Samghatasutra This critical edition was prepared by Professor Oskar von Hinber on the basis of Sanskrit manuscripts found at Gilgit. It was input and made available to the public courtesy of the Ngrjuna Institute of Exact Methods. This version can be downloaded from www.sanghatasutra.net With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 45 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. [GRETIL-Version vom 17.03.2017] Revisions: 2017-03-17: Preamble corrected by Klaus Wille ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ rya Sagha Stra svasti nama sarvabuddhabodhisattvebhya // [SaS 1] eva may rutamekasmin samaye bhagavn rjaghe viharati sma / gddhrake parvate mahat bhikusaghena / srdha [SaS 2] dvviatibhirbhikusahasrai tadyath yumat cjtakauinyena / yumat ca mahmaudgalyyena / yumat ca radvatputrea / yumat ca mahkyapena / yumat ca rhulena / yumat ca bakkulena / yumat ca bhadravsena / yumat ca bhadrariy / yumat ca nandariy / yumat ca jgulena / yumat ca subhtin / yumat ca revatena / yumat ca nandasenena / yumat cnandena / evapramukhairdvviatibhirbhikusahasrai / [SaS 3] dvëaibhica bodhisattvasahasrai tadyath maitreyea ca bodhisattvena mahsattvena / sarvarea ca bodhisattvena mahsattvena / kumrariy ca bodhisattvena mahsattvena / kumravsin ca bodhisattvena mahsattvena / kumrabhadrea ca bodhisattvena mahsattvena / annena ca (nma) bodhisattvena mahsattvena / majuriy ca kumrabhtena bodhisattvena mahsattvena / samantabhadrena ca bodhisattvena mahsattvena / sudaranena ca bodhisattvena mahsattvena / bhaiajyarjena ca bodhisattvena mahsattvena / (vajrasenena ca bodhisattvena mahsattvena /) evapramukhairdvëaibhirbodhisattvasahasrai [SaS 4] dvëaibhica devaputrasahasrai tadyath arjunena ca devaputrea / bhadrea ca devaputrea / subhadrea ca devaputrea / dharmarucin ca devaputrea / candanagarbhea ca devaputrea / candavsin ca devaputrea / candanena ca devaputrea / candanasenena ca devaputrea / evapramukhairdvëaibhirdevaputrasahasrai // [SaS 5] abhica devakanysahasrai tadyath mdaginy ca devakanyy / prsdavaty ca devakanyy / mahtmasaprayuktay ca devakanyy / varariyy ca devakanyy / (padmariyya ca devakanyy /) prajpativsiny ca devakanyy / baliny ca devakanyy / subhuyuktay ca devakanyy / evapramukhairabhirdevakanysahasrai [SaS 6] abhica ngarjasahasrai tadyath apallena ca ngarj / elapatrea ca ngarj / timigilena ca ngarj / kubhasrea ca ngarj / kubharea ca ngarj / sunandena ca ngarj / sukhena ca ngarj / gavarea ca ngrj / evapramukhairabhirngarjasahasrais [SaS 7] te sarve yena rjagha mahnagara yena gddhraka parvato yena ca bhagavcchkyamunistathgato 'rhan samyaksabuddhastenopasakrmadupasakramya bhagavata pdau irasbhivandya bhagavanta tripradakiktya bhagavata puratastasthire / [SaS 8] (etadavocan deayatu bhagav dharma deayatu sugata dharma ya rutvsme kipramanuttar samyaksabodhimabhisabuddhyema yena ca sarvasattvn karmvaraakayo bhaveyt) bhagavca tƫbhvendhivsayati sma / [SaS 9] atha khalu sarvaro bodhisattvo mahsattva utthysandeksamuttarsaga ktv dakia jnumaala pthivy pratihpya yena bhagavstenjali praamayya bhagavantametadavocat [SaS 10] bahvyo bhagavan devakoyopsarakanykoyo bodhisattvakoya bahvyo bhagavacchrvakakoya sannipatit sannia dharmaravaya / tatsdhu bhagavan te yathsannipatitn (sannian) tathgato 'rhan samyaksabuddhastathrpa dharmanayapravea deayatu / yathai syddrghartramarthya hitya sukhya devn ca manuyn ca yathrpea dharmanayapraveena deitena vddhn sattvn saha ravaenaiva sarvakarmvarani cai parikaya gaccheyu daharca sattv kualeu dharmevabhiyujyamn viemadhigaccheyurna hyeranna parihyeran kualairdharmai // [SaS 11] evamukte bhagavn sarvara bodhisattva mahsattvametadavocat - sdhu sdhu sarvera sdhu khalu punastva sarvara yastva tathgatamarhanta samyaksabuddhametamartha paripraavya manyase / tena hi tva sarvara ӭu sdhu ca suhu ca manasikuru................. te / [SaS 12] eva bhagavanniti sarvaro bodhisattvo mahsattvo bhagavata pravyaraud / [SaS 13] bhagavan asyaitadavocat asti sarvara [(saddharmaparyyo / yena dharmaparyyea sarvasatvn pacnantaryi karmvaraani kaya ................... / tathnye ca karmvarani kaya gacchante / kipra cnuttar samyaksabodhim abhisabuddhayatekataro bhagava saddharmaparyya [SaS 14] bhagavnha) sagho nma dharmaparyya / ya etarhi jambudvpe pracariyati / ya kacit sarvarema sagha dharmaparyya royati / tasya pacnantaryi karmi parikaya ysyanti / avaivartikca bhaviyantyanuttary samyaksabodhau / [SaS 15] tatki manyase sarvara ya ima saghastra dharmaparyya royati / yathaikasya tathgatasya [satkra ktv] puyaskandhastath tvanta puyaskandha sa sattva prasaviyatti / naiva sarvara draavya / [SaS 16] sarvaro bodhisattva ha / yath katha punarbhagavan draavya / bhagavnha / yath gagnadbluksamn tathgatn arhat samyaksabuddhn (satkra ktv) puyaskandhastvanta sarvara te satv puyaskandha prasaviyanti / ye sarvara ima sagha dharmaparyya royanti te sarve avaivartik bhaviyanti (anuttarasy samyaksabodhe) / sarve ca tathgata drakyanti / sarve ca tathgatadarvino bhaviyanti / sarve cnuttar samyaksabodhimabhisabhotsyante / adhyca bhaviyanti mrena ppmat / te ca sarve tadeva kualadharmamanuprpsyanti / ye sarvara ima saghastra royanti / te sarve utpdanirodha jsyanti / [SaS 17] atha te sarve (yathsannipatit bodhisattv mahrvak) devangamanuypsarakanykoyastena klena tena samayenotthysanebhya eksnyuttarsagni ktv dakini jnumaalni pthivy pratihpya yena bhagavstenjalaya praamayya (te sarve) bhagavanta paripcchanti sma / kiyanta bhagavannekasya tathgatasya (satkra ktv) puyaskandha [SaS 18] bhagavn ha / ӭu kulaputr; ekasya buddhasya puyaskandhasya prama tadyath mahsamudre udakabindava yvanto jabudvpe paramava yath gagnadbliksam sattvste sarve daabhmipratihit bodhisattv bhaveyu yacca te bodhisattvn puyaskandhamato bahutara puyaskandhamekasya buddhasya (puyaskandham) / ataca te sarvara sattv bahutara puyaskandha prasaviyanti ya ima sagha dharmaparyya royanti / yvanna akya gaanyogena tasya puyaskandhasya paryantamadhigantu / yasya sarvara tasmin kle tasmin samaye etad vacana rutv mahnutsho bhaviyati sa evamaprameya puyaskandha prasaviyati / [SaS 19] atha khalu sarvaro bodhisattvo mahsattvo bhagavantametadavocat - katame te bhagavan sattv ye dharmaparitit bhaviyanti / evamukte bhagavn sarvara bodhisattva mahsattvametadavocat - dvvimau sarvara sattvau dharmaparititau / katamau dvau / yadutaika sarvara sarvasattvasamacitta dvitya sarvara yo dharma rutv sarvasattvn sama prakayati (imau dvau dharmaparititau) / [SaS 20] sarvaro bodhisattva ha - katama bhagavan dharma rutv sarvasattvn samaprakan; bhagavn ha - eka sarvara dharma rutv bodhya parimayati / yad ca bodhya parimayati tad sarvasattv dharmaparitit bhaviyanti / dvityassarvara yo mahynamavaghayati sa nitya dharmaparitito bhavat / [SaS 21] atha te devangamanuypsarasakoya utthysand bhagavata purata prjalayo bhtv bhagavantametadavocan vaya bhagavan dharmaparitit pariprayatu bhagavn asmka sarvasattvn c / [SaS 22] atha khalu bhagavstasy vely smita prducakra atha khalu sarvaro bodhisattvo mahsattva utthysandyena bhagavstenjali praamayya bhagavantametadavocat - ko bhagavan hetu ka pratyaya smitasya prdukaraya / [SaS 23] atha khalu bhagavn sarvara bodhisattva mahsattva mantraymsa / ye sarvara sattv ihgatv te sarve anuttar samyaksabodhimabhisabuddhyante / sarve te tathgatagocaraparinipattaye parinipadyante / [SaS 24] sarvaro bodhisattva ha - ko bhagavan hetu ka pratyaya yadete sattv ihagatvnuttar samyaksabodhimabhisabuddhyante bhagavnha - sdhu sdhu sarvara yastva tathgatametamartha paripraavya manyase / tena hi sarvara ӭu / iha sarvaura parimanavieo draavya / [SaS 25] bhtaprva sarvartte 'dhvanyasakhyeyai kalpairyadpi tena klena tena samayena ratnarrnma tathgato 'rhan samyaksabuddho loko udapdi vidycaraasapanna sugato lokavidanuttara puruadamyasrathi st devn ca manuy ca buddho bhagavn / [SaS 26] tena khalu puna sarvara klenha mvako bhvan ye sattv sprata may buddhajne pratihapitste sarve tena klena tena samayena mg abhvan tena ca klena tena samayenhameva praidhnamakrd ye kecin mg sprata dukhena paripŬit ete sarve mama buddhaketra upapadyeran sarvca tnaha buddhajne pratihpayeya te ca mgstadvacana rutv eva vcamabhëanta - eva bhavatu; tena sarvara kualamlenaite sattv ihagatvnuttar samyaksabodhimabhisabhotsyante // [SaS 27] atha khalu sarvauro bodhisattvo mahsattvo bhagavato 'ntikttadutsha rutv bhagavantametadavocat - kiyanta bhagavaste sattvn yuprama bhaviyati / bhagavn ha / caturati kalpasahasri te sattvnmyuprama bhaviyati / [SaS 28] sarvaro bodhisattva ha - kiyanta bhagavan kalpasya prama / bhagavn ha - ӭu kulaputra / tadyathpi nma sarvara kacideva puruo nagara krayeddvdaayojanymavistra rdhvena tri yojanni prama / tacca nagara tilaphalakai paripra kuryt (sa ca purua irajv syt) atha sa puruo varaatasytyayttatastilaphalakai pariprnnagard eka tilaphalaka bahirnikipedanena paryyea sa purua sarvi tni tilaphalakni kaya kuryt paryavadna kuryt tacca nagaramamlamapratihn bhavenna cdypi ca kalpa kyeta // [SaS 29] punarapara sarvara (apar te upam kariymyasyaivrthasya prasiddhaye /) tadyathpi nma parvato bhavet pacaviad yojanni pramena dvdaa yojannyrdhvena / atha kacideva puruastasya parvatasya prve gha krayet sa drghasydhvano varaatasytyayena kikena vastreaikavr parimrjayedeva ktv tasya parvatasya kayo bhavenna ca kalpa kyeta / etatsarvara kalpasya prama / [SaS 30] atha khalu sarvaro bodhisattvo mahsattva utthysand (eksamuttarsaga ktv dakia jnumaala pthivy pratihpya yena bhagavstenjali pramya) bhagavantametadavocat - ekaparimanay bhagavanneva bahu puyaskandha prasavati / yadutti kalpn sukhamyuprama bhaviyati / ka punarvdo yastathgatasane bahutaramadhikra kariyati / tasya kiyantamyuprama bhaviyati / [SaS 31] bhagavn ha - ӭu kulaputra ya ima sagha stra royati / tasya caturati kalpasahasryyuprama bhaviyati / ka punarvdo ya sagha stra likhpayiyati vcayiyati / sa sarvara sattvo bahutara puyaskandha prasaviyati / ya sarvara prasannacitta sagha stramadhyayena namaskariyati sa pacanavati kalp jtau jtismaro bhaviyati / ai kalpasahasri rj cakravart bhaviyati / deva dharme sarvara sarve priyo bhaviyati manpa na sa sarvara astrea kla kariyati / priyo bhaviyati manpa na sa sarvara astrea kla kariyati / na viea (nodakena ngnau) kla kariyati / kkhorda csya na kramiyati / maraaklasamaye carimanirodhe vartamne navati buddhkoya samukha drakyati / te ca sarvara buddh bhagavanta vsayanti / m bhai satpurua tvay sagha stra mahdharmaparyya subhëita ruta rutv iyn puyaskandha prasta te pacanavati buddhakoya pthak pthag lokadhtuu buddh bhagavanto vykariyanti / ka punarvda sarvara ya ima saghastra mahdharmaparyya sakalasampta vistarea royati / (lekhayiyati vcayiyati bhvayiyati //)// [SaS 32] atha khalu sarvaro bodhisattvo mahsattvo bhagavantametadavocat - aha bhagavan saghastra mahdharmaparyya roymi / kiyanta (aha) bhagavan puyaskandha prasaviymi / bhagavnha - yvanto gagnadbliksamn buddhn bhagavat (satkra ktv) puyaskandhastvanta sarvara sa sattva puyaskandha prasaviyati / [SaS 33] sarvaro bodhisattva ha - yadaha bhagavan saghastra dharmaparyya ӭomi nha bhagavastpti sajnmi / bhagavn ha - sdhu sdhu sarvara yastva dharm tpti na sajnni / ahamapi sarvara dharm tpti na sajnmi / ka punarvda sarvara yad blapthagjanstpti jsyanti / [SaS 34] ya kacit sarvara kulaputro v kuladuhit v mahyne prasda janayiyanti / sa kalpasahasra vinipta na gamiyati / paca kalpasahasri tiryakurnopapatsyate / dvdaa kalpasahasri durbuddhi sa bhavisyati / adaa kalpasahasri pratyantime janapade nopapatsyate / viati kalpasahasri pradnaro bhaviyati / pacaviat kalpasahasri devaloke upapatsyate / pacatriat kalpasahasri brahmacarya cariyati / sa catvriat kalpasahasri nikrntaghvso bhaviyati / pacat kalpasahasri dharmadharo bhaviyati / pacaai kalpasahasri maranusmti bhvayiyati / tasya sarvara kulaputrasya v kuladuhiturv na kicit ppakni karmi savetsyante / na ca tasya mra ppmnavatra lapsyate / na jtu mtukukvupapatsyate / ye sarvara ima sagha dharmaparyya royanti / te yatra yatropapatsyante tatra tatra pacanavatysakhyeyai kalpairvinipta na gamiyanti / ati kalpasahasri rutadhar bhaviyanti / kalpaatasahasra prtiptt prativirat bhaviyanti navnavati kalpasahasri mvdt prativirat bhaviyanti / trayodaa kalpasahasri piunavacant prativirat bhaviyanti / durlabhste sarvara sattv ya iman dharmaparyya royanti / [SaS 35] atha khalu sarvaro bodhisattvo mahsattva utthysand eksamuttarsaga ktv dakia jnumaala pthivy pratihpya yena bhagavstenjali pramya bhagavantametadavocat - kiyanta bhagava(ste sattv) apuyaskandha prasaviyati / ya iman dharmaparyya pratikepsyanti / bhagavnha - bahu sarvara saddharmapratikepdapuyaskandha prasaviyati / [SaS 36] sarvara ha - kiyanta bhagavan sattvn ppaka karmaskandha bhaviyati / bhagavnha - alamala sarvara m me ppaka karmaskandha paripccha api tu sarvara ӭu nirdekymi te saddharmapratikepakn ppaka akualaskandha / yvanta te ppakamakualaskandha pratighūyanti / ya iman dharmaparyya pratikipanti / yaca sarvara dvdaagagnadbliksamnn tathgatnmarhat samyaksabuddhnmantike duacittamutpdayedyacema saghastra pratikipedaya tato bahutara ppakam (kualaskandha prdurbhaviyati / ata sarvara-m-) akualaskandha prasaviyanti / ataste sarvara saddharmapratikepak sattv bahutaramakualaskandha prasaviyanti ye mahyne ghtacittamutpdayiyanti / dagdhste sarvara sattv dagdh eva / [SaS 37] sarvara ha - na te bhagavan sattv akya mocayitu / bhagavn ha - ӭu sarvara; na aky mocayitu tadyathpi nma sarvara kacideva purua kasyacit sattvasya racchidyd atha sa purua kenacid bhaiajyena pralipena mkikena v arkaray v / guena v ghtena v tailena v ta ra pralepayet tatki manyase sarvara akya sa sattva punarapyutthpayitu / [SaS 38] sarvaro bodhisattva ha - na akya bhagavan na akya sugata / bhagavn ha - (evameva sarvara na akya[]te sa sattvo mocayitu bahubhirupyairyo mahynasygh[ta]cittam [u]t[p]dayiti //)// [SaS 39]punarapara sarvara / tadyathpi nma dvitya puruo bhavet sa tkena astreparasya sattvasya prahra dadyt sa na aknuydekaprahrea jvitdvyavaropayitu / ki cpi sarvara braamutpadyeta / atha ca punarbhaiajyayoga kartavya tad brat parimucyate / yad parimukto bhavati tad dukha smarati / ahamidnŤjnmi na kadcit puna ppakamakuala karmbhisaskra kariymi / [SaS 40] evameva sarvara sa saddharmapratikepaka puruo yad narake dukha smarati tad sarvappa parivarjayati / yad sarvappa parivarjayati / tad sarvadharm mukhkariyati (yad) sarvadharm mukhktv (tad) sarvakualadharmapripri kariyati / tadyathpi nma sarvara mtasya puruasya mtpitarau ocanti paridevanti na ca aknuvanti trtumevameva sarvara blapthagjan sattv na aknuvantytmahita parahita v kartu nir iva mtpitara gat iti / evameva sarvara nir bhavanti te sattv maraaklasamaye / [SaS 41] dvvimau sarvara sattvn nairyau maraaklasamaye / katamau dvau / yadutaika sattva ppa karma karoti krpayati v / dvitya sarvara saddharma pratikipati / imau dvau sattvn nairyau maraaklasamaye / [SaS 42] sarvaro bodhisattva ha - k bhadanta bhagavaste sattvn gati ko 'bhisaparyo bhavati / bhagavnha - anant gati sarvara saddharmapratikepakn sattvn ananto 'bhisaparya kalpameva te sarvara raurave mahnarake dukha vedan vedayiyanti / kalpa saghte / kalpa tapane kalpa pratpane / kalpa klastre mahnarake / kalpa mahvcau mahnarake / kalpa romahare mahnarake / kalpa hahe mahnarake / (kalpa tapane mahnarake) imevaasu mahnarakeu sarvara aau kalp saddharmapratikepakai sattvairdukhamanubhavitavyam // [SaS 43]atha khalu sarvaro bodhisattvo mahsattvo bhagavantametadavocat - dukha bhagavan dukha sugata notsahmi rotu / atha khalu bhagavstasy velymim gth abhëata // (1) yastva notsahase rotumida vkya mahbhayam narake yathaikntadukhe sattv vindanti vedan (2) yat karoti ubha karma sukha tasya bhaviyati / yatkarotyaubha karma dukhameva bhaviyati / (3) jtasya maraa dukha oka dukho 'tha bandhana nitya dukha hi blasya sukhaheto na vetti ya (4) paitn sukha yo vai smarate buddhamuttamam prasannca mahyne na te ysyanti durgatim (5) evameva sarvara prvakarma pracodita / alpa hi kyate karma ananta bhujyate phala / (6) bjamalpa yath vpya prabhta labhate phala buddhaketra tu suketre uptdbjdmahphala (7) paitn sukha bhavati ramante jinasane / vivarjayanti ppni kurvanti kuala bahu; (8) vlamtra pradsyanti ye dna mama sane / ati kalpasahasri mahbhog mahdhan (9) yatra yatropapadyante nitya dna smaranti te / eva mahphal hye gabhr buddhadaki // [SaS 44] atha khalu sarvaro bodhisattvo mahsattvo bhagavantametadavocat - katha bhagavan bhagavata sane dharmo jtavya katha bhagavan sagha stra dharmaparyya rutv kualamla parighta bhaviyati / bhagavn ha - ya sarvara dvdaagagnadbliksamstathgatnarhata samyaksabuddhn sarvasukhopadhnairupatiheta / yacema saghastra dharmaparyya ӭuydevameva tasya puyaskandho jtavya / [SaS 45] sarvaro bodhisattva ha - katha bhagavan kualamlaparipri kartavy evamukte bhagavn sarvara bodhisattva mahsattvametadavocat - yat sarvara kualamla tat tathgatasama jtavya sarvara ha - katamacca bhagavan kualamla tathgatasama jtavya / bhagavn ha - dharmabhaka sarvara tathgatasamo jtavya sarvara ha - katamo bhagavan dharmabhaka bhagavn ha - ya sagha stra rvayati sa dharmabhaka [SaS 46] sarvaro bodhisattva ha - ye bhagavan saghastra dharmaparyya royanti / te da puyaskandha prasaviyanti / ka punarvdo ye likhiyanti (svaya v likhiyanti) vcayiyanti / kiyanta te bhagavan puyaskandha prasaviyanti / bhagavn ha - ӭu sarvara / tadyath caturu dikvekaikasyn dii dvdaagagnadbliksamstathgatn arhata samyaksabuddh dvdaagagnadbliksamn kalpn avatihanto dharma deayeyurasya saghastrasya dharmaparyyasya puyaskandha varayeyurlekhayatastasya puyaskandhasya na akya paryantamadhigantu vcay v vyhartu / acatvriadbhirapi gagndibliksamairbuddhairbhagavadbhirna akya likhyamnasya yatpuyaskandha tadvyhartu ka punarvdo ye vcayiyanti cintayiyanti v ye v dharmadhyn bhaviyanti / [SaS 47] sarvaro bodhisattva ha - kiyanta bhagavan vcayamn puyaskandha prasaviyanti // atha khalu bhagavstasy velymim gth abhëat // (10) catupady gthy vcity tu yacchubha / caturati gagy blik syu sam jin (11) te vcitasyeha yatpuya kathayeyuravihit na ca kyeta tatpuya yvad vykaraa bhavet (12) buddhn koayo 'tistiheyu kalpatttakn mahynagu sarve varayeyurdao dia (13) saghasya ca yatpuya tat kaya naiva ca vrajet buddhnn durlabh evamanant dharmadean [SaS 48] tena khalu puna klena tena samayena caturatirdevaputrakoiatasahasri yena tathgato yena ca saghastra dharmaparyyanirdea tenjalaya pramya bhagavantametadavocan - sdhu sdhu bhagavan yena bhagavat da dharmanidhna jabudvpe sthpita / (49) anye cëdaa kosahasri nigranthn yena bhagavmstenopasakrmanupasakramya bhagavantamevamhu jaya bho ramao gautama; bhagavnha - tathgato nityameva jayati / bho nigranthatrthik katha yumka trthikn jaya te 'vocan jayatu jayatveva ramao gautama; bhagavnha - nha yumka jaya paymi / ha ca - (14) vipart sthit yya bhaviyati jaya katha yya ӭutha nigranth vakymi bhavat hita (15) blabuddhe sukha nsti ki jaya vo bhaviyati / darayiymyaha mrga gabhra buddhacaku // [SaS 50] atha te nigranth bhagavato 'ntike kruddh aprasdacittamutpdaymsu tena khalu puna klena tena samayena akro devnmindro (tasy paradi sannipatito bht sanniaa sa tnanyatrthiknigranth bhagavato 'ntike kruddhnabhivkya) vajra parhanat [SaS 51] atha te 'daa koyo nigranthn bhtstrast maht dukhadaurmanasyenrt asrukah paridevanti / tathgataca svakamtmnamantardhita darayati sma / atha te nigranth asrumukh rudanti tathgata apayantaca gth babhëire / (16) nsti kacidiha tr na mt na pit tath / atavmiha payma nygr nirlay / (17) udaka caiva naivsti na vk na ca pak jana ctra na payma anth dukhavedan (18) vedaymo mahghormapayantatathgata (ko nu syccharaa ntho yena tryena mahbhayt //)// [SaS 52] tena khalu puna klena tena samayena te 'daa koyo nigranthn utthyyanebhyo jnudvaya bhmau niptya abdamudrayanti ghoamanurvayanti / (19) tathgata kruika sabuddhi dbipadottama kuruva hitamasmka tryasva kpaa jagat [SaS 53] atha bhagavn smita prduktv sarvara bodhisattva mahsattvammantrayati / gaccha sarvara nigranthnmanyatrthiknn dharman deaya / evamukte sarvaro bodhisattvo mahsattvo bhagavantametadavocat - nanu bhagavan klaparvat sumero parvatarjasya iras praamanti / tihati tathgate 'ha dharman deaymi / bhagavn ha - ala kulaputra bahu tathgatnmupyakaualya gaccha sarvara vyavalokaya daa dii lokadhtn paya kva tathgata payasi / kutra v tathgatasysana prajapta (payasi) / ahameva sarvara svaya nigranthn anyatrthikn dharman deayiymi / [SaS 54] sarvaro bodhisattva ha - kasya bhadanta bhagavan ddhynubhvena gacchmi / svaddherv / atha v tathgatasya ddhynubhvena gacchmi / bhagavn ha - svakena sarvara ddhibaldhihnena gaccha punareva sarvara tathgatasya ddhynubhvengaccha atha khalu sarvaro bodhisattvo mahsattva utthysand bhagavanta pradakiiktya tatraivntardhita // [SaS 55] atha khalu bhagavste anyatrthikn dharman deayati / jtirmr dukha jtireva dukha jtasya sato bahni bhaynyutpadyante / jtasya vydhibhayamutpadyate vydherjarbhayamutpadyate / jrasya mtyubhayamutpadyate / ta hu katamad bhagaväjtasya bhaya [SaS 56] bhagavn ha - jta jtamiti nma / jtasya puruasya bahni bhayi jyante rjabhaya jyate corabhaya jyate / agnibhaya jyate / viabhaya jyate / udakabhaya jyate / vyubhaya jyate / vartabhaya jyate / svaktn karma bhaya jyate / eva bhagavat jtinidna bahuprakra dharman deayata [SaS 57] tena klena tena samayena temanyatrthikn nigranthn (rutv) mahsantrso bhavadeva chu na bhyo vaya bhagavannutsahmahe jatidukhamanubhavitu [SaS 58] asmin khalu puna saghe dharmaparyye bhagavat bhëyame te 'daa koyo nigranth anyatrthik parinipann abhvannanuttarasy samyaksabodhe svakye cëdaa bodhisattvasahasr daamahbhmipratihit / sarve nnrdhivikurvitni (svakyamanekaprakra) sandaraymsu tadyath avarpa / hastirpa / siharpa vyghrarpa garuarpa sumerurpa nandikarpa kecid vkarpa / te sarve padmsane paryakena nidanti / nava kosahasri bodhisattvn bhagavato dakie prve nidanti / nava kosahasri (bodhisattvn) bhagavato vme prve nidanti / tathgatastu nityasamhita upyakaualyena sattvn dharman deayan sadyate / [SaS 59] yvat saptame rtdivasena tathgata pitala prasrayati / jnti ca bhagavn ya sarvaro bodhisattvo mahsattvastasy padmottary lokadhtorihgacchatti / yad ca sarvaro bodhisattvo mahsattvo gatastad sapta rtrindivasaist padmottar lokadhtumanuprpta svaddhibaldhihnena / yad ca bhagavn bahu prasrayati / tad sarvaro bodhisattvo mahsattvo bhagavata purata sthita bhagavanta saptakt pradakiktya bhagavato 'ntike citta prasdayamno yena tathgatastenjali pramya bhagavantametadavocat - [SaS 60] gato 'smi bhagavan daasu diku sarvalokadhtuu dni me bhagavan navnavati kosahasri (lokadhtun / dni ca me bhagavan navati kosahasri) buddhaketrmekay ddhy dvityay ddhy buddhn bhagavat koatasahasra / [SaS 60] gato 'smi bhagavan daasu diku sarvalokadhtuu dni me bhagavan navnavati kosahasri (lokadhtun / dni ca me bhagavan navati kosahasri) buddhaketrmekay ddhy dvityay ddhy buddhn bhagavat koatasahasra / [SaS 61] yvat saptame rtdivase t padmottar lokadhtumanuprpta atrntara akobhyakosahasra buddhaketr da tato 'ha te buddhn bhagavatmddhi paymi / dvnavatiu buddhaketrakonayutaatasahasreu tathgat dharman deayanti / atiu koatasahasreu buddhaketreu tatraiva divase ati koatasahasri tathgatnmarhat samyaksabuddhn loka utpannni / sarvca tnaha tathgatn vanditv punareva prakrnta [SaS 62] tatraiva divase bhagavannekonacatvriatsu buddhaketrakosahasryatikramya sarveu ca teveknacatvriatsu buddhaketrakosahasreveknacatvriat kosahasri bodhisattvn nikramya tatraiva divase 'nuttar samyaksabodhimabhisabuddh vanditca me bhagavan te tathgat arhanta samyaksabuddhstgupta pradakiktya ddhy cntardhita [SaS 63] aikoiu bhagavan buddhaketreu buddhn bhagavata paymi / vanditni ca me bhagavan tni buddhaketri te ca buddh bhagavantastatacha prakrnta / [SaS 64] anyeu ca bhagavan koateu buddhaketreu tathgat parinirvyamn paymi / vanditca me te tathgatstatacha prakrnta / [SaS 65] da ca me bhagavannapareu pacanavatikoiu buddhaketreu saddharmamantardhyanta / cittyso me bhagavastatra jta asri ca pramucmi / anyca rodamnn bahn devangayakarkasn kmarpinaca mahat okaalyasamarpitn paymi / evamapara buddhaketra niravaea dagdha sasamudra sasumeru sapthivpradea tamapi bhagavan vanditv nirbhta [SaS 66] prakrnto 'smi yvadaha bhagavan t padmottar lokadhtumanuprpta tasy ca bhagavan padmottary lokadhtau paca koatasahasrysann prajaptn paymi / dakiasyn dii koatasahasrysann prajaptn paymi / vmena prvena koatasahasramsann prajaptn paymi / prvasyn dii koatasahasramsann prajaptn paymi / pacimyn dii koatasahasramsann prajaptn paymi / rdhvy dii koatasahasramsann prajaptn paymi / [SaS 67] sarvi ca bhagavan tnysanni saptaratnamayni / sarveu ca tevsaneu tathgat arhanta samyaksabuddh nia dharman deayanti / tatrha bhagavanncaryaprptaststathgatn abhivandya paripcchmi / kinnmeya bhagavan lokadhtu / te tathgat hu padmottar nmeya kulaputra lokadhtu [SaS 68] tato 'ha bhagavastn pradakiktya punarapi tstathgatn paripcchmi - kinnma iha buddhaketre tathgata te tathgat hu padmagarbho nma kulaputra tathgato 'rhan samyaksabuddho ya iha buddhaketre buddhaktya karoti / tatastn ahametadavocat - bahni tathgatakoniyutaatasahasri dyante / tanna jnmi katama sa padmagarbho nma tathgato 'rhan samyaksabuddha iti / te tathgat hu vayan te kulaputra ta padmagarbha tathgata darayiyma / ya sa padmagarbho nma tathgato 'rhan samyaksabuddha [SaS 69] atha tatkadeva te sarve tathgataky antardhit sarve ca bodhisattvarpi sandyante / ekameva tathgata paymi / yathha tasya tathgatasya pdau irasbhivandya purata sthita sana ca prdurbhta / sa ca m tathgata evamha / nida kulaputrtra sane / [SaS 70] athha tasminnsane niaa tad ca bhagavannaneknysanni prdurbhtni / na ca kacit tevsaneu niaa paymi / (tadaha tathgata paripcchmi / na bhagava evsaneu eka api sattva niaa paymi /) sa bhagavn mmevamha / nktakualaml kulaputra sattv evsaneu aknuvanti niattum tamaha ta tathgatamidamavocat - kda bhagavan sattv kualamla ktv / evsaneu nidanti / sa ma bhagavannevamha / ӭu kulaputra ye sattv sagha stra dharmaparyya royanti / te tena kualamlena evsaneu niatsyante / ka punarvdo ye likhiyanti vcayiyanti / tvay sarvara sagha dharmaparyya ruta yastvamatrsane nidita / anyatra kastaveha buddhaketre 'bhyantarapravea dadyt [SaS 71] evamukte tena bhagavat aha ta bhagavantametadavocat - kiyanta bhagavan sa sattva puyaskandha prasaviyati ya ima sagha dharmaparyya royati / atha sa bhagav padmagarbhastathgato 'rhan samyaksabuddhastasy vely smita pradukrt tadaha bhagavan smitakraa ta bhagavanta paripavn ko bhagavan hetu ki kraa yat tathgata smita prdukaroti / [SaS 72] sa bhagavnha / ӭu kulaputra sarvara (bodhisattvo mahsattvo mahsthmaprpta) tadyathpi nma kulaputra kacideva rj bhaveccakravartt caturdvpevara sa caturu dvpaketreu tile vpayet tatki manyase sarvara bahni tasya bjnyutpadyeran sarvara ha / bahni bhagavan bahni sugata / [SaS 73] sa bhagavnha / tata sarvara kacit sattvo bhaved yastni tilaphalaknyekari kurydanyatar puruastatastilaphalarercaika tilaphalaka ghya dvitye prve sthpayet tatki manyase sarvara aknuyt sa sattvastni tilaphalakni gaayitu vopam kartum sarvaro bodhisattva ha / no hda bhagavan no hda sugata; na akya tni tilaphalakni gaayitu [SaS 74] bhagavn ha - evameva sarvarsya saghasya dharmaparyyasya yatpuyaskandha tanna akyamanupamya kartumanyatra tathgatena / tadyath sarvara yvantaste tilaphalakstvntastathgat bhaveyu te sarve 'sya saghasya dharmaparyyasya ravaakualamlapuya parikrtayeyurna copamaypi puyasya kayo bhavet ka punarvdo yo likhiyati / vcayiyati / [SaS 75] sarvaro bodhisattva ha / kiyanta bhagavan likhata puya bhavati ya iman dharmaparyya likhayati / bhagavn ha / ӭu kulaputra / tadyathpi nma kulaputra kacideva puruo bhaved yastrishasramahshasry lokadhtau ta v këha v ta sarvamagulimtracchindyt [SaS 76] dvitymupam ӭu sarvara; tadyathpi nma yvantastrishasramahshasry lokadhtau iln v praptn v mttikn v paramurajo v te sarve rjnacakravartino bhaveyucaturdvpevar saptaratnasamanvgat tatki manyase sarvara yaste tvat rj cakravartin puyaskandha na akya tasyopam kartu sarvasattvairapi / sarvaro bodhisattva ha / na akya bhagavannanyatra tathgatt [SaS 77] bhagavn haivameva sarvara na akya saghastrasya dharmaparyyasya likhyamnasya puyaskandhopam kartumyvantaste rj cakravartin puyamato bahutara puya prasavati ya ito dharmaparyydekkaramapi likhitv sthpayedbahutara tasya puya vadmi na tveva te rj cakravartin / [SaS 78] evameva sarvara bodhisattvasya mahsattvasya mahynasaddharmadhrakasya pratipattisthitasya yatpuya tanna akya rjabhicakravartibhirabhibhavitu evamevsya saghasya dharmaparyyasya lekhandyatpuya tanna akyamupam kartu / ima sarvara sagha stra puyanidhnni darayati / sarvaklenupaamayati / sarvadharmolk jvlayati / sarvamrn ppmata parjayati / sarvabodhisattvabhavannyujvlayati / sarvadharmanirhrnabhinirharati / [SaS 79] evamukte sarvaro bodhisattvo mahsattvo bhagavantametadavocat - iha bhagavan brahmacarya paramadukaracary tatkasya heto durlabh bhagavastathgatacary evameva durlabh brahmacary yad ca brahmacarya cariyati / tad tathgata samukha drakyati / rtndiva ca tathgatadarana bhaviyati / yad ca tathgata payati tad pariuddha buddhaketra payati / yad pariuddha buddhaketra payati / tad sarvadharmanidhnni payati / yad sarvadharmanidhnni payati / tadsya maraaklasamaye trsa notpadyate na sa jtu mtu kukvupapatsyate / na tasya jtu oko bhaviyati / na ca tpena baddho bhaviyati / [SaS 80] evamukte bhagavn sarvara bodhisattva mahsattvametadavocat - tatki manyase sarvara nanu durlabhastathgatnamutpda ha / durlabho bhagavan durlabha sugata; bhagavn ha / evameva sarvara durlabho ya saghto dharmaparyya ye khalu puna sarvarya sagho dharmaparyya rotrvabhsamgamiyati / so 'ti kalp jty jtismaro bhaviyati / ai kalpasahasri cakravartirjya pratilapsyate / aau kalpasahasri akratva pratilapsyate / pacaviati kalpasahasri uddhvsakyiknn devn sahabhvyaty upapatsyate / atat kalpasahasri mahbrahm bhaviyati / [SaS 81] navnavati kalpasahasri vinipta na gamiyati / kalpaatasahasra preteu nopapatsyate / aviati kalpasahasri tiryakurnopapatsyate / trayodaa kalpasahasryasurakyikeu nopapatsyate / na astrea kla kariyati (na viea ngnin na csya paropakramabhaya bhaviyati) / [SaS 82] pacaviati kalpasahasri na duprajo bhaviyati / sapta kalpasahasri prajcarito bhaviyati / nava kalpasahasri prsdiko bhaviyati / daranya yath tathgatasyrhata samyaksabuddhasya rpakyaparinipattistath tasya bhaviyati / pacadaa kalpasahasri na strbhvepapatsyate / oaa kalpasahasri vydhi kye nkramiyati / pacatatkalpasahasri divyacakurbhaviyati / [SaS 83] ekonaviat kalpasahasri ngayoniu nopapatsyate / a kalpasahasri na krodhbhibhto bhaviyati / sapta kalpasahasri daridrakuleu nopapatsyate / ati kalpasahasri dvau dvpau paribhukte / yad daridro bhavati tad da sukha pratilapsyate / dvdaa kalpasahasri andhayoniu nopapatsyate / trayodaa kalpasahasri apyeu nopapatsyate / ekdaa kalpasahasri kntivd bhaviyati / maraaklasamaye carimavijnanirodhe vartamne na vipartasaj bhaviyati / na ca krodhbhibhto bhaviyati / [SaS 84] sa prvasyn dii dvdaa gagnadbliksamn buddhn bhagavata samukhan drakyati / dakiasy dii viatirbuddhako samukhan drakyati / pacimasyn dii pacaviatirgagnadbliksamn buddhn bhagavata samukha drakyati / uttarasyn dii viatirgagnadbluksamn buddh bhagavata samukha drakyati / urdhvy dii navati kosahasri buddhn bhagavat samukha drakyati / adhastddii koata gagnadbluksamn buddhn bhagavata samukhan drakyati / [SaS 85] te ca sarve tathgatsta kulaputramvsayanti / m bhai kulaputra tvay sagha (stran) dharmaparyya rutv iyanta sparyikni gunuasamukhni ca bhaviyanti / payasi tva bho kulaputremnyanekni gagnadbliksamni tathgatakoniyutaatasahasri / ha / paymi bhagavan paymi sugata / (bhagavn) ha / ete bho kulaputra tathgatstava sakamupasakrnt daranya / ha / ki may kualakarma kta yeneme bahavastathgat gat / [SaS 86] ha / ӭu kulaputra tvay mnuyakamtmabhva pratilabhya sagha dharmaparyya rotrvabhsamgata / tena tvay etvat puyaskandha prasta / (sarvara) ha / yadi mama bhagavanna etvn puyaskandha ka punarvdo ya sakalasampta royati / [SaS 87] (bhagavn) hla bho kulaputra ӭu catupadiky gthy (ruty) puya varaymi / tadyath kulaputra trayodaa gagnadbliksamn tathgatn arhat samyaksabuddhn ya puyasakandhastato bahutara puyaskandha prasavati / yacatupadikmapi gthmito dharmaparyycchroyati / yaca trayodaa gagnadbluksamstathgatnarhata samyaksabuddhn pjayati / yaceta saghddharmaparyydantaacatupdikmapi gth royati / aya tato bahutara puyaskandha prasaviyati / ka punarvdo ya sakalasampta royati / na tasya puyaskandhasya akyamupam kartum [SaS 88] ӭu kulaputra yacema sagha (nma) stra dharmaparyya sakalasampta vistarea royati / yaca sarvasy tshasramahshasry lokadhtau tila vpayedyvantaste tilaphalakstvanto rjnacakravartino bhaveyuratha kacideva puruo bhavedìhyo mahdhano mahbhoga atha khalu sa puruaste sarve rj cakravartin yathkmika dnan dadyt tatki manyase sarvarpi tu sa puruastatonidna bahu puya prasaved ha / bahu bhagavan bahu sugata; bhagavn ha - yvanta kulaputra te rj cakravartin dnan dadata puyaskandha yacaikasya srotapannasya dnan dadydaya tato bahutara puyaskandha prasavati / [SaS 89] ye trishasramahshasry lokadhtau sattvste sarve srotapan bhaveyuste sarver dnan dadato yatpuyaskandha aya tato bahutara puyaskandha prasavati / ya ekasya sakdgmino dnan dadyd ye trishasramahshasrym lokadhtau sattvste sarve sakdgmino bhaveyu te sarve dnan dadato ya puyaskandha ayan tato bahutara puyaskandha prasavati / ya ekasyngmino dnn dadyd ye trishasramahshasry lokadhtau sattvste sarve ngmino bhaveyu te sarve dnan dadato ya puyaskandha aya tato bahutara puyaskandha prasavati ya ekasyrhato dnan dadyd ye trishasramahshasry lokadhtau sattvste sarve 'rhanto bhaveyu te sarve dnan dadato ya puyaskandha aya tato bahutara puyaskandha prasavati / ya ekasya pratyekabuddhasya dnan dadyd ye trishasramahshasry lokadhtau sattvste sarve pratyekabuddh bhaveyusten sarve dnan dadato ya puyaskandha aya tato bahutara puyaskandha prasavati ya ekasya bodhisattvasya dnan dadyd ye trishasramahshasry lokadhtau sattvste sarve bodhisattv bhaveyuste sarve dnan dadato ya puyaskandha aya tato bahutara puyaskandha prasavati / ya ekasya tathgatasya citta prasdayed [SaS 90] yaca trishasramahshasry lokadhtau tathgataparipry citta prasdayed yacema saghastra dharmaparyya likhiyati / kimaga puna sarvara ya iman dharmaparyya royati / rutv ca dhrayiyati vcayiyati paryavpsyati parebhyaca vistarea saprakayiyati / ka punarvda sarvara ya ima saghastra dharmaparyya cittaprasdena namaskariyati / [SaS 91] tatki manyase sarvara akyamida stra blapthagjanai rotu ha / no hda bhagavan ha / ye ca royanti na ca prasdamutpdayiyanti / ӭu sarvara santi kecit sarvara blapthagjan sattv ye aknuyurmahsamudre gdha labdhum ha / no hda bhagavan [SaS 92] (bhagavn) ha / asti puna sarvara kacit sattvo ya ekapitalena samudra kapayed ha / no hda bhagavan no hda sugata / bhagavn ha / yath sarvara nsti sa kacit sattvo ya aknuydekapitalena / mahsamudra oayitu / evameva sarvara ye hndhimuktik sattv na akya tairayan dharmaparyya rotu yai sarvartirgagnadbluksamni tathgatakoniyutaatasahasri na dni / na tai akyamaya sagha dharmaparyya likhitu / yairnavati gagnadbliksamni tathgatni na dni na tai akyamayan dharmaparyya rotum [SaS 93] yena tathgatakoatasahasri na dni ta iman dharmaparyya rutv pratikipanti / yai sarvara gagnadbluksamni tathgatakoatni dni ta iman dharmaparyya rutv prasdacittamutpdayanti harayanti yathbhta prajnanti / ya ima sagha dharmaparyya yathbhta addadhanti na pratikipanti / [SaS 94] ӭu sarvara ye kecid asmt saghddharmaparyyadekkarmapi catupadik gth likhiyanti te sarvara sattvn tata pact pacanavati kosahasrni lokadhtunmatikramya yath sukhvatlokadhtustath te buddhaketra bhaviyati / te ca sarvara sattvn caturati kalpasahasryyuprama bhaviyati / [SaS 95] ӭu sarvara ye bodhisattv mahsattv asmt saghddharmaparyydantaacatupadikmapi gth royanti / badyath sarvara kacit sattvo bhaved (raudra shasika saddharmavimukha paralokanirapeka ppakr) ya pacnantaryi karmi kuryt krayed v kriyamni vnumodet sacet sa ita saghddharmaparyyaccatupadikamapi gth ӭuyt tasya tni pacnantaryi karmi parikaya gaccheyu [SaS 96] ӭu sarvara / punarapara guammantraymi / tadyathpi kacit sattvo bhavedya stpabheda krayet saghabheda ca / bodhisattva samdherucclayet buddhajnasyntarya kuryt mtpitara jvitdvyvaropayed atha sa sattva pacdvipratisrbhta oceta parideveta nao 'ham anena kyena naa me paralokamiti / kalpa evha naa tato 'sya mahcittysa bhaveta dukh vedan vedayeta / kauk vedan vedayeta / tasya sarvara sattvasya sarvasattv parivarjayanti jugupsanti (ca) / dagdho naa e sattva laukikalokottarddharma nao 'nekni kalpni yath dagdhastha / [SaS 97] evamevya purua yath sucitra gha dagdhastha na obhate / evamevya sa purua iha loke na obhate / yatra yatra ca gacchati tatra tatra sattvai paribhëyate praharanti ca; kutpipsrdito 'pi na kicillabhate / tato dukh vedan vedayati / [SaS 98] sa kutpipshetun paribhëhetun prahrahetun stpabheda ca pacnantaryi ca karmi samanusmarati / sa tato dukha nirvedacittamutpdayati / kutrha ysymi ko me trta bhavisyati / [SaS 99] sa eva cintayati gamiymyaha parvatagirikandareu pravimi tatra me klakriy bhaviyati na ca me iha kaci trtsti / ha ca // (20) kta me ppaka karma dagdhasthna nirantaram nema loke obhayiye na obhayiymi paratra ca (21) antarghe na obhmi na obhmi ca bhira / (sarvatraiva na obhmi ppakr tathsmyaha //)// (22) doaheto kta ppa tena ysymi durgatim paratra dukhita kutra vasiymi ha durgatau // (23) ӭvanti devat vc arukaha prarodati / aho nirak paraloka praysymi durgati // ta devat hu (24) mƬho 'si gaccha purua maiva cintaya dukhita araa na ca me tra dukh vindmi vedanm (25) mtgha pitgha pacnantaryäca me kta parvate mrdhni gacchmi tata tm tyajmyaham (26) m gaccha mƬhapurua karma m kuru ppaka / bahu tvay kta ppa vypannena hi cetas (27) kurvanti ye tmaghta naraka ynti dukhit tata patanti bhmūu krandanti okavedan (28) na tena vryea bhavanti buddh bhavanti naivpi na rvaka labhyati mokaynam anyasya vryasya kuruva yatham (29) gacchasya ta paravata yena so i gatv ca ta dva irmahtm / vanditv pdau iras ca tasya tra bhavh mama agrasattva (30) deehi dharma kuala muhrttam bhto 'smi trasto ati[[riv]]dukhapŬita (tato gata sa puruu bhtabhtas) (ta parvata yatra riirmahtm /) (31) (vanditv pdau hi tad mahre) (provca vkya samudra y gr /) (deehi dharma mama ppakria) (kp janitv paradukhitasya //)// (32) irvadanta ӭu sattvasra niadya cintasya kaa kuruva / (ӭuva vkya mama dukhitasya) (rutv hyupya paricintayasva /) (33) bhta sa trasto ati [[riv]] dukhapŬitas tato niaa kaa [[vara]] ta muhrtam deemi ppa kta yan may bah e hi vca idamabravti / irha / (34) bhuhi ta bhojanu yaddadmi dukhena ca krandasi okapŬita kudh pipsya ca pŬtastva nirakaca tribhavdbhaviyasi / (35) bhojannyupanmitv i sattva prasdayan ma bhuja manpa ca arre tarpanrthika / (36) pact te dharma bhëmi sarvappakayakaram tasya tadbhojana ma muhrta bhuktavn asau / (37) bhuktv hastau ca praklya ktv pradakia i / paryakena niditv vadat yat ppaka ktam (38) mtghta pitghta stpabheda may kta / bodhisattvasya buddhatve antarya kta may / (39) tasya tadvacana rutv irvkyamathbravt asdhustava [[bho]] purua yat kta ppaka tvay / (40) deehi ppaka karma kta krpita ca yat // atha khalu tasmin kle sa purua okaalyasamarpita bhtastrasta udvigna ko me trt bhaviyattyha ca // (41) kta me ppaka karma dukh vetsymi vedan / narake raurave ghore tathaiva ca pratpane // atha khalu sa puruastasya erjnudvaya bhmau niptyha ca / (42) deeya ppaka karma yatkta krita may / mphala ppaka bhotu m me sy dukhavedan / (43) istra bhaven mahyamsanne ha bhaven tava nikauktyasya ntasya amyanta ppakn mama; [SaS 100] atha khalu sa riistena klena tena samayena ta puruametadavocat - eva cvsayati / m bhai kulaputrha te tra bhaviymyahan te gatiraha paryaa bhaviymi / samukha dharma ӭu ruta tvay kicit sagha nma dharmaparyya / sa ha / na me kadcicchruta / irha - ko 'gnidagdhasya sattvasya dharman deayatyanyatra ya karuvihritay sattvn dharman deayati / ha / ӭu kulaputra [SaS 101] bhtaprva (may) asakhyeyai kalpairasakhyeyatarairyadstteno klena tena samayena vimalacandro nma rjbhddhrmiko dharmarj / tasya khalu puna kulaputra rjo vimalacandrasya ghe putro jta [SaS 102] atha sa rj vimalacandro lakaanaimittikcchstraphakn brhman sanniptya kumramupadaryaivamha - ki brhmaa kumrasya nimitta payatha obhanamaobhana veti / tatraiko naimittiko brhmaa kathayatyasdhuraya mahrja kumro jta sdhuriti / rj rutv sasabhrama papraccha / kimida brhma naimittika kathayatyaya deva rjakumro yadi sapta vari jvati sa ea mtpitara jvitdvyvaropayiyati / tato 'sa rj evamha / vara me jvitntaryo bhavatu mccha putra vadheya / tatkasmt kadcit karhacilloke manuyotpda labhyate / nha tath kariymi / yadima mnuyaka kya virgayiymi / [SaS 103] atha sa kumro vardhate yadanya varadvayena vardhante tadsvekena msena vardhate / jnti ca sa rj vimalacandro ya kumro mama karmopacayena vardhate / tato rj tasya kumrasya paambandhyaivamha / tava rjya bhavatu vipula ca krtirjyabhogaivarya ca kraya dharmea m adharmea / tatastasya rj paa badhv rjeti nmadheyamakarot sa ca rj vimalacandro na bhya svaviaye rjya krayaty [SaS 104] atha te triadamtyakoyo yena sa rj vimalacandrastenopasakrnt upetya ta rjna vimalacandramevamhu kasmt tva bho mahrja svaviaye na bhyo rjya krayasi / rjha - bahnyasakhyeyni kalpni / yanmay rjyabhogaivarydhipatya krita na ca me kadcid viayeu tptirsttena ca klena tena samayena na cirea klntarea sa putrasta mtpitara jvitdvyvaropayati / tena ca tatra pacnantaryi karmnyupacitni / aha ca bho purua tvaccira klasamayamanusmarmi / yathdya vo v / [SaS 105] yad tasya rjo dukh vedan utpann tad sa rj vipratisrbhto srukaha paridevati ppa me karma ktamiti / avcau mahnarake dukh vedan pratyanubhaviymti tato 'ha kruyacittamutpdya tatra gatv tasya rjo dharman deayitavn atha sa rja ta dharma rutv tasya tni pacnantaryi karmi kipra niravaea parikaya gatni / ha ca / (44) sagha dharmaparyya strarja mahtap ye royanti iman dharman pada prpsyantyanuttaram (45) sarvappakaya bhavati / sarvaklecchamiyati / ӭu dharma pravakymi yena kipra vimokase / (46) catupady gthy bhëyama nirantara sarvappakaya ktv srotpanno bhaviyasi / (47) tato dna udnemi sarvappapramocana / vimocit dukhit sattv nrakdbhayabhairavt (48) tata sa puruotthya sandajalkta praamya iras tasya sdhukra prayacchati / (49) sdhu kalyamitr sdhu ppavinaka sdhu saghanirdea ye royanti mahnaya // [SaS 106] atha khalu tena klena tena samayenoparyantarike sthitni dvdaa devaputrasahasri ktjalipuni tam imupagamya pdau iras praamyaivamhu bhagavan kevaccira smarasi mahtapa eva catvri ko ngarjmgatya adaa kosahasri yakarjmgatya yena sa istenjali pramyaivamhu kevaccira smarasi / [SaS 107] mahtm irha / atamasakhyeyakalpakoniyutasahasri samanusmarmi / ha / kena kualakarma / muhrtamtreaiva ppa karma (sarvappakarma) prantam (ha / sagha dharmaparyya rutv) (anena kualakarma sarvappakarma prantam) [SaS 108] ye ca tatra sattv sannipatit yairima dharmaparyya rutv raddadhnat v kt pattyana v / te sarve vykriyante 'nuttary samyaksabodhau / yena ca puruea ti pacnantaryi karmi ktni / tenema sagha dharmaparyya rutv muhrtamtrea tni pacnantaryi karmi niravaea parikaya parydna kti / tasynekni kalpakoniyutaatasahasri sarvadurgatidvri pithitni bhavanti / dvtriaddevalokadvryapvtni bhavanti / ya ita saghddharmaparyydantaacatupadikmapi gth royati / tasyetdni kualamlni bhaviyanti / ka punarvdo ya saghastra satkariyati gurukariyati mnayiyati pjayiyati / pupadhpagandhamlyavilepanacracvaracchatradhvajapatkbhirvdyjalikarmaprama v kariyati / ek vr anumodiyatyeva ca vakyati / sdhu subhëitamiti / [SaS 109] atha khalu sarvaro bodhisattvo mahsattvo bhagavantametadavocat - kiyanta bhagavannajalipramt puyaskandha prasavati / ye te sagha dharmaparyya bhëyama rutväjali ktv praamanti / bhagavn ha - ӭu kulaputra yena pacnantaryi karmi kti kritni kriyamni vnumoditni bhaveyu yadi sa itat saghddharmaparyydantaacatupadikmapi gth rutväjali pramayiyati / tasya (tni) sarvi pacnantaryi karmi kaya gatni bhaviyanti / ka punarvda sarvara ya sakalasamptamevya dharmaparyya royatyaya tato bahutara puyaskandha prasaviyati / [SaS 110] upam te kulaputra kariymi / asya saghastrrthasya vijaptaye / tadyathpi nma sarvarnavataptasya ngarjasya bhavane na kadcit sryo vabhsayati / tataca paca mahnadya pravahanti / atha kacideva puruo bhaved yasts pacn mahnadnmudakasya bindni gaayet tatki manyase sarvara akya temudakavindun gaanyogena paryantamadhigantum ha / no hda bhagavan no hda sugata, bhagavn ha - evameva sarvara na akya saghastrasya dharmaparyyasya kualamla kalpena v kalpaatena v kalpasahasrea v kalpaatasahasrea v kalpakoniyutaatasahasrea v gaanay paryantamadhigantu / [SaS 111] tatki manyase sarvara dukara tasya ya ima sagha dharmaparyya muhrta prakayeta / ha - dukara bhagava dukara sugata, bhagavn ha - ata sudukaratara sarvara tasya ya ima sagha dharmaparyya kyati rotum [SaS 112] tadyath anavataptt (mahsarasa) paca mahnadya pravahanti / ts pacn mahnadn pravahatmudakavindnna akya kenacidgaakena v gaakamahmtrena v gaanay paryantamadhigantumevamevsya dharmaparyyasya puyaskandhasya na akya paryantamadhigantum sarvara ha - katamst bhagavan paca mahnadya / bhagavn ha - tadyath / gag st vaku yamuncandrabhg ca / im sarvara paca mahnadyo mahsamudre pravianti / ekaik ca mahnad pacamahnadataparivr // [SaS 113] punarapara sarvara pacem mahnadya ke pravahanti / y satatasamitamudakavindubhi praj plvayanti / tca paca mahnadya ekaik sahasraparivr ha - katamst bhagavan paca mahnadya sahasrparivr y ke pravahanti / bhagavn ha - sundar nma (nad) sahasraparivr, akh nma (nad) sahasraparivr, vahant nma (nad) sahasraparivr, citrasen nma (nad) sahasraparivr, dharmavtt nma (nad) sahasraparivr, imst sarvara paca mahanadya sahasraparivr y jabdvpe autsukyampadyante / y klena kla jabdvpe bindubhirvaradhr pramucanti / tena pupaphalasasynyabhiruhyanti / yad jabdvpe (vindbhi) varadhr prapatanti / tad udaka jyate / jta codaka sarvaketrrmi satarpayati sukha ca krayati / tadyathpi nma sarvara prajpati sarvajabdvpe sukha krayati / [SaS 114] eva eva sarvaurya sagho dharmaparyya bahujanahitya bahujanasukhya jabdvpe prakita yath (ca sarvara) devn tryastinmyuprama na tath manuy / (tatra) katame ca sarvara tryastri dev yatra akro devnmindra prativasati / te tryastri nma dev santi (tadyath)sarvara sattv ya eka vksucarita bhëante / te na akya puyaskandhasyopam kartu / (yan te devamanuyevanupama saukhyamanubhavanti /) [SaS 115] santi sarvara sattv ya eka vagducarita bhëante na akya te narakatiryakpam kartum yat te sattv narakatiryakpretadukh vedan vedayanti / na (ca) kacit te trt bhavati tatra te nir paridevante narakeu prapatamn tad akalyamitravaena draavya / ye sattv vksucarita bhëante te na akya puyaskandhasyopam kartu / tat kalyamitravaena draavya / [SaS 116] yad kalyamitra payati tad tathgato do bhavati / yad tathgata payati / tad (tasya) sarvappakayo bhavati / yad sarvappakayo bhavati / tad prajpatirjabdvpe autsukya karoti / yad prajpatirjabudvpe autsukya karoti / tad jabdvpakan sattvn sukhasya na akyamupam kartumevamevya sarvara sagho dharmaparyya jabdvpakn sattvn buddhaktya karoti / tad na akya te sattvn puyaskandhasyopam kartum [SaS 117] tadyathpi nma sarvara yatrem paca mahnadya sabheda samavasaraa gacchanti / tatra na akyamudakasya pramamudgrahtu / etvadudakakubh v udakakubhaatni v udakakubhasahasri v udakakubhaatasahasri v / api tu bahutvdudakasya mahn udakaskandha iti sakhy gacchati / [SaS 118] evameva sarvara yad jabdvpak sattv ima saghta dharmaparyya royanti / rutv codgrahūyanti dhrayiyanti / vcayiyanti paryavpsyanti / pare ca vistarea saprakayiyanti pratipaty ca sapdayiyanti / tad na akya te sattvn puyaskandhasya prama udgrahtumapi tu bahutvt puyasya mahn puyaskandha iti sakhy gacchati / [SaS 119] ye sarvara sattv sagha dharmaparyya na royanti na tai akyamanuttar samyaksabodhimabhisaboddhum na akya dharmacakra pravartayitum na akya dharmaga parhanitum na akya tairdharmasihsanamabhirohu na akya (tai) nirvadhtumanupraveu / na akyamaprameyai ramibhiravabhsayitum ya ima sarvara sagha dharmaparyya na royanti na akya tairbodhimae niattu / [SaS 120] sarvara ha - pcchmi bhagava pcchmi sugata, kacideva kautuhalam bhagavn ha - pccha tva sarvara yad yad evkkasyaha te nikka kariymi (sarvara) ha - katama sa bhagavan irabhd yena te sattv pacabhirnantaryai karmabhi parimokit avaivarttikabhmau ca pratihpit bhagavn ha - (50) skma vacana buddhn sarvara ӭohi me saghadarana stra irpea darita (51) sagho buddharpa ca darayatyanukampay / yath balikagagy rpa darayate tath / (52) buddho darayate rpa dharman deayate svayam buddha ya icchate drau (lokantha jinottama //)// (53) (saghastena rotavya) sagha buddhasda / buddhas tatra bhaven nitya sagha yatra tihati / [SaS 121] bhagavn ha - ӭu kulaputra / bhtaprva sarvartte dhvani navnavatyasakhyeya kalpn anusmarmi / (tatra) dvdaa buddhakoya babhvan ratnottamanmnastathgat arhanta samyaksabuddh aha tena klena tena samayena pradnaro bhva candra nma / te ca me dvdaa buddhakoya paryupsit khdanyabhojanyamlyagandhavilepanena yathsukha / pratenhrea sarvasukhopadhnenopasthit upasthpya ca tatraiva may sarvara vykaraamanuttary samyaksabodhau pratilabdham [SaS 122] abhijnmyaha sarvarëdaa buddhakoya sarve ratnvabhsanmnastathgat loka utpann abhvan tatrhamapi pradnaro bhvan garbhaseno nma / te cëdaa buddhakoyo may paryupsit pjitca / yath tathgatn pratyarha gandhamlyavilepanlakravibhƫaai tatra ca me vykaraamanuttary samyaksabodhau pratilabdha / [SaS 123] anusmarmyaha sarvara vimaatirbuddhakoya ikhisabhavanmnastathgat arhanta samyaksabuddh loka udapadyanta, pjit me te buddh bhagavanto yath pratyarhea pjasatkrea tatraiva ca me vykaraamanuttary samyaksabodhau pratilabdham na cdypi klasamayamabhdvykaraya // [SaS 124] anusmarmyaha sarvara viatyeva buddhakoya kyapa nmnastathgat arhanta samyaksabuddh loka udapadyanta tatrhamapi pradnaro bhvan kta me te tathgatnmupasthna / gandhena mlyena vilepanena tathgatagurpasthnenopasthit yath tathgatn gurugaurava kartavya tath kta / tatraiva ca me vykaraamanuttary samyaksabodhau pratilabdha / [SaS 125] anusmarmyaha sarvara oaa buddhakoyo bhvan vimalaprabhsanmna tathgat arhanta samyaksabuddh tena ca klena tena samayenha ghapatirabhvadìhyo mahdhano mahbhoga sarvasvaparityg (mahtyg /) / te ca may oaa buddhakoya pjit staraaprvaraena gandhena mlyena vilepanena vibhƫacchdanena ca / yath tathgatn gurpasthna (kartavya tath ca may) kta / tatraiva ca me vykaraamanuttary samyaksabodhau pratilabdha / na ca me kla na samayamabhdvykaraya // [SaS 126] ӭu sarvarnusmarmyaha pacanavatirbuddhakoyo loka utpannnyabhvan sarve kyamunisahanmnastathgat arhanta samyaksabuddh aha ca tena klena tena samayena ca rj bhddhrmiko dharmarj, paryupsit me (te) pacanavatirbuddhakoya kyamuninmadheystathgat gandhena mlyena vilepanenstaraapravaraena cchatradhvajapatkbhica / tatraiva ca me vykaraamanuttary samyaksabodhau pratilabdham // [SaS 127] anusmarmyaha sarvara navatirbuddhakoya krakatsudanmnastathgat arhanta samyaksabuddh loka udapadyanta, aha ca tena klena tena samayena brhmakumro 'bhva ìhyo mahdhano mahbhoga pradnadt sarvasvaparityg / te ca may tathgat sarve upasthit gandhena mlyena vilepanenstaraprvaraena vibhƫacchdanena / yda ca tathgatnmupasthna (tath te may pratyarhamupasthna) kta tatraiva ca me vykaraa anuttary samyaksabodhau pratilabdha na ca me kla na samaya vykaraya // [SaS 128] anusmarmyaha sarvarëdaa buddhakoya loka udapadyanta ; sarve kanakamuninmnastathgat arhanta samyaksabuddh aha ca tena klena tena samayena pradnaro bhvan paryupsit me te tathgat arhanta samyaksabuddh pujitca gandhena mlyena vilepanenstaraaprvaraena vibhƫaena / yath tathgatn gurupasthn tath me upasthit tatraiva ca me vykaraamanuttary samyaksabodhau pratilabdha na ca me kla na samaya vykarayai / [SaS 129] anusmarmyaha sarvara trayodaa buddhakoyo loka udapadyanta; sarve vabhsairnmnastathgat arhanta samyaksabuddh te ca me tathgat pjit staraaprvaraena gandhena mlyena vilepancchdanavibhƫaena / yath tathgatn gurpasthna kta tadamupasthnamupasthit taica tathgatairnndharmamukhni bhëitni arthavinayavinicay tatraiva ca me vykaraamanuttary samyaksabodhau pratilabdha na cdypi samaya vykaraya / [SaS 130] anusmarmyaha sarvara pacaviatirbuddhakoya puyanmnastathgat arhanta samyaksabuddh loka udapdyanta; aha ca tena klena tena samayena prabrajito 'bhvam paryupsit me te tathgat yath nandaitarhi mamopasthyakaupasthnamupatihati / tda ca me te tathgat upasthit tatraiva ca me vykaraamanuttary samyaksabodhau pratilabdha na cdypi me samayamabhdvykaraya / [SaS 131] anusmarmyaha sarvara adaa buddhakoyo vipayinmnastathgat arhanta samyaksabuddh loka udapadyanta; paryupsit me te tathgat arhanta samyaksabuddh bharaaprvaraencchdanagandhamlyavilepanena yath tathgatopasthna tath (me) upasthit / aha ca tena klena tena samayena prabrajito 'bhvan tatraiva ca (me) vykaraamanuttary samyaksabodhau pratilabdhavn na cdyapi samaya vykaraya na cirea klena / [SaS 132] ya pacimako vipayi loka utpanna sa ima sagha dharmaparyya bhëitavn tamaha jtv tasmin samaye jabudvpe saptaratnavara pravavn tad te jbudvpak sattv adaridr savtt tatraiva cha vykaraamanuttary samyaksabodhau pratilabdhavn tatacirea klasamayendypi (ca) m na vykaroti (anutpattikadharmakntivykaraena /) [SaS 133] ha / katama sa bhagavn kla katama sa samaya bhagavn ha - ӭu sarvara tato dvyasakhyeyai kalpairdpakaro nma tathgato 'rhan samyaksabuddho loka udapdi / tato 'ha sarvaura tena klena tena samayena megho nma aavako bhvan yad ca bhagavan dpakarastathgato loka utpanna tadhamapi tasmin kle tasmin samaye brahmacaryamacra mavakarpea tato 'ha bhagavantan dpakaran tathgata dv prasda pratilabdha saptabhirutpalairavakrav tacca tathgatvaropita kualamlamanuttary samyaksabodhau parimitam sa ca mn dpakarastathgato vykrdbhaviyasi tva mavakngate 'dhvanyasakhyeyai kalpai kyamunirnma tathgato 'rhan samyaksabuddha iti / [SaS 134] tato 'ha sarvara dvdaatlamtra vihyasamantarke sthitvnutpattikadharmaknti pratilabdhavn yacca me sarvarsakhyeyeu kalpeu brahmacarya cra / yacca pramitpratisayukta kualamla tatsarvammukhbhtamivnusmarmi yathdya vo v / tatra may sarvarnekni sattvakoniyutaatasahasri kualeu dharmeu pratihpitni / ka punarvda sarvara ya etarhyahama anuttar samyaksabodhimabhisabuddha sarvasattvahitaiia kruika sattvn nirodhadharman deayiymi / [SaS 135] naitatsthna vidyate / tatkasya heto bahuprakra cha sarvara sattvnn dharman deaymi / yathrpavainayikn sattvn tathrpea dharman deaymi / devarpea devaloke (devn) dharman deaymi / ngabhavae ngarpea (ngnna) dharman deaymi / yakabhavane yakarpena (yakn) dharman deaymi / pretabhavane pretarpea (pretn) dharman deaymi / manuyaloke manuyarpena (manuy) dharman deaymi / buddhavainayikn sattvn buddharpea dharman deaymi / bodhisattvvainayikn sattvn bodhisattvarpea dharman deaymi / rvakavainayikn sattvn rvakarpea dharman deaymi / yena yena rpea sattv vinaya gacchanti tena tena rpeha sattvnn dharman deaymi / eva bahuprakram aha sarvara sattvnn dharman deaymi / [SaS 136] tatkasya hetoryathaiva sarvara sattv bahuprakra dharma ӭvanti / tathaiva te sattvasr bahuprakra sattvnn dharman deayanti / te ca sattvsteu tathgateu kualamlnyavaropayanti / dnni ca dadanti / puyni ca kurvanti / svrthe ca pratijgaranti / maranusmti ca bhvayiyanti / te caivarpa kuala karmbhisaskramabhisaskariyanti / tenaiva ca dharmaravaakualamlahetun tat prvaka kualamla sasmariyanti / te tad bhaviyati drghartramarthya hitya sukhya devn ca manuy ca / eva hi sarvara saghastrasya dharmaparyyasya saharavaamtreaivamapramey(-m-asakhyey) gunuas bhaviyanti / [SaS 137] atha te sattv parasparamevamhu astyanya kacit kualo dharmaphalavipka yasya ktatvdupacitatvdanuttar samyaksabodhimabhisaboddhyate sarvasattvhitaiiaca bhavanti // [SaS 138] atha bhagavaste sattvn cetasaiva cetaparivitarkamjya tnetadavocat - asti kulaputr ye dharma pattyanti te eva vakyanti asti dharmo yathbhta te mahphala sukhavipkamanuttara dharmasukha bhaviyati / [SaS 139] ye sattv mohamƬhsta eva vakyanti / na santi dharm na santi dharmn praga sa te mahphala kaukavipkamapyeupapatsyate / puna punaca te (mohapuru) apyabhmiparya bhaviyanti / [SaS 140] aau kalpn nairyikn dukha vedanmanubhaviyanti / dvdaa kalpni pretayoniu dukha vedan vedayiyanti / oaa kalpnyasurepapatsyante / nava kalpasahasrni bhtapicayonipapatsyante / caturdaa kalpasahasri ajihvak bhaviyanti / oaa kalpasahasri mtugarbhe kla kariyati / dvdaa kalpasahasri msapi bhaviyanti / ekdaa kalpasahasri jtyandhabht prajsyanti / dukhm vedan vedayamn / (jtyandha ca dv) [SaS 141] tad mtpitbhymeva bhaviyati / nirsvdamasmbhirdukhamanubhta nirsvdamasmk putro 'jta nirsyda nav ms kukau dhrita to vedan vedayamnai kutpipssukhi ca pratyanubhtni / bahni ca dadharmavedanyni dukhni dv putro 'jta na ca ghe mtpitrvutsukau ktau na svakya / tato mtpitbhy mahat nirat bhaviyati / evameva sarvara nir saddharmapratikepak sattv narakatiryakpretaparya te ca tasmin maraaklasamaye mahat okalyasamarpit bhaviyanti / [SaS 142] ye sarvara sattv eva vgbhëante asti dharma asti dharm praga te tena kualamlena viti kalpyuttarakurupapatsyante / pacaviati kalpasahasri tryastrinn devn sahabhvyatymupapatsyante / trayastriadbhyo devebhyacyavitv uttarakuruupapatsyante / na ca mtu kukvupapatsyante / lokadhtuatasahasra ca drakyanti / sarve (ca t lokadhtava) sukhvatnmna sarvabuddhaketrasandaranan dv tatraiva pratihn ktv tatraiva bodhimabhisambhotsyante / [SaS 143] eva hi sarvara mahprabhvo ya sagho dharmaparyya ye 'smicittaprasda kariyanti / na te jtu viamaparihrea kla kariyanti / pariuddhalasamavgatste (sattv) bhaviyanti / [SaS 144] santi sarvara sattv ya eva vaksyanti rtrindiva tathgato bahni sattvni parimocayanti / adypi sattvadhtu kaya na gacchanti / bahavo bodhya praidhna kurvati / bahava svargaloka upapadyante / bahavo nirvtimanuprpnuvanti / atha kena hetun sattvn kayo na bhavati // II. maitreyaparipcch / [SaS 145] athnyatrthikacarakaparibrjakanigranthnmetadabhavat gamiymo vaya ramaena gautamena srdha vivda kariyma atha khalu caturnavati brhmanyatrthikacarakaparibrjak anekni ca nigranthaatni yena rjagha mahnagara tenopasakrmanti / tena ca klena tena samayena bhagavn smit prducakra; // [SaS 146] atha khalu maitreyo bodhisattvo mahsattva utthysandeksamuttarsaga ktv dakia jnumaala pthivy pratihpya yena bhagavstenjali praamya bhagavantametadavocat - ko bhagavan hetu ka pratyaya smitasya prdukaraya / nhetu npratyaya tathgat arhanta samyaksabuddh smita prdukurvanti / [SaS 147] bhagavnha - ӭu kulaputrdyeha rjaghe mahnagare mahsannipto bhaviyati / ha / ke bhagavan ihysyanti / dev v ng v yak v manuy v amanuy v / bhagavnha - sarva ete maitreydyehgamiyanti / devangayakamanuymanuy caturati ca sahasri brhmanmihysyanti / [SaS 148] navati kosahasri trthikacarakaparibrjakanigranthnmih ysyanti / te may srdha vivda kariyanti / te sarve vivdaamanya dharman deayiymi / sarve ca te brhma anuttary samyaksambodhau cittamutpdayiyanti / navati koatasahasryanyatrthikacarakaparibrjakanigranth sarve srotapattiphala prpsyanti / [SaS 149] adaa kosahasri ngarjmgamiyanti / ye mamntikddharma royanti / rutv ca (t) sarve 'nuttary samyaksabodhau cittnyutpdayiyanti / [SaS 150] ai kosahasrni uddhvsakyikn devaputrmgamiyanti / dvtriadbhi kosahasrairmra ppyn saparivra ysyati / dvdaa kosahasri asurarjmgamiyanti / pacamtri (ca) rjaatni saparivryysyanti dharmaravaya / te sarve mamntikddharma rutvnuttary samyaksabodhau cittnyutpdayiyanti // [SaS 151] atha khalu maitreyo bodhisattvo mahsattvo bhagavata pdau iras vanditv bhagavanta (t) pradakiktv tatraivntardhitata // III. sarvaraparipcch (2) [SaS 152] atha khalu sarvaro bodhisattvo mahsattva utthysandeksamuttarsaga ktv dakia jnumaala pthivya pratihpya yena bhagavstenjali pramya bhagavantametadavocat - kinnmo bhagavan pacamtri rjaatni / [SaS 153] bhagavn ha - ӭu sarvara nado nma rj sunando nma rj / upanando nma rj / jinarabho nma rj / brahmaseno nma rj / brahmaghoo nma rj / sudarano nma rj / jayaseno nma rj / nandaseno nma rj / bibisro nma rj / prasenajinnma rj / virƬhako nma rj / evapramukhni pacamtri rjaatni / ekaiko rja viatikosahasraparivra te sarve 'nuttary samyaksabodhau saprasthit sthpayitv rj virƬhaka [SaS 154] prvasyn dii tatkosahasrni bodhisattvnmgacchanti / (dakiy diy pacatkosahasrni bodhisattvnmgacchanti; pacimyn diy ai kosahasri bodhisattvnmgacchanti /) uttarasyn dii ati kosahasri bodhisattvnm gacchanti / adhastddii navati kosahasrni bodhisattvnmgacchanti / rdhvyn dii ata kosahasri bodhisattvnmgacchanti / sarve ca daabhmipratihit [SaS 155] atha te sarve bodhisattv yena rjagha mahnagara yena ca gddhrakaparvato yena bhagavstenopasakrnt bhagavato daranya (;vandanya) / sarve ca te bodhisattvnuttar samyaksabodhi saprasthit [SaS 156] atha khalu bhagavn sarvara bodhisattva mahsattvammantrayati (sma;) gaccha tva sarvara daasu diku sarvalokadhtuu bodhisattvn eva vada / adya tathgato rjaghe mahnagare dharman deayati / tadyya sarve daasu diku lokadhtuu sthit ajaln pramayatha; anurvya ca muhrtamtrea ca punarevgaccha dharmaravaya / [SaS 157] atha khalu sarvaro bodhisattvo mahsattva utthysand bhagavata pdau irasbhivandya bhagavanta (t) pradakiktya ddhibalenntardhita [SaS 158] atha khalu sarvaro bodhisattvo mahsattvo daasu diku lokadhtuu gatv bodhisattvnmrocayati / adya mr kyamunistathgato 'rhan samyaksabuddha sahy lokadhtau rjaghe mahnagare sattvnn dharma deayati / tadyya sdhukramanuprayacchath; tadyumkamadyaiva hitya sukhya mahlbho bhaviyati / [SaS 159] atha khalu sarvaro bodhisattvo mahsattvo daasu diku lokadhtuu gatv sarvabuddhn paryupsya bodhisattvnmrocayati / tadyathpi nma balavn puruo cchasagha kurydatrntare sarvaro bodhisattvo mahsattvo yena rjagha mahnagara yena ca bhagavstengatya bhagavata purata sthita tatra ca sarve brhmanyatrthikacarakaparibrjakanigranth sannipatit bahavaca devangamanuymanuy pacamtri ca rjaatni saparivri sannipatitni / trayastriatkosahasri mr ppyas saparivr sannipatit / [SaS 160] atha khalu puna tena samayena rjagha mahnagara prakapitam atha khalu daasu diku lokadhtui divya candanacra pravarita / divya ca pupavara pravarita / tad bhagavato mrdhasandhau kgra sasthita tena khalu puna samayena tathgatasya purata akro devnmindro vajra parhanat [SaS 161] atha khalu tasmin samaye caturdia catvro vtarjana sakubdh pravnti / yena ca rjaghe mahnagare sakar v pasavo v blik v tatsarva nagardbahi prakipanti / daasu diku lokadhtuu gandhodakavara pravaranti / daasu diku lokadhtutpalapadmakumudapuarkni pravaranti / te ca pupste sattvnmuparimurdhni pupacchatri tasthire / tathgatasya coparimurdhni uparyantarke caturati kgrasahasri sasthitni / teu ca caturatiu pupakgrasahasreu caturati sahasrysann prajaptni saptaratnamayni prdurbhtni / sarvatra csane tathgato niao dharman deayati / atha khalvaya trishasramahshasro lokadhtu avikra prakampita // [SaS 162] atha khalu sarvaro bodhisattvo mahsattvo yena bhagavstenjali praamya bhagavantametadavocat - ko bhagavan hetu ka pratyayo yadimnyevarpi rjaghe mahnagare prtihryi; sandyante / bhagavn ha - tadyath kacideva purua syccacalacapalo 'hakramamakrasthita sa ca daridro bhavet tasya rj ra parimrjayedatha sa puruo 'dhimndyvdrjadvra gatv balas ta rjakula praveu icchedatha te rjmtyapradysta purua ghyurbahubhica prakraistìayeyur [SaS 163] atha tena klena tena samayena sa rj ӭuyd eta prakti sa daridrapuruo balasbhyantara praveukma iti / rutv csyaiva bhaved avayamaya mama ghtayitukma tata sa rj ruastn pradyneva vaded gacchantu bhavanta eta purua parvatavivara ntv jvitdvyaparopayatha; sarvaparivra mtpitputraduhitdsdsakarmakar ca vyasanampdayatha / atha te sarve jvitdvyavaropit tasya (ca) sarve svajanabandhuvarg paramaokaalyasamarpit bhaveyu [SaS 164] evameva sarvara tathgato 'pyarhan samyaksabuddha sattvnn dharman deayati / tatra yath sa puruo 'dhimnika eva blapthagjanstathgata rpavaraligasasthnato nimittamudghya tathgatakyamiti sajnanti / [SaS 165] tatra te bahn dharmacchrutvdhimne patanti nnpralpn pralapanti / ahakramamakrebhibht (sattv) svayameva dharma na ӭvanti na prakayanti / ya kacit stra v gth vntao dnta v te rocayati / tatte na ghanti na rotramavadadhanti / vaya svaya jnmaha iti / tatkasya hetoryathpdamadhimnatvtte ca bhurutyena pramdampadyante / [SaS 166] ye blapthagjanai srdha samavadhna kurvanti / na te tathrpa dharmopasahita vacana royanti / tettena bhurutyena pramatt bhaviyanti / te tathrp puru svakvyni sthpayanti / svagranthni dnni sthpayanti / te sarvaloka ctmna ca visapdayanti / vyartha ca rërapia prabhta paribhokyanti / bhuktv ca na samyak pariamayiyati / maraaklasamaye ca te mahsantrso bhaviyati / [SaS 167] te ca sattvsta vakyanti / bahavastvay vaya ilpajna ikpit katha tva svamtmna na aknue parisasthpayitu / sa te eva vadenna akya mr idnmtmna parisasthpayitu / [SaS 168] tatra te sattv(stasya tadbhëita rutv) nnprakra paridevayiyanti / yath tasyaikapudgalasyarthena bahavo jatsagh jvitdvyavaropit anapardhina svakarmapratyayena / evameva te sattv maraaklasamaye te paridevat narakatiryagyoniparyaa tmna samanupayanta akalyamitraheto evameva yumka brhmanmanyatrthikacarakaparibrjakanigranthnmeva vadmi / m yya pramatt bhavatha tadyathpinmjtapaka akunirna aknotyke prakramitu devalokagamanya / evameva yumbhir(ahakramamakrasthitair)na akya nirva anuprptu na yumka tath ddhi savidyate / tatkasya heto karmaprakaraena yya kukkuayony ivotpann na cireya kyo bhedanadharm maraaparyavasno bhaviyati / maraaklasamaye nirsvdanat paritasyanat ca bhaviyati / [SaS 169] kimaya asmbhirtmabhva sandhrito ye vaya na devasukha na manuyalokasukha pratyanubhaviyma / npi nirvapadasth bhaviyma; nirarthakamasmbhi arramudbƬha / k gatirasmbhi ka paryaa bhaviyati / kutropapatti kutra (v) nirodho bhaviyati / [SaS 170] atha (khalu) bhagavs(punarapi) te anyatrthikacarakaparibrjakanigranthabrhmanamantrayati / m yya mr ratnamayjjabdvpnnir bhaviyadhve; m yya dharmaratnt paribhy bhaviyatheti / pcchatha yya mrstathgata yadyadevkkathha yumka sarvbhipryn pariprayiymi / [SaS 171] atha khalu te sarve brhmanyatrthikacarakaparibrjakanigranth utthysanebhya eksni cvari pravtyjalaya praghya bhagavanta paripcchanti (sma) / bahni bhagava sattvni rtrindivastathgata sasr parimocayati / na ca sattvadhtornatva v pratva v prajyate / ko bhagavan hetu ka pratyaya yatte sattv samn utpdanirodha darayanti //0// (saghe mahdharmaparyye sarvaraparipcch sampt //0 // //)// IV. bhaiajyasenaparipcch / [SaS 172] tatra khalu bhagavn bhaiajyasena bodhisattva mahsattvammantrayati sma / mahsannha sannahyanti trthy / mahkauktyavinodanrthya / mahdharmolkjvlanya / mahprananidna paripcchanti / (ӭutha yya kulaputr ihnantparyanta pthivdhturabdhtustejodhturvyudhturato ntatara sattvadhtu santi ca sattv ye sattvahitrthamutpdanirodha darayati) pacime tu kle bhaviyanti dahar sattv vddh v ye utpdanirodha kariyanti / santi bhaiajyasena vddh sattv dahar iva na kicijjnanti / [SaS 173] tadyathpi nma bhaiajyasena kacideva purua ira ocayeta navakni ca vastri pravuyt sa ca ghdbahirnikrameta / tamena sattv mantrayanti / suprvtni te navakni vastrti / atha kacidevpara sattvo bhavet sa ira ocayeta purakni ca vastri (ocayitv) prvuyt tni ca ithilakni bhavanti na ca obhante / sa ca purua susntair bhavati vastra csya na obhate / evameva bhaiajyasena sati vddh sattv ye jabdvpa na obhayanti / daharstu sattv utpdanirodha darayanti / [SaS 174] atha khalu te sarve 'nyatrthikacarakaparibrjakanigranthabrhma utthyasand bhagavantametadavocan - ko bhagavannasmka vddho v daharo v bhagavn ha - vddh yya puna punarnarakatiryakpreteu dukh vedan dv tadadypi yya tpti ndhigacchatha; [SaS 175] atha khalu te sarve brhmanyatrthikacarakaparibrjakanigranth sarve ca ngarjno bhagavantametadavocan - na bhyo bhagavannutsahma sasre dukh vedanmanubhavitu te cnyatrthikacarakaparibrjakanigranthabrhma evamhu na santi dahar sattv ye aknuyurdharmat skt kartum // [SaS 176] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - paya bhadanta bhagavan kiyadduradhimocy ime sattv bhagavn ha - ӭu bhaiajyasena saprata tathgata sarvalokapratyaka karoti / [SaS 177] atha khalu catunavati kosahasri navakn sattvn te tathgatasya purata sthit na ca tathgata bandanti nlapanti na salapanti / tƫbhvendhivsayanti / atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - ko bhagavan hetu ka pratyayo yadete sattv bhagavanta nlapanti na salapanti na vandanti na ca bhagavanta paripcchanti / bhagavn ha - ӭu bhaiajyasena ye sattv eva vadanti na akya navakai sattvairdharmat skt kartum // ta ete bhaiajyasena navak sattv yumbhirdraavy te ca sattv eva hurvaya bhadanta bhagavan navak sattv vaya bhadanta sugata navak sattv / bhagavn ha - e bho sattvn lokapratyaka sprata svaarrllokasya pramna darayatha / [SaS 178] tena khalu puna klena tena samayena caturnavati kosahasri navakn sattvn kyasya bheddantarike sthitv daabhmipratilabdh abhvan atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - sulabdh lbh bhagavannd sattv ye sasre parikayya paryadnya vryamrabhante / adyaiva bhagavannime sattv utpann adyaiva bhagavannime sattv parimukt (adyaiva) sarve daabhmipratihit d // [SaS 179] atha khalu sarvabrhmanyatrthikacarakaparibrjakanigranth ngarjno 'pi mrca ppyna saparivra upasakrnta vicakukaraya; sarve ca te bhagavantametadavocanniha vaya bhagavan tathgatasyntikamupasakrnt vicakukaraya / te vaya bhagavanniman dharmaparyya rutv prasdapratilabdh abhvan buddhe ca dharme ca / tatrsmka bhagavan sarve eva bhagavatyevarpa buddhasukha pratilabhema; // evarpca tathgat arhanta samyaksabuddh loke bhavema; [SaS 180] bhagavn haivametadbhadramukh evametadyath yya tathgatasyrhata samyaksabuddhasyntikamupasakrnt tairyumbhirima sagha (stra) dharmaparyya rutvnuttary samyaksabodhecittnyutpditni / tena yya bhadramukh kualamlena na cirea klennuttar samyaksabodhimabhisabhotsyadhve / atha samantarabhëit ca bhagavateya vg [SaS 181] atha tvadeva te sarvemanyatrthikacarakaparibrjakanigranthabrhmanmanutpattikadharmakntipraitlabdho 'bhvat sarve ca daabhmipratihit bodhisattv savtt sarve ca te bodhisattv uparyantarke sapta tln vaihyasamabhyudgamya saptaratnamayni kgri tathgatasyopanmayanti / sarve ca nnvikurvdhihnardhyabhisakrn abhisaskurvanti / atha tvadeva te sarve bhagavata uparimrdhni sthitv bhagavanta nnpupairabhyavakiranti / tathgatca manasi kurvanti / svakye ca buddhasajmutpdayantyanekni ca devaputrakoniyutaatasahasri (divyapup[SaS ai]s) tathgatamabhyavakiranti (sma) / [SaS 182] eva ca vcamabhanta; mahlbha ramao gautama mahketra lokantha samdhibaldhnaprpta vijo vijrthika ya dn sattvn sasrdanuprveopyakaualyena parimocayatyekena subhëitamtrea etvanti sattvni sasrt parimucyante // [SaS 183] atha khalu bhaiajyaseno bodhisattvo mahsattva utthysandeksamuttarsaga ktv dakia jnumaala pthivy pratihpya yena bhagavs tenjali praamya bhagavantametadavocat - ko bhagavan hetu ka pratyayo ya eta devaputr eva vnnicrayanti / bahni cardhyabhisaskra kurvanti / bahubhica guavarastavaistathgatamabhistavanti sma / bhagavn ha - ӭu kulaputra na hi te m stunvanti / svakyameva stunvanti / svakyameva dharmarjsane sthpayiyanti / svakyamevagradharmsane pratihpayiyanti / svakydeva dharmaramin nicrayiyanti / sarvabuddhaparightca bhaviyantyanuttarsy samyaksabodherabhisabodhybhisabudhya ca dharman deayiyanti (ca) // [SaS 184] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - bahavo bhadanta bhagavan sattv bahavo bhadanta sugata sattv rtrindiva parimucyante tadadypi sattvn kayo na bhavati / bhagavn ha - sdhu sdhu bhaiajyasena yastva tathgatametamartha paripraavya manyase / ӭu bhaiajyasena tadyathpi nma bhaiajyasena kacideva puruo bhavedìhyo mahdhano mahbhoga prabhtabhoga bahudhanadhnyakoakohgrasamanvgata bahudsadskarmakarapaurueyni csya syu bahni ca dhanaskandhni bhaveyu bahni ca ketrrmi savidyeran bahni ca dhanadhnyni / tadyath yavagodhumalitilamëamudgdni sa ca puruo vasantakle sarvni tni dhanadhnyni vpayeta / atha yvadaparea klasamayena sarvi tni dhanadhnyni paripadyaran sa paripakvnti viditv sa yvadabhyantaraghe praveayeta; sa puruastni dhanadhnyni ghasybhyantare pthak pthak sthpayati / sthpayitv paribhukte / yvadvasantakle (samaye) punareva tni bjni vpayati / [SaS 185] evameva bhaiajyasena ime sattv prva ubha karma ktv pact te karma parikayt puna punarapi puyaketrameante kualamlnyavaropayanti / kualamlnyavaropayitv tatra ca kualadharme pratipatya sapdayanti / pratipattisapann sarvadharmn vardhayanti / sarvadharmn vardhayitv prtiprmodyamutpdayanti / tena ca prtiprmodyacittena bhaiajyasennekni kalpakosahasri na nyante / evameva bhaiajyasena prathamacittotpdiko bodhisattvo na kadcid vinadharm bhavati / sakiptena sarvadharmn prajnti / [SaS 186] ha / katha bhagavan prathamacittotpdiko bodhisattva svapna payati / bhagavn ha / bahni bhaiajyasena prathamacittotpdiko bodhisattva svapnntare bhayni payati / tatkasya hetoryad svapnntare bhayni payati / tad sarvappakni karmi pariodhayati / na akya bhaiajyasena ppakarma sattvena tvra dukhamapanayitu na ca ppena svapnena densya bhaya bhavati / [SaS 187] bhaiajyasena ha - katamni bhagavan prathamacittotpdiko bodhisattva svapnntare bhayni payati / bhagavn ha - agni bhaiajyasena prajvalita payati / tatra tena bodhisattvenaiva citta utpdayitavya sarvakleni me dagdh dvitya bhaiajyasena udaka payati luita sapraluita / tatra tena prathamacittotpdikena bodhisattvena na bhettavya / tatkasya heto eva hi bhaiajyasena bodhisattvena sarvamohabandhanni vinivartya sarvappakaya kta bhavati / ttya bhaiajyasena prathamacittotpdiko bodhisattva svapna payati mahbhaya / ha - katama bhagavan [SaS 188] bhagavn ha - svaarre ra muita payati / tatra tena bhaiajyasena prathamacittotpdikena bodhisattvena na bhettavya tatkasya heto tenaiva cittamutpdayitavya rgadveamohni me muitni bhavanti / agatika ca me sasra parjita bhaviyati / na hi tasya narakvso bhaviyati / na tiryaku na preteu (v) nsureu (v) na ngeu na deveu pariuddheu bhaiajyasena buddhaketreu prathamacittotpdiko bodhisattva upapatti pratighti / [SaS 189] (bhaviyati) bhaiajyasena pacime kle pacime samaye yadi kacit sattvo bodhau citta pariamayiyati / tena mahat paribhëa draavy / paribhtavsaca bhaviyati / tatra(tena) bhaiajyasena prathamacittotpdikena bodhisattvena na parikhedacittamutpdayitavya na vyavasitavya / [SaS 190] bahavo bhaiajyasena may dharm deit may ca bhaiajyasennekni kalpaniyutaatasahasrni dukaracary cr na may bhaiajyasena rjyabhogrthya v vttibhogrthya v aivaryabhogrthya v dukaracary cr svabhvadharmvabodhya bhaiajyasena may dukaracary cr na ca me tvadanuttar samyaksabodhimabhisabuddh yvanna mayya dharmaparyya ruta yasminstu bhaiajyasena klasamaye mayya sagho dharmaparyya ruta tatraiva me divase anuttar samyaksabodhimabhisabuddh gabhro ya bhaiajyasena dharmaparyya durlabho 'sya bhaiajyasena dharmaparyyasya kalpakoniyutaatasahasrairapi rava paramadurlabho bhaiajyasena tathgatnmutpda paramadurlabh bhaiajyasensya dharmaparyyasya dhraka [SaS 191] ye te iman dharmaparyya royanti / sarve te nuttar samyaksabodhim abhisabhotsyante / kalpaatasahasra bhaiajyasena sattv sasrt pacnmukha kariyanti / pariuddha ca buddhaketra pratilapsyante / nirodhamrga ca prajasyanti / bhavy ca te niraya prajtu / bhavy kualasthna prajatu / bhavy abhijkualasthna prajatum bhavy kualasthnanirodha prajtum [SaS 192] nirodhameva bhaiajyasena kimarthamucyate / ha / artha ucyate bhagavan dharmasthnam bhagavnha - katama bhaiajyasena dharmasthna / ha / dharma ucyate bhagavannrabdhavryat / rabdhalat / lasamanvgamat dharmanidhnamityucyate / ida bhagavan dharmanidhna sabhavati / bhagavn ha - sdhu sdhu bhaiajyasena yas(tva) tathgatametamartha paripraavya manyase / [SaS 193] ha / kena kreana bhagavan tathgat loka utpadyante / bhagavn ha - ye bhaiajyasena bhurutyasamanvgama prajnanti / te tathgatnmutpda prajnanti / te tathgatnmutpda jtv ida tathgatnmutpdasukhasthna prajnanti / yad ca tathgat loka utpadyante tad sattv sarvadharmn prajnanti / upyakualn dharmn prajnanti / laukikalokottarn dharmn prajnanti / laukikalokottari jnni prajnanti / [SaS 194] ha jnameva jtv katama nirva prajnanti / bhagavnha - dharmameva bhaiajyasena prajnanti / dharmameva jtv (evameva) bhaiajyasena dharmasagraha prajnat prathamo lbha utpadyate / yathruta ghya dhrmikameva lbho bhaviyati / [SaS 195] tadyathpi nma bhaiajyasena kacideva puruo vijako bhavet sa lbhahetorgacchan parakyasvakasya suvarasya puruabhrasahasra ghtv gacchet tasya gacchatastau mtpitarvevamhutu ӭu kulaputra ida suvarasya puruabhrasahasra ghta parakyasvakasya ca; ta tvayeda suvara sughta kartavya na ca kicidato vinayitavya mahlbha ktv suvara eva sughta kuru tadasmka mahlbho bhaviyati / sukha ca jviyma sa ca putrastau mtpitarveva vadedeva kariymi / ityuktv sa vijaka suvara ghtv gacchedatha sa vijaka pramddyvan msamtrea sarva suvara vinayedvilaya kuryt [SaS 196] atha sa purua paramacintmpanna okaalyenviddhahdaya sahrravatrpyena ca svagha na paravieta; tasya tau mtpitarau ӭuyt eva yuvbhy putrea tat suvara sarva vinitamiti rutv nirbhtau okaalyenbhyhatahdayau vastri payata ocata krandata eva ca paridevata duputro 'smka ghe putrarpeotpanna sakala eva gha vintavn asmkamantha ktv dsau karmakarau ktau; tasya tau mtpitarau cintparigatahdayau nirau klagatau tatastena putrea ruta matpitarau me nirau klagatau; so 'pi putro nira eva klagata [SaS 197] evameva bhaiajyasena tathgato 'pyetamartha bhëate / ye sattv mama asane na prasdanti te nirbht maraaklasamaye okaalybhyhatahday mahdharmaratnabahikt kla kurvanti / yath tau mtpitarau nirau ocata paridevata suvaraheto okaalybhyhatahdayau parakyasvakena suvarena okaalyaparigatau cintmpadya klagatau [SaS 198] evameva bhaiajyasena ye mama asane na prasdante pacn maraaklasamaye paritapyamn paridevanto dukh vedan vedayanti / prvaktni ca puyni paribhuktv na bhyo 'nyni puyni kurvanti suketragatni / tatra te puyaparikn okaalyaparigatahdayn tena klena tena samayena narakatiryagyoniyamalokopapatti ghor drun dv maraaklasamaye eva bhavati / ko me trt bhavedyadaha naraka (gati) tiryakpretayamalokaviaya na payeyan na ca t dukh vedan vedayeya / [SaS 199] tasyaiva pralapata paralokamkramata tau mtpitarvevamhata ki kariyma putraka; gthbhicddhybhëata (54) grahtu akyate naiva vydhirdukha mahbhaya / nsti te maraa putra glnasya maradbhaya / (55) moko bhaviyate tubhya vydherhi bhayabhairavt dhti kuruva he putra tata siddhirbhaviyati / putra ha - (56) niruddhyate me vijna kyo me pŬyate bham sarve agni dukhanti mtyu paymi tmana (57) na payatacaku me karau me na ӭonti ca / rotra punarna lapsymi na kya sasahiyati / (58) agamagni dukhanti këh iva acetan visvdayasi me amba ngata maraa tava; mt ha - (59) vaktu nrhasi putraiva m me trsapar kuru / kya tava jvarkrnta viprakri payasi / putra ha - (60) na paymi jvara kyerna ca vydhirna dukhati / paymi marana ghora hata kya ca me bham (61) paymi tman sarva kya dukhaprapŬita / gacchmi kasya araa ko me trt bhaviyati / (62) mtpit vadet putra devakrodha hi te bhavet devebhyo yajana ktv tata svastirbhaviyati / putr ha - (63) kariyath yyameva yena svastirbhaven mama / ghra ghra ca gatv vai pcchath devaplakam [SaS 200] atha tasya tau mtpitarau devakuka gatv devasya dhpa dpayanti / atha sa devaplaka devasya dhpa datvaiva vca bhëate / devaste kruddha devasyopakra kartavya yajana kartavya / tatra paurghtayitavya puruaca ghtayitavya tataste putro vydhe parimokyate / atha tau mtpitarau tasym velymeva cintayata ki kariymo daridrcsma / yadi devo na parasdiyati tadasmka putra kla kariyati / atha v prasda kuryttadvaya paramadaridr pau purua cnayma / [SaS 201] atha tau ghraghra svagha gatv yatkicidghe parikra savidyate tatsarva vikrya; paukrayrthe gacchata atha tvadanyatara purua eva vadeyu dehi bho purua suvaramasmka ycita yadi aknumo daame divase punarapi dtu tacchobhanamatha na aknumo dtu tadvaya tava ds bhaviyma karmakar tau ca ta suvara ghtv gaccheyu pau purua krotu / [SaS 202] atha tbhy ca pau purua krta sa ca puruo na jnydyan mmete jvitdvyavaropayiyanti / atha tau mtpitarau samohampannau na bhya svagha praviau / tau devakula gatv ta devapalakammantrayanti / ghramidn yajana kuruva / atha tau mtpitarau svayameva ta pau ghtayata ta ca purua jvitdvyavaropayata tata sa devaplaka rabdho yaja yajanya meda prajvlayati / tata sa devo 'vatrya eva kathayati / tava putro may paright iti / tatastau mtpitarau prtiprmodyena sphuvhatu vara putro jvatu vaya ds bhaviyma tatastau mtpitarau nivartya suya deva ktv yvat svagha gatv tad ta putra klagata payanti / tatastau mtpitarau mahat dukhadaurmanasyena okaalyenviddhahdayau nirbhtau / tatraiva klagatau / evameva bhaiajyasenkalyamitrasasargat draavy [SaS 203] ha / pcchmi (tvad) bhagavan pcchmi sugata; ha / pccha bhaiajyasena / ha / kutra bhagavan te sattvnmupapatti ko 'bhisaparya ha / ala bhaiajyasena kin tavnenrthena paripena / ha / pcchmi bhagavan pcchmi sugata; bhagavn ha / tatra bhaiajyasena mt raurave mahnarake upapann; pit saghte mahnarake upapanna putrastapane mahnarake upapanna devaplako mahvicau mahnarake upapanna [SaS 204] ha / anapardhikasya bhagavan puruasya kutropapatti ko 'sybhisaparya / bhagavn ha - iha bhaiajyasennapardhikasya puruasya tryastrinan devan sahabhvyatymupapattirdraavy; ha / ko bhagavan hetu ka pratyayo yat sa puruastryastriat devn sahabhvyatymupapanna bhagavn ha - ӭu bhaiajyasena sa puruo maraaklasamaye jvitdvyavaropyamastathgatasyopari citta prasdyaiva vcamabhëata namastasya bhagavate tathgatasyrhata samyaksabuddhasyetyekavrkta / sa tena bhaiajyasena kualamlena ai kalpn tryastriat devn sukhamanubhaviyati / ati kalp jty jtismaro bhaviyati / jtau jtau ca sarvaokavigato bhaviyati / jtamtraca sarvadukhni nirvpayiyati / na hi te sarvasattv akya parinirvpayitum [SaS 205] evamukte bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - katha bhagavan na akya sarvasattv parinirvpayitum bhagavn ha - vrya bhaiajyasenrabdhavyam ha / katamo bhagavan vryrabha bhagavn ha / ӭu bhaiajyasena vryamucyate phaln darana / yaduta srotapattiphala nma vryasthna / sakdgmiphala nma vryasthna / angmiphala nma vryasthna / arhatvaphalamarhannirodhaca nma vryasthna / pratyekabuddhaphala pratyekabuddhaphalajna nma vryasthna / bodhisattvabhmiphala ca bodhisthna vryasthna nma / ime bhaiajyasena vryasthnn nmni / [SaS 206] ha / katha bhagavan srotapanno darayitavya srotapattiphalaca / bhagavn ha / tadyathpi nma kacideva bhaiajyasena purua vka vpayeta / vpitasya vkasya tatraiva divase akura viruhyeta / yatraiva divase akura viruhyanta tatraiva divase tadakura yojanamadhastdgacchete; dvityaca purua evameva vka vpayeta; atha tatraivadivase vtakobhena tasya vkasya nkurni viruhyeranatha sa puruastasmt sthnt ta vka uddharetathnyataraca purua kalahabhaanavigrahavivda kuryt kimartha me bhmi khanasti / [SaS 207] tena ca klena tena samayena rj araudeva dvau puruau parasparakalahabhaanavigrahajtau vivadata tena ca rj tayordta preita gaccha bho purua tau dvau puruvnaya; eva deveti sa puruastasya rja pratirutya tvaramarpa pradhtv tau puruvetadavocat - rj yuvayormantrayati / atha tvadeva tatraiva purua bhtastrasta dvityaca puruo 'bhto 'nutrasta yena sa rj tenopantvupanya rja purata sthpitvatha sa rj tayorevamha / kimida bho yuvayo kalahabhaanavigrahavivdo jta [SaS 208] atha khalu tau dvau puruvutthya ta rjnametadavocat ӭu mahrjsmka na kicit pthivpradea savidyate / ycitake pthivpradee vko vpita tatraiva divase vpitastatraiva divase 'kura patri pupi phali ca prdurbhtni mrdha pakvrdha ca / etena ca dvityena puruea tatraiva divase tasmin pthivpradee vko vpita / tasya ca vkasya nkuri rohanti / vtena kubhitena na patri na pupi na phalni prdurbhtni / na ca mahrja yojanamadhastdasya mla gacchati / sa ea puruo may srdha vivadati tavpardha iti / api (tu) ca deva svayameva parkya jnyn ntra mama kicidapardha savidyate / [SaS 209] atha khalu sa rj triatkoyo 'mtynmhyaikadhye 'saptyaivamha / kathayatha yya / mty hu ki kathayma mahrja rjha / kva yumbhi da v ruta v yatraiva divase vko vpitastatraiva divase 'kura viruhyate / patri pupni phalni ca jyante / pakvardha-m-mrdhni nicayamida bhavadbhi kartavya / atha khalu te amtya utthysant ta rjnamevamhu asmka mahrja nicayamida na obhate kartu na ca akymo 'sya nicaya vaktu / vismayamida mahrja ea eva puruastvatpraavya vada bho purua ki satyametamartha yadvadasi / ha / satya mahrjaitamartha / rjha / (64) na ruta naiva ca puyma durddheya vacastava / vko yatra dine vuptastatraivkurito dine / (65) patr pupa phala datta dine tatraiva bhëasi / ktjli sa puruasta rjnamathvravt (66ab) gaccha svayam vpaya taru paya ruhyati akuram // [SaS 210] atha khalu sa rj tatkoibhiramtyai srdha bahirnikrmati / tau ca dvau puruau crakvarodha krayati / tata sa rj svayameva vka vpayati / na ca sa vko akuri dadti na patri na pupi na phalni / atha sa rj rua evamha / gacchantu bhavanta ghramnayantu drupakni kuhri / yvadnayitv yastena puruea vpito vka sapatri pupaphala prdurbhta ta vka rocchedayati / [SaS 211] ta caika vka cchinna dvdaa vk prdurbht dvdaa vk cchinncaturviati vk prdurbht saptaratnamay saml sapatr sapahal skur atha tebhycaturviati vkebhyacaturviati pakia kurku prdurbhtni / suvaracƬni suvaratuni saptaratnamayni pakmi / atha khalu sa rj robhibhta svahastena kuhra ghya ta vka parhanati / tataca vktparhatdamtodaka pravahati / [SaS 212] atha (khalu) sa rj savignaman jpayati / gacchatha tau puruau tatacrakbandhann mocayadhvamevam deveti / tatkanameva pradhvitv tau puruau tatacrakabandhann mokayitv yena ta vka tenopanyata atha sa rj papriccha / kim aya vkastvadvpita eko bhtv cchidyamno dviguaviddhybhvardhamna yvaccaturviatudh gata madvpitastu vko nkuri na patri na pupi na phalni dattavn tata sa purua evamha / ydni mahrja mama puyi na tava tdni puyni savidyante / [SaS 213] atha khalu te triadamtyakoyastasya puruasyobhau jnumaalau pthivy pratihpyaivamhu tvay rjya krayitavya nya prvimako rj obhate / atha (khalu) sa puruastn amtyn gthbhi pratyabhëata; // (66cd) rjyabhogaica me nrtho na dhnyena dhanena v / (67) prasdo mama buddhebhyo bhaveya dvipadottama // brajennirvadhtau hi nte yatra tathgata (68) deeya dharma yumka nirvapuragmina // paryakamabandhitv pratij akarottata (69) prva may kta ppa rjo bandhanamgata idan tu ktv praidhi mama ppakayo bhavet // [SaS 214] atha khalu te caturviati pakiakukkuakoyo vajratuena tryi parhanati sma // atha khalu tena klena tena samayena dvtriati kgrasahasri prdurbhtni / ekaika ca kgra pacaviatiyojanaprama prdurabhavat ekaikasmica kgre pacaviati pakiakukku prdurbhtni / suvaracƬni suvaratuni suvaramukhni / te mnuyaka vca nicrayanti / (70) asdhuste mahrja yadbka ccheditastvay / koatni vk caturviat sthit puna (71) ppena karmanena aniha bhokyase phalam [[na]] jnūe kda sattvo yenya vpito druma rjha - (72) na jnmi ima artha vyakurudhava mahtap / kdo 'sau mahsattvo yenya vpito druma pakia hu (73) eo hi lokapradyoto utpatsyati vinyaka mocaka sarvasattvn sasrabhavabandhant // rjha - (74) katamo dvitya sattvo yasya vka na rhati / ki v karma kta tena ppamcakva me dvij pakia hu - (75) devadatto hi mƬho 'sau yasya vka na rhati / na kta kuala kicid ruhyate sya katha druma // [SaS 214] atha khalu tena klena tena samayena tatkoya mtynmiman dharmaparyya rutv sarve daabhmipratihit bodhisattv abhijpratilabdh savtt sa ca rj daabhmipratihita kualadharmbhisamayamanuprpta // [SaS 215] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - ko bhagavan hetu ka pratyayo yattriatkoyo jann daabhmipratihit abhijpratilabdh savtt bhagavn ha - ӭu bhaiajyasena vykariymi / atha khalu bhagavstasy vely smita prducakra; atha tvadeva tasmin samaye bhagavato mukhadvrccaturati ramiatasahasri nacaranti smnekavarni nnvarnyanekaatasahasravarni / tadyath nlaptalohitvadtamajihsphaikarajatavarni / t anantparyantni lokadhtavo 'vabhsya punareva pratyudvty (ta) bhagavanta tpradakiktya bhagavato mrdhanyantardhyanta / [SaS 216] atha khalu bhaiajyaseno bodhisattvo mahsattva utthysandeksa cvara prvtya dakia jnumaala pthivy pratihpya yena bhagavstenjali praamayya bhagavantametadavocat - ko bhagavan hetu ka pratyaya smitasya prdukaraya nhetuka npratyaya tathgat arhanta samyaksabuddh smita prdukurvanti / bhagavn ha - payasi tva bhaiajyasena caturdia lokadhtau samantjjanakyamgacchanta mamntike / ha / nohda bhagavan na paymi / bhagavn ha - tena hi bhaiajyasena vyavalokaya paya janakya [SaS 217] atha khalu bhaiajyaseno bodhisattvo mahsattvo vyavalokydrkt prvasyn diyeko vka prdurbhta saptayojanasahasraprama tatraiknte pacaviati kosahasri janakyasya sannipatitni / te ca na bhëante na jalpanti nlapanti na salapanti na bhujanti nottihanti na cakramanti tƫbhvendhivsayanti / dakiasyn dii-m-eko vka prdurbhta saptayojanasahasraprama tatra pacaviati kosahasri janakyasya sannipatitni / te na jalpanti nlapanti na salapanti / na bhëante nottihanti na cakramanti / tƫbhvendhivsyanti / pacimy diyeko vka prdurbhta saptayojanasahasraprama tatra pacaviati kosahasri janakyasya sannipatitni / te na jalpanti nlapanti na salapanti / na bhëanti nottihanti na cakramanti / tƫbhvendhivsayanti / uttarasyn dii-m-eko vka prdurbhta saptayojanasahasraprama tatra pacaviati kosahasri janakyasya sannipatitni / te na jalpanti nlapanti na salapanti na bhëanti nottihanti / na cakramanti tƫbhvendhivsayanti / rdhvyn diyeko vka prdurbhta saptayojanasahasraprama tatra pacaviati kosahasri janakyasya sannipatitni / te na jalpanti nlapanti na salapanti na bhëanti / nottihanti na cakramanti / tƫbhvendhivsyanti / adhastddiyeko vko prdurbhta saptayojanasahasraprama tatra ca pacaviati kosahasri janakyasya sannipatitni / te na jalpanti nlapanti na salapanti na bhëanti nottihnti / na cakramanti / tƫbhvendhivsayanti // [SaS 218] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - pccheyamaha bhagavanta tathgatamarhanta samyaksabuddha kacideva pradea sacenme bhagavn avaka kuryt pa pranavykaraya / evamukte bhagavn bhaiajyasena bodhisattva mahsattvametadavocat - pccha tva bhaiajyasena yadyadevkkasyahan te tasya tasyaiva pranasya paripasya vykaraena cittamrdhayiye / [SaS 219] evamukte bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - kimetad bhagavacaturdie lokadhtuu janakyamgatyvasthito yvadadhast rdhvy dii pacat koyo janakyamgatyvasthita te ca bhagavanta nlapanti na salapanti / na jalpanti na vadanti na bhëanti / nottihanti na cakramanti / tƫbhvendhivsayanti / ko bhagavan hetu ka pratyaya bhagavn ha - gaccha tva bhaiajyasena svayameva tstathgatn paripcch; yato lokadhtvete janaky gat / ha / kasya bhagavan ddhibaldhnena gacchmi / tathgatasyardhynubhvena uta svardhy; bhagavn ha - svakena bhaiajyasena ddhibaldhnena gaccha / punarapi tathgatasyardhynubhvengaccha; [SaS 220] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavanta tgupta pradakiktya tatraivntardhita atha khalvito lokadht anavati lokadhtukoratikramya candrapradp nma lokadhtu tatra candrvatiketro nma tathgato 'rhan samyaksabuddha etarhi tihati dhyate ypayati / atiko bodhisattvamahsattvasahasraparivta puraskto dharman deayati sma / tm lokadhtu bhaiajyaseno bodhisattvo 'nuprpta [SaS 221] atha khalu bhaiajyaseno bodhisattvo mahsattvo yena bhagavstenopasakrnta upasakramya tasya bhagavatacandrvatiketrasya tathgatasyrhata samyaksabuddhasya pdau irasbhivandya purata sthita sthitv yena sa bhagavstenjali praamya bhagavantametadavocat - gato 'smi bhagavan anavati lokadhtukosahasryatikramya bhagavata kyamunestathgatasya buddhaketrt sahy lokadhto na cha bhagavastvanti sattvni kvacit paymi / yvanti tatra dni / ko bhagavan hetu ka pratyayo yat sahy lokadhtau bhagavata kyamunestathgatasya purato bahujanakya sannipatito daadigabhygatastatrastha paymysttni cehastho na paymi / [SaS 222] sa bhagavn ha - tatraiva bhaiajyasena sacaranti satihanti / ha / yath katha punarbhagavan bhagavn ha - acetanavkasabhtni sattvni / ha / kena bhagavan da kena ruta yad acetane vke manuy jyante / sa bhagavn ha - na bhaiajyasena tvay da (v) na ruta (v) yadacetane vke manuy jyate / ha / na me bhagavan da na ruta yadacetane vke manuy jyante / sa bhagavn ha - icchasi tva bhaiajyasena drau tadaha sprata darayiymi / ha / icchmi bhagavannicchmi sugata; [SaS 223] atha khalu bhagavcandrvatiketrastathgatastasy vely atapuyavicitrita sva bhu prasrayati sma / tataca bhuta koatasahasra janakyn prdurabhavatekaikaca janakyo bhuata prasrya nngandhavilepanaistathgatamabhyavakiranti / atha sa bhagavcandrvatiketrastathgato bhaiajyasena bodhisattva mahsattvammantrayati / payasi tva bhaiajyasena ea janakyastathgata nngandhamlyavilepanairabhyavakiranti / ha / paymi bhagavan paymi sugata ; sa bhagavn ha - ete acetan janaky prdurbht eta acetan manuy pratyjt // atha khalu te koatasahasrmekaikasya yadbhuata te sarve vikryante / [SaS 224] atha khalu bhaiajyaseno bodhisattvo mahsattvasta dv bhagavantametadavocat - kimida bhagavan kimida sugata yan manuy muhrtamtrea bhuata vikram yadi bhagavacchatabhavo na mucyante ka punarvdo dvibhuk manuy mokyante / bhagavn ha - evameva bhaiajyasencetan sattv jyante / acetan niruddhyante / asmkamapi bhaiajyasena arramacetanabhta manyitavya / ha / katame bhagavan sattv ye dahar katame vddh bhagavn ha - santi bhaiajyasena dahar sattv santi vddh ha / katame bhagavan dahar katame vddh ha / ye te smpratavikr te vddh ye te vkebhyo nirjtste dahar / ha / icchmi bhagavan dahari sattvni draum [SaS 225] atha khalu sa bhagavcandrvatiketrastathgato dakia pitala prasrayati / atha daabhyo digbhya koatasahasra janakyn gacchanti / adhastdrdhvyn dii pacat ko janakyasygacchanti / gatv ca te janaky bhagavata pdau irasbhivandya na ca tathgatamlapanti na salapanti tƫbhvendhivsayanti sma / [SaS 226] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - kimete bhagavan sattvstathgata nlapanti na salapanti tƫbhvendhivsayanti / bhagavn ha - na jnsi bhaiajyasena acetana pthivpradeo nlapanti na salapanti / (na) dharmaskandha prajnti / tatkasya heto ihaikaty bhaiajyasena dahar sattv notpda jnanti na nirodha jnanti / dv ca na jar na vydhirna oko na parideva na priyaviprayogo npriyasaprayoga na priydvinbhva na maraa nklamtyu / npi tni sarvakaukni dukhi dv udyogampadyante kutaste jsyanti / puna punaste bhaiajyasena ikayitavyni / [SaS 227] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - kuto bhagavan dahar sattv gacchanti / kutacyavanti / kutropapadyante / ye dharma na jnanti (na buddhyanti) / bhagavn ha - ӭu bhaiajyasena yan mnuyakamtmabhva pratighanti / tanna rupyakrea kta / na cmarakrea kta / na këhakrea kta / na kullena kta / na rjabhayenotpadyate / strpuruasayogt ppena karma sayukta sabhavati / puna punaca te sattvn ilpni ikpayanti / ananta ca te kauka dukha sabhavati / kauk vedan tatra te prvaktn ppakn karma vipkamanubhavanti / ihaiva te bhaiajyasena dahar sattv gat ya ete (nlapanti na salapanti) nottihanti ya dn dukh vedanmanubhavanti / anena kraena bhaiajyasena nlapanti na salapanti / eva te bhaiajyasena dahar sattv kualamajnn notpda jnanti na nirodha jnanti / na ca te mnuyakamtmabhva pratilapsyante / ime ucyante bhaiajyasena dahar sattv / [SaS 228] ha / katha bhagavan dahar sattv utpadyante katha nirudhyante / bhagavn ha - tadyathpi nma bhaiajyasena kacideva purua agni këhena parimrjayetta tasynuprvea ta këhamagnin pradpyeta / evameva bhaiajyasena mnuytmabhva prathama sajyate / jta ca san vedan vedayati / ha / ko trbhijto jta ka parinirvta bhagavn ha - buddha eva bhaiajyasenbhijto jta tathgata eva parinirvta [SaS 229] tadyathpi nma bhaiajyasena kasmicidandhakraghe timirgre rj puruo bandhanvarodha kta syt tatra sa puruo 'ndhakraghe pravia antarghe timira timirgra payet athnya ka kacit purua prvadukhavedanbhirdacintayennaa ea purua anabhyasita dukho jvite vina ysyati / sa tatrgnimnayitv tatrbhyantarghe sukmamagnim cchorayet sa ca puruacrakvaruddhastamagnirami payeddv cvasto bhaved utsha ca vardhayet sa cgni kenacideva hetun prajvaleta; tena cgninjvlena tadgha samantata prajvalet sa ca puruastatraiva dahyet ta ca dagdha rj rutv cintysampadyeta / tasyaiva bhavenna bhyo 'ha svaviaye kacit sattva crakvarodha kariymi / atha sa rj te svaviayanivsin sattvnmeva samvsayet m yya bhavanta sattv bhyatha m utrasatha; abhaya yumka bhavatu na mama viaye bhyo daopacra (v) bandhanvarodha v bhaviyati / na ca kasyacit sattvasya jvitavina kariymi / nirbhay bhavanta sattv yya bhavatha / [SaS 230] evameva bhaiajyasena tathgata sarvakleadagdha sarvavydhipranta yath sa puruo ghadht svakya dahati / (sarva)sattvnmarthya hitya sukhya (ca) pratipanno bhavati / sattvn vadhabandhanvarodheu parimocayedevameva tathgato rgadveamohamalapraha sarvasattvnn dpa iva loka utpanna sattvn mocayati narakatiryakpretsurakyebhya daharca (sattv) vddhca sattvn mocayati / [SaS 231] atha tvadevoparyantarkdim gth nicacr; // (76) aho ketra jinaketra suktremabhisaskta / vuptni yatra bjni na vina brajanti hi / (77) buddhaketra jinaketra praasta jinasana / st karotyupya hi sarvasattvaparigrahe / (78) sthito nirvnadhtau san dyate dharatale / nta ktv sarvaloka buddha odheti daki / (79) moceti navakn sattvn moceti ca purakn mocayitvnuprvea sarvasattvstridhtukt (80) baddh hi narakadvrastiryakpret vimocit nti kt hi lokesmin paraloke sukha kta // [SaS 232] atha khalu bhagavstasy vely smita prducakra / ha ca - (81) sdhu daranu sdhn buddhnm sdhu darana / sdhu dharmagua ketra saghasmagridaranam (82) sdhu saghtanirdea sarvappavinana ye royanti ida stra pada prpsyantyanuttara [SaS 233] atha khalu bhaiajyaseno bodhisattvo mahsattvo yena bhagavstenjali praamayya bhagavantametadavocat - ko bhagavan hetu ka pratyaya smitasya prdukaraya / bhagavn ha - payasi tva kulaputraitni dahari sattvni / ha / paymi bhagavan paymi sugata; bhagavn ha - sarva ete bhaiajyasendyaiva daabhmipratihit bodhisattv bhaviyanti // [SaS 234] atha khalu bhaiajyaseno bodhisattvo mahsattvo 'tiryojanasahasryrdhavamuparyantarke sthdathtirdevaputrakosahasri bhagavata upari pupavara pravaranti te ca dahar sattv dv sarve 'jalaya ktv namaskurvanti / [SaS 235] atha khalu bhaiajyaseno bodhisattvo mahsattvo antarkastha eva vg bhëate / yena trishasramahshasro lokadhtu abdenprayati / dvtrian mahnarakopapann sattvsta abda ӭvanti / dvtriacca devanikysta abda ӭvanti / trishasramahshasraca lokadhtu avikra prakampita caturatica ngarjasahasri mahsamudre sakubdni / triat kosahasri rkasnm ima jabdvpamgatni / pacaviat kosahasri pretn yakn rkasnmaakavaty rjadhnymgatni bhagavata purato mahsannipta sasthita // [SaS 236] atha khalu bhagavsten dahar sattvnn dharman deayati / daasu diku lokadhtukoniyutaatasahasreu bodhisattv mahsattv svakasvakbhyo ddhibhirgatni / atha khalu bhaiajyaseno bodhisattvo mahsattvo yena bhagavstenjali praamayya bhagavantametadavocat - bahavo bhagavan bahavo sugata bodhisattv sannipatit sannia bahni ca bhagavan devangni sannipatitni sanniani / punacnekni rkasapretnyaakavaty rjadhnyamgatya sannipatitni sannianyabhvan dharmaravaya // [SaS 237] tatra khalu bhagavn bhaiajyasena bodhisattva mahsattvammantrayati / gaccha kulaputra; atha khalu bhaiajyaseno bodhisattvo mahsattvo ddhibalenordhvdavatrya yena bhagavstenjali praamayya bhagavantametadavocat - dharmaskandho (bhagavan) dharmaskandha iti / bhagavannucyate kiyat bhagavan dharmaskandha ityucyate / bhagavn ha - dharmaskandha iti kulaputrocyate / yo brahmacarya paryeate brahmacarya paryeya sarvappdviramati / payasi tva kulaputrm dahar sattv abrahmacaryd viramanti / ha paymi bhagavan paymi sugata; ha / te nnan dhrapratilabdh bhaviyanti / sarvadharmasamanvgatca bhaviyanti / ha / kenopyena bhagavan bahni sattvni sannipatitni / dharmaskandha rotum [SaS 238] atha khalu bhagav bhaiajyasena bodhisattva mahsattvammantrayati / bahavo bhaiajyasena sattv santi / ye jtireva dukha na ӭvanti / jar eva dukha na ӭvanti / vydhireva dukha na ӭvanti / okadukha paridevadukha priyaviprayogadukhamapriyasaprayogadukha maraa tu sarvadukha harate / kyajvitamidamucyate bhaiajyasena sarvadukham [SaS 239] atha khalu te dahar sattv imannirdea rutv yena bhagavstenjalaya praamayya bhagavantametadavocan asmkamapi bhagavan marttavya / bhagavn ha - yumbhirapi kulaputr sarvasattvaica martavyamiti / ha / katha bhagavan maraaklamkramati / bhagavn ha - maraakle kulaputrcarimavijne vijnanirodho nma vta vijnavibhramo nma vta vijnasakobhasayukto nma vta ime traya kulaputr vt maraaklasamaye carimavijne saluanti (sakubhanti) sakobhamutpdayanti / ta hu / katamni bhagavan tri maraaklasamaye vijnanirodhe vartamne arra nirghtayanti / bhagavn ha - astrakaca nma mr scakaca nma mr hlakaca nma; ye arra nirghtayati / ha / kimetadbhagavaccharra nma; bhagavn ha - dptakaca nma mr dahanavsakaca nma; meikaca nma; ӭgrikaca nma / manikaca nma; durbuddhikaca nma / bhragurukaca nma; jtiparipŬitaca nma; jtisakubhitaca nma; jvitaparibhvikaca nma; maraapriyaviprayogakaca nma; ime mr ucyante arranmna [SaS 240] ta hu / katha bhagavan myate katha jvati / bhagavn ha - vijna nmyumanto mriyate / puya nmyumanto jvati / arra nma mr myate snyukobhirbaddham caturatibhi sirkrvasahasrai romakpairbaddham dvdaabhi sahasrairagn baddha / ayuttaraistribhi atairasthn baddham caturati kmikulaatnyabhyantare vasanti te sarve praakn maraa savidyate / maraanirodha ca savidyate tatra sarve te prak nir bhavanti / yad sa puruo myate tad sarvaprakn vtasakobha saluati anyonyaparibhkanrthya tad te dukh vedan vedayanti / anye puna putraoka kurvanti / anye duhitoka jtoka sarve eva te okaalyaviddh anyonyabhakaamrabhante / sarve te anuprvea paraspara bhakayanta; dvau prakvavatihante / tau sapthamabhiyudhyata yva sapthe 'tikrnte tata eka prako nirmathyate / eko mucyate / tat katama yumanta ucyate dharma tatki manyadhve yath sarvaprakn anyonyanirodhena maraa / [SaS 241] evameva blapthagjan sattv anyonyaviradhampdyante / te jty na bibhyanti / vydhibhyo na bibhyanti / mara na bibhyanti yath (tau) dvau prakau yudhyata evameva blapthagjan paraspara yudhyante / atha maraaklasamaye ucyate sdhu puruai ki tva bho purua vivsampadyase / ki tvay manuyaloke na kiciddnava da / na jty[d ]dnavo da na jaray na vydherdnavo da / na maraddnavo da / ha / do me yumanta jty[d ]dnavo jaray vydherdnavo da sarvapacn maraddnavo da ha / katha na ktni yat karayni kualamlni / tat katha tvay bho purua na ktamubhayorlokayo hitasavartakni dharmaskandhakualamlni / dvitya mr pcchmi / katha tvay na kta kualamlasabhra yastva parimukta syjjty jaray vydhermarat tat katha te na kta yoniomanasikrapratyaveka ki tvay bho purua ruta / pthivy gay koanaabda / na ca d jbudvpak manuy dnni dadanta puyni ca kurvanta upavsamupavasanta tathgataketre kualamlabjnyavaropayanta gandha v mlya v dpa va na tvay da khdanyabhojanya v dyamnam na ca te dstathgatasya catasra parada santarpyamn bhikurv bhiku v upsako v upsik v imcatasra parada sane 'bhinivust eva tasya hitni vadantylapanti ca / na hi devakta kicit asdhustvay bho purua ktam imima jabudvpamgatya; [SaS 242] tasya mtasya dharmarj tasmin kle ta purua anusan t gth bhëate - (83) dv tathgatotpda rutv gaparhatm rutv dharman deayamna anta nirvagmina / (84) kasmt te na kta puya paralokasukhvaham bhokyase narake dukham anihakarmaa phalam [SaS 243] atha sa puruasta dharmarjna gthbhi pratyabhëata - (85) blabuddhiraha st ppamitravanuga kta me ppaka karma kmabhrntena cetas // (86) kmaca me citastasya gata drua phalam kt me prin his sghika ca vinita / (87) kta me stpabheda ca praduennatartman dauhulya bhëita vkya mt me paritpit // (88) apardha vijnmi svaarrea yat kta raurave narake paymyupapatti sudrue / (89) saghte vedan vetsye tathaiva ca pratpane / mahvcau ca kaukmanubhaviymi vedan (90) mahpadme ca narake krandayiymi sudukhita vr ata klastre utpatsymi mahbhaye (91) hatca nrak sattv puna payanti te bhayam yojann ata bhya pratipadyanti mahbhayam (92) dvran te na labhiyanti puna kubhe pratpit kra tu nma naraka sahasra krasabhavam (93) atam sahasra kon kr jyate grata taistasya bhidyante gtra karmabhi duktai svakai // (94) vtakobh mahghor sarva cchindanti t tanum anubhvy may dukh d narake dhruvam (95) drakyante sarvasattv me kya dukhaprapŬita / arth paraky datt may vemasya krat (96) putr duhitaro mahya bhrt ca bhgin tath mt pit caiva mama mitrajtigao 'pi ca (97) dsakarmakarcaiva gvo bhtya pau tath / bhrnto smyaha kukryeu rupyasauvarabhjanai (98) vastraistath suskmaica bhrnta krpane ghe suvicitra gha ktv naranrsamkula / (99) vstry parhatya rata me durdama mana gtra gandhodakairlipta ktajo 'dypi naiva sa (100) acetana arrastva bhrnto 'smi tava krat na vidy te mama trt kacit sattva punarbhavet (101) vtakobhe mahghore arraparitpane / bhukt ras svduvanto jihvay vividhstath (102) re mlca bahavo baddh vitr suobhan rpea bhrmitacakucakutra na vidyate / (103) ppn caku heturmay dvtu yatktam rotrau hetuca me bhya bh vajraparhat (104) hastebhya kaak baddh agulyebhi yatrik / grvy muktihri pdau cpi svalaktau (105) jlni ktv tatraiva sauvaraa sasthita tata gtrai ca vividh ratn sauvarakaakstath / (106) udrai ramito bhogairmanasabhaairapi / spara ca sukumra me tagrastena sevita / (107) nnstaraaayybhi kya krŬpito may/ snto gandhodakairviadairgandhaicpi pralepita (108) karpracandanairdivyairdhpanaicpi dhpita kastriksamyukto vso varakara kta (109) gandhavrikatailena sumancapakdibhi makita pura vastra prvta skmakika (110) avatrya hastiphdavaphe bhiruhya ca rjhamiti manymi jano me dhvate grata (111) antapura vijnmi gte ntye sukita nirpardh mgay hat kaica me mg (112) da me kta ppa paralokamajnat / params may bhuktstato dukhamida mama // (113) maraa me na vijtamgamiyati drua blabuddhiraha sccharra poita may / (114) gata maraa me dya kacittrt na vidyate / yya hi jtaya sarve mukha me ki nirkatha / (115) kasmd vastra payadhva pralpaicpi kikte / ken kasmd vikiratha rakta ki v kariyati (116) psu ca re kipatha urastìa karotha kim jva nha vritavya ppt ki ruditena va (117) arra me vkabhojya kurkur ca vyasm bhaviyate paki ca vth pua ayan tanu (118) maraoragasaspo jyate 'pi sudrua tathopayojya bhaiajya yathsmn mucyate bhayt (119) yan me vaidy pradsyanti bhaiajya na tadiyate sprata dharmabhaiajya kleoragavimocakam (120) myato mama dtavya m mema saprayacchatha / poyamaarro yamavaya nameyati / (121) ppaskandha kimkipya yatpac dukhadyakam poito me pya kya ktaghnatva kariyati / (122) putr duhitara ki me caku sannirkatha / tryadhvamasmd rogn me rudadhva kinnirarthakam (123) yya hi putra duhit ktaghn mama smpratam yumka poarthya parakya may hta / (124) sprata maraa prpta nira mm karotha kim jtidurgatisatrasto maraena ca pŬita (125) vedan saj saskr spara paramavedan ty bhrmyate bla prpnoti kauka phala; (126) okabandhana mahya tu jtasya viame kule alpapuya tu m jtv ocayiyantyapare jan (127) dnalaparibhrao dharmccpi parnmukha punarbhava na jnte kleoragavirdit (128) bhrmyate vidyay blo yatra moka na vidyate / mokrtha na vijnti bhrnta ppa karoti ca (129) kleaica bhrmyate blo nitya vykiptamnasa // dahyate hyagnin dpta kyo vividhabandhana (130) vibhrnto bhramate kyo yatra saukhya na vidyate / tacca saukhya na jnti yadabhyantasukhvaham (131) buddhnm sukhada ketra dharmacakra mahgadam la ca satya lan brahmaghostathgat // [SaS 244] atha khalu bhagavn bhaiajyasena bodhisattva mahsattvammantrayetadavocat - eva ca bhaiajyasena sattv maraakle paridevanti / na na hi te kacittrt bhaviyatyanyatra suktn karm phalavipka ca gth cem bhëate // (132) ktv tu ppaka karma narakeu patanti hi bhujante cmara tapta pvante lohapnakam (133) kyebhyo varate 'gra dagdh krandanti druam dahyatye taccharra narakesmin mahbhaye / (134) na vijnanti saukhyni dharma ca na vijnate blo bhramatyadharmea saukhya npnoti kicana; (135) raddhlena sapanna prajyukto mahtap mitra bhajati kalya ghra bhoti tathgata (136) vryamrabhate reya buddhalokopapattaye deetha kuala dharma sarvasattvaparigraha (137) maitra citta sampanno brahmacaryaparyaa rutvaiva bhaiajyasena pratipattiparo bhavet (138) vimuktidarana buddha guaabda vinyaka / lokasya mtpitara bodhicitta taducyate / (139) kalyamitr param sudukara yo deayet [[iha]] dharma loke ӭvanti ye gauravdbuddhasana te bhonti buddh sugat narottam (140) lokanth bhavantyete sarvasattvapramocak ntebhyo buddhaketrebhyo ye bhavanti sagaurav // [SaS 245] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - kim ida bhagavan pthiv kapati saprakapati / evamukte bhagavn bhaiajyasena bodhisattva mahsattvametadavocat - vyavalokaya bhaiajyasena ki payasi / vyavalokita bhaiajyasenena bodhisattvena mahsattvena / atha tvadeva caturbhyo digbhya payati / pthivvivara dadti / pthivy vivty payati / pthivvivarebhyo viati koyo manuy jyante / adhastddii viati koyo manuyn jyante / rdhvy diy pacaviati koyo manuyn jyante / [SaS 246] atha te dahar sattv vyavalokya bhagavantametadavocan katame bhagavanniha jt / bhagavn ha - payatha yyamime janaky ta hu paymo bhagavan bhagavn ha - ime janaky yumka sakhy jt ta hu etemapi bhagavan sattvn maraa bhaviyatti; bhagavn ha - evametan mr sarvasattvnmapi maraa bhaviyati / [SaS 247] atha te prvimak sattv dahar ye prathamataramutpannste yena bhagavstenjali praamayya bhagavantametadavocan - notsahmo vaya punarbhagava jti maraa ca draum bhagavn ha - tatki yyamutsahatha vryavallabdham ta hu tathgata samukha payema tasya ca sakddharmaravaa ma manpa ӭuyma tathgatarvakasagha ca niaa payema bodhisattvn mahardhikn mahnubhvn payema da ca bhagavannotsahmo jti maraa ca draum [SaS 248] atha khalu bhaiajyaseno bodhisattvo mahsattvo ddhibalenotthysant srdha tai pacabhirbodhisattvaatai te sarve ddhy utthyoparyantarke cakramanti / paryakaca badhv dhyyanti / te sarvakyebhya sih nikrmanti / vyghr nikrmanti / vyì nikrmanti / hastino nikrmanti / mahíddhivikurvitni darayanti / parvateu ca paryaka badhv nidanti / viatiryojanasahasryrdhvamruhanti / daa kosahasri candramasryi-m-avataranti / [SaS 249] atha khalu te dahar sattv bhagavantametadavocan - ko bhagavan hetu ka pratyayo mahramyvabhsasya mahacca ddhivikurvit loke prdurbht bhagavn ha - payatha kulaputr etau candrasryau prdurbhtau / ta hu / paymo bhadanta bhagavan paymo bhadanta sugata; bhagavn ha - ea bodhisattvai svakyd ramyvabhso ddhiprtihrya ca darita sandarayitv sattvnn dharman deayanti / bahujanahitya bahujanasukhya loknukapyairmahato janakyasyrthya hitya sukhya devn ca manuy ca ihaiva te mnuyake kye vryabalamupadarayitv dam ddhibalamupadarayanti / ha / deayatu bhagavn ramyvabhsaprdurbhvya dharmam [SaS 250] evamukte bhagavn bhaiajyasena bodhisattva mahsattvametadavocat - payasi tva bhaiajyasena trishasramahshasro lokadhtu avikra prakapita ha / paymi bhagava paymi sugata / tasya mama bhagavanneva bhavatvaha tathgatametamartha paripccheya / bhagavn ha - pccha tva bhaiajyasena yadyadevkkasyaha te tasya tasyaiva pranasya vykaraena cittamrdhayiymi nirdekymi vibhajiymi / bhaiajyasena yadattngatapratyutpannevadhvasu tatsarva darayiymi / ha / deayatu me bhagavan kauktyavinodanrtha / ihha bhagavan paymi tathgata caturatibhirdevaputrasahasrai parivta caturatibhi kosahasrairbodhisattvai parivta; dvdaabhi kosahasrairngarj parivta / adaabhi kosahasrairbhtn parivta pacaviatibhi kosahasrai pretapicai parivta / [SaS 251] bhagavn ha - nnamete bhaiajyasena sattv ya iha paradi mamntike sannipatit sannia dharmaravaya / ta ete bhaiajyasendyaiva sasra pacanmukha kariyanti / adyaiva daabhmipratilbhino bhaviyanti / daabhmipratihit nirvadhtaumanuprpsyanti / sarvasattvahitaiia jarmaraaparimokarthya ktadharm sukhvah kleapa nirjitv prpsyante buddhasan / ha / kimete bhagavan sattv bahni sattvasthnni nnvicitrai karmabhi utpannni / te bhagavanta parivryvasthitni bhagavn ha - ӭu bhaiajyasena / ha ca - (141) mƬh sattv na jnanti kuto moko bhaviyati / bahavo navak sattv adya prpsyanti dhraim (142) jsyante te sarvadharmn prptaye daabhmin bhmayo daa prpsyanti buddhaktya kariyata (143) vartiyanti dharmacakra dharmavara pravari ramaya sana mahya yena sattv samgat (144) devangca pretca asurca sudru daabhmipratihante dharmaabdaparhat (145) dharmabher udhara dharmaakhaprapraa adyai navasattvn vryasthmo bhaviyati / (146) dharma prpsyanti adyeme yath prpta tathgatai // [SaS 252] atha pacamtri sahasri dahar sattvnmutthysanebhyo yena bhagavstenjali praamayya bhagavantametadavocan - (147) gurubhro bhagavan kyo druaca mahbhaya / sasre yena badhyma paryantamavijnak (148) mrgan tu na vijnmo mrgameva na dyate / andhabht vaya ntha asmka kuru sagraha / (149) adhyema vaya vra dharman deaya nyaka; alpapraj vaya jt anabhij sukhasya hi; (150) dharman deaya asmka dukhn mocaya drut yatra yatropapadyema syd asmd buddhadarana // [SaS 253] atha khalu bhaiajyaseno bodhisattvo mahsattvo yena te dahar sattvstenopasakrmadupasakramya tn daharn sattv gthy adhyabhëat - (151) bhjadhva bhojana yya pivadhva rasamadbhutam pacdvirad bhtv dharma royatha nirbhaya / ta hu - (152) bhadanta sthavira kastva najnmo vaya tava; prsdikastva payma ntarpa mahyaa (153) mukta narakatiryaku pretalokn mahbhayt ntaste sarvappni yath jagati obhase (154) payma haste karaka saptaratnasamanvitam stra ratnmaya kye tejarau viveita / (155) prativohu na akt sma ntavkyasya te vaca / bhaktena krya nsmka pnena svdun na ca / (156) bhaktduccra sabhavati pnn mtra tathaiva ca / oita ca rasdbhavati raktn msa ca sabhavet (157) nsmka bhojana krya pnn caiva sausaskta; vastri naiva skmi papaakasahit / (158) kaakca na sauvar kry muktilat na ca; aguliyairnaiva krya sarve te nityadharmia (159) jvitairarthikca sma na ca gacchema durgatim arthik dharmadnena na devn sukhairapi; (160) kalyamitrat kry na rjya cakravartin / cakravart mariyanti tyaktv dvpn suobhan / (161) na putr phato ynti na bhry na ca dhtar saptaratn nivartyante npi ysyanti phata (162) sanniptya bahujano na ca ysyanti phata purataca na dhvante vaa bhyo na vartati / (163) ekajanmikarjno bhrmit nityay bahu; ktv ppni karmi raurava prapatanti te / (164) caturdia paryavitv saptaratnairmahardhikai ysyate kva ca s ddhiryad vatsyati raurave / (165) mt ddhi na aknonti yatra bhmirna vidyate sthavira ӭuva asmka gaccha yena tathgata (166) kkma darana tasya mtpitroryathaiva hi / nsmka vidyate mt na pit bhrtarau na ca (167) saiva lokagururmt pit caiva tathgata saiva candraca sryaca kemamrgapradaraka (168) mocaka sa hi sasrd yena bhyo na jyate / sa nvtarako oght kleoghcca mahbhayt (169) tena pratrit sattv na bhyo vinivartit saddharmo deitastena agrabodhya krat (170) nsmka bhojanenrtho na rjyaphalakkia na devalokagamana krya narakabhrubhi (171) sukha mnuyaka janma dyate yatra sarvavit alpyuca dyante duktai karmabhi svakai (172) rajyante kmabhogaiste vindanti maraa na ca; jnanti na ca bhyante nirodhotpdavcit (173) sukmn dharmn na jnanti skma krya na kurvante / nta dhtu na jnanti avidykrntacetasa (174) cyavanto na ca khidyante jyantaca puna puna drghartra dukhahat nityat daatìit (175) parakya hariyanti ghtyante bandhane tath / pacabandhanabaddhste prvappena codit (176) nirca mariyanti okaalyasamarpit / niruddhyamne vijne karua paridevate / (177) ko nu trt bhaveyurme sarvn bhogn dadmyaha / suvararupyasphaika dso 'pi ca bhavmyaha / (178) sarva karma kariymi dsayogya ca yadbhavet na rjyabhogairme krya na dhnyena dhanena ca / (179) svaarrea me krya ppakr na mucyate eva hi sthavirsmka na krya bhojana bhavet (180) rjno 'pi mariyanti yairbhukta mabhojanam devaputr mariyanti ptv vai pnamuttamam (181) nnrasamyukta saskta pnabhojanam nya purato rj jihvay spati bhojana / (182) rasagddh hi rjna ppa kurvantyanalpaka / rajyantyanityehi rasehi yatra sra na vidyate / (183) pna na krya asmka na ca krya hi bhojana / dharmat d kry dukhn mucyema yadvayam (184) tbandhananirmukta tkleavimokanam sarvabandhananirmukta ta buddha araa gat (185) vaya hi araa ymo lokantha mahariam vandanya vaya yma sattvn priyadaranam (186) nma tava na jnmo nmamcakva obhana / bhaiajyaseno bodhisattva ha - yya hi rotumicchadhva nma sarvajanasya ca / (187) vta koatasahasrairnavakai sattvaistathgata ta hu tava tu rotumicchmo nma sarvaguodbhava / (188) gabhra ryate nma yastva buddhn rvaka ha / bhaiajyaseno nmnha sattvn bhaiajyo hyaha (189) yumka deayaiymi sarvemauadha vara / sarvavydhipraamana sarvavydhihate jane / (190) rgo vydhirmahvydhirloke nayati drua moho vydhirmahghoro yena bhrmyantyabuddhaya (191) vrajanti naraka sattvstiryakpreteu vai tath; dveagrast ime blste nti katha bhavet // ta hu - (192) mucyema sarvadukhta rutv dharmamima ubha / muktaca sarvadukhebhyo blabuddhirajnak (193) roymahe dharmadna ppakarmavivarjit sarvappa vivarjitv prahabhayabhairav (194) drakyma ghra sabuddha sarvavydhipramocaka / vaidyarja mahvaidya dukhitn cikitsaka / (195) gaccha sthavira ghra tva vandanya tathgata / vandasva csmadvacan brhi lokavinyaka / (196) pramaya ima vydhi praamaygni sudruam kyo ya jvalita sarvo dahyamno na myate / (197) dukhrditnmasmka kryuya kuru subrata; kyabhro mahbhrastkabhra sudrua (198) dveamohasamkrnta udvahanti jan sad; puna punarbahatyete mokabhra ajnak (199) martavya na vijnante trso notpadyate tha ca / mokamrga ajnn mokamrgamapayak (200) asmka maraa nsti kadciditi susthit sabhrnt na vijnanti payanto mtara mt; (201) pitara na smarantyanye nitya ca vydhipŬit kleakarmapraluit katha bhjma bhojana / (202) dukhnta na vijnma rammo 'tha nirarthaka / asmkamdn dukh jtyavidynidnata (203) mahbhaya gurubhra sajsaskravedan / ty bhrmyate blo yo dharma na vijnate / (204) jto loke hyanarthya kyabhraparivta snnnulepanai krya ucirvastra suobhana; (205) ma ca bhojana krya yaccharre manorama / pacatrymanoja ca rotra ycayate tath / (206) saptaratnasamutthne rpe rajyanti caku / sarva rasa ca ma ca jihv ycayate 'pi ca / (207) spara ca mduka skma kya prrthayate sad / msadvaya arrea nipŬya rat jyate / (208) kyo hyacetano hyea rati kastatra vindati / pdau me ramatastatra prvta carma sundara / (209) bhavanti maraatra na vastra na vilepanam bhaveccharra na tra ki punarvastralepana / (210) purua ucyate kyameti vsa mahbala tka bala pratisakhy ta taccharre mahgua / (211) krŬay bhrmita prvamavahastiparivta mokadharmamajnno rato 'ha ppakarmai / (212) krŬy krpita ppa paralokamajnat; puna punaca jto 'ha punarmaraamgata (213) oka puna punarda paridevitabandhana / mt maraa da dca pitaro mt / (214) jtayo bhagin caiva putr bhry mtpi ca / ny sarve hi saskr ko hi rajyet sacetana (215) vivsa hi may jta lobhagrastena cetas; nta dharma nopalabdha maraa nbhinandita / (216) tena dna na datta me lobhenvtacetas; ka sy lobhasamo ppo yo 'dypi na nivartate / (217) sabhrnt hi vaya jt sabhrnta sakala jagat sabhrnt abda ӭumo asaddharmaparigraha / (218) moka dhynca margma arra nodvahmahe / buddh bhavema lokrthe stro guravo jage / (219) buddho mtpit loke buddho mrgapradaraka pravarate dharmavara jabudvpe samantata (220) mƬh sattv na jnanti dharm sagraha katha / bodhau citta nmayitv labhyate dharmasagraha (221) unyat sarvasaskr uny bhog dhana tath / payma unyamtmna dv jt nirat; (222) sthavira bhaiajyasena-m-asmka vacana ӭu; dra ca te visarjema bodhisattvn krat (223) bodhisattv na khidyante vryavanto mahtap smtv sasradoi kurvante guasagraha; (224) gacchasva yena stsau pccha csmka krant pratilabdhasukha st m kicit khidyate jina (225) parjitastvay mra sabalaca savhana ghramujvlita dharma sarvasattvasukhvaha / (226) na csmbhi ruto dharmo yena buddh bhavemahe / gacchasva ghra sthavira asmka hitakrat (227) nottarmo vaya yvanna paymastathgata / dvtalakaadhara sthit sarve sagaurav // bhaiajyaseno bodhisattva ha - (228) rdhva tvannirkadhva ki payadhva hi sprata; (229) avalokayanti te rdhva sthit paca annak atstraya sahasri kgr samantata (230) saptaratnasamrƬh ratnajlasvalakt padma praphulla madhye ca divyagandhapramucana / (231) pcchanti sthavira tatra kimetadiha dyate kgr ratnajl padmakesarasasthit bhaiajayasena ha - (232) sthnnyetni yumka gacchadhva buddhadarana / vandadhva lokapradyota yo 'sau lokottaro guru // ta ha - (233) tatra mrga na jnmo na paymastathgata / yatra mrga na jnma kva gacchma vanditu / bhaiajyasena ha - (234) vandanya ca gantavya stramamtaprabha / anantamkamiva parmru na akyate / (235) sthne tihatyasau st yath tihanti merava sumerorupam syttu gdha caiva mahodadhe / (26) tshasrcca rajaso na jndbuddhasabhavt vandito lokapradyoto bodhisattvairdaaddie // ta hu - (237) vilokaya lokantha praysmakamaya / cittena vandito 'smbhi st labdhstata phala / bhaiajyaseno bodhisattva ha - (238) na gandhai rajyate st na mlyairna vilepanai hetu ghti sattvn yena mucyanti sasktt (239) sagrma na kurute tasya mra paramadrua; damito hi mano yena buddha ca araa gata (240) mtyorna ysyati vaa kipra prpsyati dhra cittaprasda ktvsau stra payate tata [SaS 254] atha khalu bhagavn kalavikarutasvaramanojaghoastathgata smita prducakra; atha khalu bhaiajyaseno bodhisattvo mahsattva utthysand yena bhagavstenjali praamya bhagavantametadavocat - ko bhagavan hetu ka pratyaya smitasya prdukaraya yadbhagavato mukhadvrccaturati ramiatasahasri nicaranti / taica ramibhiriya trishasramahshasr lokadhturavabhsena sphubht sarve ca dvtan mahniray sphu abhvan dvtatica devabhavannyavabhsitni / tca ramayo nnvar tadyath nlaptalohitvadtamajihsphaikarajatavara etca ramayo bhagavato mukhadvrnnicarya trishasramahshasry lokadhtau sattvn sarvamukhopadhna ktv punareva pratyudvtya bhagavanta saptakt pradakiktya bhagavato mrdhanyantaradhyanta; [SaS 255] atha khalu bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - pccheyamaha bhagavanta tathgatamarhanta samyaksabuddha kacideva pradea sacenme bhagavn avaka kuryt pa pranavykaraya; // evamukte bhagav bhaiajyasena bodhisattva mahsattvametadavocat - pccha tva bhaiajyasena yadyadevkkasyaha te tasya tasyaiva (pasya) pranasya vykaraena cittamradhayiymi / [SaS 256] evamukte bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - tatkosahasri bhagavannavakn sattvn prdurbhtni te tathgatasya skmn dharmadeanmavaghanti / skma bhagavan bddhn sattvn paribhëanti parivadanti paripŬayanti / na yya bddh sattv dharma jntha nitya yyamadharme ckuale ca rajyatha / tad bhagavn m manp vgbhëante tatkena kraena bhagavantameva vgbhëante / bhagavn ha - na vijnsi bhaiajyasena kena kraenaite sattv eva vgbhëante / tathgatasyaibhirmduka sukukra bhëita dharma rutv tenaite bhaiajyasena sarvadharm arthamavabhotsyante sarvaguasamanvgatca bhaviyanti / sarve ca dhramavaghiyanti / adya-d-agrea daabhmipratihit bhaviyanti / adya mahdundubhiabda prakariyanti / adya mahdharmaprakrasamanvgat bhaviyanti / payasi tva bhaiajyasena imni kgri // bhaiajyasena ha - paymi bhagavan paymi sugata / bhagavn ha - adyeme bhaiajyasena dahar sattv eu kgrevabhiruhya dharmbhisamayamanuprpsyanti / adyeme sarvakualadharmapripri kariyanti / adya mahdharmadundubhi parhaniyanti / aneke ca devanikynmadya dharmbhisamayo bhaviyati / bahnäca nairayikn sattvn viniptasaprasthitn tathgatajnanirdea rutv sarvasasraparmukhaparjayo bhaviyati / [SaS 257] tasym ca vely vddhasattvairnavnavatibhi koasrai (sarve) srotapattiphala prpta te ca sarvadharmasamanvgat bhaviyanti / sarve te bhaiajyasena sarvadukhaparivarjit bhaviyanti / sarve te bhaiajyasena sarvatathgatadarana nipdayiyanti / sarve te bhaiajyasena mahdharmasamanvgat bhaviyanti / avalokaya bhaiajyasena caturdia [SaS 258] avalokayati bhaiajyaseno bodhisattvo mahsattva samant caturdia sa payati prvasyn dii pacat koyo gagnadvliksamni bodhisattvnmgacchanti / dakiasyn dii ai ko gagnadvliksamni bodhisattvnmgacchanti / pacimasyn dii saptati ko gagnadvliksamni bodhisattvnmgacchanti / uttarasyn diyati koyo gagnadvliksamni bodhisattvnmgacchanti / adhastddii navakosahasri gagnadvliksamni bodhisattvnmgacchanti / rdhvy dii koatasahasra gagnadvliksamni bodhisattvnmgacchanti / te cgatgat bodhisattv mahsattv bhagavata purata pdau irabhivandyaiknte tau [SaS 259] ekntasthitn daadigbhygatn bodhisattvnm mahsattvnmatha bhaiajyaseno bodhisattvo mahsattvo bhagavantametadavocat - kimetad bhagavan khaga-m-antarke karpa lohitarpa (ca) paymi / bhagavn ha - kimida bhaiajyasena / na sajnsi yadetadantarke karpa lohitarpa ca payasi / ha / na jnmi bhagavan na jnmi sugata / bhagavn ha - ea tathgata eva jnti / mro 'ya bhaiajyasena vicakuskarayehopasakrnta icchasi bhaiajyasenaitn bodhisattvn mahsattvn drau ya ete khagntarke vyavasthit ha / icchmi bhagavannicchmi sugata / [SaS 260] atha bhagavstn bodhisattvn darayitv bhaiajyasena bodhisattva mahsattvammantrayati sma / dn bhaiajyasena koatagagnadvliksamni bodhisattvn gatni / ha / ko bhagavan hetu ka pratyayo yadete bodhisattv etvanta ihgat / bhagavn ha - dahar sattvn pratyayena bhaiajyasena saprata sarvasattv dharmadhynasamanvgat bhaviyanti / payasi tva bhaiajyasena ya ete bodhisattv mahsattv nnrp gat ddhibaldhnena / hvalokitni may koatagagnadvliksam lokadhtavastatra may koniyutaatasahasragagnadvliksam bodhisattv mahsattv d svakasvakena ddhibalena tihanti nnrp nnvar nnbalasasthnstihanti / ryadharmavihreu te bodhisattvastihanti / dharmavihreu te bodhisattvaparivrstihanti / [SaS 260] idamavocadbhagavn ttaman sarvauro bodhisattvo mahsattva bhaiajyaseno bodhisattvo mahsattva sarve ca navapurak bodhisattv mahsattv s ca sarvvat parat sadevamnusuragandharvaca loko bhagavato bhëita abhyanandat Colophon B: // 0 // sagha n[ma] mahynastra mahdharmaparyya //0// Colophon D: // 0 // ryasagha nma dharmmaparyya samptam //0//