Kausikaprajnaparamitasutra Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 55. The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERENCE SYSTEM: (Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille) NOTE: Where a page break occurs within a word, the pagination mark has been shifted to the end of the word in order not to interfere with word search. #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) ## namo sarvabuddhabodhisattvebhya÷ || evać mayĂ Órutam | ekasmin samaye bhagavĂn rĂjag­he viharati sma g­dhrakĆÂe parvate mahatĂ bhik«usaćghena sĂrdhamanekaiÓca bodhisattvaÓatasahasrai÷ sarvai÷ kumĂrabhĆtai÷ | tatra khalu bhagavĂn Óakrać devĂnĂmindramĂmantrayate sma || ayać kauÓika praj¤ĂpĂramitĂyĂ÷ artha÷ - praj¤ĂpĂramitĂ na dvayena dra«ÂavyĂ na advayena | na nimittato na animittata÷ | na ĂyĆhato na nirĂyĆhata÷ | notk«epato na prak«epata÷ | na saćkleÓato na asaćkleÓata÷ | na vyavadĂnato na avyavadĂnata÷ | notsargato na anutsargata÷ | na sthĂnato na asthĂnata÷ | na yogato na ayogata÷ | na saćbandhato na asaćbandhata÷ | na pratyayato na apratyayata÷ | na dharmato na adharmata÷ | na tathata(yĂ) na atathata(yĂ) na bhĆtakoÂyĂ na abhĆtakoÂyĂ(vedi)tavyĂ || evamevĂyać sa kauÓika praj¤ĂpĂramitĂyĂ÷ artha÷ | tadyathĂ sarvadharmasamatvĂt praj¤ĂpĂramitĂ samĂ | sarvadharmaviviktatvĂt praj¤ĂpĂramitĂ viviktĂ | sarvadharmĂcalatvĂt praj¤ĂpĂramitĂ acalĂ | sarvadharmĂmanyatvĂt praj¤ĂpĂramitĂ amanyatĂ | sarvadharmĂbhĹrutvĂt praj¤ĂpĂramitĂ abhĹru | sarvadharmĂcchambhitatayĂ praj¤ĂpĂramitĂ acchambhĹ | sarvadharmaikarasatvĂt praj¤ĂpĂramitĂ ekarasĂ | sarvadharmĂnutpĂdatvĂt praj¤ĂpĂramitĂ anutpĂdĂ | sarvadharmĂnirodhatvĂt praj¤ĂpĂramitĂ anirodhĂ | gaganakalpatvĂt sarvadharmĂďĂć praj¤ĂpĂramitĂ gaganakalpĂ | rĆpĂparyantatvĂt praj¤ĂpĂramitĂ aparyantĂ | evać vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂparyantatvĂt praj¤ĂpĂramitĂ aparyantĂ | p­thivĹdhĂtvaparyantatvĂt praj¤ĂpĂramitĂ aparyantĂ | evamabdhĂtu - tejodhĂtu - vĂyudhĂtu - ĂkĂÓadhĂtu - vij¤ĂnadhĂtvaparyantatvĂt praj¤ĂpĂramitĂ aparyantĂ | sumervaparyantatvĂt praj¤ĂpĂramitĂ aparyantĂ | samudrĂparyantatvĂt praj¤ĂpĂramitĂ aparyantĂ | vajrasamatvĂt praj¤ĂpĂramitĂ samĂ | sarvadharmĂbhedatvĂt praj¤ĂpĂramitĂ abhedĂ | sarvadharma(svabhĂvĂ)nupalabdhitvĂt praj¤ĂpĂramitĂ anupalabdhi÷ | sarvadharmavibhĂva(nĂ) - samatvĂt praj¤ĂpĂramitĂ(a)vibhĂva(nĂ) - samĂ | sarvadharmaniÓce«ÂatvĂt praj¤ĂpĂramitĂ niÓce«ÂĂ | sarvadharmĂcintyatvĂt praj¤ĂpĂramitĂ acintyeti || evać dĂnapĂramitĂ - ÓĹlapĂramitĂ - k«ĂntipĂramitĂ - vĹryapĂramitĂ - dhyĂnapĂramitĂ - praj¤ĂpĂramitĂtrimaď¬alapariÓuddhyaparyantatvĂt praj¤ĂpĂramitĂ aparyantĂ iti || praj¤ĂpĂramitĂ ucyate yaduta a«ÂĂdaÓaÓĆnyatĂ | tadyathĂ - ĂdhyĂtmaÓĆnyatĂ bahirdhĂÓĆnyatĂ ĂdhyĂtmĂbahirdhĂÓĆnyatĂ ÓĆnyatĂÓĆnyatĂ mahĂÓĆnyatĂ paramĂ(rtha)ÓĆnyatĂ saćsk­taÓĆnyatĂ asaćsk­taÓĆnyatĂ atyantaÓĆnyatĂ anĂdyagraÓĆnyatĂ (ana)pakĂraÓĆnyatĂ prak­tiÓĆnyatĂ svalak«aďaÓĆnyatĂ sarvadharmaÓĆnyatĂ anupalambhaÓĆnyatĂ abhĂvaÓĆnyatĂ svabhĂvaÓĆnyatĂ abhĂvasvabhĂvaÓĆnyatĂ iti | ayamucyate saćk«iptena praj¤ĂpĂramiteti || (##) tĂrakĂ timirać dĹpo mĂyĂvaÓyĂya buddhudam | supinać vidyudabhrać ca evać dra«Âavya saćsk­tamiti || anirodhamanutpĂdamanucchedamaÓĂÓvatam | anekĂrthamanĂnĂrthamanĂgamamanirgamam || ya÷ pratĹtyasamutpĂdać prapa¤copaÓamać Óivam | deÓayĂmĂsa saćbuddhastać vande vadatĂć varam || namo daÓasu dik«u sarve«ĂmatĹtĂnĂgatapratyutpannĂnĂć trayĂďĂć ratnĂnĂm | namo bhagavatyai praj¤ĂpĂramitĂyai sarvatathĂgatasunibhĂyai sarvatathĂgatĂnuj¤Ătavij¤ĂtĂyai |(oć) praj¤e mahĂpraj¤e praj¤ĂvabhĂse praj¤ĂlokakĂri aj¤Ănavidhamane siddhe susiddhe siddhyamane(bha)gavate sarvĂÇgasundari(bha)ktivatsale prasĂrahaste samĂÓvĂsakare sidhya sidhya, budhya budhya, kampa kampa, cala cala, rĂva rĂva, Ăgaccha bhagavate mĂ vilamba svĂhĂ || namo dharmodgatasya bodhisattvasya mahĂsattvasya mahĂkĂruďakasya || namo praj¤ĂpĂramitĂyai | tadyathĂ - munidharme saćgrahadharme anugrahadharme vimok«adharme sattvĂnugrahadharme vaiÓramaďadharme samantanuparivartanadharme guďigrahasaćgrahadharme sarvatrĂnugatadharme sarvakĂlaparipĆrďadharme svĂhĂ || namo praj¤ĂpĂramitĂyai | tadyathĂ - akhane nikhane mukhana nekhane(avaravandane) paÂane paÂane paÂare svĂhĂ || namo praj¤ĂpĂramitĂyai | tadyathĂ - gaÇgĂ gaÇgĂ na tĹrĂvabhĂsa gaÇgĂ svĂhĂ || namo praj¤ĂpĂramitĂyai | tadyathĂ ÓrĹye ÓrĹye muni ÓrĹye ÓrĹyase svĂhĂ || namo praj¤ĂpĂramitĂyai | tadyathĂ - oć vajrabale svĂhĂ || namo praj¤ĂpĂramitĂyai | tadyathĂ - oć hrĹ ÓrĹ dhĹ Óruti sm­ti mati gati vijaye svĂhĂ || namo praj¤ĂpĂramitĂyai | tadyathĂ - bambari bambari mahĂbambari bĆru bĆru mahĂbĆru svĂhĂ || nama÷ praj¤ĂpĂramitĂyai | tadyathĂ - hĆte hĆte hĆvitĂÓane sarva - karmĂvaraďane svĂhĂ || nama÷ praj¤ĂpĂramitĂyai | tadyathĂ - oć orolik svĂhĂ || namo praj¤ĂpĂramitĂyai | tadyathĂ - oć sarvavit svĂhĂ || nama÷ praj¤ĂpĂramitĂyai | tadyathĂ - gate gate pĂragate pĂrasaćgate bodhi svĂhĂ || idamavocadbhagavĂn | ĂttamanĂ Ăyu«mĂn sĂriputra÷ Óakro devĂnĂmindraste ca bodhisattvĂ mahĂsattvĂ÷ sĂ ca sarvĂvatĹ par«ad sadevagandharvamĂnu«ĂsuraÓca loko bhagavato bhĂ«itamabhyanandan || kauÓikanĂma praj¤ĂpĂramitĂ samĂptĂ ||