्ते ताल्वौष्ठहृदुदरान्यपि ॥ कण्ठहृदुदरान्त्रादीन् धक्ष्यन्ते सर्वविग्रहान् । तथा मृताः पुनस्ते ऽपि जीवेयुः कर्मभोगिनः ॥ यमपालैर्गृहीत्वा च क्षेप्स्यन्ते घोरनारके । तेषां कर्मवशाज्जिह्वा प्रभवेच्च महत्तरी ॥ कृष्यन्ते हलशतैस्तत्र जिह्वायां यमकिन्नरैः । एवं बहूनि वर्षाणि दुःखानि विविधानि ते ॥ भुक्त्वा मृताः पुनर्यायुर्नाके ऽग्निघटे खलु । तत्र तेषां महज्जिह्वा प्रोद्भवेदपि तत्र च ॥ सूचीशतसहस्राणि विध्येयर्युमकिन्नराः । तथापि ते मृता नैव स्थास्यन्ति दुःखिताश्चिरम् ॥ ततस्थानग्निखदायां च क्षेप्स्यन्ति यमकिन्नराः । तत्रापिअ ते मृता नैव स्थास्यन्ति कर्मभोगिनः । ततश्चोत्क्षिप्य तान् प्रेतनद्यां क्षेप्स्यन्ति किन्नराः ॥ तत्रापि बहुवर्षाणि दुखानि विविधानि ते ॥ भुक्त्वा स्थास्यन्ति दुःखार्ताः सुचिरं कर्मभोगिनः ॥ एवं त्रिकल्पवर्षाणि भ्रमतां नरके सदा । ततस्तत्कर्मवैपाकक्षीणं तेषाम् भवेच्चिरात् ॥ ततश्च्युत्वा च ते जंबूद्वीपे जातास्सुदुःखिताः । दरिद्रिताश्च जात्यन्धा भवेयुर्दुरिताशयाः ॥ एवं ते बहुदुःखानि प्रभुक्त्वा बहुजन्मसु । सदा क्लेशाग्निसंतप्ता भ्रमेयुर्भवसागरे ॥ तस्मादानन्द संघानां सर्वोपकरणान्यपि । द्रव्याण्यपि च सर्वाणि रक्षितव्यानि यत्नतः ॥ (##) अनीत्या नैव भोक्तव्यं सांघिकं वस्तु किंचन । केनापि सांघिकं वस्तु जीर्णीकर्तुं न शक्यते ॥ तदभोग्यमनीत्या हि सांघिकं वस्तु किंचन । अस्पृश्यं वह्निवत्तप्तं दहनं वस्तु सांघिकम् ॥ भारोपमं सदाक्रान्तमभेद्यं वज्रसन्निभम् । अपथ्यविषवद्दुष्टं तीक्ष्णासिधारसन्निभम् ॥ वैषं तेजैः समीकर्तुं मन्त्रौषध्यैर्हि शक्यते । सांघिकिं वस्तु हर्तुं न पापं केनापि शम्यते ॥ इति मत्वात्र संसारे सम्बोधिश्रीसुखेप्सुभिः । सांघिकं वस्तु यत्नेन रक्षितव्यं रक्षितव्यं सदादरात् ॥ एवं विज्ञाय संबोधिचित्तं धृत्वा समहितः । शिक्षासंवरमाधाय सम्पद्रक्षितुमर्हति ॥ शिक्षां रक्षितुकामेन चित्तीरक्ष्यं प्रयत्नतः । न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥ अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् । करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः ॥ बद्धश्चेच्चित्तमातंगः स्मृतिरक्षा समन्ततः । भयमस्तं गतं सर्वं सदा कल्याणमागतम् ॥ व्याघ्राः सिंहा गजा ऋक्षा सर्वे च दुष्टशत्रवः । सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥ सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् । चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्त्यमी ॥ यस्माद्भयानि सर्वाणि दुःखाप्रमितान्यपि । चित्तादेव समुद्यान्ति सर्वेषां भवचारिणाम् ॥ शस्त्राणि नरके केन घटितानि समन्ततः । तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥ पापं चित्तसमुद्भुतं सर्वमेतद्भवालये । तस्मान्न कश्चित् त्रैलोक्ये चितादन्यो भयानकः ॥ (##) अदरिद्रं जगत् कृत्वा दानपारमिता यदि । जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥ falena सह सर्वस्वत्यागचित्तं जनेअखिले । दानपारमिता प्रिक्ता तस्मात् सा चित्तमेव हि ॥ मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो रतान् । लब्धे विरतिचित्ते तु शीलपाअरमिता मता ॥ कियतो मारयिष्यन्ति दुर्जनान् गगनोपमान् । मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥ भूमिं छादयितुं सर्वान् कुतश्चर्म भविष्यति । उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥ बाह्या भावाः सदा तद्वच्छक्या वारयितुं न हि । स्वचित्तमेव निवार्यं तत्किमेवान्यैर्निवारित्रैः ॥ सहापि वाक्छरीराभ्यां मन्ददृत्तेर्न tatfalam । यत्पटोरेकैकस्यापि चित्तस्य ब्रह्मतादिकम् ॥ जपांस्तपांसि सर्वाणि दीर्घकालकृतान्यपि । अन्यचित्तेन मन्देअन वृथैव सिध्यते न हि ॥ दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे ॥ यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् । तस्मात् स्वधिष्ठितं चित्तम् सदा कार्यं सुरक्षितम् ॥ चित्तरक्षाव्रतं त्यक्त्वा बहुभिः किं तपोव्रतैः । यथा चपलमध्यस्था रक्षति व्रणमादरात् ॥ एवं दुर्जनमध्यस्था रक्षेच्चित्तं प्रयत्नतः । व्रणदुःखलवाद्वीता रक्षेत् स्वं व्रणमादरात् ॥ संघातपर्वताघाताद्भीतश्चित्तं बलं न किम् । अनेन हि विहारेन विहरन् दुर्जनेष्वपि ॥ प्रमदाजनमध्ये ऽपि यतिर्धीरो न खण्दते ॥ लाभा नश्यन्तु संपत्तिः सत्कारः कायजीवितम् । नश्यत्वन्यच्च कौशल्यं मा तु चित्तं न कस्यचित् ॥ (##) चित्तमेव सदा रक्ष्यं संबोधिज्ञानसाधनम् । स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षयेत् ॥ व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु । तथाभ्यां व्याकुलं चित्तं न क्षमं बोधिसाधने ॥ असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् । जलवच्छिद्रिते कुम्भे स्मृतौ नैवाभितिष्ठते ॥ अनेके श्रुतवन्तो ऽपि श्रद्धायत्नपरा अपि । असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥ असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा । उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥ क्लेशतस्करसंघो ऽयमेव तारणवेषकः । प्राप्यावतारं मुष्णाति हन्ति सद्गतिं जीवितम् ॥ तस्मात् स्मृतिर्मनोद्वारान्नापनेया कदाचन । गतापि प्रत्युपस्थाप्या संस्मृत्या पापिकीं व्यथाम् ॥ उपाध्यायानुशासिन्या भीत्याप्यादरचारिणाम् । धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः ॥ बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः । सर्वो ऽप्ययं जगल्लोकस्तेषामग्रे सदा स्थितः ॥ इति ध्यात्वा सदा तिष्ठेत् त्रपादरभयान्वितः । बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥ संप्रजन्यं तदा याति नैव यात्यागतं पुनः । स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥ पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् । सदा निरिन्द्रयेणैव स्थातव्यं këÂhavat सदा ॥ ni«falà नेत्रविक्षेपा न कर्तव्याः कदाचन । निध्यायन्तीव सदापि कार्या दृष्टिरधोगता ॥ दृष्टिविश्रामहेतोस्तु दिशः पश्येत् कदाअचन । आभासमात्रमालोक्य स्वागतार्थं विलोकयन् ॥ (##) मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् । दिशो विश्रम्य विक्षते परावृत्यैव पृष्ठतः ॥ सरेदपसरेद्वापि पुरः पश्चान्निरुप्य च । एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥ कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः । कथं कायः स्थित इति द्रष्टव्यः पुनरन्तरा ॥ निरुप्य सर्वयत्नेन चित्तमत्तद्विपस्तथा । धर्मचित्तो महास्तम्भे यथाअ बद्धो न मुच्यते ॥ कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः । समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥ भयोत्सवादिसम्बन्धे यद्यसक्तो यथासुखम् । दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥ यद्बुद्ध्वा कर्तुमारब्धं ततो ऽन्यत्र विचिन्तयेत् । तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥ एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् । असंप्रजन्यक्लेशो ऽपि वृद्धिं चैव गमिष्यति ॥ नानाविधप्रलापेषु वर्धमानेष्वनेकधा । कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥ मृण्मर्दनतृणच्छेदने khÃdyafalamÃgatam / स्मृत्वा तथागतीं शिक्षां तत्क्षणाद्भीत उत्सृजेत् ॥ यदा चलितुकामः स्याद्वक्तुकामो ऽपि वा भवेत् । स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्यं युक्तिमत् ॥ अनुनीतं प्रतिहतं यदा पश्येत् स्वकं मनः । न कर्तव्यं न वक्तव्यं स्थातव्यं këÂhavattadà ॥ उद्धतं सोपहासं वा यदा मानमदान्वितम् । सोत्प्रसातिशयं वक्त्रं वंचकं च मनो भवेत् ॥ यदात्मोत्कर्षणाभासं परपंशनमेव च । साधिक्षेपं ससंरम्भं स्थातव्यं këÂhavattadà ॥ (##) लाभसत्कारकीर्त्यर्थि परिकारार्थि वा यदा । उपस्थानार्थि वा चित्तं तदाअ तिष्ठेच्च këÂhavat ॥ परार्थरुक्षं स्वार्थार्थि परिसत्काममेव वा । वक्तुमिच्छति सक्रोधं तदा तिष्ठेच्च këÂhavat ॥ असहिष्णुलसंभीतं प्रगल्भं मुखरं यदा । स्वपक्षाभिनिविष्टं वा तदा तिष्ठेच्च këÂhavat ॥ एवं संक्लिष्टमालोक्य ni«falÃrambhi वा मनः । निगृह्णीयाद्दृधं शूरः प्रतिपक्षेण तत्सदा ॥ सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् । सलज्जं सभयं शान्तं पराराधनतत्परम् ॥ परस्परविरुद्धाभिर्बालेच्छाभिरखण्डितम् । क्लेशोत्पादादिकं ह्येतदेषामिति दयान्वितम् ॥ आत्मसत्त्ववशं नित्यमनवद्येषु च वस्तुषु । निर्माणमिव निर्माणं धारयेन्मानसं सदा ॥ चिरात् क्षणवरं प्राप्तं स्मृत्वा स्मृत्वा मुहुर्मुहुः । धारयेदीदृशं चित्तमप्रकम्प्यं सुमेरुवत् ॥ गृद्धैरामिषसंगृद्धैः कर्ष्यमाण इतस्ततः । न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥ कायनौ बुद्धिमाधाय गत्यागमननिश्रयात् । यथाकामं गमं कार्यं कुर्यात् सर्वार्थसिद्धये ॥ एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् । त्यजेद् भृकुटिसंकोचं pÆrvÃbhëŠjagatsuhat // स शब्दपातं सहसा न पिठादीन् विक्षिपेत् । nÃsfÃlayet कपाटं च स्यान्निःशब्दरुचिः सदा ॥ बको विडालश्चौरश्च निःशब्दो निभृतश्चरन् । प्राप्तो ह्यभिमतं कार्यमेवं नित्यं यतिश्चरन् ॥ परचोदनदक्षाणामनधीष्टोपकारिणाम् । प्रतीच्छेच्छिरसा बाह्यं सर्वशिष्यः सदा भवेत् ॥ (##) subhëite«u सर्वेषु साधुकारमुदीरयेत् । पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥ परोक्षे च गुणान् श्रूयादनुश्रूयाच्च तोषतः । svavarïabhëyamÃïe च भावयेत्तद्गुणज्ञताम् ॥ सर्वारम्भा हि तुष्ट्यर्थाः स चित्तैरपि दुर्लभा । भुंज्यात्तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः ॥ न चात्रापि व्ययः कश्चित् परत्र च महत्सुखम् । द्वेषैरप्रीतिदुःखं तु महद्दुखं परत्र च ॥ विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् । श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥ ऋजु पश्येत् सदा सत्त्वांश्चक्षणा संपिबन्निव । यस्मादेतान् समाश्रितान् संबुद्धत्वमवाप्नुयात् ॥ सातत्याभिनिशोत्थं प्रतिपक्षोत्थमेव च । गुणोपकारिक्षित्रे च दुःखिते च महच्छुभम् ॥ दक्ष उत्थानसम्पन्नः स्वयंकारी सदा भवेत् । नावकाशः प्रदातव्यः कस्यचित् सर्वकर्मसु ॥ उतरोत्तरतः श्रेष्ठा दानपारमितादयः । नैतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः ॥ एवं बुद्ध्वा परार्थेषु भवेत् सततमुत्थितः । निषिद्धमप्यज्ञातं कृपालोरर्थदर्शिनः ॥ विनिपातगतानाथान् व्रतस्थान् संविभज्य च । भुंजीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥ सद्धर्मसेवकं कायमितरार्थं न pŬayet । एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् ॥ त्यजेन्न जीवितं तस्मादशुद्धे ऽकरुणाशये । तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते ॥ धर्मं निगौरवे ऽस्वस्थे न शिरोवेष्ठिते वदेत् । सछत्रदण्डशस्त्रं च नावगुण्ठितमस्तके ॥ (##) गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना । हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥ नोदारधर्मपात्रं च हीनधर्मे नियोजयेत् । न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥ dantakëÂhasya खेटस्य विसर्जनमपावृतम् । नेष्टं जले स्थले भोग्ये मूत्रादेशचापि गर्हितम् ॥ मुखपूरं न भुंजीत सशब्दं प्रसृताननम् । प्रलम्बपादं नासीत न बाहू मर्दयेत् समम् ॥ नैकयान्या स्त्रिया कुर्याद्यानं शयनमासनम् । लोकाप्रसादितं सर्वं दृट्वा पृट्वा स वर्जयेत् ॥ नांगुल्या कारयेत् किंचिद्दक्षिणेन तु सादरम् । समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥ नवाह्नक्षेपकं किंचिच्छब्दयेदल्पसंभ्रमे । अच्छतादिं तु कर्तुव्यन्यथा स्यादसंहृतः ॥ नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा । संप्रजानन् लघूत्थानं प्रागवश्यं नियोगतः ॥ आचारो बोधिसत्त्वानामप्रमेयमुदाहृतम् । चित्तशोधनमाचारं नियतम् तावदाचरेच् ॥ रात्रिं दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् । शेषापत्तिसमस्तेन बोधिचित्तजिनाशयान् ॥ यो अवस्थाः प्रपद्यते स्वयं परवशो ऽपि वा । तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः । न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः ॥ न तदस्ति न यत्पुण्यमेव विहरतः सतः । पारंपर्येण साक्षाद्वा सत्त्वार्थान्नान्यदा चरेत् ॥ सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् । सदा कल्याणमित्रं च जीवीतार्थे ऽपि न त्यजेत् ॥ बोधिसत्त्वव्रतधरं महायानार्थकोविदम् । एतदेव समासेन संप्रजन्यस्य लक्षणम् ॥ (##) यत्कायचित्तवस्थायाः प्रत्यवेक्ष्य मुहुर्मुहुः । यतो निवार्यते यत्र यदेव च नियुज्यते ॥ तल्लोकचित्तरक्षार्थं शिक्षाम् दृष्ट्वा समाचरेत् । सर्वमेतत् सुचरितं दानं सुगतपूजनम् । कृतं कल्पसहस्त्रैर्यत्प्रतिघ प्रतिहन्ति तत् ॥ न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते । न निद्रां न धृतिं याति द्वेषशस्ये हृदि स्थिते ॥ पूजयत्यर्थमानैर्यान् ये ऽपि चैनं समाश्रिताः । ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥ सुहृदो ऽप्युद्विजन्ते ऽस्माद्ददाति न च सेव्यते । संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः ॥ एवमादीनि दुःखानि करोतीत्यरिसंज्ञया । यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च ॥ तस्मात् क्रोधबलं हत्वा रत्नत्रयप्रभावतः । बुद्ध्वा क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥ नैवं द्विषः क्षयं यान्ति यावज्जीवमपि घ्नतः । क्रोधमेकं तु यो हन्यात्तेन सर्वद्विषो हताः ॥ [अल्पनिष्ठागमेनापि नतोत्पामुदिता सदा । दौर्मनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते ॥ यद्येव प्रतीकारो ऽस्ति दौर्मनस्येन तत्र किम् । अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥ दुःखापकारपारुष्यमयशश्चेत्यनीप्सितम् । प्रियानामात्मना वापि शत्रोश्चैतद्विपर्ययात् ॥ कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः । दुःखेन बहिः निःसारस्तत्कार्यं मनो दृढम् । सत्त्वक्षेत्रं जिनक्षेत्रमित्याख्यातं मुनीश्वरैः । एता आराध्य संबुद्धाः सर्वे निर्वृतिमागताः ॥ (##) [सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे सः । जिनेषु गौरवं यद्वन्नष्विति कः क्रमः ॥ आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिः नैव हि संशयो ऽस्ति । दृश्यन्त एते ननु सत्त्वरुपास्त एव नाथाः किमनादनात्र ॥ तथागताराधनमेतदेव लोकस्य दुःखापहमेतदेव । स्वार्थस्य संसाधनमेतदेव तत् साचरध्वं तमेवेदम् ॥ ] यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् । तस्मादाराधरेत् सत्त्वान् भृत्यश्चण्डनृपं यथा ॥ कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा । यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥ तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वं समं भवेत् । यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते । आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसंभवम् । इहापि सौभाग्ययशःसौस्थित्यं लभते क्षमी ॥ प्रासादिकत्वप्रामोद्यमारोग्यं चिरजीवितम् । चक्रवर्तिसुखस्थानं क्षमी प्राप्नोति संसरन् ॥ एवं क्षमो भवेद्वीर्यं वीर्ये बोद्धिर्यतः स्थितः । न हि वीर्यं विना पुण्यं यथा वायु विना गतिः ॥ किं विर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते । आलस्यकुत्सिता शक्तिर्विषादात्मावमन्यता ॥ अव्यापारसुखास्वादनिद्रयाश्रयतृष्णया । संसारदुःखानुद्वेगादालस्यमुपजायते ॥ तस्मादालस्यमुत्सृत्ज धृत्वा वीर्यं समाहितः । सर्वसत्त्वहिताधानं बोधिचर्याव्रतं चरेत् ॥ वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन । नैवास्ति तज्जगति विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यस्थाधिरुढः ॥ यद्धेषु यत्करितुरंगपदातिमत्सु नाराचतोमरश्वधसंकुलेषु । हत्वा रिपून् जयमनुत्तममाप्नुवन्ति visfurjitaæ तदिह वीर्यं महाभटस्य ॥ (##) अम्भोनिधीन् मकरवृन्दविघट्टिताम्बुतुंगोकुलाकुलतरंगविभंगभीमान् । वीर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥ रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः शीलं सज्जनचित्तनिर्मलतरं समादाय यन्मर्त्याः । कान्ततरे सुमेरुशिखरोपान्ते वीर्यान्वितास्तिष्ठन्ते सुरसिद्धसंघसहिताः संबोधिसत्त्वाः सुखम् ॥ यद्देवा वियति विमानवासिनो ऽन्ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् । atyantavipulafalaprasÆtihetorvÅryasthiravihitasya सा विभूतिः ॥ इति मत्वा सदोत्साहं धृत्वा संबोधिसाधने । सर्वसत्त्वहिताधाने बोधिचर्याव्रते चरेत् ॥ लघु कुर्यात्तथात्मानमप्रमादकथां स्मरन् । कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र च तु ते ॥ यथैव तूलिकं वायोर्गमनागमने वशम् । तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति ॥ वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः । विक्षिप्तचित्तस्तु नरः क्लेशं दंष्ट्रान्तरे स्थितः ॥ कायचित्तविवेकेन विक्षेपस्य न संभवः । तस्माल्लोकान् परित्यज्य वितर्कान् परिवर्जयेत् ॥ स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया । तस्मादेतत्परित्यागे विद्वानेवं विचारयेत् ॥ शमथेन विपश्यनया सुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य । शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयभिरत्या ॥ कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति । येन जन्मसहस्त्राणि द्रष्टव्यो न पुनः प्रियः ॥ अपश्यन्नरतिं याति समाधौ न च तिष्ठति । न च तृप्यति दृष्ट्वापि पूर्ववद्बाधते तृषा ॥ न पश्यति यथाभुतं संवेगादवहीयते । दह्यते तेन शोकेन प्रियसंगमकांक्षया ॥ (##) तच्चिन्तया मुधा याति ह्रस्वमायुमुहुर्मुहुः । अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः ॥ बालैः सभागचरितो नियतं याति दुर्गतिम् । नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥ क्षणाद्भवन्ति सुहदो भवन्ति रिपवः क्षणात् । तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः ॥ अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् । ईर्ष्योत्कृष्टात्समाद्वन्द्वा हीनात्मानः स्तुतेर्मदः ॥ अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥ आत्मोत्कर्षः परावर्णः संसाररतिसंकथा । इत्याद्यमवश्यमशुभं किंचिद्बालस्य बालता ॥ एवं मत्वा यतिर्धीमान्विहाय बालसंगमम् । बालाद्दूरं पलायेत् प्राप्तमाराधयेत्प्रियैः ॥ न संस्तवानुबन्धेत किंभूदासीनसाधुवत् । एकाकी विहरेन्नित्यम् सुखमक्लिष्टमानसः ॥ धर्मार्थमात्रादाय भृंगवत् कुसुमान् मधुः । अपूर्व इव सर्वत्र विहरेदप्यसंस्तुतः ॥ एवं यतिर्महासत्त्वः संसाररतिनिःपृहः । समाधिसत्सुखासक्तो विहरेद्बोधिमानसः ॥ क्लेशारिवर्गानभिभूय वीराः संबोधिलक्ष्मीपदमाप्नुवन्ति । बोध्यंगदानं प्रदिशन्तिं सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥ जन्मप्रबन्धकर्णैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् । आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥ जित्वा क्लेशारिवृन्दं शुभबलमथनं सर्वथा लब्धलक्षम् । प्राप्तः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभामन्यभूतैः ॥ सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्राः । ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुः सर्वे नरेन्द्राः ॥ मोहान्धकारं प्रविदार्यं शश्वज्ज्ञानावभासम् कुरेते समन्तात् । संबुद्धसुर्यस्सूरमानुषाणां हेतुः स तत्र प्रवरस्समाधिः ॥ (##) इति मत्वा समाधाय क्लेशावरणहानये । विमार्गाच्चित्तमाकृष्य समाधौ स्थाप्य प्राचरेत् ॥ इमं परिकरं समाधौ स्थाप्य प्राचरेत् ॥ इमं परिकरं सर्वं प्रज्ञार्थं हि जगद्धिते । तस्मादुत्पादयेत् प्रज्ञां दुःखनिर्वृतिकांक्षया ॥ संवृत्तिः परमार्थश्च सत्यद्वयमिदं मतम् । बुद्धेरगोचरं तत्त्वं बुद्धिसंस्मृतिरुच्यते ॥ तत्र लोको द्विधादृष्टो योगी प्राकृतकस्तथा । तत्र प्राकृतको लोको यगिलोकेन बाध्यते ॥ बाध्यन्ते धीविशेषेण योगिनो ऽप्यत्तरोत्तरैः । दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः ॥ लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः । न तु मायावदित्यत्र विवादो योगिलोकयोः ॥ इति मत्वा यतिर्धिमान् सर्वं मायाभिर्निर्मितम् । प्रज्ञारत्नं समासाद्य संचरेत जगद्धिते ॥ प्रज्ञाधनेन विकुलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः । बुद्धयान्वितस्य falami«Âamudeti वीर्याद्वीर्यं हि बुद्धिरहितं स्ववधाय शत्रुः ॥ यो ऽनेकजन्मान्तरितं स्वजन्मभूतंभविष्यत्कुलनामगोत्रैः । मध्यान्तमाद्यपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः ॥ यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् । ज्ञानालोकं करोति प्रहरति च सदादोषवृन्दं नराणाम् ॥ आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः । प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमुत्कीर्तयन्ति ॥ कार्यार्णवे ऽपि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः । प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूताः ॥ प्रज्ञाबलेनैव जिनाः जयन्ति घोरं सुदुष्टं च मारसैन्यम् । प्रज्ञाविशेषेण जना विभान्ति प्रज्ञा हि ख्याता जननी जिनानाम् ॥ तस्मात् सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् । यत्प्रज्ञाविकला विभान्ति पुरुषाः प्रातःप्रदीपा इति ॥ (##) स्वर्गापवर्गगुणरत्ननिधनभूता एताः षडेव भुवि पारमिता नराणाम् । ज्ञात्वा नरः स्वहितसाधनतत्परः स्यात्कुर्यादतः सततमाशु दृढं प्रयत्नम् ॥ एतद्धि परमं शिक्षासंवरं बोधिचारिणाम् । मया प्रज्ञप्तमानन्द धातव्यं बोधिप्राप्तये ॥ य एतत्परमाचारं धृत्वा सम्बोधिमानसाः । त्रिरत्नशरणे स्थित्वा संचरन्ते जगद्धिते ॥ ते भद्रश्रीगुणाधाराः शीलवन्तः शुभेन्द्रियाः । क्षान्तिसौरभ्यसंवासाः सदोत्साहा हिताशयाः ॥ निःक्लेशा निर्मलात्मानो महासत्त्वा विचक्षणाः । प्रज्ञावन्तो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः ॥ त्रिविधां बोधिमासाद्य संबुद्धालयमाप्नुयुः । एतच्छास्त्रा समादिष्टं श्रुत्वानन्दो ऽभिबोधितः ॥ भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् । भगवन् भवताज्ञप्तं संबुद्धपदसाधनम् । शिक्षासंवरमाधाय ये चरन्ति सदा शुभे ॥ त एव सुभगा धन्याः शिक्षासंवृतिकौशलाः । विनयाभिमुखाः सन्तः सद्धर्मकोशधारिणः ॥ जिनात्मजा महाभिज्ञाः अर्हन्तो निर्मलेन्द्रियाः । बोधिसत्त्वा महासत्त्वा भवन्ति बोधिलाभिनः ॥ तेषामेव सदा भद्रं सर्वत्रापि भवेद् ध्रुवम् । सद्धर्मसाधनोत्साहं निरुत्पातं निराकुलम् ॥ तेषां भूयात् सदा भद्रं बोधुइश्रीगुणसाधनम् । त्रिरत्नशरणे स्थित्वा ये चरन्ति जगद्धिते ॥ इत्यानन्दसमाख्यातं श्रुत्वा स भगवन् मुदा । आयुष्मन्तं तमानन्दं समालोक्यैवमादिशत् ॥ एवमेव सदा तेषाम् भद्रम् संबोधिसाधनम् । धर्मश्रीगुणसम्पन्न भवेन्नुनं भवालये ॥ इति सत्यं परिज्ञाय यूयं सर्वे ऽभिबोधिताः । त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥ (##) एवं मयोक्तमादाय चरध्वे यदि सर्वदा । नूनं सम्बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ अथ ते सांघिकाः सर्वे आनन्दप्रमुखाः मुदा । नत्वा पादौ मुनीन्द्रस्य स्वस्वध्यानालयं ययुः ॥ भगवानपि तान् वीक्ष्य सर्वान् ध्यानालयाश्रीतान् । गत्वा ध्यानालयासीनस्तस्थौ ध्यानसमाहितः ॥ इत्येवं मे समाख्यातं गुरुणा शाणवासिना । श्रुतं मया तथाख्यातं श्रुत्वानुमोद भूपते ॥ प्रजा अपि महाराज श्रावयित्वा प्रबोधयन् । त्रिरत्नभजनोत्साहे चारयित्वानुपालय ॥ तथा चेत्ते सदा राजन् धर्मश्रीगुणसंयुतम् । शुभोत्साहं निरातंकं भवेद् ध्रुवं समन्ततः ॥ त्वमपि बोधिसंभारं पुरयित्वा यथाक्रमम् । जित्वा मारगणानर्हन् बोधिं प्राप्य जिनो भवेः ॥ इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ ॥ इति शिक्षासंवरसमुद्देशप्रकरणं समाप्तम् ॥ 20. फलश्रुतिः अथ भूयः स राजेन्द्रो भूपो ऽशोकः कृतांजलिः । उपगुप्तं तमर्हन्तं नत्वालोक्येदमब्रवीत् ॥ भदन्त लोकनाथो ऽसौ यदावलोकितेश्वरः । इति नाम्ना प्रसिद्धो ऽभूत्तत्केन समुपादिश ॥ (##) इति संप्रार्थिते राज्ञा यतिः सो ऽर्हन्महामतिः । अशोकं तं महाराजं समालोक्यैवमादिशत् ॥ शृणु राजन् महाभाग यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वानुबोधितो भव ॥ षड्गतिसम्भवा लोकास्त्रैधातुभुवनाश्रिताः । तेषां ये दुःखिता दुष्टाः क्लेशाग्निपरितापिताः ॥ तान् सर्वान् स जगन्नाथः कृपादृष्ट्यावलोकयत् । तेनावलोकितेशाख्यः प्रसिद्धस्त्रिजगत्स्वपि ॥ ये ये सत्त्वा जगद्भर्त्रा कृपादृष्ट्यावलोकिताः । ते ते सर्वे vikalmëà भवेयुर्विमलाशयाः ॥ ये ऽप्यस्य त्रिजगच्छास्तुः शृणुयुर्नाम् सादरम् । विमुक्तपातकास्ते स्युर्निःक्लेशा विमलेन्द्रियाः ॥ दुःखाग्नौ पतितो यो ऽपि स्मृत्वा लोकेश्वरं भजेत् । तदा तं स महासत्त्वः कृपादृष्ट्यावलोकयन् ॥ तदा स सहसा तस्माद्दुःखाग्नेः परिमुक्तितः । शुद्धेन्द्रियो विशुद्धात्मा भवेत् संबोधिमानसः ॥ यो नद्या प्रोह्यमाणो ऽपि क्रन्देल्लोकेश्वरं स्मरन् । तदा स बोधिसत्त्वस्तं कृपादृष्ट्यावलोकयेत् ॥ तदा दद्यान्नदी तस्य गाधं सन्तरणार्थिनः । ततः स सहसोत्तीर्य स्मृत्वा धर्मरतो भवेत् ॥ यदा च वणिजः सार्था नौकारुढा महाम्बुधौ । रत्नार्थिनो महोत्साहैः संक्रमेयुर्यथाक्रमम् ॥ तत्र नौः कालिकावातैः प्रेर्यमाणाम् विलोलिता । तरसा राक्षसीद्वीपसमीपं समुपाचरेत् ॥ तदा तेषां महाधीरः स्मृत्वा लोकेश्वरं नमेत् । लोकेशस्तान्स्तदा सर्वान् कृपादृष्ट्यावलोकयन् ॥ ततस्ताः कालिका वाता न चरेयुः प्रसादिताः । ततो नौ सवणिक्सार्था स्वस्ति रत्नाकरं व्रजेत् ॥ (##) तत्र ते वणिजः सर्वे लब्धरत्नाः प्रमोदिताः । स्वस्ति प्रत्यागताः स्वस्ति समियुः स्वपुरं लघु ॥ यदि दैवाद्विपत्तिः स्यात् सर्वतीर्थजलाश्रये । मृतास्ते शोषितात्मानः संप्रयायुः सुखावतीम् ॥ यश्च दुष्टो वधात् सृष्टो गृहीतो वध्यघातकैः । भीतो लोकेश्वरं स्मृत्वा ध्यात्वा नामाप्युदाहरेत् ॥ तदा लोशेश्वरस्तं स कृपादृष्ट्यावलोकयेत् । ततस्ते घातकाः सर्वे तं हन्तुं नाभिशक्नुयुः ॥ यदि विघातितो दैवात् त्यक्त्वा पापाश्रयां मृतः । शुद्धाशयो विशुद्धात्मा संप्रयायात् सुखावतीम् ॥ सर्वे यक्षाश्च गन्धर्वाः कुम्भाण्डा राक्षसा अपि । किन्नरा गरुडा नागा भूताः प्रेताः पिशाचिकाः ॥ लोकेश्वरस्य भक्तारं ध्यातारं स्मृतिभाविनम् । नामोच्चारणकर्तारं द्रष्टुमपि न शक्नुयुः ॥ यश्चापि निगडैर्बद्धा स्थापितो बन्धनालये । स्मृत्वा लोकेश्वरं द्यात्वा तिष्ठेन्नामाप्युदाहरेत् ॥ तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा स बन्धनान्मुक्तो धर्माभिरततो भवेत् ॥ यश्चारण्ये गृहे वापि चौरैर्धूतैरुपद्रुते । स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥ तत्क्षणे लोकनाथस्तं कृपादृट्यावलोकयेत् । तदा ते धूर्तकाश्चौराः सर्वे यायुः पराङ्मुखाः ॥ यश्च रोगी सदा दुष्टः कुष्ठव्याध्याचिताश्रयः । स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥ तत्क्षेणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा स व्याधितो मुक्तो नीरोगी पुष्टितेन्द्रियः ॥ शुद्धाशयो विशुद्धात्मा भवेत् संबोधिमानसः । यदि दैवाद्विपत्तिः स्याद्धित्वा दुःखाश्रयं तनुम् । शुद्धाशयो विशुद्धात्मा संप्रयायात् सुखावतीम् ॥ (##) यश्च दरिद्रितो दुःखी दीनो ऽनाथो दुराश्रयः । स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥ तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा स श्रीगुणोत्पन्नो भवेत् साअधुः शुभेन्द्रियः ॥ यश्च संग्राममध्ये ऽपि शत्रुभिः परिवेष्टित । स्मृत्वा लोकाधिपं ध्यात्वा नमेन्नामाप्युदाअहरेत् ॥ तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा सो ऽरीन्विनिर्जित्य लब्ध्वा रमेज्जयश्रियम् ॥ यश्चापि दह्यमानेषु गृहोद्यानाश्रमेष्वपि । स्मृत्वा लोकाधिपं ध्यात्वा नाम प्रोच्चारयन्नमेत् ॥ तत्काले लोकनाथस्तं कृपादृष्ट्यावलोकयेत् । तदा स सहसा वह्निस्कन्धः शाम्येन्निराकुलः ॥ विवादे कलये वापि परिभूते ऽपि दुर्जनैः । स्मृत्वा लोकेश्वरं ध्यात्वा नाम प्रोच्चारयन्नमेत् ॥ तत्क्षणे लोकशास्ता तं कृपादृष्ट्यावलोकयेत् । तदा स विजयन् सर्वान् संस्थापयेन्निजे वशे ॥ यश्च क्लेशाग्निसंतप्तो व्याकुलेन्द्रियमानसः । स्मृत्वा लोकप्रभुं ध्यात्वा नमेन्नामाप्युदाहरन् ॥ तत्क्षणे तं महासत्त्वो दयादृष्त्यावलोकयेत् । तदा निःक्लेशभद्रात्मा भवेद्भद्रेन्द्रियः सुधीः ॥ यो ऽपुत्रः पुत्ररत्नार्थी तं लोकेशं शरणं गतः । स्मृत्वा ध्यात्वा यथाशक्ति भजेन्नामान्युदाहरन् ॥ तदा स त्रिजगद्भर्ता कृपादृष्ट्यावलोकयेत् । दद्यात्तस्मै पुत्ररत्नं महासत्त्वं जगत्प्रियम् ॥ सुतार्थिने ऽपि सत्पुत्रीं रमाकारां शुभेन्द्रियाम् । सर्वसत्त्वप्रियां कान्तां साध्वीं दद्याज्जगत्प्रभुः ॥ विद्यार्थी लभते विद्यां धनार्थि लभते धनम् । राज्यार्थी लभते राज्यं लोकेशभक्तिमानपि ॥ (##) द्रव्यार्थी लभते द्रव्यं गुणार्थी लभते गुणम् । भोग्यार्थी लभते भोज्यं गृहार्थी लभते गृहम् ॥ एवमन्यानि वस्तूनि सर्वोपकरणान्यपि । यथाभिवांछितं सर्वं लभेल्लोकेशभक्तिमान् ॥ तेनासौ त्रिजगन्नाथ आर्यावलोकितेश्वरः । इति प्रख्यापितः सर्वैर्धर्मराजैमुनीश्वरैः ॥ एवं महत्तरं पुण्यं लोकेशभक्तिभाविनाम् । अप्रमेयमसंख्येयं संबुद्धपदसाधनम् ॥ इत्येवं सुगतैः सर्वैः समादिष्टं समन्ततः । बोधिसत्त्वैर्महाभिज्ञैः सर्वैश्चापि प्रशंस्यते ॥ इति मत्वा महाराज लोकनाथस्य सर्वदा । शरणे समुपाश्रित्य भजस्व श्रद्धया मुदा । यस्य लोकेश्वरे भक्तिस्तस्य पापं न किंचन । दुष्टक्लेशभयं नापि निर्विघ्नं सत्सुखं सदा ॥ सर्वे दुष्टगणा माराः क्षीयन्ते सर्वतः सदा । यमदूतादयश्चापि पलायेयुः पराङ्मुखाः ॥ लोकेशभ्क्तिभाजांश्च पुण्यधारा निरन्तरा । अप्रेया असंख्येयाः प्रवर्धन्ते दिवानिशम् ॥ एतत्पुण्यानुभावैस्तु सद्धर्मस्तेन लभ्यते । तत्सद्धर्मानुभावेन संबुद्धो दृश्यते ऽग्रतः ॥ ततो बुद्धानुभावेन बोधिचित्तं सुलभ्यते । बोधिप्रणिधिचित्तेन चर्यन्ते बोधिचारिकाः ॥ क्रमात् संबोधिसंभारं पूरयित्वा यथाक्रमम् । सर्वान् क्लेशान् विनिर्जित्याअचतुर्मारगणानपि ॥ सर्वत्र वशिता प्राप्ता धारणीगुणसंयुता । दशभूमीश्वरो भूत्वा संबोधिं समवाप्नुयात् ॥ इति मत्वा महाभिज्ञो लोकेश्वरो जिनात्मजः । भजनीयः सदा सद्भिः संबुद्धपदवांछिभिः ॥ (##) ये भजन्ति सदा नित्यं लोकेश्वरं जगत्प्रभुम् । तेषां नैव भयं किंचित्सर्वत्र सर्वदापि हि ॥ रक्षेयुस्तं समालोक्य ब्रह्यादयो महर्षयः । शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि ॥ रक्षेयुरग्नयो ऽप्येनं लोकेशभक्तिभाविनम् । धर्मराजादयः प्रेताः सर्वे निशाचरा अपि ॥ वरुणाश्च हि राजाश्च सर्वे वायुगणा अपि । सर्वे श्रीदादयो यक्षाः सर्वे भूताधिपा अपि ॥ सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः । सर्वे सिद्धाश्च साध्याश्च रुद्रा विद्याधरा अपि ॥ dh­tarëÂrÃdaya÷ सर्वे गन्धर्वा अपि सर्वदा । विरुढकादिकुम्भाण्डा रक्षेयुस्तं सदानुगाः ॥ विरुपाक्षादयः सर्वे नागेन्द्रा गरुडा अपि । कुवेरप्रमुखाः सर्वे यक्षा अपि समादरात् ॥ द्रुमादिकिन्नराः सर्वे वेमचित्रादयो ऽसुराः । सर्वे पैशाचिकाश्चापि रक्षेयुस्तं समाहितः ॥ सर्वे मातृगणाश्चापि सकुमारगणाधिपाः । सर्वे ऽपि भैरवाः सर्वे महाकालगणा अपि ॥ सडाकडाकिनीसंघाः सर्वे कापालिका अपि । सर्वे vaitìikÃÓcÃpi दृष्ट्वा चेयुस्तमादरात् ॥ तथा च योगिनः सिद्धा अविकल्पा जितेन्द्रियाः । दूराद्दृष्ट्वाभिरक्षेयुस्तं लोकेशशरणाश्रितम् ॥ वज्रपाण्यादयो वीराः सर्वमन्त्रार्थसाधकाः ॥ रक्षेयुस्तं समालोक्य लोकेशभक्तिचारिणम् ॥ यतयस्तीर्थिकाश्चापि तापसा ब्रह्मचारिणः । वैष्णवा अपि शैवाश्च लिंगिनो व्रतिनो ऽपि च ॥ दूरादपि तमालोक्य भक्तिमन्तं जगत्प्रभोः । प्रणत्वा प्रांजलिं धृत्वा प्रशंसेयुः समादरात् ॥ (##) अर्हन्तो भिक्षवश्चापि दृष्ट्गा तं दूरतो मुदा । धन्यो ऽसीति समाराध्य प्रकुर्युरभिनन्दितम् ॥ श्रावकाश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः । दूरतस्तं महाभागं दृष्ट्व नमेयुरानताः ॥ सर्वे चापि महासत्त्वा बोधिसत्वा जिनात्मजाः । वरदानैस्तमाराध्य चारयेयुर्जगद्धिते ॥ प्रत्येकसुगतश्चापि दृष्ट्वा तं बोधिभागिनम् । समालोक्य समाश्वास्य प्रेरयेयुः सुसंवरे ॥ संबुद्धा अपि सर्वे तं संबुद्धपदलाभिनम् । दृष्ट्वाभिनन्द्य सद्धर्मे नियुज्यावेयुराभवम् ॥ एवमस्य जगद्भर्तुर्लोकेशस्य महात्मनः । सद्धर्मगुणमाहात्म्यं सर्वबुद्धैः प्रशंस्यते ॥ एवं महत्तरं पुण्यं लोकेशभजनोद्भवम् । मत्वा सदानुमोदित्वा श्रोतव्यम् बोधिवांछिभि ॥ इदं सर्वं महायानसूत्ररत्नं subhëitam । शृण्वन्ति श्रद्धया ये ऽपि कलौ पंचकषायिते ॥ दुर्गतिं ते न गच्छिन्त कदाचन कथंचन । सदा सद्गतिसंजाता भवन्ति भद्रचारिणः ॥ लोकेशस्य जगच्छास्तुः सर्वदा शरणे स्थिताः । ध्यात्वा नाम समुच्चार्य स्मृत्वा भजेयुराभवम् ॥ एतत्पुण्यानुलिप्तास्ते भद्रश्रीसद्गुणालयाः । सद्धर्मसुखसंपत्तिं भुक्त्वा यायुः सुखावतीम् ॥ एनं यः सकलांल्लोकांच्छ्रावयति प्रबोधयन् । सो ऽपि न दुर्गतिं याति याति सद्गतिमेव हि ॥ एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः । सद्धर्मसुखसंपत्तिं भुक्त्वा यायात् सुखावतीम् ॥ यश्चापीदं कलौ काले निरपेक्षाः स्वजीविते । सभामध्ये समासीनो bhëet sÆtrasubhëitam // (##) सो ऽप्येतत्पुण्यशुद्धात्मा यायान्न दुर्गतिं क्वचित् । सदा सद्गतिसंजातो भद्रश्रीसद्गुणाश्रयः ॥ सर्वसत्त्वहिताधानं सद्धर्ममेव साधयन् । शुभिओत्साहसहत्सौख्यं भुक्त्वा यायात् सुखावतीम् ॥ तत्रामितरुचेः शास्तुः सर्वे शरणे स्थिताः । सदा धर्मामृतं पीत्वा चरेयुर्बोधिसंवरम् ॥ ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् । भवेयुः सर्वे लोकेशा दशभूमीश्वरा अपि ॥ ततस्ते निर्मलत्मानो बोधिसत्त्वा जिनात्मजाः । भवेयुयुस्त्रिगुणाभिज्ञा महासत्त्वाः शुभेन्द्रियाः ॥ क्लेशान् मारगणान् सर्वान् जित्वार्हन्तो निरंजनाः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ ये ऽपि वेदमहायानसूत्रराजं लिखेन्मुदा । तेनापि लिखितं sarvamahÃyÃnasubhëitam // लेखापितं च येनेदं sÆtrarÃjasubhëitam / तेन लेखापितं ज्ञानं सर्वं mahÃyÃnasubhëitam // लिखितं वापि येनेदं प्रातिष्ठाप्य यथाविधि । शुद्धस्थाने गृहे स्थाप्य पूजांगैः सर्वदार्चितम् ॥ तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि । ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु ॥ यश्चापीदं स्वयं धृत्वा परेभ्यो ऽपि समादिशेत् । भावयेत् सततं स्मृत्वा ध्यात्वापि प्रणयेन् मुदा ॥ तस्य सर्वे मुनीन्द्राश्च प्रत्येकसुगता जिनाः । अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितम् ॥ यश्चैतदुपदेष्टारं सर्वांश्च श्रावकानपि । यथाविधि समभ्यर्च्य भोजनैः परितोषयेत् ॥ तेन सर्वे ऽपि संबुद्धाः प्रत्येकसुगता अपि । अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः ॥ (##) बोधिसत्त्वाश्च सर्वे ऽपि व्रतिनो यतयो ऽपि च । अभ्यर्च्य भोजनैर्नित्यं भवेयुः परितोषिताः ॥ किमेवं बहुनोक्तेन सर्वे बुद्धाः मुनीश्वराः । सर्वाः पारमिता देव्यः सर्वे संघा जिनात्मजाः ॥ नित्यं तेषां समालोक्य कृपादृष्ट्यानुमोदिताः । रक्षां विधाय सर्वत्र वरं दद्युर्जगद्धिते ॥ लोकपालाश्च सर्वे ऽपि सर्वे देवाश्च दानवाः । रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधिनाम् ॥ राजानो ऽपि सदा तेषां रक्षां कृत्वानुमोदिताः । यथाभिवांछितं कृत्वा पालयेयुः समाअदरात् ॥ मन्त्रिणो ऽपि सदा तेषां सामात्यसचिवानुगाः । सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः ॥ सर्वे वैश्याश्च सर्वार्थभर्तारः स्युः सुहृत्प्रियाः । श्रेष्ठिमहाजनाः सर्वे भवेयुर्हितकारिणः ॥ द्विषो ऽपि दासतां यायुर्दुष्टाश्च स्युर्हिताशयाः । एवमन्ये ऽपि लोकाश्च सर्वे स्युर्मैत्रमानसाः ॥ पशवः पक्षिणश्चापि सर्वे कीटाश्च जन्तवः । नैव तेषां विरुद्धाः स्युर्भवेयुर्हितशंसिनः ॥ एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनाम् । निरुत्पातं शुभोत्साहं सौमांगल्यं सदा भवेत् ॥ एवं भद्रतरं पुण्यं लोकेशभजोनोद्भवम् । मत्वा तं त्रिजगन्नाथं भजस्व सर्वदा स्मरन् ॥ ये तस्य शरणे स्थित्वा ध्यात्वा समाहिताः । नामापि च समुच्चार्य भजन्ति श्रद्धया सदा ॥ तेषां स्युः सुप्रसन्नानि त्रिरत्नान्यपि सर्वदा । कृपादृष्ट्या समालोक्य कृत्वा चेयुः शुभं सदा ॥ एतच्छास्त्रा समादिष्टमुपागुप्तेन भिक्षुणा । श्रुत्वाशोकः स भूमीन्द्रः प्राभ्यननदन् प्रबोधितः ॥ (##) सभा सर्वावती सापि श्रुत्वैतत् संप्रसादिता । तथेति प्रतिवन्दित्वा प्राभ्यनन्दत् प्रबोधिता ॥ ततस्ते सकला लोकाः समुत्थाय प्रमोदिताः । उपगुप्तं तमर्हन्तं नत्वा स्वस्वालयं ययुः ॥ ततः प्रभृति राजा स लोकेशं सर्वदा स्मरन् । ध्यात्वा नाम समुच्चार्य प्राअभजत् पालयन् प्रजाः ॥ तदा तस्य नरेन्द्रस्य विषये तत्र सर्वदा । निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः ॥ इति जयश्रियादिष्टं निशम्य स ससांघिकः । जिनश्रीराज आत्मज्ञः प्राभ्यनन्दत् प्रबोधितः ॥ ततश्चासौ महाभिज्ञो जयश्रीः सुगरातात्मजः । सर्वान् संघान् समालोक्य पुनरेवं समादिशत् ॥ यत्रेदं सूत्रराजेन्द्रं प्रावर्तयेत् कलावपि । bhëedya÷ शृणुयाद्यश्च श्रावयेद्यश्च प्रचारयेत् ॥ एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा । कृपादृष्ट्या समालोक्य कुर्वन्तु भद्रमाभवम् ॥ सर्वाः पारमितादेव्यस्तेषां तत्र सदा शिवम् । कुर्वन्त्या बोधिसंभारं पूरयन्तु जगद्धिते ॥ सर्वे ऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि । अर्हन्तो योगिनस्तेषां भद्रं कुर्वन्तु सर्वदा ॥ ब्रह्मदिलोकपालश्च सर्वे चापि महर्षयः । तत्र तेषां च सर्वेषां कुर्वन्तु मंगलं सदा ॥ काले वर्षन्तु मेघाश्च भूयाच्छस्यवती मही । निरुत्पातं महोत्साहं सुभिक्षं भवतु ध्रुवम् ॥ बहुक्षीरप्रदा गावो वृक्षाः pu«pafalÃnvitÃ÷ / औषध्यो रसवीर्याद्या भूयात्सुस्तत्र सर्वदा ॥ भवन्तु प्राणिनः सर्वे आरोग्यचिरजीविनः । सर्वद्रव्यसमापन्नाः श्रीमन्तो भद्रचारिणः ॥ (##) राजा भवतु धर्मिष्ठो मन्त्रिणो नीतिचारिणः । सर्वे लोकाः सुवृत्तिस्था भवन्तु धर्मसाधिनः ॥ मा भुत्कश्चिद्दुराचारश्चौरो दुष्टश्च वंचकः । दरिद्रो दुर्भगो दीनो मदमानाभिगर्वितः ॥ सर्वे सत्त्वाः समाचाराः परिशुद्धत्रिमण्डलाः । स्वस्वकुलव्रतारक्षाः प्रचरन्तु जगद्धिते ॥ सर्वे भद्राशयाः सन्तः संबोधिव्रतचारिणः । त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे ॥ इति जयश्रियाख्यातं श्रुत्वा सर्वे ऽपि सांघिकाः । एवमस्त्विति विज्ञप्य प्राभ्यनन्दन् प्रमोदिताः ॥ ॥ इति jinaÓrÅrÃjaparip­«ÂajayaÓrÅsaæprabhëita- श्रीमदार्यावलोकितेश्वरगुणकारण्डव्यूहसूत्रराजं समाप्तम् ॥ ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोधं एवंवादी महश्रमणः ॥ ॥ शुभमस्तु ॥