Karmavibhangopadesa
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 60.


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



REFERENCE SYSTEM:
(Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille)

NOTE: Where a page break occurs within a word, the pagination mark has been
shifted to the end of the word in order not to interfere with word search.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









(Vaidya 212)
Karmavibhaṅgopadeśaḥ |

śaṅkhakṣīramṛṇālakumudaprasmerahāraprabhaiḥ sauvarṇāgarudhūpadurdinatalaiścañcatpatākādharaiḥ |
ślādhyairdhātuvaraidharanibhair (bhūryasya) saṃbhūṣitā
taṃ vande suranāgayakṣamukuṭāvyāghṛṣṭapādaṃ munim ||

jayatu saddharmaḥ | ityāha bhikṣā śrutasomā |

asti karma alpāyuḥsaṃvartanīyam | asti karma alpāyuḥsaṃvartanīyamiti karmagatiryathānyāyaṃ vistareṇa vibhaktāḥ | daśānuśaṃsāḥ pravrajyāraṇyakatve bhaikṣyacaryāyām | daśa vaiśāradyānīti | sarve kāmaguṇā yathānyāyaṃ yuktāḥ | daśānuśaṃsāstathāgatacaityāñjalikarmagandhapuṣpacchatrāṇām | kathaṃ daśānuśaṃsāḥ? nanu bhagavatā sūtramuktamekottarike - yāvanto bhikṣavaḥ sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā, tathāgatasteṣāṃ sattvānāmagrata ākhyāyate yadidamarhan samyaksaṃbuddhaḥ iti vistaraḥ | gāthā coktā -

evamacintiyo buddho buddhadharme 'pyacintiyaḥ |
yadi dharmo nvacintyo buddho 'pyacintyo
acintyaprasannasya vipāko 'pi acintiyaḥ |

kathaṃ daśa guṇāḥ puṣpacchatrādīnām? ucyate | evametadyathāsūtramuktam, tathaiva tannānyathā | ye buddhe śraddadhanti, dharme cāpi, saṃghe ca pratipannāḥ, teṣāmacintyaprasannasya vipāko 'pyacintyaḥ | ye tu mithyādarśanopahatacittāḥ, yathā - buddhasya parinirvṛtasya stūpe dattasya phalaṃ kutaḥ? yasmānnāsti pratigrāha iti, teṣāṃ viparītadṛṣṭīnām | bhagavānāha - deśeme guṇāśchatrādīnām | anenāpi tāvatsukhena puṇyāni kurvantu | tatteṣāṃ bhaviṣyati dīrgharātraṃ hitāya sukhāya | api ca sarve 'pi guṇā eteṣvevāntargatāḥ ucyante | kathaṃ punarbhagavati kṛtaḥ prasādo 'cintya iti? ucyate | yathā atraiva karmavibhaṅge uktam, evamanyeṣu sūtrānteṣu | api tu mandabuddhīnāmarthāya punaruktaṃ kriyate | yathā karṇesumanaḥprabhṛtīnāṃ sthavirāṇām -

ekapuṣpapradānena aśītikalpakoṭayaḥ |

idaṃ aśraddhānīyam | evamacintyo vipākaḥ | tathā aśokaprabhṛtīnāṃ pāṃśudānena cakravartirājyaṃ srotāpattiphalaṃ (ca) idamacintyamaśraddheyaṃ ca | tathā ca aniruddhaprabhṛtīnāṃ caikapiṇḍapātapradānena cakravartirājyaṃ sapta devarājyāni paścime ca bhave 'rhattvaṃ ca prāptam | evamādīni ca bahūni vaktavyāni | api ca | ekenācintanīyena sarvamākrāmyati | yathoktaṃ bhagavatā abhidharme bālakāṇḍasūtre - ekacittaprasādasya vipāko varṇitaḥ - yadi ānanda saṃsāre saṃsarataḥ ekacittaprasādasya vipākena saptakṛtvaḥ paranirmitavaśavartiṣu (KVU, Vaidya 213) devaputro rājyaṃ kārayati, saptakṛtvo nirmāṇaratiṣu | saptakṛtvaḥ sukhiteṣu | saptakṛtvo yāmeṣu deveṣu bhūtvā rājyaṃ kārayati | ṣaṭ triṃśadindrarājyāni kārayati | dvāsaptatimahārājikeṣu deveṣu kārayati | cakravartirājyānāṃ koṭikoṭīnāṃ rājyāni kārayati | yadi na rājyaṃ tata idamekacittaprasādasya phalam | api ca sarvaśrāvakabuddhenāpi bhūyate | yathā dīpaṃkareṇa buddhena dīpamālāyāḥ pradānena buddhatvaṃ prāptam | idamapyaśraddhānāmaśraddhānīyam | evaṃrūpāṇi karmāṇi, yāni loke na praśraddadhati | teṣāmaśraddhānāṃ hīnādhimuktikānāṃ bhagavānāha - daśeme guṇāścaityavandanāyāśca | vistaraḥ | guṇapūrṇānāṃ tu buddhamāhātmyaṃ na kevalamagratāsūtre | uktaṃ ca yathā brāhmaṇasūtre - agro 'haṃ hi brāhmaṇaśreṣṭho loke | iti sūtraṃ yojyam | yathā ca bhagavān koṭusya maharṣeḥ śelasya ca tāpasasya vinayārthamāśramaṃ gataḥ | tābhyāṃ ca bhaktena nimantritaḥ | tābhyāṃ ca bhagavān jñātvedamudānamudānītavān -

agnihotramukhā vedā gāyatrī chandasāṃ mukham |
rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukham ||
nakṣatrāṇāṃ mukhaṃ ādityastapatāṃ mukham |
puṇyamākāṅkṣamāṇānāṃ saṃbuddho yatatāṃ mukham ||

etaddarśayati bhagavān | yathā sarveṣāṃ yajñānāṃ jāyamānānāmagnihotraṃ mukham | vedānāṃ gāyatrī mukham | sarveṣāṃ puruṣāṇāṃ rājā mukham | nadīnāṃ sāgaraḥ śreṣṭhaḥ | nakṣatrāṇāṃ candramā agryaḥ | tapatāmādityaḥ pradhānaḥ sāhasrāṇāṃ lokadhātūnāmavabhāsayati | evaṃ yaścintayati - asminnekapuruṣe dattaṃ mahāphalamiti | bhagavānāha - saṃbuddho dakṣiṇeyānāmagrya iti | anenāpi kāraṇena bhagavānagrya | etatsūtramapyāgame brāhmaṇanipāte vistareṇa pratyavagantavyam | yathā ca bhagavatā etadagre dakṣiṇāvibhaṅge sūtra uktam - etadagramānanda pratipudgalikānāṃ dakṣiṇīyānāṃ yadidaṃ tathāgato 'rhan samyaksaṃbuddhaḥ | evamagryatā bhagavato vaktavyā | yathā ca mahāsamājīye parinirvāṇādisūtreṣu dvādaśayojaniko devānāṃ saṃnipātaḥ | yathā mahāprātihārye 'kaniṣṭhikādibhirdevaiḥ pūjitaḥ | mahāprātihāryaṃ ca dṛṣṭvā anekāni tīrthakaraśatāni pravrajitāni | yathā ca tāpasā urubilvākāśyapaprabhṛtayaḥ pravrajitāḥ | parivrājakāśca śāriputramaudgalyāyanaprabhṛtayaḥ pravrajitāḥ | brāhmaṇāaśca brahmāyu(pūraśāyino) vasiṣṭhabhāradvājaprabhṛtayo 'bhiprasannāḥ | tathā rājānaḥ prasenajidbimbasāraprabhṛtayaḥ, gṛhapatayaḥ anāthapiṇḍadaghoṣilaprabhṛtayaḥ | evaṃ devānāṃ ye 'gryā manuṣyāṇāṃ ca, te 'bhiprasannā bhagavati | anenāpi kāraṇena bhagavān agryaḥ | api ca yathaikottarikāgratāsūtra uktam - agradharmasamanvāgato devabhūtamanuṣyāgryaḥ prāptaḥ pramoditaḥ | etaduktaṃ bhavati - nirvāṇagāmī dharmo 'dhigataḥ | tenaḥ kāraṇenāgryaḥ | kiṃ kāraṇaṃ pūrvamapi bodhisattvabhūtaṃ devā upasaṃkrāntāḥ | yathā govindasūtre, śatavarge ca tāpasasūtre indra upasaṃkrāntaḥ | nanu tadā agradharmasamanvāgataḥ, sāṃprataṃ nirvāṇagāmī mārgo 'dhigataḥ | tenāgryaḥ | evamapi deśitā dharmāḥ | kecidāhuḥ - (KVU, Vaidya 214) buddhaḥ parinirvṛto mokṣaṃ prāptaḥ | tasya yat stūpe dattaṃ pratimāyāṃ vā dhūpapuṣpādikaṃ kaḥ pratigṛhṇātiḥ? yadā buddhaḥ parinirvṛta evocyate | aśraddhaitadvākyam, purato vā pāpataram, yeṣāṃ buddhaśāsanasiddhānto na viditaḥ | ya eṣa dharmo bhagavatā diśataḥ, etadbhagavataḥ śarīram | sa cādya tiṣṭhati | tasminnantarhite buddhaḥ parinirvṛto bhaviṣyati | yāvaddharmastiṣṭhati tāvadbuddho na parinirvāpayati | kiṃ kāraṇam? dharmaśarīraṃ bhagavataḥ śarīraṃ pāramārthikam | tena dharmeṇa yadā deśitena srotāpattiphalaṃ prāpsyate, sakṛdāgāmiphalam, anāgāmiphalam, anāgāmiphalaṃ ca arhattvaṃ(ca) | etadarthaṃ cāsmākaṃ pravrajyā phalaprāptinimittam | buddhastiṣṭhatiphalāni prāpsyante | na parinirvṛtaḥ | tatrāyaṃ doṣaḥ syāt | asmākaṃ tvadyāpi phalāni prāpsyante | na parinirvṛtaḥ | tatrāyaṃ doṣaḥ syāt | asmākaṃ tvadyāpi phalāni prāpyante | ārabdhavīryāṇāṃ na kiṃcid duṣkaram | buddhe tiṣṭhamāne kartavyametatsarvaṃ kriyate | anenāpi kāraṇena jñeyaṃ dharmaśarīrastathāgata iti | yathā mahāparinirvāṇasūtre uktam - syādevamānanda yuṣmākaṃ parinirvṛto bhagavān | adyāgre nāsti śāsteti | naitadevaṃ draṣṭavyam | adyāgre vaḥ ānanda sūtrāntaḥ śāstā | evaṃ bhagavatā sūtrābhidharmavinayā dattāḥ | adyāgre caiṣa buddhaḥ | etaddarśayati | bhagavān | tathā na kiṃcinmātāpitṛsaṃbhavena śarīreṇa kāryaṃ kriyate | etaddarśayati | yadāhaṃ gṛha āvāsavasitaḥ, na tadā mayā kaściddharmo 'bhisaṃbuddhaḥ | tasmānna mātāpitṛsaṃbhavaṃ śarīraṃ buddhaḥ | yadā tvahamekonatriṃśadvarṣādgṛhānnirgataḥ, ye duḥkhena dharmamicchanti te duṣkaracaryayā vismāpitāḥ | na ca me kaścidduḥkhena dharme 'dhigataḥ | yathā romaharṣaṇīyasūtre uktāḥ, tathā pratyavagantavyāḥ | ṣaḍvarṣāṇi duṣkaraṃ kṛtam | na ca tena kaściddharmo 'dhigataḥ | paścānmayā bhojanaṃ bhuktaṃ śarīrabalaṃ ca prāpya vaiśākhamāsapūrṇapañcadaśyāṃ bodhimūle niṣaṇṇenānuttarā samyaksaṃbodhiḥ prāptā | vārāṇasyāṃ gatvā dharmacakra pravartitam | tena dharmeṇa phalādhigamaḥ kriyate | sa cā - - - - ti | anenāpi kāraṇena dharmakāyāstathāgatāḥ | yathā vinaye pāṭhaḥ | bhagavantaṃ bhagavato mātṛṣvasāha - jīvantu bhavanta bhaga - - - - - - | yattu bhagavatoktam - - - - na te 'haṃ gautami pureva vaktavyaḥ | sāha - atha kathaṃ bhagavān vaktavyaḥ? bhagavānāha - evaṃ vaktavyam - dī(rgharātraṃ bhagava)to dharmastiṣṭhatu | etaddarśayati - na mama mātāpitṛsaṃbhavena śarīreṇa kiṃcinniṣṭhā | ato dharmaśarīraṃ me dīrgharātraṃ tiṣṭhatu | yāni mayā saṃsāre duṣkarasahasrāṇi kṛtāni, tānyatīva dharmasyārthāya | anenāpi kāraṇena ya eva bhagavataḥ śarīraṃ - - - | mahāparinirvāṇasūtre uktam - āgatā ānanda devāḥ, divyāni ca candanacūrṇāni gṛhya, divyāni ca māndāravāṇi puṣpāṇi, divyāni - - - - - - nanda evaṃ tathāgataḥ satkṛto bhavati gurukṛto mānito vā pūjito vā | yaḥ punaḥ kaścidānanda mama śāsane 'pramatto viharati, ā - - - - kurute dharmaṃ dhārayati, tenāhaṃ satkṛto gurukṛto mānitaḥ pūjito bhavāmi | etaddarśayati | kāśyapasya samyaksaṃbuddha(sya bhikṣu) bhikṣuṇībhirupāsakopāsikābhiḥ | (taṃ ca) śarīrapūjā kṛtā, na dharmo dhāritaḥ | yāvaddharmo 'ntarhitaḥ | evamāpūryamapyevaṃ kari - - - - - - - (apa)cayitavyaḥ | etanmama śarīram | etaddarśayati - (KVU, Vaidya 215) mayi parinirvṛte yatkartavyam | dharmaṃ satkariṣyata evoktam | dharmakāyāsta(thāgatāḥ) | mahāparinivāṇe āryānandaḥ pṛcchati - kathamasmābhirbhagavati parinirvṛte bhagavaccharīrapratipattiḥ kāryā? bhagavānāha - alpotsukairyuṣmābhirbhavitavyam | upāsakāḥ śarīraṃ yathā jñāsyanti, tathā kariṣyanti | etaddarśayati - yadetaddharmaśarīram, etadyuṣmābhiḥ paripālitavyam | upāsakābahuvyagrāḥ | asamartha dharmadhāraṇaṃ kartum | anena cirasthitenāhaṃ cirasthitiko bhaviṣyāmīti | yathā ca devāvatārasūtre utpalavarṇābhikṣuṇyā cakravartirūpaṃ nirmāya bhagavān devalokāvatīrṇaḥ prathamaṃ vanditaḥ | sā tuṣṭā | mayā bhagavān prathamaṃ vanditaḥ | tasyāśca ( - - - - - - - ) taṃ jñātvā srotāpattiphalaṃ prāptam | etaddarśayati - na mātāpitṛsaṃbhavena śarīreṇa varṇitena vandito bhavāmi | yena phalaṃ prāptaṃ vanditaḥ | etadarthameva ca tatra gāthoktāḥ -

manuṣyapratilābhena svargāṇāṃ gamanena ca |
pṛthivyāmekarājyaṃ ca srotāpattiphalaṃ param ||

anenāpi kāraṇena dharma eva bhagavataḥ śarīram | yathā ca bodhimūlasūtre bhagavānayodhyāyāṃ viharati | atha paścimeṣu janapadeṣu dvau bhikṣū prativasataḥ sakhāyau | tau bhagavaddarśanāya prasthitau | mahāṭavyāṃ prapannau | tṛṣārtābhyāṃ tābhyāṃ pānīyaṃ prāptam | ekena tṛṣitena pītam | dvitīya āha - nāhaṃ bhagavataḥ śikṣāmatikramiṣyāmi | aparisrāvaṃ saprāṇakametatpānīyamiti | dharmaśca bhagavataḥ śarīram | tamanupālayatā dṛṣṭa eva mayā bhagavān | sa tṛṣārto bhagavantaṃ namaskurvan kālagataḥ, prasannacittaśca deveṣūpapannaḥ | dvitīyo bhikṣuḥ sapramāṇakaṃ pānīyaṃ pītvā anupūrveṇa bahubhirdivasairbhagavataḥ samīpaṃ gataḥ | sa ca deveṣūpapanno bhikṣuḥ pūrvaṃ gataḥ | yena saprāṇakaṃ pānīyaṃ pītaḥ tasya bhikṣorbhagavatā mātāpitṛsaḥbhavaḥ śarīraḥ darśitam - etanmama śarīraḥ paśya | sa ca devalokopapanno bhikṣurbhagavatoktaḥ - darśaya śarīraḥ te | devaputraśarīraḥ divyaḥ darśitam | sa bhikṣuḥ saḥvignaḥ pṛcchati - bhagavan, kimidam? bhagavānāha - ya eṣa devaputro 'nena tṛṣṇārtena saprāṇakamudakaḥ na pītam | mayā yathoktā śikṣā rakṣitā | eṣa dvitīyo mātāpitṛsaḥbhavaḥ śarīraḥ draṣṭukāmaḥ sapraṇākaḥ pānīyaḥ pītvā etasya mayā mātāpitṛsaḥbhavaḥ śarīraḥ darśitam - etaccharīraḥ paśya | yadyanena kaścidguṇo na dṛṣṭaḥ, tena ca mātāpitṛsaḥbhavametaccharīraḥ dṛṣṭam, na tenāhaḥ dṛṣṭaḥ | etadarthameva gāthoktā -

cīvarakarṇakaḥ cenniśrāya ākramanti pade pade |
aparādhena tiṣṭhanti na te buddhasya sāntike ||
yojanānāṃ sahasreṣu ye śrutvā na subhāṣitam |
tadarthaṃ pratipadyanti te vai buddhasya sāntike ||

yathā ca bhagavān dharmaprītyarthaṃ nandakasya bhikṣādharmaśrāvaṇāyopasaṃkrāntaḥ | yathā copasthāpanakasūtre uktam - paryeṣata bhikṣavaḥ | upasthāpayati dharmaṃ ca me dhārayiṣyati | sūtraṃ geyaṃ vyākaraṇamitivṛttaṃ gāthodānam | evaṃ navāṅgaśāsanaṃ yo mama dhārayati, taṃ mārgayata | na mātāpitṛsaṃbhavasya (KVU, Vaidya 216) śarīrasya upasthāpakaṃ mārgayata | kiṃ kāraṇam? yathoktaṃ ṛddhipādanipāte mṛgāramātuḥ prāsāde - evaṃ bhāviteṣu bhikṣavastathāgataścaturṣu ṛddhipādeṣu kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | etaddarśayati - na yūyaṃ samarthā mama śarīraṃ kalpaṃ vā dhārayitum | eṣa tu dharmo dhārayitavyaḥ | etanmama śarīram | yathā ca mahādevasūtre uktam - mā mama bhaviṣyatha paścima - - - - | - - - - - - - - tmanāṃ yadidaṃ kauṇḍinyaḥ | mahāprajñānāṃ sāriputraḥ | ṛddhimatāṃ maudgalyāyanaḥ | yāvaddakṣiṇeyānāṃ subhūtiḥ kulaputraḥ | evaṃ sarvasūtraṃ vaktavyam | bhikṣuṇīnāmagratāsūtre uktam, evamupāsakānāmupāsikānāmagratāsūtre uktam | tathā catuṣparṣadasūtram -

bhikṣavaḥ | vyakto vinītaḥ viśāradaḥ | bahuśrutaḥ | dharmakathikaḥ | dharmārthapratipannaḥ saṃghaṃ śobhayati | bhikṣuṇī | upāsakaḥ | upāsikā | bhikṣavaḥ | vyaktā vinītā viśāradā bahuśrutā dhārmikā dharmārthapratipannāḥ saṃghaṃ śobhayanti | tadapi sūtraṃ vaktavyam | api ca | ekapudgale 'pi tāvacca asmākaṃ vītarāge 'prameyā dakṣiṇā | yathoktamugrasūtre - paśyogra bhikṣuḥ cīvareṇa prāvṛtenāpramāṇaṃ samādhimupasaṃpadya viharati | aprameyastasya puṇyasya puṇyābhiṣyandaḥ | kuśalābhiṣyandaḥ sukhasyāhāraḥ | tathā piṇḍapātaśayanāsanaglānapratyayabhaiṣajyaṃ paribhuktvā apramāṇaṃ samādhimupasaṃpadya viharati | tadyathogra gṛhapate saṃbahulā mahānadya ekībhāvaṃ gacchanti | na śakyaṃ te udakaṃ parisaṃkhyātum | atha ca punaraprameyo 'saṃkhyeyo mahānudakaskandhaḥ iti saṃkhyāṃ gacchanti | katamā mahānadyaḥ? gaṅgā yamunā sarayū āryavatī mahī | na śakyaṃ tadudakaṃ parisaṃkhyātum | atha ca punaraprameyo 'saṃkhyeyo mahānudakaskandhaḥ saṃkhyāṃ gacchanti | evamevogra paśya bhikṣuḥ cīvaraṃ paribhuñjannapramāṇaṃ samādhimupasaṃpadya viharati | evaṃ piṇḍapātaśayanāsanaglānabhaiṣajyaṃ paribhuñjannapramāṇaṃ samādhimupasaṃpadya viharati | apramāṇastasya puṇyasya puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ sukhasyāhāraḥ | evameva pudgale 'pi tāvacchīlavati asmākaṃ dattamaprameyaphalaṃ bhavati | tathā ārāmadānavihāradānāni | velāmasūtre, dakṣiṇāsūtre vistaraḥ pratyavagantavyaḥ | tathā parinirvṛtasya bhagavataḥ stūpe kṛtāyāḥ pūjāyā aprameyo vipākaḥ | yathoktaṃ karmavibhaṅge - daśānuśaṃsāstathāgatapūjāyāḥ | kiṃ kāraṇam? yaḥ kaściddānapatiḥ, sa mahābhogavattāṃ vā prārthayan dānaṃ dadāti, svargasukhaṃ vā cintayan, mokṣanimittaṃ vā | tacca sarvamuktam - yathā mahābhogaśca bhavati | svargeṣūpapadyate | kṣipraṃ ca parinirvāti | evamaprameyaḥ stūpe kṛtādhikārasya vipākaḥ | na yathānyeṣāṃ vākyānāṃ devadattamanena gṛhṇāti | asti karma asmākaṃ yaḥ stūpe dattamapaharati, tasyāparimāṇaṃ pāpam | teṣāmupamānaṃ na teṣāṃ pramāṇaṃ kriyate | yatkiṃcidasmin pṛthivīmaṇḍale sarvasattvānāṃ hiraṇyasuvarṇaṃ dhanadhānyaṃ vastrālaṃkārādiḥ, tasya sarvasya yaḥ kaścidapahāraṃ karoti, tasmātpāpātprabhūtataraṃ pāpaṃ yaḥ stūpe dattamapaharati | eṣo 'smākaṃ siddhāntaḥ - yatstūpe dattaṃ tatstūpe eva yojyam | yatsaṃghe, tatsaṃghe evopayojyam | eṣa svasiddhāntaḥ pratiṣṭhāpitaḥ | yathāsmākaṃ bhagavān tiṣṭhati, tasmiṃśca kṛto 'dhikāro 'prameyavipākaḥ | kathaṃ punarbāhyā ye devāsteṣāṃ datte kiṃ puṇyaṃ phalate? (KVU, Vaidya 217) evaṃ saṃpratipannāḥ | buddhaḥ parinirvṛtaḥ | asmākaṃ devāstiṣṭhanti | evaṃ ca brūmaḥ - yastiṣṭhati yadeva bhaktā vā dhūpaṃ vā puṣpaṃ vā gandhaṃ vā dīpaṃ vā bhojanaṃ vā vastraṃ vā alaṃkāraṃ vā hiraṇyaṃ vā suvarṇaṃ vā prayacchanti, kimayaṃ hastena hastaṃ na pratigṛhṇāti? atha na pratigṛhṇāti, buddhasya teṣāṃ ca kaḥ prativiśeṣaḥ? atha matam - devānāṃ vā arcāsteṣāṃ pratikṛtayaḥ pūjyante | asmāpamapi buddhasya dharmaśarīraṃ tiṣṭhati | guṇāśca pūjyante | pratimāsu ye dhūpaṃ gandhaṃ puṣpaṃ pratiyacchanti | evaṃ kṛte 'smākameva datte stūpeṣu puṇyamasti | pūjyante | yasmānna pratigṛhṇāti, tasmānnāsti devāḥ | athāsti devāḥ, kasmānna pratigṛhṇanti? kiṃ kāraṇam? uktaṃ bhagavatā - trayāṇāṃ samavāyena dakṣiṇā mahāphalā bhavati | yadi tāvaddātā bhavati, yacca dravyaṃ dātavyaṃ hiraṇyasuvarṇādi tacca bhavati, ye dakṣiṇīyāḥ | pratigrāhakāḥ devā manuṣyā vā | evaṃ teṣāṃ trayāṇāmapi samavāyaiḥ | na dānapratidānaṃ hastena hastaṃ dattaṃ mahāphalaṃ bhavati | yadyastyeva, kiṃ ca na pratigṛhṇanti? tadbhaktānām | atha pratigṛhṇanti, tadbhaktānām | atha na pratigṛhṇanti, kiṃ kṛtvā? atha yuktaṃ ca bhaktānāmevaṃ krodhaḥ kāraṇam | atha teṣāṃ satyaṃ nāsmākaṃ devaḥ kruddha iti | ucyate | yadi na kruddhāḥ, kimarthaṃ na pratigṛhṇanti? tasmānnāsti saḥ | idaṃ tṛtīyaṃ kāraṇam | yacca teṣāṃ devānāṃ devabhaktāḥ suvarṇaṃ hiraṇyaṃ vā pādamūle prayacchanti, evaṃ devasya ko bandho vā iti | tadyadi tasya dhūpeṣu puṣpeṣu gandheṣu vā mālyakare vopayujyate | yena tu dattaṃ tasya puṇyaphalamasti | atha taddravyamanyaireva gṛhītam, yo dātā tasya puṇyaphalaṃ nāsti | ye ca gṛhṇanti vayaṃ devabhaktā devapādopajīvinaḥ | devo vayaṃ caikamiti | teṣāmadattadevaiśvarye devadravyāpahāre kiṃ kāraṇam? devadravyamanyena grāhyam | iha devasya samo vā dravyaṃ gṛhyet prativiśiṣṭo vā? na ca devasya kaścittulyaḥ, prāgeva viśiṣṭataraśca | te prativiśiṣṭatarāḥ | kiṃ kāraṇam? yasmātte tasya praṇipātaṃ kurvanti | devapāde ca svapanti | yadā te viśiṣṭatarāḥ, kimarthaṃ devaḥ prasādyate? atha tatra devadravyagrahaṇe pāpaṃ nāsti, anyeṣāmapio taskarāṇāṃ ye cauryeṇa jīvanti, taddravyaparasvāpahāraṃ ca kurvanti, teṣāmapi pāpaṃ nāsti | atha mātā pitā putro rājā bhṛtyaḥca yathādravyaṃ yathāpaitryaṃ dravyaṃ putro gṛhṇāti | bhṛtyo vā rājño dravyaṃ gṛhṇāti, tathā vayamapi | evamapyayuktam | kiṃ kāraṇam? putrasya tu piturdravyaṃ gṛhṇato mahān pātakaḥ | atha matam - rājabhṛtyavaddravyamiti | ucyate | rājā adattānāṃ gṛhṇamāṇaṃ putraṃ ca piotā ca dadyāt pitā, prāgeva bhṛtyam | tasmādasmadarthaṃ so 'yaṃ dṛṣṭāntaḥ | yaccaivaṃ saṃpratipannāḥ - vayaṃ devabhaktāstatpādopajīvinaśca, tasmādgṛhṇīma iti | taccāyuktam | kiṃ kāraṇam? na ca devabhaktāste devadravyaṃ gṛhṇanti | atha gṛhṇanti, na te tadbhaktā bhavanti | na kaścidbhaktimān devadravyaṃ gṛhṇāti | na teṣāṃ devabhaktirbhavati | devadravye teṣāṃ bhaktiḥ | na teṣāṃ kiṃcitpāpaṃ na vidyate, ye 'dattaṃ gṛhṇanti | kiṃ kāraṇam? pūrvarṣibhirmūle chinne tapovṛkṣaśākhāyāṃ yasya luptapitṛsnehastasyetaro janaḥ | etaduktaṃ bhavati - yo 'dattaṃ devadravyaṃ gṛhṇāti, na tasya kiṃcidakaraṇīyam | kiṃ kāraṇam? (KVU, Vaidya 218) na te bhaktimantaḥ | atha te bhaktimantaḥ, śatravaḥ ke khyāpitā devasya? atha matam - yathā amamāstena teṣāṃ dravyaṃ na prayojanam | ucyate | asti keṣāṃciddevānāṃ śrutiryathā devayajñavidhvaṃsanaṃ pṛthivyā apahāraśca kṛta iti | kasmātte 'mamā na bhavanti? asmādasmākameva dattaṃ na devasya | ucyate | dānapatinā kimartham? asmākameva dattam | yasmādutsṛjya devasya, tasmānna yuṣmākaṃ dattam | atha matam - devasyaiva tuṣṭiryadvayaṃ gṛhvīmaḥ | kimarthaṃ devena sa dātā noktaḥ - eṣāṃ prayaccha, eṣāṃ datto - - - - bhaviṣyāmīti | yasmāddātā devena noktaḥ, taiśca gṛhītam, tasmāddātuḥ puṇyaphalaṃ nāsti | ye ca gṛhṇanti teṣāmadattādānam | atha matam - devasya puṇye ca - - - - taccāyuktam | kiṃ kāraṇam? yasmāddevena tad dravyaṃ svayameva gṛhya hastena hastaṃ teṣāṃ na pratipāditam | yathoktaṃ bhagavatā - trayāṇāṃ samavāyena dakṣiṇā mahāphalā bhavatyeveti | evaṃ kiṃ na dattam? evaṃ caite viśiṣṭāḥ samānādeva | ucyate - paradravyāpahāramapi kariṣyati | asti ca ke - - - nānāpi jīvanti | tatparadravyamaśaktito na gṛhṇanti | kecidrājādattabhayāt | etāni devānāṃ ca devabhaktānāṃ ca devadharmasya pa - - - - - kāni | adyāpi cātra bhūtaṃ vaktavyametattāvaddevasya tīrthayātramapi teṣāṃ kaḥ pratigṛhṇati | tāsāṃ ca nadīnāṃ ca kūlāni viśālāni pā - - - - kālagatāḥ | yattīrtheṣu śrāvayanti kastīrthayātrāṃ teṣāṃ pratigṛhṇāti? atha matam - nadyāṃ snāyāmastīrthamuddiśya asyā nadyāstasmāttīrtha - - - - - yate | siddho 'smatpakṣaḥ | kiṃ kāraṇam? asmākaṃ buddhasya śarīraṃ tiṣṭhati | guṇāḥ pūjyante | stūpāni ca dhūpaṃ puṣpaṃ pratigṛhṇanti | - - - - tā nadyaḥ paurāṇamārgamutsṛjya anena pṛthivīpradeśena vahanti | te ca ṛṣayaḥ kālagatāḥ | tasmātteṣāṃ na kaścittīrthayātrāṃ pratigṛhṇāti | evaṃvidhameva ye ṛṣīṇāṃ te brahmarṣiṇāṃ pūjāprabhṛtayaḥ | kiṃ kāraṇam? kecit tatra saṃpratipannāḥ | brahmāsya jātiḥ | kecidākāśyapīyaṃ pūjāḥ | keṣāṃcidīśvaraḥ kartā | apare tvāhuḥ - prajāpatinā sṛṣṭāḥ prajāḥ | tasya brahmaṇo mukham | bāhustu kṣatriyāḥ | ūrubhyāṃ vaiśyāḥ | padbhyāṃ śūdrāḥ | evaṃ te saṃpratipannāḥ | vayaṃ brūmaḥ - pūrvakālato devaparīkṣitā idaṃ pāpataramaśrotavyaṃ ca | kiṃ kāraṇam? ye kicana sattvā dvipadā catuṣpadā vā, teṣāṃ yonimukhānnirgamaḥ | kiṃ prāptam? prajāpatiyonicatuṣṭayaṃ ca prathamataḥ | na bhagacatuṣṭayam | manasā vicintyaiva nirmitāḥ | evaṃ ca - - - - sarve mukhata eva jātāḥ | kathamekapuruṣeṇa varṇacatuṣṭayaṃ jātam? yadi ca cāturvarṇyaṃ prajāpatinā jātam | ete varṇāścaṇḍālamleccha - - - - yaśca kutaḥ prādurbhūtāḥ? tathā hastigavāśvādayaḥ | kiṃ kāraṇam? eṣāmatra nāmagrahaṇaṃ na kṛtam | kimarthaṃ noktam? mūrdhātaśca - - - - pādatalānmlecchāḥ | striyaḥ pṛṣṭhataḥ | hastigavāśvādīni pādāṅguṣṭhājjātāni | atha vā kiṃ noktam | mūrdhādasurā jātāḥ hastataḥ - - - ti | yasmādeteṣāṃ ca nāmagrahaṇaṃ na kṛtam, tena prabhūtatarā mṛgapakṣiprabhṛtayaḥ | yasmādidaṃ pūrvāparaviruddham | yadidaṃ ca brāhmaṇāḥ - - - - samā | brāhmaṇasya prathamaḥ putro brāhmaṇaḥ | dvitīyaḥ kṣatriyaḥ | tṛtīyo vaiśyaḥ | caturthaḥ śūdraḥ | pañcamaścāṇḍālaḥ - - - - - tato nyūnatarāḥ | kiṃ kāraṇam? prajāpateḥ putracatuṣṭayam | teṣāmaparimitāḥ putrāḥ | evaṃ kṣatriyasyaiva vaiśyasya (KVU, Vaidya 219) śūdrasya prathamaḥ putro brāhmaṇaḥ | dvitīyaḥ kṣatriyaḥ | tṛtīyo vaiśyaḥ | caturthaḥ śūdraḥ | pañcamaścaṇḍālaḥ | śeṣā nyūnatarāḥ | kiṃ kāraṇam? bījasadṛśaṃ phalam | yathā prajāpateścaturvarṇam, evaṃ tasya putrāṇāṃ gotrāṇāṃ ca caturvarṇaṃ bhaviṣyati | atha brāhmaṇānāṃ putrāḥ sarve brāhmaṇāḥ, tasmātprajāpateste tu viśiṣṭatarāḥ | yadi ca te prativiśiṣṭatarāḥ prajāpatinā, kiṃ prayojanam? atha matam - prajāpatinā brāhmaṇā nyūnatarā iti | tasmādbrāhmaṇasya prathamaputraḥ śūdraḥ, śeṣā nyūnatarāḥ | yāvadbrahmaṇaputrī brāhmaṇī yadyasya mukhato jātā, tasmādagamyā | atha padbhyāṃ jātā, śūdrā | evaṃ teṣāṃ prajāpatiparīkṣāyā aparimāṇā doṣāḥ | atha matam - prajāpatiḥ sraṣṭā | īśvareṇa kiṃ prayojanam? atheśvaraḥ kartā, kiṃ kāraṇam? yasmāduktam - brahmaṇedaṃ jagatsṛṣṭaṃ lokeśvaranirmitaṃ prajāpatikṛtaṃ ceti | sa kaṃ satyaṃ bhavet | evaṃ te 'nyonyaviruddhāstīrthakarā vivadanti | atha matam - sahitā bhūtvā prajā nirmiṇanti, tadapyayuktam | kiṃ kāraṇam? te pratisāmantarājāno yathānyonyāhaṃkārāḥ - ahaṃ kartā, ahaṃ karteti | yathoktam -

karmadveṣābhibhūtāśca traya evaṃ yadā ime |
aśāśvatasya cittasya te nirmāyuḥ kathaṃ prajāḥ ||

evaṃ te sahitā bhūtvā asamarthāḥ prajānirmāṇe | evaṃ teṣāṃ mātāpi | mahādoṣaḥ karmaṇā na kiṃcinmātraiva pradarśitam | atha matam - adyāpi sāvakāśam, yasmānnāmagrahaṇaṃ na kṛtam | ucyate | adya niravakāśaṃ yasmānnāmagrahaṇaṃ na kṛtam | kiṃ kāraṇam? ekasya doṣe datte śeṣā doṣā bhavanti | etaduktaṃ bhavati - yadi tava brāhmaṇārthaṃ saha kathāṃ kuryāt, sa tasya doṣo dātavyaḥ | yadi kṣatriyeṇa, yadi vaiśyena, yadi śūdreṇa saha kathā kriyate, yadevamāsṛtya śūdraḥ kathāṃ kuryāt saha vaktavyam | tasmādayaṃ doṣaḥ ityevaṃ niravakāśaṃ kṛtaṃ bhavati | ya evaṃ pratipannāḥ - buddhaḥ parinirvṛtaḥ, kastāḥ pūjāḥ parigṛhṇātīti, teṣāmeva svasiddhāntadoṣo vaktavyaḥ | tasmātteṣāmeva pratisvaṃ svasiddhāntānāṃ doṣo dātavyaḥ | kiṃ kāraṇam? na hyabhiyuktasya paścātpratyabhiyogaḥ | tasmādanekaprakāreṇa teṣāṃ pūrvābhiyogaḥ kārya iti | na caitadanarthamuktam | atraikottarikāsūtraṃ pratyavagantavyam - trīṇīmāni bhikṣavaḥ pracchannavāhīnīti | katamāni trīṇi? mātṛgrāmaḥ kūṭakārṣāpaṇo brāhmaṇānāṃ siddhāntaḥ | trīṇīmāni bhikṣavaḥ vivṛtāni śobhanti iti | katamāni trīṇi? candramaṇḍalaṃ sūryamaṇḍalaṃ buddhavacanam | imāni trīṇi vivṛtāni śobhanti | yānyetāni parīkṣākāraṇāni devapūjāprajāpatiprabhṛtīnāṃ sadā kāryamadhikṛtya bhagavatoktam - brāhmaṇānāṃ siddhāntaḥ pracchannavāhī | mahākarmavibhaṅga ucyate - mahānti karmāṇi | atra vistareṇa vibhaktāni | tasmānmahākarmavibhaṅgaḥ | saṃgrahasārakarmavibhaṅgasarvasārakarmaṇāṃ hīnotkṛṣṭamadhyamāni vistareṇa kathāmukhāni darśitāni | tasmādapi mahākarmavibhaṅgaḥ gotrāntarīyāṇāmabhidharmasaṃyukteṣu ||

mahākarmavibhaṅgo nāma samāptaḥ ||

(KVU, Vaidya 220)
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||

syādrājā dhārmikaśca pracuraguṇadhṛto dharmayuktaśca sarve
kāle varṣantu meghāḥ sakalabhayaharā raudrasaṃsāraduḥkhāt ||

udakānalacaurebhyo mūṣikebhyastathaiva ca |
rakṣitavyaṃ prayatnena mayā kaṣṭena lekhitam ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |
yadi śuddhamaśuddhaṃ vā mama doṣo na vidyate ||

bhagnapṛṣṭhakaṭigrīvastaptadṛṣṭiradhomukhaḥ |
rakṣitavyaṃ prayatnena jīvamiva pratijñāya(jñayā) |

śreyo 'stu | saṃvat 531 mārgaśiromāse śuklapakṣe trayodaśyāṃ tithau | rohiṇīnakṣatre śubhaghaṭi 2 sukarmayoge 'ṅgāravāsare | tva anurādhāphalaprāptaṃ bhavatu ||

śrīśrīrājādhirājaparameśvara paramabhaṭṭāraka vijayarājyāḥ | yajamānaśriyaṃ brūmo yā śṛṅgāṅgalage śrīśrī ṣaḍakṣarīmahāvihāre śākyabhikṣuśrī mama likhyate ||