Vimalakirtinirdesa
Based on the edition by L.M. Joshi and Bhiksu Pasadika: Vimalakīrtinirdeśa sūtram.
Sarnath : Central Institute of Higher Tibetan Studies, 1981.
(Reconstructed Version)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 61


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Āryavimalakīrtinirdeśo nāma mahāyānasūtram

1. buddhakṣetrapariśuddhinidānam namaḥ sarvātītapratyutpannānāgatebhyo buddhabodhi- sattvāryaśrāvakapratyekabuddhebhyaḥ /

evaṃ mayā śrutam- eakasmin samaye bhagavān vaiśālyāṃ viharati sma āmrapālīvane mahatā bhikṣusaṃghena sārdham aṣṭābhirbhikṣusahasraiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ sabhyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptaiḥ /

dvātriṃśadā ca bodhisattvasahastraiḥ sārdham- abhijñānābhijñātairbodhisattvairmahābhijñāparikarmaniryātairbuddhādhiṣṭhānādhiṣṭhitairdharmanagarapālaiḥ saddharmaparigrāhakairmahāsiṃhanādibhirdaśadikṣu sugarjitanādairanadhyeṣitaṃ sarvasattvānām kalyāṇamitrabhūtaistriratnagotrānācchedyakāribhirnibṛtamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ smṛtibuddhyavabodhasamādhidhāraṇīpratibhānasampannaiḥ sarvāvaraṇaparyutthānavigatairanāvaraṇavimokṣa upasthitairanācchedyapratibhānairdānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyakauśalyapraṇidhānabalajñānapāramitāniryātairanupalabdhidharmakṣāntisamanvāgatairavaivartikadharmacakrapravartayadbhiralakṣaṇamudrāmudritaiḥ sarvasattvendriyajñānakuśalaiḥ sarvaparṣadanabhibhūtasya baiśāradyena bikrāmibhirmahāpuṇyajñānasaṃbhārasaṃcitavadbhiḥ sarvalakṣaṇānuvyaṃjanālaṃkṛtakāyairvariṣṭharūpadhāribhiścālaṃkārāpagataiḥ sumerūnnataśikhara iva yaśaḥkīrtyabhyudgatairvajradṛḍhādhyāśayena buddhadharmasaṃghe 'bhedyaśraddhāpratilabdhairdharmaratnaraśmyāmṛtavṛṣṭiṃ supravarṣayadbhiḥ sarvasattvānāṃ śabdavāgaṃgasvaraśabdaviśuddhyupetasvarairgambhīradharmapratītyasamutpāde pratipadyāntānantadṛṣṭivāsanānāṃ saṃdhisamantacchedairnirbhayasiṃhasadṛśairghoṣābhinirnādibhirmahādharmameghasvaranādibhiḥ samavisamadharmasamatikrāntairdharmaratnasya prajñāpuṇyasaṃbhārasamudāgamasya mahāsārthavāhaiḥ; utthāpanasya ca śāntasūkṣmaślakṣṇasya ca durdṛśasya duravagāhyasya dharmasya naye vicakṣaṇaiḥ; sarvasattvāgamanirgamasattvāśayagatyanupraveśa jñānaviṣayasamarpitaiḥ; asamasamabuddhajñāne 'bhiṣekeṇābhiṣiktairdaśabala vaiśāradya āveṇikabuddhadharme(ṣva-) adhyāśayena pratipannaiḥ; sarvāpāyabhairavadurgati binipātabhayasya parikhāyā uttīrya, saṃcintya sambhavasya gatyutpattideśikairmahāvaidyarājaiḥ sarvasattvavinayasya vidhividvadbhiḥ sarvasattvānāṃ sarvakleśarogāvabodhaiḥ; yathāyogaṃ dharmabhaiṣajyayuktisuprayuktavadbhirguṇānant ākarasamarpitairanantabuddhakṣetrāṇi guṇavyūhena svālaṃkṛtavadbhiramoghadarśanaśravaṇairabandhyapādotsargaiḥ; koṭinayutaśatasahasrāprameyakalpe(ṣva-)pi guṇān parivarṇayet, guṇaugho 'nanto 'dhigataḥ / tadyathā-

samadarśināma bodhisattvena ca samāsamadarśinā ca samādhivikurvitarājena ca dharmeśvareṇa ca dharmaketunā ca prabhāketunā ca prabhāvyūhena ca ratnavyūhena ca mahāvyūhena ca pratibhānakūṭena ca ratnakūṭena ca ratnapāṇinā ca ratnamudrāhastena ca nityapralambahastena ca nityotkṣiptahastena ca nityatapasā ca nityanandahāsendriyeṇa ca prāmodyarājena ca devarājena ca praṇidhānavyasanānuprāptena pratisaṃvitprasādhanaprāptena ca gaganagaṃjena ca ratnapradīpadhareṇa ca ratnavīreṇa ca ratnanandinā ca ratnaśriyā cendrajālena ca jālinīprabheṇa cānupalabdhidhyānena ca prajñākūṭena ca ratnamuktena ca mārahantrā ca vidyuddevena ca bikurvaṇarājena ca nimittakūṭasamatikrāntena ca siṃhagarjitābhyavaghoṣaṇasvareṇa ca giryagrasamudghātarājena ca gandhahastinā ca gandhakuṃjaranāgena ca nityodyuktena cānikṣiptadhureṇa ca pramatinā ca sundarajātena ca padmaśrīgarbheṇa padmavyūhena cāvalokiteśvareṇa ca mahāsthāmaprāptena ca brahmamajālakena ca ratnaśvetāsanena ca mārajitā ca samakṣetrālaṅkāreṇa ca maṇiratnacchatreṇa ca maṇicūḍena ca maitreyeṇa ca mañjuśrīkumārabhūtena ca tairityādibhirdvātriṃśadā bodhisattvasahasraiḥ (sārdham)

catuṣka mahādvipāśoka-(nāma)-nāmalokadhātorbrahmaśikhyādayo daśasahasram brahmaṇāṃ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya cāgatāḥ / te 'pi tasyāṃ parṣadyeva saṃnipatitāḥ / nānācatuṣkamahādvīp(ebhyo) 'pi dvādaśasahasraṃ śakrāṇām āgatam / te 'pi tasyāṃ parṣadyeva saṃnipatitāaḥ / evam anyacca maheśākhyamaheśākhyā brahmā kauśikaśca lokapāladevanāgayakṣagandharvāsuragarūḍakinnaramahoragā api tasyāṃ parṣadyeva saṃnipatitā abhūvan / evameva catuṣpariṣad bhikṣubhikṣuṇyupāsakopāsikā api tatra saṃnipatitā āsuḥ /

atha bhagavāṃśrīgarbhe siṃhāsane niṣaṇṇo 'nekaśatasahasraparṣadā parivṛtaḥ puraskṛto dharma deśayati sma / sumerūriva parvatarājaḥ samudrābhyudgataḥ sarvāḥ parṣado 'bhibhūya bhāsate tapati virocate sma śrīgarbhe sihāsane niṣaṇṇaḥ /

tato licchavikumāro ratnākaro bodhisatvo licchavikumārāṇām pañcaśatamātrañca saptaratnacchatraṃ samādāya, vaiśālyā mahānagaryā niśvarya, yenāmrapālīvanaṃca yena bhavavāṃstenopasaṃkrāntāaḥ / upasaṃkramya bhagavataḥ pādayoaḥ śirasā vanditvā, bhagavati saptakṛtvaḥ pradakṣiṇīkṛtya te ratnacchatraṃ yathā dhāriṇo bhagavantam abhitrāyante sma / abhipālayitvaikānte sthuaḥ /

tāni niryātitāni ratnacchatrāṇi samanantaraṃ sadyo buddhānubhāvenaikībhūtvā, tena ratnacchatreṇāyaṃ sarvatrisāhasramahāsāhasralokadhātuaḥ saṃchāditaḥ pratibhāti sma / sa trisāhasramahāsāhasralokadhātupariṇāhaśva tasyaiva mahāratnacchatrasya madhye prabhāsito('bhūt) (ye) 'smin trisāhasramahāsāhasralokadhātau kecana(parvatāḥ)- syuaḥ sumeruḥ parvatarājaśva himavantaparvataśca mucilindaparvataśva mahāmucilinda parvataśca gandhamādanaśca ratnaparvatacca kālaparvataśca cakravāḍaśca mahācakravāḍaśca- sarve te 'pi tasyaiva mahāratnacchatrasya madhye prabhāsitā(abhūvan) / yadasmin trisāhasramahāsāhasralokadhātau kiṃcij (jala) syāt mahāsamudrasarastaḍāgapuṣkaraṇīnadīkunadīpalvalanimnaṃ- sarvam tadapi tasyaiva mahāratnacchatrasya madhye prabhāsitam (abhūt) / asmin trisāhasramahāsāhasralokadhātāvādityacandravimānāśva tārakārūpāṇi devabhavanāni ca nāgapurāṇi ca yakṣagandharvāsuragaruḍakiṃnaramahoragāvāsāśva caturmahārājaprāsādāśva grāmanagaranigamarāṣṭrarājadhānyo yāvatakāḥ syuḥ; sarvāstā api tasyaivaikākino mahāratnacchatrasyābhāsaṃ gacchanti sma / daśadigloke bhagavatām buddhānāṃ yā dharmadeśanotpannā, sāpi tasmādekākino mahāratnachatrān nirgate svare nadati sma /

atha bhagavato 'smin evaṃ rūpe mahāprātihārye dṛṣṭe, sā sarvāvatī parṣadāścaryaprāptābhūt / tuṣṭodagrāttamanāḥ pramuditā prītisaumanasyajātā tathāgatam abhivandyānimiṣābhyāṃ netrābhyāṃ paśyatyasthāt /

tato ratnākaro licchavikumāro bhagavata idaṃ evaṃ rūpaṃ mahāprātihārya dṛṣṭvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃstenāṃjaliṃ praṇamya, bhagavantam ābhirgāthābhirabhyanandat-

"viśālanetra śuddharucirapadmadalavat / śubhābhiprāya śamathapāragata paramaprāpta // kuśalakarmācitavanaprameyaguṇasāgara / namastubhyaṃ śramaṇāya śāntimārgasaṃniśritāya // puruṣavṛṣabhasya yūyannāyakasyarddhividhim paśyata / sugatasya sarvāṇyapi kṣetrāṇi pravaravyaktāni dṛśyante // tava dharmakathodārāmṛtagā / tāni sarvāṇyasmin gaganatale dṛśyante // tavottamadharmarājyam idam, dharmarāja / jinena ca jagadbhayo dharmadhanam pradalitam // dharmaprabhedanavijñāya paramārthasaṃdarśakāya / dharmeśvarāya dharmarājāya tubhyaṃ śirasā namaḥ // 'astināstya pagatāḥ sarva ime dharmā hetūn pratītyasamutpannāḥ / eṣvātmavedakakārakā na santi / kuśalapāpakarma kiṃcidavipraṇāśam' iti vacanenopadarśayasi // tvayā munīndra, mārātibalabalaṃ saṃjitya / paramapraśāntabodhyamaraṇakṣemaṃ prāptam // tattatra nirvedanacittamano 'pracāraiaḥ /
sarvatīrthikakugaṇairajñātam // adbhutaṃ dharmarājadevamanuṣyāṇāmabhimukham / triparivarta bahvākāraṃ praśāntasvabhāvaviśuddhaṃ dharmacakraṃ pravartayasi / tadanantaraṃ triratnam upadiśyate // ye dharmaratnena suvinītāḥ / te 'vitarkā nityapraśāntāḥ // tvaṃ hi jātijarāmaraṇāntago vaidyo varaḥ / aprameyaguṇasāgarāya śirasā namaḥ //
satkārasukṛtaissumerurivāprakampyaḥ / śīlavatsu ca duḥśīleṣu ca samam maitrī // samatāsaṃprasthito manaśvākāśavat / asmai sattvaratnāya kuryāt pūjānna kaḥ?
mahāmune imā hi parṣadaḥ saṃnipatitāḥ / tava mukhaṃ suprasādamanasā prekṣante // sarvairapi jinaḥ svābhimukhe dṛṣṭaḥ / taddhruvam jinasyāveṇikabuddhalakṣaṇam // bhagavata ekavāk pravartitā, paraṃ tu (sā) / parṣadbhirnānāvākṣu vijñāyate // vijñāyate sarvajagatā svakārtho yathā / taddhruvam jinasyāveṇikabuddhalakṣaṇam // tenaikavāksvavaghoṣaṇakāryeṇa / kecit vāsanāparibhāvitāḥ kecit pratipannaḥ // (yā) vimatyākāṃkṣāḥ, tā nāyakaḥ pratiprasrabhbhayati ma / taddhruvam jinasyāveṇikabuddhalakṣaṇam // daśabalanāyakavikrāmiṇe tubhyaṃ namaḥ / namaste 'bhayāya bhayavipramuktāya // āveṇikadharmānavasyaṃ supratipannāya / sarvajagannetre tubhyaṃ namaḥ / namaḥ sarvasaṃyojanabandhanacchedakāya // pāragatāya sthalasthitāya namaḥ / khinnajagattārakāya tubhyaṃ namaḥ / namaḥ saṃsāraprabṛttyām apratiṣṭhitāya // sattvagatisaṃprasthitaḥ sarvasahacaraḥ / paraṃ tu (te) sarvagativimuktamanaḥ // pariśuddhapadmamudake jātamudakena paryanupaliptam / munipadmena śūnyatā bhāvitā dhruvam // sarvākāranimittāni saṃpravāntāni / tvaṃ kasmiṃśvit praṇidhānakārī nāsi // pariśuddhasya buddhasya mahānubhāvo 'cintyaḥ / ākāśasadṛśam apratiṣṭhitaṃ vandāmyaham" //

atha bhagavantaṃ tābhirgāthābhirabhinandya, ratnākareṇa licchavikumāreṇa bhagavantam evamuktam- "bhagavan, ebhyo licchavikumārebhyaḥ paṃcaśatamātrebhyaḥ sarvebhyo 'nuttarasamyak saṃbodhyāṃ saṃpratipannebhyo 'bodhisattvānāṃ pariśuddhaṃ buddhakṣetraṃ kim'- iti pariśuddhaṃ buddhakṣetraṃ pṛcchadbhyo bhagavatā tathāgatenaibhyo bodhisattvebhyaḥ pariśuddhaṃ buddhakṣetraṃ sūktam deśitaṃ syāt /

evamukte, bhagavān ratnākarāya licchavikumārāya sādhukāram adāt- "sādhu sādhu kumāra / sādhu (yathā) tvaṃ pariśuddaṃ buddhakṣetram ārabhya, tathāgatam pṛcchasi / tena hi kumāra tvaṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru / bodhisattvānām pariśuddhaṃ buddha kṣetram ārabhya bhāṣiṣyehaṃ te" / -"sādhu bhagavan" / -ityuktvā licchavikumāro ratnākaraśva paṃcamātrāṇi licchavikumāraśatāni bhagavate pratyaśrauṣuaḥ /

bhagavāṃstānevam āmantrayate sma- "kulaputra (/), sattvakṣetraḥ hi bodhisattvasya buddhakṣetram / tatkasya hetoaḥ? yāvadbodhisattvaḥ sattvānupabṛṃhayati tāvadbuddhakṣetrasya parigrāhakaḥ / īdṛśasya buddhakṣetrasya parigrāhako yathā sattvā vinītā bhavanti / buddhakṣetrapraveśaṃ yathā sattvā buddhajñānapraveśaṃ gacchantyevaṃ rūpaṃ buddhakṣetram parigṛhṇāti / evaṃ rupaṃ buddhakṣetram parigṛhṇāti yathā buddhakṣetrapraveśam- āryajātendriyotpādaṃ sattvā gacchanti / tat kasya hetoḥ? kulaputrāḥ, bodhisattvānāṃ buddhakṣetraṃ hi sattvārthakriyotpattihetoaḥ / ratnākara, tadyathā- ākāśasame kicit kartukāmastathā kuryāt kiṃcāpyākāśe hi karaṇe cālaṃkāre ca tathā na yujyate / ratnākara sarvadharmān ākāśamān jñātvā, bodhisatvo yathā sattvaparipācanārthāya buddhakṣetraṃ kartukāmastathā buddhakṣetraṃ kuryāt kiṃcāpi buddhakṣetram ākāśe hi karaṇe na yujyate, alaṃkāre na yujyate /

"ratnākara, atha cāśayakṣetraṃ hi bidhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre śāṭhyamāyāpagatāḥ sattvā upapatsyante / kulaputra, adhyāśayakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvakuśalamūlasaṃbhāropacitavantaḥ sattvā upapatsyante / prayogakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvakuśaladharmopasthitāḥ sattvā upapatsyante / bodhisattvasyodāracittotpādo bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre mahāyānāṃprasthitāḥ sattvā upapatsyante / dānakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvasvaparityāginassattvā upapatsyante / śīlakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetra sarvāśayasahagatā daśakuśalakarmapathaparirakṣantaḥ sattvā upapatsyante / kṣāntikṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre dvātriṃśallakṣaṇalaṃkṛtāḥ kṣāntidamaparamaśamathapāramitāḥ sattvā upapatsyante / vīryakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre sarvakuśaladharmeṣvārabdhavīryāḥ sattvā upapatsyante / dhyānakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre smṛtisaṃprajanyasamāhitāḥ sattvā upatsyante; prajñākṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre samyaktvaniyatasattvā upapatsyante / catvāryapramāṇāni hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre maitrīkaruṇāmuditopekṣāvihāriṇassattvā upapatsyante / catvāri saṃgrahavastūni hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvavimuktiparigṛhītāḥ sattvā upapatsyante / upāyakauśalyaṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvopāyacaryāvicakṣaṇāḥ sattvā upapatsyante / saptatriśadbodhipakṣyadharmā hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre smṛtyupasthānasamyakpradhānarddhipādendriyabalabodhyaṃgamārgapratipattijñāḥ sattvāupapatsyante / pariṇāmanā cittaṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvaguṇālaṃkārā āvirbhavanti / aṣṭākṣaṇapraśāntyupadeśo hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvāpāyā atyantasamucchinnāḥ; aṣṭākṣaṇā apagatā bhavanti / pratyātmaśikṣāpadasthitiśva parasyāpacyanālāpo hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetra āpattiśabdo 'pi tu na nadyate / daśakuśalakarmapathapariśuddhirhi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre dhruvāyurmahābhogabrahmacaryasatyānuvartanavacanālaṃkāra- mañjuvākyābhedyaparṣannirbhinniniveśanakauśalyerṣyā- viprayogāvyāpādacittasamyagdṛṣṭisamanvāgatāḥ sattvā upapatsyante /

"evaṃ, hi kulaputra, yādṛśo bodhisattvasya bodhicittotpādastādṛśo 'pyāśayaḥ / yādṛśa āśayastādṛśo 'pi prayogaḥ / yāvat prayogastāvaccādhyāśayaḥ / tāvadadhyāśayastāvacca nidhyaptiaḥ / yāvannidhyaptiatāvacca pratipattiaḥ / yāvat pratipattistāvacca pariṇāmanā / yāvat pariṇāmanā tāvaccopāyāḥ / yāvadupāyās tāvacca pariśuddhakṣetram / yathā pariśuddhakṣetram, pariśuddhasattvāstathā / yathā pariśuddhasattvāstathāpi pariśuddhajñānam / pariśuddhajñānaṃ yathā, tathāpi pariśuddhaśāsanam / yathā pariśuddhaśāsanaṃ, tathā ca pariśuddhajñānasādhanam pariśuddhajñānasādhanaṃ yathā, tathā punaḥ pariśuddhasvacittam /

:tasmāt, kulaputra, bodhisattvena buddhakṣetrapariśuddhaniśvikīrṣayā svacittaparyavadāpanāya prayattavyam / tat kasya hetoḥ? yathā bodhisattvasya cittaṃ pariśuddham, tādṛśe buddhakṣetram pariśuddham bhavati" /

tato buddhānubhāvenāyuṣmataḥ śāriputrasyaitadabhūt- 'yadi yathā cittaṃ pariśuddham, tādṛśe bodhisattvasya buddhakṣetram pariśuddhaṃ bhavet, bhagavataḥ śākyamunerbodhisattvacaryā carataḥ, tasya cittanna pariśuddhaṃ kim, yathā buddhakṣetram evaṃ rupam pariśuddhanna dṛśyate'?- tasyaitadabhūt /

atha bhagavānāyuṣmataḥ śāriputrasya cetasaiva cetaḥ parivitarkam ājñāyāyuṣmantaṃ śāriputrametadavocat- "śāriputra, tat kiṃ manyase? sūryaśva candraḥ kinna pariśuddhau, yathā jātyandhairna dṛśyete?"- abravīt- "no hīdaṃ, bhagavan / tairjātyandhairduṣkṛtam, na tu sūryeṇa ca candreṇa hi duṣkṛtam" / -avocat- "tathā hi, śāriputra, kenacit sattvena tathāgatasya buddhakṣetraguṇālaṅkāravyūho na dṛśyate, sa sattvājñānena hi doṣaḥ, na tu tathāgatena tasmin doṣaḥ / tathāgatasya buddhakṣetraṃ hi pariśuddham, kiṃ tu tvayā tanna dṛśyate" /

tato brahmā śikhyāyuṣmantaṃ śāriputramevamabravīt- "bhadanta śāriputra, tathāgatasya buddhakṣetranna pariśuddham' iti mā bravīḥ / bhadanta śāriputra, pariśuddhaṃ bhagavato buddhakṣetram; tad yathā- paranirmitavaśartidevānām, bhadanta śāriputra, āvāsavyūho yathā, bhagavataḥ śākyamunerbuddhakṣetravyūho 'pi mayedṛśo dṛśyate"

tataḥ śāriputraḥ sthaviro brahmāṇaṃ śikhinamevamabravīt / "brahman, ahaṃ tvimāṃ mahāpṛthivīmutkūlanikūlakaṇṭakaprapātaśikharaśvabhragūthoḍigalla prākīrṇām paśyāmi" /

brahmā śikhyabravīta- "tathā hīdṛśaṃ buddhakṣetraṃ pariśuddhanna dṛśyate / bhadanta śāriputra, utkūle nikūle citte buddhajñānāyāśayo niyatamapariśuddhaḥ / yebhyaḥ kebhyaśvit, bhadanta śāriputra, sattveṣu samacittatā ca buddhajñānāyāśayaḥ pariśuddhastairhīdaṃ buddhakṣetram pariśuddhaṃ dṛśyate" /

atha bhagavānimaṃ trisāhasramahāsāhasralokadhātum pādāṅguṣṭhenāhanti sma / samanantarahato 'yaṃ lokadhāturanekaratnakūṭamanekaratnaśatasahasrasaṃbhāro 'nekaratnaśatasahasraprativyūho bhūtastad yathā- ratnavyūhasya tathāgatasyānantaguṇaratnavyūho lokadhāturiva, ayaṃ ca lokadhātustādṛśaḥ / tataḥ sāpi sarvāvatī pariṣadāśvaryaprāptā ratnapadmavyūhāsana ātmānamapi ca niṣaṇṇām cintāṃ karoti sma /

atha bhagavānāyuṣmantaṃ śāriputramavocat- "nanu tvaṃ, śāriputra, imaṃ buddhakṣetraguṇavyūhaṃ paśyasi?" abravīt- "dhruvam paśyāmi, bhagavan / sandṛśyanta ime 'dṛṣṭāśrutapūrvā vyūhāḥ" / abhāṣata- "śāriputra, idaṃ hi buddhakṣetrannityamīdṛśam, ki tu hīnasattvaparipācanārthāya tathāgato buddhakṣetremevaṃ bahudoṣaduṣṭaṃ deśayati / śāriputra, tadyathāpi nāma devaputrā ekasmin ratnabhājane bhojanaṃ bhakṣanti, api tu yathā- puṇyasaṃnicayabhedena divyāhārāmṛtapratyupasthitāḥ, evameva, śāriputra, sattvā ekasmin buddhakṣetra utpannā yathā-pariśuddhirbuddhānāṃ buddhakṣetraguṇavyūham paśyanti" /

asmin buddhakṣetraguṇālaṅkāravyūhe dṛśyamāne, caturaśītyā prāṇisahasrai- ranuttarasamyaksambodhicittānyutpāditānyabhūvan / ye kecana licchavikumārāṇām pañcaśataṃ licchavikumāreṇa sārdhamupasaṃkrāntāḥ te 'pyānulomikīm kṣāntim prāpnuvan /

atha bhagavāṃstā ṛdvividhīaḥ piṃḍayati sma; tataśva tadbuddhakṣetraṃ bhūyaḥ pūrvasvabhāvamāpannaṃ dṛśyate sma /

tatra śrāvakayānidevamanuṣyāṇāmetadabhūt- 'anityā vata saṃskārāḥ' / viditveti dvāṃtriśade prāṇisahasrebhyaḥ sarvadharmeṣu virajo vigatamalaṃ viśuddhaṃ dharmacakṣuḥ; aṣṭābhyo bhikṣusahasrebhyo 'nupādāyāśravebhyaścittāni vimuktānyabhūvan / catuśītyāpi buddhakṣetrodārādhimuktikaprāṇisahasraiḥ, sarvadharmān viṭhapana-pratyusthānalakṣaṇān viditvā, anuttarasabhyaksambodhicittānyutpāditāni /

buddhakṣetrapariśuddhinidānasy aparivartaḥ prathamaḥ /


2. acintyopāyakauśalyam

api ca tena kālena vaiśālyāmmahānagaryām eko vimalakīrtirnāma licchavirāsīt, pūrvajinakṛtādhikāro 'varopitakuśalamūlo 'nekabuddhaparyupāsitaḥ kṣāntipratilabdhaḥ pratibhānalabdho mahābhijñāvikrīḍito dhāraṇīpratilabdho vaiśāradyaprāpto nihatamārapratyarthiko gambhīradharmanetrī supratipannaḥ prajñāpāramitā niryāta upāyakauśalyagatiṃgataḥ pratibhānavat sattvāśayacaryāvijñaḥ sattvendriyavarāvarajñānaniryāto yathāpratyarhaṃ dharmaśāstā / asmin mahāyāne prayatya, jñātaḥ suniśvitaḥ karmakaro buddhasyeryāpathe vihārī paramabuddhisāgarānugataḥ sarvabuddhaiḥ saṃstutaḥ stobhitaḥ praśaṃsitaḥ sarvaśakrabrahmalokapālanamaskṛtaḥ saḥ /

upāyakauśalyena sattvaparipācanārthāya vaiśālyāmmahānagaryā viharan, (so) 'nāthadaridrasattvasaṃgrahāyākṣayabhogaḥ / duḥśīlasattvasaṃgrahāya pariśuddhaśīlaḥ / dviṣṭātidviṣṭavyāpādi duaḥśīlakrodhanasattvasaṃgrahāya kṣāntidamaprāptaḥ / alasasattvasaṃgrahāyottaptavīryaḥ / vikṣiptacittasattvasaṃgrahāya dhyānasmṛtisamādhivihārī / dauṣprajñasattvasaṃgrahāya prajñāviniścayalābhī / yadyapyavadātavastrapariveṣṭitāḥ (sa) śramaṇacarita sampannaḥ / gṛhāvāse yadyapi viharan, kāmarūpārūpadhātvasaṃsṛṣṭaḥ / putradārāntaḥpure 'pi nityam brahmacārī / parivāraparivṛto yadyapi dṛśyamānaḥ pravivekacārī / bhūṣaṇālaṃkṛto dṛśyamānaḥ, kiṃ tu lakṣaṇopetaḥ / yadyapyāhārapānabhojanaṃ dṛśyamāno bhuñjan, sadā dhyānasya prītibhojanaṃ paribhuṅkte sma / sarvakrīḍādyūtakoṇeṣu dṛśyamāno 'pi, krīḍādyūtaraktān sattvān paripācayati sma nityamamoghacārī / sarvapāṣaṇḍikān yadyapi gaveṣī, buddhe 'bhedyābhiprāyasampannaḥ / laukikalokottaramantraśāstravijñāno 'pi sadā dharmasammodanandādhimuktaḥ / saṃsargasamantamadhye dṛśyamāno 'pi, sarvamadhye pramukhaḥ pūjitaḥ /

lokasāmagrīkaraṇārthāya jyeṣṭhamadhyakumārāṇāṃ sahāyībhāvaṃ gacchati sma dharmabhāṇakaḥ / sarvavyavahārapratipanno yadyapi, lābhabhoganirākāṅkṣaḥ / sattvadharṣaṇārthāya sarvapathacatvaraśṛṅgāṭakeṣu dṛśyamāno 'pi, sattvarakṣaṇārthāya rājakāryeṣu ca prayuktaḥ / hīnayānādhimuktivāraṇāthārya mahāyāne ca sattvaparigrahārthāya sarvadharmaśravaṇikasaṃvācakeṣu dṛśyate sma / bālaparipācanārthāya sarvalipiśālāgāmyapi / kāmādīnavasamprakāśanārthāya gaṇikāgārāṇyapi sarvatrāvakrāmī / smṛtisampratiṣṭhāpanārthāya sarvamadyavikrayagṛhāṇi cāvakramati sma /

dharmaśreṣṭhopadeśakāraṇācchreṣṭhyantare 'pi śreṣṭhisammatīyaḥ / sarvagrāhakādānaparicchedakāraṇādgṛhapatyantare ca gṛhapatisammatīyaḥ / kṣāntisauratyabalapratiṣṭhāpanakāraṇāt kṣatriyāntare kṣatriyasammatīyaḥ / mānamadadarpapraṇāśanakāraṇād brāhmaṇāntare 'pi brāhmaṇasammatīyaḥ / sarvarājakāryadharmānurūpājñākāraṇādamātyāntare cāmātyasammatīyaḥ / rājabhogaiśvaryasaṅgavivartanakāraṇātkumārāntare ca kumārasammatīyaḥ / kumārīparipācanakāraṇād antaḥpure 'pi kañcukisammatīyaḥ /

prākṛtasya puṇyaṃ viśeṣeṇādhyālambanato janakāyena sārdhaṃ sāmagrīmāpannaḥ / īśvarādhipataya upadeśakāraṇācchakrāntare ca śakrasammatīyaḥ / jñānaviśeṣaśāsanakāraṇādbrahmāntare 'pi brahmasammatīyaḥ / sarvasattvaparipācanāl (lokapāleṣu) lokapālasammatīyaḥ / tathā hi licchavirvimalakīrtirapramāṇopāyakauśalyajñānasampanno vaiśālyāmmahānagaryāṃ viharati sma /

sa upāyakauśalyenātmānaṃ glānanibhaṃ deśayitvā, tasya rogapraśnārthāya vaiśālyā mahānagaryā rājāmātyadhipakumāramaṇḍalabrāhmaṇagṛhapatiśreṣṭhinaigamajānapadāḥ, no hīdaṃ- prāṇinām bahusahasraṃ rogapṛcchanāyāgatam / tebhyastatra samāgatebhyo licchavirvimalakīrtirimameva caturmahābhūtakāyam ārabhya, dharmaṃ deśayati sma-

"mitrāḥ, ayaṃ hi kāya evamanitya evamadhruvo 'nāśvāsaḥ / (sa hy-) evaṃ durbalo 'sārastathā hi luptaḥ parīttakālo duḥkho bahurogo vipariṇāmadharmaḥ / mitrāḥ, tathā hyasmin kāye bahurogabhājane hi- tasmin paṇḍito 'saṃvāsikaḥ /

"mitrāḥ, ayaṃ kāyo dhāraṇan- na kṣamamāṇaḥ phenapiṇḍopamaḥ / ayaṃ hi kāyo 'cirasthitiko budbudopamaḥ / ayaṃ kāyaḥ kleśatṛṣṇotpanno marīcyupamaḥ / asāro 'yaṃ kāyaḥ kadalīstambhopamaḥ / asthirasnāyubandho vatāyaṃ yantropamaḥ / ayaṃ kāyo hi viparyāsotpanno māyopamaḥ / abhūtadarśanaṃ hyayaṃ kāyassvapnopamaḥ / pratibimbopamo 'yaṃ kāyaḥ pūrvakarmapratibimbo dṛśyamānaḥ / ayaṃ kāyaḥ pratyayādhīnaḥ, pratiśrutkopamastat / vikṣiptacitto (yathā) hyayaṃ kāyaḥ patanalakṣaṇo meghopamaḥ / ayaṃ kāyaḥ kṣaṇavināśanasahagataścānavasthito vidyuttulyaḥ / asvāmiko 'yaṃ hi kāyo nānāpratyayotpannaḥ /

"nirvyāpāro hyaṃ kāyaḥ pṛthivīsadṛśaḥ / āpasadṛśo 'yaṃ kāyo 'nātmakaḥ / ayaṃ kāyastejassadṛśo nirjīvaḥ / ayaṃ kāyo vāyusadṛśo niṣpudgalaḥ / ākāśasadṛśo 'yaṃ kāyo niḥsvabhāvaḥ /

"ayaṃ kāyo mahābhūtasthāno 'bhūtaḥ / ātmātmīyarahito 'yaṃ kāyaḥ śūnyaḥ / tṛṇakāṣṭhābhittiloṣṭapratibhāsopamo 'yaṃ kāyo jaḍaḥ / ayaṃ hi kāyo vātayantrasamanvāgamena (yath-)otpanno vedanārahitaḥ / ayaṃ hi pūyamīḍhasaṃcitaḥ kāyastucchaḥ / nityalepaparimardanabhedanavidhvaṃsanadharmo 'yaṃ kāyo riktaḥ / ayaṃ hi kāyaścaturadhikacatuḥśatarogopadrutaḥ / sadā jarābhibhūto hyayaṃ kāyo jarodapānasadṛśaḥ / maraṇānto 'yaṃ kāyo 'ntāniśritaḥ / ayaṃ hi kāyaḥ skandhadhātvāyatanaparigṛhīto vadhakāśiviṣaśūnyagrāmopamaḥ / tasmin yuṣmābhirevaṃkāye nirvidudvegayorutpāditayostathāgatakāyādhimuktirutpādayitavyā /

"mitrāḥ, tathāgatakāyo hi dharmakāyo jñānajaḥ / tathāgatakāyaḥ puṇyajo dānajaśśīlajassamādhijaḥ prajñājo vimuktijo vimuktijñānadarśanajo maitrīkaruṇāmuditopekṣotpannodānadamasaṃyamotpanno daśakuśalakarmapathajaḥ kṣāntisauratyajasthiravīryakuśalamūlajo dhyānavimokṣasamādhisamāpattijaśśrutaprajñopāyajassaptatriṃśadbodhipākṣikadharmajaśśmathavipaśyanājo daśabalajaścaturvaiśāradyajo 'ṣṭādaśāveṇikabuddhadharmajassarvapāramitotpanno 'bhijñā-(tri-) vidyotpannassarvākuśaladharmaprahāṇasarvakuśaladharmasaṃgrahajaḥ satyajassamyaktvajo 'pramādajaḥ /

"mitrāḥ, tathāgatakāyo hyapramāṇakuśalakarmajaḥ / tasmin yuṣmābhiravaṃkāye 'dhimuktirutpādayitavyā / sarvasattvakleśarogaprajahanārthāya ānuttarasamyaksambodhicittamutpādayitavyam" /

evameva licchavirvimalakīrtistathā hi tasmai rogapraśnagaṇāya, yathā bahuśatānāṃ sattvasahasrāṇāmanuttarasamyaksambodhicittamutpāditam, tathā hyevaṃ dharmaṃ deśayati sma /

acintyopāyakauśalyasya parivarto nāma dvitīyaḥ /


3. śrāvakabodhisattvapreṣaṇoktam

tato licchavervimalakīrteretadabhūt- "mayi glāne duaḥkhite ca mañcasyopari sanne, tathāgatenārhatā samyaksambuddhena, mānna samanvāhṛtyānukampānnopādāya, rogapṛcchananna kiñcidapyutsṛṣṭam" iti /

atha bhagavāṃl- licchavervimalakīrterīdṛśaṃ cittasaṅkalpaṃ buddhvā, āyuṣmantaṃ śāriputramāmantrayate sma- "śāriputra, licchavervimalakīrte rogapṛcchanāya gaccha" //

evamukte, bhagavantamāyuṣmāṃśāriputra etadavocat- "bhagavan, licchavervimalakīrte rogapṛcchanagamanannotsahe / tat kasya hetoḥ? bhagavan, abhijānāmi-

"ekasmin samaya ekasmin vṛkṣa mūle mām pratisaṃlīnaṃ licchavirvimalakīrtirapi, yena tasya vṛkṣasya mūlaṃ tenopasaṃkramyaitadvadati sma- 'bhadanta śāriputra, yathā tvaṃ pratisaṃlīnastādṛśe pratisaṃlayane na pratisaṃlayitavyam' /

"'yathā traidhātukakāyaśca cittaṃca na prajñāyete, tathā hi pratisaṃlaya / yathā nirodhānnottiṣṭhati sarvatrāpīryāpathamāvirbhavati, tathā hi pratisaṃlaya / yathā prāptilakṣaṇānutsṛjanātāyām pṛthagjanalakṣaṇamevāpi dṛśyate, tathā hi pratisaṃlaya / yathā punastava cittamadhyātmamanavasthitam, bāhyarūpe 'pi nānuvicarati, tathā pratisaṃlaya / yathā sarvadṛṣṭigateṣvacalo 'pi ca saptatriṃśadbodhipākṣikadharmābhāsaṃ gacchati, tathā hi pratisaṃlaya / yathā saṃsārāvacarakleśāprahāṇe nirvāṇasamavasaraṇamapi gacchati, tathā hi pratisaṃlaya / bhadanta śāriputra, ya evam pratisaṃlayane pratisaṃlīnāḥ, tān bhagavān pratisaṃlayana āmantrayate sma' /

"ityukte, bhagavan, taṃ dharmameva śrutvā, tasmai prativādavisarjanasyāsamarthastūṣṇībhūto 'bhūvam / etasmāt kāraṇāt tasya satpuruṣasya rogapṛcchanagamanannotsahe" /

atha bhagavānāyuṣmantam mahāmaudgalyāyanam āmantrayate sma- "maudgalyāyana, licchavervimalakīrte rogapṛcchanāya gaccha" / maudgalyāyano 'pi tvavocat- "bhagavan, tasya satpuruṣasya rogapṛcchanagamanannotsahe / tat kasya hetoaḥ? bhagavan, abhijānāmi-

"ekasmin samaye vaiśālyā mahānagaryā ekasmin vīthīdvāre gṛhapatibhyo dharmamadeśayam / tasmin samipe licchavirvimalakīrtirupasaṃkramya, māmetadvadati sma- 'bhadanta maudgalyāyana, yathāvadātavastrebhyo gṛhibhyo deśayasi, tathā hi dharmo 'vyapadeśyaḥ / bhadanta maudgalyāyana, sa dharmo yathādharma darśayitavyaḥ /

"'dharmo hi, bhadanta maudgalyāyana, niḥsattvaḥ sattvarajo 'pagataḥ / nirātmakaḥ (sa) rāgarajo 'pagato nirjīva upapatticyutyapagataḥ yo 'nāśravaḥ, pūrvāntāparāntaparicchinnaḥ (saḥ) / śāntopaśamalakṣaṇas(sa)rāgarahitaḥ 'nālambanagāmī (so)' nakṣarassarvavācchinno 'nabhilāpyassarvataraṃgarahitaḥ / sarvānugata ākāśasamo varṇaliṅgākāravigataḥ sarvacaraṇāpagato mamābhāvo mamakārāpagatas (saḥ) / (so) 'vijñaptikaścittamanovijñānavigataḥ, pratipakṣābhāvakāraṇādatulyaḥ / hetupratikūlaḥ (sa) pratyayāvyavasthitaḥ /

"'dharmadhātusamavasaraṇāt- (sa) sarvadharmān hi samādadhātyananugamananayena tathatānugataḥ / (so) 'tyantākampyaḥ; ataḥ sthito bhūtakoṭyāṃ ṣaḍviṣayeṣvāśrayarahitatvenākampyaḥ, apratiṣṭhitena yatra yatra gamanāgamanavyapagataḥ, śūnyatāsamavasaraṇaḥ / animittena susphuṭitaḥ (so) / apraṇihitalakṣaṇa eva, kalpanā apanayāpagataḥ / apakārarahitaḥ (so) 'prakṣepa utpādavyayāpagato 'nālayaścakṣuḥśrotraghrāṇajihvākāyamanaḥ paddhatisamatikrānto 'nunnato 'navanato 'vasthito 'calabhūtaḥ /

"'sarvacaryāvigate, bhadanta mahāmaudgalyāyana, evaṃ dharme deśanā katham bhavati? bhadanta mahāmaudgalyāyana, sāpi dharmadeśanā nāmāropitavacanam / yacchravaṇam, tadapyāropitaśravaṇam / bhadanta maudgalyāyana, yatrāropitavacanannāsti, nāsti tatra dharmadeśanā, śravaṇaṃ ca jñānaṃ ca na staḥ / tadyathāpi nāma māyāpuruṣeṇa māyāpuruṣebhyo dharmo deśyeta /

"'anena cittasthānena dharmo darśayitavyaḥ- tvayā sattvendriyakauśalyam karaṇīyam / prajñācakṣuṣā sudarśinā ca mahākaruṇābhimukhībhūtena ca mahāyānavarṇavādinā ca buddhakṛtajñena ca pariśuddhāśayena ca dharmaniruktivijñānena triratnagotrācchinnakaraṇārthāya tvayā dharmo darśayitavyaḥ' /

"ityukte, bhagavan, tathaivam taddharmopadeśena tasyā gṛhapatipariṣado 'ṣṭābhirgṛhapati śatairanuttarasamyaksaṃbodhicittamutpāditam / ahaṃ tu, bhagavan, pratibhānāpagato 'bhūvam / etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe" /

tato bhagavānāyuṣmantaṃ mahākāśyapamāmantrayate sma- "kāśyapa, licchavevimalakīrte rogapṛcchanāya gaccha" / mahākāśyapo 'pi tvavocat "bhagavan, tasya satpuruṣasya rogapṛcchanagamanannotsahe / tat kasya hetoḥ? abhijānāmi-
"ekasmin samaye mama daridravīthyāṃ piṇḍapātāya sthitaṃ licchavirvimalakirtiḥ, tenopasaṃkramya, etadvadati sma- 'tathā hi mahāsattvagṛhā (ṇi) hitvā, daridragṛhāṇi gacchato bhadantasya mahākāśyapasya bhavantyekadeśamaitrī /

"'tasmāt, mahākāśyapa, dharmasamatāyāṃ sthātavyam / sarvakāle sarvasattvāntsamanvāhṛtya, piṇḍapātaḥ paryeṣṭitavyaḥ / nirāhārāhāraḥ paryeṣṭitavyaḥ / paripiṇḍagrāhavinodanārthāya piṇḍapātāya caritavyam / śūnyagrāmādhiṣṭhitena tvayā grāmaṃ praveṣṭavyam / puṃstrīparipācanārthāya grāmaṃ praveṣṭavyam / buddhavidyayā tvayāntargṛhe gantavyam /

"'anādānena piṇḍapāta upādeyaḥ, jātyandhopamena rūpāṇi draṣṭavyāni, pratiśrutkānibhāḥ śabdāḥ śrotavyāḥ, vāyutulyā gandha ghrātavyāḥ, avijñaptikena rasā anubhavitavyāḥ, jñānasparśābhāvena spraṣṭavyāni sparṣṭavyāni, māyāpuruṣasya vijñānena dharmā veditavyāḥ / yau na ca svabhāvo na ca parabhāvastau nojjvalau / yadajvalanam, tanna śāmyati /

"'yadi, sthavira mahākāśyapa, aṣṭamithyātvāvyatikramaṇe cāṣṭavimokṣasamāpattyāṃca mithyātvasamatayā samyaktvasamatām praviśase, ekapiṇḍapātamapi sarvasattvebhyo dadat, sarvabuddhebhyaśca sarvāryebhyo 'pyanuprayacchasi copanābhya, purata ātmanā bhojanaṃ dṛṣṭaṃ syāt, yathā na ca kleśasaṃprayukto na ca kleśavipramuktastathā hi paribhokṣyasi; na samāhito vā (samādhi-)samutthito va paribhokṣyasi saṃsāranirvāṇāpratiṣṭhitaḥ /

"'bhadanta, ye kecana tubhyaṃ piṇḍapātaṃ dadati, tebhyo mahāphalaṃ vālpaphalaṃ vā na bhavataḥ, na ca madhya(-phalaṃ) viśeṣa(-phalaṃ) vā / (te) buddhapravṛttiṃ samavasaranti, na tu śrāvakagatiṃ / sthavira mahākāśyapa, tathā hyamogharāṣṭrapiṇḍam paribhokṣyasi' /

"ityukte, bhagavan, ahamimaṃ dharmopadeśaṃ śrutvā, āścaryādbhutaprāptaḥ sarvabodhisattvebhyaḥ praṇāmamakārṣam / 'yadi gṛhastho 'pyevaṃpratibhānasaṃpannaḥ ko 'nuttarasamyaksaṃbodhicittannotpādayed' [iti] cintayitvā, pūrvam mahāyāne 'prāpte, tadarvāṃmayā na kaścitsattvaḥ śrāvakapratyekabuddhayānayorviveśitaḥ / bhagavan, etasmātkāraṇāttasya satyuruṣasya rogapṛcchanagamanannotsahe" /

atha bhagavānāyuṣmantaṃ subhūtimāmantrayate sma- "subhūte .......gaccha" / subhūtirapi tvavocat- "bhagavan, .........notsahe /

"ekasmin samaye vaiśālyāmmahānagaryāṃ licchavervimalakīrtergehaṃ piṇḍapātāyāgatasya licchavirvimalakirtirme pātramiṣṭvā, (tat) praṇītāhāreṇa pūrayitvā, etadvadati sma-

"'bhadanta subhute, tvaṃcedāmiṣasamatayā sarvadharmasamatānvayaśca sarvadharmasamatayā buddhadharmasamatānvayaḥ, sāmpratamimaṃ piṇḍapātaṃ bhuṃdhi / (bhuṃdhi,) bhadanta subhūte, yadi tvaṃ lobhadveṣamohānna pratinisṛjya taissārthaṃ tvapratiṣṭhitaḥ; satkāyadṛṣtyanuccālya, ekāyanamārgaṃ gataḥ; tvayāpi tvavidyābhava tṛṣṇayorahatayorvidyāvimuktī punaranavaropite (yadi), paṃcānantariyāṇi ca tava vimuktiśca samāni, tvanna ca vimukto na cāpi baddhaḥ, tvayā catvāryāryasatyāni na ca dṛṣṭāni satyaṃca nādṛṣṭam, phale tvaprāpte pṛthagjano 'pi nāsi, pṛthagjanadharmāt punaranivṛttastvanna cāryo na cānāryaḥ, bhūyo 'pi sarvadharmapratisaṃyuktastu sarvadharmasaṃjñāvipramuktaḥ, (imaṃ piṇḍapātaṃ bhuṃdhi) /

"'(bhuṃdhi, yadi) tvayā śāstā cādṛṣṭo 'śrutaśca dharmārdhaśca saṃgho 'paryupāsitaḥ / ye te ṣaṭ śāstāraḥ yadidam- pūraṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṃjayī vairāḍīputraḥ kakudaḥ kātyāyanaḥ, ajitaḥ keśakambalaśca nirgrantho jñātiputras- tān bhadantasya śāstṝnniśrāya, tvam pravrajita (ścedbhuṃdhi) /

"'yena te ṣaṭ śāstāro gacchanti ten āryaḥ subhūtirapi gāmi (cet); sarvadṛṣṭigateṣu praviśan, tvamapi tvantamadhyāpratilabdhaḥ; tvaṃ (cet) punaraṣṭākṣaṇapratipannaḥ kṣaṇāprāptaḥ, saṃkleśasambhūtastvaṃ vyavadānānupagataḥ; yatsarvasattvānāmaraṇaṃ, tadbhadantasyāraṇaṃ (cet);tvaddāne 'viśodhite, bhadanta, ye kecittubhyaṃ piṇḍapātaṃ dadati, te paraṃ tu (cetsva-)vinipātakarāḥ; (yadi) tvaṃ sarvamārasahagataśca sarvakleśāstvatsahāyībhavaṃ gatāḥ; yaḥ kleśasvabhāvaḥ so 'pi (ced-) bhadantasya svabhāvo bhavati, tvayā sarvasattvaghātakacittam upasthāpitam, tvayā sarvabuddhānudhvaṃsanam (kṛtaṃ syāt), sarvabuddhadharmākīrti kṛtvā, saṃghe cāpratisaraṇastvañcenna kadāci parinirvāsi, tata imaṃ piṇḍapātaṃ bhuṃdhi /

"ityukte, imaṃ tannirdeśaṃ śrutvā, bhagavan, mām 'taṃ kim bhāsiṣye 'haṃ, kiṃ vakṣyāmi, kiṃ karaṇīyam?' (iti) cintayamānaṃ, daśadikṣu tamobhūtāsu, tat pātramutsṛjya, gehāt pratiniḥsarantaṃ licchavirvimalakīrtiretadvadati sma-

"'bhadanta subhute, akṣarebhyo 'bhayenedaṃ pātraṃ pratīccha / bhadanta subhūte tat kiṃ manyase tathāgatasya nirmāṇe taduktaṃ syāt, tasmāt kiṃ bhaverbhītaḥ?'- taṃ- 'no hīdaṃ kulaputra' ityavacam / sa māmabravīt- 'bhadanta subhūte, māyānirmāṇasvabhāvebhyaḥ sarvadharmebhyo mā bhaiṣiḥ / tat kasya hetoḥ? teṣu sarveṣvapi vacaneṣu tatsvabhāveṣu tasmāhu nāma paṇḍitā akṣareṣvasaṅgāstebhyo 'trastāḥ tat kasya hetoḥ? teṣu sarveṣvakṣareṣu hyanakṣareṣu, (sarvaṃ) sthāpayitvā, vimokṣaḥ sarvadharmā hi vimokṣalakṣaṇāḥ / '

"asminnirdeśe deśite, devaputrāṇāṃ dviśataṃ dharmeṣu virajaṃ vītamalaṃ viśuddhaṃ dharmacakṣuśca devaputrāṇāṃ pañcaśatamanulomikīm kṣānti prāpnuvanti sma / ahaṃ tu pratibhānāpagatastasmai punarvisarjanasyāsamartho ('bhūvam) / etasmāt kāraṇāt, bhagavan tasya satpuruṣasya rogapṛcchanagamanannotsahe / "

tato bhagavānāyuṣmantaṃ pūrṇamaitrāyaṇīputramāmantrayate sma- "pūrṇa,..... gaccha" / - pūrṇo 'pi tvavocat- "bhagavan..... notsahe..... /

"ekasmin samaye mām mahāvanasyaikasmin pṛthivīpradeśe sthitamādikarmikebhyo bhikṣubhyo dharma deśayantaṃ licchavirvimalakīrtistenāgata edad vadati sma-

"'bhadanta pūrṇa, samāpattimanuprāpyaiṣāṃ bhikṣūṇāñcittam paśya, (dṛṣṭvā) ca dharma prativedasyasva / mahāratnabhājanaṃ pūtikenaudanena mā pīparaḥ / eṣāṃ bhikṣūṇām, jānīhi, adhyāśayaḥ kīdṛśaḥ / vaiḍūryamaṇiratnaṃ kācakamaṇinā mopamāhi /

"'bhadanta pūrṇa, sattvendriyeṣvaniściteṣu, prādeśikendriyam mopasaṃhara / avraṇasya vraṇam mā prasūṣva / mahāmārgāvatārārthik(-ebhyo) vīrthīmañjarīm mā parigrahīaḥ / mahāsamudreṇa gokhurapadaṃ mā pīparaḥ / sumeru sarṣapaphale mā nikṣipa / dinakarasya prabhāṃ khadyotakena mā nirākuru / samyaksiṃhanādārthika(-ebhya) śṛgālarutam mā parigrahīḥ /

"'bhadanta pūrṇa, eṣāṃ sarvabhikṣūṇāṃ hi mahāyānasampratipannanāṃ bodhicittaṃ bhrāntaṃ kevalam; bhadanta pūrṇa, ebhyaḥ śrāvakayānam mā prakāśaya / śrāvakayānaṃ hyabhūtam; sattvendriyakramajñāna ime śrāvakā mayā jātyandhasadṛśā matāḥ' /

"atha licchavau bimalakīrtau tena kālena tādṛśaṃ samādhi samāpanne, yathā tebhyo bhikṣubhyo vividhapūrvanivāsānusmṛtirbhavati, tebhyaḥ samyaksambodhyarthāya buddhānām pañcaśatam paryupāsitebhyaḥ kuśalamūlasamanvāgatebhyaḥ sva bodhicittamabhimukhībhūtvā, te satpuruṣasya pādayoaḥ śirasā praṇipatya pragṛhītāñjalayo 'bhūvan / (yathā) punaste 'nuttarasamyaksambodhyā avinivartanīyā bhavanti, tasmiṃstathā dharma darśitavati, bhagavan, cintayatomamaivamabhūt-

"'śrāvakeṇa, paracittāśayānavivicya, na kasmaiciddharmo nirdeśyaḥ / tat kasya hetoaḥ? śrāvakastu sarvasattvavarāvarendriyavijño nāsti' yathā tathāgatorhan samyaksambuddhastathā nityasamāhito nāsti' / bhagavan, etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe / "

tato bhagavānāyuṣmantam mahākātyāyanamāmantrayate sma- "kātyāyana,..... gaccha" / kātyāyanastvavocat- "bhagavan,..... notsahe..... /

"ekasmin samaye bhagavatā bhikṣubhyo 'vavādakasūtre 'mantrite, tasya sūtrasya vacananirṇayāya māṃ dharma tadyathā - 'anityatāduḥkhanairātmya śāntyartham' deśayamānaṃ licchavirvimalakīrtistenopasaṃkramya, etadvadati sma -

"'bhadanta mahākātyāyana, pracārasamprayuktāmutpādabhaṅgasahagatāṃ dharmatāṃ mā śādhi / yadatyantato 'nutpāditam, notpadyate, sañjanitanna bhaviṣyati; (yadatyantato) 'niruddham, na nirudhyate, niruddhanna bhaviṣyati, tadhyanityatāyā arthaḥ / yaḥ pañcaskandheṣu śūnyatādhigamenānupapattyavabodhārthaḥ, sa hi duḥkhasyārthaḥ / yātmanairātmyayorabhāvatā, sā nairātmyasyārthaḥ / yatsvabhāvaparabhāvāpagataṃ, tadhyajvalanam, yadajvalanam, tanna śāmyati; yadapraśāntam, tacchāntyā arthaḥ' /

"asminupadeśe deśite, teṣāṃ bhikṣuṇāmanupādāyāsravebhyaścittāni vimuktānyabhūvan / bhagavan, etasmāt..... notsahe" /

atha bhagavanāyuṣmantamaniruddhamāmantrayate sma- "aniruddha,..... gaccha" / aniruddho 'pi tvavocat- "bhagavan, .....notsahe..... / ..... /

"ekasmin samaye māmekasmimsḥcaṃkramaṇe caṃkramyamāṇaṃ, yenāhaṃ tenāgamya, śubhavyūho nāma mahābrahmā brahmaṇāṃ daśasahasreṇa sārdha taṃ deśamavabhāsya, mama pādau śirasābhivandya, ekānte sthita etadavocat- 'bhadantāniruddha, tvaṃ bhagavatāgradivyacakṣurvānākhyātaḥ; āyuṣmato 'niruddhasya divyacakṣuṣā kiyadarvāg dṛśyate?'- tam evamavacam- 'mitra, tadyathāpi nāma puruṣasya cakṣurvataḥ karatale saṃnihitamāmlaphalaṃ dṛśyate, tathā bhagavataḥ śākyamunerbuddhakṣetram, trisāhasramahāsāhasralokadhātum paśyāmī'ti /

"māmetadvadantaṃ licchavirvimalakīrtistaṃ deśamupasaṃkramya, mama pādau śirasābhivandya, etadavocat- 'bhadantasyāniruddhasya divyacakṣuḥ kimabhisaṃskāralakṣaṇaṃ vānabhisaṃskāralakṣaṇaṃ vā? tadyadyabhisaṃskāralakṣaṇam, syād bāhya pañcābhijñāsamam / yadyanabhisaṃskāra(-lakṣaṇam), anabhisaṃskāraḥ syādasaṃskṛtaḥ / sa darśanasyāśaktaścet, sthaviraḥ katham paśyet?'

"ityukte 'bhūvaṃ tūṣṇībhūtaḥ / sa brahmā tu tasmātsatpuruṣādimaṃ nirdeśaṃ śrutvā, āścaryaprāpto 'bhivandanaṃ kṛtvā, etadabravīt- 'loke divyacakṣurvānasti kaḥ?'- āha- 'bhagavanto buddhā hi loke divyacakṣurvantaḥ; te hyanupatasamāhitasthāne sarvabuddhakṣetrāṇi saṃpaśyantyubhābhyām aprabhāvitāḥ' /

"atha brahmā (ca) daśa parijanasahasrāṇīmaṃ nirdeśaṃ śrutvā, adhyāśayenānuttarasamyaksaṃbodhicitaṃ saṃjanayante sma / te mahyaṃca tasmai satpuruṣāya namaskṛtvā, abhivandya, tatraivāntaradhāyiṣuḥ / ahaṃ tu pratibhānāpagato 'bhūvam / etasmāt.....notsahe" /

tato bhagavānāyuṣmantamupālimāmantrayate sma- "upāle,.....gaccha" / - upāliaḥ punaravocat- "bhagavan.....notsahe..... /

"ekasmin samaye dvau bhikṣū āpattimāpannau bhagavati lajjamānau bhagavatsamīpamanupasaṃkramya, tāvubhau yenāham tenopasaṃkramya, māvevaṃ vadataḥ- 'bhadantopāle, āvamāpattimāpannou ca lajjamānau bhagavatsamīpaṃ tvanupasaṃkramya, āyuṣmānupālirāvayoaḥ saṃśayaṃ prativinodayatu, āvāmāpattyāḥ praṇayatu' /

"ityukte, bhagavan, yena tābhyāṃ bhikṣubhyāṃ dharmakathāmadeśayam tena sa licchavirvimalakīrtirapyupasaṃkramya, māmetadvadati sma-

"'bhadantopāle, tvayānayorbhikṣvorāpattirbhūyo dṛḍhā na kartavyā, nāvila(-tarā) kartavyā; anayorāpattivipratisāraṃ prativinodaya / bhadantopāle, āpattirhyadhyātmamapratiṣṭhitā, bahirdhāvyativṛttā; ubhayeṣvasatsu ca (sā) nopalabhyate / tat kasya hetoaḥ? bhagavānavocat cittasaṃkleśena sattvasaṃkleśaḥ; cittavyavadānena viśuddhiriti-

"'subhāṣitārthe, bhadantopāle, cittamadhyātmaṃ vā bahirdhā vā nāsti; ubhayeṣvasatsvapi (tan-)nopalabhyate / cittaṃ yathā tathāpyāpattiaḥ / yathāpattistathāpi sarvadharmāḥtathatāyā nātikrāmaṇti /

"'bhadantopāle, yaścittasvabhāvaḥ- sa bhadantasya vimuktacittasya cittasvabhāvo yena kena cittasvabhāvena ki kadācana saṃkliṣṭo 'bhūt?' abravam-ḥ 'no hīdaṃ' / - āha- 'bhadantopāle, sarvasattvacittaṃ hi tatsvabhāvaḥ /

"'bhadantopāle, saṃkalpo hi kleśaḥ, nirvikalpo 'vikalpanā svabhāvaḥ / viparyāsaḥ saṃkleśa, aviparyāsaḥ svabhāvaḥ / ātmasamāropaḥ saṃkleśaḥ, nairātmyaṃ svabhāvaḥ /

"'bhadantopāle, sarvadharmā hyupapadya, vinaśyanto 'pratiṣṭhitā māyābhravidhudupamāḥ / sarvadharmā anavasthitāḥ kṣaṇamātramapi na tiṣṭhanti / sarvadharmā hi svapnamarīcinibhā abhūtadarśanam / sarvadharmā udakacandrapratibimbakalpāś cittasaṃkalpāt samuchritāḥ / yaiḥ kaiścana tathāhi prajñāyate, te vinayadharā nāmocyante; ye kecanaivaṃ dāṃtāste sudāṃtāḥ' /

"atha tau bhikṣū etadavadatām- 'ayaṃ gṛhapatiaḥ suprajñāvān; vinayadharāṇāṃ bhagavataiṣa hyagra ākhyāto bhadantopālistādṛśaḥ (suprajñāvān) nāsti' / tābhyāmevamavacam- 'bhikṣū, imaṃ yuvāṃ gṛhapatimmā pratijānītam / tat kasya hetoḥ? sthāpayitvā tathāgatam, ye kecanāsya pratibhānapratiprasrabdhyāḥ samarthāḥ śrāvakā vā bodhisattvā vā, te kecinna vidyante / asya prajñālokastajjātīyaḥ' /

"tatastau bhikṣū vicikitsām pratinisṛjya, tatraivādhyāśayenānuttarasamyaksambodhicittaṃ saṃjanayamānau, taṃ satpuruṣamabhivandya, etadavadatām- 'sarvasattvā api caivaṃrūpaṃ pratibhānaṃ labheran', iti / etasmāt .....notsahe" /

atha bhagavānāyuṣmantaṃ rāhulamāmantrayate sma- "rāhula,..... gaccha" / rāhulastvavocat- "bhagavān,..... notsahe..... /

"ekasmin samaye 'nekalicchavikumārā yenāhaṃ tenopasaṃkramya, māmevaṃ vadanti sma- 'bhadanta rāhula, tvaṃ bhagavato 'si putraḥ / cakravartirājyaṃ hitvā, pravrajya, ki tvayopalabdham, pravrajyāyā guṇānuśaṃsaṃ kim?' ityukte, māṃ tebhyo yathāyogam pravrajyāguṇānuśaṃsaṃ deśayantaṃ licchavirvimalakīrtirapi, yenāhaṃ tenopasaṃkrānto mahyannamaskṛtvā, etadavocat-

"'bhadanta rāhula, yathā pravrajyā guṇānuśaṃsaṃ deśayasi tathā na deśayeḥ / tat kasya hetoḥ? pravajyā hi guṇarahitā, anuśaṃsāpagatā / bhadanta rāhula, yasmai saṃskṛtam pravartate tasmai guṇānuśaṃsam; pravrajyā tvasaṃskṛtayogaścāsaṃskṛte guṇānuśaṃsannāsti /

"'bhadanta rāhula, arūpiṇī hi pravrajyā rūpāpagatā, avarāgrāntadṛṣṭivigatā nirvāṇapathaḥ, paṇḍitairvarṇitā, āryaiḥ parigṛhītā sarvamāraparājayakarā, pañcagati niaḥsaraṇam, pañcacakṣuḥ śodhanā, pañcabalaprāptiḥ, pañcendriyāśrayaḥ; (sā)'nyebhyo 'pīḍā pāpadharmāsaṃsṛṣṭā paratīrthikasudamanaṃ, prajñaptisamatikrāntā kāmapaṃke gambhīraḥ, ādhāraṇarahitā mamābhāvā vītāhaṅkārā; anupādānam, anupāyāsaḥ, saṃkṣobhapratiniḥsargaḥ, svacittavinayaśca paracittarakṣaṇam, śamathasāmagrī, sarvatra niravadya(-tvam)- sā hi pravrajyā nāma / ye kecana tathā hi pravrajitāste supravrajitāḥ /

"'kumārāḥ, etādṛśe svākhyāte dharme pravrajata / buddhotpādo durlabhaḥ, kṣaṇasampadapi ca durlabhā, durlabhā punarmanuṣyagatiaḥ' /

"te kumārā etadavadan- 'gṛhapate, asmābhiryathā śrutam tathāgatena(oktam)- mātāpitṛbhyāmanutsṛṣṭaḥ pravrājako na (bhavatī'-)ti / sa tānabravīt- 'kumārāḥ, anuttarasamyaksambodhicittaṃ saṃjanayamānāḥ prayatnena pratipatsyatha / (tathā hi) yūyaṃ tattvataḥ pravrajitāścopasampannāḥ' /

"atha trisahasraṃ dviśataṃ licchavikumārā anuttarasamyaksambodhicittamutpādayanti sma / bhagavan, etasmāt.....notsahe" /

tato bhagavānāyuṣmantamānandamāmantrayate sma- "ānanda,.....gaccha" / ānanda; punaravocat- "bhagavan,.....notsahe..... /

"ekasmin samaye bhagavataḥ kāya eko rogo niścārya, tasmai kṣīramākāṅkṣamāṇo 'hamekasya brāhmāṇamahāśālakulasya dvārasamīpe pātradhārī sthito ('bhūvam) / licchavirvimalakīrtirapi taddeśamupasaṃkramya, mahyannama skṛtvā, evaṃ vadati sma-

"'bhadantānanda, kimartham kalyameva pātramādāya, asya kulasya dvārasamīpe sthito 'si?'- tamevamavacam- 'bhagavataḥ kāya eko rogo niścārya, tasmai kṣīreṇa prayojanāttad(-bhaiṣajyaṃ) paryeṣa' ityavādiṣam / sa māmetadavocat-

"'bhadantānanda, evammā vagdhi / bhadantānanda, tathāgatasya hi kāyo vajrakaṭhinaḥ, sarvākuśalavāsanāprahīṇaḥ / tasmai sarvakuśaladharmopetāya rogaḥ kuto bhavet? ātaṃkastasmai kutaḥ?

"'bhadantānanda, bhagavate 'nudhvaṃsanākaraṇāya tūṣṇīm pratigaccha / kañcidanyametanmā vagdhi / mahāmahaujaskā devaputrāśca buddhakṣetrasamāgatā bodhisattvā hi śroṣyanti / bhadantānanda, yadi parīttakuśalamūlopetaścakravartirājo 'pyarogaḥ, tasmā apramāṇakuśalamūlasahagatāya bhagavate rogaḥ kutaḥ? tat sthānanna bidyate /

"'bhadantānanda, māṃ lajjitakaraṇāya pratigaccha / anyatīrthikāḥ, mīmāṃsakāḥ, paribrājakāḥ, nirgranthāḥ, ājīvikāśca hi śroṣyanti / ta evam- 'aho yadyeṣāṃ śāstā svāturatrāṇasyāpyasamarthaḥ, sattvāturāṇāṃ trāṇamiva (dātuṃ) kutaḥ śakrotī'(-ti) cintayiṣyanti / bhadantānanda, praticchādayamāno 'ntardhānaṃ gaccheḥ, kaścicchṛṇuyāt /

"'bhadantānanda, tathāgatā hi dharmakāyaḥ, na (sa) āhārapoṣitaṃ deham / tathāgatāḥ sarvalokadharmasamatikrānto lokottarakāyaḥ / tathāgatasya kāyo 'nupadravo vinivṛttāsravaḥ / tathāgatasya kāyo hyasaṃskṛtaḥ sarvasaṃskārāpagataḥ / bhadantānanda, īdṛśāya vyādhimeṣṭum, ayuktiścāsadṛśam' /

"'ityukte, tatra 'kim mayā bhagavato mithyā śrutam, mithyodgṛhītam?' (iti) cintayamāno 'tilajjito bhūtvā, athāntarīkṣātsvaramaśrauṣam- 'ānanda, gṛhapatiryathā deśayati, tattathā; api tu bhagavati pañcakaṣāya kāla utpanne, ataḥ sattvā hīnena pradānacaritena damyāḥ / tataḥ, ānanda, alajjitaḥ kṣīramāhṛtya pratigacche '-tyavādīt /

"bhagavan, licchavervimalakīrteḥ praśnasamādhānopadeśastādṛśo ('bhut) / etasmādbhagavan,..... notsahe" /

evameva pañcaśatamātrāḥ śrāvakā anutsahamānāḥ "svapratibhānam" bhagavantamavocan / yallicchavinā vimalakīrtinā saha kathitaṃ, tatsarvaṃ bhagavantamavocan /

atha bhagavān bodhisattcaṃ maitreyamāmantrayate sma - "maitreya,..... gaccha" / maitreyastvavocat- "bhagavan,..... notsahe..... /

"ekasmin samaye santuṣitadevaputragaṇena (ca) tuṣitavaṃśadevaputraiḥ sārdha (yenāhaṃ), bodhisattvamahāsattvānāmavaivartikabhūmimārabhya, tathā hi dharmakathāṃ kathayamānaḥ, tena licchavirvimalakīrtirūpasaṃkramya, māmetadavocat-

"'maitreya, yadi tvaṃ bhagavatānuttarāyāṃ samyaksambodhyāmekajātipratibaddho vyākṛtaḥ, sa maitreyaḥ kayā jātyā vyākṛtaḥ? atītena kim? aho svidanāgatena? aho svitpratyupannena? tatra yātītajātiḥ, sā hi kṣīṇā / yadanāgatam, tadananuprāptam / pratyutpannajātyāṃ tu sthānannāsti / tad yathā bhagavatā- 'tathā hi bhikṣo, ekakṣaṇe tvaṃ jāyase, jīryase, mriyase, cyavase, upapadyasa' iti subhāṣitam / anutpāde niyāmāvakrāntiḥ, ajātikhyākṛtā /

"'anutpadyamānaścennābhisambudhyase; maitreya, kathaṃ vyākṛto 'si? tathatājātyā vā tathatānirodhena vā? tathatotpādanirodhāpagatā, anupatsyamānā cānirotsyamānā /

"'yā sarvasattvānāṃ, sarvadharmāṇāñca sarvāryāṇāṃca tathatā, sā hi, maitreya, tavāpi tathātā / tvañcedevaṃvyākṛtaḥ, sarvasattvā apy-(evaṃ-) vyākṛtāḥ / tat kasya hetoḥ? tathatā hi dvayāprabhāvitā, nānātvāprabhāvitā / tena hi, maitreya, yadā tvaṃ bodhimabhisambhotsyase, tadā sarvasattvā api tādṛśāṃ bodhimabhisambhotsyante / tat kasya hetoḥ? bodhirhi sarvasattvānvayā / maitreya, yadā tvaṃ parinirvṛtastadā sarvasattvā api parinirvāyiṣyanti / tat kasya hetoḥ? (yadi) sarvasattvāḥ (syur) aparinirvṛtāḥ, tathāgataḥ (syād) aparinirvṛtaḥ / sarve te sattvāḥ suparinirvṛtāstena hi nirvāṇajātīyā dṛśyante / maitreya, tasmādimān devaputrān mā vipralambhasva, mā vañcayasva /

"'bodhyānna kaścit pratiṣṭhite(vā) vivartate(vā) / tasmānmaitreya, imān devaputrāṃstāṃ bodhisaṅkalpadṛṣṭimutsarjaya / bodhinna kāyena nāpi cittenābhisambudhyati / bodhirhi sarvanimittavyūpaśamaḥ / bodhiḥ sarvālambanāropa rahitā, sarvamanasikārapracārāpagatā, sarvadṛṣṭigataparicchinnā, sarvaparitarkavigatā; bodhiḥ sarveñjitacetaścalanavisaṃyuktā, sarvapraṇidhānāpravṛtā, sarvodgrahaṇavirahitā, aśleṣapratipannā, dharmadhātuniśrayaniśritā, tathatānvayā bhūtakoṭyavasthitā manodharmābhāvenādvayā, ākāśasamasamā, utpādavyayasthityanyathātvābhāvenāsaṃskṛtā /

"'bodhiḥ sarvasattvānāñcittacaryādhyāśayaparijñā, āyatanānāṃ dvārābhūtā sarvavāsanāpratisandhikleśavipramuktāsaṃsṛṣṭā, sthānāsthānavisaṃyogena viṣayāpratiṣṭhitā, - '-samantatodeśānavasthitā, prādurbhāvinī tathatānupasthitā / bodhirnāmamātrā, tannāmāpyacalam / āyūhaniryūhavigatā bodhirataraṅgā / bodhirnirupāyāsā, prakṛtyā pariśuddhā, prabhāsaḥ svabhāvaviśuddhā / bodhiranudgrahaṇā svanālambanā, sarvadharmasamatādhigamenābhinnā / bodhirudāharaṇa viśleṣeṇānupamā, suduravabodhā-yataḥ sūkṣmā /

"'bodhiścedākāśasvabhāvena sarvatragā, sā hi kāyena vā cittena vābhisambuddhanāy āsamarthā / tat kasya hetoḥ? kāyo hi tṛṇakāṣṭhakuḍyapathapratibhāsanibhaḥ / cittamarūpamasanidarśanamaniśrayamavijñaptikam" /

"bhagavan, asminupadeśe prakāśite, tasyāḥ pariṣado dve śate devaputrāṇāmanutpattikadharmakṣāntim prāpnuvan / ahaṃ tvapagatapratibhāno 'bhūvam / etasmāt.....notsahe" /

tato bhagavālliṃcchavikumāraṃ prabhāvyūhamāmantrayate sma- "prabhāvyūha,..... gaccha" / prabhāvyūho 'pyavocat- "bhagavan,..... notsahe..... /

"ekasmin samaye vaiśālyā mahānagaryā nirgato 'haṃ licchaviṃvimalakīrtim praviśantaṃ samāgamam / sa māmabhivādya, (tam) etadavādiṣam- 'gṛhapate, kuta āgataḥ?' sa māmabravīt- 'āgato bodhimaṇḍāt' / tamabravam- 'tadvodhimaṇḍannāma kimadhivacanam?' -sa māmetadavocat- 'kulaputra, bodhimaṇḍannāmatadhyakṛtrimakāraṇādāśayamaṇḍam, vyāpārakarmottāraṇakāraṇāttad hi yogamaṇḍam, viśeṣādhigamakāraṇāttad hyadhyāśaya maṇḍam, samavismāraṇakāraṇāttad hi bodhicittamaṇḍam /

"'vipākāpratikāṅkṣaṇatākāraṇāttad hi dānamaṇḍam; tacchīlamaṇḍaṃ praṇidhānaparipūraṇāt; sarvasattveṣu pratighacittābhāvena kṣāntimaṇḍam; avinivartanīyakāraṇādvīryamaṇḍam; cittakarmaṇyatākāraṇād dhyānamaṇḍam; pratyakṣadarśanāt prajñāmaṇḍam /

"'sarvasattveṣu samacittakāraṇānmaitrīmaṇḍam; sarvopakramasahanakāraṇāt karuṇāmaṇḍam; dharmānandābhiratyadhimuktikāraṇānmuditāmaṇdam; anunaya pratighapratinisargāt tadhyupekṣāmaṇḍam /

"ṣaḍabhijña (-prātpyā)'bhijñāmaṇḍam, nirvikalpādvimokṣamaṇḍam, sattvaparipācanādupāyāmaṇḍam, sarvasattvasaṃgrahakāraṇātsaṃgrahavastumaṇḍam, pratipattisākhyāpārācchravaṇamaṇḍam, yoniśaḥ pratyavekṣaṇānnidhyaptimaṇḍam, saṃskṛtāsaṃskṛtaprahāṇakāraṇādvodhipākṣipākṣikadharmamaṇḍam, sarvalokāvaṃcanātsatyamaṇḍam, avidyāsravakṣayājjarāmaraṇaṃ yāvadāsravakṣayakāraṇāt pratītyasamutpādamaṇḍam, yathābhūtamabhisambodhikāraṇātsarvakleśapraśamamaṇḍam /

"sarvasattvaniḥsvabhāvāt tadhi sarvasattvamaṇḍam, śūnyatābhisambodhikāraṇāttad hi sarvadharmamaṇḍam, acalakāraṇātsarvamārapramardanamaṇḍam, praveśaviyogāttraidhātukamaṇḍam, abhayāsantrāsakāraṇāt siṃhanādanādino vīryamaṇḍam, sarvatrāninditakāraṇāttad hi sarvabalavaiśāradyāveṇikabuddhadharmamaṇḍam, kleśāśeṣakāraṇāttraividyatāmaṇḍam, sarvajñajñānasamudāgamāt tadhyekacittakṣaṇe sarvadharmaniravaśeṣādhigamamaṇḍam /

"'yāvattathā hi, kulaputra, bodhisattvāḥ pāramitāsamanvāgatāḥ, sattvaparipācanasamarpitāḥ, saddharmādhāraṇapratisaṃyutāḥ (tādṛśānāṃ) kuśalamūlasahagatānāṃ sarvāṇi pādaniḥkṣepaṇotkṣepaṇāni, bodhimaṇḍādāgatānī, buddhadharmebhya āgatāni, buddhadharmeṣu pratiṣṭhitāni' /

"bhagavan, asminnirdeśe deśite, devamanuṣyāṇāṃ pañcaśatamātreṇa bodhicitta utpādite, ahaṃ tu tato 'pagatapratibhāno 'bhūvam / etasmāt.....notsahe" /

atha bhagavān bodhisattvaṃ jagatīṃdharamāmantrayate sma- "jagatīṃdhara,.....gaccha" / -jagartīdharastvavocat- "bhagavan,.....notsahe..... /

"ekasmin samaye svasthāne sthitikāle yenāhaṃ, māraḥ pāpīmānapsarasāṃ dvādaśasahasraiḥ parivṛtaḥ śakrasya veṣeṇa tūryañca saṅgītimupādāya, tenopasaṃkramya mama pādau śirasābhivandya, sa saparivāro mām puraskṛtavānekānte 'sthāt /

"tantu śakram devendraṃ cintayamānastametadavacam- 'kauśika, tubhyaṃ svāgatam / sarvakāmaraseṣvapramādaṃ kuru / kāyajīvabhogāt sārādānānityatāsaṃkalpaṃ bahulīkuru' /

"atha sa māmetadavādīt- 'satpuruṣa, imāni dvādaśasahasrāṇyapsarasām madgṛhāṇa ca imāstava parivāraṃ kurva-' iti vadati sma / tamevam- 'kauśika, ayogyavastu śramaṇāya śākyaputrāya mā dāḥ / tadhyasmabhyamayogyam' ityavadam / tasyāṃ kathāyāṃ kathitāyām, sa licchavirvimalakīrtirupasaṃkramya, māmevam- 'kulaputra, asmiñśakra evaṃ saṃjñāmmotpādaya / ayaṃ hi māraḥ pāpīmān / tvayi viḍambanārthamāgataḥ, (sa) śakro nāstī'- tyavadīt /

"atha licchavirvimalakīrtistaṃ māraṃ pāpīmantamevam- 'māra pāpīman imā apsarasaḥ śramaṇāya śākyaputrāyāyogyāḥ; tena mahyaṃ tāḥ prayacche'- tyavocat / tato mārasya pāpīmato bhayabhītasya saṃvignasya- 'ayaṃ licchavirvimalakīrtirmadvañcanāyā āgacchatī'-tya (bhūt) / antardhānaṃ kartukāmaḥ so 'samarthaḥ; sarvarddhividhīrdarśayitvā, punarantardhānasyāsamartho 'bhūt /

"athāntarīkṣād ghoṣoniścarati sma- 'pāpīman, imā apsaraso 'smai satpuruṣāyopanāmaya, purataśca svasthānaṃ gantuṃ śakṣyasi' / -tato māraḥ pāpīmān bhayabhīto 'nākāṅkṣamāṇastathā tā apsarasa upanāmayati sma /

"atha vimalakīrtistā apsarasaḥ pratigṛhya tā etadabravīt- 'yūyam pāpīmatā mahyaṃ dattāḥ; tenānuttarasamyaksambodhicittamutpādayata' / sa tābhyo bodhiparipākāvahānulomikābh kathāmakārṣīt; tāśca bodhicittamutpādayanti sma / tataḥ sa punastāsu- 'yūyametarhi bodhicittamutpādya, ito dharmasammode hṛṣṭādhimokṣayata, kāme (ṣu) ca hṛṣṭā mādhimokṣayate ' tyājñāpayati sma / tā abruvan- 'sā dharmasammodaratiḥ kim?'

"so 'bravīt- '(sā) ratirbuddhe 'bhedyaśraddhā, dharmaśravaṇachando ratiḥ, saṅghaparyupāsane ratiḥ, nirmāṇatā ca gurusatkāre ratiḥ, dhātusamudaye ca viṣayāsthāne ca ratiḥ ghātakopamaskandhaprekṣaṇe ratiḥ, sarpaviṣamadhātuprekṣaṇe, śūnyagrāmanibheṣvāyataneṣu vivekaratiḥ, bodhicittasaṃrakṣe sattvahitaṅkararatiḥ, dānasaṃvibhāge śīlāsraṃsaneratiḥ, kṣāntyāṃ kṣamaṇadame, vīrye kalyāṇasampratipattyāṃ, dhyānaparibhoge ca prajñāyām kleśanirābhāse ca bodhyāmudāraratiḥ, māranigraharatiḥ, kleśasaṃvadhe buddhakṣetraviśodhane, lakṣaṇānuvyañjanasamutthāpanatārthaṃ sarvakuśalasannicaye, gambhīradharmaśravaṇātrāsaratiḥ, triṣu vimokṣamukheṣu paricayakaraṇe nirvāṇādhyālambane bodhimaṇḍālaṅkāre cākālaprāptyai nirvyāpāre ca sabhāgajanāya sevane cāsabhāgeṣvadveṣe cāpratighe ratiḥ, kalyāṇamitrebhyaḥ sevane, pāpamitravivarjane ca dharme cādhimuktiḥ, sā śraddhā, prāmodyaratiśropāyasaṃgraharatiścāpramāde bodhipakṣayadharmaniṣevaṇe ca ratiḥ / evaṃ hi bodhisattvadharmasammodābhiradhimuktiḥ' /

"atha māraḥ pāpīmāṃstā apsarasa etadabravīt- 'idānīmasmākamāvāsaṃ gacchata / -tā abruvan- 'tvayā vayamasmai gṛhapate dattāḥ; tena sābhprataṃ dharmasammodābhiratyadhimuktiḥ karaṇīyā kāme (ṣu) tvabhiratyadhimuktirakaraṇīyā / tato māraḥ pāpīmālliṃcchavi vimalakīrtimetadavocat- 'yadi bodhisattvo mahāsattvaḥ sarvasvaparityāgī ca cittagrāhako nāsti, gṛhapate, imā apsarasāḥ preṣaya' / vimalakīrtirabravīt- 'imāḥ preṣyāḥ; tena pāpīman saparivāro 'pagaccha / sarvasattvadharmāśayaḥ paripūryatām' / atha tā apsaraso vimalakīrtaye 'bhivandanaṃ kṛtvā, etadavadan- 'gṛhapate, kathamasmābhirmārasthāne viharitavyam? "avocat- 'bhaginyaḥ, astyakṣayapradipo nāma dharmamukham / tena pratipadyata / tadapi, bhaginyaḥ, kim? yadidam-yadyapyekapradīpāt pradīpānāṃ śatasahasrāṇi prajvālitāni, sa pradipa'pacayanna gacchati / evameva,bhaginyaḥ, ekabodhisattvaḥ sattvānāṃ bahuśatasahasrāṇi bodhyāṃ sthāpayitvā, sa bodhisattvo 'napacayacittasmṛtiḥ, paryanapacaya uparivardhate / tathā ca sarvakusahaladharmā yathā yathānyebhyeḥ paribhāvitāś cākhyātāḥ, śāsanaṃ tathā tathā sarvakuśaladharmairvivardhate / tadhyakṣayapradīpo nāma dharma mukham / tasmin mārasthāne viharamāṇā apramānṇadevaputradevakanyānāṃ bodhicittamadhimucyadhvam / evaṃ hi syāta tathāgatakṛtajñāḥ, sarvasattvopajīvyāḥ ' / tatastā apsaraso licchavervimalakirteḥ pādau śirasābhivandya, māreṇa saha pratyagacchan / bhagavan, licchavervimalakīrtestadvikurvaṇaviśeṣaṇaṃ dṛstvā, etasmāt ........notsahe" / atha bhagavaṃśresthiputraṃ sudattam āmantrayate sma- "kulaputra. ...... gaccha " / sudattaḥ punaravocat- "bhagavan, ..... notsahe .... / " ekasmin samaye mām matpitṛniveśane mahāyajñakaraṇārthāya sarvaśramaṇabrāhmaṇebhyaḥ sarva daridraduḥkhitakṛpaṇavanīyakavihvalībhūtebhyaḥ saptadivasaṃ dānaṃ dadaṃ, tasmin mahāyajñakaraṇe 'ntimadivase licchavirvimalakīrtistāmmahāyajñabhūmimupasaṃkramya, etadavadīt- 'śresthiputra, yathā tvaṃ yajñaṃ karoṣi tathā hi yajñaṃ mā kuruḥ, dharma yajñaṃ kuru / alaṃ ta āmiṣayajñena / tametadavadam - taddharmayajñaṃ kathaṃ deyam? '

"sa māmabravīt- 'yena kena dharma yajñenāpūrvamacaramaṃ sattvā paripacyante, tadhi dharma yajñam / tadapi kiṃ? yaduta- bodhivyupahārasya mahāmaitri, saddharmasaṃgraheṇābhinirhṛtā mahākaruṇā, sarvasattvaprāmodyapalambhenābhinirhṛtā mahāmuditā, jñānasaṃgraheṇābhinirhṛtā mahopekṣā-

' 'śāntidamenābhinirhṛtā dānapāramitā, duḥśīlasattvaparipācanenābhinirhrritā śīlapāramitā, nairatmyadharmeṇābhinirhṛtā kṣāntipāramitā, bodhyārambheṇābhinirhṛtā vīryapāramitā, kāyacittavivekenābhinirhṛtā dhyānapāramitā, sarvajñajñānenābhinirhṛtā prajñāpāramitā- " ' sarvasattvaparipācanenābhinirhṛtā śūnyatābhāvanā, saṃskṛtapariśodhanenābhinirhṛtānimittabhāvanā, saṃcityopapattyābhinirhṛtāpraṇihitabhāvanā-

"' saddharmaparyudgrahaṇenābhinirhṛto balaparākramaḥ, saṃgrahavastunābhinirhṛtaṃ jīvitendriyam, sarvasattvabhṛtyaśiṣyabhavenabhinirhṛtā nirmāṇatā, asarātsāropādānenābhinirhṛtaḥ kāyajīvabhogalābhāḥ, ṣaḍanusmṛtyābhinirhṛta smṛtiḥ, saṃmodanīyadharmeṇābhinirhṛta āśayaḥ, sampratipatyābhinirhṛtājīvapariśuddhiḥ, śraddhāprāmodyasevanenābhinirhṛtamāryaparyupāsanam, anāryāpratighenābhirhṛto 'dhyāśayaḥ, pratipatyābhinirhṛtaṃ śravaṇakauśalyam, araṇādharmāvabodhenābhinirhṛta āraṇyāvāsaḥ, buddhajñānapratilābhenābhinirhṛtaṃ pratisaṃlayanam, sarvasattvakleśavimuktiyogenābhinirhṛtā yogācārābhūmiḥ-

"'lakṣaṇānuvyañjanabuddhakṣetrālaṅkārasattvaparipācananenābhinirhṛtaḥ puṇyasambhāra, sarvadharmeṣvanupādeyāheyaikanayajñānenābhinirhṛtaḥ prajñāsambhāraḥ, sarvakleśāvaraṇākuśaladharmaprahāṇenābhinirhritaḥ sarvakuśalamūla sambhāraḥ, sarvajñajñānādhigamena ca kuśaladharmeṇa cābhinirhṛtaḥ sarvabodhipakṣadharmasamutpādaḥ- tadhi, kulaputra, dharmayajñam / tasmin dharmayajñe pratiṣṭhito bodhisattvo yajñadāyakaḥ, yajñasukāraka, sadevake loke bhavati dakṣiṇīyaḥ ' /

" bhagavan, tasmin gṛhapatāvimamevaṃnirdeśaṃ deśitavati, tasyā brāhmaṇa pariṣado brāhmaṇānāṃ dviśatānāmanuttarasamyaksambodhicittamutpannam /

"ahamapi śrāddha āścaryaprāptaḥ satpuruṣasya pādāvabhivandya,matkaṇṭhādavatārya śatasahasramūlyaṃ muktāhāramanuprayacchāmi sma / sa na pratīcchati sma / atha khalvahametadavocam- ' pratigṛhāṇa tvamim muktāhāraṃ, yaṃ cādhimucyase tasmai dehī' ti / sa taṃ muktāhāraṃ pratigṛhya ca dvau pratyaṃśau kṛtvā caikaṃ pratyaṃśaṃ tasmin yajñasthāne sarvalokaninditebhyo nagaradaridrebhyo dadāti sma; dvitiyaṃ pratyaṃśaṃ duṣprasahāya tathāgatāya niryātayāmāsa / evam rūpaṃ prātihāryaṃ darśayati sma, yathā sarvābhiḥ parṣadbhirmarīcirnāma lokadhāturduṣprasaho nāma tathāgataśca dṛśyete sma / sa ca muktahāra stasya duṣprasahasya tathāgatasya murdhnimuktāhārkūṭāgāraḥ saṃsthito 'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyo vicitraḥ /

"sa evaṃ rūpaṃ prātihāryaṃ darśayya, vacanametadavocat- "' dāyako yo dānapatiryathā tathāgataṃ, tathā nagaradaridrān dakṣiṇīyān sañjānāti cāsaṃbhinnaṃ samamahākaruṇācittena vipākapratikāṅkṣī parityāgī, sa hi dharma yajña pariniṣpanna ' iti /

"atha te nagaradaridrās tat prātihāryaṃ dṛṣtvā, taṃ dharmopadeśamapi śrutvā, anuttarasamyaksambodhicittamutpādayanti sma / bhagavan, etasmāt kāraṇāttasya satpuruṣasya rogapṛcchanagamannotsahe " /

tathā hi sarve te bodhisattvā mahāsattvā api, yā tena satpuruṣeṇa sahāvakāśakathā" ye nanopadeśā uktāḥ tatsarvaṃ deśayanto gamannotsahante sma /

śrāvakabodhisattvapreṣaṇoktasya parivartastṛtīyaḥ /


4 glānasaṃmodana (kathā)

tato bhagavān maṃjuśrīm kumārabhūtamāmantrayate sma- "maṃjuśrīḥ, licchavervimalakīrte rogapṛcchanāya gaccha" / maṃjuśrīrapyavocat-

"bhagavan, licchavirvimalakīrtirdurāsado gambhīranaye pratibhānapratipannaḥ, vyatyastapadapuṣkalapadaniṣpādanakuśalaḥ, anācchedyapratibhānassarvasattveṣvapratihatabuddhisamarpitaḥ, sarvabodhisattvakarmaniryātaḥ, sarvabodhisattvapratyekabuddhaguhyasthāne supratipannassarvamārasthānavinivartakuśalaḥ, mahābhijñāvikrīḍita upāyaprajñāniryāto 'dvayadharmadhātvasaṃbhedagocarasya varāgraprāpto dharmadhātvekavyūhānantākāravyūhadharmadeśanākovidaḥ, sarvasattvendriyasamprāpakavyūhajño vicakṣaṇaḥ, upāyakauśalyagatigataḥ praśnanirṇayapratilabdhaḥ / sa parīttavarmasannāhasantoṣasyāsamarthaḥ, ki tu buddhādhiṣṭhānena tena gato yathābhūtaṃ yathānubhāvaṃ bhāṣitukāmo('smi)" /

atha tasyām pariṣadi teṣāṃ bodhisattvamahāśrāvakaśakrabrahmalokapālānāṃ ca devaputrāpsarasāmetabhūt- "(yatra) maṃjuśrīḥ kumārabhūtaścā satpuruṣastāvubhāvabhilāpinau, tatra mahādharmakīrtikathā niyataṃ bhaviṣyatī" -ti / tato bodhisattvānāṃ lakṣaṃ śrāvakāṇāṃca pañcaśatamātraṃ bahuśakrabrahmalokapālāśca bahuśatasahasrāṇī devaputrāṇāṃca dharmaśravaṇārthaṃ maṃjuśriyaḥ kumārabhūtasya pṛṣṭhito 'gacchan / atha maṃjuśrīḥ kumārabhūtaḥ sarvaistairbodhisattvamahāśrāvakaśakrabrahmalokapāladevaputraiḥ parivṛtaḥ puraskṛto vaiśālīmmahānagarīm praviśati sma /

tato licchaveivimalakīrteretadabhūta- "maṃjuśrīḥ kumārabhūtaśca bahuparivāra āgacchanti; tenedamme gṛhamadhiṣṭhā(-nena) śūnyaṃ (bhavatv)-" iti / (tataḥ) tadgṛhaṃ śūnyaṃ adhyatiṣṭhat / tatra dvāriko 'pi nābhavat / maṃco yasmin vimalakīrtiglānaḥ śāyī, āsīdekāsanam / taṃ sthāpayitvā tatra maṃco vā pīṭhikā vāsanaṃ kiñcinnādṛśyata /

atha maṃjuśrīḥ saparivāro yena vimalakīrterāvāsastenāgacchat; upasaṃkramya ca praviśya, tadgṛhaṃ śūnyamadrākṣīt / tatra dvāriko 'pi nābhavat / tasmāt, (yasmin) vimalakīrtiḥ śāyyāsīt, ekākimaṃcāganyamañcaṃ pīṭhikaṃ vāsanaṃ vā nādrākṣīt / tato licchavirvimalakīrtirmajuśriyam kumārabhūtamadarśat; dṛṣṭvaidavocat- "maṃjuśrīḥ, ehi svāgataḥ, maṃjuśrīḥ, ehi susvāgataḥ / pūrvamanāgato 'dṛṣṭo 'śruto dṛśyase" / maṃjuśrīrabravīt- "gṛhapate, yathā vadasi tathā yadāgatam, tadhi punarnāgacchati / yad gataṃ tadapi punarna gacchati / tat kasya hetoḥ? anāgata āgamo 'pi na prajñāyate, gate 'pi gamananna prajñāyate, yatkāraṇād yaddṛṣṭam, tat punarapi draṣṭavyannāsti /

"kaccitte, satpuruṣa, kṣamaṇīyaṃ, kaccid yāpanīyaṃ, kaccitte dhāvato na kṣubhyante, kaccid duḥkhā vedanāḥ pratikrāmanti nābhikrāmanti? bhagavānapi - 'nanu tubhyamalpābādhatā, alpātaṃkatā, alpāturaḥ laghūttthānatāpi, yātrābalasukhānavadya (-tā-) sukhasparśavihāra(-te-)' tyakhyat / gṛhapate, ayaṃ te rogaḥ kasmādutpannaḥ? utpannaḥ kiyacciraṃ? kimāśritaḥ? kadā śāmyati?"

vimalakīrtiravocat- "maṃjuśrīḥ, avidyā ca bhavatṛṣṇa yāvat, tāvadayamme rogo 'pi / yāvat sarvasattvānāṃ rogaḥ, tāvadapi me roogaḥ / yadā sarvasattvā vītarogāḥ, tadā rogo mamāpi na sambhavati / tat kasya hetoḥ? maṃjuśrīḥ, bodhisattvasya saṃsārasthānaṃ hi sattvāḥ); rogo hi saṃsārasthānam / yadā sarvasattvā vītarogāḥ, tadā bodhisattvo 'pyarogo bhavati /

"maṃjuśrīḥ, tadyathāpi nāma śreṣṭhina ekaputro glāno bhavet; tadvādhakāraṇādubhāvapi mātāpitarau glānau bhavataḥ / yāvatsa ekaputro 'rogo 'bhūtaḥ, tāvadubhāvapi mātāpitarau duḥkhitau bhavataḥ / maṃjuśrīḥ, evameva bodhisattvaḥ sarvasattveṣv ekaputra iva priyaḥ; sarvasattveṣu glāneṣu so 'pi glāno bhavati / sattve (-ṣv-) aroge (-ṣu), so 'pyaglānaḥ / yadapi, maṃjuśrīḥ- 'ayaṃ te rogaḥ kasmādutpanna?' iti vadasi-bodhisattvānāṃ hi rogo mahākaruṇāyāḥ sanbhavati" /

maṃjuśrīravocat- "gṛhapate, kimasmiṃste śūnyāgāre na kaścit parivāro 'sti?"-abravīt- "maṃjuśrīḥ, sarvabuddhakṣetrāṇyapi śūnyāni" / - abhāṣata- "kena śūnyāni?"-āha- "śūnyatayā śūnyāni" / -abhāṣata- "śūnyatāyāṃ śūnyam kīm?" -āha- "saṅkalpo hi śūnyatā śūnyaḥ" / -abhāṣata- "śūnyatā ki saṅkalpāyāsamarthā?" -āha- "tasmin parikalpe śūnye, śūnyatā hi śūnyatāyāṃ nirvikalpā" / -abhāṣata- "gṛhapate ' śūnyatā yatrānveṣṭuṃ (yujjate)?" -āha- "maṃjuśrīḥ, śūnyatānveṣṭuṃ (yujjate) dviṣaṣṭidṛṣṭigatebhyaḥ" / -abhāṣata- "dviṣaṣṭodṛṣṭigatāni kuto 'nveṣṭuṃ (yujyate)?" -āha- "tānyanveṣtuṃ (yujjate) tathāgatasya vimuktyāḥ" / - abhāṣata- "iyaṃ tathāgatasya vimuktiḥ kuto 'nveṣṭuṃ (yujyate)?" -āha- "anveṣṭuṃ (yujyate) sarvasattvānām prathamacittacaryāyāḥ /

"maṃjuśrīḥ yat 'kinte na kaścit parivāro 'stī?' -ti vadasi- sarvamārāśca sarvaparapravādinaḥ santi me parivāraḥ / tat kasya hetoḥ? mārā hi saṃsārasya varṇavādinaḥ, saṃsāraśca bodhisattvasya parivāraḥ / parapravādiṣu dṛṣṭigatānāṃ varṇavādoiṣu, bodhisattvaḥ sarvadṛṣṭigatebhyo 'niṃjyaḥ / tasmāt sarvamārāśca sarvaparapravādino mama parivāraḥ" /

maṃjuśrīrabhāṣata- "gṛhapate, rogaste kīdṛśaḥ?" - āha- "ārupyo 'sanidarśanaḥ" / -abhāṣata- "sa rogaḥ kiṃ kāyāpratisaṃyukta āhosviccittapratisaṃyuktaḥ?" -āha- "kāyavivekatayā (sa) kāyapratisaṃyukto nāsti, cittamāyādharmatayā cittapratisaṃyukto nāsti" / -abhāṣata- "gṛhapate, eṣāṃ caturṇā, yadidam-pṛthivyaptejovāyvākāśadhātūnām, ko dhāturhanyate?" -āha- "maṃjuśrīḥ, yaḥ kaśca sarvasattvānāṃ rogadhātuḥ, tenāhamapi glānaḥ / maṃjuśrīḥ, katham bodhisattvena glāno bodhisattvaḥ sammodpanīyaḥ?"

maṃjuśrīrabhāṣata "kāyo 'nitya iti-(saṃmodapanīyaḥ), na hi nirvidvirāgena / kāyo duḥkha iti-nirvāṇarasena hi na (saṃmodapanīyaḥ) / kāyo nairātmya iti-atha ca punaḥ sattvaparipācanena (saṃmodapanīyaḥ) / kāyaḥ śānta eveti-kintūpaśamena (saṃmodapanīyo) nāsti / sarvaduścarit upanīte, saṃkrāntyā na (saṃmodapanīyaḥ) / svātureṇānyeśu glāneṣu sattve(ṣu)kāruṇyapūrvāntaparyānta duḥkhānusmṛtisattvārtha kāryānusmṛtikuśalamūlasākṣātkārādiviśuddhyatṛṣṇānityodyogaṃ samārabhya, sarvarogābhāvakāraṇabhaiṣajyarājo bhaved-iti / tathā hi bodhisattvena glāno bodhisattvaḥ saṃmodapanīyaḥ" / maṃjuśrīrabhāṣata- "kulaputra, glānena bodhisattvena kathaṃ svacittaṃ nidhyāyitavyam?"

vimalakīrtirāha- "maṃjuśrīḥ, glānena bodhisattvena hi svacittamevaṃ nidhyāyitavyam-vyādhiḥ pūrvāntābhūtaviparyāsakarmaparyutthānānniśrarati / abhūtasaṃkalpakleśotpanno ya āturo nāma dharmaḥ, ta(sya) paramārthata iha na kiṃcidupalabhyate / tat kasya hetoḥ? ayaṃ kāyaścaturmahābhūtebhyo bhūtaḥ; eṣu dhātuṣu kaścadadhipatirvā janako vā nāsti / asmin kāye 'nātmake, ātmābhiniveśaṃ sthāpayitvā, iha paramārthato yo rogo nāma so 'nupalambhaḥ; tasmādātmani hyabhiniveśe 'sati, rogamūlājñāyāṃ viharitavyam-iti; tena, ātmasaṃjñāyāṃ pratiprasrabdhāyāṃ, dharmasaṃjñotpādayitavyā /

"ayaṃ hi kāyo 'nekadharmasaṃnipātaḥ; utpadyamāno dharmā evopadyante; nirudhyamāno dharma eva nirudhyante / dharmāḥ parasparanna vedayanti na jānanti / te dharmā utpattyāmevam- 'ahamupapadya' iti-na cintayanti; nirodha'pyevam-'ahanniridhya' iti-na cintayanti /

"tena dharmasaṃjñājñākaraṇārtha cittamutpādayitavyam- 'yanmayaivaṃ dharmeṣu saṃjñāyate, tadapi viparyāsaḥ / viparyāso hi mahārogaḥ / mayā rogavisaṃyogaḥ karaṇīyaḥ, vyādhiprahāṇāyodyogaḥ karaṇīyaḥ' / tatra tadvyādhivarjanaṃ kim? yaduta-ahaṃkāramamakāravarjanam / tadahaṃkāramamakāravarjanaṃ kim? yaduta-devayavisaṃyogaḥ / tatrā dhyātmabahirdhāsamudācārābhāvaḥ kim? yaduta-samatāyā acalaṃ, svacalaṃ, vyacalam / "samatā kim? matsamatāyā yāvannirvāṇasamatām / tat kasya hetoḥ? yadidam-mannirvāṇayorubhayorapi śūnyatākāraṇāt / tābhubau kena śūnyau? nāmavyavahārobhau śūnyau; tasmāttāvapariniṣpannau / tathā hi tena samatādarśanena roga evānanyaḥ / śūnyatānyathākāre 'sati, roga eva śūnyatā /

"vedanā nirvedana draṣṭavyā / tena vedanānirodho na sākṣātkaraṇīyaḥ / parisamāptabuddhadharma ubhe vedane utsṛjet, kiṃ tu sarvadurgatisattveṣu mahākaruṇānutthāpanannāsti; tathā hi karaṇīyaṃ, yathaiṣu sattveṣu yoniśo nidhyaptyā vyādhirnirākṛto bhavati /

"eṣu (sattveṣu) kaściddharmo nopasaṃhartavyo vā nirākaraṇīyo vā / tadādhāraparijñānārtha, yasmād roga utpannaḥ, teṣu dharmo deśayitavyaḥ / sa ādhāraḥ kim? yadidam-adhyālambanam ādhāraḥ / adhyālambanādhāre yāvadālamambanam, tāvad rogādhāraḥ / kasminadhyālambanam? traidhātukādhyālambanam / adhyālambanādhāraparijñā kim? yadutanālambanaṃ cānupalabdhiḥ / yānupalabdhistadhyanadhyālanbanam / anupalabdhiḥ kim? yadidam-ātmadṛṣṭiśca paradṛṣṭiḥ-ubhe dṛṣṭī nopalabhyete / ato 'nupalabdhirnāmocyate /

"maṃjuśrīḥ, ātureṇa tathā hi bodhisattvena jarāvyādhimaraṇajātivarjanāya svacittaṃ nidhyāyitavyam / maṃjuśrīḥ, bodhisattvānāṃroga evaṃ rūpaḥ / yadyevanna bhavet, vyavasāyo nirārthako 'bhaviṣyat / tadyathāpi nāma pratyarthikopaghātena vīro nāmocyate, evameva jarāvyādhimaraṇaduḥkhaśamanena bodhisattvo nāmocyate /

"tena glānena bodhisattvenaivaṃ - 'yathā mama rogo 'bhūto 'san, tathā hi sarvasattvānāṃ rogo 'pyabhūto 'san-' ityupalakṣitavyam / evaṃ prekṣamāṇaḥ so 'nuśaṃsadarśanābhraṣṭaḥ sattveṣu mahākaruṇāmutpādayati, (anyat) sthāpayitvā cāgantukakleśaprahāṇāya sattveṣvabhiyogamahākaruṇāmutpādayati / tat kasya hetoḥ? anuśaṃsadarśanapatitayā mahākaruṇayā hi jātiṣu bodhisattvo nirvidyate / anuśaṃsadarśanaparyutthānāpagatayā mahākaruṇā bodhisattvo jātiṣu na nirvidyate / dṛṣṭiparyutthāne samuttiṣṭhati, sa na jāyate / cittaparyutthānāpagato jāyamānaḥ sa mukta iva jāyate, sa mukta ivotpadyate / mukta iva jāyamāno mukta ivotpadyamāno buddhasattvabandhanamuktidharmadeśanāyai samarthaśca pratibalo bhavati / yadidam bhagavatā-ātmanā baddhena paraṃ bandhanādvimocayet, tadhi sthānanna vidyate / ātmanā muktena paraṃ bandhanādvimocayet, tatsthānaṃ vidyata-iti bhāṣitam / tasmād bodhisattvo muktyai kuryānna bandhanāya /

"tatra bandhanaṃ kim? kimmuktiḥ? anupāye bhavamuktiparigraho bodhisattvasya bandhanam / upāyena bhavapravṛttyavakrāṃtirmuktiḥ / anupāyena dhyānasamādhisamāpattyāsvādo bodhisattvasya bandhanam / upāyena dhyānasamādhyāsvādo muktiḥ / upāyenānuddiṣṭa prajñā hi bandhanam / upāyena niṣṭhitaprajñāḥ muktiḥ / prajñānuddiṣṭopāyo bandhanam / prajñayā niṣṭhitopāyo muktiḥ /

"tatropāyānuddiṣṭaprajñābandhanaṃ kim? yaduta-śūnyatānimittāpraṇihitanidhyaptiśca lakṣaṇānuvyaṃjana buddhakṣetrālaṃkārasattvaparipācanānidhyaptirhyupāyānuddiṣṭaprajñā ca bandhanam / tatropāyaniṣṭhitaprajñāmuktiḥ kim? yadutalakṣaṇānuvyaṃjanabuddhakṣetrālaṅkārasattvaparipācanacittanidhyaptiśca śūnyatānimittā praṇihitaparijayakaraṇam, idaṃ hyupāyaniṣṭhitaprajñā ca muktiḥ / tatra prajñānuddiṣṭopāyabandhanaṃ kim? yadidaṃ-sarvadṛṣṭikleśaparyutthānānuśayānunayapratighāvasthitasya sarvakuśalamūlavyāpārabodhyapariṇāmanā hi prajñānuddiṣṭopāyaśca bandhanam / tatra prajñāniṣṭhitopāyamuktiḥ kim? yadidam- tayā sarvadṛṣṭikleśaparyutthānānuśayānuśayānunayapratighaparivarjakasya sarvakuśalamūlavyāpārabodhipariṇāmanayāparāmṛṣṭiḥ, sā hi bodhisattvasya prajñāniṣṭhitopāyaśca muktiḥ /

"maṃjuśrīḥ, tatra glānena bodhisattvenaivaṃ teṣu dharmeṣu nidhyāyitavyaṃ-yaḥ kāyacittaroge 'nityatāduḥkhaśūnyananairātmyasaṃbodhaḥ, sa tatprajñā / yaḥ kāyasya rogavivarjanenānutpādśca saṃsārāsraṃsane sattvārthaprayogānuyogaḥ, ayaṃ hi tadupāyaḥ / bhūyo 'pi yaḥ 'kāyacittarogāḥ parasparaṃ paraṃparayā na ca navā na ca jīrṇā (ity) avabodhaḥ, sa tatprajñā / yacca kāyacittarogopaśamanirodhayoranutthāpanaṃ, tattadupāyaḥ /

"maṃjuśrīḥ, tathā hi glānena bodhisattvena svacittaṃ nidhyāyitavyam; kiṃ tu tena nidhyaptyanidhyaptyorna biharitavyam / tat kasya hetoḥ? yadi nidhyaptyāṃ biharet, sa hi pṛthagjanasya dharmaḥ / athānidhyaptyāṃ biharet, sa śrāvakadharmaḥ / tasmād bodhisattvena nidhyaptyanidhyaptyorna viharitavyam / yattatrāpratiṣṭhitaṃ, tadvodhisattvagocaraḥ /

"yaḥ pṛthagjanagocaraścāryagocaraśca nāsti, sa hi bodhisattvagocaraḥ / yaḥ saṃsāragocare 'pi kleśagocarastu nāsti, sa bodhisattvasya gocaraḥ / yo nirvāṇāvabodhagocare 'pyatyantaparinirvāṇagocarastu nāsti, sa bodhisattvasya gocaraḥ / yaścaturmāradeśanāgocare 'pi sarvamāraviṣayasamatikrāntagocaraḥ, sa bodhisattvasya gocaraḥ / yaḥ sarvajñajñānaiṣaṇāgocare 'pyakālajñānaprāptigocarastu nāsti, sa hi bodhisattvasya gocaraḥ / yaścatuḥsatyajñānagocare 'pyakālasatyapratipādanagocarastu nāsti, sa hi bodhi sattvasya gocaraḥ / yo 'dhyātmapratyavekṣaṇagocare 'pi saṃcintyabhavapratikāṃkṣiparigrahagorastu nāsti, sa bodhisattvasya gocaraḥ / yo 'nutpādapratyavekṣaṇagocara'pi niyataprāptyavakrāntigocarastu nāsti, sa bodhisattvasya gocaraḥ / yaḥ pratītyasamutpādagocare 'pi sarvadṛṣṭiviṣyagocarastu nāsti, sa bodhisattvasya gocaraḥ /
yaḥ sarvasattvasaṃsargagocare 'pi kleśānuśayagocarastu nāsti, ......pe /
yo viveka-gocare 'pi kāyacittakṣayasthānagocarastu nāsti, ......pe /
yasraidhātukagocare 'pi dharmadhātuvyavacchedakaraṇāgocarastu nāsti, ......pe /
yaḥ śūnyatāgocare 'pi gūṇasarvathaiṣaṇāgocarastu, ......pe /
yo 'nimittagocare 'pi pramocayitavya sattvāvalambanavyavasāyagocarastu, ......pe /
yo 'praṇihitagocare 'pi saṃcintyabhavagatidarśanagocarastu, ......pe /
yo 'nabhisaṃskāragocare 'pi sarvakuśalamūlābhisaṃskārāsraṃsanagocarastu, ......pe /
yaḥ ṣaṭpāramitāgocare sarvasattvacittacaryāpārāyaṇagocaraḥ, ...... pe /
yaḥ ṣaḍabhijñāgocare 'pi kṣīṇāasravagocarastu nāsti, ......pe /
yaḥ saddharmasthānagocare kumārgānupalabdhigocaraḥ, ......pe /
yaścaturapramāṇagocare 'pi brahmalokajātyasaṃsargagocarestu, ......pe /
yaḥ ṣaḍanusmṛtigocare sarvāsravagocaro nāsti, ......pe /
yo dhyānasamādhisamāpattigocare 'pi samādhisamāpattivaśenānutpādagocarastu, ......pe /
yaḥ smṛtyusthānagocare 'pi kāyavedanācittadharmātirekagocarastu nāsti, ......pe /
yaḥ pradhāna gocare kuśalākuśaladvayālambanagocaro nāsti, ......pe /
ya ṛddhipādanirhāragocare 'pyanābhogarddhipādavaśagocaraḥ, ......pe /
ya paṃcendriyagocare sarvasattvendriyavarāvarajñānagocaraḥ, ......pe /
yaḥ paṃcabalāvasthānagocare tathāgatasya daśabalābhiratigocaraḥ, ......pe
yaḥ saptabodhyaṃgapariniṣpannagocare buddhipravicayajñānakauśalyagocaraḥ, ......pe /
yo mārgāśrayagocare 'pi kumārgānupalabdhigocarastu, ......pe /

yaḥ śamathavipaśyanāsamagrārambhagocare 'pyatyantopaśamāpatanagocarastu, ......pe /

yaḥ sarvadharmānutthāpanalakṣaṇāvabodhgocare 'pi lakṣaṇānuvyañjanabuddhakāyavibhūṣaṇasamutthāpanatāgocarastu, ......pe /

yaḥ śrāvakapratyekabuddhacāritra darśanagocare 'pi buddhadharmānapāyivyāpāragocarastu, ......pe /
yaḥ sarvasvabhāvātyantaviśuddhatāpannadharmānugamanagocare 'pi sarvasattva(nāṃ) yathādhimukti tatheryāqpathadarśanāgocarastu, ......pe /

yaḥ sarvabuddhakṣetrātyantavināśāviṣkaraṇāpagatā 'kāśasvabhāvādhigamagocare nanāvyuhā nekavyuhabuddhakṣetraguṇavyuyhadarśanāgocaraḥ, ......pe /

yaḥ saddharmacakrapravartanamahāparinirvāṇāsaṃdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ" /

asmin upadeśe nirdiśyamāne, teṣām maṃjuśrīyā kukārabhūtena sārdhamāgatānām devaputrāṇāmaṣtasahasrairanuttarasamyaksambodhicittamutpāditam /

glānasaṃmodana kathāyāḥ parivartaścaturthaḥ /


5 acintyavimokṣanirdeśaḥ

athāyuṣmataḥ śāriputrasyaivaṃ bhavati sma- 'yadyasmin gṛha āsanānyapi na syuḥ, ime bodhisattvāśca mahāśrāvakāḥ kutra niṣīdanti?' tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka jñātvā, āyuṣmantaṃ śāriputramevamavocat-

"bhadanta śāriputra, ki dharmārthika āgato 'si? āhosvidāsanārthikaḥ?" āha- "dharmārthika āgataḥ, nāsmyāsanārthikaḥ" / avocad- "bhadanta śāriputra, yadyato yo dharmārthikaḥ so 'pi svakāyārthiko na syāt, āsanachandīkṣaṇaṃ kuta āgatam? bhadanta śāriputra, yo dharmakāmaḥ, sa hi rūpavedanāsaṃjñāsaṃskāravijñānakāmo nāsti, skandhadhātvāyatanakāmo nāsti / yo dharmakāmaḥ, sa kāmarūpārūpyadhātukāmo nāsti, / yo dharmakāmaḥ, sa buddhabhiniveśakāmo nāsti, dharmasaṃghābhiniveśakāmo nāsti /
"bhadanta śāriputra, punaraparaṃ yo dharmakāmaḥ, sa duḥkhaparijñānakāmo nāsti, samudayaprahāṇakāmo nāsti, nirodhasākṣātkārakāmo nāsti, mārgabhāvanākāmo nāsti / tat kasya hetoḥ? dharmo hyaprapañca'nakṣaraḥ; tato yad- 'duḥkhaṃ parijñātavyam, samudāyaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavya' ityuttarikaraṇīyaṃ, taddharmakāmo nāsti, tadhi prapañcakāmaḥ /
"bhadanta śāriputra, dharmo hyupaśāntaśca praśāntaḥ, tato ya utpādavināśanasamudācāraḥ, sa dharmakāmo nāsti, vivekakāmo nāsti; sa utpādavināśakāmaḥ / bhadanta śāriputra, punaraparaṃ dharmo ' rajo virajaḥ; tataḥ kaściddharmaśced yasmin anunayas-(syād-) antamaśo nirvāṇe 'pi, sa hi dharmakāmo nāsti; sa 'rāgarajaḥ kāmaḥ' / dharmo viṣayo nāsti / yā viṣayagaṇanā, sā dharmakāmo nāsti; sa viṣayakāmaḥ / dharmo hyanāvyūho 'nirvyuhaḥ; kaściddharmo yasminabhigrahaṇaṃ cotsargaḥ, sa dharmakāmo nāsti; sa hyabhigrahaṇotsargakāmaḥ /

"dharmo 'nālayaḥ; ya ālayārāmāḥ, te na dharmakāmāḥ, te hyālayakāmāḥ / dharmo 'nimittaḥ śūnyaḥ; yeṣāṃ vijñānanimittānugamanam, te na dharmakāmāḥ, te nimittakāmāḥ / dharmo 'sahavāsaḥ; ye keciddharmeṇa saha viharanti, te na dharmakāmāḥ, te vihārakāmāḥ / dharmo dṛṣṭaśrutamatavijñātannāsti; ye dṛṣṭaśrutamatavijñāte caranti te dṛṣṭaśrutamatavijñātakāmāḥ, na tu dharmakāmāḥ /

"bhadanta śāriputra,, dharmassaṃskṛtāsaṃskṛtannāsti; ye saṃskṛtāvacarāḥ te na dharmakāmāḥ, te saṃskṛragrahaṇakāmāḥ / bhadanta śāriputra, ata iccheśceddharma, tvayā sarvadharmā apratikāṃkṣitavyāḥ" /

asmin dharmopadeśe nirdiśyamāne, devaputrāṇām pañcaśata(sya) dharmeṣu viśuddhaṃ dharmacakṣurudapādi / atha licchavirvimalakīrtirmajuśrīkumārabhūtamabravīt- "maṃjuśrīḥ, daśadikṣu śatasahasrāṇyasaṃkhyeyāni buddhakṣetrāṇi buddhakṣetracārikāṃ caritvā, kasmin buddhakṣetre sarvottamāni sarvaguṇasampannāni siṃhāsanāni tvayā dṛṣṭāni?" evamavocat /

maṃjuśrīkumārabhūto licchavi bimalakīrtimetadavocat- "kulaputra, itaḥ pūrvāsmin dvātriśad-gaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya, asti merudhvajo nāma lokadhātuḥ / tatramerupradīpa rājo nāma tathāgatastiṣṭhiti dhriyate yāpayati / tasya tathāgatasya kāya(pramāṇaṃ) caturaśītiryojanaśatasahasrāṇī / tasya bhagavatassiṃhānapramāṇamaṣṭaṣaṣṭiryojanaśatasahasrāṇi / teṣāṃ bodhisattvānāṃ kāya(pramāṇam) api dvicatvāriṃśadyojanaśatasahasrāṇi / teṣāṃ bodhisattvānāṃ siṃhāsana(pramāṇam) api caturtriśadyojanaśatasahasrāṇi / kulaputra, tasmiṃstasya merupradīparājasya tathāgatasya buddhakṣetre merudhvaje lokadhātau siṃhāsanāni santi sarvottamāni sarvaguṇasampannāni" /

tatastena khalu samayena tādṛśamabhiprāyaṃ sañcintya, licchavinā vimalakīrtināsyā evaṃrupardvividhyā abhisaṃskāro 'bhisaṃskṛtaḥ, (yathā) merudhvajāllokadhātorbhagavatā merupradīparājena tathāgateta dvātriśatsiṃhāsanasahasrāṇyanupreṣitāni-etāvadunnatārohāṇyetāvadviśālānyetāvaddarśanīyāni, yāni tairbodhisattvaiśca tairmahāśrāvakaiśca taiḥśakrabrahmalokapāladevaputrairadṛṣṭapūrvāṇi / tānyuparivihāyasa āgatya, licchavervimalakīrtergṛhe pratiṣṭhānāni / dvātriṃśannānāsihāsanasahasreṣvanāyātena vahamāneṣu, tadhgṛhamapyetāvadviśālaṃ dṛṣyate sma / vaiśālyapi mahānagaryanivṛtābhūta; jambudvīpaścaturdvīpako (lokadhātu-)ścānivṛtāḥ, sarve te 'pi yathāpūrva dṛśyante sma /

atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat- "maṃjuśrīḥ, siṃhāsanānurupakāyādhiṣṭhitāstavamime ca bodhisattvāḥ sihāsane (ṣu) niṣīdata" / tato ye 'bhi'jñālābhibodhisattvāḥ, te dvicatvāriṃśadyojanaśatasahasrakāyādhiṣṭhitāḥ sihāsane(ṣu) niṣīdanti sma / ye bodhisattvāādikarmikāḥ, te teṣu sihāsaneṣu nīṣīditunnāśakan / tato licchavirvimalakīrtiryathā te bodhisattvāḥ pañcābhijñāyāṃ sidhyeyustathā hyevaṃ tebhyo bodhisattvebhyo dharma deśayi / te 'bhijñām prāpya, ( ṛddhyā) dvicatvāriśadyojanaśatasahasraśarīrāṇyabhinirmāya, teṣu sihāsaneṣu niṣidanti sma / teṣvāpi mahāśrāvakeṣu teṣu sihāsaneṣu niṣīditumasamartheṣu, licchavirvimalakīrtistata āyuṣmantaṃ śāriputramabravīt- "bhadanta śāriputra, sihasane niṣīda" / avocat- "satpuruṣa, eṣu sihāsaneṣūtkṛṣṭeṣu cātimātreṣu, niṣīditunna śakromi" / abravīt- "bhadanta śāriputra, tasmai bhagavate tathāgatāya merupradīparājāya kuru praṇāmañca niṣīdituṃ śakṣyasi" / atha te mahāśrāvakāstasmai bhagavate tathāgatāya merupradīparājāyābhivandanaṃ kṛtvā purataste sihāsane(ṣu) nyaṣīdan /

athāyuṣmāṃśāriputro licchavi vimalakīrtimetadavocat- "kulaputra, āścarya (yathai-)vamutkṛṣṭātimātrāṇīdṛśanānāsahasrāṇi siṃhāsanānyetāvadalpagṛhaṃ praviśanti caibhirapi vaiśālī mahānagarī nivṛtā nāti, jambūdvīpasya grāmanagaranigamarāṣṭrarājadhānī ca caturmahādvīpako 'pi (lokadhātu-)śca na kicinnivṛtāḥ, api ca devanāgayakṣagandharvāsurgaruḍa kinnaramahoragasthānānyanivṛtāni pūrva yādṛśānyāyatyapi dṛśyante tathā" /

licchavirvimalakīrtirabrabīt- "bhadanta śāriputra, tathāgatebhyaśca bodhisattvebhyo 'cintyo nāma vimokṣo 'sti / tasminacintyavimokṣe viharan bodhisattva etāvadunnatātirekavipulaṃ sumeruṃ parvatarājaṃ sarṣapābhyantaram prakṣipan tasmin sarṣape 'vardhamāne ca sumerāvavyaye, (tādṛśāṃ) krīyāṃ deśayati / cāturmahārājakāyikadevāśca trayasriṃśadevā api 'kutra vayam prakṣiptāḥ', na jānanti / anyaistvṛdvividhineyikasattvaiḥ sa parvatarājassumeruḥ sarṣapābhyantaram prakṣiptam prajñāyate ca dṛśyate / sa hi, bhadanta śāriputra, bodhisattvānām acintyavimokṣaviṣayapraveṣaḥ /

"bhadanta śāriputra, bhūyo 'pyacintyavimokṣavihāribodhisattvasya caturmahāsamudrasya skandhān ekoromakūpaṃ pravartayaḥ, matsyakūrmaśiśumāramaṇḍūkānyajalajaprāṇibhya upaghāto nāsti / nāgakṣagandharvāsurāṇāmapyevaṃ 'vayaṃ kutra viveśayitā iti na bhavati; tasyām kriyāyāṃ dṛśyamānāyāṃ, tebhyassattvebhya upaghātaśca saṃkṣobho nāsti /

"ayamapya-(cintyavimokṣavihāribodhisattvas / trisāhasramahā-sāhasralokadhātuṃ kumbhakārasya cakramiva dakṣiṇahastenādāya ca pravartayya, gaṅgānadīvālukopamalokadhā(tūnāṃ dūraṃ kṣipati); kṣipta(śca) sattvā 'vayaṃ kutroddhṛtāḥ, kuta āgatā na jānanti / punareva gṛhītāḥ (sva) sthānameva pratiṣṭhāpitā āgamanagamananna jānanti, yadyapi sā kriyā saṃdṛśayate / "bhadanta śāriputra, bhūyo 'pyaprameyakālavaineyikasattvā vidyante, vidyante ca saṃkṣepya kālavaineyikāḥ /

tatrācintyavimokṣavihāribodhisattvo 'prameyakālavaineyekasattvavaineyārthāya saptāhaṃ kalpātyayena, saṃkṣepyakālavaineyikasattvebhyaḥ kalpaṃ saptāhātyayena darśayate / tatrāprameyakālavaineyikasattvāḥ saptāhe kalpātyayaṃ jānanti / ye saṃkṣepyakālavaineyikasattvāḥ, te kalpaṃ saptāhenātītaṃ jānanti /

"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvabuddhakṣetraguṇavyūhānekabiddhakṣetre darśayate / cāpi sarvasattvān dakṣiṇakaratala ādhāya, cittajavanarddhividhyā gacchantyasarvabuddhakṣetrāṇyādarśayati, ki cāpyekabuddhakṣetrādacalitaḥ / daśadikṣu bhagavate buddhāya yāvat pūjanāni, sarvāṇi tānyekaromakūpe deśayati / daśadikṣu yāvaccandraścādityaśca tārakārūpāṇi, sarvāṇi tānyapyekaromakūpe darśayate /

"daśadikṣu vāyumaṇḍalāni yāvaduttiṣṭhanti, sarvāṇi tāni mukhena pītvā, tasya kāyo 'vinaṣṭaśca teṣāṃ buddhakṣetrāṇām tṛṇavanaspatayo 'prapatitāḥ / daśadikṣu sarva taṃ buddhakṣetradahana kalpoddāhāgnirāśi svodaraṃ prakṣipya, yat karma tena karaṇīyaṃ, tat karoti / adhastādgaṅgānadīvālukāsama(ani) buddhakṣetrā(ṇya) atikramya, sa (ekaṃ) biddhakṣetramūrdhvamutkṣipya cāruhya, ūrdhva gaṅgānadīvālukāsamā(ni) buddhakṣetrā(ṇya) atikramya, upariṣṭāt-tadyathāpi nāma mahāsthāmnā puruṣeṇa sūcyagreṇa badarapatramucchritam-evamevotkṣiptaṃ (biddhakṣetran) nikṣipati /

"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvasattvarupamadhitiṣṭhati / cakravartirājasya rūpamadhitiṣṭhati; evamevādhitiṣṭhati lokapālaśakrabrahmaśrāvakapratyekabuddhabodhisattvasarvasattvabuddharūpam /

"(sa bodhisattvo) daśadikṣu sattvānāṃ sarvāgramadhyahīnaśabdaprasiddhaḥ / yāḥ kāścana śabdaprajñaptayaḥ, tāḥ sarvā buddhaghoṣarutaṃca buddhadharmasaṃghaśabdamadhitiṣṭhiti, tasmāt śabdasvarād anityatāduḥkhaśūnyanairātmyaśabdasvaraṃ niścārayati; daśadikṣu bhagavān buddo yāvadākāramupadeśena darśayati, tebhyaḥ sarvebhyaḥ śabdasvarebhyo niścārayati /

"bhadanta śāriputra, ayaṃ hyacintyavimokṣavihāribodhisattvaviṣayapraveśaḥ kiṃcinmātraṃ kevalaṃ darśitaḥ / bhadanta śāriputra, (tattvataḥ) kalpābhyadhikaṃ vā tadatikrāntaṃ vācintyavimokṣavihāribodhisattvaviṣayapraveśopadeśam daeśanīyam (abhaviṣyat) / atha mahākāśyapaḥ sthavira imaṃ bodhisattvācintyavimokṣopadeśaṃ śrutvā, āścaryādbhutaprāptaḥ śāriputraṃ sthavirametadavocat-

"āyuṣmaṃśāriputra, tadyathāpi nāma jātyandhapuruṣasyābhimukhaṃ sarvarūpopapannānām kriyāṇām darśitānāmapi tena jātyandhenaikarupamapi tu na dṛśyate; evamevāyuṣmaṃśāriputra, asyācintyavimokṣamukhasya deśanākāle sarvaśrāvakapratyekabuddhebhyo jātyandhasamebhyaścakṣurnāsti caikamātrācintyadvāramapyanabhimukhībhūtam / imamacintyavimokṣaṃ śrutvā, ko vicakṣaṇo 'nuttarasamyaksaṃbodhicittanna janayet?

"(asmābhiḥ) praṇaṣṭendriyairdagdhapūtikabījasadṛśairasmai mahāyānāya bhājanābhūtairidānīm kathaṃ karaṇīyam? (asmābhir) imaṃ dharmopadeśaṃ śrutvā, ārtasvaraṃ kranditvā, sarvaśrāvakapratyekabuddhaistrisāhasramahāsāhasralokadhātau śabdamādātavyam / sarvabodhisattvairimamacintyavimokṣaṃ śrutvā, yuvako rājaputro yathā mukuṭaṃ gṛhaṇīyācca prāmodyena mūrdhni pratigrahīṣyati, cāsmin svādhimuktibalamutpādayitavyam / yāsmin acintyavimokṣa'dhimuktiḥ, tasyāṃ sarvamārā api ki kuryuḥ?"

mahākāśyapena sthavirenāsmanupadeśe deśite, dvātriṃśaddevaputrasahasrāṇyanuttarasamyaksaṃbodhicittamutpādayanti sma /
tato licchavirvimalakīrtirmahākāśyapaṃ sthavirametadavocat- "bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu ye kecinmārā mārakāriṇaḥ, sarve te 'cintyavimokṣavihāribodhisattvāścopāyakauśalyena sattvaparipācanārthammārakāriṇaḥ / "bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu bodhisattve(bhyo) ye hastapadaśrotraghrāṇalohitasnāyvasthimajjācakṣuḥ pūrvakāyaśīrṣāṅgapratyaṃgarājyarāṣṭrapradeśabhāryāputraduhitṛdāsadāsyaśvahastiratha-vāhanasuvarṇajātarūpamaṇimuktāśaṅkhasfaṭikaśilāpravāḍavaiḍūryānarghaṇiratnāhārapānarasavastrayācakāḥ saṃbādhaṃ kurvanti, sarve te 'pi yācakā yadbhūyasācintyavimokṣavihāribodhisattvā upāyakauśalyenemāṃ (bodhisattva-)adhyāśayadṛḍhatāṃ deśayanti / tat kasya hetoḥ? bhadanta mahākāśyapa, bodhisattveṣu kaṭukatapasaivaṃ deśayatsu, akṛtāvakāśe janakāyāya bodhisattvasaṃbādhakaraṇānubhāvo nāsti / akṛtāvakāśe (janakāyena) hananotthāpanam aśakyam / "bhadanta kāśyapa, tadyathāpi māna khadyotakena sūryamaṇḍalābhāso 'nākramaṇīyaḥ; evameva bhadanta kāśyapa, akṛtāvakāśe (janakāyena) bodhisattvākramaṇotthāpanamaśakyam / bhadanta mahākāśyapa, tadyathāpi nāma kuñjaramātaṅgāya nāgarājāya gardabheta prahāradānamakṣamaṇīyam; evameva bhadanta mahākāśyapa, bodhisattvābhāvena bodhisattvasambādhakaraṇaśakyam / (yadya) api kho pana bodhisattvaḥ khalu bodhisattvāya sambādhaṃ kuryāt (tad-) bodhisattvasambādhakaraṇaṃ bodhisattvaḥ kṣamate / "bhadanta mahākāśyapa, ayaṃ hyacintyavimokṣavihāribodhisattvānāmupāyajñānabalapraveśaḥ" /

acintyavimokṣanirdeśasya parivartaḥ paṃcamaḥ /


6 devī

atha maṃjuśrīkumārabhūto licchavi vimalakīrtim evamavocat- "satpuruṣa, bodhisattvena sarvasattvāḥ kathaṃ draṣṭavyāḥ?"- abravīt- "maṃjuśrīḥ, tadyathāpi nāma vijñaḥ puruṣa udakacandraṃ prakṣete, evameva bodhisattvena sarvasattvā draṣṭavyāḥ / maṃjuśrīḥ, tadyathāpi nāma māyākāro māyākāranirmitamanuṣyaṃ prekṣate, evameva bodhisattvena sarvasattvā draṣṭavyāḥ / maṃjuśrīḥ, tadyathāpi nāmādarśamaṇḍale mukhaṃ dṛśyam, evameva bodhisattvena sarvasattvā draṣṭavyāḥ / maṃjuśrīḥ, tadyathāpi nāma mṛgatṛṣṇikājalam bodhisattvena sarvasattvā draṣṭavyāḥ / maṃjuśrī, tadyathāpi nāma pratiśrutkāghoṣanādiḥ /////
ākāśamegharāśiḥ ///// fenapiṇḍasya
pūrvāntaḥ ///// ) budbudodayavyayau ///// kadalīsārāpekṣeva ///// ///// vidyuccyutiriva ///// paṃcamadhātusadṛśāḥ ///// saptamāyatanasadṛśāḥ ///// ārupyeṣu rūpadarśanasadṛśā ///// dagdhabījād ///// 'ṅkuraniṣpattiriva ///// maṇḍūkasya romācchādanaṃ yathā ///// ṃaraṇārthikasya krīḍāratiriva ///// srotāpannasya satkāyadṛṣṭiryathā ///// sakṛdāgāmini tṛtīyabhava iva ///// anāgāmini garbhāvakrāntiḥ ///// ///// arhati rāgadveṣamohāḥ ///// kṣāntilābhibodhisattve mātsaryadauḥśīlyavyāpādavihisācittam ///// tathāgate vāsanā ///// jātyandhajanena rūpa darśanam ///// nirodhasamāpatti(lābhina) ānāpānaḥ ///// akāśe śakuneḥ padam ///// ///// paṇḍakalāṃgularohaṇaḥ ///// vandhyāputraprāptiḥ ///// tathāgatanirbhitasya kleśotpattiḥ ///// vibodhe svapnadṛṣṭadarśanam ///// asaṅkalpe kleśaḥ ///// ahetukatvādagnyotpādaḥ parinirvṛtasya pratisandhiriva bodhisattvena sarvasattvāḥ pratyavekṣyāḥ / maṃjuśrīḥ, evam paramārthata eva nairārmyaprabodhena sarvasattvāḥ pratyavekṣyāḥ" /

abravīt- "kulaputra, yadi bodhisattvena sarvasattvā evam pratyavekṣyāḥ, kathamatha sarvasattveṣu mahāmaitryupapatsyate?"- āha- "maṃjuśrīḥ, yadā bodhisattvastathā hi pratyavekṣate- 'evaṃ dharma parijñāya, ebhyaḥ sattvebhyo darśayāmi'- ti tataḥ sarvasattveṣu samyakśaraṇamaitryupapadyate-

"anupādānakāraṇādupaśāntamaitrī, kleśābhāvenātāpamaitrī, tryadhvasamatākāraṇādyadyadupamatā maitrī, paryutthānābhāva kāraṇādavirodhamaitrī, ādhyātmikabāhyāsambhedakāraṇādadvayamaitrī, suniṣṭhākāraṇādakṣobhyamaitrī, abhedyābhiprāyavajrakāraṇāddṛḍhamaitrī, svabhāvaviśuddhikāraṇād viśuddhimaitrī, āśayasamatākāraṇāt samatāmaitrī, arihananakāraṇādarhanmaitrī, anācchedyasattvaparipācanakāraṇād bodhisattvamaitrī, bhūyo 'pi tathatādhigamakāraṇāt tathāgatamaitrī, sattvāpasvāpanasuprabodhanakāraṇād buddhamaitrī, svayamabhisaṃbodhikāraṇāt svayaṃbhūmaitrī, tulyarasakāraṇād bodhimaitrī, anunayapratighaprahāṇakāraṇādanāropamaitrī, mahāyānaparyavabhāsakaraṇato mahākaruṇāmaitrī, śūnyatānairātmyapratyavekṣaṇakāraṇādaparikhedamaitrī, ācāryamuṣṭyabhāvakāraṇādadharmadānamaitrī, duḥśīlasattvāpekṣākāraṇāt śīla-maitrī, svapararakṣākāraṇāt kṣāntimaitrī, sarvasattvabhāravahanakāraṇād vīryamaitrī, anāsvādakāraṇād dhyānamaitrī, kālenāsādhanakāraṇāt prajñāmaitrī, samantadvāradarśanakāraṇādupāyamaitrī, abhiprāyapariśuddhikāraṇādakuhanamaitrī, paścāttāpakaraṇato niścalamaitrī, anaṅgaṇakāraṇādadhyāśayamaitrī, akṛtrimakāraṇādamāyāvimaitrī, buddhasukhapratiṣṭhāpanakāraṇāt sukhamaitrī / maṃjuśrīḥ, sā hi bodhisattvasya maitrī / "

abravīt- "tasya mahākaruṇā kim?" āha- "yadyat kuśalamūlaṃ syāt kuśalamūlaṃ syāt, (tat) sarvasattvebhya utsṛjati" / abravīt- "tasya mahāmuditā kim?" / āha- "yaḥ (sa) dānāt prītimanobhūto 'vipratisāraḥ" / abravīt- "tasyopekṣā kim?" āha- "yaḥ (sa) ubhayārthotpādaḥ" / -
abravīt- "saṃsārabhayabhītena ki pratisartavyam?" āha- "saṃsārabhayabhītena maṃjuśrīrbodhisattvena buddhamāhātmyaṃ pratisartavyam" /

āha- "buddhamahātmye sthātukāmena kutra sthātavyam?" āha- "buddhamahātmye sthātukāmena sarvasattvasamatāyāṃ sthātavyam /" āha- "sarvasattvasamatāyāṃ sthātukāmena kutra sthātavyam" āha- "sarvasattvasamatāyāṃ sthātukāmena sarvasattvapramokṣāya sthātavyam" /

abravīt- "sarvasattvapramokṣāya kartukāmena kathaṃ karaṇīyam?" āha- "sarvasattvapramokṣāya kartukāmena kleśapramokṣaḥ karaṇīyaḥ" / abravīt- "kleśaprahātukāmena kathaṃ prayoktavyam?" āha- "kleśaprahātukāmena yoniśaḥ prayoktavyam" / abravīt- "kathaṃ prayujyamāno yoniśaḥ prayujyate?" āha- "anutpādānirodhayoḥ prayogo hi yoniśaḥ prayogo 'sti" / abravīt- "anudayaḥ kim, kim anirodhaḥ?" āha- "akuśalānudayaśca kuśalānirodhaḥ" / abravīt- "kuśalākuśalamūlaṃ kim?" āha- "satkāya -(dṛṣṭi) rmūlam" / abravīt- "satkāya - (dṛṣṭi) mūlaṃ kim?" āha- "satkāya - (dṛṣṭi) mūlaṃ rāgaḥ" / abravīt- "ki rāgamūlam?" -āha- "rāgasya mūlaṃ hyabhūtaparikalpaḥ" /

abravīt- "abhūtaparikalpasya kiṃ mūlam?" āha- "abhūtaparikalpasya hi) viparyastā saṃjñā mūlam" / āha- "viparyastāyāḥ saṃjñāyāḥ ki mūlam??" -(āha- "viparyastāyāḥsaṃjñāyā) apratiṣṭhānaṃ mūlam" / āha- "apratiṣṭhāyāḥ kiṃ mūlam?" āha- "yanmaṃjuśrīrapratiṣṭhānaṃ, na tasya kiṃcinmūlam / iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ" /

atha tasmin gṛhe kasyacitsthānasya devī, teṣāṃ bodhisattvānām mahāsattvānāmimāṃ dharmadeśanāṃ śrutvā, hṛṣṭodagrā cāttamanāḥ, audārikamātmabhāvamabhisaṃdṛśya, divyapuṣpaistān bodhisattvān mahāsattvāṃśca mahāśrāvakānabhikirati sma / yāni ca bodhisattvānāṃ kāye 'bhyavakīrṇāni puṣpāni, tāni bhūmau prapatanti sma / yāni mahāśrāvakānāṃ kāya āpannāni puṣpāni, tāni tatraiva prasaktāni bhūmau na prapatanti sma / tataste mahāśrāvakā ṛddhividhiprātihāryeṇa puṣpānyādhunanti sma, api kho pana tāni na prapatanti sma /

atha sā devayāyuṣmantaṃ śāriputrametadavocat- "bhadanta śāriputra, imāni puṣpānyādhūya kiṃ kariṣyasi?" āha- "devi, imāni puṣpāni na yujyante; tasmādimāni puṣpāni riṃcāmi" / devyabravīt - "bhadanta śāriputra, evammā vādīḥ / tat kasya hetoḥ? yujyanta imāni puṣpāni / tat kasya hetoḥ? yatastāni puṣpāni nirvikalpāni / nirvikalpeṣu śāriputraḥ sthavira eva kalpayati ca vikalpayati / bhadanta śāriputra, yat svākhyāte dharmavinaye pravrajitāḥ kalpayanti ca vikalpayanti, tadhi na yujyate / sthavīre kalpayati ca vikalpayati, yannirvikalpaṃ tadhi yujyate /

"paśya, bhadanta śāriputra-tathā hi kalpavikalpaprahāṇakāraṇād bodhisattvānāṃ mahāsattvānāṃ kāye puṣpāni na sajjanti / tadyathāpi nāma bhayajātīyamanuṣye 'manuṣyairavatāro labhyate, evameva saṃsārabhayabhīteṣu rūpaśabda gandharasaspraṣṭavyebhyo 'vatāraḥ pratilabhyaḥ / ye sarvasaṃskārakleśabhayāpagatāḥ, tebhyo rūpaśabdagandharasaspraṣṭavyāni ki kariṣyanti? yeṣu vāsanāprahīṇā, teṣu puṣpa (anya) pi sajjanti; yeṣāṃ tu vāsanā prahīṇā, teṣāṃ kāye puṣpa(ani) na sajjanti / tasmāt sarvavāsanāvighātakānāṃ kāye puṣpānya saktāni" /

tata āyuṣmāṃśāriputrastāṃ devīmetadavocat- "devi, tvamimaṃ gehaṃ praviśya kiyacciracaritam?" devyāha- "sthaviro vimokṣaṃ praviṣṭo yāvat, (tac-)ciram" / abravīt- "devi, tvamasmin gehe sthitvā, aciraṃ dṛṣṭā" / āha- "sthaviro vimokṣaṃ praviṣṭaḥ kiyacciram?"-atha sthavirastūṣṇībhūto 'bhūt / āha- "mahāprajñāvatāmagryaḥ sthaviraḥ kasmānmaunī cedānīṃ sahasā praśnanna pariharasi?" abravīt- "devi, vimokṣa'nabhilāpyaśca sa yathā vaktavyaḥ, (tan) na jānāmi" / āha- "yāni svavireṇākṣarāṇyuktāni, sarvāṇi tāni vimokṣalakṣaṇāni / tat kasya hetoḥ? yo vimokṣaḥ, sa hyanantaragataśca na bahirdhā nobhayaścānupalabdhaḥ / evameva tānyakṣarāṇyanantaragatāni na ca bahirdhā nobhayāni cānupalabdhāni / tasmāt, bhadanta śāriputra, akṣarāpakarṣaṇena vimokṣammāprativedayasva / tat kasya hetoḥ? yataḥ sarvadharmasama(tā)ryavimokṣaḥ" / abravīt - "devi, rāgadveṣamohāpagateṣu vimokṣa nanu nāsti?" devyāha- "'rāgadveṣamohāpagateṣu vimokṣa' iti sa hyabhimānikebhya upadeśaḥ / ye 'nabhimānikāḥ, tebhyo hi rāgadveṣamohasvabhāvatā vimokṣaḥ" /

athāyuṣmāṃśāriputrastāṃ devimetadavocat- "sādhu, devi; ki prāpya, ki sākṣātkṛtya tvamevaṃpratibhānavatī?" / āha- "bhadanta śāriputra, mayā na kiñcit prāptaṃ vā sākṣātkṛtaṃ vā / ato me pratibhāna īdṛśaḥ / yeṣāmevam 'asmābhi prāptañca sākṣātkṛtam' iti, te hi svākhyātadharmavinaye ''timānikā ucyante" / abravīt- "devi, tvaṃ ki śrāvakayānīyā pratyekabuddhayānīyā vā mahāyānīyā vā?" āha- "śrāvakayānaṃ darśayatī, ahaṃ śrāvakayāninī / dvādaśa(aṃga) pratītyasamutpādeadvāreṇāvatāraṇen-āhaṃ pratyekabuddhayāninī / anutsṛṣṭāyāmmahākaruṇāyām ahammahāyānīyā / "bhadanta śāriputra, api tu khalu punaryathā campakavane praviṣṭe, eraṇḍagandho na ghrāyate, campakavane praviṣṭe 'pi kho pana campakagandho ghrāyate; evameva, bhadanta śāriputra, asmin buddhadharmaguṇagandhopete gehe vihāriṇā śrāvakapratyekabuddhagandho na ghrāyate / "bhadanta śāriputra, ye śakrabrahmalokapāladevanāgayakṣagandharvāsuagaruḍakiṃnaramahoragā asmin gehe niviṣṭāḥ, tepayasya satpuruṣasya dharma śrutvā, buddhadharmaguṇagandhena bodhicittamutpādya prakrāntāḥ / "bhadanta śāriputra, asmin gehe dvādaśa varṣāṇi mahāmaitrīmahākaruṇā samarpitāṃ cācintyabuddhadharmasamprapuktāṃ (kathāṃ) sthāpayitvā, śrāvakapratyekabuddhasahagatāṃ kathāṃ purā nāśrauṣam / bhadanta śāriputra, asmin gṛhe 'ṣṭavidhā āścaryadbhutaprāptā dharmāḥ satatasamitamābhāsaṃ gacchanti / katame 'ṣṭau?

"asmin gṛhe satatasamitaṃ suvarṇavarṇaprabhā / ato rātrīdivanna prajñāyate / asmin gṛhe candrasūryau na ca dṛśyete / ayaṃ prathama āścaryādbhuto dharmaḥ /

"punaraparaṃ, bhadanta śāriputra, ye praviśanti idaṃ gṛhaṃ, teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante / ayaṃ dvitīya āścaryādbhūto dharmaḥ /

"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sadā śakrabrahmalokapālāśca sarvabuddhakṣetrāgatā bodhisattvā avirahitāḥ / ayaṃ tṛtīya āścaryādbhūto dharmaḥ /

"punaraparaṃ, bhadanta śāriputra, asmin gṛhe satatasamitaṃ dharmāvadhoṣaṇañca ṣaṭpāramitāpratisaṃyuktā kathā cāvaivartikadharmacakrakathā 'virahitāḥ / ayaṃ caturtha āścaryādbhuto dharmaḥ /

"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sadā divyamānuṣyadundubhisaṅgītavādyaṃ krīyate; tebhyo dundubhibhyo buddhadharma(sya) āprameyabidhighoṣaḥ sarvakāleṣūtpadyate / āyaṃ pañcama āścaryādbhūto dharmaḥ /

"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sarvaratnasampūrṇāścaturakṣayamahānidhayo vidyante / tadanubhāvena sarvairdaridraiśca vyasanibhiḥ prapannam, (mahānidhi-) kuṇḍamapi tvakṣayam / ayaṃ ṣaṣṭha āścaryādbhuto dharmaḥ /

"punaraparaṃ, bhadanta śāriputra, asmin gṛhe tathāgatāḥ śākyamuniścāmitābhaścākṣobhyaśca ratnaśrīśca ratnārciśca ratnacandraśca ratnavyūhaśca duṣpahaśca sarvārthasiddhaśca mahāratnaśca sihaprasiddhiśa sihasvaraścādayo daśadikṣvaparimāṇatathāgatā asya satpuruṣasya sahacittamātreṇa samāgacchanti cāgatāstathāgataguhyannāma dharmamukhapraveśaṃ nidarśya pratigacchanti / ayaṃ saptama āścaryādbhūto dharmaḥ /

"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sarvadevaveśmavyūhāścasarvabuddhakṣetraguṇālaṅkārā ābhāsaṃ gacchanti / ayamaṣṭama āścaryādbhūto dharmaḥ / "bhadanta śāriputra, asmin gṛhe teṣvaṣṭāsvāścaryādbhuteṣu dharmeṣvābhāsaṃ gacchatsu cedṛśācintyadharme dṛśyamāne, kaḥ śrāvakadharmamicchet?" abravīt- "devi, yadi te strībhāvāt syādvikāraḥ, kimaparādhaḥ?" āha- "yāvad dvādaśa varṣāṇi strībhāvamme mṛgyamāṇā, (so)- 'dyāpi (mayā) nopalabhyate / bhadanta śāriputra, tasyai māyākāreṇa nirmitāyai striyai evaṃ 'yadi te strībhāvāt syādvikāraḥ, kimaparādha?' ityukte, tat ki kathayeta?" abravīt- "tatra kicitsaṃpariniṣpannannāsti" / āha- "bhadanta śāriputra, evameva sarvadharmeṣvapariniṣpanneṣu ca māyānirmāṇasvabhāveṣu, tvaṃ 'yadi strībhāvāt syādvikāraḥ, kimaparādha?' iti (pṛcchan)-tat ki manyase?" atha sā devyetādṛśādhiṣṭhānādhiṣṭhitābhūt, yathā śāriputraḥ sthaviro yādṛśa sā devī tādṛśā dṛśyate sma; sā devyapi yādṛśaḥ śāriputraḥ, sthavirastādṛśo dṛśyate sma / tataḥ sā śāriputrasya rūpamāpannā devī taṃ devīrūpāpannaṃ śāriputramevam- "bhadanta śāriputra, yadi strībhāvāt syādvikāraḥ, kimaparādha?" iti pṛcchati sma / devīrūpāpannaḥ śāriputra etadavocat- "mama puruṣarūpasyāntarhitasya, strīkāyāpanno yo vikārastanna jānāmi" / āha- "yadi sthaviraḥ strīrūpāt prativikārasya samarthaḥ syāt, sarvāḥ striyaḥ strībhāvāt parivarteran / yathā sthaviraḥ strī-(rūpe) dṛśyate, tathā sarvāḥ striyo 'pi strīrūpeṣu dṛśyamānāḥ stryabhāvāt strīrūpeṣu dṛśyante / tato bhagavatā 'sarve dharmāḥ strīpuruṣābhāvā iti saṃghāya bhāṣītam" /

atha sā devī tadadhiṣṭhānamutsṛjati sma, āyuṣmāṃśca śāriputraḥ punaḥ svarūpopasaṃhito 'bhūt / atha sā devī śāriputrametadavocat- "bhadanta śāriputra, kva te strīputtalī?" abravīt- "(sā) mayā na ca kṛtā na cāpi vikṛtā / āha- "evameva sarvadharmā apyakṛtāścāvikṛtāḥ / yadakṛtaṃcāvikṛtaṃca-tadhi buddhavacam" / abravīt- "devī, itaścyutvā kutropapatsyase?" āha- "yatra tathāgatanirmāṇānyutpadyante, tatrāhamapyupapatsye" / abravīt- "tathāgatanirmāṇeṣu na bhavataścyutpattī" / āha- "sarve dharmāśca tathaiva cyutyupattyapagatāḥ" /
abravīt- "devi, keva cireṇa tvaṃ bodhimabhisaṃbhotsyase?" āha- "yadā, sthavira, pṛthagjanadharmasaṃpanno bhaviṣyasi, tadāpi bodhimabhisambuddhāmi" / abravīt- "devi, (yad-) ahaṃ pṛthagjanadharmasaṃpanno bhaveyam, tadasthānam" / āha- "bhadanta śāriputra, evameva(yad-) ahamapi bodhimabhisaṃbudhyāmi, tadasthānam / tat kasya hetoḥ? bodhirasthāne pratiṣṭhitā; ato 'sthāne na kaścidabhisaṃbuddhati" /

śāriputraḥ sthaviro 'vocat- "tathāgatenākhyātam- 'gaṃgānadīvālukāsamāstathāgatā abhisaṃbuddhāḥ, abhisaṃbudhyantyabhisaṃbhotsyanta' iti" / devyāha- "bhadanta śāriputra, 'atītānāgatapratyutpannā buddhā iti tadhyakṣaragaṇanāsaṃketādhivacanam / atītānāgatapratyutpanneṣu buddheṣvabhūteṣu, bodhistryadhvasamatikrāntā / sthaviraḥ kim arhattvalābhī?" abravīt- "aprāptihetorlābhī" / āha- "evamevābhisaṃbodhyabhāvahetorabhisaṃbodhiḥ" / tato licchavirvimalakīrtirāyuṣmantaṃ śāriputraṃ sthavirametadavocat- "bhadanta śāriputra, iyaṃ devī buddhānāṃ dvinavatikoṭinayutāni paryupāsya, abhijñājñānavikrīḍitā praṇidhānasaṃbhūtā kṣāntilābhinī, avaivartika- saṃprasthitā sattvaparipācanārthāya praṇidhānavaśena yatheṣṭaṃ tathāvasthitā" /


7 tathāgatagotram

tato maṃjuśrīkumārabhūto licchavi vimalakīrtimetadavocat- "kulaputra, atha katham bodhisattvo buddhadharmeṣu gati gacchati?" āha- 'maṃjuśrīḥ; yadā bodhisattvo 'gati gacchati tadā bodhisattvo buddhadharmeṣu gati gacchati" / abravīt- "bodhisattvasya āgatigamanaṃ kim?"

āha- "yadā (bodhisattvaḥ) paṃcānantarīyāṇāṃ gatigāmī, vyāpādavihiṃsāpradveṣo 'pi na bhaviṣyanti / narakagatigāmī (saḥ), paraṃ tu sarvakleśavirajāḥ / tiryaggatigāmī tu (sa) maurkhyāndhakārāpagataḥ / (so) 'suragatigāmi ca mānamadadarpavigataḥ; yamalokagatigāmī sarvapuṇyajñānasaṃbhāropāttavān; anijyārūpyagatigāmī, paraṃ tu tadgatinna samavakramati / "(sa) rāgagatigāmi ca sarvakāmasaṃbhogavīratarāgaḥ; dveṣagatigāmī sarva sattvāpratihataḥ; mohagatigāmī sarvadharmeṣu prajñānidhyapticittasamarpitaḥ / "mātsaryagatigāmī kāyajīvitanirapekṣaḥ (sa) ādhyātmikabāhyāni vastū(-ny-) utsṛjati / duḥśīlagatigāmī, paraṃ tvalpāvadye 'pi bhayadarśī (sa) sarvadhūtaguṇasaṃlekheṣu santiṣṭhate; vyāpādakhilapratighagatigāmī cātyantāvyāpanno maitrīvihārī; kausīdyagatigāmi cāpratiprasrabdho vīryamārabhamāṇaḥ sarvakuśalamūlaparyeṣaṇābhiyukto bhavati / indriyavyabhicāragatigāmi svabhāvasamāpanno 'moghadhyānaḥ, dauṣprajñagatigāmī prajñāpāramitāgatimupasaṃkramya, (sa) sarvalaukikalokottaraśāstrapaṇḍitaḥ / "kuhanalapanākāragatigāmī ca sandhyābhāṣyeṣu kuśalaḥ (sa) upāyakauśalyacaryāniryātaḥ; mānagati darśayan (sa) sarva lokasetuvedikā bhavati, kleśagatigāmī, paraṃ tvatyantasaṃkleśarahitaḥ svabhāvapariśuddhaḥ / "māragatigāmī ca sarvabuddhadharmeṣvaparapraṇeyaḥ; śrāvakagatigāmi (sa) sattvāṃstvaśrutadharma śrāvayati, pratyekabuddhagatigāmī sarvasattvaparipācanārthammahākaruṇādutpannaḥ, daridragatigāmī tvakṣayaparibhogaratnapāṇiḥ; upahatendriyagatigāmi (sa) tvabhirūpo lakṣaṇasamalaṃkṛtaḥ, hīnakulīnagatigāmī puṇyajñānasaṃcayena tathāgatavaṃśāt prajāyate; durbaladurvarṇamandagatigāmī darśanīyo nārāyaṇapratirūpakakāyalābhī / "sarvasattvebhya āturaduḥkhacaryā deśayamāno maraṇabhayasamatikrānttas(sa) sumārita(bhayaḥ); paribhogagatigāmī sarvāṇveṣaṇarahito 'nityatāsaṃjñāyām bahupratyavekṣaṇaḥ, bodhisattvo 'ntaḥpurānekarasān deśayamānaḥ ki tu vivekacārī kāmakardamottīrṇaḥ / dhātvāyatanagatigāmī(sa) dhāraṇīipratilabdho nānāpratibhānavibhūṣitaḥ; tīrthikagatigāmī tīrthyaḥ (sa) na bhavati, sarvalokagatigāmi sarvagtyapratinirvartī, nirvāṇagatigāmī saṃsāraprabandhaṃ notsṛjati / maṃjuśrīḥ, ityevaṃ bodhisattvo 'gati gacchan buddhadharmeṣu gati gacchati" / atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat- "mañjuśrīḥ, ki tathāgatagotram?" abravīt- "kulaputra, satkāyo hi gotraṃ tathāgatānām / avidyābhavatṛṣṇā hi gotram / rāgadveṣamohacaturviparyāsa pañcanīvaraṇaṣaḍāyatanasaptavijñānasthitya-aṣṭamithyātvanavāghāta-vastu daśākuśalakarmapathā hi gotram / kulaputra, idaṃ tathāgatagotram; saṃkṣepāt, kulaputra, dvāṣaṣṭirdṛṣṭigatāni hi tathāgatagotram" / āha- "mañjuśrīḥ, kasmāt samanvāhṛtyaidbhāṣase?" abravīt- "kulaputra, asaṃskṛtadarśanasamavrakrāntisthānenānuttarasamyaksambodhicittotpādo 'śakyaḥ / kleśākarasaṃskṛtasthānasatyādarśanenānuttarasamyaksambodhicittotpādaḥ śakya /

"kulaputra, tadyathāpi nāma jāṃgala pradeśe kusumāni-utpalapadmakumudapuṇḍarīkasaugandhīkāni notpadyante; paṃkapulina utpāditāni cet, kusumāni-utpalapadmakumudapuṇḍarīkasaugandhikānyutpadyante / kulaputra, evamevāsaṃskṛtaniyataprāptisattvebhyo buddhadharmā notpadyante / kleśapaṃkapulinopapannasattvebhyo buddhadharmā utpadyate /

"tadyathāpi nāmākāśe bījanna virohati, bhuvi paraṃtu vartamānaṃ birohati; evamevāsaṃskṛtaniyataprāptisattvebhyo buddhadharmo notpadyate; sumerusamāṃ satkāyadṛṣṭimutpādya bodhicittamutpadyate tataśca buddhadharmā virohanti / "kulaputra, anena paryāyeṇa sarve kleśāstathāgatagotraṃ draṣṭavyāḥ / kulaputra, tadyathāpi nāma mahāsamudre 'praviṣṭe, anardhyaratnamanuprāptumaśakyam; evameva, kleśasāgare 'praviṣṭe, sarvajñatām tasmādutpādayitumaśakyam" / atha mahākāśyapaḥ sthaviro maṃjuśrīkumārabhūtāya sādhūkāramadāt- "sādhu, sādhu / maṃjuśrīḥ, idaṃ vacanaṃ suprabhāṣitam, iadaṃ tattvam / kleśā-s tathāgatagotram, asmadvidhebhyas-tu bodhicittotpādaśca buddhadharmamabhisamboddhuṃ kathaṃ śakyam? pañcānantarīyasaṃyogena hi bodhicittotpādaḥ śakyaśca buddhadharmā apyabhisambodhanīyāḥ / tadyathāpi nāma vikalendriyapuruṣāya pañca kāmaguṇā nirguṇāścāsamarthāḥ evameva parivarjitasarvasaṃyojanāya śrāvakāya sarve buddhadharmā nirguṇaścāsamarthā ḥ; tasmai pratyālambanamasamartham /

"maṃjuśrīḥ, ataḥ pṛthagjanāstathāgate kṛtajñāḥ, ki tu śrāvakā akṛtajñāḥ / tat kasya hetoḥ? yadarthaṃ pṛthagjano buddhaguṇaśravaṇena triratnagotramanucchinnakaraṇārthamanuttarasamyaksambodhicittotpādaṃ karoti; śrāvakastu yāvajjīvam buddhadharmabalavaiśāradyāni śrutvāpyanuttarasamyaksambodhicittotpāde 'samarthaḥ" / tatassarvarūpasandarśano nāma bodhisattvastasyām parṣadi sannipatito niṣaṇṇo ('bhūt) / sa licchavi vimalakīrtimetadavocat- "gṛhapate, kva te mātāpitarau ca putradārāśca dāsadāsīkarmakarapauruṣeyāḥ? kva te mitrajñātisālohitāḥ? tava parivārāśvahastirathapattivāhanāni kva?" evamabravīt / licchavirvimalakīrtiḥ sarvarūpasandarśanaṃ bodhisatvamimā gāthā abhāṣata-

"viśuddhabodhisattvānāṃ mātā hi prajñāpāramitā /
pitāstyupāyakauśalyam tābhyāṃ jāyante pariṇāyakāḥ //
dharmaprītirasti patnī maitrīkaruṇe duhitarau (teṣāṃ) /
ubhe dharmasatye staḥ putrau śūnyatārthacittirgṛham //
evaṃ hi sarve kleśās (teṣāṃ) yatheṣṭavaśavartiśiṣyāḥ /
mitrāṇi bodhyaṃgāni tairhi bodhirvarāgrotpadyate //
sahāyās- teṣāṃ sadāsaṃvāsāḥ santi ṣaṭ pāramitāḥ /
saṃgrahā nārībhavanāni saṃgītis (teṣāṃ) dharmadeśanā //
teṣāmudyānaṃ bhūtikāni bodhyaṅgapuṣpitam /
vimuktijñānam falam dharmamahādhanaṃ (santi) vṛkṣāḥ //
vimokṣā bhavanti puṣkariṇī (teṣāṃ) pūritā samādhijalena /
viśuddhapadmenācchāditā (yeṣāṃ) tasyāṃ prakṣālanaṃ vimalāste //
abhijñās- teṣā vāhanam mahāyānamanuttaram /
sārathi (-rbhavati) bodhicittaṃ mārgo hyaṣṭāṅgikaśāntiḥ //
teṣāṃ bibhūṣaṇaṃ (santi) lakṣaṇāni aśītiranuvyañjanāni ca /
kuśalāśayo hrīrapatrapā santi vastrāṇi teṣām //
saddharmadhanavantaste prayogasa-(teṣāṃ) dharmadeśanā /
pavitrā pratipattirmahālābhaḥ pariṇāmaṃ (teṣāṃ) bodhyarthaṃ //
śayanañca bhavanti catvāri dhyānāni śuddhājīvena saṃstṛtāste /
jñānaṃ tatprabodhaḥ sadā śravaṇasamāpannā(ste) //
tadāhāraśca bhavatyamṛtaṃ pānaṃ vimuktirasaḥ /
biśuddhābhiprāyo 'sti snānaṃ (teṣāṃ) śīlaṃ gandhavilepanam //
kleśaśatrūpaghātenātha ajitavīrāste /
caturo 'pi mārān pradharṣitavantaḥ /
ucchritavanto bodhimaṇḍaladhvajaṃ //
sañcintyaṃ darśayanti jātiṃ ki cāpi (te) 'janmānutpādāḥ /
sarvakṣetreṣu cābhāsante sūryo yathā samuditaḥ //
vināyake (bhyaḥ) sarvapūjanaiḥ buddhānāṃ koṭyai pūjāṃ kṛtvā /
na kadācid (etad bhavati) - 'asmā(bhi)rbuddhebhyaḥ parisevitavyam' //
ki cāpi sattvahitāya buddhakṣetrāvacarā(ste) /
(jñātvā) ''kāśopamāni kṣetrāṇi sattve (-ṣav-) asattvasaṃjñinaḥ //
sarvasattvāna ye rūpā rutaghoṣāśca īritāḥ /
ekakṣaṇena darśanti bodhisattvā viśāradāḥ //
mārakarmāṇi ki cāpi jānanti mārānubandhinaḥ /
upāyapāraṃ gatās (-te) tatsarvakriyā darśayanti //
te jīrṇavyādhitā bhonti mṛtamātmāna darśayī /
sattvānāṃ paripākāya māyādharma vikrīḍitāḥ //
kalpoddāhaṃ ca darśenti uddahitvā vasundharām /
nityasaṃjñina sattvānām anityamiti darśayī //
sattvaiḥ śatasahasrebhirekarāṣṭre nimantritāḥ /
sarveṣāṃ gṛha bhuñjanti sarvānnāmanti bodhaye //
ye kecinmantravidyā vā śilpasthānā bahūvidhāḥ /
sarvatra pāramiprāptāḥ sarvasattvasukhāvahāḥ //
yāvanto lokapāṣaṇḍāḥ sarvatra pravrajanti te /
nānādṛṣṭigataṃ prāptāṃste sattvān paripācati //
candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ /
bhavanti āpastejaśca pṛthivī mārutastathā //
roga antarakalpeṣu bhaiṣajyaṃ bhonti uttamāḥ /
yena te sattva mucyante sukhī bhonti anāmayāḥ //
durbhikṣāntarakalpeṣu bhavantī pānabhojanam /
kṣudhā pipāsāmapanīya dharma deśenti prāṇinām //
śastra antarakalpeṣu maitrīdhyāyī bhavanti te /
avyāpāde niyojenti sattvakoṭiśatān bahūn //
mahāsaṃgrāmamadhye ca samapakṣā bhavanti te /
sandhisāmagrī rocenti bodhisattvā mahābalāḥ //
ye cāpi nirayāḥ kecidbuddhakṣetreṣvacintiṣu /
saṃcintya tatra gacchanti sattvānāṃ hitakāraṇāt //
yāvantyo gatayaḥ kaścittiryagyonau prakāśitāḥ /
sarvatra dharma deśenti tena ucyanti nāyakāḥ //
kāmabhogāṃ (-śca) darśenti dhyānaṃ ca dhyāyināṃ tathā /
vidhvastamāraṃ kurvanti avatāraṃ na denti te //
agnimadhye yathā padmamabhūtaṃ taṃ vinirdiśet //
evaṃ kāmāṃśca dhyānaṃ ca abhūtaṃ te vidarśayī //
saṃcintya gaṇikāṃ bhonti puṃsāmākarṣaṇāya te /
rāgāṅkuraṃ ca saṃlobhya buddhajñāne sthāpayanti te //
grābhikāśca sadā bhonti sārthavāhāḥ purohitāḥ /
agrāmātyātha cāmātyaḥ sattvāmāṃ hitakāraṇāt //
daridrāṇāṃ ca sattvānāṃ nidhānā bhonti akṣayāḥ /
teṣāṃ dānāani datvā ca bodhicittaṃ janenti te //
mānastabdheṣu sattveṣu mahānagnā bhavanti te //
sarvamānasamuddhataṃ bidhi prārthenti uttamām //
bhayāditānāṃ sattvānāṃ santiṣṭhante 'grataḥ sadā /
abhayaṃ teṣu datvā ca paripācenti bodhaye //
pañcabhijñāśca te bhūtvā ṛṣayo brahmacāriṇaḥ /
śīle sattvān niyojenti kṣāntisauratyasaṃyame //
upasthānaguran sattvān paśyantīha viśāradāḥ /
ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca //
yena yenaiva cāṃgena sattvo dharmarato bhavet /
darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ //
yeṣām anantā śikṣā hi anantaścāpi gocaraḥ /
anantajñānasampannā anantaprāṇimocakāḥ //
na teṣāṃ kalpakoṭībhiḥ kalpakoṭiśatairapi /
buddhairapi vadadbhistu guṇāntaḥ suvaco bhavet //
ye 'prajñahīnasattvāḥ sthāpayitvā (tān) /
asmin dharme śrute kovidaḥ ko na praṇidadhātyuttamabodhyai?" //


8 advayadharmamukhapraveśaḥ

atha licchavirvimalakīrtistān bodhisattvānetadavocat- "satpuruṣāḥ, kimasti bodhisattvānāmadvayadharmamukhapraveśaḥ? astu svabhidhānam" /
dharmavikurvaṇo nāma bodhisattvastatra tasmin saṃnipāta etadavocat- "kulaputra, utpādabhaṅgau hi dvayam; yadanutpannamajātam tasmin kaścidbhaṅgo nāsti / anutpattikadharmakṣānti prāptirasyadvayapraveśaḥ" /
bodhisattvaḥ śrīgupto 'bhāṣata- "'ahañca mame ' -ti tadhi dvayam / ātmasamāropābhāve mama (bhāvo) nāsti / yaḥ samāropābhāvaḥ, sa hyadvayapraveśaḥ" /
bodhisattvaḥ śrīkūṭo 'bravīt- "saṃkliṣṭañca vyavadānannāma te dvayam / saṃkliṣṭaparijñāne vyavadānamanyanā nāsti / sarvamanyanāsūnmūlanānugatimārgaḥ so 'dvayapraveśaḥ" /
bodhisattvo bhadrajyotirāha- "calaśca manyanā tau hi dvayam / yo 'calaḥ, (tat-) manyanākaraṇam, amanasikāro 'nadhikāraḥ / adhikāraviprayogaḥ so 'dvayapraveśaḥ" /
bodhisattvaḥ subāhuravocat- "bodhicittaṃ ca śrāvakacittannāma-te hi dvayam / yanmāyācittasamadarśanaṃ tanna ca bodhicittanna ca śrāvakacittam / yā cittasya samalakṣaṇatā, sā hyadvayapraveśaḥ" /
bodhisattvo 'nibhiṣa āha- "ādānañcānādānaṃ, te dvayam / yadanupādānaṃ, tannopalabhyate / yannopalabhyate, tasmin kalpanāpakarṣaṇākaraṇam / sarvadharmākaraṇamanācāraḥ, sa hyadvayapraveśaḥ" /
bodhisattvaḥ sunetro 'vocat- "ekalakṣaṇatvañcālakṣaṇatvannāma, te dvayam / yat kalpanākaraṇaṃ saṅkalpākaraṇam, (tad) ekalakṣaṇatvālakṣaṇatvākaraṇam / yo lakṣaṇāvilakṣaṇe samalakṣaṇatāpraveśaḥ, so 'dvayapraveśaḥ" /
bodhisattvastiṣyo 'bravīt- "kuśalākudhalam iti, te dvayam / yat kuśalākuśalānutthāpanam, nimittānimittayoradvayāvabodhaḥ, (tad-) advayapraveśaḥ" /
bodhisattvaḥ siho 'bhāṣata- "sāvadyañcānavadyamiti, te dvayam / yat prabhedajñānabajreṇābandhanāniḥsaraṇaṃ, tadadvayapraveśaḥ" /
bodhisattvaḥ sihamatiravocat- "idaṃ sāsravam, idamanāsravamiti-te hi dvayam / yat samatādharmaprāptyāsravānāstravasaṃjñākaraṇañcasaṃjñābhāvaḥ, (yaḥ) samatāyāṃ na ca samatāprāptir na ca saṃjñāgranthiḥ, ya evamavatāraḥ, tadadvayapraveśaḥ" /
bodhisattvaḥ sukhādhimukto 'bhāṣata- "idaṃ hi sukham idaṃ sukhannāstīti-te dvayam / suviśuddhajñānataḥ sarvasaṃkhyāvigatā cākāśasamāliptā buddhiḥ, sādvayapraveśaḥ" /
bodhisattvo nārāyaṇo 'bravīt- "idaṃ hi laukikam, idaṃ lokottaramiti te dvayam / yā lokasya svabhāvaśūnyatā, tasyāṃ kiñcidapyuttaraṇannāsti, avatāro nāsti, na cādhigati rna cānadhigatiḥ / yasyānuttaraṇam anavatāro 'nadhigatiścānadhigatyabhāvaḥ, tadhyadvayapraveśaḥ" /
bodhisattvo vinayamatirāha "saṃsāraśca nirvāṇamiti-te dvayam / saṃsārasvabhāvadarśanena saṃsāraśca parinirvāṇanna staḥ / yadevaṃ jñātaṃ, tadadvayapraveśaḥ" /
bodhisatttvaḥ pratyakṣadarśano 'vocat- "kṣayākṣayau nāma-tau dvayam / kṣayohi sukṣīṇaḥ / yaḥ sukṣīṇastasminna (kiñcit) kṣapayitavyam; ato 'kṣaya ucyate / yo 'kṣayaḥ sa kṣaṇikaśca, kṣaṇike kṣayo nāsti / tadevanamupraviṣṭam advayadharmadvārāvagāho nāma" /
bodhisattvaḥ samantagupto 'brabīt- "ātmanairātbhyamiti-te dvayam / ātmabhāve 'nupalabhyamāne, kiṃ nairātmyaṃ kuryāt? (tat-) tayoḥ svabhāvadarśanenādvayam advayapraveśaḥ" /
bodhisattvo vidyuddevo 'bhāṣata- "vidyāvidye 'ti-te dvayam / avidyāyāḥ svabhāva iva, tathaiva vidyāpi / yāvidyā bhavati, sāvyākṛtā, asaṃkhyeyā, saṃjñāpathātikrāntā / asyāṃ yo 'bhisamayaḥ, so 'dvayapraveśaḥ" /
bodhisattvaḥ priyadarśana āha- "rūpaṃ khalu śūnyam / rupannāśanena na śūnyam, api kho pana rūpasvabhāvaḥ śūnyaḥ / evameva vedanāsaṃjñāsaṃskāravijñānaṃ (-ca) śūnyate 'ti-te dvayam / vijñānaṃ khalu śūnyatā / vijñānannāśanena na śūnyam, api kho pana vijñānasvabhāvaḥ śūnyaḥ / yo 'smin pañcopādānaskandhe (ṣv) evameva jānāti, evaṃ jñānena vijñaḥ, so 'dvaye praviśati" /
bodhisattvaḥ prabhāketuravocat- "caturdhātuno 'nyatrākāśadhāturanya iti-te dvayam / caturdhātu punarākāśasvabhāvam / pūrvānto 'pyākāśasvabhāvaḥ / aparāntaścākāśasvabhāvaḥ / evameva pratyutpannam / yat tathā dhātvavatārajñānam, tadadvayapraveśaḥ" /
bodhisattvo 'gramatirabhāṣata- "cakṣuśca rūpannāma-te dvayam / ye cakṣuḥparijñānena rūpe 'lobho 'dveṣo 'mohaḥ tadhi śāntirnāma / evameva śrotraśabdo, ghrāṇagandhau, jihvārasau, kāyaspraṣṭavye, manodharmau-te dvayam / ye ca manaḥ parijñānāddharme(-ṣv) alobho 'dveṣo 'moohaḥ-tadhi śāntirnāma / evaṃ śāntivihāro 'dvayapraveśaḥ" /
bodhisattvo 'kṣayamatirāha- "dānasarvajñatāpariṇāmane-te dvayam / dānasvabhāvaḥ sarvajñatā / sarvajñatāsvabhāvaḥ pariṇāmanā / evameva śīlakṣāntivīryadhyānaprajñāsarvajñatāpariṇāmane-te dvayam / sarvajñatā hi (śīlakṣāntivīryadhyāna-) prajñāsvabhāvaḥ; pariṇāmanā ca sarvajñatāsvabhāvaḥ / tasmin ekanaye 'vatāraḥ, so 'dvayapraveśaḥ" /
bodhisattvo gambhīramatirabhāṣata- "śūnyatāyā anyatrānimittāpraṇihitamapyanyamiti-te dvayam / yacchūnyama, tasminna kiñcinnimittam / animitte 'praṇihitam / apraṇihite cittamānovijñānāsañcāraḥ / yat sarvavimokṣamukheṣu draṣṭavyameka vimokṣamukhaṃ, tadadvayamukhapraveśaḥ" /
bodhisattvaḥ śāntendriyo 'bravīt- "buddhadharmasaṅghā iti-te dvayam / buddhasya svabhāvo hi dharmaḥ, dharmasya ca svabhāvaḥ saṅgha / sarve te punarasaṃskṛtāḥ / asaṃskṛtaṃ hyākāśa (samam) sarvadharmanaya ākāśatulyaḥ / yadevamanugamanaṃ, tadhyadvayapraveśaḥ" /
bodhisattvo 'pratihatekṣaṇo 'bhāṣata- "satkāyaśca satkāyanirodha iti-tau dvayam / satkāya eva nirodhaḥ / tat kasya hetoḥ? satkāyadṛṣṭyanutpāde 'sati yat tathā dṛṣṭayā 'satkāya' iti vā 'satkāyanirodha' iti tadkalpyam; akalpyaṃ nirvikalpam / atyantākalpanayā nirodhasvabhāvo bhavati / asambhavo 'vināśas-so 'dvayapraveśaḥ" /
bodhisattvaḥ subinīto 'vocat- "kāyavākcittasaṃvaro nāma tadadvayam / tat kasya hetoḥ? ime dharmā anabhisaṃskāralakṣaṇāḥ / tat kāyānabhisaṃskāraṃ, tallakṣaṇe 'pi vāganabisaṃskārañca cittānabhisaṃskāram / tat sarvadharmānabhisaṃskāraṃ, taditi jñātavyamanuveditavyam / tat tadanabhisaṃskārajñānam, tadhyadvayapraveśaḥ" /
bodhisattvaḥ puṇyakṣetra āha- "puṇyāpuṇyānijyābhusaṃskārābhisaṃskāraṇate 'ti - te dvayam / yat puṇyāpuṇyānizyānabhisaṃskāram, tadadvayam / puṇyāpuṇyānijyābhisaṃskārāṇāṃ svalakṣaṇaṃ śūnyatā / tasyā puṇyaṃ vāpuṇyaṃ vānijyaṃ vā na bhavanti / abhisaṃskaraṇatāpi ca na bhavati ya evamanabhinirhāraḥ, sa hyadvayapraveśaḥ" /
bodhisattvaḥ padmavyūho 'bravīt- "ātmaparyutthānādutpādaḥ, tadhi dvayam / ātmaparijñā dvayānutthāpanam / tathādvayasthāne 'vijñaptikenāvijñāptikam-tadhyadvayapraveśaḥ" /
bodhisattvaḥ śrīgarbho 'bhāṣata "upalambhena prabhedaḥ-taddvayam / yo 'nupalambhas-taddvayam / tato yāvanupādānanotsargau, tadhyadvayapraveśaḥ" /
bodhisattvaścandrottaro 'bravīt- "andhakārālokāviti-tau dvayam / andhakārālokābhāvaḥ-tadadvayam / tat kasya hotoḥ? evaṃ nirodhasamāpanne na cāndhakāro na cālokaḥ / sarvadharmalakṣaṇatvaṃ tathaivāpi / yo 'syāṃ samatāyāmavatāraḥ, so 'dvayapraveśaḥ" /
bodhisattvo ratnamudrāhasto 'vocat- "nirvāṇabhiratiśca saṃsārāratis-te dvayam / ye nirvāṇānabhiratiśca saṃsāranaratis-te 'dvayam / tat kasya hetoḥ? yad bandhanānniḥsaraṇamākhyāyate, ki tu yadatyantato 'bandhanam, tanmokṣaṃ kuto gaveṣī? (yad) abandhanāniḥsaraṇayorbhikṣuṇā ratyaratī na labhyete, na tadhyadvayapraveśaḥ" /
bodhisattvo ratnakūṭarāja āha- "mārgakumārgāviti-tau dvayam / mārgāvagāhe kumārgānācāraḥ / anācārasthānam mārgasaṃjñā vābhūtamārgasaṃjñā (vā) na bhavati / saṃjñāparijñā hi matidvayānavatāraḥ / so 'dvayapraveśaḥ" /
bodhisattvaḥ satyarato 'bhāṣata - "satyamṛṣe nāma te dvayam / yadi satyadarśanena satyatā(pi) na samanudṛśyate,mithyādṛṣṭiḥ kuto dṛśyate? tat kasya hetoḥ? māṃsacakṣuṣā na dṛśyate, dṛśyate prajñācakṣuṣā adarśanena yathāvidarśanā, tathā (hi) dṛśyate / yatra na ca darśananna ca vidarśanā taddvayapraveśaḥ" / tathaiva te bodhisattvāḥ svakasvakanirdeśaṃ deśayitvāḥ, maṃjuśrīkumārabhūtadametavocan- "maṃjuśrīḥ, bodhisattvosyādvayapraveśaḥ kim?"
maṃjuśrīrabravīt- "satpuruṣāḥ, yadyapi sarvairyuṣmābhiḥ subhāṣitam, sarva tad yuṣmābhiruktaṃ hi dvayam / sthāpayitvaikopadeśam (api), (yad) anabhilāpyam, abhāṣyam, anuktam, anavaghoṣyam, avyapadeśyam, prajñaptirahitam tadhyadvayapraveśaḥ" /
tato maṃjuśrīkumārabhūto licchavi vimalakīrtimetad avocat- "asmābhiḥ svakasvakanirdeśe vyākhyāte, kulaputra, tvamapyadvayadharmamukhanirdeśāya svabhidhānaṃ kuru" /
atha licchavirvimalakīrtistūṣṇībhūto 'bhūta /
tato maṃjuśrīkumārabhūto licchavivimalakīrtaye sādhukāram adāt- "sādhu, sādhu, kulaputra / ayaṃ hi bodhisattvānām advayapraveśaḥ / tasmin akṣaravacanavijñaptipracāro nāsti" /
asmin nirdeśe deśite, bodhisattvānām pañcasahasreṇādvayadharmamukhapraveśenānutpattikadharmakṣāntiḥ pratilabdhā /

advayadharmamukhapraveśasya parivarto 'stamaḥ


9 nirmāṇabhojyādānam
athāyuṣmataḥ śāriputrasyaitadabhūt- "madhyāhna āpanne, ime mahābodhisattvāścennottiṣṭhanti, ime 'nnaṃ kutra bhuñjanta" iti /
tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka cetasā jñātvā, āyuṣmantaṃ śāriputrametadavocat- "bhadanta śāriputra, tathāgatena ye 'ṣṭau vimokṣā ākhyātāḥ, teṣu vimokṣeṣu tiṣṭha, āmiṣasammiśritavicāreṇa dharmammā śrauṣīḥ / bhadanta śāriputra, muhūrta pratīkṣasva; ananubhūtapūrvāhāraṃ bhakṣayiṣyasi" /
tatastadā licchavirvimalakīrtistathārūpaṃ samādhi samāpadyate sma, īdṛśad rdhyabhisaṃskāramabhisaṃskaroti sma, (yathā tad) ūrdhvadiśi buddhakṣetram, ito dvicatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy) atikramya, yat sarvagandhasugandhā nāma lokadhātuḥ, tebhyo bodhisattvebhyaśca tebhyo mahāśrāavakebhyo darśayati sma / tatra sugandhakuṭo nāma tathāgato 'dya tiṣṭhiti, dhriyate, yāpayati / tasmillokadhātau(yo) daśadikṣu sarvabuddhakṣetrāṇām manuṣyadev (ebhyo) gandha utpadyate, tasmādviśiṣṭataro (gandhas) tasya lokadhātordāruṇa utpadyate / tasmillokadhātau śrāvakapratyekabuddhānāṃ nāmadheyamapi nāsti / kevalaṃ bodhisattvānāṃ gaṇasannipātāya sa sugandhakūūṭastathāgato dharma deśayati / tasmillokadhātau sarvāṇi kūṭāgārāṇi dhūpamayāni; sarvacaṃkramaṇodyānavimānāni ca dhūpamayāni / yatteṣāṃ bodhisattvānāṃ juṣṭānnaṃ, tasya gandhenāprameyalokadhātavaḥ sfuṭāḥ /
tena khalu samayena bhagavān sugandhakūṭastathāgatastairbodhisattvaissahabhojanakhādanārtha niṣaṇṇo ('bhvat) / tatra mahāyānasamprasthito gandhavyūhatarpaṇo nāma devaputro bhagavataśca teṣāṃ bodhisattvānām upasthāne ca paryupāsane 'bhiyukto ('bhūt) / tatastayā sarvāvatyā parṣadā tasmilokadhātau sa bhagavāṃśca te bodhisattvā bhojanāya racitā niṣaṇṇā dṛśyante sma /
atha licchavirvimalakīrtiḥ sarvān tān bodhisattvānetadavocat- "satpuruṣāḥ, yuṣmanmadhye kastasmād buddhakṣetrādāhārādānāyotsahate?" atra maṃjuśriyo 'dhiṣṭhānena na kaścidutsahate sma / tato licchavirvimalakīrtimaṃjuśrīkumārabhūtametadavocat- "maṃjuśrīḥ, īdṛśaste parivāro nanu na lajjā (karaḥ)? āha- "kulaputra, tathāgatena 'nāśikṣitāy ātimanyanā kartavye ' ti nanu na proktam?"
atha licchavirvimalakīrtistasyāḥ śayyāyā anutthāya, teṣāṃ bodhisattvānām abhimukhaṃ nirmitabodhisattvasya suvarṇavarṇapratirūpakaṃ lakṣaṇānuvyañjasvalaṅkṛtaṃ kāyaṃ nirmimīte sma / yena sa sarvaparivāro dhyāmīkṛtaḥ, tādṛśo rūpe avabhāsamāgacchati sma /
tato licchavirvimalamīrtistaṃ nirmitabodhisattvametadavocat- "kulaputra, ūrdhvadiśi gaccha; dvācatvāriśadgaṅganadīvālukopamāni buddhakṣetrāṇyatikrabhya, (tatr) asti sarvagandhasugandhā nāma lokadhātuḥ / tatra sugandhakūṭo nāma tathāgato 'dya bhojanakhādanārtha niṣaṇṇaḥ / tatropasaṃkramya, tasya tathāgatasya pādau śirasābhivandya, etannivedaya- 'licchavirvimalakīrtirbhagavataḥ pādau śatasahasrakṛtvaḥ śirasābhivandya, bhagavatyalpābādhatām alpātaṅkatāṃ laghūttathānatāṃ yatrāṃ balaṃ sukhamh anavadyatāṃ sukhasparśavihāratāṃ rog (ābhāvaṃ) pṛcchati caivamapoi kathayati / bhagavān bhojanasyāvaśeṣam me dadātu / tena sahālokadhātau (vimalakīrti-) rbuddhakārya kariṣyati / (ye) hīnādhimuktikasattvāḥ, ta udārādhimukti janayiṣyanti, tathāgatalakṣaṇān ca vardhanta' iti" / atha sa nirmitabodhisattvo licchavivimalakīrtaye 'sādhv' iti kṛtvā, pratyaśrauṣīt / ullokitamukhasteṣāṃ bodhisattvānām abhimukhādapakrāmāti sma, te bidhisattvāstu tadgamananna paśyanti sma / tataḥ sa nirmitabodhisattvo (yena) sarvagandhasugandhā nāma lokadhātuḥ; tenopagamya, tasya bhagavataḥ sugandhakūṭasya tathāgatasya pādau śirasābhivandya, etadavocat-

"bhagavan, bodhisattvo vimalakīrtirbhagavataḥ pādau śirasābhivandya, bhagavatyalpābādhatām alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukham anavadyatāṃ sukhasparśavihāratāṃ rog(ābhāvaṃ) pṛcchati / sa bhagavataḥ pādau satasahasrakṛtvaḥ śirasābhivandya, etad yācati- 'bhagavān bhojanasya bhojyāvaśeṣamme dadātu / tenāsmin sahālokadhātau (vimalakīrti-)rbuddhakārya kariṣyati / (ye) hīnādhimuktikasattvāḥ, te buddhadharmodāramatyadhimukti janayiṣyanti, tathāgatalakṣaṇāni ca vardhanta'-iti" /

atha te bhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrasya bodhisattvā āścaryādbhutaprāptāḥ taṃ bhagavantaṃ sugandhakūṭaṃ tathāgatametadavocan- "bhagavan evaṃrūpo mahāsattvaḥ kuta āgataḥ? sa sahālokadhātuḥ kvāsti? "hīnādhimuktikā" nāma tadasti kim?" iti te bodhisattvāstaṃ bhagavantamevaṃ pṛcchanti sma /

tato bhagavāṃstān bodhisattvānetadavocat- "kulaputrāḥ, ito 'dhodiśi dvivacatvāriśadgaṅgānadīvālukāsamāni buddhakṣetrāṇy atikramya, asti sahā nāma lokadhātuḥ / tatra śākyamunirnāma tathāgataḥ pañcakaṣāyabuddhakṣetre hīnādhimuktikebhyaḥ sattvebhyo dharma deśayati / tatra so 'cintyavimokṣavihārī vimalakīrtirnāma bodhisattvaḥ bodhisattvebhyo dharma deśayati / sa mannāmaparikīrtan (ārthāya) cāsya lokadhātoḥ praśaṃsāsamprakāśanā (-'rthāya) ca teṣāṃ bodhisattvānāṃ kuśalamūlasutaptakaraṇārthāya nirmitabodhisattvaṃ preṣayati" /

tataste bodhisattvā etadavocan- "bhagavan, tasya bodhisattvasya māhātmyam, yāvadidaṃ nirmāṇañca tasyaivaṃrūpardhibalavaiśāradyāni bhūtāni" / sa bhavānavocat- "tasya bodhisattvasyedṛśām māhātmyam, (yathā) daśadikṣu sarvabuddhakṣetreṣu nirmāṇā (ni) preṣayati, tāni nirmāṇāni ca teṣāṃ buddhakṣetrāṇāṃ sarvasattvakārya-(ārtha) buddhakāryeṇa pratyupasthitāni bhavanti" /

atha bhagavān sugandhakūṭastathāgataḥ sarvagandhasamanvāgate bhājane sarvagandhavāsitaṃ bhojanaṃ chorayati sma; tattasmai nirmitabodhisattvāyādāt / tatastadā bodhisattvānāṃ navatiśatasahasrāṇi tena gamikāni- "bhagavan, vayamapi tāṃ sahāṃ lokadhātuṃ, taṃ bhagavantaṃ śākyamuni darśanāya, vandanāya, paryupāsanāya. taṃ ca vimalakīrti ca tān bodhisattvān darśanāya gacchāmaḥ" / sa bhagavānavocat- "kulaputrāḥ, gacchata yasyedānīṃ kālaṃ manyadhve /

"kulaputrāḥ, te sattvā unmādāśca pramattāḥ khalv abhaviṣyan; tena gacchata gandhāpagatabhūtāḥ / tasya sahālokadhātoste sattvā avasādamāsādayanti; tasmāhu svarūpān nivartadhvam / tasmillokadhātau hīnasaṃjñām utpādya, pratighasaṃjñām motpādayata / tat kasya hetoḥ? kulaputrāḥ, buddhakṣetreṃ hyākāśakṣetram / sattvaparipācanārthāya bhagavanto buddhāḥ sarvān buddhagocarānna darśanti" /

atha sa nirmita bodhisattvastat (sarvagandhavāsitaṃ) bhojyaṃ samādāya, bodhisattvānāṃ navatiśatasahasraiḥ sārdha buddhānubhāvena ca vimalakīrteradhiṣṭhānena eekakṣaṇalavamuhūrtena tatraīva tasyāḥ sarvagandhasugandhālokadhātvā antarhitaśca licchavivimalakīrtergṛhe niṣīdati sma / atha licchavirvimalakīrtiryādṛśāni pūrvasiṃhāsanāni, tādṛśānāṃ navatiśatasahasrāṇyadhitiṣṭhati sma / teṣu te bodhisattvā nyaṣīdan / tatassa nirmita bodhisattvastadbhojyapūrṇabhājanaṃ vimalakīrtaye 'dāt /

tatastasya bhojyasya gandho vaiśālīm mahānagarīṃ saṃnyavikṣat; sāhasralokadhātuṃ yāvacca ghrāyate smāsvādyagandhaḥ / ye vaiśālyā brāhmāṇagṛhapatayaśca licchavyadhipo licchavicandracchattraśca taṃ gandhamāghrāya, āścaryaprāptā adbhutaprāptāḥ prasannakāyacittā licchavīnāṃ caturaśītisahasraiḥ paripūrṇaiḥ saha vimalakīrtergṛham praviśanti sma /

te tasmin gṛhe bodhisattvān sampūrṇasihāsaneṣu tanmātronnatātimātraviśāleṣu niṣaṇṇān paśyanti sma / dṛṣṭvā, tairadhimuktiśca pramuditotpāditāḥ / sarve te tān mahāśrāvakāṃ ca tān mahābodhisattvānabhivandya, ekānte 'sthuḥ / bhūmyavacaradevaputrāśca kāmāvacararūpāvacaradevaputrāśca tena gandhena coditā vimalakīrtergṛhaṃ samāgacchanti sma /

atha licchavirvimalakīrtiḥ śāriputraṃ sthaviraṃ ca tān mahāśrāvakānetadavocat- "bhadantāḥ, tathāgatabhojyam mahākaruṇāparivāsitāmṛtaṃ bhakṣayata, prādeśikacittatāṃ tu mopaprajñāpayata / dānabhoge 'samarthā abhaviṣyata" / tataḥ kecicchrāvakā etanmanyante sma- "svalpabhojanam ihānayaitādṛśapariṣadā kathaṃ bhojanīyam?" iti / tatassa nirmitabodhisattvastāṃ śrāvakānetadavocat- "āyuṣmantaḥ, yuṣmatprajñāpuṇye tathāgatasya prajñāpuṇyābhyām mā tolayata / tat kasya hetoḥ? tadyathāpi nāma caturmahāsamudrāḥ kṣīṇāḥ sambhaveyuḥ, ki tvasmin bhojane na kiñcitkṣayo 'bhaviṣyat / (evameva) sarve sattvā tasya bhojanasya kalpaṃ sumerumātrālopān bhakṣayeyuḥ, ki tvidaṃ kṣayannāyāsyat / tat kasya hetoḥ? so 'kṣayaśīlaprajñā samādhimayasya tathāgatabhojanasya bhājanāvaśeṣaḥ kṣayaṃ yātunna śaknoti" /

atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā / na ca tadbhojanaṃ kṣīyate / yaiśca bodhisattvaiḥ śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṃ bhuktam, teṣāṃ tādṛśaṃ sukhaṃ kāye 'vakrāntaṃ yādṛśaṃ sarvasukhamaṇḍitāyāṃ lokadhātau bodhisattvānāṃ sukham / sarvaromakūpebhyaśca teṣāṃ tādṛśo gandhaḥ pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṃ lokadhātau vṛkṣāṇāṃ gandhaḥ /

tatassaṃprajānalliṃcchavirvimalakīrtirbhagavataḥ sugandhakūṭasya tathāgatasya buddhakṣetrādāgatān bodhisattvānetadavocat- "kulaputrāḥ, tasya tathāgatasya sugandhakūṭasya dharmadeśanā kīdṛśā"? te 'vadan- "sa tathāgato 'kṣaraniruktibhyāṃ dharmanna darśayati / tena gandhenaiva bodhisattvā vinitā bhavanti / ye gandhavṛkṣāḥ, yeṣāṃ mūleṣu te bodhisattvā niṣaṇṇāḥ, tebhyo (yādṛśo) gandhastebhyo (bodhisattvebhyaḥ), tādṛśo niścarati / ghrātamātra eva tasmin gandhe, sarvabodhisattvaguṇākaro nāma samādhi (staiḥ) pratilabhyate / prāptamātra eva tasmin samādhau, sarveṣu teṣu bodhisattvaguṇā utpadyante" /

atha te bodhisattvā licchavi vimalakīrtimetadavadan- "iha bhagavāṃ śākyamuniḥ kīdṛśāṃ dharmadeśanāṃ prakāśayati?" āha- "satpuruṣāḥ, ime sattvā hi durvineyāḥ; ebhyaḥ khaṭuṃkadurvineyasattvebhyaḥ khaṭuṃkadurvineyavineyakathāḥ prakāśayati / ke khaṭuṃkadurvineyāḥ vineyāḥ? khaṭuṃkadurvineyakathā katamā? tadyathā-
"ime hi nairayikāḥ, iyaṃ hi tiryagyoniḥ, ayaṃ yamalokaḥ, imāni hyakṣaṇāni, ime vihīnendriyāḥ /
"idaṃ hi kāyaduścaritaṃ, ayaṃ hi kāyaduścaritasya vipākaḥ / idaṃ vāgduścaritaṃ, ayaṃ vāgduścaritasya vipākaḥ /
idaṃ manoduścaritaṃ, ayaṃ manoduściritasya vipākaḥ / "ayaṃ hi prāṇātipātaḥ, iyamadattādānaṃ, ayaṃ kāmamithyācāraḥ, ayaṃ mṛṣāvādaḥ, ayaṃ paiśunyavādaḥ, ayaṃ pāruṣyavādaḥ, ayaṃ saṃbhinnapralāpaḥ, iyaṃ hyabhidhyā, ayaṃ vyāpādaḥ, iyaṃ mithyādṛṣṭiḥ, ayaṃ hi teṣāṃ vipākaḥ /
"idaṃ mātsarya, idaṃ mātsaryasya falaṃ; idaṃ dauḥśīlyam,(idaṃ dauḥśīlyasya falaṃ); ayaṃ krodhaḥ, (idaṃ krodhasya falam); idaṃ kausīdyam, idaṃ kausīdyasya falam; iyaṃ hi dauṣprajñā, idaṃ dauṣprajñāfalam /
"ayaṃ śikṣāpadasamatikramaḥ, ayaṃ hi prātimokṣaḥ; idaṃ kāryam, idamakāryam; ayaṃ yogācāraḥ; idaṃ prahāṇam; idamāvaraṇam, idamanāvaraṇam; iyamāpattiḥ, idamāpattivyutthānaṃ; ayaṃ mārgaḥ, ayaṃ kumārgaḥ; idaṃ kuśalam, idamakuśalam; idaṃ sāvadyam, idamanavadyam; idaṃ sāsravaṃ idamanāsravam; idaṃ laukikam ' idaṃ lokottaram; idaṃ saṃskṛtam, idamasaṃskṛtam ayaṃ hi saṃkleśaḥ, idaṃ vyavadānam; ayaṃ saṃsāraḥ, idaṃ nirvāṇam iti /
"evamanekavidyaṃ dharma deśayan, (śākyamunistathāgataḥ sattvānām) aśvakhaṭuṃkacittaṃ pratiṣṭhāpayati / tadyathāpi nāma khaṭuṃkāśvo vā hastī vā 'rvāk marmahatā vinītā bhavanti, evameva khaṭuṃkadurvineyāḥ sattvā api sarvaduḥkhaprakāśanakathāyā vinītā bhavanti" /

te bodhisattvā avadan- "tathā bhagavato buddhasya śākyamunermāhātmyaṃ pratiṣṭhāpitam / āścarya hi hīnadaridrakhaṭuṃkasattvadamanaṃ / ye (ca) bodhisattvā evaṃvidha audārike buddhakṣetre 'vasthitāḥ, teṣāmacintyamahākaruṇā" /

tato licchavirvimalakīrtirabravīt- "tat tatheti, satpuruṣāḥ; yathā vadatha (tat) tathā / ye bodhisattvā ihotpannāḥ, eṣām mahākaruṇā sudṛḍhā / te 'tasmillokadhātāvekasyāṃ jātyāṃ sattvebhyo bahvartha kurvanti / tasyāṃ sarvagandhasugandhāyāṃ likadhātau kalpānāmapi satasahasrāṇi sattvebhya īdṛśamartha kartunna śaknuvanti / tat kasya hetoḥ? satpuruṣāḥ, asyāṃ sahāyāṃ lokadhātau daśa parigrahāvahāḥ kuśalasaṃnicayadharmāḥ saṃvidyante / te 'nyasmin buddhakṣetre na bhavanti / katame daśa? tadyathā-
"dānena daridrasaṃgrahaḥ; śīlena duḥśīlasaṃgrahaḥ; kṣāntyā kaṭukasaṃgrahaḥ; vīryeṇa kusīdasaṃhgrahaḥ; dhyānena vikṣiptacittasaṃgrahaḥ; prajñayā duṣprajñasaṃgrahaḥ; akṣaṇaprāptebhyo 'ṣṭābhyo 'kṣaṇebhyo 'tikramaṇadeśanā; pradeśakāribhyo mahāyānadeśanā kuśalamūlenānavaropitakuśalamūlasaṃgrahaḥ; caturbhiḥ saṃgrahavastubhiḥ satatasamitaṃ sattvaparipācanam / te daśa pragrahāvahāḥ kuśalasaṃnicayadharmā anyasmin buddhakṣetre na saṃvidyante" /
bodhisattvā avadan- "anvitāḥ katibhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṃ gamiṣyanti?" āha- "anvitā aṣṭābhirdharmairbodhisattvāḥ, asyāḥ sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ pariśuddhabuddhakṣetraṃ gamiṣyanti / katame 'ṣṭau? (bodhisattvaiḥ pratyavekṣitavyam)- " 'sarvasattvā mayānugrahyāḥ, icchaṃstvebhyo na kicid hitaṃ / sarvasattvānāṃ sarvaduḥkhaṃ kṣāmyam, tat-(prāptāni) sarvakuśalamūlāni sarvasattvebhya utsraṣṭavyānīti / sarvasattveṣvapratihato (bhavāni) / śāstarīva sarvabodhisattvanandī (bhavāni) / śrutāśrutadharmā śrutvā, (bhavāny-) apratikṣepaḥ / paralābha īrṣyāpagataḥ svalābhenāgarvaśca cittanidhyapto (bhavāni) / ātmaskhalitāni pratyavekṣamāṇaḥ paradiṣānna codayāmi / apramādarataśca sarvaguṇān saṃpratīcchamī'(ti) / tairaṣṭābhirdharmairanvitā bodhisattvāḥ, sahāyā lokadhātvāścyutvā, akṣatānupadrutāḥ parisuddhabuddhakṣetraṃ gamiṣyanti" /

atha licchavivimalakīrtinā ca maṃjuśrīkumārabhūtena caivaṃ tasyāṃ parṣadi saṃnipatitebhyastathā hi dharme deśite, śatamātrāṇāṃ praṇisahasrāṇām anuttarasamyaksaṃbodhicittānyutpāditāni / bodhisattvānāṃ daśabhiḥ sahasrairanutpattikadharmakṣāntiḥ pratilabdhā /

nirmāṇabhojyādānasya parivarto navamaḥ /


10 kṣayākṣayannāma dharmayautakam

tena khalu punaḥ samaya āmrapālīvane bhagavatā dharme nirdiśyamāne, sa maṇḍalamāḍo vistīrṇo viśālo 'bhūt; sā parṣacca suvarṇavarṇa iva saṃniviṣṭā('bhūt) /
tataḥ āyuṣmānānando bhagavantametadavocat- "bhagavan, atredamāmrapālīvanaṃ vistīrṇaṃca viśālabhūtaṃ, sarvāvatī parṣadapi suvarṇavarṇe dṛśyate / kasya khalvidaṃ pūrvanimittaṃ?" bhagavānavocat- "ānanda, idaṃ licchavivimalakīrtimaṃjuśrīkumārabhūtayoḥ prabhūtaparivāreṇa parivṛtayoḥ puraskṛtayostathāgatasamīpāgamanapūrvanimittaṃ" /
atha licchavirvimalakīrtimaṃjuśrīkumārabhūtametadavocat- "maṃjuśrīḥ, ime mahāsattvā api namasyanti tathāgataṃ dṛśyamānāḥ, tasmāhvāvāṃ tathāgatasya samīpaṃ gamiṣyāvaḥ" / maṃjuśrīrāha- "kulaputra, gamiṣyāvo yasyedānīṃ kālaṃ manyase" /

tato licchavirvimalakīrtirevaṃrūpam ṛddhyabhisaṃskāramabhisaṃskaroti sma, yathā taissiṃhāsanaissākaṃ sarvāvatīṃ parṣadaṃ dakṣiṇapāṇau pratiṣṭhāpya, yena bhagavāṃstenopasaṃkrāntaḥ / upasaṃkramya, parṣadaṃ bhūmau pratiṣṭhāpayati sma / bhagavataḥ pādau śirasābhivandya, saptakṛtvaḥ pradakṣiṇīkṛtyaikānte 'sthāt /
atha te 'pi sugandhakūṭasya tathāgatasya buddhakṣetrādāgatā bodhisattvāḥ siṃhāsanebhyo 'vatīrya, bhagavataḥ pādau śirasābhivandya, bhagavate kṛtāñjalibhūtā namaskurvanta ekānte 'sthuḥ / sarve te 'pi bodhisattvā mahāsattvāśca mahāśrāvakāśca siṃhāsanebhyo 'vartīya, bhagavataḥ pādau śīrasābhivandya, ekānte 'sthuḥ / evameva sarve te śakrabrahmalokapāladevaputrā bhagavataḥ pādau śirasābhivandya, ekānte 'sthuḥ /

tato bhagavān, tān bodhisattvān dharmakathayā saṃpraharṣayitvā, etadavocat- "kulaputrāḥ, svakasvakasiṃhāsaneṣu niṣīdata" / bhagavataitadukte, te nyaṣīdan /
atha bhagavāṃśāriputramāmantrayate sma- "śāriputra, bodhisattvānāṃ varasattvānāṃ vikurvaṇāni nanu tvayā dṛṣṭāni?" āha- 'dhruvaṃ, bhagavan, dṛṣṭāni" / bhagavānavocat- "tataste kīdṛśā saṃjñotpannā?" āha- "dhruvaṃ, bhagavan tato me 'cintyasaṃjñotpannā / teṣāṃ karaṇamevamacintya dṛṣṭaṃ, yathā cintātulanāgaṇanā aśakyāḥ" /
atha bhagavantamāyuṣmānānanda etadavocat- "bhagavan, apūrvaghrāto gandhaḥ śrūyamāṇaḥ, īdṛśo 'sti kasya gandhaḥ?" bhagavān avocat- "ānanda, te bodhisattvāḥ kāyasya sarvaromakūpebhya (idṛśaṃ) gandhaṃ niḥśvasanti" / śāriputro 'pyāha- "āyuṣmanānanda, asmatkāyasya sarvaromakūpebhyo 'pīdṛśo gandho niścarati" / āha- "kuto gandha āgataḥ?" āha- "ayaṃ licchavirvimalakīrtiḥ sugandhakūṭasya tathāgatasya sarvagandhasugandhālokadhātorbuddhatrādbhojanamādatte sma / paribhuktvā, sarveṣāṃ, kāyādīdṛśo gandho niścarati" /
tata āyuṣmānānando licchavi vimalakīrtimetadavocat- "ayaṃ gandhaḥ kiyacciramāviṣkaraṇamāyāti?" āha- "yāvadannamajīrṇam / ānanda āha- "kiyacciracaritaṃ tadannaṃ jīrṇa bhaviṣyati?" āha- "saptāharātrāntare jīrṇa bhaviṣyati / tato 'pi yāvatsaptāhamevabhojaḥ parisfuṭaṃ bhaviṣyati / ajīrṇe 'pi (bhojane), na kācit pīḍā jāyate /

"yaiśca bhadanta ānanda bhikṣubhiranavakrāntaniyāmairetadbhojanaṃ bhuktam, teṣāmevāvakrāntaniyāmānāṃ pariṇaṃsyati / yairavakrāntaniyāmairetadbhojanaṃ bhuktaṃ, yāvatte 'parimuktacittāḥ" (teṣān-) na pariṇaṃsyati / yairanutpāditabodhircittaiḥ sattvai paribhuktam / ' teṣāmutpāditabodhicittānāṃ pariṇaṃsyati / yairutpāditabodhicittairbhuktam ' teṣāṃ nāpratilabdhakṣāntikānāṃ pariṇaṃsyati / yaiḥ pratilabdhakṣāntikairbhuktam, teṣāmekajātipratibaddhānāṃ pariṇaṃsyati /

"bhadantānanda,tadyathāpi nāmasarannāma bhaiṣajyamudare 'vatīrya, yāvat sarvāṇi viṣāṇyanapagatāni, (tāvan-) na pariṇaṃsyati; tadbhaiṣajyaṃ paścāt pariṇaṃsyati / evameva, bhadantānanda, yāvat sarvakleśaviṣāṇyanapagatāni, tadbhojananna pariṇaṃsyati / tadbhojanaṃ paścāt kevalaṃ pariṇaṃsyati /
"tata āyuṣmānānando bhagavantametadavocat- "idam, bhagavan, bhojanaṃ hi buddhakārya karoti" / āmantrayate sma- "tat tathā, ānanda; yathā vadasi, tat tatheti /

"saṃvidyante, ānanda, buddhakṣetrāṇi, yeṣu bodhisattvā buddhakārya kurvanti; saṃvidyante buddhakṣetrāṇi, yeṣu prabhayā buddhakārya kṛtaṃ, ..... yeṣu bodhivṛkṣeṇa..., .....tathāgatalakṣaṇarūpadarśanena....,..... ......cīvareṇa....., bhojyena....... , .... jalena....., ...... udyānena......, ..... vimānena....., .... kūṭāgāreṇa buddhakārya kṛtaṃ; saṃvidyante ca ānanda, buddhakṣetrāṇi, yeṣu nirmāṇena buddhakārya kṛtaṃ / ānanda, saṃvidyante punarbuddhakṣetrāṇi, (yeṣv) ākāśena buddhakārya kṛtaṃ / evamevākāśāntarīkṣaṃ buddhakārya kṛtaṃ / anena te sattvā vaineyikā bhavanti" / "evameva, ānanda, svapnapratibimbodakacandrapratiśrutkāmāyāmarīcyudāharaṇākṣaraniruktidarśanena tebhyaḥ sattvebhyo buddhakārya kṛtaṃ / saṃvidyante 'pi buddhakṣetrāṇi, yeṣvakṣaravijñaptyā buddhakārya kṛtaṃ / ānanda, yatrāvacanānabhilāpānidarśanānudāhāreṇa tebhyaḥ sattvebhyo buddhakārya kṛtaṃ, (tatra) evaṃ pariśuddhabuddhakṣetrāṇi saṃvidyante /

"bhagavatām, ānanda buddhānām īryāpathopabhogaparibhogena sattvadamanārthamakṛtabuddhakārya kiñcinnāsti / ānanda, taiścaturbhirmāraiśca caturaśītīśatasahasraiśca kleśamukhaiḥ, (yaiḥ) sattvāḥ saṃkliṣṭāḥ, sarvaistairbuddhā bhagavanto buddhakārya kurvanti /

"idaṃ hyānanda, sarvabuddhadharmamukhapraveśo nāma dharmamukham / te 'smin dharmamukhe praviṣṭā bodhisattvāḥ sarvodāraguṇavyūhānvitabuddhakṣetreṣu na ca dīnā vottamā vā / sarvodāraguṇavyūhānvitabuddhakṣetreṣu (te), na codagrā vā garvitā vā, tathāgateṣu pratimānam utpādayanti / bhagavanto buddhā (yathā) sarvadharmasamatādhigatāḥ sattvaparipācanārthāya nānāprakārabuddhakṣetrāṇi darśayanti, tadāścaryam /

"ānanda, tadyathāpi nāma buddhakṣetrāṇāṃ guṇā anyo 'nyaṃ nānāvidhāḥ, ki tu kriyāmārgeṇa prasāritabuddhakṣetrāṇyākāśaṃc ābhinnāni / evameva, ānanda, tathāgatānāṃ rūpakāyā nānāvidhāḥ, paraṃ tu tathāgatānāmasaṃgajñānaṃ hyābhinnam /

"ānanda, sarvabuddhānāṃ rūpavarṇatejaḥ kāyalakṣaṇābhijātaśīlasamādhiprajñāvimuktijñānadarśanabalavaiśāradyā-('veṇika-) buddhadharmamahāmaitrīmahākaruṇāhitābhiprāyeryāpathacaryāmārgāyuṣpramāṇadharmadeśanāsattvaparipācanasattvavimocana-(buddha-)kṣetrapariśodhanāni sarvabuddhadharmapariniṣpanne samāni / atas (tathāgatāḥ) samyaksaṃbuddha ityucyante, (ucyante) tathāgatā buddhā iti /

"sukhamavagantum, ānanda, teṣāṃ trayāṇāṃ vākyānāṃ yadarthavyāsaśca vacanavibhajanaṃ, tanna sukaram, yadyapyāyuṣpramāṇante kalpasaṃnihitaṃ (syāt) / (ye) trisāhasra (mahāsāhasralokadhātv-)antarbhūtāḥ sattvāḥ (syuḥ), tvamivānando bahuśrutānāṃ smṛtidhāraṇīprāptānāmagratāṃ prāptāḥ, sarve ta ānandapratirūpakasattvāḥ kalpamapi darśyamānāsteṣāṃ trayāṇāṃ vākyānāṃ-'samyaksaṃbuddhaḥ, tathāgataḥ, buddha, iti-niyatārtham avagantumasamarthāḥ / tathā hyānanda, buddhabodhirapramāṇā, acintye tathāgatānāṃ prajñā pratibhānañca" /

atha bhagavantamāyuṣmānānanda etatvocat- "bhagavan, adyāgreṇa 'bahuśrutānām agryo 'ham' iti na pratijānāmi" / bhagavānavocat- "dainyam, ānanda, motpādaya / tat kasya hetoḥ? śrāvakeṣu, na kintu bodhisattveṣu, tvāṃ samanvāhṛtya, 'bahuśrutānāmagryo ('sī-)tyākhyātam mayā / ānanda, bodhisattv ekṣaṇaṃ tu nikṣipa; te hi paṇḍitaiḥ pramāṇagrāhyāḥ / sarvasamudrāṇām, ānanda, gambhīratāṃ pramātuṃ śakyam, paraṃ tu bodhisattvānāṃ prajñājñānasmṛtidhāraṇīpratibhānagambhīratāṃ pramātunna śakyam /

"ānanda, upekṣāstu te bodhisattvacaryāsu / tat kasya hetoḥ? (yaḥ), ānanda, anena licchavirvimalakīrtinaikapūrvāhṇe darśito vyūhaḥ, sarva ṛddhiprāptaśrāvakāśca pratyekabuddhāḥ kalpānāmapi śatasahasrakoṭīḥ sarvarddhinirmāṇaprātihāryaiḥ (taṃ) darśayitunna śaknuvanti /"

tatassarve te tathāgatasya sugandhakūṭasya buddhakṣetrādāgatāḥ pragṛhītāñjalibodhisattvāstathāgatamabhivanditvā, etadvacanamavocan- "bhagavan, vayamatrāsmin buddhakṣetra avaropitahīnasaṃjñāmanasikārān prahātumicchāmaḥ / tat kasya hetoḥ? bhagavatāṃ buddhānām, bhagavan, buddhaviṣay opāyakauśalyamacintyam / te sarvasattvaparipācanārtha yathā kāmaḥ, tathā tathā kṣetravyūhān deśayanti / asmabhyam, asmatsarvagandhasugandhālokadhātuṃ gatvā, bhagavān bhagavadanusmṛtyāvahadharmayautakaṃ dadātu" / etadavocan /
bhagavānāmantryate sma- "kulaputrāḥ, asti kṣayākṣayannāma bodhisattvavimokṣaḥ / tasmin yuṣmābhiḥ śikṣitavyam / sa katamaḥ? kṣayo nāma hi saṃskṛtam, asaṃskṛtam hyakṣayaḥ / tasmin bodhisattvena saṃskṛtanna kṣapayitavyam, asaṃskṛte na sthātavyam /

"tasmin saṃskṛtākṣayo hi tadyathā- mahāmaitryavināśaḥ, mahākaruṇānutsarjanam, adhyāśayasaṃviveśitasya sarvajñacittasyāsampramoṣaḥ, sattvaparipācane 'khedaḥ, saṃgrahavastūnāmanutsargaḥ, saddharmaparigrahārtha kāyajivitotsargaḥ, kuśalamūleṣvasaṃtuṣṭiḥ, pariṇāmanākauśalye niyojanam, dharmaparyeṣaṇāyāmakausīdyam, dharmadeśanāyāmācāryamuṣṭayakaraṇam, tathāgatadarśanapūjārthodyogaḥ, saṃcintyopapattyātrāsaḥ, saṃpattyāṃ ca vipattyāmanunnatiranavanatā, aśikṣiteṣvanatimanyanā ca śikṣiteṣu śastarīva priyacintā, sfītakleśeṣu yoniśa upasaṃhāraḥ, viveka āramaśca tasminaśleṣaḥ, svasukha anassaktiścāsaktiḥ parasukhe, dhyānasamādhisamapattiṣvavīcisaṃjñā, saṃsāra udyānanirvāṇasaṃjñā, yācakeṣu kalyāṇamitrasaṃjñā, sarvasvaparityāge sarvajñatāpūraṇasaṃjñā, duḥśīleṣu guptisaṃjñā, pāramitāsu mātṛpitṛsaṃjñā, bodhipakṣyadharmeṣu svāmisevāsaṃjñā sarvakuśalamūlasaṃcayenāsantuṣṭiśca sarvabuddhakṣetra guṇaiḥ svakṣetraniṣpādanā, lakṣaṇānuvyañjanaparipūraṇārtham anargaḍayajñavisarjanam, sarvapāpākaraṇena kāyavākcittālaṅkāraḥ, kāyavākcittapariśuddhyāsaṃkhyeyakalpān saṃsaraṇam, cittaparākrameṇāpramāṇabuddhaguṇaśravaṇe 'navalīnatā, kleśaśatrunigrahāya tīkṣṇaprajñāśastradhāraṇam, sarvasattvabhāraharaṇāya skandhadhātvāyatanājñā, mārasenāṃ hantuṃ vīryyajvalanam, niradhimānatāyai jñānaiṣaṇā, dharmodgrahaṇārtham alpecchatā ca santuṣṭiḥ, sarvalokasantoṣaṇāya sarvalokadharmāsaṃbhedaḥ, lokena saha sāmagrīkaraṇārtha sarveryāpathāvināśaḥ, sarvakriyāsamprakāśanāyābhijñopasaṃhāraḥ, sarvaśrutadhāraṇāya dhāraṇīsmṛtijñānāni, sarvasattvasaṃśayacchedanāyendriyavarāvarajñānam, dharmadeśanāyā apratihatādhiṣṭhānam, pratibhānaprāptisulābhenāpratihatapratibhānam, kuśalakarmapathapariśuddhyā devamanuṣyasampattyāsvādanam caturapramāṇaprabhāvanayā brahmamārgapratiṣṭhāpanam, dharmadeśanābhyarthanayā cānumodanāsādhukāreṇa buddhasvarapratilabhbhaḥ, kāyavāgmanaḥ saṃvareṇa viśeṣagāmitayā ca sarvadharmāśleṣeṇa buddheryāpathapratilambhaḥ, bodhisattvasaṃghasaṃgraheṇa mahāyānāvatāraṇatā, sarvaguṇāvipraṇāśenāpramādaḥ / kulaputrāḥ, (yo) bodhisattva evaṃ hi dharmābhiyuktaḥ, (sa) bodhisattvaḥ saṃskṛtanna kṣapayanti /

"kim asaṃskṛte 'sthānam? yadā śūnyatāyāṃ vyantīkaraṇam, śūnyatāsākṣātkaraṇantu nāsti; animittavyantīkaraṇam, paraṃ tvanimittasākṣātkaraṇannāsti; apraṇihitavyantīkaraṇam, ki tvapraṇihitasākṣātkaraṇannāsti; anabhisaṃskāravyantī-karaṇam, anabhisaṃskārasākṣātkaraṇantu nāsti /

"anityatāpratyavekṣā, paraṃ tu kuśalamūlāsantuṣṭiḥ; duḥkhapratyavekṣā, kiṃ tu saṃcintyopapattiḥ; nairātmyapratyavekṣā, ātmaparityāgastu nāsti /

"śāntipratyavekṣā, paraṃ tūpaśamānutthāpanam; vivekapratyavekṣā, ki tu kāyacittenautsukyam; anālayapratyavekṣā, api tu śucidharmālayapratikṣepo nāsti; anutpādapratyavekṣā, sattvānāṃ tu bhārādānadhāraṇam; anāsravapratyavekṣā, paraṃ tu saṃsāraprabandhotthāpanakaraṇam; apracārapratyavekṣā, sattvaparipācanārtha pracārotpādaḥ; nairātmyapratyavekṣā, api tu sattvamahākaruṇānutsargaḥ; aprarohaṇapratyavekṣā, api tu khalu punaḥ śrāvakaniyatyapātaḥ /

"(sarvadharmeṣu) tucchariktaniḥsārāsvāmikāniketapratyavekṣā, paraṃ tvatucchapuṇye cāriktajñāne ca paripurṇasaṃkalp (eṣu) ca svayambhūjñānābhiṣeke ca svayambhūjñānābhiyoge ca nītārthabuddhagotre pratiṣṭhā /

kulaputrāḥ, evaṃ hi tādṛśadharmādhimuktabodhisattvo 'saṃskṛte na tiṣṭhati, saṃskṛtañcāpi na kṣapayati /

punaraparaṃ, kulaputrāḥ, bodhisattvaḥ puṇyasambhārasya samabhinirhārārtham asaṃskṛte na tiṣṭhati, jñānasambhārasamabhinirhārārtha saṃskṛtanna kṣapayati /
mahāmaitrī samanvāgataḥ (so) 'saṃskṛte na tiṣṭhati, mahākaruṇāsamanvāgataḥ (sa) saṃskṛtanna kṣapayati /

"sattvaparipācanārthāya (so) 'saṃskṛte na tiṣṭhati, buddhadharmādhimuktikāraṇāt (sa) saṃskṛtanna kṣapayati / buddhalakṣaṇaparipūraṇārtham asaṃskṛte na tiṣṭhati, sarvajñajñānaparipūraṇārtha saṃskṛtanna kṣapayati / upāyakauśalyakāraṇādasaṃskṛte na tiṣṭhati, prajñāsuniścitaḥ (sa) saṃskṛtanna kṣapayati / buddhakṣetrapariśodhanārthamasaṃskṛte na tiṣṭhati, buddhādhiṣṭhānakāraṇāt saṃskṛtanna kṣapayati / sattvārthānubhavakāraṇādasaṃskṛte na tiṣṭhati, dharmārtha samprakāśanakāraṇāt saṃskṛtanna kṣapayati /

"kuśalamūlasaṃcayārthāyāsaṃskṛte na tiṣṭhati, kuśalamūlavāsanākāraṇāt saṃskṛtanna kṣapayati / praṇidhānaparipūraṇārthamasaṃskṛte na tiṣṭhati, apraṇihitakāraṇāt saṃskṛtanna kṣapayati / āśayapariśuddhikāraṇādasaṃskṛte na tiṣṭhati, adhyāśayapariśuddhikāraṇāt saṃskṛtanna kṣapayati / pañcabhijñāvikrīḍanatākāraṇād asaṃskṛte na tiṣṭhati, buddhajñānasya ṣaḍabhijñārthāya saṃskṛtanna kṣapayayi /

"pāramitāsaṃcayaparipūraṇārtham asaṃskṛte na tiṣṭhati, kālaparipūrikāraṇāt saṃskṛtanna kṣapayati / dharmadhanasaṃgrahārthamasaṃskṛte na tiṣṭhati, prādeśikadharmāspṛhaṇatākāraṇāt saṃskṛtanna kṣapayati / dharmabhaiṣajyasaṃgrahārthamasaṃskṛte na tiṣṭhati, yathāyogaṃ dharmabhaiṣajyaprayogārthāya saṃskṛtanna kṣapayati /

"pratijñādhairyārthāyāsaṃskṛte na tiṣṭhati; pratijñāhānyāḥ paścāt (yathā) aghigaccheta, (sa) saṃskṛtanna kṣapayati / sarva dharmauṣadhyādhānārthāyāsaṃskṛte na tiṣṭhati, evam mṛdudharmauṣadhaprayogārtha saṃskṛtanna kṣapayati / sa sarvakleśarogaparijñānakāraṇādasaṃskṛte na tiṣṭhati, sarvarogasaṃśamanārtha saṃskṛtakṣayannecchati / kulaputrāḥ, ityevaṃ bodhisattvaḥ saṃskṛtanna kṣapayati cāsaṃskṛte na tiṣṭhati / sa hi bodhisattvānāṃ kṣayākṣayannāma vimokṣaḥ / tasmin, satpuruṣāḥ, yuṣmābhirapi yogaḥ karaṇīyaḥ" /

atha te bodhisattvāḥ, imamupadeśaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ, bhagavatpūjanārthaca tebhyo bodhisattvebhyaścāsmai dharmaparyāyāya pūjanārthaṃ /, sarvamimaṃ trisāhasramahāsāhasralokadhātuṃ sarvānekacūrṇagandhadhūpapuṣṣairjānumātram ācchādayanti sma / bhagavataḥ parṣanmaṇḍalamabhikīrya, bhagavataḥ pādau śirasābhivandya, bhagavate triḥpradakṣiṇīkṛtya, udānamudānayāmāsuḥ / tatas (te) 'smādbuddhakṣetrādantarhitā ekakṣaṇalavamuhūrtena tasyāṃ sarvagandhasugandhāyāṃ lokadhātvānnyaṣīdan /


11 abhiratilokadhātvādānaṃ tathāgatākṣobhyasandarśanaṃ ca

atha bhagavāṃllicchavi vimalakīrtimetadavocat- "kulaputra, yadā tathāgataṃ draṣṭumicchasi, tadā kathaṃ paśyasi tathāgatam?" evamāmantrayate sma / licchavirvimalakīrtibhagavantametadavocat- "bhagavan, yadāhaṃ tathāgataṃ draṣṭukāmaḥ, tadādhruvaṃ tathāgatādarśanena (taṃ) paśyāmi / (tathāgataṃ) pūrvāntādanutpannaṃ cāparāntamagacchantaṃca pratyutpanne 'dhvanyapyapratiṣṭhitaṃ paśyāmi / tat kasya hetoḥ?

"(tathāgato) rūpatathatāsvabhāvaśca rūpāpagataḥ, vedanā-........ saṃjñā ...... saṃskāra........vijñānatathatā svabhāvaśca vijñānāpagataḥ / caturdhātvapratiṣṭhitas (tathāgata) ākāśadhātusamaḥ, ṣaḍāyatanānutpannaḥ, cakṣuḥ śrotraghrāṇajihvākāyamanomārgasamatikrāntaḥ / (tathāgatas-) traidhātukāsaṃkīrṇaḥ, malatrayarahitaḥ, vimokṣatrayānugataḥ, trividyāprāptaḥ, apratilabdha(śca) sampratilabdhaḥ /

"sa) sarvadharmeṣvaśleṣaniṣṭhāgataḥ, bhūtakoṭyapagataḥ, tathatāsupratiṣṭhitaḥ so 'nyonyavigataḥ / (tathāgato) hetvanutpādito 'pratyayapratibaddhaḥ, lakṣaṇāpagataḥ, asalakṣaṇaḥ, na caikalakṣaṇo na ca bhinnalakṣaṇaḥ, akalpitaḥ, asaṃkalpitaḥ, avikalpitaḥ / (tathāgataḥ) pāre nāsti, apāre ca nāsti, nāsti madhye 'pi; iha vā tena vā tatra vānyatra vā nāsti / vijñānena (so) 'jñātavyaḥ, vijñānasthānannāsti; (sa) na ca tamo na cālokaḥ /

"(tathāgato) nāmāpagato nimittāpagataḥ, (sa) nāsti durvalo vā balavān vā, na ca deśastho na ca pakṣasthitaḥ, kuśalākuśalāpagataḥ, saṃskṛtāsaṃskṛtāpagataḥ, kaścidabhilāpyo 'rtho nāsti; dānamātsaryaśīladauḥ śīlyakṣāntivyāpādavīryakausīdyadhyānauddhatyaprajñādauṣprajñāsu(so) 'nabhilāpyaḥ / (tathāgato) nāsti satyaṃ vā mṛṣā vāvadhāraṇaṃ vāanavadhāraṇaṃ vā, na ca jagadvidhirna ca jagadabidhiḥ, sarvavādacaryātyantasamucchinnaḥ / (sa) kṣetrabhāvo vā kṣetrābhāvo vā nāsti, na ca dakṣiṇīyo na ca dānānupabhogaḥ, na grāhitavyaṃ vā spṛśeyaṃ vā nimittaṃ vā / (so) 'saṃkṛtaḥ, saṃkhyāvigataḥ, samatāsamaḥ, dharmatāsamāsamaḥ, atulyavīryaḥ, tulanāsamatikrāntaḥ, gamanaṃ vā, āpannaṃ vā, samatikrāntaṃ vā (sa) nāsti / "(tathāgato) 'dṛṣṭaḥ, aśrutaḥ, amataḥ, avijñātaḥ, sarvagranthāpagataḥ, sarvajñajñānasamatāprāptaḥ, sarvadharmasama(tā)nirviśeṣaprāptaḥ, sarvatra niravadyaḥ, akiñcinaḥ, kaṣāyarahitaḥ, akalpaḥ, avikalpaḥ, akṛtaḥ, anutpannaḥ, ajātaḥ, abhūtaḥ, asaṃbhūtaḥ; abhāvī, anabhāvī, abhayaḥ, anālayaḥ; aśokaḥ anānandaḥ, ataraṃgaḥ, sarvavyavahāranirdeśāvaktavyaḥ / "tathāgatakāyo hi, bhagavan, īdṛśaḥ; sa evaṃ draṣṭavyaḥ / ya evaṃ paśyati, samyak paśyati saḥ / yo 'nyathā paśyati, sa mithyā paśyati" / tata āyuṣmāṃśāriputro bhagavantametadavocat- "sa kulaputro vimalakīrtiḥ, bhagavan, kasmādbuddhakṣetrāccyutvā, asmin buddhakṣetra āgataḥ?" bhagavānāmantrayate sma- "śāriputra, imaṃ satpuruṣaṃ 'tvaṃ kasmāccyutvā, iha jāta?' iti pṛccha" / tata āyuṣmāṃśāriputro licchavi vimalakīrtimetadavocat- "kulaputra, tvaṃ kasmāccyutvā, iha jātaḥ?" vimalakīrtirāha-

"yaḥ sthavireṇa sākṣātkṛtadharmaḥ, kiṃ tasmiścyutyutpattī staḥkecit?" āha- "tasmin dharme keciccyutyutpattī na staḥ" / āha- "bhadanta śāriputra, sarveṣu dharmeṣvevameva cyutyuttyapagateṣu, kasmādevaṃ 'tvaṃ kasmāccyutvā, iha jāta?' iti manyase? bhadanta śāriputra, māyākāranirmitau cet strīṃ vā puruṣaṃ vā 'tvaṃ kasmāccyutvā, iha jāta?' iti pṛcchet, tatsamādhānaṃ kim (abhaviṣyat)?" āha- "nirmāṇañceccyutyutpattyapagataṃ, tat kiṃ vyasarjayiṣyat?" āha- "bhadanta śāriputra, nanu na 'sarvadharmā nirmāṇasvabhāvā iti tathāgatenākhyātam?" āha- "tat tatheti, kulaputra" / āha- "sarveṣu dharmeṣu, bhadanta śāriputra, nirmāṇasvabhāveṣu, kasmādidaṃ 'tvaṃ kasmāccyutvā, iha jāta?' iti manyase? bhadanta śāriputra, cyutirnāmābhisaṃskārasaṃvarta lakṣaṇā; utpattirnāma-sābhisaṃskārasantatilakṣaṇā / tato bodhisattvo yadyapi mriyate, kuśalamūlābhisaṃskāranna kṣapayati / sa yadyapi jāyate, akuśalasantatinna pratisandadhāti" / atha bhagavānāayuṣmantaṃ śāriputrametadavocat- "śāriputra, ayaṃ satpuruṣa ihāgatobhiratilokadhātorakṣobhyasya tathāgatasyāntikāt" / āha- "āścaryam, bhagavan, (yathā) 'yaṃ satpuruṣaḥ, etāvadviśuddhabuddhakṣetrādāgato ('smin) bahulātyayaduṣṭe buddhakṣetre 'bhinandati" / tato licchavirvimalakīrtirabravīt- "śāriputra, tat ki manyase? sūryaprabhāsāḥ kimandhakārasahitāḥ?" āha- "no hīdaṃ, kulaputra" / "nanu tau na sahitau?" āha- "tau, kulaputra, asahitau / sūryamaṇḍala abhyudgatamātre, sarvāndhakārā vigacchanti" / āha- "kasmājjambudvīpe sūrya udayati?" āha- "tadhyālokakaraṇārthaṃcāndhakārāpakarṣaṇārtham" / āha- "evameva, bhadanta śāriputra, bodhisattvaḥ sattvapariśodhanārthaṃ ca jñānālokakaraṇārtha ca mahāndhakārāpakarṣaṇārtha saṃcintyāpariśuddhakṣetreṣu jāyate / kleśaiḥ sārdhanna virahati, sarvasattvānāṃ tu kleśāndhakāraṃ vinodayati" / tataḥ sarvāsāṃ tāsāṃ parṣadāṃ 'sābhiratilokadhātuśca so 'kṣobhyastathāgataśca te bodhisattvāśca te mahāśrāvakā asmābhirdraṣṭavyā iti bhāvanābhūt /

atha bhagavān sarvāsāṃ tāsāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya, licchavi vimalakīrtimetadavocat- "kulaputra, iyaṃ hi parṣattāmabhiratilokadhātuṃ cākṣobhyaṃ tathāgataṃ draṣṭumicchati; tena tasyai parṣade deśaya" / atha licchavaye vimalakīrtaya evaṃ bhavati sma- "asmāt siṃhāsanād anutthāya, tāmabhiratilokadhātuṃ ca bodhisattvānām anekaśatasahasrāṇi ca sacakravāḍa parvataparivṛtabhavanān devanāgayakṣagandharvāsurāṃśca (tāṃ lokadhātuṃ) sanadītaḍāgotsasarassamudraparikhāṃ ca sasumerugiryalpaharmyā ca sacandrasūryatārakāṃ ca sadevanāgayakṣagandharvasthānāṃ ca sabrahmabhavanaparivārāṃ ca sagrāmanagaranigamajanapadarāṣṭranaranarīgṛhāṃ ca sabodhisattvaśrāvakaparṣadaṃ cākṣobhyasya tathāgatasya bodhivṛkṣaṃ cāpi parṣatsāgare niṣaṇṇaṃ ca dharma deśayantamakṣobhyaṃ tathāgataṃ ca tāni padmāni, daśadikṣu yāni sattveṣu buddhakārya kurvanti, (tatsarvam upādāsyāmi) / (yās) tisro ratnaniḥśreṇyo jambudvīpādyāvat trayāstriśabhavanaṃ, tāsvabhyāryaniḥśreṇīṣu trayastriṃśā devā akṣobhyasya tathāgatasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca jambudvīpam upayānti, (tāsu ca) jambudvīpasya manuṣyāstrayastriṃśānāṃ devānāṃ darśanāya trayastriṃśabhavanam ārohanti, (tāśca) tāmevaṃrupām apramāṇaguṇasañcayām abhiratilokadhātum āpskandhādyāvadakaniṣṭhabhavanaṃ kumbhakārasya cakramivopādāya, kevalaṃ chittvā, dakṣiṇapāṇinā ca puṣpamālāmiva gṛhītvā, asyāṃ ca sahālokadhātau prakṣepsyāmi / prakṣipya, asyai sarvaparṣade nirdekṣyāmi" / tato licchavirvimalakīrtiretādṛśaṃ samādhi samāpadyate smaitādṛśaṃ caddhryabhisaṃskāramabhisaṃskaroti sma, (yathā-)bhiratilokadhātuṃ, tāṃ kevalaṃ chittvā, dakṣiṇapāṇinā gṛhītvā, asyāṃ sahālokadhātau prakṣipati sma /

tatra ye śrāvakabodhisattvadevamanuṣyā divyacakṣurabhijñāprāptāḥ, te krandati sma- "bhagavan, upādīyāmahe / sugata, upādīyāmahe / sugata, asmabhyaṃ śaraṇaṃ kurva"-iti yācante sma / vinayārtha bhagavān tānetadavocat- "bodhisattvena vimalakīrtinohyadhve; sa hi madgocaro nāsti" / tatrānyadevamanuṣyādibhiḥ-kutrohyāmahe-hyajñātamadṛṣṭam / sābhiratilokadhāturasyāṃ sahālokadhātau prakṣipyamāṇāpi, asyāṃ lokadhātau pūrṇatvaṃ vonatvaṃ vā na jñāyete sma, na ca saṃbādho vā bandhanaṃ vā / sāpyabhiratilokadhāturanūnatvā yathāpūrva, paścāttathā dṛśyate sma / atha bhagavāṃśākyamunistāḥ sarvāḥ parṣada āmantrayate sma- "he mitrāṇi, paśyatābhiratilokadhātuṃ cākṣobhyaṃ tathāgataṃ cemān buddhakṣetraśrāvakabodhi sattvavyūhān" / te 'vocan- "dhruvam, bhagavan, paśyāmaḥ" / āha- "(yo) bodhisattva etādṛśaṃ buddhakṣetraṃ parigrahītukāmaḥ, (tena) tathāgatasyākṣobhyasya bodhisattvānāṃ sarvacaryā anuśikṣitavyāḥ" /

tathā hyabhiratilokadhātusaṃdarśanasyārddhiprātihāryeṇa cākṣobhyatathāgatasaṃsarśanenāsyāḥ sahālokadhātoścaturdaśadevamanuṣyaprajāyutairanuttarasamyaksambodhicittānyutpāditāni / sarve 'pi tasyāmabhiratilokadhātau janituṃ praṇidhānamakārṣuḥ, bhagavāṃśca sarveṣāṃ teṣāmabhiratilokadhātāvupapatti vyākaroti sma / licchavirvimalakīrtistathā hi sarvāstān, yāvat paripācanīyānasyāṃ sahālokadhātau, sattvān vipācya, tāmabhiratilokadhātuṃ yathāsthānaṃ punaḥ pratiṣṭhāpayati sma / tato bhagavānāyuṣmantaṃ śāriputrametadavocat- "nanu paśyasi, śāriputra, tāmabhiratilokadhātuṃ cākṣobhyaṃ tathāgatam?" āha- "dhruvam, bhagavan paśyāmi / sarvasattvebhyo 'stu tādṛśo buddhakṣetraguṇavyūhaḥ / sarve sattvāśca bhavantu kulaputro licchavirvimalakīrtiryathā tādṛśarddhisampannāḥ / lābhā naḥ sulabdhā yadvayaṃ tādṛśaṃ satpuruṣaṃ paśyāmaḥ / ye sattvāḥ pratyupannasya vā parinirvṛtatathāgatasya vemaṃ dharmaparyāyaṃ śṛṇvantyantaśaḥ, lābhāsteṣāmapi sulabdhā bhaveyuḥ / kaḥ punarvādo ya (imaṃ dharmaparyāyaṃ) śrutvā, adhimucyante pattīyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyantyadhimucya, deśayiṣyanti prapaṭanti parebhyaśca saṃprakāśayiṣyanti bhāvanādhigamānuyuktā (bhaviṣyanti)? "ye sulabdhā imaṃ dharmaparyāyaṃ, dharmaratnanidhi te pratilapsyante / ya imaṃ dharmaparyāyaṃ svādhyāyanti, te bhavanti tathāgatasya sahāyāḥ / ya etaddharmādhimuktan satkurvanti paryupāsanti ca, te hi bhūtā dharmapālāḥ / ya imaṃ dharmaparyāyaṃ samyag likhanti dhārayiṣyanti mānayiṣyanti, teṣāṃ gṛhe tathāgato vihariṣyati / ye 'smin dharmaryāye 'numodante, te parirakṣanti sarvapuṇyāni / ye kecidito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya, parebhyo deśayeyuḥ, te hi mahādharmayajñaṃ kuryuḥ / ye(ṣām) asmin dharmaparyāye kṣāntiśca chandaśca buddhiścāsāvabodhanādarśanādhimuktayaḥ, tebhyastadeva vyākaraṇam /
abhiratilokadhatvādānasya tathāgatākṣobhyasaṃdarśanasya ca parivarta ekādaśaḥ /


12 pūrvayogaḥ saddharmaparīndanā ca

atha bhagavantaṃ śakro devānāmindra etadavocat- "purā, bhagavan, tathāgatānmaṃjuśrīkumārabhūtācca dharmaparyāyānāṃ bahuśatasahasrāṇyaśrauṣam, paraṃ tu yathāsmāddharmaparyāyādīdṛśācintyavikurvaṇanayapraveśanirdeśaḥ purā na kadācidaśrauṣam /

"ye sattvāḥ, bhagavan, imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, te 'pi niḥsaṃśayametādṛśadharmabhājanaṃ bhaveyuḥ / kaḥ punarvādo ye bhāvanādhigamanānuyuktā (bhaviṣyanti)? te chetsyanti sarvadurgati-(mārgam), tebhyaḥ sarvasugatimārgo vivṛtaḥ; sarvabuddhaiste dṛṣṭā bhaviṣyanti; te sarvaparapravādighnā bhaviṣyanti; sarvamārāstaiḥ suparājitā bhaviṣyanti; te viśodhitabodhisattvamārgā bhaviṣyanti, bodhimaṇḍasamāśritāstathāgatagocare samavasaranti /
"kulaputro vā kuladuhitā vā, bhagavan yau dhārayiṣyata imaṃ dharmaparyāyaṃ, tābhyāṃ sarvaparivāreṇa saha satkāraṃ paryupāsanaṃ kariṣyāmi / (teṣu) grāmanagaranigamajanapadarāṣṭrarājadhānīṣu, yeṣvayaṃ dharmaparyāyaścaryate nirdiśyate prakāśyate, tena dharmaśravaṇāya saparivāro gamiṣyāmi / aśraddheṣu kulaputreṣu śraddhāmutpādayiṣyāmi, śrāddhānāṃ dhārmikena rakṣāvaraṇa gupti kariṣyāmi" /

evamukte, bhagavāṃśakraṃ devānāmindrametadāmantrayate sma- "sādhu, devendra, sādhu / (yat) tvayā subhāṣitam, tasmiṃstathāgato 'pyanumodate / (yā), devendra, atītānāgatapratyutpannānāṃ bhagavatāṃ buddhānāṃ bodhiḥ, sāsmāddharmaparyāyānnirdiṣṭā / ato devendra, ye kecit kulaputrā vā kuladuhitaro vemaṃ dharmaparyāyamudgrahīṣyanti, antaśaḥ pustake likhiṣyanti, udgrahīṣyanti vācayiṣyanti paryavāpsyanti, te hyatītānāgatapratyutpannān bhagavato buddhān pūjayiṣyanti /

"ayaṃ, devendra, trisāhasramahāsāhasralokadhātustathāgataiḥ paripūrṇaḥ (syāt, paripūrṇas) tadyathāpi nāmekṣuvanairvā naḍavanairvā veṇuvanairvā tilavanairvā khadiravanairvā; (yairayaṃ lokadhātuḥ) paripūrṇastāṃstathāgatān, klpaṃ vā kalpādhikaṃ vā, kulaputroo vā kuladuhitā vā mānayedgurukuryāt satkuryāt pūjayet sarvapūjāsukhopadhānaiḥ / teṣāṃ parinirvṛtānāmapi tathāgatānāmekaikasya tathāgatasya pūjanārtha sarvaratnamayaṃ vistareṇa caturmahādvīpakalokapramāṇamārohe brahmalokasamprāptamucchritacchatrapatākayaṣṭisūpaśobhitam ekāntakaṭhorākuthitaśārīrikadhāstūpaṃ (kuryāt) / sa evameva sarvatathāgatānāṃ pratyekaṃ stūpaṃ kṛtvā, tat kalpaṃ vā kalpādhikaṃ vā sarvapuṣpagandhadhvajapatākaiḥ pūjayedghaṭṭiyadundubhitūryaiśca /

"tat ki manyase, devendra, api nu sa kulaputro vā kuladuhitā vā tato nidānaṃ bahu puṇyaṃ prasavet?" āha- "bahu bhagavan, bahu sugata / kalpakoṭiśatasahasrairapi tasya puṇyaskandhasya paryantamanuprāptumaśakyam" / bhagavānāmantrayate sma- "adhimucyasva., devendra, tvayānugantavyam yaḥ kulaputro vā kuladuhitā vemamacintyavimokṣanirdeśasya dharmaparyāyamudgṛhṇīyādvācayet paryavāpnuyāt, (so 'smād-) bahu(taraṃ) puṇyaṃ prasavet / tat kasya hetoḥ? bhagavatāṃ buddhānāṃ hi bodhiḥ, devendra, dharmasambhavā; sā ca dharmapūjāyai śakyā, na paraṃ tvāmiṣeṇa (pūjyā) / anene paryāyeṇa, devendra, tvayaivaṃ veditavyam" /
"bhūtapūrva, devendra, atīte 'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyataraivipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato 'rhan samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddhobhagavān vicāraṇe kalpe mahāvyūhāyāṃ lokadhātau / tasya bhaiṣajyarājasya tathāgatasyārhataḥ samyaksambuddhasya viśatyantarakalapānāyuṣpramāṇamabhūt / tasya ṣaṭtriśatkoṭinayutāḥ śrāvaka(saṃnipāto) 'bhūt dvādaśakoṭinayutā bodhisattva(saṃnipāto) 'bhūt /

"tena khalu punaḥ samayena ratnacchattro nāma rājodapādi cakravartī cāturdvīpaḥ saptaratnasamanvāgataḥ / purṇa cāsyābhūt sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarupiṇāṃ parasainyapramardakānām /

"sa ratnacchattro rājā pañcāntarakalpān sarvasukhopadhānairbhagavantaṃ bhaiṣajyarājaṃ tathāgataṃ saparivāraṃ mānayati sma / teṣu pañcāntarakalpeṣvatīteṣu, devendra, ratnacchattro rājā sahasraṃ putrānetasavocat- 'he, vitta / ahaṃ tathāgatamapūjayam / ata idānīṃ yūpamapi pūjayata tathāgatam' / tataste rājakumārāḥ pitre ratnacchattrāya rājñe sādhukāraṃ dattvā, tasmai pratyaśrauṣuḥ / te ca saha gaṇena tathāgataṃ bhaiṣajyarājaṃ pañcāntarakalpān sarvasukhopadhānaiḥ satkaronti sma /

"teṣu candracchattrasya nāma rājaputrasya rahogatasyaivaṃ bhavati sma- 'tasyāḥ pūjāyā anyā viśiṣṭatarodārā pūjā nanu bhavatī' ti / buddhādhiṣṭhānenāntarīkṣāddevā etadāhuḥ- 'dharmapūjā hi, satpuruṣa, sarvapūjāsūttamā / sa āha- 'sā dharmapūjā kimasti?' devā āhuḥ- 'tasya, satpuruṣa, tathāgatasya bhaiṣajyarājasya samīpaṃ gatvā, sā dharmapūjā kimastīti pṛccha / bhagavāṃste vyākariṣyati' /

"atha, devendra, candracchattro rājakumāro yena bhagavān bhaiṣajyarājastathāgato 'rhan samyaksaṃbuddhastenopasaṃkrāntaḥ / upasaṃkramya, bhagavatpādau śirasā vanditvā, ekānte 'sthāt / ekāntasthitaścandracchattro rājaputro bhagavantaṃ bhaiṣajyarājaṃ tathāgatametadavocat- 'dharmapūjā nāma, bhagavan, sā kimasti?'

"sa bhagavānāmantrayate sma- 'kulaputra, dharmapūjā hi tathāgatabhāṣitā gambhīrasūtrāntāḥ gambhīrāvabhāsāḥ sarvalokavipratyanīkā durvigāhyā durdṛśā duravabodhāḥ sūkṣmā nipuṇā atarkāvacarāḥ / (te sūtrāntā) bodhisattvapiṭakāntarbhūtā dhāraṇīsūtrāntarājamudrāmudritā avaivartika(dharma-) cakrasaṃdarśakāḥ ṣaṭpāramitāsambhūtāḥ sarvagrāhāparigṛhītāḥ / "'(te sūtrāntā) bodhipakṣyadharmadsamanvāgatā bodhyaṅganiṣpādanāparyāpannāḥ sattvamahākaruṇāvatāraṇā mahāmaitrīsaṃdarśakāḥ sarvamāradṛṣṭigatāpagatāḥ pratītyasamutpādasaṃdarśakāḥ /

"'(dharmeṣu te sūtrāntā) anātmakā niḥsattvā nirjīvā niṣpudgalāḥ śūnyatānimittāpraṇihitānabhisaṃskārānutpādāsambhavasamprayuktāḥ / (te) bodhimaṇḍaṃ samudāgacchanti dharmacakrapravartakāḥ / praśaṃsitās- (te) varṇitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragādhipatibhiḥ / (sūtrāntāste) saddharmavaṃśāsraṃsanā dharmakośagrāhakā dharmapūjāvarāpannāḥ / sarvāryajanaiḥ parigṛhītās (te) sarvabodhisattvacaryāḥ samprakāśayanti bhūtārthadharmapratisaṃvidāpannāḥ / dharmasūtrāntā anityatāduḥkhanairātmyaśānti (-nirdeśa-) nairyānikāḥ /

"'mātsaryadauḥśīlyavyāpādakausīdyamuṣitasmṛtiduṣprajñāvasāda parapravādikudṛṣṭisarvālambanābhiniveśāṃ jahati (te) sarvabuddhastomitāḥ, saṃsārapakṣapratipakṣā nirvāṇasukhaṃ samprakāśayanti / ye tādṛśasūtrāntāḥ samprakāśanadhāraṇapratyavekṣaṇasaddharmasaṃgrahāḥ, sā hi dharmapūjā nāma /

"'punaraparaṃ, kulaputra, dharmapūjā hi dharmā-(nu-)dharmanidhyaptirdharmā-(nu-) dharmapratipattiḥ pratītyasamutpādasamādānaṃ; (sā) sarvāntagrāhadṛṣṭirahitā, anutpādānopapattikṣāntiḥ, nairātmyaniḥsattvapraveśaḥ, hetupratyayo ravirodho 'vivādo 'kalahaḥ, ahaṃkāramama(kārā-)pagatā /

"'(dharmapūjā) hyarthapratisaraṇanna vyañcanapratisaraṇam, jñānapratisaraṇanna vijñānapratisaraṇam, nītārtha sūtrapratisaraṇanna neyārthasaṃvṛtyabhiniveśaḥ, dharmatāpratisaraṇanna pudgaladṛṣṭyupalabdhigrahaṇābhiniveśaḥ; yathābuddhadharmamavabodhaḥ, anālayapraveśaḥ, alayasamuddhātaḥ; pratītyasamutpādasya dvādaśāṃge(ṣu) tadyathā- avidyānirodhād yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyanta ityakṣayasattvadṛṣṭyabhinirhāreṇābhisampannaṃ sarvadṛṣṭyadarśanaṃ ca-sā hi, kulaputra, anuttarā dharmapūjā nāma' /

"tatassa rājaputraścandracchattraḥ, devendra, bhagavato bhaiṣajyarājāttathāgatāddharmapūjāmevaṃ śrutvā, anulomikīṃ dharmakṣānti prāpnoti sma / sarvavastravibhūṣaṇeṣu tasmai bhagavata upanāmiteṣu, etadvacanamavocat- 'bhagavati tathāgate parinirvṛte, saddharmaparigrahapūjanārtha saddharma parigrahītum utsahe / adhitiṣṭhatu māmevaṃ bhagavān, yathāhaṃ māraparapravādino nihatya, saddharma parigṛhṇīyām' /
"tathāgatastasyādhyāśayaṃ buddhvā, 'paścimakāle pāścimasamaye saddharmanagaraṃ pālayiṣyase rakṣiṣyasi parigrahīṣyasī'-(ti) vyākaroti sma /
"atha sa rājaputraścandracchattrastathā tathāgatapratiṣṭhitaśraddhayāgāradanāgārikāṃ pravrajitaḥ kuśale(ṣu) dharme(ṣū) vīryamārabhate sma / ārabdhivīryaḥ sthitvā, kuśaleṣu dharmeṣu supratiṣṭhitaḥ so 'cireṇa dhāraṇīgatigataḥ pañcabhijñā utpādayati sma / so 'nācchedyapratibhānapratilābhī, bhagavati bhaiṣajyarāje tathāgate parinirvṛte, abhijñādhāraṇīivaśena dharmacakraṃ pravartayati sma / sa bhagavān bhaiṣajyarājastathāgato yathā, tathā daśāntarakalpān (dharmacakram) anupravartayati sma /
"tathā hi, devendra, candracchattrasya bhikṣoḥ saddharmaparigrahābhiyogena koṭidaśaśataṃ sattvā anuttarasamyaksaṃbodhi(mārg-) āvaivartikā abhūvan / prāṇināṃ catvāriśannayutāni śrāvakapratyekabuddhayāne vinītāny (abhūvan) / apramāṇasattvāḥ svargeṣūtpadyante sma /
"manyethāḥ, devendra, anyaḥ sa tena kālena tena samayena ratnacchattro nābhābhudrājā cakravartī / na khalu punastvayaivaṃ draṣṭavyam / tat kasya hetoḥ? ayameva sa ratnārcistathāgatastena kālena tena samayena ratnacchattro nāma rājā cakravartyabhūt / (ye) tasya ratnacchattrasya rājñaḥ putrāḥ sahasramabhūvan, te santīme vartamānasya bhadrakalpasya bodhisattvāḥ / asmin bhadrakalpe pūrṇabuddhānāṃ sahasramutpadyante / teṣāṃ catvāro hi-krakucchandādaya utpannapūrvāḥ / avaśiṣṭā api prādurbhaviṣyanti-kakutsundādayo yāvadrocaṃ / ante roco nāma tathāgata utpadyate / "manyethāḥ, devendra, anyaḥ sa tena kālena ten samayena candracchattro nāma rājaputro 'bhūt tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaparigrāhakaḥ / na khalu punastvayaivaṃ draṣṭavyam / tat kasya hetoḥ? ahameva sa, devendra, tena kālena tena samayena candracchattro nāma rājaputro 'bhūvam /

"anena paryāyeṇa, devendra, vedyam- yāvattathāgatapūjāḥ, (tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti / tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kartavyā / nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" /
atha bhagavān maitreyaṃ bodhisattvammahāsattvamāmantrayate sma- "imāmahaṃ maitreyāsaṃkhyeyakalpakoṭisamudānītāmanuttarāṃ samyaksaṃbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye 'yamevaṃrūpo dharmaparyāyastvadadhiṣṭhānena parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ? anāgate 'dhvani, maitreya, (ye) 'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṃbodhisamprasthitāḥ, ta imaṃ dharmaparyāyanna śrutvā, dhvaṃsiṣyante / evaṃrupaṃ sūtrāntaṃ śrutvā, prahṛṣṭāḥ śraddhāṃ pratilapsyante śirasā cā- (bhivandya, taṃ) grahīṣyanti / teṣāṃ kulaputrakuladuhitṝṇāṃ rakṣaṇārthāya, maitreya, tena kālena tvayāyamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ /

"ime hi, maitreya, bodhisattvānāṃ dve mudre / katame dve? nānāpadavyañjanaprasannasya mudrā gambhīreṇa dharmanayenātrastasya yathābhūtaṃ pratipannakasya mudrā ca / te, maitreya, bodhisattvānāṃ dve mudre / tato ye bodhisattvā nānāpadavyañjanaprasannāstatparāḥ, te hyādikarmikā acirabrahmacāriṇo veditavyāḥ / ye, maitreya, bodhisattvā asya gambhīrasyānupaliptasya sūtrāntasya yamakavyatyastāhārasya granthaṃ vā paṭalaṃ vā paṭhanti śṛṇavantyadhimucyante deśayanti, (te) hi cirabrahmacāriṇo veditavyāḥ /

"ādikarmikāstataḥ, maitreya, bodhisattvā dvābhyāṃ kāraṇābhyāmātmānaṃ vraṇayanti gambhīre ca dharme na nidhyāyanti / katame dve? aśrutapūrva gambhīraṃ sūtrāntaṃ śrutvā, trastāśca saṃśayitā nānumodante / sa evamasmābhiraśrutapūrvaḥ kuta āgata iti (pṛcchantastaṃ) tyajanti / ye kulaputrā gambhīraṃ sūtrāntamudgṛhṇanti gambhīradharmabhājanabhūtāśca gambhīraṃ dharma deśayanti, tebhyo na sevanti cāsamāgamā na paryupāsate tāṃ ca na satkurvanti / antatasteṣvavarṇamapi niścārayanti / tābhyāṃ kāraṇābhyāmādikarmikabodhisattvā ātmānaṃ vraṇayanti gambhīre ca dharme nāvakalpayanti /

"tābhyāṃ dvābhyāṃ kāraṇābhyāṃ gambhīrādhimuktika bodhisattvā ātmānaṃ vraṇayanti cānutpattikadharmakṣāntinna labhante / katame dve? ādikarmikānaciracaritān bodhisattvān avamanyante vimānayanti, na (samā-)dāpayanti na (vi-)varanti na deśayanti / gambhīre (dharme) 'lpaśraddhāḥ śikṣānna mānayanti, lokasya cāmiṣadānena na tu dharmadānena sattvānupakurvanti /
"maitreya, gambhīradhimuktikabodhisattvā ābhyāṃ kāraṇābhyāmātmānaṃ vraṇayanti cānutpattikadharmakṣānti śīghranna labhante" / evamāmantrayate sma /
bhagavantaṃ bodhisattvo maitreya etadavocat- "bhagavatā yathā subhāṣitam, bhagavan, (tad) āścaryam / sādhu, bhagavan / adyāgreṇa, bhagavan, imānatyayān (vi-)varjayeyam / (yā) tathāgatenāsaṃkhyeyakoṭinayutaśatasahasrebhyaḥ kalpebhyo 'nuttarasamyaksaṃbodhiḥ samudānītā, imāmārakṣiṣyāmi dhārayiṣyāmi /
"(ye) 'nāgate ('dhvani) kulaputrā vā kuladuhitaro vā bhājanabhūtāḥ, tebhya īdṛśaṃ sūtrāntaṃ hastagataṃ kariṣyāmi / (teṣāṃ) smṛtimupasaṃhariṣyāmi yayemamevaṃrūpaṃ sutrāntam / adhimucyodgrahīṣyanti dhārayiṣyanti parpavāpsyanti viveśayanti likhiṣyanti parebhyaśca vistareṇa samprakāśayiṣyanti / tānahaṃ, bhagavan, prasthāpayiṣyāmi / (ye) bhagavan, tena samayenāsminevaṃrūpe sūtrānte 'dhimucyante 'bhiniviśanti ca, te hi, bhagavan, maitreyasya bodhisattvasyādhiṣṭhānenādhiṣṭhitā veditavyāḥ" /

atha bhagavān maitreyāya bodhisattvāya sādhukāramadāt- "sādhu, maitreya, sādhu / subhāṣitaṃ tatte vākyam / tathāgato 'pi tatte subhāṣitamanumodayati" /

tatas (sarve) te bodhisattvā ekanirghoṣiṇaitadvākyamavocan- "vayamapi, bhagavan, tathāgate parinirvṛte, nānābuddhakṣetrebhya āgatāstathāgatasya buddhasyemāṃ bodhimupabṛṃhayiṣyāmaḥ / te 'pi kulaputrā adhimokṣayiṣyanti" /

atha bhagavantaṃ caturmahārājikā (devā) apyetadavocan- "yeṣu yeṣu, bhagavan, grāmanagaramigamarāṣṭrarājadhānīṣvevaṃrupo dharmaparyāyaścarito deśitaḥ samprakāśitaḥ, teṣu teṣu, bhagavan, vayamapi caturmahārājikā (devāḥ) sabalavāhanaparivārā dharmaśravaṇārtham eṣyāmaḥ / teṣāṃ dharmabhāṇakānām ā yojanāparisāmantakādrakṣāṃ kariṣyāmo yathā na kaścitteṣāṃ dharmabhāṇakānāmavatāraprekṣyavatāragaveṣyavatāraṃ lapsyate" /

atha bhagavānāyuṣmantamānandametadavocat- "udgṛhṇīṣva tvam, ānanda, imaṃ dharmaparyāyaṃ, dhāraya pareṣāṃ ca vistareṇa samprakāśaya" / āha- "asmin dharmaparyāya udgṛhīte, ko nāmayaṃ bhagavan dharmaparyāyaḥ, kathaṃ cainaṃ dhārayāmi?"
bhagavānāmantrayate sma- "tasmādānanda, imaṃ dharmaparyāyaṃ 'vimalakīrtinirdeśaṃ' vā 'yamakavyatyastābhinirhāraṃ' vāpy 'acintyavimokṣaparivartannāma' dharmaparyāyaṃ dhāraya" /
idamavocad bhagavān / āttamanā licchavirvimalakīrtirmajuśrīśca kumārabhūtaḥ sa cāyuṣmānānandaste ca bodhisattvāte ca mahāśrāvakāḥ sā ca sarvāvatī parṣatsadevamānuṣāsura gandharvaśca loko bhagavato bhāṣitamabhyanandanniti /

pūrvayogasya saddharmaparīnandanāyāśca parivarto nāma dvādaśaḥ /

vimalakīrtinirdeśo nāma mahāyānasūtraṃ samāptam /