Advayasatika Prajnaparamitasutra = AśPP
Based on the edition by M.B. Shakya: Buddhist Himalaya 1.2,
Nepal : Nagarjuna Institute of Exact Methods, 1988, 82-84.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 57




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ārya advayaśatikā prajñāpāramitā sūtra

namo bhagavatyai āryaprajñāpāramitāyai //

evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharatisma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśatairanekairbrahmaśakralokapālairdevanāgayakṣagandharvāsuragarūḍakinnaramahoragairūpāsakopāsikābhiḥ sārdham /

tatra khalu bhagavān āyuṣmantaṃ subhūtiṃmāmantrayate sma / ye kecit subhūte śrāvakamārgaḥ śikṣitukāmena prajñāpāramitā śrotavyā udgṛhītavyā dhārayitavyā vācayitavyādeśayitavyā paryavāptavyā / ihaiva prajñāpāramitāyāmupāyakauśalya samanvāgatena bodhisattvena mahāsattvena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ / tatkasya hetoḥ? iha prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā nirdiṣṭāḥ / yatra bodhisattvena śikṣitavyam, ye kecit subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmā vā pratyeka buddhadharmā vā bodhisatvadharmā vā buddhadharmā vā / bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmāstvaṃ te prajñāpāramitāyāmantargatāmanupraviṣṭāḥ saṃgrahasamavasaraṇaṃ gacchanti / bhagavānāha - tadyathā subhūte dānapāramiutā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā / adhyātmaśūnyatā vahirdhāśūnyatā adhyātmavahirdhāśūnyatā śūnyatā śūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyanta śūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā / catvāri smṛutyupasthānāni / catvāri samyakprahāṇāni / catvāri ṛddhipādāni / pañcendriyāṇi / pañcabalāni / saptabodhyaṅgāni / āryāṣṭāṅgikamārgāḥ // catvāri dhyānāni / catvāri pramāṇāni / catasra ārūpyasamāpattayaḥ / aṣṭau vimokṣāḥ / navānupūrvavihārasamāpattayaḥ / sarvadhāraṇīmukhāni / daśatathāgatabalāni / catvāri vaiśāradyāni / catasraḥ pratisaṃvidaḥ / mahamaitrī mahākarūṇā / aṣṭādaśāveṇikabuddhadharmāḥ śrotāpattiphalaṃ sakṛdāgāmiphalaṃ anāgāmiphalaṃ sarvajñatā ca //

iyameva subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmāḥ / yatra prajñāpāramitāyāmantargatā anupraviṣṭāḥ sagrahasamavasaraṇaṃ gacchanti /

subhūtirāha - aho! aho!duravagāhā vateyaṃ prajñāpāramitā / yatra hi nāma kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmā buddhadharmā iti / yato prajñāpāramitāyāmantargatā anupraviṣṭāḥ saṃgrahasamavasaraṇaṃ gacchanti /

bhagavānāha - atyantamuktatvāt subhūte prajñāpāramitā /

subhūtirāha - aho! aho!duravagāhā vateyaṃ prajñāpāramitā /

bhagavānāha - atyantaviśuddhatvāt subhūte prajñāpāramitā /

subhūtirāha - aho! aho! duravagāhā vateyaṃ bhagavan prajñāpāramitā /

bhagavānāha - atyantaśuddhatvāt subhūte prajñāpāramitā, tasmāttarhi subhūte ākāśopamā prajñāpāramitā /

subhūtirāha - aho! aho! duravagāhā vateya prajñāpāramitā bhagavan abhiyuktena /

bhagavānāha - evameva tadyathā vadasi / duradhimocā prajñāpāramitā anabhiyuktena parītakuśalamūlena durmedhasa anāvilena subhūtinā / nahi na yadyena pāpamitrasahitena pāpamitrasavargeṇa bahulena pāpamitrasamādāyena saddharmāntaka samanvāgatena ādikarmikeṇa atyantarūpeṇa aparipṛcchakajātīyena duṣprajñasaṃvarttanīyena kusīdena hīnasatvena nādhimuktena kuśaleṣu dharmeṣu anabhiyuktena tasyaiva hi subhūte duradhimocāṃ prajñāpāramitāmucyate /

punaraparaṃ subhūte yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ gambhīrāṃ bhāṣanti dhārayi vācayi deśayi paryavāpsyanti so 'tītānāgatapratyutpannānāṃ bhagavatāṃ buddhabodhiṃ bodhisattvā dhārayiṣyanti / tasmāttarhi subhūte adhyāśayena bhikṣavo 'nuttarāyāṃ samyaksambodhikāmenābhijñyaprajñāpāramitā udgṛhītavyā /

idamavocad bhagavānnāttamanā sā ca sarvāvatī parvadīyaṃ bhagavato bhāṣitamabhinandanniti //

advayaśatikā prajñāpāramitā dhāraṇī sūtra samāptā // 0 //