Manjusrimulakalpa Based on the edition by M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi : Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). Vaidya's text differs in paragraphing and reading (see below). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 41 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. This GRETIL version adopts the paragraph and verse numbering of Vaidya's edition! Occasional jumps in Vaidya's verse numbering have been corrected. REFERENCE SYSTEM (added): Mmk_nn.nn(="nn") = Manjusrimulakalpa_parivarta.verse(="Vaidya's verse number") #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ // ÓrÅ÷ // // ùryama¤juÓrÅmÆlakalpam / nama÷ sarvabuddhabodhisattvebhya÷ / evaæ mayà Órutam / ekasmin samaye bhagavÃæ ÓuddhÃvÃsopari gaganatalaprati«Âhite 'cintyà ÓcaryÃdbhutapravibhaktabodhisattvasannipÃtamaï¬alamìe viharati sma / tatra bhagavÃæ ÓuddhÃvÃsakÃyikÃn devaputrÃnÃmantrayate sma / Ó­ïvantu devaputrÃ÷ ma¤juÓriyasya kumÃrabhÆtasya bodhisattvasya mahÃsattvasyÃcintyÃdbhutaprÃtihÃryacaryÃsamÃdhiÓuddhiviÓe«avimok«amaï¬alabodhisattvavikurvaïaæ sarvasattvopajÅvyamÃyurÃrogyaiÓcaryamanorathapÃpÃripÆrakÃïi mantrapadÃni sarvasattvÃnÃæ hitÃya bhëi«ye / taæ Ó­ïu, sÃdhu ca su«Âhu ca manasi kuru, bhëi«ye 'haæ te // atha te ÓuddhÃvÃsakÃyikà devaputrÃ÷ säjalayo bhÆtvà *+ ++ ++ ++ ++ ++ ++ ++ ++ ++ ++ ++ + viÓe«abhÆmipratilÃbhavajrÃsanÃkramaïamÃradhar«aïadharmacakrapravartanasarvaÓrÃvakapratyekabuddhaniryÃïadevamanu«yopapattisarvadu÷khapraÓamanadaridravyÃdhitaìhyarogopakar«aïatÃæ sarvalaukikalokottaramantracaryÃnabhibhavanatÃæ sarvÃÓÃparipÆraïata÷ sarvatathÃgatÃnÃmavaÓyavacanadhÃraïam / tad vadatu bhagavÃn maitracitto hitacitto 'smÃkamanukampÃmupÃdÃya sarvasattvÃnÃæ ca // atha bhagavÃn ÓÃkyamuni÷ sarvÃvantaæ ÓuddhÃvÃsabhavanaæ buddhacak«u«Ãvalokya viÓuddhavi«ayajyotirvikaraïavidhvaæsinÅæ nÃma samÃdhiæ samÃpadyate sma / samanantarasamÃpannasya bhagavata + ++ ++ saÇkusumitabodhisattvasa¤codanÅ nÃma raÓmi + ++ ++ ++ ++ ++ + sitaraÓmyavabhÃsaæ d­«ÂvÃ, Å«at prahasitavadano bhÆtvà taæ bodhisattvagamÃmantrayate sma / iyaæ bho jinaputrÃ÷ asmÃkaæ raÓmisa¤codanÅ / ihÃyÃta / sajjÅbhavantu bhavanta÷ // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvo mahÃsattva utphullanayano 'nimipanayano yenÃsau raÓmyavabhÃsa÷, tenÃbhimukhastasthau / atha sà raÓmi÷ sa¤codanÅ kusumÃvatÅ lokadhÃtuæ mahatÃvabhÃsenÃvabhÃsya bhagavata÷ saÇkusumitarÃjendrasya tathÃgatasya tri÷ pradak«iïÅk­tya ma¤juÓriyasya bodhisattvasya mahÃsattvasya mÆrdhanyantardhÅyate sma // atha ma¤juÓrÅ÷ kumÃrabhÆta utthÃyÃsanÃd bhagavantaæ saÇkusumitarÃjendraæ tathÃgataæ tri÷ pradak«iïÅk­tya, Óirasà praïamya, dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya, bhagavantaæ saÇkusumitarÃjendrametadavocat - samanvÃh­tÃsya bhagavatà ÓÃkyamuninà tathÃgatenÃrhatà samyak sambuddhena / gacchÃmo vayaæ bhagavannito sahÃæ lokadhÃtuæ bhagavantaæ ÓÃkyamuniæ dra«Âuæ vanditumupÃsituæ sarvamantracaryÃsÃdhanaupayikamaï¬alavidhÃnaæ kalparahasyapaÂavidhÃnarÆpasarvatathÃgatah­dayaguhyamudrÃbhi«ekaæ nirde«Âuæ sarvasattvÃnÃæ sarvÃÓÃæ paripÆrayitum // (##) evamukte bhagavÃn saÇkusumitarÃjendrastathÃgato ma¤juÓriyaæ kumÃrabhÆtametadavocat þ gaccha tvaæ ma¤juÓrÅ÷ kumÃra yasyedÃnÅæ kÃlaæ manyase / api tvasmadvacanena bhagavÃn ÓÃkyamuniralpÃbÃdhatÃmalpÃtaÇkatÃæ laghÆtyÃnatÃæ sanyÃsavihÃratÃæ pra«Âavya÷ // atha bhagavÃn saÇkusumitarÃjendrastathÃgato ma¤juÓriyaæ kumÃrabhÆtametadavocat - api tu kumÃra ÓatasahasragaÇgÃnadÅsikataprakhyaistathÃgatairarhadbhi÷ samyak sambuddhaistvadÅyaæ mantracaryÃmaï¬alakalparahasyÃbhi«ekamudrÃpaÂalavidhÃnahomajapaniyamasarvÃÓÃpÃripÆrakasarvasattvasanto«aïajyotiratnapaÂalavisarÃtÅtÃnÃgatavartamÃnaj¤ÃnarÃjyaiÓvaryavyÃkaraïamantrÃvartanadeÓani«ÂhÃvasÃnÃntardhÃnakÃlasamayavisarapaÂalasamastÃÓe«alaukikalokottarasarvabuddhabodhisattvÃryaÓrÃvakapratyekabuddhabodhisattvabhÆmÃkramaïataÓcaryÃni«Âhaæ bhëiatavanta÷, bhëi«yante ca mayÃpyetarhi / anumoditumeva gaccha tvaæ ma¤juÓrÅ÷ kumÃrabhÆta yasyedÃnÅæ kÃlaæ manyase / ÓÃkyamunisamÅpaæ sammukham / iyaæ dharmaparyÃyaæ Óro«yasi / tvamapi bhëi«yase / bhavati cÃtra mantra÷ - nama÷ sarvatathÃgatÃnÃmacintyÃpratihataÓÃsanÃnÃæ oæ ra ra smara / apratihataÓÃsanakumÃrarÆpadhÃriïa hÆm hÆm pha pha svÃhà // ayaæ sa kumÃra ma¤juÓrÅ÷ mÆlamantra÷ / sarve«Ãæ tathÃgatÃnÃæ h­daya÷, sarvaiÓca tathÃgatairbhëita÷, bhëi«yante / sa tvamapÅdÃnÅæ bhëi«yase / sahÃæ lokadhÃtuæ gatvà vistara vibhÃgaÓa÷ sarvakarmakaram / ÓÃkyamuninà tathÃgatenÃbhyanuj¤Ãta÷ / paramah­dayaæ bhavati cÃtra oæ vÃkye da nama÷ / upah­dayaæ cÃtra vÃkye hÆm // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bhagavÃn saÇkusumitarÃjena tathÃgatenÃbhyanuj¤Ãta÷ sarvavyÆhÃlaÇkÃro bodhisattvacaryÃni«yandabodhimaï¬alasamanuprÃpaïaæ nÃma samÃdhiæ samÃpadyate / samanantarasamÃpannasya ma¤juÓriya÷ kumÃrabhÆtasya caturdigvyÃpannÃgra antordhvamadhastiryak sarvaæ sarvÃvantaæ diÓaæ buddhairbhagavadbhi÷ saæpÆrïaæ taæ lokadhÃtumabhavat / sÃdhu sÃdhu bho jinaputra yat tvamimaæ samÃdhiviÓe«aæ samÃpadyase / na Óakyaæ sarvaÓrÃvakapratyekabuddhairbodhisattvaiÓca caryÃpravi«ÂairdaÓabhÆmiprati«Âhitairapi + + saÇkusumitarÃjendrastathÃgatastaiÓca buddhairbhagavadbhi÷ sÃrdhaæ sammantrya idaæ ma¤juÓriya÷ kumÃrabhÆtasya paramah­dayaæ paramaguhyaæ sarvÃrthasÃdhanaæ mantraæ bhëate sma / ekÃk«araæ nÃma paramaguhyaæ sarvasattvÃnÃmarthakaraæ divyamanyairapi mantracaryÃviÓe«ai÷ sÃdhanÅyam // atha bhagavÃn saÇkusumitarÃjendrastathÃgato muhÆrte tÆ«ïÅmabhÆt / sarve sarvÃvantaæ lokadhÃtuæ buddhacak«u«Ãvalokya tÃæÓca buddhÃn bhagavata÷ samanvÃh­taæ và maitrÃtmakena cetasà mantramudÅrayate sma / nama÷ sarvabuddhÃnÃm / mantra÷ / e«a ma¤juÓrÅ÷ paramah­daya÷ sarvakarmakara÷ // atha ma¤juÓrÅ÷ kumÃrabhÆtastasmÃt samÃdhervyutthÃya sayathÃpi nÃma balavÃn puru«a÷ sammi¤jitaæ bÃhuæ prasÃrayet, prasÃritaæ và sammi¤jayedacchaÂÃsaÇghÃtamÃtro nime«onme«ak«aïamÃtraÓuddhivalavalajabuddhirnÃmanÅtasamÃdhiviÓe«avikurvaïaæ nÃma samÃpadyata sahÃæ lokadhÃtuæ pratyasthÃt / Ãgatya copari gaganatalamahÃmaïiratnaprati«Âhite ÓuddhÃvÃsadevanikÃye pratya«ÂhÃt / sarvaæ ca taæ (##) ÓuddhÃvÃsabhavanaæ mahatà raÓmyavabhÃsenÃvabhÃsya jyotiratnapratimaï¬anoddyotanÅæ nÃma samÃpadyate sma / samanantarasamÃpannasya ma¤juÓriya÷ kumÃrabhÆtasyÃnekaratnapravibhaktakÆÂÃgÃraratnacchatrÃnekayojanaÓatasahasravistÅrïadivyad­ÓyamahÃpaÂÂakalÃpopaÓobhitaviracitadivyapu«padhvajapatÃka mÃlÃkularatnakiÇkiïÅjÃlopanaddhamadhurasarvanirgho«avaivarttikatvabodhisattvaprati«ÂhÃpanadivyaæ ca gandhamÃlyavilepanasrakcÆrïapravar«aæ cÃbhinirmame bhagavata÷ ÓÃkyamune÷ pÆjÃkarmaïe tamÃÓcaryÃdbhutaprÃtihÃryaæ bodhisattvavikurvaïaæ d­«Âvà // atha te ÓuddhÃvÃsakÃyikà devaputrà saæh­«ÂaromakÆpajÃtà bhavanaæ prakampamÃnaæ d­«ÂvÃ, uttaptabhinnah­dayà Ãhosvit kiæ ­ddhe÷ parihÅyÃma iti satvaramÃïarÆpÃ÷ uccai÷ kroÓitumÃrabdhÃ÷ evaæ cÃhu÷ þ paritrÃyasva bhagavan paritrÃyasva ÓÃkyamune // atha bhagavÃn sarvÃvantaæ ÓuddhÃvÃsapar«adamÃmantrayate sma / mà bhai«Âatu mÃr«Ã mà bhai«Âatha / e«a sa ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvo mahÃsattva÷ saÇkusumite buddhak«etre saÇkusumitarÃjasya tathÃgatasya sakÃÓÃd dra«Âuæ vandituæ paryupÃsituæ mahatÃrthacaryÃmantrapadavaipulyÃdbhutadharmapadaæ ca nirdi«ÂumÃgata÷ // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bhagavata÷ ÓÃkyamunestri÷ pradak«iïÅk­tyÃnimi«anayano bhagavantamavalokya caraïayornipatya imebhirak«arapadapratyÃhÃrairbhagavantamabhya«ÂÃvÅt / namaste muktÃyÃjanya namaste puru«ottama÷ / namaste puru«aÓre«Âha sarvacaryÃrthasÃdhaka÷ // Mmk_1.1 // namaste puru«asiæha sarvÃnarthanivÃraka / manaste 'stu mahÃvÅra sarvadurgavinÃÓaka÷ // Mmk_1.2 // namaste puru«a puï¬arÅkapuïyagandhamanantaka / namaste puru«apadma tribhavapaÇkaviÓodhaka // Mmk_1.3 // namaste muktÃya sarvadu÷khavimocaka / namaste ÓÃntÃya sarvÃdÃntasudÃntaka // Mmk_1.4 // namaste siddhÃya sarvamantracaryÃrthasÃdhaka / namaste maÇgalyÃya sarvamaÇgalamaÇgala // Mmk_1.5 // namaste buddhÃya sarvadharmÃvabodhane / namaste tathÃgatÃya sarvadharmatathÃgata / ni÷prapa¤cÃkÃrasamanupravi«ÂadeÓika // Mmk_1.6 // namaste sarvaj¤Ãya sarvaj¤aj¤eyavastusaæsk­tÃsaæsk­tatriyÃnamÃrganirvÃïaprati«ÂhÃpanaprati«ÂhitÃya iti / ebhirak«arapadapratyÃhÃrastotrapadairbhagavantaæ saæmukhama + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + . . . . . . lokadhÃtÆnatikramya pÆrvottare digbhÃge saÇkusumitaæ nÃma buddhak«etramabhÆt / (##) tatra kusumÃvatÅ nÃma lokadhÃtu yatra sa bhagavÃn saÇkusumitarÃjendrastathÃgato viharatyarha samyak sambuddho vidyÃcaraïa + + + + + + + + + + + + + + + + + + + «vÃdeÓayatyÃdau kalyÃïaæ, madhye kalyÃïaæ, paryavasÃne kalyÃïaæ svÃrthaæ sarvaæ janaæ kevalaæ paripÆrïaæ pariÓuddhaæ paryavadÃtaæ buddhacaryaæ samprakÃÓayati sma // sa etarhi ti«Âhati dhriyate yÃpayati dharmaæ ca do + + + + + + + + + + + + + + + + + + + + trÃïaæ layanaæ Óaraïaæ parÃyaïaæ k«emamatyantani«ÂhamatyantaparyavasÃnaæ sarvasattvÃnÃæ ca bhëate sma / tenaiva bhagavatà k­tÃbhyanuj¤Ãta ihÃgato bhagavata÷ samÅpapÃdamÆlam sa ca bhagavÃn saÇkusumitarÃjendrastathÃgato bhagavata alpÃbÃdhatÃæ laghÆtthÃnalovabhÃsyatvavihÃratÃæ paryap­cchat / evaæ cÃha - `ÃÓcaryam yatra hi nÃma evaævidhe pa¤caka«Ãye kÃle buddho bhagavÃn ÓÃkyamunirutpanna÷ sarvadharmaæ deÓayati / anÆnapadavya¤janaæ t­pathÃpavargadevamanu«yopapattipratilobhanatà / ÃÓcaryaæ tasya bhagavata÷ ÓÃkyamunervÅryam / yatra hi nÃma abhavye sattvanikÃye tribhavasamudyÃtÃnuvarttite mÃrge 'tyantayogak«emÃnugame nirvÃïe bhaktaæ prati«ÂhÃpayati / api tu bhagavÃn buddhÃnÃæ bhagavatÃæ cittaæ buddhà eva bhagavantaæ j¤Ãsyanti / kiæ mayà ÓakyamacintyÃdbhutaiÓcaryavikurvitÃnÃæ bhagavatÃæ buddhavikurvituæ j¤Ãtum / cittacaritacaryÃnupraveÓanirhÃrace«Âitaæ j¤Ãtuæ và samÃsanirdeÓato và kalpakoÂÅnayutaÓatasahasrairapi vaktum / yo 'yaæ tathÃgatÃnÃæ tathÃgatanirhÃrasamastavyastÃÓe«amÆrtyà saæsk­tadharmato dra«Âavya÷ / darÓanaheyapurÃïÃva lambinÃæ caryà vaktuæ guïÃn và kathayituæ tathÃgata evÃtra bhagavÃn jÃnÅte; na vayam // atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ svariddhivikurvitanirmite mahÃratnapadme ni«aïïa÷, bhagavantaæ ÓÃkyamuniæ nirÅk«yamÃïa÷ / atha bhagavächÃkyamunirma¤juÓriyaæ kumÃrabhÆtaæ bodhisattvaæ mahÃsattvaæ vividhakathÃnusÃre tathÃgatabhÆtÃn pÆrvapraÓnapÆrvaÇgamapura÷ saradharmadeÓanÃnukÆlabodhisattvacaryÃnirhÃrÃrthopasaæhitena brÃhmeïa svareïa kalaviÇkarutaracitagarjitadundubhisvaraninÃditanirgho«eïa svareïa ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / svÃgataæ te ma¤juÓrÅ÷ mahÃsattva caryÃsarvabuddhyadhi«ÂhitanirhÃrasarvabodhisattvÃrtthasamprÃpakasarvamantrapadasarahasyÃbhi«ekamudrÃmaï¬alakalyabhi«eka ÃyurÃrogyaiÓvaryasarvÃÓÃpÃripÆraka÷ sarvasÃdhanaupayikatantraj¤Ãnaj¤eyakÃlÃntarÃdhÃnarÃjyak«etra atÅtÃnÃgatavartamÃnasaæk«epata÷ sarvasattvÃnÃæ sarvÃÓÃpÃripÆraka svaguïodbodhanamantracaryÃnuvarttitaparasattvaprÅtikaraïa antarddhÃnÃkÃÓagamana pÃdapracÃrika medhÃvÅkaraïa Ãkar«aïa pÃtÃlapraveÓana ÃbhicÃrika sarvakÃmÃvÃptisaÇkula yak«ayak«iïÅ kiÇkarapiÓÃcasarvabhÆtÃkar«aïa bÃlav­ddhataruïayathÃsthitisthÃpaka÷ saæk«epata÷ sarvakarmakara sarvamanorathaparipÆraka ÃbhicÃraka ÓÃntikapau«Âike«u prakurvÃïa÷, yathà yathà prayujyamÃnastathà tathà ÓrÃvyamÃnabodhisattvapiÂakÃvataæsakaæ mahÃkalparatnapaÂalavisaraæ asmÃbhiranuj¤Ãta÷ sarvabuddhaiÓca Óuddhasattva + + + + ye dharmakoÓaæ bahujanahitÃya bahujanakÃmÃya devÃnÃæ ca manu«yÃïÃæ ca sarvasattvÃnuddiÓya // (##) atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ sarvabuddhÃdhi«ÂhÃnajyotiraÓmivyÆhÃlaÇkÃrasa¤codanÅæ nÃma bodhisattvasamÃdhiæ samÃpadyate / samanantara samÃpannasyÃnekagaÇgÃna + + + + + + + + + + yÃvad + + + bhuvanaæ yÃvacca avÅcirmahÃnarakaæ ye kecit sattvà sudu÷khitÃ÷, sarve te du÷khapraÓamanaÓÃntiæ ca jagmu÷ / sarvaÓrÃvakapratyekabuddhabodhisattvÃn buddhÃæÓca bhagavatÃæ sa¤codya punareva sà raÓmirma¤juÓriyasya bodhisattvasya mÆrdhanyantardhÅyate sma / atrÃntare pÆrvasyÃæ diÓi ye vyavasthità buddhak«etrÃ÷, tatra buddhà bhagavanta÷ sa¤coditÃ÷, tena raÓmidhÃtumaï¬alÅsamuddyotitanirhÃreïa / tadyathà - jyotissaumyagandhÃvabhÃsaÓrÅrnÃma tathÃgata÷, bhai«ajyaguruvai¬ÆryaprabharÃjastathÃgata÷ samantÃvabhÃsaÓrÅrnÃma tathÃgata÷, samudgatarÃjo nÃma tathÃgata÷, ÓÃlendrarÃjo nÃma tathÃgata÷, lokendrarÃjo nÃma tathÃgata÷, amitÃyurj¤ÃnaviniÓcayarÃjo nÃma tathÃgata÷, anantÃvabhÃsarÃjendro nÃma tathÃgata÷, jyotiraÓmirÃjendro nÃma tathÃgata÷, evaæpramukhà buddhà bhagavanto bodhisattvagaïapariv­tÃ÷ anantÃnante«u ca lokadhÃtu«u tathÃgatÃrhanta÷ samyak sambuddhÃ÷ sahÃæ lokadhÃtuæ ÓuddhÃvÃsabhavanasthaæ ca ÓÃkyamuniæ tathÃgatÃmarhantaæ samyak sambuddhaæ ma¤juÓriyà sÃrdhaæ kumÃrabhÆtena bodhisattvacaryÃnirdeÓamantrapadÃrthapaÂalavisaraæ bhëantaæ te buddhà bhagavanta÷ sannipateyu÷ / evaæ dak«iïasyÃæ paÓcimasyÃmuttarasyÃæ dik«u vidik«u / ityÆrdhvamadhastiryak sarvÃvantaæ buddhak«etrÃnavabhÃsya sarve«u ca buddhak«etre«u sarvamÃrabhavanÃni jihvÅk­tya sabodhisattvagaïapariv­tÃ÷ saÓrÃvakasaÇghapurask­tÃÓca ta ÓuddhÃvÃsabhavanaæ buddhavikurvaïabodhisattvamÃhÃtmyaæ ca darÓayitukÃmà mantracaryÃnirhÃrasamÃdhiviÓe«apaÂalavisaratathÃgataÓÃsanamapratihataæ coddyotayitukÃmÃ÷ pratyasthÃt / tadyathà - subÃhu, suratna, suvrata, sunetra, sÆrata, sudharma, sarvÃrthasiddhi, sarvodgata, dharmodgata, ratnodgata, ratnaÓrÅ÷, meruÓrÅ÷, acintyaÓrÅ÷, prabhÃkaraÓrÅ÷, prabhaÓrÅ÷, jyotiÓrÅ÷, sarvÃrthaÓrÅ÷, sarvaratnapÃïi÷, cƬÃmaïi÷, merudhvajapÃïi÷, vairocanagarbha÷, ratnagarbha÷, j¤Ãnagarbha÷, sacintyÃrthagarbha÷, acintyÃrthagarbha÷, dharmodgatagarbha÷, dhvajaketu÷, suketu÷, anantaketu÷, vimalaketu÷, gaganaketu÷, ratnaketu÷, garjitagho«adundubhisvararÃjÃ÷, anantÃvabhÃsaj¤ÃnarÃja÷, sarvatamo 'ndhakÃravidhamanarÃja÷, sarvavikiraïabodhividhvaæsanarÃja÷, sarvacaryÃtiÓayaj¤ÃnarÃja÷, lokendrarÃja, atiÓayendrarÃja, vidhamanarÃja, nirdhÆtarÃja, ÃdityarÃja, abhÃvasamudgatarÃja, svabhÃvasamudgatarÃja, abhÃvasvabhÃvasamudgatarÃja, avivak«itarÃja, svabhÃvapuïyÃbha÷, lokÃbha÷, amitÃbha÷, mitÃbha÷, sunetrÃbha÷, susambhavÃbha÷, arthabhÃvÃbha÷, adh­«ya÷, am­«ya÷, akar«a÷, akani«Âha÷, amala÷, anala÷, dyuti pati mati sukha mukha nemi nimi ketu ­k«a divideva divya nÃbhi ravana lokaÓÃnti upÃri«Âa dundubhisiddha Óiva Ãkhyadivya duprasaha durghar«a durÃlabha dÆraÇgama durÃlabha dÆrasthita Ærdhvadravyatama khadyota samahadyota adyota ­«abha Ãbha sumanÃya sumana mahÃdeva sunirmala malÃnta dÃnta sami sucihna Óvetadhvaja imi kimi kani«Âha nikar«a jÅva sujÃta dhÆmaketu dhvajaketu (##) Óvetaketu suketu vasuketu vasava pitÃmaha pitarani«kakurulokÃkhya samantÃkhya mahÃkhya Óreyasi tejasi jyotikiraïa samantakara lokaÇkara divaÇkara dÅpaÇkara bhÆtÃntakara sarvÃrthaÇkara siddhaÇkara dyotiÇkara avabhÃsaÇkara dundubhisvara rutasvara susvara anantasvara ketusvara bhÆtamuni kanakamuni krakucchanda÷ kÃÓyapaÓikhi viÓvabhuk vipaÓvi ÓÃkyamuniÓceti // etaiÓcÃnyaiÓca bahubhirbuddhairbhagavadbhistaæ ÓuddhÃvÃsabhavanamavabhÃsya, padmÃsane«u va sthitvÃ, bhÆdevaæ bodhisattvagaïÃÓcÃjahÃraæ evaærÆpÃ÷ / tadyathà - ratnapÃïi÷, vajrapÃïi÷, supÃïi÷, anantapÃïi k«itipÃïi ÃlokapÃïi sunirmala sukÆpa prabhÆtakÆÂa maïikÆÂa ratnakÆÂa ratnahasti samantahasti gandhahasti sugati vimalagati lokagati cÃrugati anantagati anantakÅrti vimalakÅrti gatikÅrti amalakÅrti kÅrtikÅrti nÃtha anÃtha nÃthabhÆta lokanÃtha samantanÃtha Ãtreya anantatreya samantatreya maitreya sunetreya namantatreya tvaddhatreya sarÆlÃtreya trirantÃtreya triÓaraïÃtreya triyÃnÃtreya visphÆrja sumanodbhavarïavÃæ dharmÅÓvara÷, abhÃveÓvara÷, sammateÓvara÷, lokeÓvara÷, avalokiteÓvara÷, sulokiteÓvara vilokiteÓvara lokamaha sumaha garjiteÓvara dundubhisvara vitateÓvara vidhvastesvara suvak«a sumÆrti sumahad yaÓovata ÃdityaprabhÃva prabhavi«ïu÷ someÓvara soma saumya anantaÓrÅ lokaÓrÅ gagana gaganìhya gaganaæga+k«iteÓvara maheÓvara k«itik«itigarbha nÅvaraïa sarvÃvaraïa sarvÃvaraïa vi«kambhi sarvanÅvaraïavi«kambhi samantanirmathana÷ samantabhadra÷ bhadrapÃïi÷ sudhana÷ susaæhata÷ rasupu«ya sunabha ÃkÃÓa ÃkÃÓagarbha÷ savÃrthagarbha÷ sarvodbhava anivartÅ anivartita apÃyajaha avivartitaæ avaivarttikasarvadharmopaÓceti / etaiÓcÃnyaiÓca bodhisattvairmahÃsattvai÷ sÃrdhaæ bhagavÃn ÓÃkyamuni÷ ÓuddhÃvÃsabhavane viharati sma // anyairapi bodhisattvairmahÃsattvai÷ strÅrÆpadhÃribhi÷ anantacaryÃrthalokanirahÃrasakalasattvÃÓaya anivartanamÃrgaprati«ÂhÃpanatayÃcintyÃvidyÃpadamantradhÃraïÅ o«adhave«arÆpadhÃribhirnÃnÃvidhapak«igaïayak«arÃk«asamaïimantraratnarÃjasattva asattvasaÇkhyÃtasamanupraveÓasattvacaryÃnuvartibhiryathÃsayasattvavinayatathÃnukÃribhi÷ tatprativiÓi«ÂarÆpÃnuvartibhirvidyÃrÃjopadeÓayathÃvabodhadharmaniryÃtatathÃgatÃbjakuliÓasarvalaukikalokottarasamanupraveÓasamayÃnatikramaïÅyavacanapathaprati«ÂhÃpanat­ratnavaæÓÃnupacchedakart­bhi÷ tadyathà - u«ïÅ«a atyadbhuta atyunnata sitÃtapatra anantapatra Óatapatra jayo«ïÅ«a lokottara vijayo«ïÅ«a abhyudgato«ïÅ«a kamalaraÓmi kanakaraÓmi sitaraÓmi vyƬho«ïÅ«a kanakarÃÓi sitarÃÓi tejorÃÓi maïirÃÓi samanantarÃÓi vikhyÃtarÃÓi bhÆtarÃÓi satyarÃÓi abhÃvasvabhÃvarÃÓi avitatharÃÓi etaiÓcÃnyaoÓco«ïÅ«arÃjairanantadharmadhÃtupravi«ÂairyathÃÓayasattvÃbhimÃyapÃripÆrakai÷ sarvajinah­dayasamantÃgatairna Óakyaæ kalpakoÂÅniyutaÓatasahasrairapi u«ïÅ«arÃj¤Ãæ gaïanÃparyantaæ vaktum, acintyabalaparÃkramÃïÃæ mÃhÃtmyaæ và kathayitum / samÃsanirdeÓata÷ saæk«epataÓca kathyate // (##) vidyÃrÃj¤ÅnÃæ samÃgamaæ vak«yate / tadyathà - Ærïà bhrÆlocanà padmà Óravaïa÷ grÅvà abhayà karuïà maitrÅ k­pà praj¤Ã raÓmi cetanà prabhà nirmalà dhÅvarà // tathÃnyÃÓca vidyÃrÃj¤ÅbhiranantÃparyantatathÃgatamÆrtanis­«ÂÃbhi÷ / tadyathà - tathÃgatapÃtra dharmacakra tathÃgataÓayana tathÃgatÃvabhÃsa tathÃgatavacana tathÃgato«Âha tathÃgatoru tathÃgatÃmala tathÃgatadhvaja tathÃgataketu tathÃgatacinhaÓceti / etaiÓcÃnyaiÓca tathÃgatamantrabhëitairvidyÃrÃj¤arÃj¤ÅkiÇkaraceÂaceÂÅ dÆtadÆtÅ yak«ayak«Å sattvÃsattvaiÓca prativiÓi«ÂavyÆhÃlaÇkÃradharmameghÃnni÷s­tai÷ samÃdhiviÓe«ani«yanditairaparimitakoÂÅÓatasahasraparivÃritai÷ sarvavidyÃgaïa uparyupari pravartamÃnairvidyÃrÃj¤ai÷ / te 'pi tatra ÓuddhÃvÃsabhavanamadhi«ÂhitavÃnabhÆvam / abjakule ca vidyÃrÃj¤a÷ / tadyathà - bhagavÃn dvÃdaÓabhuja÷ «a¬bhuja÷ caturbhuja÷ hÃlÃhala÷ amoghapÃÓa÷ ÓvetahayagrÅva÷ sugrÅva anantagrÅva nÅlagrÅva sugrÅva sukarïa÷ Óvetakarïa÷ nÅlakaïÂha÷ lokakaïÂha vilokita avalokita ÅÓvarasahasraraÓmi mana÷ manasa÷ vikhyÃtamanasa÷ kamala÷ kamalapÃïi÷ manoratha÷ ÃÓvÃsaka÷ prahasita sukeÓa keÓÃnta nak«atra nak«atrarÃja saumya sugata damakaÓceti // etaiÓcÃnyaiÓca vidyÃrÃjai÷ / abjo«ïÅ«apramukhairanantanirhÃradharmameghani«yandasamÃdhibhÆtairanekaÓatasahasra koÂÅniyutavidÅpaparivÃritairanekaiÓca vidyÃrÃj¤ÅbhirlokeÓvaramÆrttisamÃdhivis­tai÷ / tadyathà - tÃrà sutÃrà naÂÅ bh­kuÂÅ anantaÂÅ lokaÂÅ bhÆmiprÃpaÂÅ vimalaÂÅ sità Óvetà mahÃÓvetà pÃï¬aravÃsinÅ lokavÃsinÅ vimalavÃsinÅ abjavÃsinÅ daÓabalavÃsinÅ yaÓovatÅ bhogavatÅ mahÃbhogavatÅ ulÆkà alokà amalÃntakarÅ samantÃntakarÅ du÷khÃntakarÅ bhÆtÃntakarÅ Óriyà mahÃÓriyà bhÆpaÓriyà anantaÓriyà lokaÓriyà vikhyÃtaÓriyà lokamÃtà samantamÃtà buddhamÃtà bhaginÅ bhÃgÅrathÅ surathÅ rathavatÅ nÃgadantà damanÅ bhÆtavatÅ amità ÃvalÅ bhogavalÅ Ãkar«aïÅ adbhutà raÓmÅ surasà suravatÅ pramodà dyutivatÅ taÂÅ samantataÂÅ jyotsnà somà somÃvatÅ mÃyÆrÅ mahÃmÃyÆrÅ dhanavatÅ dhanandadà suravatÅ lokavatÅ arci«matÅ b­hannalà b­hantà sugho«Ã sunandà vasudà lak«mÅ lak«mÅvatÅ rogÃntikà sarvavyÃdhicikitsanÅ asamà devÅ khyÃtikarÅ vaÓakarÅ k«iprakarÅ k«emadà maÇgalà maÇgalÃvahà candrà sucandrà candrÃvatÅ ceti / etaiÓcÃnyaiÓca vidyÃrÃj¤ibhi÷ parïÃsavarijÃÇgulimÃnasÅpramukhairanantanirhÃradharmadhÃtugaganasvabhÃvai÷ sattvacaryÃvikurvitÃdhi«ÂhÃnasa¤janitamÃnasai÷ dÆtadÆtÅ ceÂaceÂÅ kiÇkarakiÇkarÅ yak«ayak«Å rÃk«asarÃk«asÅæ piÓÃcapiÓÃcÅ abjakulasamayÃnupraveÓamantravicÃribhi÷ yena taæ ÓuddhÃvÃsaæ devabhavanaæ ÓuddhasattvaniÓvastaæ, tena pratya«ÂhÃt / prati«ÂhitÃÓca bhagavata÷ ÓÃkyamune÷ pÆjÃkarmaïodyuktamÃnaso abhÆvaæ sthitavanta÷ // tasmin bhagavata÷ ÓÃkyamune÷ samÅpaæ vajrapÃïi÷ bodhisattva÷ svakaæ vidyÃgaïamÃmantrayate sma / sannipÃtaæ ha bhavanto 'smadvidyÃgaïapariv­tÃ÷, sakrodharÃja÷ vidyÃrÃjarÃj¤ibhirmahÃdÆtibhi÷ smaraïamÃtreïaivasarvà vidyÃgaïÃ÷ sannipatitÃ÷ / tadyathà - vidyottama÷ suvidya suviddha subÃhu su«eïa surÃntaka surada supÆrïa vajrasena vajrakara (##) vajrabÃhu vajrahasta vajradhvaja vajrapatÃka vajraÓikhara vajraÓikha vajradaæ«Âra Óuddhavajra vajraroma vajrasaæhata vajrÃnana vajrakavaca vajragrÅva vajranÃbhi vajrÃnta vajrapa¤jara vajraprÃkÃra vajrÃsu vajradhanu÷ vajraÓara÷ vajranÃrÃca vajrÃÇka vajrasphoÂa vajrapÃtÃla vajrabhairava + + + netra vajrakrodha jalÃnantaÓcara bhÆtÃntaÓcara gandhanÃnantaÓcara mahÃkrodhÃntaÓcara maheÓvarÃntaÓcara sarvavidyÃntaÓcara ghora÷ sughora÷ k«epa upak«epa÷ padanik«epa÷ vinÃyakÃntak«epa÷ savinyÃsak«epa÷ utk­«Âak«epa bala mahÃbala sumbha bhramara bh­ÇgiriÂi krodha mahÃkrodha sarvakrodha ajara ajagara jvara Óo«a nÃgÃnta daï¬a nÅladaï¬a raktÃÇga vajradaï¬a medhya mahÃmedhya kÃla kÃlakÆÂa Óvitraroma sarvabhÆtasaæk«aya ÓÆla mahÃÓÆla arti mahÃrti yama vaivasvata yugÃntakara k­«ïapak«a ghora÷ ghorarÆpÅ paÂÂisa tomara gada pramathana grasana saæsÃra araha yugÃntÃrka prÃïahara Óakraghna dve«a Ãmar«a kuï¬ali sukuï¬ali am­takuï¬ali anantakuï¬ali ratnakuï¬ali bÃhu mahÃbÃhu mahÃroga du«Âasarpa vasarpa ku«Âha upadrava bhak«aka at­pta ucchu«yaÓceti / etaiÓcÃnyaiÓca vidyÃrÃj¤airmahÃkrodhaiÓca samastÃÓe«asattvadamaka uccÃÂanodhvaæsana sphoÂana mÃraïa vinÃÓayitÃra÷, bhaktÃnÃæ dÃtÃra÷, ÓÃntika pau«Âika ÃbhicÃrakakarme«u prayoktÃra÷, anikaiÓca vidyÃrÃjakoÂÅnayutaÓatasahasraparivÃritÃ÷ ÓÃkyamuniæ bhagavantaæ ma¤juÓriyaæ kumÃrabhÆtaæ nidhyÃyantaæ svakaæ vidyÃrÃjaæ kuliÓapÃïiæ namasyatÃmÃj¤ÃmudÅk«ayamÃïÃÓca kulasthÃnaæ sthitÃ÷ / svakasvake«u cÃsane«u ca ni«aïïà abhÆvan // bhagavato vajrapÃïeryà api tà mahÃdÆtyo vidyÃrÃj¤ÅniyutasahasraparivÃrÃÓca api svakaæ dharmadhÃtuæ gamanasvabhÃvaæ ni÷prapaæ cÃvalambya tasmin sthÃne sannipatitÃ÷ / tadyathà - mekhalà sumekhalà siÇkalà vajÃrïà vajrajihvà vajrabhrÆ vajralocanà vajrÃæsà vajrabh­kuÂÅ vajraÓravaïà vajralekhà vajrasÆcÅ vajramustÅ vajrÃÇkuÓÅ vajraÓÃÂÅ vajrÃsanÅ vajraÓ­Çkhalà sÃlavatÅ sÃlÃviraÂÅ kÃminÅ vajrakÃminÅ kÃmavajriïÅ paÓyikà paÓyinÅ mahÃpaÓyinÅ ÓikharavÃsinÅ grahilà dvÃravÃsinÅ kÃmavajriïÅ manojavà atijavà ÓÅghrajavà sulocanà surasavatÅ bhramarÅ bhrÃmarÅ yÃtrà siddhà anilà pÆrà keÓinÅ sukeÓà hiï¬inÅ tarjinÅ dÆtÅ sudÆtÅ mÃmakÅ vÃmanÅ rÆpiïÅ rÆpavatÅ jayà vijayà ajità aparÃjità Óreyasi hÃsinÅ hÃsavajriïÅ lokavatÅ yasavatÅ kuliÓavatÅ adÃntà trailokyavaÓaÇkarÅ daï¬Ã mahÃdaï¬Ã priyavÃdinÅ saubhÃgyavatÅ arthavatÅ mahÃnarthà tittirÅ dhavalatittirÅ dhavalà sunirmità sunirmalà ghaïÂà kha¬gapaÂÂisà sÆcÅ jayatÅ avarà nirmità nÃyikà guhyakÅ visrambhikà musalà sarvabhÆtavaÓaÇkarÅ ceti / etÃÓcÃnyÃÓca mahÃdÆtya÷ anekadÆtÅgaïaparivÃrivÃrità atraiva mahÃpar«anmaï¬ale sannipateyu÷ // anekÃÓca dhÃraïya÷ samÃdhini«pandaparibhÃvitamÃnasodbhavà du«Âasattvanigrahadaï¬amÃyÃdayitÃ÷ tadyathà - vajrÃnalapramohanÅ dhÃraïÅ meruÓikharakÆÂÃgÃradhÃriïÅ ratnaÓikharakÆÂÃgÃradharaïindharà sukÆÂà bahukÆÂà pu«pakÆÂà daï¬adhÃriïÅ nigrahadhÃraïÅ Ãkar«aïadhÃriïÅ (##) keyÆrà keyÆravatÅ dhvajÃgrakeyÆrà ratnÃgrakeyÆrà lokÃgrakeyÆrà patÃgrakeyÆrà viparivartà lokÃvartà sahasrÃvartà vivasvÃvartà sarvabhÆtÃvartà ketuvatÅ ratnavatÅ maïiratnacƬà boddhyagà balavatÅ anantaketu samantaketu ratnaketu vikhyÃtaketu sarvabhÆtaketu ajiravatÅ asvarà sunirmalà «aïmukhà vimalà lokÃkhyà ceti / etÃÓcÃnyÃÓcÃnekadhÃraïÅÓatasahasrakoÂÅparivÃrità tatraiva mahÃpar«anmaï¬ale sannipateyu÷ / anantabuddhÃdhi«ÂhÃnamahÃbodhisattvasamÃdhyÃdhi«ÂhÃnaæ ca // atha buddhak«etravivarjitapratyekabuddhà bhagavanto kha¬gavi«ÃïakalpÃvanacÃriïaÓca sasattvÃnÃmarthaæ kurvantastÆ«ïÅmbhÃvÃnadhivÃsanadharmanetrÅsamprakÃÓayanta÷ saæsÃrÃnuvartina sadà khinnamÃnasà mahÃkaruïÃvarjitasantÃna÷ kevalacittavÃsanÃparibhÃvitabodhicittapÆrvodbhÃvitaparibhÃvitacetanà ekabhÆmi dvibhÆmi tribhÆmiryÃvada«ÂamÅ bodhisattvabhÆminivartitamÃnasa÷ khinnamÃnaso saæsÃrabhayabhÅrava÷, te 'pi na mahÃpar«anmaï¬alaæ sannipateyu÷ / tadyathà - gandhamÃdaha÷ simantÃyatana samantaprabha candana kÃla upakÃla nemi upanemi ri«Âa upari«Âa upÃri«Âa pÃrÓva supÃrÓva dundubhi upadundubhi lokÃkhya lokaprabha jayanta areïu reïu upareïu aæÓa upÃæÓa cihna sucihna dinakara sukara prabhÃvanta prabhÃkara lokakara viÓruta suÓruta sukÃnta sudhÃnta sudÃnta adantÃnta bhavÃnta sitaketu jihmaketu ketu upaketu tathya padmahara padmasambhava svayambhu adbhuta manoja manasa mahendukÆÂÃkhya kumbhasakalÃkhya makara upakara ÓÃnta ÓÃntamÃnasa varma upavarma vairocana kusuma sulÅla Óreyam badyaharÃntaka du÷prasaha kanaka vimalaketu soma susoma su«eïa sucÅrïa Óukra kratu i«Âa upendra vasuÓceti / etaiÓcÃnyai÷ pratyekabuddhakoÂÅniyutaÓatasahasrÃcintyÃtulyà praïihitadharmadhÃtugaganasvabhÃvani÷prapaæcasaæsk­tamadhyayÃnapravi«Âanirdi«Âaprati«Âhitai÷ sÃrdhaæ bhagavÃn ÓÃkyamuni÷ prati«ÂhÃtunanayapratighÃpagatairviharati sma // mahÃÓrÃvakasaÇghena ca sÃrghamanekaÓrÃvakaÓatasahasrakoÂÅparivÃrai÷ / tadyathà - mahÃkÃÓyapa nadÅkÃÓyapa gayÃkÃÓyapa duravik«okÃÓyapa bharadvÃja viï¬ola maudgalyÃyana mahÃmaudgalyÃyana ÓÃriputra mahÃsÃriputra subhÆti mahÃsubhÆti gavÃmpati kÃtyÃyana mahÃkÃtyÃyana upÃli bhadrika kaphiïananda Ãnanda sundarananda lokabhÆta anantabhÆta varïaka upavarïaka nandika upanandika aniruddha pÆrïa supÆrïa upapÆrïa ti«ya punarvasu rÆha raurava kuru pa¤cika upapa¤cika kÃla sukÃla devala rÃhula harita upaharita dhyÃyi nandi dhyÃyika upÃyi upayÃyika Óreyasaka dravyo mallaputra÷ upadravya÷ upeta÷ khaï¬a÷ ti«ya mahÃti«ya samantati«ya Ãhvayanayasoda yasika dhanika dhanavarïa upadhanika pilindavaÓa pippala kimphala upaphala anantaphala saphala kumÃra kumÃrakÃÓyapa mahoda «o¬aÓavartikà nanda upananda jihva jihma jitapÃÓa mahe«vÃsa vÃtsÅka kurukulla upakurukulla koÂÅkarïa Óramaïa ÓroïÅparÃntaka gÃÇgeyaka girikarïika koÂikarïika vÃr«ika jeta sujeta ÓrÅgupta lokagupta gurugupta guruka dyotÅrasa sanaka ¬imbhaka upa¬imbhi visakoÂika anÃthada upartana vivartana unmattaka dyota samanta bhaddali suprabuddha svÃgata (##) upÃgata lohÃgata du÷khÃnta bhadrakalpika mahÃbhadrika arthacara pitÃmaha gatika pu«pamÃla pu«pakÃÓikha upakÃÓika mahau«adha mahojaska mahoja anurÃdhamahaujaska mahoja anurÃdha rÃdhaka rÃsika subrahma suÓobhana suloka samÃgama mitaÓceti / etaiÓcÃnyaiÓca manantadharmadhÃtuvimuktirasarasaj¤ai÷ triyÃnasamavasaraïakaraïÅyasayÃnasamanuprÃptai÷ saæsÃrapalÃyibhi÷ trimok«adhyÃnadhyÃyibhi÷ caturbÃhuvihÃra År«yÃpathasampannai÷ susamÃhitai÷ sÆpasampannai÷ anayapravi«ÂanirvÃïadhÃtusamavaÓaraïasamatÃni÷prapaæcabhi÷ sÃrdhaæ tanmahÃpar«anmaï¬alaæ taæ ca bhagavantaæ ÓÃkyamuniæ trirantasthÃnavasthita / daÓabhÆmyÃnantaraæ te 'pi tatra ni«aïïabhÆvam // anekaiÓca mahÃÓrÃvikÃsamavaÓaraïanirvÃïadhÃtusamanupravi«ÂÃbhi÷ asaæsk­tayÃvamÃnayÃnÃvalambibhi÷ ÓuddhÃbhirvÅtarÃgÃbhi÷ samantadyotisamanuprÃptÃbhi÷, dak«iïÅyak«etraguïÃdhÃnaviÓodhibhi÷ sattvasÃramaï¬abhÆtÃbhi÷ lokÃgrÃdhipatÅbhi÷ pÆjyadevamanu«yapuïyak«etradvipadacatu«padabahupada apada sarvasattvÃgrÃdhipatÅbhi÷ tadyathà - yaÓodharà yaÓodà mahÃprajÃpatÅ prajÃpatÅ sujÃtà nandà sthÆlanandà sunandà dhyÃyinÅ sundarÅ anantà viÓÃkhà manorathà jayavatÅ vÅrà upavÅrà devatà sudevatà ÃÓrità Óriyà pravarà pramudità priyaævadà rohiïÅ dh­tarëÂrà dh­tà svÃmikà sampadà vapu«Ã Óuddhà premà jaÂà upajaÂà samantajaÂà bhavÃntikà bhÃvatÅ manojavà keÓavà vi«ïulÃæ vi«ïuvatÅ sumanà bahumatà ÓreyasÅ du÷khÃntà karmadà ka + + + + + + + vasudà dharmadà narmadà tÃmrà sutÃmrà kÅrtivatÅ manovatÅ prahasità tribhavÃntà trimalÃntà du÷khaÓÃyikà nirvÅïà triparïà padmavarïà padmÃvatÅ padmaprabhà padmà padmÃvatÅ triparïÅ saptavarïÅ utpalavarïà ceti / etÃÓcÃnyÃÓca mahÃsthavi«Âhà mahÃÓrÃvikà bhagavata÷ pÃdamÆlaæ vandanÃya upasaÇkrÃntÃ÷ / età eva mahÃpae«anmaï¬alaæ mahÃbodhisattvavikurvaïaæ prabhÃvayitukÃmÃ÷ sannipatitÃ÷ sanni«aïïà abhuvam / dharmaÓravaïÃya mantracaryÃrthanirhÃramudyotayitukÃmà bhÆvam // atha bhagavÃn ÓÃkyamunistaæ sarvÃvantaæ par«anmaï¬alamavalokya ÓuddhÃdhyÃsaya÷ abhÃvasvabhÃvagaganasvabhÃvatriparvasamatikramaïaæ sattvadhÃtuæ viditvà ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / samanvÃhara tvaæ ma¤juÓrÅ÷ sattvÃrthacaryaæ prati yathÃÓayÃbhinandanepsitakarmaphalaÓraddhÃsamanvÃgamamantracaryÃrthasamprÃpaïaæ nÃmÃmadharmapadakarmapadaæ ÓÃntipadaæ mok«apadaæ kalpanirhÃraæ nirvikalpasamatÃprÃpaïaæ daÓatathÃgatabalasamantabalasabalaæ mÃrabalÃbhivarddhanaæ nÃma bodhisattvasamÃdhiæ bhÃvayatha // atha ma¤juÓrÅ÷ kumÃrabhÆta÷ samanantarabhÃvitaæ bhagavatà samÃpadyate sma / samanantarasamÃpannasya ma¤juÓriya÷ kumÃrabhÆtasya yatheyaæ trisÃhasramahÃsÃhasro lokadhÃturanekalokadhÃtuÓatasahasraparamÃïuraja÷samÃæ trisÃhasramahÃsÃhasrÃæ lokadhÃtuæ samprakampya mahatÃvabhÃsenÃvabhÃsya ca svakaæ ÓuddhibalÃdhÃnaæ darÓayate sma / svÃni ca mantrapadÃni bhëate sma / `nama÷ samantabuddhÃnÃm / abhÃvasvabhÃvasamudgatÃnÃm / nama÷ pratyekabuddhaddhÃryaÓrÃvakÃïÃm / namo bodhisattvÃnÃæ daÓabhÆmiprati«ÂhiteÓvarÃïÃæ bodhisattvÃnÃæ mahÃsattvÃnÃm / tadyathà - uæ (##) khakha khÃhikhÃhi du«Âasattvadamaka / asimusalaparaÓupÃÓahasta caturbhuja caturmukha «aÂcaraïa gaccha gaccha mahÃvighnaghÃtaka vik­tÃnana sarvabhÆtabhayaÇkara aÂÂahÃsanÃdine vyÃghracarmanivasana kuru kuru sarvakarmÃæ / chinda chinda sarvamantrÃn / bhinda bhinda paramudrÃm / Ãkar«aya Ãkar«aya sarvamudrÃm / nirmatha nirmatha sarvadu«ÂÃn / praveÓaya praveÓaya maï¬alamadhye / vaivasvatÃntakara kuru kuru mama kÃryam / dahadaha paæcapaca mà vilamva mà vilamva samayamanusmara hÆæ hÆæ pha pha / sphoÂaya sphoÂaya sarvÃÓÃpÃripÆraka he he bhagavan kiæ cirÃyasi mama sarvÃrthÃn sÃdhaya svÃhà // e«a bhagavato ma¤juÓriyasya mahÃkrodharÃjà yamÃntako nÃma yamarÃjÃmapi ghÃtayati / Ãnayati / kiæ punaranyasattvam / samanantarabhëite mahÃkrodharÃje bhagavata÷ samÅpaæ sarvasattvà upasaÇkramante Ãrtà bhÅtÃstrastà udvignamanaso bhinnah­dayÃ÷ / nÃnyaccharaïam / nÃnyat trÃïam / nÃnyat parÃyaïam / varjayitvà tu buddhaæ bhagavantaæ ma¤juÓriyaæ ca kumÃrabhÆtam / atha ye kecid p­thivÅcarà jalecarÃ÷ khagacarÃ÷ sthÃvarajaÇgamÃÓca jarÃyujÃï¬ajasaæsvedaja upapÃdukasattvasaÇkhyÃtÃ÷, te 'pi tatk«aïatanmuhÆrtenÃnantÃparyante«u lokadhÃtu«u sthità ityÆrdhvamadhastiryag dik«u vidik«u nilÅnÃstatk«aïaæ mahÃkrodharÃjena svayamapohya nÅtÃ÷ / ayaæ ca krodharÃjÃ, avÅtarÃgasya purato na japtavya÷ / yat kÃraïaæ so 'pi mriyate Óu«yate và / samayamadhi«ÂhÃya buddhapratimÃyÃgrata÷ + + + + + + + và ma¤juÓriyo và kumÃrabhÆtasyÃgrato japtavya÷ / anyakarmanimittaæ và yatra và tatra và na paÂhitavya÷ / kÃraïaæ mahotpÃdamahotsanna ÃtmopaghÃtÃya bhavatÅti / paramakÃruïika hi buddhà bhagavanto bodhisattvÃÓca mahÃsattvÃÓca kevalaæ nu sarvaj¤aj¤Ãna + + + + + + + + samprati«ÂhÃpanaþaÓe«asattvadhÃtunirvÃïÃbhisamprÃpaïà ÃÓÃsitaÓÃsana÷ trimÃtrasaæyojana÷ triratnavaæÓÃnupacchedamantracaryÃdÅpana÷ mahÃkaruïÃprabhÃvani«yandena cetasà mÃrabalÃbhibhavana mahÃvighnanÃÓana du«ÂarÃj¤Ã nivÃraïa ÃtmabalÃbhibhavana parabalanivÃraïastobhana pÃtana nÃÓana ÓÃsana uccho«aïa to«aïa svamantracaryÃprakÃÓana ÃyurÃrogyaiÓvaryÃbhivarddhanata÷ k«iprakÃryÃn sÃdhayata÷, mahÃmaitryà mahÃkaruïà mahopek«Ã mahÃmuditÃsadyagata÷ tannimittahetuæ sarvatarkÃvitarkÃpagatena cetasà bhëate sma // atha te nÃgà mahÃnÃgà yak«Ã mahÃyak«Ã rÃk«asà mahÃrÃk«asÃ÷ piÓÃcà mahÃpiÓÃcÃ÷ pÆtanà mahÃpÆtanÃ÷ kaÂapÆÂanà mahÃkaÂapÆtanà mÃrutà mahÃmÃrutÃ÷ kÆ«mÃï¬Ã mahÃkÆ«mÃï¬Ã vyìà mahÃvyìà vetìà mahÃvetìà kambojà mahÃkambojà bhaginyo mahÃbhaginyo ¬Ãkinyo mahìÃkinya÷ cÆ«akà mahÃcÆ«akà utsÃrakà mahotsÃrakà ¬imphikà mahìimphikÃ÷ kimpakà mahÃkimpakà rogà mahÃrogÃ÷ mahÃrogà apasmÃrà mahÃapasmÃrÃ÷ grahà mahÃgrahà ÃkÃÓamÃtarà mahÃkÃÓamÃtara÷ rÆpiïyo mahÃrÆpiïya÷ krandanà mahÃkrandanÃ÷ chÃyà mahÃcchÃyà pre«akà mahÃpre«akÃ÷ kiÇkarà mahÃkiÇkarà yak«iïyo mahÃyak«iïya÷ piÓÃcyo mahÃpiÓÃcyo jvarà mahÃjvarÃ÷ cÃturthakà mahÃcÃturthakÃ÷ nityajvarà vi«amajvarà sÃtatikà (##) mauhÆrtikà vÃtikÃ÷ paittikÃ÷ Óle«mikÃ÷ sÃnnipÃtikà vidyà mahÃvidyà siddhà mahÃsiddhà yogino mahÃyogina÷ ­«ayo mahí«aya÷ kiÇkarà mahÃkiÇkarà mahoragà mahÃmahoragà gandharvà mahÃgandharvà devà mahÃdevà manu«yà mahÃmanu«yà janapadayo mahÃjanapadaya÷ sÃgarà mahÃsÃgarÃ÷ nadyo mahÃnadya÷ parvatà mahÃparvatÃ÷ nidhayo mahÃnidhaya÷ p­thivyà mahÃp­thivyà v­k«Ã mahÃv­k«Ã÷ pak«iïyo mahÃpak«iïyo rÃj¤Ã mahÃrÃj¤Ã Óakrà mahendrà vÃsavà kratayo bhÆtà viyati ÅÓÃna yama÷ brahmà mahÃbrahmà vaivasvata dhanada dh­tarëÂra÷ virÆpÃk«a÷ kubera÷ pÆrïabhadra÷ pa¤cika÷ jambhala sambhala kÆ«mala hÃrÅti harikeÓa harihÃrÅti piÇgalà priyaÇkara arthaÇkara jÃlandra lokendra upendra guhyaka mahÃguhyaka cala capala jalacara sÃtata giri hemagiri mahÃgiri kÆtÃk«a triyasiraÓceti / etaiÓcÃnyaiÓca mahÃyak«asenÃpatibhi÷ anekayak«akoÂÅniyutaÓatasahasraparivÃritaistatraiva mahÃpar«anmaï¬ale ÓuddhÃvÃsabhavane bodhisattvÃdhi«ÂhÃnena ­ddhibalÃdhÃnena ca sannipatità abhÆvaæ, sanni«aïïÃÓca dharmaÓravaïÃya // ye 'pi te mahÃrÃk«asarÃjÃna÷, anekarÃk«asakoÂÅniyutaÓatasahasraparivÃrÃ÷ ÃnÅtà mahÃkrodharÃjena / tadyathà - rÃvaïa praviïa vidrÃvaïa ÓaÇkukarïa kumbha kumbhakarïa samantakarïa yama vibhÅ«aïa ghora sughora yak«a yama ghaïÂa indrajit lokaji÷ yodhana÷ suyodhana÷ ÓÆla÷ triÓÆla÷ triÓira÷ anantaÓiraÓceti sannipatità bhÆvaæ dharmaÓravaïÃya // ye 'pi te mahÃpiÓÃcà anekakoÂÅniyutaÓatasahasraparivÃrÃ÷ / tadyathà - pÅlu upapÅlu supÅlu anantapÅlu manoratha amanoratha sutÃya grasana sudhÃma ghora ghorarÆpÅÓceti sannipatità abhÆvaæ dharmaÓravaïÃya // ye 'pi te mahÃnÃgarÃjÃna÷, anekanÃgakoÂÅniyutaÓatasahasraparivÃrà ÃnÅtÃ÷ krodharÃjena, bodhisattva­ddhibalÃdhÃnena ca / tadyathà - nanda upananda kambala upakambala vÃsuki ananta tak«aka padma mahÃpadma saÇkhapÃla saÇkha saÇkhapÃla karkoÂaka kulika akulika mÃïa kalaÓoda kuliÓika cÃæpeya maïinÃga mÃnabha¤ja dukura upadukura lakuÂa mahÃlakuÂa Óveta Óvetabhadra nÅla nÅlÃmbuda k«iroda apalÃla sÃgara upasÃgaraÓceti / etaiÓcÃnyaiÓca mahÃnÃgarÃjanai÷, anekaÓatasahasramahÃnÃgaparivÃritaistanmahÃpar«anmaï¬alaæ sannipatitÃ÷ sanni«aïïà abhÆvaæ dharmaÓravaïÃya // ye 'pi te ­«ayo mahí«aya÷ / tadyathà - Ãtreya vasi«Âha÷ gautama bhagÅratha÷ jahnu aÇgirasa÷ agasti pulasti÷ vyÃsa k­«ïa k­«ïa gautama agni aÇgirasa jÃmadagni ÃstÅka muni÷ munivara aÓvara÷ vaiÓampÃyana parÃÓara÷ paraÓu÷ yogeÓvara÷ pippala÷ pippalÃda vÃlmÅka÷ mÃrkaï¬aÓceti / etaiÓcÃnyairmahí«ayai anekamahí«iÓatasahasraparivÃrÃstatpar«anmaï¬alamupajagmu÷ / bhagavantaæ ÓÃkyamuniæ vanditvà sanni«aïïà bhÆvaæ mantracaryÃrthabodhisattvapiÂakaæ Órotumanumodituæ ca // ye 'pi te mahoragarÃjÃna÷, te 'pi tat par«anmaï¬alaæ sampravi«Âà abhÆvaæ sanni«aïïÃ÷ / tadyathà - bheruï¬a bhÆrÆï¬a maruï¬a mÃrÅca dÅpa pradÅpÃÓceti // (##) ye 'pi te garu¬arÃj¤Ãste 'pi tat par«anmaï¬alaæ sannipatità anekaÓatasahasraparivÃrÃ÷ / tadyathà - suparïa Óvetaparïa pannaga parïaya sujÃtapak«a ajÃtapak«a÷ manojava pannaganÃÓana vainateya vainateya bharadvÃja Óakuna mahÃÓakuna pak«irÃjÃÓceti / te 'pi tat par«anmaï¬alaæ sannipateyu÷ // ye 'pi te kinnararÃj¤a÷ anekakinnaraÓatasahasraparivÃrÃ÷ te 'pi taæ par«anmaï¬alaæ sannipateyu÷ / tadyathà - druma upadruma sudruma anantadruma lokadruma ledruma ghanoraska mahoraska mahojaska mahoja maharddhika viruta susvara manoj¤a cittonmÃdakara unnata upek«aka karuïa aruïaÓceti / ete cÃnye ca mahÃkinnararÃjÃna÷ anekakinnaraÓatasahasraparivÃrÃ÷ sannipatità abhÆvaæ dharmaÓravaïÃya // evaæ brahmà sahÃmpati mahÃbrahmà ÃbhÃsvara÷ prabhÃsvara÷ suddhÃbha÷ puïyÃbha÷ aÂÂaha atapÃ÷ akani«Âhà sukani«Âhà lokani«Âhà Ãki¤canyà naivaki¤canyà ÃkÃÓÃnantyà naivÃkÃÓÃnantyà sud­Óà sudarÓanà sunirmità paranirmità ÓuddhÃvÃsà tu«ità yÃmà t­daÓà cÃturmahÃrÃjikà sadÃmattà mÃlÃdhÃrà karoÂapÃïaya÷ vÅïÃt­tÅyakÃ÷ parvatavÃsina÷ kÆÂavÃsina÷ ÓikharavÃsina÷ alakavÃsina÷ puravÃsina÷ vimÃnavÃsina÷ antarik«acarÃ÷ bhÆmivÃsina÷ v­k«avÃsina÷ g­havÃsina÷ / evaæ dÃnavendrÃ÷ - pralhÃda bali rÃhu vemacitti sucitti k«emaciti devacitti rÃhu bÃhupramukhÃ÷ anekadÃnavakoÂÅÓatasahasraparivÃrÃ÷ vicitragatayo vicitrÃrthÃ÷ surayodhirno 'surÃ÷, te 'pi tat par«anmaï¬alaæ sannipateyu÷ / buddhÃdhi«ÂhÃnena bodhisattvavikurvaïaæ dra«Âu vandituæ paryupÃsitum // ye 'pi te grahà mahÃgrahà lokÃrthakarà antarik«acarÃ÷ / tadyathà - Ãditya soma aÇgÃraka budha b­haspati Óukra ÓaniÓcara rÃhu kampa ketu aÓani nirghÃt tÃra dhvaja ghora dhrÆmra vajra ­k«a v­«Âi upav­«Âi na«ÂÃrka nirna«Âa haÓÃnta mëÂi ­«Âi tu«Âi lokÃnta k«aya vinipÃta ÃpÃta tarka mastaka yugÃnta ÓmaÓÃna piÓita raudra Óveta abhija abhijata maitra ÓaÇku triÓaÇku lÆtha raudraka÷ kratunÃÓana balavÃæ ghora aruïa vihasita mÃr«Âi skanda sanat upasanat kumÃrakrŬana hasana prahasana nartapaka nartaka khaja virupaÓceti / ityete mahÃgrahÃ÷ te 'pi tat par«anmaï¬alamanekaÓatasahasrapariv­ttÃ÷ buddhÃdhi«ÂhÃnena tasmiæ ÓuddhÃvÃsabhavane sannipatità abhÆvaæ sanni«aïïÃ÷ // atha ye nak«atrÃ÷ khagÃnucÃriïa÷ anekanak«atraÓatasahasraparivÃritÃ÷ / tadyathà - aÓvinÅ bharaïÅ k­ttikà rohiïÅ m­gaÓirà Ãrdra punarvasÆ puïya ÃÓle«Ã maghà ubhe phalgunÅ hastà citrà svÃti viÓÃkhà anurÃdhà jye«Âhà mÆlà ubhau ëa¬hau Óravaïà dhani«Âhà Óatabhi«Ã ubhau bhadrapadau revatÅ devatÅ prabhijà punarïavà jyotÅ aÇgirasà nak«atrikà ubhau phalguphalguvatÅ lokapravarà pravarÃïikà ÓreyasÅ lokamÃtà Årà Æhà vahà arthavatÅ asÃrthà ceti / ityete nak«atrarÃj¤a÷ tasmiæ ÓuddhÃvÃsabhavane anekanak«atraÓatasahasraparivÃritÃ÷ tÃstasmin mahÃpar«anmaï¬alasannipÃte buddhÃdhi«ÂhÃnena sannipatitÃ÷ sanni«aïïà abhÆvam // (##) «aÂt­æÓad rÃÓaya÷ tadyathà - me«a v­«abha mithuna karkaÂaka siæha kanya tula v­Ócika dhanu makara kumbha mÅna vÃnara upakumbha bh­¤jÃra kha¬ga ku¤jara mahi«a deva manu«ya Óakuna gandharva lokasatvajita ugrateja jyotsna chÃya p­thivÅ tama raja uparaja du÷kha sukha mok«aæ bodhi pratyeka ÓrÃvaka naraka vidyÃdhara mahoja mahojaska tiryakpreta asurapiÓita piÓÃca yak«arÃk«asa sarvabhÆmita bhÆtika nimnaga Ærdhvaga tiryaga vikasita dhyÃnaga yogaprati«Âha uttama madhyama adhamaÓceti / ityete mahÃrÃÓya÷ anekarÃÓiÓatasahasrarÃÓiparivÃritÃ÷, yena ÓuddhÃvÃsabhavanaæ, yena ca mahÃpar«atsannipÃtamaï¬alaæ, tenopajagmu÷ / upetya bhagavataÓcaraïayornipatya svakasvake«u ca sthÃne«u sanni«aïïà bhÆvam // ye 'pi te mahÃyak«iïya÷, anekayak«iïÅÓatasahasrapariv­tÃ÷ / tadyathà - sulocanà subhrÆ sukeÓà susvarà sumatÅ vasumatÅ citrÃk«Å pÆrÃæÓà guhyakà suguhyakà mekhalà sumekhalà padmoccà abhayà jayà vijayà revatikà keÓinÅ keÓÃntà anilà manoharà manovatÅ kusumÃvatÅ kusumapuravÃsinÅ piÇgalà hÃrÅtÅ vÅramatÅ vÅrà suvÅrà sughorà ghoravatÅ sura sundarÅ surasà guhyottamÃrÅ vatavÃsinÅ aÓokà andhÃrasundarÅ ÃlokasundarÅ prabhÃvatÅ atiÓayavatÅ rÆpavatÅ surÆpà asità saumyà kÃïà menà nandinÅ upanandinÅ lokÃntarà ceti / ityete mahÃyak«iïyo anekayak«iïÅÓatasahasraparivÃrÃ÷ tanmahÃpar«anmaï¬alaæ dÆrata eva bhagavantaæ ÓÃkyamuniæ namastantya÷ sthità bhÆvam // ye 'pi te mahÃpiÓÃcya÷, anekapiÓÃcinÅÓatasahasrapariv­tÃ÷, te 'pi taæ bhagavantaæ ÓÃkyamuniæ namasyantya÷ sannipateyu÷ / tadyathà - maï¬itikà pÃæsupiÓÃcÅ ulkÃpiÓÃcÅ jvÃlÃpiÓÃcÅ bhasmodgirà piÓitÃÓinÅ durdharà bhrÃmarÅ mohanÅ tarjanÅ rohiïikà govÃhiïikà lokÃntikà bhasmÃntikà pÅluvatÅ bahulavatÅ bahula durdÃntà dhaïà cihnitikà dhÆmÃntikà dhÆmà sudhÆmà ceti / ityetà mahÃpiÓÃcya÷, anekapiÓÃcÅÓatasahasraparivÃritÃ÷, te 'pi tanmahÃpar«atsannipÃtamaï¬alaæ sampravi«Âà bhÆvam // ye 'pi te mÃtarà mahÃmÃtarÃ÷ lokamanucaranti÷; satvaviheÂhikà balimÃlyopahÃriÓca / tadyathà - brahmÃïÅ mÃheÓvarÅ vai«ïavÅ kaumÃrÅ cÃmuï¬Ã vÃrÃhÅ aindrÅ yÃmyà Ãgneyà vaivasvatÅ lokÃntakarÅ vÃruïÅ aiÓÃnÅ vÃyavyà paraprÃïaharà sukhamaï¬itikà ÓakunÅ mahÃÓakunÅ pÆtanà kaÂapÆtanà skandà ceti / ityete mahÃmÃtarà anekamÃtaraÓatasahasraparivÃrÃ÷; te 'pi taæ mahÃpar«anmaï¬alaæ namo buddhÃyeti vÃcamudÅrayantya÷ sthità abhÆvam // evamanekaÓatasahasramanu«yà manu«yasattvÃsattvayÃvadÅdevÅcirmahÃnarakaæ, yÃvacca bhagavÃgraæ, atrÃntare sarvagaganatalaæ sphuÂamabhÆt / sattvanikÃye na ca kasyacit prÃïino virodho 'bhÆt / buddhÃdhi«ÂhÃnena ca bodhisattvasaÇghÃlaÇkÃreïa ca sarva eva sattvà mÆrdhÃpasthitaæ buddhaæ bhagavantaæ ma¤juÓriyaæ kumÃrabhÆtaæ sampaÓyate sma // (##) atha bhagavÃn ÓÃkyamuni÷ sarvÃvantaæ lokadhÃtuæ buddhacak«u«Ã samavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / bhëa bhëa tvaæ Óuddhasattva mantracaryÃrthaviniÓcayasamÃdhipaÂalavisaraæ bodhisattvapiÂakaæ yasyedÃnÅæ kÃlaæ manyase // atha ma¤juÓrÅ÷ kumÃrabhÆta÷ bhagavatà ÓÃkyamuninà k­tÃbhyanuj¤Ãta÷ gaganasvabhÃvavyÆhÃlaÇkÃraæ vajrasaæhatakaÂhinasantÃnavyÆhÃlaÇkÃraæ nÃma samÃdhiæ samÃpadyate / samanantarasamÃpannasya ma¤juÓriya÷ kumÃrabhÆtasya taæ ÓuddhÃvÃsabhavanaæ anekayojanaÓatasahasravistÅrïaæ vajramayamadhiti«Âhate sma / yatra te anekayak«arÃk«asagandharvamarutapiÓÃca÷ saæk«epata÷ sarvasattvadhÃtubodhisattvÃdhi«ÂhÃnena tasmin vimÃne vajramaïiratnaprakhye samprati«ÂhitÃ÷ sanni«aïïà bhÆvaæ anyonyamaviheÂhakÃ÷ / atha ma¤juÓrÅ÷ kumÃrabhÆtastanmahÃpar«annipÃtaæ viditvà yamÃntakaæ krodharÃjamÃmantrayate sma / bho bho mahÃkrodharÃja sarvabuddhabodhisattvanirghÃta÷ evaæ mahÃpar«atsannipÃtamaï¬alaæ sarvasattvÃnÃæ ca rak«a rak«a vaÓamÃnaya / du«ÂÃn dama / saumyÃn bodhaya / aprasannÃæ prasÃdaya / yÃvadahaæ svamantracaryÃnuvarttanaæ bodhisattvapiÂakaæ vaipulyamantracaryÃmaï¬alavidhÃnaæ bhëi«ye / tÃvadetÃæ bahirgatvà rak«aya // evamuktastu mahÃkrodharÃjà Ãj¤Ãæ pratÅk«ya mahÃvik­tarÆpÅ niryayu÷ sarvasattvÃn rak«aïÃya ÓÃsanÃya samantÃt par«anmaï¬alaæ yamÃntaka÷ krodharÃjà anekakrodhaÓatasahasraparivÃrito samantÃttaæ caturdik«u ityÆrdhvamadhastiryag ghoraæ ca nÃdaæ pramu¤camÃna÷ sthito 'bhÆt // atha te sarvÃ÷ saumyÃ÷ sumanaskÃ÷ saæv­ttÃ÷ Ãj¤Ãæ nollaÇghayanti / evaæ ca Óabdaæ Ó­ïvanti þ yo hyetaæ samayamatikramet, sa tavÃsya sphuÂo mÆrdhnà ajakasyeva ma¤jarÅti / bodhisattvÃdhi«ÂhÃnaæ ca tat // atha ma¤juÓrÅ÷ kumÃrabhÆta÷ svamantracaryÃrthadharmapadaæ bhëate sma / ekena dharmeïa samanvÃgatasya bodhisattvasya mahÃsattvasya mantrÃ÷ siddhiæ gaccheyu÷ / katamainekena? yaduta sarvadharmÃïÃæ ni÷prapa¤cÃkÃrata÷ samanupaÓyatà / dvÃbhyÃæ dharmÃbhyÃæ prati«Âhitasya bodhisattvasya mantrÃ÷ siddhiæ gaccheyu÷ / katamÃbhyÃæ dvÃbhyÃæ, bodhicittÃparityÃgità sarvasattvasamatà ca / trayÃbhyÃæ dharmÃbhyÃæ svamantracaryÃrthanirdeÓapÃripÆriæ gacchanti / katamÃbhyÃæ trayÃbhyÃæ, sarvasattvÃparityÃgità bodhisattvaÓÅlasaævarÃrak«aïatayà svamantrÃparityÃgità ca / caturbhi÷ dharmai÷ samanvÃgatasya prathamacittotpÃdikasya bodhisattvasya mantrÃæ siddhiæ gaccheyu÷ / katamaiÓcaturbhi÷, svamantrÃparityÃgità paramantrÃnupacchedanatà sarvasattvamaitryopasaæharaïatà mahÃkaruïÃbhÃvitacetanatà ca / imaiÓcaturbhi÷ dharmai÷ samanvÃgatasya prathamacittotpÃdakasya bodhisattvasya mantrÃ÷ siddhiæ gaccheyu÷ / yaædharmÃæ bodhisattvasya piÂakasamavaÓaraïatà mantracaryÃbhinirhÃraæ bodhipÆriæ gaccheyu÷ / katame pa¤ca / viviktadeÓasevanatÃ, parasattvÃdve«aïatÃ, laukikamantrÃnirÅk«aïatÃ, ÓÅlaÓrutacÃritrasthÃpanatà ca / ime pa¤ca dharmÃ÷ mantracaryÃrthapÃripÆriæ gaccheyu÷ / «a dharmà mantracaryÃrthapÃripÆriæ gaccheyu÷ / katame «a / triratnaprasÃdÃnupacchedanatÃ, bodhisattvaprasÃdÃnupacchedanatÃ, laukikalokottaramantrÃnindanatÃ, (##) ni÷prapa¤cadharmadhÃtudambha natÃ, gambhÅrapadÃrthamahÃyÃnasÆtrÃnta apratik«epaïatÃ, akhinnamÃnasatÃ, mantracaryÃparye«Âi÷ kuÓalapak«e aparihÃnatà / ime «a dharmà vidyÃcaryÃmantrasiddhiæ samavaÓaraïatÃæ gacchanti / sapta dharmà vidyÃsÃdhanakÃlaupayikamantracaryÃnupraveÓanatÃæ gacchanti / katame sapta / gambhÅranaya÷, praj¤ÃpÃramità bhÃvanà paÂhanadeÓanasvÃdhyÃyanalikhanabodhisattvacaryÃvimukti÷ kÃladeÓaniyamajapahomamaunatapaavilambitagatimatism­tipraj¤Ãdh­ti adhivÃsavata÷ bodhisattvasambhÃramahÃyÃnadharmanayasampraveÓanata÷ svamantramantrÃkar«aïarak«aïasÃdhanakriyÃkauÓalata÷ mahÃkaruïà mahÃmaitrÅ mahopek«Ã mahÃmudità pÃramitÃbhÃvavata÷ ni÷prapa¤casattvadhÃtudharmadhÃtutathatÃsamavasaraïata÷ dvayÃkÃrasarvaj¤aj¤Ãnaparigave«aïata÷ sarvasattvÃparityÃga÷ hÅnayÃnÃsp­haïataÓca / ime sapta dharmà vidyÃvidyÃmantrasiddhiæ pÃripÆratÃæ gacchanti / katame ad­«Âad­«ÂÃd­«ÂaphalaÓraddhà kautukajiæj¤Ãsata apicikitsà a«ÂadharmÃvidyÃmantracaryÃrthasiddhiæ samavasaraïatÃæ gacchanti / bodhisattvaprasÃdasaphalaÓuddhivikurvaïata÷ aviparÅtamantragrahaïagurugauravata÷ buddhabodhisattvamantratantra ÃcÃryopadeÓagrahaïa avisaævÃdanasarvasvaparityÃgata÷ siddhak«etrasthÃnÃsthÃnasvapnadarÓanakauÓalaprakÃÓanata÷ vigatamÃtsaryamalamakhilastyÃnamiddhavÅryÃrambhasatatabuddhabodhisattvÃtmÃnaniryÃtanata÷ saæk«epata÷ at­ptakuÓalamÆlamahÃsannÃhaprannaddha÷ sarvavighnÃn prahartukÃma÷ bodhimaï¬akramaïamahÃbhogapratikÃæk«aïamaheÓÃkhyayÃtmabhÃvata÷ maheÓÃkhyapudgalasamavadhÃnÃvirahitakalyÃïamitrama¤juÓrÅkumÃrabhÆtabodhisattvasamavadhÃnataÓca / ime a«Âa dharmà mantracaryÃrthasiddhiæ samavaÓaraïatÃæ ca gacchanti / saæk«epata÷ mÃr«Ã avirahitabodhicittasya ratnatrayÃvimuktasya paramadu÷ÓÅlasyÃpi akhinnamÃnamÃnasa÷ satatÃbhiyuktasya madÅyamantrapaÂalavisara anantÃdbhutabodhisattvacaryÃni«yanditamÃnasodgataæ sidhyateti / nÃnyathà ca gantavyam / avikalpamÃnaso bhÆtvà jij¤Ãsanahetorapi sÃdhanÅyamiti // atha sà sarvÃvatÅ par«at sabuddhabodhisattvapratyekabuddhÃryaÓrÃvakÃdhi«Âhità evaæ vÃcamudÅrayanta÷, sÃdhu sÃdhu bho jinaputra vicitramantracaryÃrthakriyÃdharmanayapraveÓÃnuvartinÅ dharmadeÓanÃsudeÓità sarvasattvÃnÃmarthÃya aho kumÃrabhÆta ma¤juÓrÅ÷ vicitradharmadeÓanÃnuvartinÅ mantracaryÃnukÆlà subhëità / yo hi kaÓcit mahÃrÃj¤a÷ imaæ sannipÃtaparivartaæ vÃcayi«yati, dhÃrayi«yati, manasi kari«yati, saÇgrÃme vÃgrata÷ hastimÃropya sthÃpayi«yati, vividhairvà pu«padhÆpagandhavilepanai÷ pÆjayi«yati, pratyarthikÃnÃæ pratyamitrÃïÃæ vaÓamÃnayi«yÃma÷ / parabalasenÃbhaÇgaæ kari«yÃma÷ / pustakalikhitaæ và k­tvà svag­he sthÃpayi«yati, tasya kulaputrasya và kuladuhiturvà mahÃrÃj¤asya và mahÃrÃj¤Åya và bhik«urvà bhik«aïyà vÃ, upÃsikasya và upÃsikÃyà vÃ, mahÃrak«Ãæ mahÃbhogatÃæ, dÅrghÃyu«matÃæ, ÃyurÃrogyatÃæ, satatabhogÃbhivardhanatÃæ, kari«yÃmÅti // evamuktastu sà sarvÃvatÅ par«at tÆ«ïÅmabhÆt // mahÃyÃnamantracaryÃnirdeÓyamahÃkalpÃt ma¤juÓrÅkumÃrabhÆtabodhisattvavikurvaïapaÂalavisarÃt mÆlakalpÃt prathama÷ sannipÃtaparivarta÷ // __________________________________________________________ (##) ## (maï¬alavidhÃnaparivarta÷) atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ sarvÃvantaæ par«anmaï¬alamavalokya sarvasattvamayÃnupraveÓÃvalokinÅæ nÃma samÃdhiæ samÃpadyate sma / samanantarasamÃpannasya ca ma¤juÓriya÷ kumÃrabhÆtasya nÃbhimaï¬alapradeÓÃd raÓmirniÓcaranti sma / anekaraÓmikoÂÅniyutaÓatasahasraparivÃrità samantÃt sarvasattvadhÃtumavabhÃsya punareva taæ ÓuddhÃvÃsabhavanaæ avabhÃsya sthitÃbhÆt // atha khalu vajrapÃïirbodhisattvo mahÃsattva÷ ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma - bhëa bhëa tvaæ bho jinaputra sarvasattvasamayÃnupraveÓanaæ nÃma + + + + + + + + + + + + + + + + + + + + + + samanupraviÓya tvadÅyaæ mantragaïaæ sarvalaukikalokottaraæ ca mantrasiddhiæ samanuprÃpnuvanti / evamukta ÃguhyakÃdhipatinà yak«endreïa ma¤juÓrÅ÷ kumÃrabhÆta÷ paramaguhyamaï¬alatantraæ bhëate sma / sarvavidyasa¤codanaæ nÃma sa + + vikurvaïaæ vidantayati / dak«iïaæ ca pÃïimudyamya aÇgulyÃgreïa par«anmaï¬alamÃkÃrayati sma / tasminnaÇgulyagre anekavidyÃrÃjakoÂÅnayutaÓatasahasrÃïi niÓceru÷ / niÓcaritvà sa sarvÃvantaæ ÓuddhÃvÃsabhavanaæ mahatÃvabhÃsenÃvabhëya va sthità abhÆvam // atha ma¤juÓrÅ÷ kumÃrabhÆta÷, yamÃntakasya krodharÃjasya h­dayaæ sarvakarmikaæ ekavÅraæ ÃvÃhanavisarjanaÓÃntikapau«Âika ÃbhicÃruka antardhÃnÃkÃÓagamanapÃtÃlapraveÓapÃdapracÃrikÃkar«aïavidve«aïavaÓÅkaraïasarvagandhamÃlyavilepanapradÅpasvamantratantre«upradÃna÷ saæk«epata÷ yathà yathà prapadyate, tathà tathà sÃdhyamÃna÷ ak«araæ nÃma mahÃvÅryaæ sarvÃrthasÃdhanaæ mahÃkrodharÃjam / katamaæ ca tat / om / Ã÷ / hrÆæ / idaæ tanmahÃkrodhasya h­dayam / sarvakarmikaæ sarvamaï¬ale«u sarvamantracaryÃsu ca nirdi«Âaæ mahÃsattvena ma¤jugho«eïa sarvavighnavinÃÓanam // atha ma¤juÓrÅ÷ kumÃrabhÆta÷ dak«iïaæ pÃïimudyamya krodhasya mÆrdhni sthÃpayÃmÃsa / evaÓcÃha - namaste sarvabuddhÃnÃm / samanvÃharantu buddhà bhagavanta÷ / ye kecid daÓadiglokadhÃtuvyavasthità anantÃparyÃntÃÓca bodhisattvà maharddhikÃ÷ samayamadhiti«Âhanta / ityevamuktvà taæ krodharÃjÃnaæ bhrÃmayitvà k«ipati sma / samanantaranik«ipte mahÃkrodharÃje sarvÃvantaæ lokadhÃtuæ sattvà k«aïamÃtreïa ye du«ÂÃÓayÃ÷ sattvà maharddhikÃ÷ tÃæ nig­hyÃnayati sma / taæ mahÃpar«anmaï¬alaæ ÓuddhÃvÃsabhavanaæ praveÓayati sma / vyavasthÃyÃÓca sthÃpayitvà samantajvÃlÃmÃlÃkulo bhÆtvà du«Âasattve«u ca mÆrdhni ti«Âhate sma // atha ma¤juÓrÅ÷ kumÃrabhÆta÷ punarapi taæ par«anmaï¬alamavalokya - Ó­ïvantu bhavanta÷ sarvasattvÃ÷ yo hyenaæ madÅyaæ samayamatikramet tasyÃyaæ krodharÃjà nigrahamÃpÃdayi«yati / yat kÃraïamanatikramaïÅyà buddhÃnÃæ bhagavatÃæ samayarahasyamantrÃrthavacanapathÃ÷ bodhisattvÃnÃæ ca maharddhikÃnÃæ samÃsanirdeÓata÷ kathayi«yÃmi / taæ Óruïuta sÃdhu ca su«Âhu ca manasi kuruta bhëi«ye 'ham / nama÷ samantabuddhÃnÃm / om ra ra smara apratihataÓÃsanakumÃrarÆpadhÃriïa hÆæ hÆæ pha pha svÃhà / ayaæ samÃryÃ÷ madÅyamÆlamantra÷ / Ãryama¤juÓriyaæ nÃma mudrà pa¤caÓikhà mahÃmudreti vikhyÃtà taæ prayojaye asmin mÆlamantre sarvakarmikaæ bhavati h­dayam / (##) buddho sarvakarmakaraæ Óivam / om dhÃnyada nama÷ / mudrà cÃtra bhavati triÓikheti vikhyÃtà sarvabhogÃbhivarddhanÅ / upah­dayaæ cÃtra bhavati / bÃhye hÆæ / mudrà cÃtra bhavati triÓikheti vikhyÃtà sarvasattvÃkar«aïÅ / paramah­dayaæ cÃtra bhavati / muæ / mudrà bhavati cÃtra mayÆrÃsaneti vikhyÃtà sarvasattvavaÓaÇkarÅ / sarvabuddhÃnÃæ h­dayam / aparamapi mahÃvÅraæ nÃma a«ÂÃk«araæ paramaÓreyasaæ mahÃpavitraæ tribhavavartmÅyacchedaæ sarvadurgatinivÃraïaæ sarvaÓÃntikaraæ sarvakarmakaraæ k«emaæ nirvÃïaprÃpaïaæ buddhamiva saæmukhadarÓanopasthitam / svayameva ma¤juÓrÅrayaæ bodhisattva÷ sarvasattvÃnÃmarthÃya paramah­dayaæ mantrarÆpeïopasthita÷ sarvÃÓÃpÃripÆrakaæ yatra smaritamà treïa pa¤cÃnantaryÃïi pariÓodhayati / ka÷ punarvÃdo jÃyate / katamaæ ca tat / om Ã÷ dhÅra hÆæ khacara÷ / e«a sa÷ mÃr«Ã÷ yuyamevÃhaæ a«ÂÃk«araæ mahÃvÅraæ paramaguhyah­dayaæ buddhatvamiva pratyayasthitam / sarvakÃrye«u saæk«epato mahÃgu + + + + + + + + + + + ntani«ÂhÃdak«amiti / mudrà cÃtra bhavati mahÃvÅreti vikhyÃtà sarvÃÓÃpÃripÆrakÅ / ÃhvÃnanamantrà cÃtra bhavati / om he he kumÃrarÆpisvarÆpiïe sarvabÃlabhëitaprabodhane ÃyÃhi bhagavaæ ÃyÃhi / kumÃrakrŬotpaladhÃriïe maï¬alamadhye ti«Âha ti«Âha / samayamanusmara / apratihataÓÃsana hÆæ / mà vilamba / ru ru pha svÃhà / e«a bhagavaæ ma¤juÓriya÷ ÃhvÃnanamantrà / sarvasattvÃnÃæ sarvabodhisattvÃnÃæ sarvapratyekabuddhÃryaÓrÃvakadevanÃgayak«agandharvagaru¬akinnaramahoragapiÓÃcarÃk«asasarvabhÆtÃnÃæ ceti saptÃbhimantritaæ candanodakaæ k­tvà caturdiÓamityÆrdhvamadhastiryaksarvata÷ k«ipet / sarvabuddhabodhisattvÃ÷ ma¤juÓriya÷ svayaæ tasya parivÃra÷ sarvalaukikalokottarÃÓca mantrÃ÷ sarve ca bhÆtagaïÃ÷ sarvasattvÃÓca Ãgatà bhaveyu÷ / nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃm / om dhu dhura dhura dhÆpavÃsini dhÆpÃrci«i hÆæ ti«Âha samayamanusmara svÃhà / dhÆpamantra÷ / candanaæ karpÆraæ kuÇkumaæ caikÅk­tya dhÆpaæ dÃpayettata÷ / ÃgatÃnÃæ tathÃgatÃnÃæ sarvabodhisattvÃnÃæ ca dhÆpÃpyÃyitamanasa÷ Ãk­«Âà bhavanti / bhavati cÃtra mudrà yasya mÃleti vikhyÃtà sarvasattvÃkar«aïÅ Óivà / ÃhvÃnanamantrÃyÃÓca ayameva mudrà padmamÃlà Óubhà / ÃgatÃnÃæ ca sarvabuddhabodhisattvÃnÃæ sarvasattvÃnÃæ cÃgatÃnÃæ arghyo deya÷ / karpÆracandanakuÇkumairudakamÃlo¬ya jÃtÅkusumanavamÃlikavÃr«ikapunnÃganÃgavakulapiï¬itagarÃbhyÃæ ete«Ãmanyatamena pu«peïa yathÃrttukena và sugandhapu«peïa miÓrÅk­tya anena mantreïa arghyo deya÷ / nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃæ tadyathà - he he mahÃkÃruïika viÓvarÆpadhÃriïi arghyaæ pratÅccha pratÅcchÃpaya samayamanusmara ti«Âha ti«Âha maï¬alamadhye praveÓeya praviÓa sarvabhÆtÃnukampaka g­hïa g­hïa hÆæ / ambaravicÃriïe svÃhà / mudrà cÃtra pÆrïeti vikhyÃtà sarvabuddhÃnuvartinÅ / dhruvà / gandhamantrà cÃtra bhavati / nama÷ sarvabuddhÃnÃæ nama÷ samantagandhÃvabhÃsaÓriyÃya tathÃgatÃya / tadyathà - gandhe gandhe gandhìhye gandhamanorame pratÅccha pratÅccheyaæ gandhaæ samatÃnusÃriïe svÃhà / bhavati cÃtra mudrà pallavà nÃma sarvÃÓÃpÃripÆrikà / pu«pamantrà cÃtra bhavati / nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃm / nama÷ saÇkusumitarÃjasya tathÃgatasya / tadyathà - kusume kusume kusumìhye kusumapuravÃsini kusumÃvati svÃhà / tenaiva dhÆpamantreïa pÆrvoktenaiva dhÆpena dhÆpayet / (##) sarvabuddhÃæ namask­tya acintyÃdbhutarÆpiïÃm / balimantraæ pravak«yÃmi samyak sambuddhabhëitÃm // Mmk_2.1 // nama÷ sarvabuddhabodhisattvÃnÃmapratihataÓÃsanÃnÃæ tadyathà - he he bhagavaæ mahÃsattva buddhÃvalokita mà vilamba / idaæ baliæ g­hïÃpaya g­hïa hÆæ hÆæ sarvaviÓva ra ra Âa Âa pha svÃhà / nivedhaæ cÃnena dÃpayet / baliæ ca sarvabhautikam / bhavati cÃtra mudrà Óakti÷ sarvadu«ÂanivÃriïÅ / nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃæ sarvatamo 'ndhakÃravidhvaæsinÃæ nama÷ samantajyotigandhÃvabhÃsaÓriyÃya tathÃgatÃya / tadyathà - he he bhagavaæ jyotiraÓmiÓatasahasrapratimaï¬itaÓarÅra vikurva vikurva mahÃbodhisattvasamantajvÃlodyotitamÆrti khurda khurda avalokaya avalokaya sarvasattvÃnÃæ svÃhà / pradÅpamantrà / pradÅpaæ cÃnena dÃpayet / mudrà vikÃsinÅ nÃma sarvasattvÃvalokinÅ / nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm / tadyathà - jvala jvala jvÃlaya jvÃlaya / huæ / vivodhaka harik­«ïapiÇgala svÃhà / agni kÃrikà mantrà / bhavati cÃtra mudrà sampuÂanÃma lokaviÓrutà / sarva sattvaprabhodyotanÅ bhëità munivarai÷ pÆrvaæ bodhisattvasya dhÅmata÷ // atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ vajrapÃïiæ bodhisattvamÃmantrayate sma / imÃni guhyakÃdhipate mantrapadÃni sarahasyÃni paramaguhyakÃni tvadÅyaæ kulavikhyÃta÷ sutaæ ghoraæ sadÃruïaæ / ya eva sarvamantrÃïÃæ sÃdhyamÃnÃnÃæ vicak«aïai÷ // Mmk_2.2 // mÆrdhÆÂaka iti vikhyÃta + + + jakulayorapi / tasya nirnÃÓanÃrthÃya vidyeyaæ sampravak«yate // Mmk_2.3 // nama÷ sarvabuddhabodhisattvÃnÃmapratihataÓÃsanÃnÃm / uæ kara kara kuru kuru mama kÃryam / bha¤ja bha¤ja sarvavighnÃæ / daha daha sarvavajravinÃyakam / mÆrdhaÂakajÅvitÃntakara mahÃvik­tarÆpiïe paca paca sarvadu«ÂÃæ / mahÃgaïapatijÅvitÃntakara bandha bandha sarvagrahÃæ / «aïmukha «a¬bhuja «aÂcaraïa rudramÃnaya / vi«ïumÃnaya / brahmÃdyÃæ devÃnÃnaya / mà vilamba mà vilamba / jhal jhal maï¬alamadhye praveÓaya / samayamanusmara / hÆæ hÆæ hÆæ hÆæ hÆæ hÆæ pha pha svÃhà / e«a sa÷ paramaguhyakÃdhipate paramaguhya÷ mahÃvÅrya÷ ma¤juÓrÅ÷ «aïmukho nÃma mahÃkrodharÃjà sarvavighnavinÃÓaka÷ / anena paÂhitamÃtreïa daÓabhÆmiprati«ÂhÃpitabodhisattvà vidravante / kiæ punardu«ÂavighnÃ÷ / anena paÂhitamÃtreïa mahÃrak«Ã k­tà bhavati / mudrà cÃtra bhavati mahÃÓÆleti vikhyÃtà sarvavighnavinÃÓikà / asyaiva krodharÃjasya h­dayam / om hrÅ÷æ j¤Å÷ vik­tÃnana hum / sarvaÓatruæ nÃÓaya stambhaya pha pha svÃhà / anena mantreïa sarvaÓatrÆæ mahÃÓÆlarogeïa caturthakena và g­hïÃpayati / Óatatajapena và yÃvad rocate, maitratÃæ và na pratipadyate / atha karuïÃcittaæ labhate / jÃpÃnte muktirna syÃt / m­yata iti ratnatrayÃpakariïÃæ kartavyaæ nÃÓe«aæ saumyacittÃnÃæ mudrÃæ mahÃÓÆlaiva prayojanÅyà / upah­dayaæ cÃtra bhavati / om hrÅ÷æ kÃlarÆpa huæ khaæ svÃhà / mudrà mahÃÓÆlayaiva prayojanÅyà / sarvadu«ÂÃæ (##) yamicchati taæ kÃrayati / paramah­dayam / sarvabuddhÃdhi«Âhitaæ ekÃk«araæ nÃma / hÆæ / e«a sarvakarmakara÷ / mudrà mahÃÓÆlayaiva prayojanÅyà / sarvÃnarthanivÃraïam / sarvabhÆtavaÓaÇkara÷ saæk«epata÷ / e«a krodharÃja sarvakarme«u prayoktavya÷ maï¬alamadhye jÃpa÷ siddhikÃle ca viÓi«yate / visarjanamantrà bhavanti / nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃm / tadyathà - jayaæ jaya sujaya mahÃkÃruïika viÓvarÆpiïe gaccha gaccha svabhavanaæ sarvabuddhÃæÓca visarjaya / saparivÃrÃæ svabhavanaæ cÃnupraveÓaya / samayamanusmara / sarvÃrthÃÓca me siddhyantu mantrapadÃ÷ manorathaæ ca me paripÆraya svÃhà / ayaæ visarjanamantra÷ sarvakarme«u prayoktavya÷ / mudrà bhadrapÅÂheti vikhyÃtà / Ãsanaæ cÃnena dÃpayet / manasà saptajaptena visarjanaæ sarvebhya÷ laukikalokottarebhyo maï¬alebhya÷ mantrebhyaÓcaiva mantrasiddhi÷ / samayajapakÃlaniyame«u ca prayoktavyeti // atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ punarapi taæ ÓuddhÃvÃsabhavanamavalokya taæ mahÃpar«anmaï¬alaæ svakaæ ca vidyÃgaïamantrapaÂalavisaraæ bhëate sma / nama÷ sarvabuddhÃnÃm apratihataÓÃsanÃnÃm / om riÂi svÃhà / ma¤juÓriyasyedam anucarÅ keÓinÅ nÃma vidyà sarvakarmikà / mahÃmudrÃyà pa¤caÓikhÃyÃæ yojyasarvavi«akarmasu / nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm / om niÂi / upakeÓinÅ nÃma vidyeyaæ sarvakarmikà mudrayà vikÃsinyà ca yojayet / sarvagrahakarme«u / nama÷ samantabuddhÃnÃmapratihatagatÅnÃm / om ni÷ / vidyeyaæ balinÅ nÃma sarvakamakarà Óubhà / mudrayà bhadrapÅÂhayà saæyuktà yak«iïÅ Ãnayed dhruvam // Mmk_2.4 // nÃma÷ samantabuddhÃnÃæ acintyÃdbhutarÆpiïÃm / mudrayà Óaktinà yuktà sarva¬ÃkinÅghÃtinÅ // Mmk_2.5 // om j¤ai÷ svÃhà / vidyà kÃpatalinÅ nÃma ma¤jugho«eïa bhëità / samantÃsarvabuddhaiÓca praÓastà divyarÆpiïÅ // Mmk_2.6 // nama÷ samantabuddhÃnÃm apratihatagatipracÃriïÃm / tadyathà - om varade svÃhà / mudrà triÓikhenaiva prayojayet ÓreyasÃtmaka÷ / bahurÆpadharà devÅ k«iprabhogapasÃdhikà // Mmk_2.7 // nama÷ samantabuddhÃnÃæ acintyÃdbhutarÆpiïÃm / om bhÆri svÃhà / mudrayà ÓÆlasaæyuktà sarvajvaravinÃÓinÅ / nama÷ samantabuddhÃnÃmacintyÃdbhutarÆpiïÃm // Mmk_2.8 // (##) om nu re svÃhà / vidyà tÃrÃvatÅ nÃma praÓastà sarvakarmasu / mudrayà Óaktiya«Âyà tu yojità vighnaghÃtinÅ // Mmk_2.9 // nama÷ samantabuddhÃnÃmacintyÃdbhutarÆpiïÃm / tadyathà - om vilokini svÃhà / vidyà lokavatÅ nÃma sarvakoÓavaÓaÇkarÅ / yojità vajramudreïa sarvasaukhyapradÃyikà // Mmk_2.10 // nama÷ samantabuddhÃnÃmacintyÃdbhutarÆpiïÃm / tadyathà - om viÓve viÓvasambhave viÓvarÆpiïi kaha kaha ÃviÓÃviÓa / samayamanusmara / ruru ti«Âha svÃhà / e«Ã vidyà mahÃvÅryà darÓità lokanÃyakai÷ / daæ«ÂramudrÃsametÃstrasarvasattvà + veÓinÅ / Óubhà varadà sarvabhÆtÃnÃæ viÓveti samprakÃÓità // Mmk_2.11 // nama÷ samantabuddhÃnÃmacintyÃdbhutarÆpiïÃm / tadyathà - om ÓvetaÓrÅ vapu÷ svÃhà / mayÆrÃsanena mudreïa vinyastà sarvakarmikà / mahÃÓvetiti vikhyÃtà acintyÃdbhutarÆpiïÅ / saubhÃgyakaraïaæ loke naranÃrÅvaÓaÇkarÅ // Mmk_2.12 // nama÷ samantabuddhÃnÃmacintyÃdbhutarÆpiïÃm // tadyathà - om / khikhirikhiri bhaÇguri sarvaÓatruæ stambhaya jambhaya mohaya vaÓamÃnaya svÃhà / e«Ã vidyà mahÃvidyà yoginÅti prakathyate / yojità vakkramudreïa du«ÂasattvaprasÃdinÅ // Mmk_2.13 // nama÷ samantabuddhÃnÃmapratihatagatipracÃriïÃm / tadyathà - om ÓrÅ÷ / e«Ã vidyà mahÃlak«mÅ lokanÃthaistu deÓità / mudrà sampuÂayà yuktà mahÃrÃjyapradÃyikà // Mmk_2.14 // nama÷ samantabuddhÃnÃæ sarvasattvÃbhayapradÃyinÃm / tadyathà - om / ajite / kumÃrarÆpiïe / ehi Ãgaccha / mama kÃryaæ kuru svÃhà / ajiteti vikhyÃtà kumÃrÅ am­todbhavà / mudrayà pÆrïayà yuktà sarvaÓatrunivÃraïÅ // Mmk_2.15 // nama÷ samantabuddhÃnÃmacintyÃdbhutarÆpiïÃm / (##) tadyathà - om jaye svÃhà / vijaye svÃhà / ajite svÃhà / aparÃjite svÃhà / caturbhaginya iti vikhyÃtà bodhisattvÃnucÃrikà / paryaÂanti mahÅæ k­tsnÃæ sattvÃnugrahakÃrikÃ÷ // Mmk_2.16 // bhrÃtà stumburuvikhyÃtà etÃsÃmanucÃraka÷ / nauyÃnasamÃrƬhà andurdhetu÷ nivÃsina÷ / mu«Âimudreïa vinyastà sarvÃÓÃpÃripÆrikà // Mmk_2.17 // nama÷ samantabuddhÃnÃæ lokÃgrÃdhipatÅnÃm // tadyathà - om / kumÃra mahÃkumÃra krŬa krŬa «aïmukhabodhisattvÃnuj¤Ãta mayÆrÃsanasaÇghodyatapÃïi raktÃÇga raktagandhÃnulepanapriya kha kha khÃhi khÃhi khÃhi / huæ n­tya n­tya / raktÃpu«pÃrcitamÆrti samayamanusmara / bhrama bhrama bhrÃmaya bhrÃmaya bhrÃmaya / lahu lahu mÃvilamba sarvakÃryÃïi me kuru kuru citrarÆpadhÃriïe ti«Âha ti«Âha huæ huæ sarvabuddhÃnuj¤Ãta svÃhà / bhëità bodhisattvena ma¤jugho«eïa nÃyinà / «a¬vikÃrà mahÅ k­tsnà pracacÃla samantata÷ // Mmk_2.18 // hitÃrthaæ sarvasattvÃnÃæ du«ÂasattvanivÃraïam / maheÓvarasya suto ghoro vaineyÃrthamihÃgata÷ // Mmk_2.19 // skandamaÇgÃraka¤caiva grahacihnai÷ sucihnita÷ / ma¤jubhëiïÅ tato bhëe karuïÃvi«Âena cetasà // Mmk_2.20 // mahÃtmà bodhisattvo 'yaæ bÃlÃnÃæ hitakÃriïa÷ / sattvacaryà yata÷ prokto viceru÷ sarvato jagat // Mmk_2.21 // mudrÃÓaktiya«ÂyÃnusaæyukto sa mahÃtmana÷ / Ãvartayati brahmÃdyÃæ kiæ punarmÃnu«aæ phalam // Mmk_2.22 // kaumÃrabhittamakhilaæ kalyamasya samÃsata÷ / kÃrttikeyama¤juÓrÅ÷ mantro 'yaæ samudÃh­ta÷ // Mmk_2.23 // sattvÃnugrahakÃmyarthaæ bodhisattva ihÃgata÷ / tryak«araæ nÃma h­dayaæ mantrasyÃsya udÃh­tam // Mmk_2.24 // sarvasattvahitÃrthÃya bhogÃkar«aïataptara÷ / mudrayà Óaktiya«Âyà tu vinyasta÷ sarvakarmika÷ // Mmk_2.25 // om hÆæ ja÷ / e«a mantra÷ samÃsena kuryÃnmÃnu«akaæ phalam / nama÷ samantabuddhÃnÃæ samantodyotitamÆrtinÃm // om vik­tagraha huæ pha svÃhà // upah­dayaæ cÃsya saæyukto mudrÃÓaktinà tathà / Ãvartayati bhÆtÃni sagrahÃæ mÃtarÃæ tathà // Mmk_2.26 // (##) sarvamudritamudre«u vinyastà saphalà bhavet / vitrÃsayati bhÆtÃnÃæ du«ÂÃvi«ÂavimocanÅ // Mmk_2.27 // e«a ma¤juÓriyasya kumÃrabhÆtasya kÃrttikeyama¤juÓrÅrnÃma kumÃra÷ anucara÷ sarvakarmika÷ japamÃtreïaiva sarvakarmÃïi karoti, sarvabhÆtÃni trÃsayati, Ãkar«ayati, vaÓamÃnayati, Óo«ayati, ghÃtayati, yathepsitaæ và vidyÃdharasya tat sarvaæ sampÃdayati // nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm / tadyathà - om brahma subrahma brahmavarcase ÓÃntiæ kuru svÃhà // e«a mantro mahÃbrahmà bodhisattvena bhëita÷ / ÓÃntiæ prajagmurbhÆtÃni tatk«aïÃdeva ÓÅtalà // Mmk_2.28 // mudrà pa¤caÓikhÃyuktà k«ipraæ svastyayanaæ bhavet / ÃbhicÃruke«u sarve«u athavo cedapaÂhyate / e«a saæk«epata ukto kalpamasya samÃsata÷ // Mmk_2.29 // nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm // tadyathà - om garu¬avÃhana cakrapÃïi caturbhuja huæ huæ samayamanusmara / bodhisattvo j¤Ãpayati svÃhà // Ãj¤apto ma¤jugho«eïa k«ipramarthakara÷ Óiva÷ / vidrÃpayati bhÆtÃni vi«ïurÆpeïa dehinÃm // Mmk_2.30 // mudrà triÓikhe yukta÷ k«ipramarthakara÷ sthira÷ / ya eva vai«ïave tantre kathitÃ÷ kalpavistarÃ÷ / upÃyavaineyasattvÃnÃæ ma¤jugho«eïa bhëitÃ÷ // Mmk_2.31 // nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm // tadyathà - om mahÃmaheÓvara bhÆtÃdhipativ­«adhvaja pralambajaÂÃmakuÂadhÃriïe sitabhasmadhÆsaritamÆrti huæ pha pha / bodhisattvo j¤Ãpayati svÃhà // e«a mantro mayà prokta÷ sattvÃnÃæ hitakÃmyayà / ÓÆlamudrÃsamÃyuktÃ÷ sarvabhÆtavinÃÓaka÷ // Mmk_2.32 // yanmayà kathitaæ pÆrvaæ kalpamasya purÃtanam / saivamiti vak«yante sattvà bhÆtalavÃsina÷ / vividhà guïavistÃrÃ÷ Óaivatantre mayoditÃ÷ // Mmk_2.33 // nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm // tadyathà - om Óakuna mahÃÓakuna padmavitatapak«a sarvapannaganÃÓaka kha kha khÃhi khÃhi samayamanusmara / huæ ti«Âha / bodhisattvo j¤Ãpayati svÃhà // (##) e«a mantro mahÃvÅrya÷ vainateyeti viÓruta÷ / durdÃntadamako Óre«Âha÷ bhoginÃæ vi«anÃÓanam // Mmk_2.34 // mahÃmudrayà samÃyuktÃ÷ hantyanartha sudÃruïÃm / vicikitsayati na sandeho vi«aæ sthÃvarajaÇgamam // Mmk_2.35 // sattvÃnupÃyavaineyà bodhisattvasamÃj¤ayà / vicerurgaru¬arÆpeïa pÃk«iràsa mahÃdyuti÷ // Mmk_2.36 // yÃvanta÷ gÃru¬e tantre kathitÃ÷ kalpavistarÃ÷ / te mayaivoditÃ÷ sarve sattvÃnÃæ hitakÃraïÃt // Mmk_2.37 // garutmà bodhisattvastu vainateyÃrthamihÃgata÷ / bhoginÃæ vi«anÃÓÃya viceru÷ pak«irÆpiïa÷ // Mmk_2.38 // yÃvanto laukikà mantrÃ÷ te 'smi kalpa udÃh­tÃ÷ / vaineyÃrthaæ hi sattvÃnÃæ vicarÃmi tathà tathà // Mmk_2.39 // ye tu tÃthÃgatÅmantrÃ÷ kuliÓÃÇkukulayorapi / te 'smin kalpavistare bhëiutà pÆrvameva tu // Mmk_2.40 // yathà hi dhÃtrÅ bahudhà bÃlÃnÃæ lÃlati yatnata÷ / tathà bÃliÓabuddhÅnÃæ mantrarÆpÅ carÃmyaham // Mmk_2.41 // daÓabalai kathitaæ pÆrve adhunà ca mayoditam / sakalaæ mantratantrÃrthaæ kumÃro 'pyÃha mahÃdyuti÷ // Mmk_2.42 // jinavaraiÓca ye gÅtà gÅtà daÓabalÃtmajai÷ / ma¤jusvareïa te gÅtà acintyÃdbhutarÆpiïÃm // Mmk_2.43 // atha khalu ma¤juÓrÅ÷ kumÃrabhÆta sarvÃvantaæ ÓuddhÃvÃsabhavanaæ taæ ca mahÃpar«anmaï¬alavalokya sarvasamayasa¤codanÅæ nÃma samÃdhiæ samÃpadyate sma / yatra samÃdhe÷ prati«Âhitasya aÓe«asattvanirhÃracaryÃmanasa÷ sarvasattvà prati«ÂhitÃ÷ bhaveyu÷, samanantarasamÃpannasya ma¤juÓriya÷ kumÃrabhÆtasya sarvÃvantaæ ÓuddhÃvÃsabhavanaæ vicitramaïiratnavyÆhÃlaÇkÃramaï¬alaæ acintyÃdbhutabodhisattvavikurvaïaæ sarvapratyekabuddhÃryaÓrÃvakacaryÃpravi«Âairapi bodhisattvai÷ daÓabhÆmiprati«ÂhiteÓvarairapi na Óakyate maï¬alaæ likhituæ vÃ, ka÷ punarvÃdo p­thagjanabhÆtai÷ sattvai ta divyamÃryamaï¬alasamayanirhÃravasthÃnÃvasthitaæ ma¤juÓriyaæ kumÃrabhÆtaæ d­«Âvà sarve buddhà bhagavanta÷ sarvapratyekabuddhÃ÷, sarve ÃryaÓrÃvakÃ÷, sarve bodhisattvÃ÷, daÓabhÆmiprati«ÂhitÃ÷, yauvarÃjyÃbhi«ekasamanuprÃptà Ãryà pratipannÃÓca sarve sattvà sÃÓravà anÃÓravÃÓca ma¤juÓriya÷ kumÃrabhÆtasyÃdhi«ÂhÃnenÃcintyaæ buddhabodhisattvÃcaryÃni«yanditaæ samÃdhiviÓe«amÃnasodbhavaæ maï¬alaæ pravi«ÂamÃtmÃnaæ sa¤jÃnante sma / na Óakyate tat p­thagjanai÷ sattvai÷ samanasÃpyÃlambayitum, ka÷ punarvÃdo likhituæ lekhayituæ và // (##) atha ma¤juÓrÅ÷ kumÃrabhÆta÷, tà mahÃpar«anmaï¬alasamayamanupravi«Âa÷ sattvÃnÃmantrayate sma / Ó­ïvantu mÃr«Ã÷ / anatikramaïÅyametat tathÃgatÃnÃæ bodhisattvÃnÃæ ca samaya÷, ka÷ punarvÃdo 'nye«Ãæ sattvÃnÃm ÃryÃnÃryÃïÃm / atha ma¤juÓrÅ÷ kumÃrabhÆta÷ vajrapÃïiæ guhyakÃdhipatimÃmantrayate sma / nirdi«Âaæ bho jinaputrÃtikrÃntamÃnudhyakaæ samayaæ mÃnasodbhavaæ mÃnu«yakaæ tu vak«ye parinirv­tÃnÃæ ca tathÃgatÃnÃm, yatra sattvà samanupraviÓya sarvamahÃlaukikalokottarà siddhiæ gaccheyu÷ // atha khalu vajrapÃïirguhyÃdhipati÷ ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / bhëa bhëa tvaæ bho jinaputra yasyedÃnÅæ kÃlaæ manyase / parinirv­te lokanÃthe ÓÃkyasiæhe anutare / buddhatva iva sattvÃnÃæ tvadÅyaæ maï¬alaæ bhuvi // Mmk_2.44 // d­«ÂimÃtro hi loko 'smin mantrà siddhiæ prajagmire / aj¤ÃnavidhihÅnaæ tu ÓayÃnavik­tena và // Mmk_2.45 // mantrà siddhiæ na gaccheyu÷ brahmasyÃpi mahÃtmana÷ / anabhiyuktà tantre 'smin ad­«Âasamayodite // Mmk_2.46 // mantrà siddhiæ na gacchanti yatnenÃpyanekadà / samayaprayogahÅnaæ ÓakrasyÃpi prayatnata÷ // Mmk_2.47 // mantrÃ÷ siddhiæ na gacchanti kiæ punarbhuvi mÃnu«e / samayaÓÃstratattvaj¤e caryÃkarmasu sÃdhane / paÂhitamÃtrà hi sidhyante mÃtrà Ãryà ca laukikÃ÷ // Mmk_2.48 // maï¬alaæ ma¤jugho«asya pravi«Âa÷ sarvakarmak­t / mantrasiddhirdhruvaæ tasya kumÃrasyaiva ÓÃsane // Mmk_2.49 // atha khalu vajrapÃïirguhyÃdhipati÷ taæ mahÃsattva madhye bhëate sma / saæk«epata÷ bho bho mahÃbodhisattva sattvÃnÃmarthÃya maï¬alavidhÃnaæ bhëasveti // evamuktastu guhyakÃdhipatinà ma¤juÓrÅ÷ kumÃrabhÆta÷ sarvasattvÃnÃmarthÃya maï¬alavidhÃnaæ bhëate sma / Ãdau tÃvat pratihÃrakapak«e caitravaiÓÃkhe ca mÃse sitapak«e praÓastadivase ÓuddhagrahanirÅk«ite Óubhanak«atrasaæyukte Óuklapratipadi pÆrïamÃsyÃæ và anye và kÃle prÃv­ïmÃsavivarjite pÆrvÃhïe bhÆmimadhi«ÂhÃtavyaæ mahÃnagaramÃs­tya yatra và svayaæ ti«Âhenmaï¬alÃcÃrya÷ samudragÃminÅæ và nadÅmÃÓritya÷, samudrataÂasamÅpaæ và mahÃnagarasya pÆrvottare digbhÃge nÃtidÆre nÃtyÃsanne maï¬alÃcÃryeïa sattvÃnà saptÃhaæ pak«amÃtraæ và ekÃnte u¬ayaæ k­ttvà prativastavyam / ya÷ tasmin sthÃne sucauk«aæ p­thivÅpradeÓaæ samantÃccaturasraæ «o¬aÓahastaæ dvÃdaÓahastaæ và apagatapëÃïakaÂhallabhasmÃÇgÃratu«akapÃlÃsthivarjitaæ sucauk«aæ supasuparikarmitaæ p­thivÅpradeÓaæ nighrÃtmakenodakena pa¤cagavyasanmiÓritena candanakarpÆrakuÇkumodakena và yamÃntakena krodharÃjenëÂasahasrÃbhimantritena (##) pa¤caÓikhamahÃmudrÃsaæyuktena taæ p­thivÅpradeÓaæ abhyuk«ayeccaturdik«u ityÆrdhvamadhastiryag vidik«u ca sarvata÷ k«ipet / tato taæ p­thivÅpradeÓaæ samantÃccaturasraæ «o¬aÓahastaæ dvÃdaÓahastaæ và a«Âahastaæ vÃ, tatra «o¬aÓahastaæ jye«Âhaæ madhyaæ dvÃdaÓahastaæ kanyasaæ a«Âahastam / etat trividhaæ proktaæ maï¬alaæ sarvadarÓibhi÷ rÃjyakÃmÃya tato jye«Âhaæ madhyamaæ sambhogavardhanaæ kanyasaæ samayamÃtraæ tu sarvakarmakaraæ Óivam / tato 'nyatamaæ manasepsitaæ maï¬alamÃlikhet / tatra taæ p­thivÅpradeÓaæ dvihastamÃtraæ khanet / tatra pëÃïÃÇgÃrabhasmÃsthikeÓÃdayo vividhà và prÃïakajÃtaya÷ yadi d­Óyante, anyaæ p­thivÅpradeÓaæ khanet / nirupahatyaæ nirupadravaæ bhavet / na cet parvatÃgranadÅpulinasamudrotsaÇgamahÃnadÅpulinasikatÃdicayaæ mahatà prayatnata÷ sa pratyavek«itaæ sucauk«a ni÷prÃïakaæ k­tvà likhet / taæ p­thivÅpradeÓaæ bhÆyo ni÷prÃïenodakena pa¤cagavyasanmiÓreïa nadÅkÆlam­ttikayà medhyayà valmÅkam­ttikayà và yatra prÃïakà na santi, tayà m­ttikayà pÆrayitavyam / pÆrayitvà ca svÃkoÂitaæ samatalaæ samantÃt trividhaæ maï¬alaæ yathepsitaæ kÃrayet / caturdik«u catvÃra÷ khadirakÅlakÃæ nikhanet / krodharÃjenaiva saptÃbhimantritaæ k­tvÃ, pa¤caraÇgikeïa sÆtreïa saptÃbhimantritena krodhah­dayena k­tvà samantà tanmaï¬alaæ caturasrÃkÃreïa ve«Âayet / evaæ madhyame sthÃne evamabhyantare caturasrÃkÃraæ kÃrayet / madhyasthÃnasthitena maï¬alÃcÃryeïa vidyà a«Âasahasraæ mÆlamantrà uccÃrayitavyà mahÃmudrà pa¤caÓikhÃæ badhvà mÆælamantreïa sasakhÃyarak«Ã Ãtmarak«Ã ca kÃryà / japataÓca ni«kasarvahimaï¬alaæ pradak«iïÅk­tya prÃÇmukha÷ kuÓaviï¬akopavi«Âa÷ sarvabuddhabodhisattvÃnÃæ manasi kurvÃïa÷ / samantÃcca tanmaï¬alaæ caturasrÃkÃreïa ve«Âayet / bahirnÃdha÷ ekarÃtro«itÃæ k­tvà pravÃsayet // tatra maï¬alÃcÃryeïa k­tapuraÓcaraïena svatantramantrakuÓalena upÃyasattvÃrthamahÃyÃnÃdhimuktena ekarÃtro«itena susakhÃyasametena vidhiÓÃstrad­«Âena karmaïà pa¤caraÇgikena cÆrïena Ólak«ïojjvalena suparikarmak­tena «a¬k«arÃbhimantrite h­dayenÃbhimantyaæ taæ cÆrïaæ maï¬alamadhye sthÃpayet / bahiÓcocchritadhvajapatÃkatoraïe catu«pathÃlaÇk­taæ kadalÅstasbharopitaphalabharitapiï¬Åbhi÷ pralambamÃnamÃhatabherÅm­daÇgaÓaÇkhatantrÅnirgho«aninÃditaæ p­thivÅpradeÓaæ kuryÃt / praÓastaÓabdadharmaÓravaïacatuppar«ÃnukÆlamahÃyÃnasÆtrÃæ caturdik«u pustakÃæ vÃcayan / tadyathà - bhagavatÅ praj¤ÃpÃramità dak«iïÃæ diÓi vÃcayet / ÃryacandrapradÅpasamÃdhi÷ paÓcimÃyÃæ diÓi / Ãryagaï¬avyÆha uttarÃyÃæ diÓi / ÃryasuvarïaprabhÃsottamasÆtraæ pÆrvÃyÃæ diÓi / evamadhÅtacatu÷sÆtrÃntikaæ pudgalÃæ dharmabhÃïakaæ pustakÃbhÃvÃdddhye«ayet / dharmaÓravaïÃya tato maï¬alÃcÃryeïotthÃya candanakarpÆrakuÇkumavyÃmiÓrakeïa Óvetasugandhapu«pai÷ mÆlamantraæ japatà sarvatastaæ maï¬alamabhikiret / abhikÅrya ca bahirnirgacchet / saptÃhÃddhavi«yÃhÃro«itÃæ dvau trayo và utpÃditabodhicittaæ upo«adha upavÃsocitÃæ citrakarà nipuïatarÃæ praveÓayet / mÆlamantreïaiva ÓikhÃvandhaæ k­tvÃ, tata÷ suvarïarÆpyavividharatnapa¤cavicitrojjvalacÃrusÆk«macÆrïatÃmbrÃæ pratig­hya, mahÃbhogai÷ sattvai÷ mahÃrÃjÃnaiÓca dhÃrmikai÷ likhÃpanÅyam / bodhiparÃyaïÅyaæ bodhiparÃyaïaæ niyataæ // (##) maï¬alaæ darÓanÃdevaæ kiæ punarmantrasÃdhane / sattvÃnÃmalpapuïyÃnÃæ nirv­te ÓÃkyapuÇgave // Mmk_2.50 // kuta evaævidhà bhogà vidhire«Ã tu kalpyate / daridrajanatÃæ d­«Âvà ma¤jugho«o mahÃdyuti÷ // Mmk_2.51 // udÅrayet kalpasaæk«epaæ maï¬alaæ tu samÃsata÷ / ÓÃlitaï¬ulacÆrïaistu sÆk«mai÷ pa¤caraÇgojjvalai÷ / ÓuklapÅtaraktak­«ïaharitavarïairvarïayet // Mmk_2.52 // pÆrvasthÃpitakaæ cÆrïaæ maï¬alÃcÃryeïa svayaæ g­hya, mahÃmudrÃæ pa¤caÓikhÃæ badhvà mÆlamantraæ japatà taæ cÆrïaæ mudrayet / apareïa tu sÃdhakÃcÃryeïa maï¬alabahirdak«iïapÆrvÃyÃæ diÓi vidhid­«Âena karmaïà agnikuï¬aæ kÃrayet / dvihastapramÃïaæ hastamÃtranimnaæ samantÃt padmapu«karÃkÃraæ bahi÷ padmapu«karÃkÃrà palÃÓakëÂhasamidbhi÷ agniæ prajvÃlya ÓrÅphalakëÂhasamidhÃnÃæ vitastimÃtrapramÃïÃnÃæ sÃdrÃæ dadhimadhugh­tÃktà mÆlamantraæ «a¬ak«arah­dayena và mudrÃmu«Âiæ badhvà Ãhvayet / ÃhÆya ca pÆrvoktainaiva ekÃk«aramÆlamantrah­dayena bhÆyo a«ÂaÓataæ juhuyÃt // tato maï¬alÃcÃryeïa baddho«ïÅ«ak­taparikara÷ Ãtmanà citrakarÃæÓca nipuïatarÃnÃtmanà kÃrayet / tato maï¬alÃcÃryeïa buddhabodhisattvÃæ manasi kurvatà pÆrvoktenaiva dhÆpamantreïa dhÆpaæ daità a¤jaliæ k­tvà sarvabuddhabodhisattvÃæ praïamya, ma¤juÓriyaæ kumÃrabhÆtaæ namask­tya cÆrïaæ g­hÅtvÃ, ÃkÃrayet / rÆpaæ citrakaraiÓca pÆrayitavyam / etena vidhinà prathamata eva buddhaæ bhagavantaæ ÓÃkyamuniæ sarvÃkÃravaropetaæ ratnasiæhÃsanopavi«Âaæ ÓuddhÃvÃsabhavanasthaæ dharmaæ deÓayamÃnamÃlikhet / likhitaÓca maï¬alÃcÃryasyÃnusÃdhakena Ãtmarak«ÃvidhÃnaæ mÆlamantreïa k­tvà sarvabhÆtikà balirdeyà caturdik«urdhvamadha÷ bahirmaï¬alasya k«ipet // tato snÃtvà agnikuï¬asamÅpaæ gatvà ÓucivastraprÃv­tena Óucinà k­tà rak«ÃvidhÃnena gh­tÃhutÅnÃæ kuÇkumamiÓrÃïÃma«Âasahasraæ juhuyÃnmÆlamantreïa / tata÷ kuÓaviï¬akopavi«Âena japaæ kurvata÷ tatraiva sthÃtavyam / Óvetasar«apÃïÃma«ÂÃbhimantritaæ k­tvà yamÃntakakrodharÃjenÃbhimantrya ÓarÃvasampuÂe sthÃpayet / anekÃkÃravik­tarÆpaghorasvaravÃtavar«adurdinamanyatamÃnyatamaæ và vighnamÃgataæ d­«Âvà hutena sar«apÃhutaya÷ sapta hotavyÃ÷ / tato vighnÃ÷ praïaÓyanti / manu«yavighnairvà pa¤cÃhutayo hotavyà / stambhità bhavanti aÓaktivanta÷ puru«Ã m­yanti và / amÃnu«yairvà g­hïante tatk«aïÃdeva na sandehosti / katha¤cana Óakro 'pi mriyate k«ipram / kiæ punardu«Âacetasà manu«yÃ÷, itare và vighnà yamÃntakakrodhabhayà nirna«Âà vidravanti ito ita iti // tato 'nusÃdhakena tatraiva kuÓaviï¬akopavi«Âena yamÃntakakrodharÃjÃnaæ japaæ kurvÃïa sthÃtavyam / tato maï¬alÃcÃryeïa bhagavata÷ ÓÃkyamune÷ pratimÃyà dak«iïe pÃrÓve dvau pratyekabuddhau padmÃsanopavi«Âau paryaÇkenopavi«Âau kÃryau, tayoradhastÃd dvau mahÃÓrÃvakau dharmaæ Ó­ïvanta÷ (##) kÃryau / te«Ãmapi dak«iïata÷ bhagavÃnÃryÃvalokiteÓvara÷ sarvÃlaÇkÃravibhÆ«ita÷ ÓaratkÃï¬agaura÷ padmÃsanopavi«Âa÷, vÃmahastena padmaæ g­hÅtvà dak«iïahastena varada÷ / tasyÃpi dak«iïata÷ bhagavatÅ paï¬aravÃsinÅ padmahastà dak«iïena hastena bhagavantaæ ÓÃkyamuniæ vandamÃnà padmÃsanopani«aïïà jaÂÃmakuÂadhÃriïÅ ÓvetapaÂÂavastranivastà paÂÂÃæÓukottarÃsaÇginÅ k­«ïabhasmat­muï¬Åk­tà / evaæ tÃrÃ, bhrukuÂÅ svakasvakÃsaneryÃyathe susthità kÃryà / upari«ÂÃcca bhagavatÅ te«Ãæ praj¤ÃpÃramitÃ, tathÃgatalocanÃ, u«ïÅ«arÃjà svakÃryÃ÷ / evaæ bodhisattvÃ÷ «o¬aÓa kÃryÃ÷ / tadyathà - samantabhadra÷, k«itigarbha÷, gaganaga¤ja÷ sarvanÅvaraïavi«kambhÅ, apÃyajaha maitreya÷, camaravyagrahasta÷, buddhaæ bhagavantaæ nirÅk«amÃïa÷, vimalagati÷, vimalaketu÷, sudhana, candraprabha, vimalakÅrti, sarvavyÃdhicikitsaka÷ sarvadharmÅÓvararÃja÷, lokagati÷, mahÃmati÷, patidharaÓceti / ete «o¬aÓa mahÃbodhisattvÃ÷ prasannamÆrtaya÷ sarvÃlaÇkÃrabhÆ«ità lekhyÃ÷ / pradhÃnavidyÃrÃja÷, vidyÃrÃj¤Å abjakÆle rÆpakamudrà / sa ca yathÃsmaratta÷ ÃgamataÓca yathÃsthÃne«u và Óe«Ã lekhyÃ÷ / ante ca sthÃne caturasrÃkÃraæ sthÃnaæ sthÃpaye padmapu«pasaæsk­tam / yena smarità vidyà devatà te 'smin sthÃne ti«Âhantviti // evaæ dak«iïe pÃrÓve bhagavata÷ ÓÃkyamune÷ dvau pratyekabuddhau gandhamÃdana÷, upÃri«ÂaÓceti / evaæ prÃÇmukhaæ maï¬alaæ sarvata÷ praveÓadvÃraæ kÃryam / bhagavata÷ ÓÃkyamune÷ pÃrÓve aparau dvau pratyekabuddhau candanasiddhaÓceti Ãlekhyau / te«ÃmadhastÃd dvau mahÃÓrÃvakau mahÃkÃÓyapamahÃkÃtyÃyanaÓcÃlekhyau / te«Ãmapi vÃmata÷ ÃryavajrapÃïikuvalayaÓyÃmÃbha÷ prasannamÆrti÷ sarvÃlaÇkÃrabhÆ«ita÷ dak«iïe cÃmaravyagrahasta÷ vÃmena krodhamÆrtihasta÷ vajramu«Âi÷ vajrÃÇkuÓi vajraÓ­Çkhalà subÃhu vajrasena yathÃve«acinhasthÃnÃsanasarvavidyÃrÃj¤ÃrÃj¤ÅsaparivÃra÷ rÆpamudrÃdi«u yathÃsmaraïà lekhyÃ÷ / te«Ãmapi vÃmata÷ caturasrÃkÃramubhayavajramudrÃæ likhet / likhya ca vaktavyam, ye 'tra sthÃne na smarità vidyÃgaïÃ÷, te 'tra sthÃnena smarità vidyÃgaïÃ÷, te 'tra sthÃne ti«Âantviti // te«Ãmupari«ÂÃt vedyÃramitÃ÷ bhagavatÅ mÃmakÅ ÃlekhyÃ÷ sarvÃlaÇkÃravibhÆ«itÃÓca tÃ÷ prasannamÆrtaya÷ // te«Ãmapyupari«Âà a«Âau u«ïÅ«arÃjÃna÷ samantajvÃlamÃlÃkulÃ÷ / mudrà ca svakasvakÃni mahÃrÃjacakravartÅrÆpÃïi ÃlekhyÃni / kanakavarïasuprasannendriyÃïi sarvÃlaÇkÃravibhÆ«itÃni / Å«at tathÃgata÷ pratimad­«ÂijÃtÃni / tadyathà - cakravartÅ, u«ïÅ«a÷, abhyudgato«ïÅ«a, sitÃtapatra, jayo«ïÅ«a, kamalo«ïÅ«a, tejorÃÓi, unnato«ïÅ«a iti // ete ata÷ u«ïÅ«arÃjÃna÷ pratyekabuddhÃnÃæ vÃmata÷ Ãlekhya, dvÃre buddho bodhisattvo kÃryapraveÓatadak«iïato lokÃtikrÃntagÃmÅ nÃma jaÂÃmakuÂadhÃrÅ saumyamÆrti÷ dak«iïahastena ak«asÆtraæ g­hÅtvà vÃmahastena kamaï¬aluæ dvÃrÃbhimukha÷ Å«adbhrukuÂÅvadana÷ vÃmata÷ praveÓe mahÃbodhisattva ajita¤jayo nÃma Ãlekhya÷ / prasannamÆrti÷ jaÂÃmakuÂadhÃrÅ daï¬akamaï¬aluvÃmakarÃvasakta÷ (##) dak«iïahastena ak«asÆtraæ g­hÅtvà varapradÃnakara÷ Å«adbhrukuÂivadana÷ dvÃrÃbhimukha Ãlekhya÷ // siæhÃsanasyÃdhastÃd dharmacakra÷ samantajvÃlamÃlÃkula÷, tasyÃpyadhastÃt ratnavimÃna÷, tatrastho bhagavÃæ mahÃbodhisattva÷ ma¤juÓrÅ÷ kumÃrabhÆta÷ kumÃrarÆpÅ kuÇkumagaurÃkÃra÷ prasannamÆrti÷ cÃrurÆpÅ Å«it prahasitavadana÷ vÃmahaste nÅlotpalÃvasakta÷ dak«iïahastena ÓrÅphalÃvasaktavarada÷ sarvabÃlÃlaÇkÃrabhÆ«itapa¤cacÅrakopaÓobhita÷ muktÃvalÅyaj¤opavÅta÷ paÂÂÃæÓukottarÅya÷ paÂÂavastranivasta÷ samantaprabha÷ samantajvÃlamÃlÃkula÷ padmÃsanopani«aïïa÷ yamÃntakakrodharÃjatad­«Âi÷ maï¬alapraveÓadvÃrÃbhimukha÷ cÃrudarÓano sarvata÷ Ãlekhya÷ // tasya dak«iïe pÃrÓve padmasyÃdhastÃd yamÃntaka÷ krodharÃjà Ãlekhya÷ mahÃvik­tarÆpÅ samantajvÃlamÃlÃkula÷ Ãj¤Ãæ pratÅcchamÃna÷ mahÃbodhisattvagatad­«Âi÷ sarvata Ãlekhya÷ / vÃmapÃrÓve padmasyÃdhastÃcchuddhÃvÃsakÃyikÃ÷ devaputrarÆpiïa÷ bodhisattvÃ÷ pa¤ca ÃlekhyÃ÷ / tadyathà - sunirmala÷ sudÃnta÷, suÓÃnta÷, saæÓuddha÷ tamodghÃtana÷, samantÃvalokaÓceti / sarve ca te ÓuddhÃvÃsabhavanopani«aïïa÷ anekaratnojvalaÓilÃtalÃkÃra÷ samantajvÃlavicitrapu«pÃvakÅrïaÓcÃrurÆpÅ Ãlekhya÷ // bahi÷ samantÃccaturasrÃkÃraæ catustoraïÃkÃraæ caturdiÓaæ vicitrapa¤caraÇgojjvalaæ supraguïarekhÃvanaddhaæ abhyantaramaï¬alaæ kÃryam / pÆrvÃyÃæ diÓi bhagavata÷ ÓÃkyamune÷ upari«ÂÃd rekhÃbhi÷ madhye saÇkusumitarÃjendra÷ padmÃsanopani«aïïa÷ tathÃgatavigraha÷ svalpamÃtra÷ kÃryasamantajvÃlamÃlÃkula÷ varadapradÃnahasta÷ paryaÇkopani«aïïa÷ // tasya dak«iïata÷ u«ïÅ«acakravarttimudrà lekhyà / vÃmatastejorÃÓimudrà lekhyà / tathÃgatalocanÃyà upari«ÂÃt praj¤ÃpÃramitÃmudrà lekhyà / bhagavata÷ ÃryÃvalokiteÓvarasyopari«ÂÃt praj¤ÃpÃramitÃmudrÃyà dak«iïata÷ bhagavÃnamitÃbha÷ tathÃgatavigraha÷ kÃrya÷ varapradÃnahasta÷ padmÃsanopani«aïïa÷ samantajvÃlamÃlÃkula÷ // tasyÃpi dak«iïata÷ pÃtracÅvaramudre kÃryau / evamanupÆrvata÷ praveÓasthÃne padmamudrà kÃryÃ÷ / bhagavatà saÇkusumitarÃjasya tathÃgatasya và mato u«ïÅ«atejorÃÓimudrà lekhyà samantajvÃlamÃlÃkulÃ÷ // tasyÃpi vÃmata÷ ratnaketustathÃgata÷ kÃrya÷, ratnaparvatopani«aïïa÷ dharmaæ deÓayamÃna÷ nÅlavai¬ÆryamarakatapadmarÃgavicitrajvÃlÃrci«i nirgatasamantÃtsamantaprabha Ãlekhya÷ // tasyÃpi vÃmata÷ jayo«ïÅ«amudrà samantajvÃlamÃlÃkulà Ãlekhyà / tasyÃpi vÃmata÷ dharmacakramudrà Ãlekhyà samantajvÃlÃvatÅ / tasyÃpi vÃmata÷ khakharakakamaï¬alumak«asÆtrakamaï¬aluæ bhadrapÅÂhamudrà Ãlekhyà / anupÆrvata÷ dvÃrasthÃne vajrasÆcyobhayata÷ samantajvÃla Ãlekhya÷ / bhagavato ma¤juÓriyasyÃdhastÃnmahÃmudrà pa¤caÓikhà nÃma utpalamudrà và lekhyà / samantajvÃlinau etau anyo 'nyÃsaktaæ samantamaï¬alÃkÃramÃlekhyam / dvÃrata÷ paÓcÃnmukhapraveÓata÷ (##) prÃÇmukhaÓca kÃrya÷ / sarve«vapi bahirmaï¬alaæ bhavati pa¤cavarïaraÇgojjvalaæ vicitracÃrudarÓanaæ, catu÷koïavibhaktaæ, catustoraïÃkÃraæ caturdiÓaæ dvihastamÃtrÃbhyantaramaï¬alato bahirÃlekhyam / pÆrvasyÃæ diÓi mahÃbrahmà caturmukha÷ Óuklavastranivasta÷ ÓvetastrottarÃsaÇgina÷ Óvetayaj¤opavÅta÷ kanakavarïa÷ jaÂÃmakuÂadhÃrÅ daï¬akamaï¬aluæ vÃmÃvasaktapÃïi÷ // tasya dak«iïata÷ ÃbhÃsvaro devaputra÷ kÃrya÷ kanakavarïa÷ dhyÃnÃntaragatamÆrtti÷ paÂÂavastranivasta÷ paÂÂÃæÓukottarÅya÷ suprasannavadana÷ jaÂÃmakuÂadhÃrÅ Óvetayaj¤opavÅta÷ paryaÇkopani«aïïa÷ dak«iïahastena varada÷ // tasya dak«iïata akani«Âho devaputra÷ kÃrya÷ sarvÃlaÇkÃrabhÆ«ita÷ prasannamÆrtti÷ dhyÃnagatacetasa÷ paÂÂavastranivasananivasta÷ paÂÂÃæÓukottarÅya÷ // tasya dak«iïata÷ paryaÇkopavi«Âa÷ dak«iïahastena varada÷ Óvetayaj¤opa vÅta÷ // evamanupÆrvata÷, santu«ita÷ sunirmita÷, paranirmita÷, suyÃmaÓakraprabh­tayo devaputrà Ãlekhyà yathÃnupÆrvata÷ yathÃve«asaæsk­tÃ÷ // ÓakrasyÃdhastÃccaturmahÃrÃjakÃyikÃ÷ sadÃmattÃ÷ mÃlÃdhÃriïo karoÂapÃïaya÷ vÅïÃdvitÅyakà lekhyÃ÷ / bhaumÃÓca devaputrà yathÃnupÆrvata÷ yathÃve«enÃlekhyÃ÷ // evaæ dak«iïÃyÃæ diÓi av­ha anaya sud­Óa sudarÓanaæ parÅttÃbha puïyaprasavaprabh­tayo devaputrà Ãlekhyà yathÃve«asthÃnÃ÷ // evaæ paÓcimÃyÃæ diÓi cottarÃyÃæ diÓi te«ÃmadhastÃd dvipaÇktyÃÓrità ÃlekhyÃ÷ / dvitÅyamaï¬alÃd bahist­tÅyamaï¬alaæ bhavati / caturdiÓaæ catvÃro mahÃrÃjÃna÷ anupÆrvata ÃlekhyÃ÷ // uttarÃyÃæ diÓi praviÓato dak«iïa÷ dhanada÷, nidhisamÅpastha÷ sarvÃlaÇkÃrabhÆ«ita÷ Å«adbhagnakirÅÂa yak«arÆpÅ / tasya dak«iïata÷ maïibhadrapÆrïabhadrau yak«asenÃpatÅ Ãlekhyau // evamanupÆrvata÷ hÃrÅtÅ mahÃyak«iïÅ Ãlekhyà / priyaÇkara÷ kumÃra utsaÇgopavi«Âo maï¬alaæ nirÅk«amÃïa÷ ÃlekhyÃ÷ / pa¤cika÷ piÇgala÷ bhÅ«aïaÓca Ãlekhya÷ // te«Ãæ ca samÅpe yak«ÃïÃæ mudrà ÃlekhyÃ÷ / evamanupÆrvata÷ varuïo pÃÓahasta paÓcimÃyÃæ diÓi Ãlekhya÷ / nÃgau nandopanandau tak«akavÃsukiprabh­tayo '«Âau mahÃnÃgarÃjÃna÷ ÃlekhyÃ÷ // evaæ dvipaÇktyÃÓritÃ÷ anupÆrvata÷ yak«arÃk«asakinnaramahoraga­«aya÷ siddhapretapiÓÃcagaru¬akinnaramanu«yà manu«yÃdyà o«adhayaÓca maïiratnaviÓe«Ã÷ parvatÃ÷ sarita÷ dvÅpÃÓca anupÆrvata÷ sarve pradhÃnà lekhyÃ÷ / dak«iïÃyÃæ diÓi yama Ãlekhya÷ saparivÃra÷ / mÃtarÃ÷ sapta pÆrvadak«iïasyÃæ diÓi / agni÷ samantajvÃlamÃlÃkula÷ daï¬akamaï¬aluak«asÆtravyagrapÃïi÷ jaÂÃmakuÂadhÃrÅ Óvetavastranivasta÷ paÂÂÃæÓukottarÃsaÇgika÷ Óvetayaj¤opavÅta kanakavarïa÷ bhasmatripuï¬arÅk­ta÷ // (##) evaæ nÃnÃkaraïapraharaïave«asaæsthÃnavarïatattvadvipaÇkti ÃÓrità ÃlekhyÃ÷ / sarvata÷ praviÓato bahirmaï¬ale umÃpatirv­«avÃhanÃstriÓÆlapÃïi÷, umà ca devÅ kanakavarïà sarvÃlaÇkÃrabhÆ«itÃ, kÃrtikeyaÓca mayÆrÃsana÷ Óaktyudyatahasta÷ kumÃrarÆpÅ «aïmukha÷ raktÃbhÃsamÆrti÷ pÅtavastrÃanivasta÷ / pÅtavastrottarÃsaÇga÷ vÃmahastena ghaïÂÃæ g­hÅtvà raktapatÃkÃæ ca anupÆrvata÷ bh­ÇgiriÂi atyantak­ÓÃkÃra÷ mahÃgaïapatinandikeÓvaramahÃkÃlau mÃtarÃ÷ sapta yathÃbharaïapraharaïave«asaæsthÃnÃbhilekhyÃ÷ / a«Âau vasava÷, sapta ­«aya÷, vi«ïuÓcakrapÃïiÓcaturbhujo gadÃÓaÇkhÃsihasto garu¬Ãsana÷ sarvÃlaÇkÃrabhÆ«itaÓca / a«Âau grahÃ÷, saptaviæÓatinak«atrÃ÷, ye«u caranti bhuvi maï¬ale upagrahÃÓcëÂà devà lekhyÃ÷ anupÆrvaÓa÷ pa¤cadaÓa tithaya÷ sitak­«ïÃ, dvÃdaÓa rÃÓayo «a ­tavo, dvÃdaÓa mÃsÃ÷ saævatsaraÓca / caturbhaginya÷ nÃvÃbhirƬhÃ÷ bhrÃt­pa¤camÃ÷ salilavÃsinaÓceti saæk«epato mudrÃsu vyavasthÃpyà hi devatà anupÆrvataÓca dvipaÇktyà ÓritÃÓca kÃryà saæk«epato maï¬alatraye pit­maï¬alÃÓraya÷ / abhilekhya÷ caturasraÓca / trimaï¬ale«vapi vyavasthà sai«Ã bhavati / saæk«epata÷ buddho bhagavÃn sarvasattvÃnÃmagra avaÓyamabhilekhya÷ / abjakule ÃryÃvalokiteÓvaro dak«iïata÷ avaÓyamabhilekhya÷ / vÃmata vajrakule vajrapÃïiravaÓyamabhilekhya÷ / bodhisattvÃnÃmagra Ãryasamantabhadro 'vaÓyamabhilekhya÷ / ma¤juÓrÅ÷ kumÃrabhÆto 'vaÓyamabhilekhya÷ / sai«Ã mudrÃsu yathÃvyavasthÃyÃmabhilekhyÃ÷ / etadabhyantaramaï¬alaæ madhyamaï¬ale 'pi brahmà sahÃmpati÷ pÆrvÃyÃæ diÓyavaÓyamabhilikhitavya÷ / evamÃbhÃsvaro dak«iïÃyÃæ diÓi, akani«Âha arÆpinaÓca devà maï¬alÃkÃrà avyaktÃ÷ naiva saæj¤ÃnÃsaæj¤Ãyatanà devÃ÷, uttarÃyÃæ diÓi Óakro devarÃjà sayÃma÷ santu«ita÷ sunirmita÷ paranirmita÷ parÅttÃbhaprabh­tayo devaputrà avaÓyamekaika÷ devarÃjo 'bhilikhitavya÷ / sai«Ã mudrÃsu vyavasthÃpyÃ÷ // evaæ t­tÅyamaï¬ale 'pi uttarÃyÃæ diÓi ÅÓÃno bhÆtÃdhipati÷ sahomayÃvaÓyamabhilikhitavya÷ / dvitÅyadvÃrasamÅpe kÃrttikeyama¤juÓrÅ÷ mayÆrÃsana÷ ÓaktipÃïi÷ raktÃvabhÃsamÆrtti÷ pÅtavastranivastottarÃsaÇgina÷ dak«iïahaste ghaïÂÃpatÃkÃvasakta÷ kumÃrarÆpÅ maï¬alaæ nirÅk«amÃïa÷ / pÆrvÃyÃæ diÓi vainateya÷ pak«irÆpÅ / ­«irmÃrkaï¬a÷ avaÓyamabhilikhitavya÷ / sai«Ã mudrÃsu ca vyavasthÃpyÃ÷ // dak«iïapÆrvata÷ catu÷kumÃryÃ÷ kumÃrabhrÃt­usahità nauyÃnasaæsthità mahodadhe÷ paribhramantya÷ / agniÓca devaràavaÓyalikhitavya÷ / evaæ dak«iïasyÃæ diÓi laÇkÃpurÅ vibhÅ«aïaÓca rÃk«asÃdhipati÷, tatrasthita÷ picumandav­k«ÃÓrita÷ jambhalajalendranÃmà yak«arÆpÅ bodhisattvo 'vaÓyamabhilikhitavya÷ // evamanupÆrvato yamo rÃjo pretamaharddhiko 'vaÓyamabhilikhitavya÷ / evaæ piÓÃcarÃjà vikarÃlo nÃmÃvaÓyamabhilikhitavya÷ / sai«Ã mudrÃsu vyavasthÃpyà // evaæ dak«iïapaÓcimÃyÃæ diÓi nandopanandau nÃgamukhyau avaÓyamabhilikhitavyau / grahamukhyaÓcÃditya÷ paÓcimÃyÃæ diÓi kapilamunirnÃma ­«ivaro nirgrandhatÅrtthakara­«abha÷ (##) nirgrandharÆpÅ anupÆrvata÷ / sai«Ã mudrÃsu vyavasthÃpyÃ÷ / uttarapaÓcimÃsu ca diÓÃsu yak«arì dhanada÷, gandharvaràpaÓcaÓikha÷, kinnararÃjà druma÷, ete 'vaÓyamabhilikhitavyÃ÷ / sai«Ã mudrÃsu ca anupÆrvata÷ yathÃsthÃnaæ saæsthità abhilikhitavyà iti // caturthamaï¬alaæ bahi÷ pa¤ca rekhÃ÷ cittaæ mudramÃlÃbhiÓcopaÓobhitaæ caturasraæ catustoraïÃkÃraæ caturmahÃrÃjavibhÆ«itaæ yathÃnupÆrvasthità / tadyathà - mudrà bhavanti pura÷pradeÓe nÅlotpalamabhilekhyam / dak«iaïato vÃmata÷ padmaæ vajraæ paraÓukha¬gaÓÆlatriÓÆlagadÃcakrasvastikakalaÓamÅnaÓaÇkhakuï¬aladhvajapatÃkaæ pÃÓaghaïÂÃkadvÃrakadhanurnÃrÃcamudgara etairvividhÃkÃrapraharaïamudrai÷ samantÃccaturasramÃlÃkulaæ kuryÃdityata÷ bahiÓcaturdiÓaæ catvÃro mahÃsamudrÃ÷ sthÃpanÅyÃ÷ // uttarÃyÃæ diÓi caturasrÃkÃraæ maï¬alakaæ k­tvà ubhayavajraæ trisÆcyÃkÃraæ samantajvÃlaæ trikoïÃkÃraæ maï¬alakaæ k­tvà sthÃpayet // dak«iïÃyÃæ diÓi dhanvÃkÃraæ maï¬alakaæ k­tvà pÃtraæ samantajvÃlaæ sthÃpayet / paÓcimÃyÃæ diÓi samantaprabhÃkÃraæ maï¬alakaæ k­tvà nÅlotpalaæ sanÃlapatropetaæ samantajvÃlaæ vidik«u ca catvÃro mudrà bhavanti / uttarapaÓcimÃyÃæ diÓi pÃÓaæ varttulÃkÃraæ maï¬alaæ k­tvà samantajvÃlaæ dak«iïapaÓcimÃyÃæ diÓi dÅrghÃkÃramaï¬alakaæ k­tvà daï¬aæ samantajvÃlaæ dak«iïapaÓcimÃyÃæ diÓi paraÓuæ samantajvÃlaæ trikoïÃkÃraæ maï¬alakaæ k­tvà pÆrvottarÃyÃæ diÓi kha¬gaæ samantajvÃlaæ sthÃpayet // Ãlikhya sarvata ityÆrdhvamadhastiryak trÅïi mudrÃdvÃrasamaye bahirmaï¬alasyÃlekhyÃ÷ cÆrïaireva / tadyathà - vajravyajanopÃnahau ca samantajvÃlinastvete abhilekhyà iti // etanmaï¬alavidhÃnaæ kathitaæ tviha samÃsata÷ / sattvÃnÃæ hitakÃmyÃrthaæ ma¤jugho«eïa dhÅmatà // Mmk_2.53(="52") // tato maï¬alÃcÃryeïa Ói«yÃ÷ pÆrvamevÃnug­hÅtavyÃ÷ avikalendriyÃ÷ sarvÃÇgaÓobhanÃ÷ brÃhmaïak«atriyaviÂÓÆdrÃ÷ utpÃditabodhicittÃ÷ mahÃyÃnayÃyina÷ itarayÃnÃsp­haïaÓÅlà mahÃsattvÃ÷ Óraddhà kalyÃïadharmiïa÷ mahÃrÃjyÃbhikÃæk«iïa÷ alpabhogajugupsanÃ÷ mahÃbhogÃbhirucitavanta÷ bhadrà vinÅtÃ÷ ÓÅlavanta÷ bhik«ubhik«uïyupÃsakopÃsikà niyamasthà upo«adhopavÃsasaævarasthÃ÷ mahÃvodhisattvÃdve«iïo mahÃyak«a÷kulÅnÃ÷ prak­tyaiva dharmacÃriïa÷ ahorÃtro«ità ÓucivastraprÃv­tÃ÷ sugandhakeÓÃ÷ tri÷snÃyina÷ mauninaÓca / tadaho karpÆrakuÇkumalavaÇgasugandhamukhagandhina÷ nityaæ copasp­Óitavanta÷ kuÓapiï¬akopavi«ÂÃ÷ k­tarak«ÃvidhÃnÃ÷ brahmacÃriïa÷ satyavanta÷ + + + + + + nmaï¬ala + + + + + + nÃtyÃsanne sthÃpanÅyÃ÷ / Óucina÷ sucauk«Ã÷ a«ÂÃnÃæ prabh­ti yÃvadekaæ nÃnye«Ãm / te ca parasparÃsaæsaktina÷ k«atriyà mÆrddhÃbhi«iktÃÓca mahÃrÃjÃna÷ / te«Ãæ ca sutÃ÷ kumÃrakumÃrikÃÓca aviditagrÃmyadharmÃïa÷ kÃraïaæ bhagavÃn kumÃrarÆpÅ mahÃbodhisattvo ma¤juÓrÅ÷ bÃlajanaprabodhaka÷ kumÃrakrŬanaparaÓca / ata÷ prathamatara (##) eva kumÃra÷ praveÓayitavya÷ / mahÃrÃj¤Ãbhivarddhana ÃyurÃrojyaiÓvaryakÃma÷ bhogÃbhivarddhanaæ ca viÓe«ata÷ bÃlÃnÃæ mantrasiddhi÷ dhruvaæ sthità iti / etÃæ pÆrvasthÃpitÃæ k­tvà susakhÃyopetà apramattÃ÷ tato maï¬alÃcÃryeïa karpÆradhÆpaæ dahatà p­«Âhato bahirnigantavyam / nirgatya ca yathÃmukharttukodakenëÂaÓatÃbhimantritena mÆlamantreïa mahÃmudrà pa¤caÓikhamudritenodakena snÃtvà upasp­Óya ca ÓucirvastraprÃv­tena Óucinà agnikuï¬aæ gatvà kuÓaviï¬akopavi«Âa÷ uttarapÆrvÃbhimukha÷ ÃhutÅnÃæ karpÆrakuÇkumacandanamiÓrÃïÃma«Âasahasraæ juhuyÃt // pÆrvoktena vidhinà ÃhÆya vis­jya ca bhÆyo maï¬alaæ prave«Âavyam / praviÓya cëÂau pÆrïakalaÓÃ÷ ÓucivastropetÃ÷ sahakÃrapallavavibhÆ«itÃ÷ suvarïarajataratnadhÃnyavrÅhiprak«iptagarbha÷ ekaæ bhagavata÷ ÓÃkyamune÷ pratipÃdayet / dvitÅya÷ sarvabuddhÃnÃm / t­tÅya÷ sarvapratyekabuddhÃryaÓrÃvakasaÇghasya / caturtha÷ sarvamahÃbodhisattvÃnÃm / pa¤camo mahÃbodhisattvasya Ãryama¤juÓriyasya / «a«Âha÷ sarvadevÃnÃm / saptamëÂamau dvitÅyamaï¬ale dvÃrako«Âhake sthÃpayitavyau / ÓucivastropetÃ÷ / eka÷ sarvabhÆtÃnÃm / dvitÅya÷ sarvasattvapariïÃmita÷ sÃdhÃraïabhÆtaæ sthÃpayitavyeti // tata÷ pÆrvoktenaiva vidhinà dhÆpaæ dahatà mahÃmudrÃpa¤caÓikhÃæ baddhvà bhÆyaÓcÃvÃhanaæ kuryÃt / sarvabuddhÃnÃæ, sarvapratyekabuddhÃnÃæ, ÃryaÓrÃvakamahÃbodhisattvÃnÃæ, sarvabhÆtÃnÃæ, sarvasattvÃæÓca ma¤juÓriyaæ kumÃrabhÆtaæ ca pÆrvoktena vidhinà ÃhvÃnayet // evaæ pu«padhÆpagandhapradÅpai÷ nivedyÃæÓca pÆrvanirdi«Âenaiva karmaïà nivedya÷ / sarve«Ãæ sarvata÷ anupÆrveïaiva kuryÃt / pradÅpagrahaïenaiva dh­tadÅpaæ dadyÃt / sarvebhya÷ ÃryÃnÃryebhya÷ nivedyagrahaïena ÓÃlyodanaæ dadhnopetaæ madhupÃyasaviÓe«aviÓe«yoparacitagh­tapakkÃpÆpÃn aÓokavarttÅkhaï¬akhÃdyakÃdyÃæ sarvaæ tathÃgatebhyo niryÃtayet / havi pÆrïa ÓrÅve«ÂamadhuÓirapayopakkabhak«ÃdyÃæ sarvapratyekabuddhÃryaÓrÃvakamahÃbodhisattvÃnÃryadevatÃnÃæ ca niryÃtayet / evaæ la¬¬ukÃgarbhoktÃrakaviÓe«Ãn pÆpopakÃraïÃn sarvadevabhÆtagaïÃn sarvasattvÃæÓca mantropetÃn vidhinà niryÃtayet / evaæ sugandhapu«pÃn jÃtÅtagaranÃgapu«papunnÃgaprabh­tiæ pÆrvanirdi«ÂÃn sarvabuddhapratyekabuddhÃryaÓrÃvakamahÃbodhisattvebhya ÃryÃnÃryebhyo niryÃtayet / viÓe«ata÷ tathÃgatakule jÃtÅkusumaæ padmaæ padmakule tathà kuvalayaæ kuliÓapÃïe anyamantrebhyo itaramiti karpÆradhÆpaæ tathÃgatakule candanaæ padmakule tathà gugguluæ guhyakendrasya vajriïasyaiva Óasyate / anyamantrebhya÷ sarvebhya÷ dhÆpaæ dadyÃt itaragh­tapradÅpÃnÃryebhya÷ sarvebhyaÓcaiva dÃpayet / anÃryebhya mantrebhya÷ sugandhatailantu dÃpayet / anupÆrveïa vidhinà pÆrvad­«Âena hetunà / gandha + + ttathaivoktaæ sarvamantrebhyo nityaÓa // Mmk_2.54(="53") // avalokitena yat proktaæ yat proktaæ kuliÓapÃïinà / svakasvake«u tantre«u mantracaryÃrthasÃdhane / tepyeha kalpe dra«ÂavyÃ÷ anuvarttyÃÓca sarvadà // Mmk_2.55(="54") // iti // (##) tato maï¬alÃcÃryeïa pÆrvad­«Âena vidhinà ÃvÃhanapÆjanadhÆpanÃdinivedyapradÃnÃnuvartanakriyÃæ k­tvÃ, tato 'nusÃdhakena kuÓalena tvaramÃïena sÃrvabhautikaæ baliæ nirÃmi«Ãæ sarvataÓca paÂahaÓaÇkhadhvaninandÅÓabdagho«aninÃditena dhÆpapu«padÅpamÃlabhiracita÷ caturdik«u vidik«u ca ityÆrdhvamadhastiryak sarvato bahirmaï¬alaæ pradak«iïÅ + + + + + rva bhautikÃæ k«i + + + + + + + ryo dadhimadhudh­tÃktÃnÃæ ÓÃlitandulÃhÆtÅnÃma«Âasahasraæ juhuyÃt / «a¬ak«aramÆlamantrah­dayena juhvata÷ pÆrvasthÃpitakÃæ maï¬alÃnupraveÓamahÃsattvÃæ k­tarak«ÃvidhÃnÃnÃæ maï¬alÃcÃryaÓi«yatvÃbhyupagatÃnÃmutpÃditabodhicittÃnÃmupo«adhikÃnÃæ sarvabuddhabodhisattvÃtmÃniryÃtitamÆrttÅnÃæ siddhyarthasattvopabhogasÃdhÃraïabhÆtÃnÃmanuttarabodhimaï¬ÃkramaïakuÓalÃnÃæ sarvaj¤aj¤ÃnabuddhalipsakÃmÃnÃæ maï¬aladarÓanÃdeva mucyate sarvakilbi«Ãt / ÃnantaryahÃriïo 'pi ye mucyante tatk«aïÃjjanÃ÷ iti // tato maï¬alÃcÃryeïa anÃhatena vastreïa tantroddh­tenÃpagatakeÓena mÆlamantrasaptÃbhimantritena sugandhacandanakuÇkumÃbhyaktena paÂena maï¬alaæ prave«ÂukÃnÃæ mukhaæ ve«Âayitvà prathamata÷ bÃla«o¬aÓaprabh­ti yÃvattrÅïi var«ajanmikaæ pa¤cacÅrakopaÓobhitaæ ekacÅrakopaÓobhitaæ ÓikhopaÓobhitaæ aÓiraskaæ và rÃjaputraæ mÆrdhÃbhi«iktaæ k«atriyaputraæ vÃ, anyaæ và mahotsÃhamahÃrÃjyakÃmaæ và praveÓayet // dvitÅyamaï¬alasthitaæ mukhaæ ve«ÂayitvÃ, utpalamudrÃæ baddhvÃ, ma¤juÓriya÷ kumÃrabhÆtasya mÆlamantraæ sak­jjaptvÃ, kÃrÃpayitvà sugandhapu«paæ dattvÃ, candanakuÇkumÃbhyÃæ miÓraæ sacauk«ÃbhyÃæ hastÃbhyÃæ pu«pÃïi k«ipÃpayitavyÃ÷ / yatrÃsya pu«pamadhiti«Âhati tamasya mantraæ dadyÃt / svamantreti kÅrtyate / saivÃsyÃnubaddhà janmaparamparÃsu saivÃsya kalyÃïamitro bodhimaï¬akramaïamahÃbodhisattvaj¤aj¤ÃnaparipÆraïÃrthamabhinirharati / saivÃsya sÃdhanÅyam / mahÃbhogamahÃrÃjyamaheÓÃkhyapudgalasamavadhÃnatà cÃsyamabhinirharati / ihaiva janmani avicÃrata÷ sÃdhanÅyaæ sidhyate sarvakarme«u ca / evamanupÆrvata÷ ekaæ prati tÃvad yÃvada«ÂÃnÃæ nÃnye«Ãmiti siddhikÃmai÷ / anye«Ãæ yathepsata÷ pÃpak«apaïÃrthaæ samayamÃtraæ syÃditi abhi«ekaæ dadatà maï¬alÃcÃryeïa Ãdau tÃvanmaï¬ale bahirnÃtidÆre nÃtyÃsanne pÆrvottare digbhÃge bhÆpradeÓe adhi«ÂhÃya mantrapÆtaæ k­tvà mÆlamantreïa tata÷ rÃjyÃbhi«ekamiva manyamÃnamÃtmÃnaæ ekÃntabuddhadharmasaÇghÃbhiprasannaæ ÓrÃddhaæ mahotsÃhinaæ avirahitabodhicittaæ mahÃyÃnayÃyinaæ ratnatrayopakÃriïaæ avikalendriyaæ akutsitamihaiva janmani mantrÃæ sÃdhayitukÃma÷ / bhadrÃÓayaæ mantracaryodyuktamÃnasaæ kautukajÃtÅyaæ jij¤Ãsanahetopari avikalpitamantrÃrthatadgatamÃnasaæ ekaæ prabh­ti yÃvatyathe abhi«ecyà sevyÃvarjyà iti / prÃj¤Ã amƬhacarità iti / Óe«ato abhi«ecyÃ÷ / nÃnye«Ãmapi / tata÷ sarvarÃjyÃbhi«ekamivopakaraïaæ sambh­tya ÃcÃryo và yena tu«yeta / tata÷ vitatavitÃnocchritadhvajapatÃkaÓvetacchatramÆrghani dhÃryamÃïa÷ sitacÃmare nivÅjyamÃna÷ mahatà satkÃreïa nandÅÓabdanirgho«aÓaÇkhabherÅm­daÇgajayaÓabdai÷ maÇgalagÃthÃbhi÷ praÓastasvastikagÃthÃbhiÓca jinabhëitairabhistÆyamÃna÷ pradak«iïÅk­tya ca tanmaï¬alaæ sarvabuddhabodhisattvÃæ praïamya ÃcÃryaæ Óirasà praïamya, (##) evaæ ca vaktavyam u + + «yÃcÃryasarvabuddhabodhisattvamantracaryÃnirhÃraæ samanuprave«Âuæ sarvalaukikÃtikrÃntarahasyavimok«amaï¬alaæ samanuprave«Âuæ sarvadharmarÃjyasamanupraveÓabuddhatvamadhigantuæ saæk«epato vaktavyaæ buddho bhÆyÃmiti // tata÷ kuÓaviï¬akopavi«Âa÷ pÆrvÃbhimukha÷ maæ + + + + + + + + + + + + + + pa¤caÓikhÃæ baddhÃpayitavya÷ / tato svesthitaæ mantraæ yo yasya rocate bhÆrjapatre gorocanayà likhitavyam / likhitvà candanakuÇkumÃbhyÃæ hastau mrak«ayitvà ÓarÃvasampuÂaæ ca tatastaæ bhÆrjapatraæ ÓarÃvasampuÂÃbhyantarasthaæ + + + + + + bodhisattvasya pÃdamÆle sthÃpanÅyam // tatastatropavi«Âena vidyÃmÆlamantrà a«ÂaÓatavÃrÃnuccÃrayitavya÷ / pÆrvameva tu tata÷ taæ kuÓaviï¬akopavi«Âamabhi«ecanÅyam / bahirmaï¬ale ya÷ sarvasattvasÃdhÃraïabhÆtaæ pÆrïakalaÓaæ pÆrvasthÃpitakaæ dvÃrasamÅpe taæ g­hÅtvà ÃcÃryeïa mÆlamantraæ paÂhatà mÆrdhani abhi«ektavya÷ / Óe«Ã yathe«Âamuda keneti // tatastaæ ÓarÃvasampuÂaæ tasyaiva dÃtavyam / pradÅpena ca pÃthayitavya÷ / yadi sà eva bhavati mantrà kramÃt sidhyati yatnata÷ / atha anyo mantrapaÂhanÃdeva siddhyati / atha mantrÃk«arahÅnÃtiriktà và dattà bhavati, prathamasÃdhana eva sidhyatÅtyavikalpata÷ / sà e«a pÆrvalikhità ÃcÃryeïa tribhi÷ sÃdhanai÷ kurvaæ siddhyatÅtyayatnata÷ // evaæ prathamata÷ vidyÃbhi«ekaæ dadyÃt / dvitÅyamaï¬alÃbhi«eka dvitÅyamaï¬ale sarvadevÃnÃæ yat pratipÃditakaæ pÆrïakalaÓaæ, tenÃbhya«i¤cet / mÆrdhani yathaiva và pÆrvakaæ tenaiva vidhinà mucyate sarvakilvi«Ãt / anuj¤ÃtaÓca bhavati sarvabuddhai÷ sarvalaukikalokottarasamayamaï¬alaæ sarvamantramudrÃsÃdhane«u ca avya«Âo bhavati / sarvabodhisattvairiti ÃcÃryÃbhi«ekaæ dadyÃt // t­tÅyamaï¬ale sarvaÓrÃvakapratyekabuddhebhya÷ pÆrïakalaÓaæ niryÃtitakaæ tenaiva vidhinà mÆrdhanyabhipecayet / vaktavyaæ anuj¤Ãtastvaæ sarvabuddhai÷ bodhisattvaiÓca maharddhikai÷ sarvalaukikalokottarÃïÃæ mantrÃïÃæ likhanapaÂhanamaï¬alopadeÓamantratantramudrÃcaryÃnirdeÓa svayaæ carituæ nirde«Âuæ và / ihaiva janmani paramparÃsu ca yÃvatpaÓcimakaæ niyataæ buddhatvaæ prÃptavyamiti // evaæ jayavijayÃbhi«eke 'pi pÆrvanirdi«Âena vidhinà bhagavato buddhaniryÃtitakapÆrïakalaÓena bodhisattvaniryÃti / tena ca pÆrïakalaÓena tathaivÃbhya«icyat / evaæ ca vaktavyamanuj¤Ãtastvaæ sarvabuddhairbhagavadbhirmahÃbodhisattvaiÓca ÓrÃvakai÷, adh­«ya÷ sarvabhÆtÃnÃmajita÷ sarvadehinÃm / vijayatvaæ sarvamantrÃïÃæ sÃdhayastvaæ yathepsata÷ // Mmk_2.56(="55") // tato maï¬alÃcÃryeïa ekaikasya yathepsata÷ / pa¤cÃbhi«ekà dÃtavyà sarvebhyo pa¤ca eva tu // Mmk_2.57(="56") // (##) tatastÃmanupÆrveïa maï¬alaæ praveÓya sarvabuddhabodhisattvÃnÃæ niryÃtayitvà maï¬alaæ tri÷ pradak«iïÅk­tya visarjayitavya÷ / tadaho pareïa anupÆrveïa Óik«ayitavyÃ÷ mantracaryÃsu niyoktavyà / tatk«aïÃdeva bhagavato ma¤juÓriyasya mahÃbodhisattvasya ya÷ pÆrvaniryÃtitakaæ pÆrïakalaÓaæ g­hÅtvà te«Ãæ maï¬alapravi«ÂÃnÃmudakaculukatrayaæ pÆrvÃbhimukhaæ k­tvà pÃyayet / vaktavyÃÓca - iyaæ bho mahÃbodhisattvasya ma¤juÓriya÷ kumÃrabhÆtasya samayarahasyaæ mÃtikrami«yateti / mà bahu apuïyaæ prasavi«yathe ' ti / sarva mantrÃÓca na pratik«eptavyÃ÷ / sarvabuddhabodhisattvÃÓca na visaævÃdanÅyÃ÷ / gururÃrÃdhanÅyaÓceti / anyathà samayÃtikrama÷ syÃt / mantrÃÓca siddhiæ na gaccheyu÷ / bahupuïyaæ syÃditi / evaæ visarjayitavyÃ÷ // tato maï¬alÃcÃryeïa bhÆyo dadhimadhudh­tÃbhyaktÃ÷ ÓÃlitaï¬ulÃhutayo '«ÂÃk«arah­dayena hotavyÃ÷ / tatotthÃya maï¬alamadhyaæ praviÓya pÆrvanirdi«Âai pu«pai÷ pÆrvoktena vidhinà ardhyaæ deya÷ sarvebhya÷ manasà cintayet / pÆrvoktenaiva dhÆpena sarvabuddhabodhisattvÃæ pratyekabuddhÃryaÓrÃvakÃæ sarvadevanÃgayak«agandharvakinnaramahoragayak«arÃk«asapiÓÃcabhÆtayoginasiddha­«aya÷ sarvasattvÃæ sandhÆpya pu«pairavakÅrya candanakuÇkumodakenÃbhya«i¤cet / pÆrvoktenaiva vidhinà visarjayet / manasà mok«a÷ sarvebhya iti // tato maï¬alÃcÃryeïa nivedyaæ baliæ cÆrïaæ sarve nadyÃæ plÃvayitavyÃ÷ / du÷khitebhyo và prÃïibhyo dÃtavyam / suparÃm­«Âaæ sukelÃyitaæ suÓobhitaæ p­thivÅpradeÓaæ k­tvà gomayena leptavya÷ / udakena và plÃvayitavyam / sucauk«am­ttikayà vÃbhyalimpya sikatÃyà và asyaiva kÃryaæ yathe«Âato gantavyam / tairmaï¬alapravi«ÂairÃtmana÷ k«ÅrodanÃhÃreïa havi«yÃhÃreïa và bhavitavyamiti // bodhisattvapiÂakÃvataæsakÃnmahÃkalparÃjendrÃnma¤juÓrÅkumÃrabhÆtavikurvaïÃt bodhisattvapaÂalavisarÃd dvitÅya÷ maï¬alavidhinirdeÓaparivarta÷ samÃpta iti // __________________________________________________________ (##) ## (maï¬alavidhÃnaparivarta) atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ punarapi taæ ÓuddhÃvÃsabhavanamavalokya tÃæ mahÃpar«anmaï¬alasannipatitÃæ sarvabuddhabodhisattvÃæ praïamya, ekÃk«araæ paramaguhyaæ sarvavi«aghÃtasarvakarmikaæ ca mantraæ svamaï¬alasÃdhanaupayikaæ sarvak«udrakarme«u copayojyaæ bhëate sma / katamaæ ca tat / nama÷ samantabuddhÃnÃm / tadyathà - ja÷ / e«a samÃr«Ã sÃrvabhÆtagaïÃÓca asyaiva mantramekÃk«arasya dvitÅyaæ maï¬alavidhÃnaæ saæk«epato yojyam / a«Âahastaæ caturhastaæ và bhÆpradeÓaæ saæÓodhya pa¤caraÇgikaireva cÆrïai÷ svayaæ likhitavyam / na parai÷ / yatra và tatra và na cÃtra do«a÷ / samaæ caturasraæ trimaï¬alopaÓobhitaæ pa¤caÓikhÃæ mahÃmudrÃæ prathamaæ ca tÃvallikhet / bhagavato ma¤juÓriya÷ utpalamudrÃæ daæ«ÂrÃmudrÃæ vatkramudrÃæ ya«ÂimudrÃæ ca / ete mudrà abhyantaramaï¬alapÆrvadigbhÃge ÃlikhitavyÃ÷ / tata÷ padmavajra utpaladhvajapatÃkacchatratoraïarathaku¤jara aÓvabalÅvardamahi«asvastikamayÆra ajame«apuru«akumÃrarÆpÅ bahirdvÃramÆle Ãlikhitavya÷ / yathÃnupÆrvata÷ paÇkti ÃÓrità ÃlekhyÃ÷ trimaï¬alÃÓrità evaæ kÃryÃ÷ syuriti // tato ekÃk«areïaiva mantreïa pÆrvadak«iïe digbhÃge agnikÃryaæ kÃeyam / apÃmÃrgasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ a«ÂaÓataæ hotavyam / tata÷ pu«pairarghyo deya÷ / ekÃk«areïaiva mantreïa balinivedyapradÅpa yathepsitaæ dÃtavyam / dhÆpaæ vÃ, ÃhvÃnanavisarjanaæ kuryÃditi // tata÷ praveÓayed rÃjyakÃmaæ nagaramadhye Ãlikhet / bhegakÃmaæ vaÂav­k«asamÅpe, putrakÃmaæ putra¤jÅvakav­k«asamÅpe, anapatnÅkaæ hastyaÓvakÃmaæ ku¤jaraÓÃlÃyÃæ vÃjiÓÃlÃyÃæ vÃ, da«Âakaæ mahÃhrade nÃgÃyatane vÃ, cÃturthakanityajvarasarvajvare«u ca ekaliÇge grÃmadak«iïadiÓe vÃ, rÃk«asag­hÅtaæ ÓmaÓÃne ÓÆnyagrahe vÃ, piÓÃcag­hÅtaæ vibhÅtakav­k«asamÅpe eraï¬av­k«asamÅpe vÃ, mÃtarasarvag­hÅte«u catu÷pathe«u m­takasÆtakag­hasamÅpe vÃ, brahmarÃk«asag­hÅtaæ tÃlav­k«e Óle«mÃtakav­k«e vÃ, garadattakaæ ekÃk«areïaiva mantreïaiva udakaæ saptÃbhimantritaæ k­tvà tatraiva maï¬alamadhye pÃtayitavya÷ mucyate // evaæ striyÃyà puru«asya và yaÓorthinaæ ca catvare brahmasthale và Ãlikhitavyam / m­tavatsÃyÃ÷ saphale v­k«e k«Årav­k«e vÃ, ÓÃlidhÃnyapakakedÃramadhye anapatyÃyà likhitavyam / vividhatrogastrÅk­tÃnyadu«Âata÷ pratarÃdi«u mahÃrogasp­«ÂÃsu, rak«oghnaæ nadÅpuline kÆle và parvatÃgre cÃbhilekhyam / sarvaroge«u sarvata÷ / ¬ÃkinÅk­tÃnyapi brahmapÃlikÃyÃæ ÓÆnyaveÓma ekÃntasthÃna nimnapradeÓe và / evaæ sarvakarme«u ardharÃtre madhyÃhne và sarvakÃlamabhilikhitavyam / tenaivaikÃk«aramantreïa pu«pairarghyaæ dattvà visarjya ca maï¬alaæ udakena plÃvayitavyam / sarvaglÃnÃnÃæ mahatÅ rak«Ã k­tà bhavati // mucyate sarvarogebhyo Åpsitamarthaæ ca sampadyante / aputro labhate putraæ durbhaga÷ subhago bhavet // Mmk_3.1 // daridro labhate arthÃæ darÓanÃdeva maï¬alam / striyasya puru«asyÃpi ÓrÃddhasyÃpi kalpata÷ / yathe«ÂavividhÃkÃrÃæ prÃpnuyÃt sampadÃæ sadà // Mmk_3.2 // iti bodhisattvapaÂalavisarà ma¤juÓrÅkumÃrabhÆtamÆlakalpÃt t­tÅyo maï¬alavidhÃnaparivarta÷ // __________________________________________________________ (##) ## namo buddhÃya sarvabuddhabodhisattvebhya÷ / atha khalu ma¤juÓrÅ÷ sarvÃvantaæ ÓuddhÃvÃsabhavanamavalokya, punarapi tanmahÃpar«anmaï¬alasannipÃtamavalokya, ÓÃkyamuneÓcaraïayornipatya, prahasitavadano bhÆtvÃ, bhagavantametadavocat / tat sÃdhu bhagavÃæ sarvasattvÃnÃæ hitÃya mantracaryÃsÃdhanavidhÃnanirhÃrani«yandadharmameghapravar«aïayathepsitaphalani«pÃdanapaÂalavisara÷ paÂavidhÃnaæ, anuttarapuïyaprasava÷, samyak sambodhibÅjamabhinirvartakaæ sarvaj¤aj¤ÃnÃÓe«a abhinirvartakaæ saæk«epata÷ sarvÃÓÃpÃripÆrakaæ sarvamantraphalasamyak samprayukta÷ saphalÅkaraïa avandhyasÃdhitasÃdhakaæ sarvabodhisattvacaryÃpÃripÆrakaæ mahÃbodhisattvasannÃhasannaddha÷ sarvamÃrabala abhibhavanaparÃp­«ÂhÅkaraïaæ tadvadatu bhagavÃnasmÃkamanukampÃmupÃdÃya sarvasattvÃnÃæ ca // evamukte ma¤juÓriyà kumÃrabhÆtena, atha bhagavÃæÓchÃkyamunirma¤juÓriyaæ kumÃrabhÆtametadavocat / sÃdhu sÃdhu ma¤juÓrÅ÷ yastvaæ bahujanahitÃya pratipanno lokÃnukampÃyai yastvaæ tathÃgatametamarthaæ paripra«Âavyaæ manyase / tacch­ïu sÃdhu ca su«Âhu ca manasi kuru, bhëi«yehaæ te tvadÅyaæ paÂavidhÃnavisarasarvasattvacaryÃsÃdhanamanupraveÓamanupÆrvaka÷ vak«ye 'haæ pÆrvanirdi«Âaæ sarvatathÃgatai÷ / ahamapyedÃnÅæ bhëi«ye // Ãdau tÃvacchucau p­thivÅpradeÓe rajovigate picuæ g­hya samayapravi«Âai÷ sattvai÷ tat picuæ saæÓodhayitavyam / saæÓodhya ca anena mantreïa maï¬alÃcÃryeïÃbhimantritavyam a«ÂaÓatavÃrÃæ / nama÷ sarvabuddhabodhisattvÃnÃmapratihatamatigatipraticÃriïÃm / nama÷ saæÓodhanadu÷khapraÓamanarÃjendrarÃjÃya tathÃgatÃyÃrhate samyaksambuddhÃya / tadyathà - om Óodhaya Óodhaya sarvavighnaghÃtaka mahÃkÃruïika kumÃrarÆpadhÃriïe / vikurva vikurva / samayamanusmara / ti«Âha ti«Âha / hum hum pha pha svÃhà // tata÷ avitathagrÃmyadharmakumÃrÅbrÃhmaïakulak«atriyakulaprasÆtaæ vaiÓyakule prasÆtaæ nÃtik­«ïavarïayonivarïayonivarjitÃæ avikalaæ sarvÃÇgaÓobhanÃæ mÃtÃpit­ anu«k­tÃæ upo«adhaparig­hÅtÃæ utpÃditabodhicittÃæ kÃruïikÃæ avadÃtavarïÃæ anyavarïavivarjitÃæ saæk«epata÷ strÅlak«aïasupraÓastacihnÃæ saÓobhane 'hani Óuklapak«e ÓuklaÓubhagrahanirÅk«ite vigatadhÆpanirhÃravadalÃpagate vigatavÃte Óucau pradeÓe pÆrvanirdi«ÂÃæ kumÃrÅæ snÃpayitvÃ, ÓucivastraprÃv­tena sunivastÃæ k­tvÃ, anenaiva mantreïa mahÃmudropetarak«Ãæ k­tvÃ, ÓvetacandanakuÇkumaæ ni«prÃïakenodakenÃlo¬ya tat pibantÃæ ca kanyÃæ tenaiva mantreïa saæÓodhanenÃbhyuk«ayet / caturdiÓaæ ca k«ipet Óvetacandanaæ kuÇkumodakaæ, ityÆrdhvamadhaÓca vidik«u ÓvetacandanakuÇkumakarpÆraæ caikÅk­tya pÆrvaæ dÃpayet / svayaæ và dadyÃt / sÃdhakÃcÃrye và / tadevaæ vÃcà bhëitavyaæ trÅn vÃrÃæ - adhiti«Âhantu buddhà bhagavanto idaæ paÂasÆtraæ daÓabhÆmiprati«ÂhitÃÓca mahÃbodhisattvÃ÷ / tataste buddhà bhagavanto samanvÃharanti / (##) mahÃbodhisattvÃÓca / dhÆpaæ dahatà tasmiæ samaye mayÆrakrau¤cahaæsasÃrasacakravÃkavividhà ÓubhaÓakunayà jalasthalacÃriïo 'ntarik«Å gaccheyu÷ / Óubhaæ và kÆjayeyu÷ / tat sÃdhakena j¤Ãtavyam / saphalaæ me etat karma adhi«Âhitaæ me buddhairbhagavadbhimahÃbodhisattvaiÓca me / tat paÂasÆtraæ sujÅvitaæ meha janmani avandhyà me mantrasiddhi÷ / paÂahabherÅm­daÇgaÓaÇkhavÅïÃveïupaïavamuravaÓabdaæ và bhaveyu÷ [Vaidya reads -mukhaÓabdaæ] / + + + + + + + + + evaæ vadeyurakalpasmÃt tasmiæ samaye jayasiddhi siddha datta dinna g­hïa Óreyasa÷ saphalakaÓakraprabhÆta evamÃdayo anye và ÓubhÃæ ÓabdÃæ pravyÃharanti / ghaïÂÃni÷svanaæ và bhaveyu÷ nandÅÓabdaæ và / tato vidyÃdhareïa j¤Ãtavyam / buddhÃnÃæ bhagavatÃæ mahÃbodhisattvÃnÃæ cÃdhi«ÂhÃnametat / nÃnyatra avandhyasiddhiriti // atha te tasmiæ samaye krÆraæ pravyÃharante g­hïa khÃda khÃdÃpaya na«Âa vina«Âa ka«Âa dÆra sudÆra nÃstÅtyevamÃdaya÷ Óabdà niÓcaranti vÃnaramahi«akro«ÂukagardabhamÃrjÃrakutsitatiryagdvipadacatu÷padÃnÃæ Óabdà niÓcareyu÷ / tato sÃdhakena j¤Ãtavyaæ nÃsti me siddhiriti / iha janmani saæhartavya÷ / bhÆyo và pÆrvasevÃæ k­tvà prÃrabdhavyam / evaæ yÃvat saptavÃrÃn / pa¤cÃnantaryakariïasyÃpi saptame karmaprayoge sidhyatÅti // tata÷ sÃdhakena tÃæ kumÃrÅæ k­tarak«Ãæ k­tvà kuÓaviï¬akopavi«ÂakÃæ kÃrayet / pÆrvÃbhimukhÃmuttarÃbhimukhÃæ và saæsthÃpya ÃtmanaÓca havi«yÃhÃra÷ tÃæ ca kanyÃæ havi«yÃhÃraæ bhojayet / pÆrvameva parikalpitaæ kuÓaviï¬akaæ tenaivaæ vidhinà taæ picuæ kartÃpayet / tat sÆtraæ sukartitaæ Óuklaæ pÆrvaÓik«Ãpitakanyayà saæh­tya, a«Âa pa¤ca trÅïi ekaæ prabh­tÅ yÃvat «o¬aÓamÃtrà palÃæ và kar«Ãæ và supraÓastagaïametÃæ kuryÃnmadhyame a«ÂamÃæ gÃthà itare pa¤caika và k«udrasÃdhye«u karmasu yathÃÓaktita÷ kuryÃt sarvakarmi«u mantravit // tata÷ prabh­ti yat ki¤cit pÃpaæ karma purÃk­tam / naÓyate tatk«aïÃdeva sÆtrÃrthaæ ca na cetane // Mmk_4.1 // saÇg­hyamidaæ sÆtraæ Óucau bhÃï¬e niveÓayet / na hi taætugato k­tvà dhÆpayet karpÆradhÆpanai÷ // Mmk_4.2 // ÃprÃïyÃÇgasamutthaæ và kuÇkumacandanÃdibhi÷ / Ãrcitaæ sugandhapu«pairmallikacampakÃdibhi÷ // Mmk_4.3 // Óucau pradeÓe saæsthÃpya k­tarak«ÃpithÃnitam / mantravit sarvakarmaj¤o k­tajÃpa÷ susamÃhita÷ // Mmk_4.4 // tantuvÃyaæ tato gatvà mÆlyaæ datvà yathepsitam / avyaÇgamak­Óaæ caiva ÓukladharmasadÃratam // Mmk_4.5 // avyÃdhyartamav­ddhaæ ca kÃsaÓvÃsÃvinirmuktam / kÃsaÓvÃsavinirmuktaæ a«aï¬aæ yonisatyajam // Mmk_4.6 // (##) anavadyamakubjaæ caivÃpaÇgupativarjitam / samastalak«aïopetaæ praÓastaæ cÃrudarÓanam // Mmk_4.7 // ÓubhabuddhisamÃcÃraæ laukikÅæ v­ttimÃÓritam / siddhikÃmo 'tra taæ yÃceduttame paÂavÃyane // Mmk_4.8 // praÓastà Óubhavarïe và buddhimanto suÓik«ita÷ / atotk­«Âatamai÷ Óre«Âhai÷ paÂavÃyanaÓreyasai÷ // Mmk_4.9 // uttame uttamaæ kuryÃnmadhyame madhyasÃdhanam / itarai÷ k«udrakarmÃïi nik­«ÂÃnyeva sarvata÷ // Mmk_4.10 // yathÃmÆlyaæ tato datvà yathà vadati Óilpina÷ / prathame vÃksamutthÃne Óilpinasya sa mantravit // Mmk_4.11 // dadyÃt puïyaæ tata÷ k«ipraæ vÅrakrayeti sa ucyate / prÃrthanÃdeva caitasya puïyabhÃvena jÃpine // Mmk_4.12 // k«iprasiddhikaro hye«a paÂaÓre«Âho niruttara÷ / sarvakarmakaro pÆjyo divyamÃnu«yasaukhyada÷ / Óreyasa÷ sarvabhÆtÃnÃæ samyak sambuddhabhëitam // Mmk_4.13 // iti // tato vidyÃdhareïa tantuvÃyasya po«adhaæ dattvà saÓubhe nak«atre prÃtihÃrakapak«e Óukle 'hani ÓubhagrahanirÅk«ite 'nye và Óuklapak«e sukusumitasahakÃrama¤jarÅvaratarupu«pìhyavasantasamaye ­tuvare tasmin kÃle tasmin samaye pÆrvÃhnodite savitari pÆrvanirdi«Âaæ tantuvÃyaæ havi«yÃhÃraæ ÓucivastraprÃv­tabaddho«ïÅ«aÓiraskasusnÃtaæ suviliptaæ ÓvetacandanakuÇkumÃbhyÃmanyatareïÃnuliptÃÇgaæ karpÆravÃsitavadanaæ h­«Âamanasaæ k«utpipÃsÃpagataæ k­tvà sarvatra bhÃï¬aæ rajjvÃdyupakaraïÃni ca m­dgomayÃbhyÃæ prak«Ãlya pratyagrÃïi ca bhÆyo bhÆyo pa¤cagavyena prak«Ãlayet / tato ni÷prÃïakenodakena prak«Ãlya, ÓvetacandanakuÇkumÃbhyÃmabhya«i¤cet / Óucau p­thivÅpradeÓe apagatakolÃhale vigatajanapade viviktÃsane prasanne gupte pu«pÃrcite // tata÷ sÃdhakena saæÓodhanamantreïaivëÂaÓatÃbhimantritaæ k­tvà Óvetasar«apÃn caturdik«u ityÆrdhvamadha÷ vidik«u ca k«ipet / tato tantuvÃyaæ sar«apai÷ santìya, mahÃmudrÃæ pa¤caÓikhÃæ baddhvÃ, ÓikhÃbandhaæ kurvÅta / mahÃrak«Ã k­tà bhavati / yadi jye«Âhaæ paÂaæ bhavati caturhastavistÅrïama«ÂahastasudÅrghaæ etatpramÃïaæ hi tantuvÃyopacitaæ kuryÃt / madhyamaæ bhavati drihastavistÅrïaæ pa¤cahastadÅrghatvam / kanyasaæ sugatavitastipramÃïa aÇgu«ÂhahastadÅrghatvam / tatra bhagavato buddhasya vitastimadhyadeÓapuru«apramÃïahastamekaæ e«Ã sugatasya vitastiriti kÅrtyate / anena pramÃïena prÃmÃïyamÃkhyÃtam / utti«Âha siddhirjye«Âhà tu kathità lokapuÇgavai÷ / madhyame rÃjyakÃmÃnÃmantardhÃne pare munau // Mmk_4.14 // (##) mahÃbhogÃrthinÃæ puæsÃæ tridevÃsurabhoginÃm / kanyase siddhimÃkhyÃtà madhyame siddhimadhyamà // Mmk_4.15 // k«udrakarmÃïi sidhyante kanyase tu paÂe sadà / sarvakÃryÃïi sidhyante sarvadravyÃïi vai sadà // Mmk_4.16 // paÂatraye 'pi nirdi«Âà siddhi÷ ÓreyorthinÃæ n­ïÃm / vidhibhra«Âà na sidhyeyu÷ ÓakrasyÃpi ÓacÅpate÷ // Mmk_4.17 // sidhyante k«ipramevaæ tu sarvakarmà na yatnata÷ / vidhinà ca samÃyuktà itasyÃpi t­janmina÷ // Mmk_4.18 // e«a mÃrga÷ samÃkhyÃto jinai÷ jinavarÃtmajai÷ / Óreyasa÷ sarvasattvÃnÃæ daridrÃnÃthadu÷khinÃm // Mmk_4.19 // bodhimÃrgo hyaÓe«astu darÓitastattvadarÓibhi÷ / bodhiheturayaæ vartma mantramÃrgeïa darÓita÷ // Mmk_4.20 // mantrÃ÷ sidhyantyayatnena sarvalaukikamaï¬alÃ÷ / lokottarÃÓcÃpi sidhyante maï¬alà ye udÃh­tÃ÷ // Mmk_4.21 // bodhihetumatirye«Ãæ te«Ãæ siddhi÷ sadà bhavet / nÃnye«Ãæ kathyate siddhi÷ ahità ye jage sadà // Mmk_4.22 // bodhÃya prasthitÃæ sattvÃæ sadà siddhirudÃh­tà / ma¤juÓriyasya mahÃtmÃno kumÃrasyeha viÓe«ata÷ // Mmk_4.23 // k«iprakÃryÃnusÃdhyartthaæ prÃpnuyÃt sakalÃdiha / anupÆrvaæ tato ÓilpÅ paÂaæ vÃyeta yatnata÷ // Mmk_4.24 // divasai÷ pa¤cara«ÂÃbhi÷ «o¬aÓÃdvicatu«kayo÷ / ahorÃtreïa vai k«ipraæ samÃpti÷ paÂavÃyane // Mmk_4.25 // ahorÃtreïa vai Óreyo uttamà siddhilipsunÃm / ÓaucÃcÃrasampanno Óilpino nityadhi«Âhita÷ // Mmk_4.26 // dÆrÃdÃvastathà gatvà kuÂiprasrÃvamuts­jet / sacelastu tata÷ snÃtvà anyavÃsÃnnivÃsya ca // Mmk_4.27 // ÓuklÃmbaradhara÷ sragmÅ upasp­Óya puna÷ puna÷ / ÓvetacandanaliptÃÇgo hastau uddh­«ya Óilpina÷ // Mmk_4.28 // bhÆyo vayeta yatnena Ólak«ïaæ sanghotaæ sadà / evamÃdyai÷ prayogaistu anyairvà jinabhëitai÷ // Mmk_4.29 // (##) vicÃraÓÅlÅ yatnena paÂasyÃÓe«avÃyanà / samÃpte tu paÂe prokte pÆrvakarmasu nirmite // Mmk_4.30 // pramÃïasthe ahÅne ca kuryÃd bhadre 'hani÷ samam / avatÃrayet tato tantrà Óuklapak«e suÓobhane // Mmk_4.31 // pari«phuÂaæ tu paÂaæ g­hya daÓà baddhÃnuÓobhanam / veïuya«ÂyÃvanaddhaæ tu paÂaæ g­hya tato vrajet // Mmk_4.32 // Óilpinaæ svastyayitvà tu saævibhÃgÃrthavistarai÷ / gatvà yathe«Âato mantrÅ susamÃcÃrasuvratÅ // Mmk_4.33 // sugandhapu«pairabhyarcya Óucau deÓe tu taæ nyaset / anenaiva tu mantreïa k­tarak«ÃpithÃnitam // Mmk_4.34 // yena tat picukaæ pÆrvaæ saæÓodhya bahudhà puna÷ / tenaiva kÃrayed rak«ÃmÃtmanaÓca paÂasya vai // Mmk_4.35 // ma¤juÓriyo mahÃvÅra÷ mantrarÆpeïa bhëita÷ / atÅtairbahubhirmantrairmayÃpyetarhi puna÷ puna÷ // Mmk_4.36 // sa eva sarvamantrÃïÃæ viceru÷ mantrarÆpiïa÷ / mahÃvÅryo mahÃteja÷ sarvamantrÃrthasÃdhaka÷ // Mmk_4.37 // karoti trividhÃkÃrÃæ vicitrà trÃïahetava÷ / jambudvÅpagatÃ÷ sattvÃ÷ mƬhÃcÃracetanÃ÷ // Mmk_4.38 // aÓrÃddhaviparÅtastu mithyÃcÃrasalolupÃ÷ / na ÓÃdhayanti mantrÃïi sarvadravyÃïi vai puna÷ // Mmk_4.39 // ata eva bhramante te saæsÃrÃndhÃracÃrake / yastu Óuddhamanaso nityaæ ÓrÃddho kotukamaÇgale sadà // Mmk_4.40 // autsuko sarvamantre«u nityaæ grahaïadhÃraïe / siddhikÃmà mahÃtmÃno mahotsÃhà mahojasÃ÷ // Mmk_4.41 // te«Ãæ siddhyantyayantena mantrà ye jinabhëitÃ÷ / aÓrÃddhÃnÃæ tu jantÆnÃæ Óukla dharmeïa rohate // Mmk_4.42 // bÅjamÆ«are k«iptaæ aÇkuro 'phalo yathà / ÓraddhÃmÆlaæ sadà dharme uktaæ sarvÃrthadarÓibhi÷ / mantrasiddhi÷ sadà proktà te«Ãæ dharmÃrthaÓÅlinÃm // Mmk_4.43 // iti // (##) tato sÃdhane Óilpina÷, suÓik«itaciatrakaro và Ãtmano và kuÓalà lekhyÃ÷ / aÓleÓakairaÇgai÷ sarvojjvalaæ raÇgopetaæ varïakaæ g­hya pÆrveïaiva vidhinà yathà tantuvÃyayÃyanenaiva lak«aïasamanvÃgatena citrakareïa peyÃlaæ vistareïa kartavya yathà pÆrvaæ tantuvÃyavidhi÷, tenaiva tatpaÂaæ citrÃpayitavyam ; svayaæ và citritavyam / karpÆrakuÇkumacandanÃdibhiraÇgaæ vÃsayitavyam / dhÆpaæ dahatà tenaiva mantreïëÂaÓatavÃraæ parijapya nÃgakesarapunnÃgavakulacampakavÃpÅkadhÃnu«kÃrikamÃlatÅkusumÃdibhi÷ taæ paÂamabhyavakÅrya pÆrvÃbhimukha÷ kuÓaviï¬akopavi«Âa÷ svasthabuddhi÷ sarvabuddhabodhisattvagatacitta÷ sÆk«mavartipratig­hÅtapÃïiranÃyÃsacitta÷ taæ paÂamÃlikhet // Ãdau tÃvacchÃkyamuniæ tathÃgatamÃlikhet / sarvÃkÃravaropetaæ dvÃtriæÓanmahÃpuru«alak«aïalak«ita aÓÅtyÃnuvya¤janopaÓobhitaÓarÅraæ ratnapadmoparini«aïïaæ samantajvÃlaæ samantavyÃmopaÓobhitaæ mÆrtiæ dharmaæ deÓayamÃnaæ prasannamÆrttiæ sarvÃkÃravaropetaæ madhyasthaæ vaidÆryanÃlapadmaæ adhaÓca mahÃsÃraæ dvau nÃgarÃjÃnau taæ padmanÃlaæ dhÃrayayÃnau tathÃgatad­«Âayo dak«iïahastena namasyamÃnau Óuklau sarvÃlaÇkÃrabhÆ«itau manu«yÃkÃrarddhasarpadehanandopanandau lekhanÅyau / samantÃcca tat padmaÓaraæ padmapatrapu«paku¬malavikasitajlajaprÃïibhiÓca ÓakunamÅnÃdibhirvyÃptaæ aÓe«avinyastasucirasuÓobhanÃkÃramabhilekhyam / yad bhagavato mÆlapadmadaï¬aæ viÂapaæ, tatraiva vinis­tÃnyanekÃni padmapu«pÃni anupÆrvonnatÃni vÃmapÃÓve '«Âau padmapu«pÃïi / te«u ca padme«u ni«aïïÃni a«Âau mahÃbodhisattvavigrahÃmabhilekhyÃ÷ / prathamaæ tÃvadÃryama¤juÓrÅ÷, i«atpadmaki¤jalkagaura÷ kuÇkumakanakavarïo và kumÃrÃkÃrÃbÃladÃrakarÆpÅ pa¤cacÅrakaÓiraska÷ kumÃrÃlaÇkÃrÃlaÇk­ta÷ vÃmahastanÅloptalag­hÅta÷, dak«iïahastena tathÃgataæ namasyamÃna÷ cÃrumÆrtistathÃgatagatad­«Âi÷ saumyÃkÃra÷ Å«atprahasitavadana÷ samantajvÃlÃvabuddhamaï¬alaparye«a÷ / aparasmiæ padme Ãryacandraprabha÷ kumÃrabhÆta÷ tathaivamabhilekhya÷ / t­tÅye sudhana÷, caturthe sarvanÅvaraïa÷, pa¤came gaganaga¤ja÷, «a«Âhe k«itigarbha÷, saptame 'nagha÷, a«Âame sulocanamiti // ete sarve kumÃradÃrakÃkÃrà ÃbhilekhyÃ÷ / kumÃrÃlaÇkÃrabhÆ«itÃ÷ dak«iïapÃrÓve bhagavata a«Âau mahÃbodhisattvÃ÷ sarvÃlaÇkÃrabhÆ«itÃ÷ varjayitvà tu maitreyaæ bhagavata÷ samÅpe Ãryamaitreya÷ brahmacÃrive«adhÃrÅ jaÂÃmakuÂÃvabaddhaÓiraska÷ kanakavarïa÷ raktaka«ÃyadhÃrÅ raktapaÂÃæÓukottarÅya÷ t­puï¬rakak­tacinha÷ kÃyarÆpÅ daï¬akamaï¬aluvÃmavinyastapÃïi÷ k­«ïasÃracarma vÃmaskandhÃvak«iptadak«iïahastag­hÅtÃk«asÆtra÷ tathÃgataæ namasyamÃna÷ tadnatad­«Âi÷ dhyÃnÃlambanagatacittacarita÷ // dvitÅyasmiæ padme samantabhadra÷ priyaÇguvarïaÓyÃma÷ sarvÃlaÇkÃraÓarÅra÷ vÃmahaste cintÃmaïiratnavinyasta÷ dak«iïahaste ÓrÅphalavinyastahastavarada÷ cÃrurÆpÅ tathaivamabhilikhitavyam // t­tÅye ÃryÃvalokiteÓvara÷ ÓaratkÃï¬agaura÷ sarvÃlaÇkÃrabhÆ«ita÷ jaÂÃmakuÂadhÃrÅ Óvetayaj¤opavÅta÷ sarvaj¤aÓirasÅk­ta ÃryÃmitÃbha daÓabalajaÂÃntopalagnopavi«Âaæ cÃrurÆpaæ cÃmarahastÃravindavinyastaæ dak«iïahastena varadaæ dhyÃnalambanagatacittacaritaæ samantadyotitaÓarÅram // (##) caturthe ÃryavajrapÃïi÷ vÃmahastavinyastavajraæ kanakavarïaæ sarvÃlaÇkÃrabhÆ«itaæ dak«iïahastoparuddhasaphalaæ varadaæ ca cÃrurÆpiïaæ saumyadarÓanaæ hÃrÃrddhahÃropaguïÂhitadehaæ muktÃhÃrayaj¤opavÅtaæ ratnojjvalavicchuritamakuÂaæ paÂÂacalananivastaæ ÓvetapaÂÂÃæÓukottarÅyaæ tathaivÃryÃvalokiteÓvaraæ samantabhadraæ tÅrthanivÃsanottarÃsaÇgadehaæ ÃkÃrataÓca yathÃpÆrvanirdi«Âam // pa¤camasmiæ tathà padme ÃryamahÃmati÷, «a«Âhe ÓÃntamati÷, saptame vairocanagarbha÷, a«Âame apÃyajahaÓceti / ityete bodhisattvà abhilekhyÃ÷ / phalapustakavinyastakapÃïaya÷ sarvÃlaÇkÃrasuÓobhanÃ÷ paÂÂÃæÓukottarÅyÃ÷ sarvÃlaÇkÃrabhÆ«itÃ÷ paÂÂacalanikÃnivastÃ÷ // te«Ãæ copari«Âà a«Âau pratyekabuddhà abhilekhyÃ÷ / bhik«uve«adhÃriïo mahÃpuru«alak«aïaÓarÅrÃ÷ raktakëÃyavÃsasà paryaÇkopavi«ÂÃ÷ ratnopalani«aïïÃ÷ ÓÃntave«ÃtmakÃ÷ samantajvÃlamÃlÃkulÃ÷ sugandhapu«pÃïi÷ kÅrïÃ÷ / tadyathà - mÃlatÅvÃr«ikÃdhÃnu«kÃrikÃpunnÃganÃgakesarÃdibhi÷ pu«pai÷ samantÃt paÂamabhyavakÅryamÃïaæ likhitaæ bhagavata÷ ÓÃkyamune÷ vÃmapÃrÓve Ãryama¤juÓriyasyopari«ÂÃ÷ anekaratnoparacittaæ sudÅrghÃkÃraæ vimÃnamaï¬alaæ ÓailarÃjopaÓobhitaæ ratnopalasa¤channaparvatÃkÃramabhilikhet // tatrasthÃæ buddhÃæ bhagavatÃæ a«Âau likhet / tadyathà - ratnaÓikhivaidÆryaprabhÃratnavicchuritasamantavyÃmaprabhaæ padmarÃgendranÅlamarakatÃdibhi÷ vaidÆryÃÓmagarbhÃdibhi÷ mahÃmaïiratnaviÓe«ai÷ samantato prajvÃlyamÃïaæ, Å«adÃdityodayavarïaæ tathÃgatavigrahaæ pÅtacÅvarottarÃsaÇginaæ paryaÇkopavi«Âaæ dharmaæ deÓayamÃnaæ pÅtanivÃsitoparivastaæ mahÃpuru«alak«aïakavacitadehaæ, aÓÅtyÃnuvya¤janopaÓobhitamÆrttiæ praÓÃntadarÓanaæ sarvÃkÃravaropetaæ ratnaÓikhiæ tathÃgatamabhilikhet // dvitÅya saÇkusumitarÃjendraæ tathÃgataæ kanakavarïaæ abhilikhet sutarÃæ nÃgakesaravakulÃdipu«pairabhyavakÅritamabhilikhe / ÃryamabhinirÅk«amÃïaæ samantaprabhaæ ratnaprabhÃvicchuritadyotiparye«am // t­tÅyaæ ÓÃlendrarÃjaæ tathÃgatamabhilikhet / padmaki¤jalkÃbha dharmaæ deÓayamÃnam // caturthaæ sunetraæ tathÃgatamabhilikhet / yathemaæ du÷prasaham / «a«Âhaæ vairocanam jinam / saptamaæ bhai«ajyavaidÆryarÃjam / a«Âamaæ sarvadu÷khapraÓamanaæ rÃjendraæ tathÃgatamabhilikhediti // sarva eva kanakavarïÃ÷ tathÃgatavigrahÃ÷ kÃryÃ÷ abhayapradÃnakarÃ÷ / upari«ÂÃcca tathÃgatÃnÃæ meghÃntarÃlasthÃ÷ paÂakoïe ubhayata÷ pu«pavar«amuts­jamÃnÃ÷ dvau ÓuddhÃvÃsakÃyikau devaputrau mabhilekhyau / antarÅk«asthitau sarvabuddhabodhisattvapratyekabuddhÃryaÓrÃvakÃnÃæ namasyamÃnau abhilekhyau // pratyekabuddhÃnÃæ cottarata÷ a«Âau mahÃÓrÃvakà abhilekhyÃ÷ bodhisattvaÓira÷sthÃnÃvavarajopavi«ÂÃ÷ / tadyathà - sthaviraÓÃriputra÷ mahÃmaudgalyÃyana÷ mahÃkÃÓyapa÷ subhÆti÷ rÃhula÷ nanda÷ bhadrika÷ kaphiïaÓceti // (##) pratyekabuddhÃpi tadyathà - gandhamÃdana÷ candana÷ upari«ÂaÓvetasitaketunemisunemiÓceti / sarva eva suÓobhanÃ÷ ÓÃntave«aæ Ãtmano sudÃntÃkÃrÃ÷ / mahÃÓrÃvakà api k­täjalayo buddhaæ bhagavantaæ ÓÃkyamuniæ nirÅk«amÃïÃ÷ / upari«ÂÃcca ÓuddhÃvÃsÃdeva sannik­«Âau aparau dvau devaputrau samantÃtpaÂÂavitÃnadÅrghÃpÃyaÓasobhanÃg­hÅtau sarvabuddhabodhisattvapratyekabuddhÃryaÓrÃvakÃïÃmupari«ÂÃddhÃrayamÃïau divyamÃlyÃmbaradharau devaputrau abhilekhyau / bhagavata÷ ÓÃkyamune÷ upari«ÂÃnmÆrdhani muktÃhÃraratnapadmarÃgendranÅlÃdibhi÷ grathitaæ ratnasÆtrakalÃpaæ tasmiæÓca paÂÂavitÃnasuvinyastaæ samantÃcca muktÃhÃrapralambopaÓobhitamabhilikhet / adhaÓca buddhasya bhagavata÷ padmÃsanÃt Ãryama¤juÓriyasya pÃdamÆlasamÅpe nÃgarÃjopanandapÃrÓve mahÃratnaæ parvataæ padmaÓarÃdabhyunnataæ ratnÃÇkuraguhÃkandarapravÃlalatÃparive«Âitaæ ratnataruæ mahar«ayasiddhasevitaæ tasya parvatasyottuÇge yamÃntakaæ krodharÃjÃnaæ mahÃghorarÆpiïaæ pÃÓahastaæ vÃmahastag­hÅtadaï¬aæ bh­kuÂivadanamÃj¤Ãæ pratÅcchamÃna÷ Ãryama¤juÓriyagatad­«Âiæ v­kodaraæ ÆrdhvaækeÓaæ bhinnäjanak­«ïameghasaÇkÃÓaæ kapilaÓmuÓrudÅrghakarÃlaæ dÅrghanakhaæ raktalocanakaæ sarpamaï¬itakaïÂhoddeÓaæ vyÃghracarmanivasanaæ sarvavighnaghÃtaka÷ mahÃdÃruïataraæ mahÃkrodharÃjÃnaæ samantajvÃlaæ yamÃntakaæ krodharÃjà abhilikhet // tasya parvatasyÃdhastÃcchilÃtalopani«aïïaæ p­thivyÃmavanatajÃnudehaæ dhÆpakaÂacchukavyagrahastaæ yathÃve«asaæsthÃnag­hÅtaliÇgaæ yathÃnuv­ttacaritamÃryama¤juÓriyagatad­«Âiæ sÃdhakamabhilikhe / nandanÃgendrarÃjasamÅpaæ bhagavata÷ ÓÃkyamuneradhastÃt, dak«iïapÃrÓve padmasarÃbhyudgataæ mahÃratnaÓailendrarÃjaæ kathitaæ tathÃgatamabhilikhet / yamÃntakakrodharÃjarahitaæ divyapu«pÃvakÅrïamabhilikhet / ÃryÃvalokiteÓvara÷ syÃt taæ parvatamabhilikhet / taduccatuÇgaparvatapadmarÃgopalaæ tamekÃÇkuravaidÆryamayaÓ­ÇgÃkÃramabhilikhet / tatrÃpÃÓritÃæ devÅmÃryÃvalokiteÓvarakaruïÃæ ÃryatÃrÃæ sarvÃlaÇkÃravibhÆ«itÃæ ratnapaÂÂÃæÓukottarÅyÃæ vicitrapaÂÂanivasanÃæ stryalaÇkÃrasarvÃÇgavibhÆ«itÃæ vÃmahastanÅlotpalavinyastÃæ kanakavarïÃæ k­ÓodarÅæ nÃtik­ÓÃæ nÃtibÃlÃæ nÃtiv­ddhÃæ dhyÃnagatacetanÃæ Ãj¤Ãæ pratÅcchayantÅ dak«iïahastena varadÃdÅ«idavanatakÃyÃæ paryaÇkopani«aïïÃæ ÃryÃvalokiteÓvara Å«adapagatad­«Âi÷ samantajvÃlÃmÃlaparye«itÃæ tatraiva vaidÆryaratnaÓ­Çge punnÃgav­k«aparive«Âitaæ sarvata÷ ÓÃkhÃsu samantapu«poparacitavikasitasupu«pitaæ bhagavatÅæ tÃrÃmabhicchÃdayamÃnÃæ tenaiva cÃpagataÓÃkhÃsucitraæ pravÃlÃÇku rÃvanaddhaæ vicitrarÆparaÇgojjvalaæ tÃrÃdevÅmukhÃvalokanamabhilekhyà // sarvavighnaghÃtakÅ devÅ uttamà bhayanÃÓinÅ / sÃdhakasya tu rak«Ãrthaæ likhed varadÃæ ÓubhÃm // Mmk_4.44 // strÅrÆpadhÃriïÅ devÅ karuïÃdaÓabalÃtmajà / Óreyasa÷ sarvabhÆtÃnÃæ likheta varadÃyikÃm // Mmk_4.45 // kumÃrasyeha mÃtà devÅ ma¤jugho«asya mahÃdyute÷ / sarvavighnavinÃÓÃrthaæ sÃdhakasya tu samantÃd // Mmk_4.46 // (##) rak«Ãrthaæ manujeÓÃnÃæ ÓreyasÃrthaæ paÂe nyaset / yo 'sau krodharÃjendra÷ parvatÃgre samavasthita÷ // Mmk_4.47 // sarvavighnavinÃÓÃya kathitaæ jinavarÃtmajai÷ / mahÃghoro mahÃvandyo mahÃcaï¬o mahÃdyuti÷ // Mmk_4.48 // ÓÃsane dvi«ÂasattvÃnÃæ nigrahÃyaiva prakalpate / sÃdhakasya tu rak«Ãrthaæ sarvavighnavinÃÓaka÷ // Mmk_4.49 // dÃruïo ro«aÓÅlaÓca Ãk­«Âà mantradevatà / sughoro ghorarÆpÅ ca ni«eddhà sarvanirgh­ïÃm // Mmk_4.50 // avaÓÃnÃæ ca vaÓamÃnetà pÃparaudrapracÃriïÃm / khacare bhÆcare vÃpi pÃtÃle cÃpi samantata÷ // Mmk_4.51 // nÃÓayati sarvadu«ÂÃnÃæ viruddhà ye ÓÃsane mune / caturaÓraæ samantÃdvai catu÷koïaæ paÂaæ likhet // Mmk_4.52 // adhaÓcaiva paÂÃnte tu vistÅrïasaritÃlayam / kuryÃnnÃgabhogÃÇgamaukaikaæ ca samantataæ // Mmk_4.53 // Óuklena ÓubhÃÇgena manujÃkÃradehajà / uttarÃÓirasaæ sthÃpya k­täjalipuÂa÷ sadÃ÷ // Mmk_4.54 // saptasphuÂo mahÃvÅryo maheÓÃkhyo ananto nÃma nÃmata÷ / tathÃgataæ nirÅk«anto maïiratnopaÓobhita÷ // Mmk_4.55 // suÓobhano cÃrurÆpÅ ca ratnÃbharaïabhÆ«ita÷ / ÃlikhejjvÃlamÃlinaæ mahÃnÃgendraviÓrutam // Mmk_4.56 // sarvalokahitodyuktaæ prav­tto ÓÃsane mune / sarvavighnavinÃÓÃya Ãlikhet saritÃÓ­tam // Mmk_4.57 // etat paÂavidhÃnaæ tu uttamaæ jinabhëitam / saæk«iptavistarÃkhyÃtaæ pÆrvamuktaæ tathÃgatai÷ / Ãlikhe yo hi vidvÃæ vai tasya puïyamanantakam // Mmk_4.58 // yat k­taæ kalpakoÂÅbhi÷ pÃpaæ karma sudÃruïam / naÓyate tatk«aïÃdeva paÂaæ d­«Âvà tu bhÆtale // Mmk_4.59 // pa¤cÃnantaryakÃriïaæ du÷ÓÅlÃæ jugupsitÃm / sarvapÃpaprav­ttÃnÃæ saæsÃrÃndhÃracÃriïÃm / gatiyoninik­«ÂÃnÃæ paÂaæ te«Ãæ na vÃrayet // Mmk_4.60 // (##) darÓanaæ saphalaæ te«Ãæ paÂaæ maunÅndrabhëitam / d­«ÂamÃtraæ pramucyante tasmÃt pÃpÃttu tatk«aïÃt // Mmk_4.61 // kiæ puna÷ Óuddhav­ttitvÃt suÓuddhav­ttorÆpiïa÷ / mantrasiddhau sadodyukto÷ siddhiæ lapseyurmÃnava÷ // Mmk_4.62 // yat puïyaæ sarvasattvÃnÃæ pÆjayitvà kalpakoÂi ye / tat puïyaæ prÃpnuyÃnmantrÅ paÂamÃlikhanÃd bhuvi // Mmk_4.63 // sikatà yÃni gaÇgÃyÃ÷ pramÃïe yÃni kÅrtità / tatpramÃïà bhaved buddhÃ÷ pratyekajinavarÃtmajÃ÷ // Mmk_4.64 // kha¬gina÷ sÃdhakà loke jitvà bahudhà puna÷ / tat phalaæ prÃpnuyÃnmartye paÂalikhanadarÓanà // Mmk_4.65 // vÃcanÃdeva kÃyesya pÆjanà vÃpyanumodanà / mantrasiddhirdhruvà tasya sarvakarme prakalpitÃ÷ // Mmk_4.66 // yÃvanti laukikà mantrÃ÷ bhëità ye jinapuÇgavai÷ / tacchi«yakha¬gibhirdivyai÷ bodhisattvairmahÃtmabhi÷ / siddhyante sarvamantrà vai paÂasyÃgra tu magratamiti // Mmk_4.67 // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnasÆtrÃnma¤juÓrÅmÆlakalpÃccaturtha÷ / prathamapaÂavidhÃnavisara÷ parisamÃpta÷ // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ sarvaæ tatpar«anmaï¬alamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayeta sma / asti ma¤juÓrÅ÷ aparamapi tvadÅyaæ madhyamaæ paÂavidhÃnam / tad bhëi«ye 'ham / Ó­ïu, sÃdhu ca su«Âhu ca manasi kuru // Ãdau tÃvat pÆrvanirdi«Âenaiva sÆtrakeïa pÆrvoktenaiva vidhinà pÆrvaparikalpitai÷ Óilpibhi÷ pÆrvapramÃïaiva madhyamapaÂa÷ suÓobhanena Óuklena suvratena sadaÓena aÓle«akauraÇgairapagatakeÓasaÇkÃrÃdibhiryathaiva prathamaæ tathaiva tat kuryÃt varjayitvà tu pramÃïarÆpakÃt tatpaÂaæ paÓcÃdabhilikhÃpayitavyam // Ãdau tÃvad ÓuddhÃvÃsabhavanaæ samantaÓobhanÃkÃraæ sphuÂitaratnamayÃkÃraæ sitamuktÃhÃrabhÆ«itaæ tasmiæ madhye bhagavÃæÓchÃkyamuni÷ citrÃpayitavya÷ ratnasiæhÃsanopani«aïïa÷ dharmaæ deÓayamÃna÷ sarvÃkÃravaropeta÷, dak«iïapÃrÓve Ãryama¤juÓrÅ÷ padmaki¤jalkÃbha÷ kuÇkumÃdityavarïo và vÃmaskandhapradeÓe nÅlotpalÃvasakta÷ k­täjalipuÂa÷ bhagavantaæ ÓÃkyamuniæ nirÅk«amÃïa÷ Å«atprahasitavadana÷ kumÃrarÆpÅ pa¤cacÅrakopaÓobhitaÓiraska÷ bÃladÃrakÃlaÇkÃrabhÆ«ita÷ dak«iïajÃnumaï¬alÃvanataÓira÷ bhagavataÓca ÓÃkyamunervÃmapÃrÓve ÃryÃvalokiteÓvara÷ ÓaratkÃï¬agauro yathaiva pÆrvaæ tathaivamabhilekhyam / kintu bhagavataÓvÃmaramuddhÆyamÃnaæ tasya pÃrÓve Ãryamaitreyaæ samantabhadra÷ vajrapÃïirmahÃmati÷ ÓÃntamati gaganaga¤ja÷ sarvanÅvaraïavi«kambhinaÓceti / ete 'nupÆrvato 'bhilekhyÃ÷ / yathaiva prathamaæ tathaiva sarvÃlaÇkÃrabhÆ«itÃ÷ ciatrÃpayitavyÃ÷ // te«Ãæ copari«Âà a«Âau buddhà bhagavantaÓcitrÃpayivyÃ÷ sthitakà abhayapradÃnadak«iïakarÃ÷ pÅtacÅvarottarÃsaÇgÅk­tadehÃ÷ vÃmahastena cÅvarakarïakÃvasaktà ūadraktÃvabhÃsakëÃyasunivastÃ÷ samantaprabhÃ÷ sarvÃkÃravaropetÃ÷ / tadyathà - saÇkusumitarÃjendrastathÃgata÷ ratnaÓikhi÷ Óikhi÷ viÓvabhuk krakucchandaka÷ bakagrÅvi÷ kÃÓyapa÷ sunetraÓceti / ityete buddhà bhagavantaÓcitrÃpayitavyÃ÷ // dak«iïe pÃrÓve bhagavata Ãryama¤juÓriyasya samÅpe mahÃpar«anmaï¬alaæ ciatrÃpayitavyam / a«Âau mahÃÓrÃvakÃ÷ a«Âau pratyekabuddhÃ÷ yathaiva pÆrvaæ tathaiva te ciatrÃpayitavyÃ÷ / kintu ÃryamahÃmaudgalyÃyanaÓÃriputrau bhagavata÷ ÓÃkyamune cÃmaramuddhÆyamÃnau sthitakÃyamabhilekhyau / evaæ ÓuddhÃvÃsakÃyikà devaputrà abhilekhyÃ÷ / ÓakraÓca devÃnÃmindra÷ sayÃmaÓca santu«itaÓca sunirmitaÓca ÓuddhaÓca vimalaÓca sud­ÓaÓca atapaÓca ÃbhÃsvaraÓca brahmà ca sahÃmpati÷ akani«ÂhaÓca evamÃdayo devaputrà rÆpÃvacarÃ÷ kÃmÃvacarÃÓcÃnupÆrvato 'bhilekhyÃ÷ Ãryama¤juÓriyasamÅpasthÃ÷ par«anmaï¬aloparicitavinyastÃ÷ svarÆpave«adhÃriïo ciatrÃpayitasyÃ÷ / bhagavata÷ siæhÃsanastÃdhastÃtsamantÃnmahÃparvata÷ mahÃsamudrÃbhyudgataæ yÃvat paÂÃnte citrÃpayitavya÷ / ekasmin paÂÃntakoïe sÃdhako yathÃve«asaæsthÃnÃkÃra÷ avanatajÃnukaurparaÓira÷ dhÆpakaÂacchukavyagrahasta÷ citrÃpayitavya÷ / (##) tasmiæÓca ratnaparvate Ãryama¤juÓriyasyÃdhastÃt yamÃntakakrodharÃjà yathÃpÆrvanirdi«Âamabhilekhyam / vÃmapÃrÓve bhagavata÷ siæhÃsanasyÃdhastÃd ÃryÃvalokiteÓvarapÃdamÆlasamÅpe tasmiæÓca ratnaparvatopani«aïïà tÃrÃdevÅ abhilekhyÃ÷ / yathà pÆrvanirdi«Âà tathà citrÃpayitavyÃ÷ / samantÃÓca tatpaÂaæ muktapu«pÃvakÅrïaæ campakanÅlotpalasaugandhikamÃlatÅvar«ikadhÃnu«kÃrÅkapunnÃgakesarÃdibhi÷ pu«pairabhyavakÅrïaæ samantÃt paÂam / upari«ÂÃcca paÂÃntakoïe ubhayÃnte dvau devaputrau mahÃpu«paughamuts­jamÃnau vicitrarÆpadhÃriïau antarÅk«asthitau vÃrimeghÃntargatanilÅnau utpatamÃnau sitavarïau abhilekhyÃviti // etanmadhyamakaæ proktaæ paÂa÷ ÓreyÃrthamudbhavam / madhyasiddhistadÃyattà manujÃnÃæ tu bhÆtale // Mmk_5.1 // yatki¤cit k­taæ pÃpaæ saæsÃre saæsarato purà / naÓyate tatk«aïÃdeva paÂaæ darÓanÃdiha // Mmk_5.2 // mƬhasattvà na jÃnanti bhramantà gati¤cake / paÂasyà darÓanà ye tu ma¤jugho«asya madhyame // Mmk_5.3 // api kilvi«akÃrÅ syÃt pa¤cÃnantaryakÃriïa÷ / du÷ÓÅlasyÃpi sidhyeyurmantrà vividhabhëitÃ÷ // Mmk_5.4 // api k«iprataraæ siddhi prÃpnuyÃt k­tajÃpina÷ / rogÅ mucyate rogÃd daridro labhate dhanam / aputro labhate putraæ madhyame paÂadarÓane // Mmk_5.5 // d­«ÂamÃtraæ tadà puïyaæ prÃpnuyÃd vipulaæ mahat / niyataæ devamanu«yÃïaæ saukhyabhÃgÅ bhavennara÷ / buddhatvaæ niyataæ tasya janmÃnte ca bhavi«yati // Mmk_5.6 // likhanà vÃcanÃccaiva pÆjajalekhanà tathà / darÓanà sparÓanÃccaiva mucyate sarvakilvi«Ãt // Mmk_5.7 // prÃrthanÃdhye«aïà hyevaæ aÂasyÃsya mahÃdyute÷ / labhate saphalaæ janmÃæ k«ipraæ cÃnumodanà // Mmk_5.8 // na Óakyaæ vÃcayà vaktumapi kalpÃgrakoÂibhi÷ / yat puïyaæ prÃpnuyà jantu saphalaæ paÂadarÓanÃditi // Mmk_5.9 // bodhisattvapiÂakÃvataæsakrÃnmahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓriyamÆlakalpÃt pa¤cama÷ paÂalavisara÷ / dvitÅya÷ paÂavidhÃnavisara÷ samÃpta÷ // __________________________________________________________ (##) #<åa«Âha÷ paÂalavisara÷ /># atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ aparamapi paÂavidhÃnarahasyaæ t­tÅyaæ kanyasaæ nÃma / ya÷ sarvasattvÃnÃmayatnenaiva siddhiæ gaccheyu÷ / pÆrvanirdi«Âenaiva vidhinà Óilpibhi÷ sugatavitastipramÃïaæ tiryak tathaiva samaæ caturasraæ pÆrvavat paÂaÓcitrÃpayitavya÷ pÆrvanirdi«ÂairaÇgai÷ // Ãdau tÃvadÃryama¤juÓrÅ÷ siæhÃsanopani«aïïa÷ bÃladÃrakarÆpÅ pÆrvavat dharmaæ deÓayamÃna÷ samantaprabhà arci«o nirgacchamÃnaÓcÃrurÆpÅ citrÃpayitavya÷ / vÃmapÃrÓve Ãryasamantabhada÷ ratnopalasthita÷ camaravyagrahasta÷ cintÃmaïivÃmavinyastakara÷ priyaÇguÓyÃmavarïa÷ pÆrvavaccitrÃpayitavya÷ / dak«iïapÃrÓve Ãryama¤juÓriyasya ratnopalasthita÷ ÃryÃvalokiteÓvara÷ pÆrvavat / camaravyagrahasta÷ vÃmahastÃravindavinyasta÷ samantadyotitamÆrtirabhilekhya÷ / adhaÓca siæhÃsanÃt kanakavarïa÷ parvato yÃvat paÂÃnte citrÃpayitavya÷ / paÂÃntakoïasya Ãryama¤juÓriyasya siæhÃsanasyÃdhastÃd dak«iïapÃrÓve yamÃntaka÷ krodharÃjà pÆrvavaccitrÃpayitavya÷ / dhÆpakaÂacchukavyagrahasta÷ yathÃpÆrvaæ tathaiva sÃdhaka÷ / upari«ÂÃdÃryama¤juÓriyasya saÇkusumitarÃjendrastathÃgataciatrÃpayitavya÷ «o¬aÓÃÇgulapramÃïa÷ ratnaparvataguhÃlÅna÷ / kÆÂÃgÃrasad­ÓÃ÷ prÃgbhÃraparvatà daÓa citrÃpayitavyÃ÷ / samantÃcca tatpaÂaæ parvatÃkÃrave«Âitaæ likhet / upari«ÂÃcca paÂakoïÃvasthitau parvataprÃgbhÃrasaæÓli«Âau utpatamÃnavimÃnapu«paughamuts­jamÃnau ÓuddhÃvÃsakÃyikau devaputrau ÓuddhaÓca nÃma viÓuddhaÓca nÃma pÆrvavaccitrÃpayitavyau / nÃnÃpu«pÃbhikÅrïaæ ca tat paÂamabhilikhÃpayitavyamiti // etat kathitaæ sarvaæ trividhaæ paÂalak«aïam / kanyasaæ nÃmato hyetat paÂa÷ Óreyo k«udrakarmasu // Mmk_6.1 // yat k­taæ kÃritaæ cÃpi pÃpaæ karma sudÃruïam / kalpakoÂisahasrÃïi darÓanÃt paÂamucyate // Mmk_6.2 // paÂaæ tu d­«ÂamÃtraæ vai tatk«aïÃdeva mucyate / buddhakoÂÅsahasrÃïi satkuryÃd yo hi buddhimÃæ / kanyasaæ tu paÂaæ d­«Âvà kalà nÃyÃti «o¬aÓÅm // Mmk_6.3 // yat puïyaæ sarvabuddhÃnÃæ pÆjà k­tvà tu tÃpinÃm / tat puïyaæ prÃpnuyÃd vidvÃæ kanyase paÂadarÓane / ÓobhanÃni ca karmÃïi bhogaheto÷ ihÃcaret // Mmk_6.4 // yÃvanti kecana mantrà brahmendra­«ibhëitÃ÷ / vainateyena tu proktÃ÷ varuïÃdityakuberayo÷ // Mmk_6.5 // dhanÃdyai÷ rÃk«asai÷ sarvairdÃnavendrairmahoragai÷ / somavÃyÆamÃdyaiÓca bhëità hariharÃdibhi÷ / sarve mantrà ihÃnÅtÃ÷ sidhyante paÂamagrata÷ // Mmk_6.6 // ÓÃntikÃni sadà kuryÃt pau«ÂikÃni tathà iha / dÃruïÃni ca varjÅta garhità jinavaraistviheti // Mmk_6.7 // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃd ma¤juÓrÅmÆlakalpÃt «a«Âha÷ paÂalavisara÷ / t­tÅya÷ kanyasapaÂavidhÃna÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu ma¤juÓrÅ÷ kumÃrabhÆta utthÃyÃsanÃd bhagavantaæ ÓÃkyamuniæ tri÷ pradak«iïÅk­tya, bhagavataÓcaraïayornipatya, bhagavantamevamÃha - sÃdhu sÃdhu bhagavatà yastathÃgatenÃrhatà samyak sambuddhena subhëito 'yaæ dharmaparyÃya÷ sarvavidyÃvratacÃriïÃmarthÃya hitÃya sukhÃya lokÃnukampÃyai bodhisattvÃnÃmupÃyakauÓalyatà darÓità nirvÃïoparigÃminÅ vartmopaviÓe«Ã niyataæ bodhiparÃyaïà santatirbodhisattvÃnÃæ sarvamantrÃrthacaryÃsÃdhanÅyametanmantrarahasyasarvajanavistÃraïakarÅ bhavi«yatyanÃgate 'dhvani nirv­te lokagurau astamite tathÃgatÃdityaæ vaæÓe ri¤cite sarvabuddhak«etre sarvabuddhabodhisattvÃryaÓrÃvakapratyekabuddhai÷ andhakÃrÅbhÆte lokabhÃjane, vicchinne ÃryamÃrge, sarvavidyÃmantro«adhimaïiratnopagate sÃdhujanaparihÅïe nirÃloke sattvadhÃtau sattvà bhavi«yanti kusÅdà na«Âasp­hatayà aÓrÃddhÃ÷ khaï¬akà akalyÃïamitraparig­hÅtÃ÷ ÓaÂhÃ÷ mÃyÃvino dhÆrtacaritÃ÷ / te imaæ dharmaparyÃyaæ Órutvà ca satrÃsamÃpatsyante / ÃlasyakausÅdyÃbhiratà na ÓraddhÃsyanti kÃmagave«iïo na patÅ«yanti mithyÃd­«ÂiratÃ÷ / te bahu apuïyaæ prasavi«yanti saddharmapratipak«epakÃ÷ avÅciparÃyaïÃ÷ ghorÃd ghorataraæ gatÃ÷ / te«Ãæ du÷khitÃnÃmarthÃya avaÓÃnÃæ vaÓamÃnetà vaÓyÃnÃæ bhayapradÃya upÃyakauÓalyasaÇgrahayà mantrapaÂavidhÃnaæ bhëatu bhagavÃæ / yasyedÃnÅæ kÃlaæ manyase // atha bhagavÃn ÓÃkyamuni÷ ma¤juÓriyaæ kumÃrabhÆtaæ sÃdhukÃramadÃt / sÃdhu sÃdhu ma¤juÓrÅ÷ yastvaæ tathÃgatamarthaæ paripra«Âavyaæ manyase / asti ma¤juÓrÅ÷ tvadÅyaæ paramaæ guhyatamaæ vidyÃvratasÃdhanacaryÃpaÂalapaÂavidhÃnavisaraæ paramah­dayÃnÃmarthaæ paramaæ guhyatamaæ mahÃrthaæ nidhÃnabhÆtaæ sarvamantrÃïÃæ, «a¬ete «a¬Ãk«araparamah­dayÃ÷ avikalpato tasmiæ kÃle siddhiæ gacchanti / te«Ãæ sattvÃnÃæ damanÃya upÃyakauÓalyasambhÃrasamantrapraveÓanatÃya niyataæ sambodhiprÃpaïatÃyà «aÂsaptatibuddhakoÂibhi÷ pÆrvabhëitamahamapyetarhi idÃnÅæ bhëi«ye / anÃgatajanatÃpek«Ãya taæ Ó­ïu sÃdhu ca su«Âhu ca manasi kuru / bhëi«ye 'haæ te / katamaæ ca tat // atha khalu bhagavÃæ ÓÃkyamunirmantraæ bhëate sma - om vÃkyÃrthe jaya / om vÃkyaÓe«e sva / om vÃkyeyanaya÷ / om vÃkyani«Âheya÷ / om vÃkyeyanama÷ / om vÃkyedanama÷ / ityete ma¤juÓrÅ÷ tvadÅya«a¬mantrÃ÷ «a¬ak«arÃ÷ mahÃprabhÃvÃ÷ tulyasamavÅryÃ÷ paramah­dayÃ÷ paramasiddhÃ÷ buddhamivotpannÃ÷ sarvasattvÃnÃmarthÃya sarvabuddhai÷ samprabhëitÃ÷ samayagrastÃ÷ sampracalitÃ÷ sarvakarmikÃ÷ bodhimÃrgÃnudeÓakÃ÷, tathÃgatakule mantrapravarÃ÷ uttamamadhyametarat­dhÃsamprayuktÃ÷ suÓobhanaæ karmaphalavipÃkapradÃ÷ ÓÃsanÃntardhÃnakÃlasamayasiddhiæ yÃsyanti / samavaÓaraïaæ saddharmanetrÃrak«aïÃrthaæ ye sÃdhayi«yanti, te«Ãæ mÆlyaprayogeïaiva mahÃrÃjyamahÃbhogaiÓvaryÃrthaæ te sÃdhayi«yanti / te«Ãæ k«iprataraæ tasmiæ kÃle tasmiæ samaye siddhiæ yÃsyanti / antato jij¤Ãsanahetorapi sÃdhanÅyà hyete paramah­dayÃ÷ saæk«epata÷ yathà yathà prayujyante, tathà tathà siddhiæ yÃsyanti samÃsata÷ / e«Ãæ paÂavidhÃnaæ bhavati tasmiæ kÃle tasmiæ samaye mahÃbhairave pa¤caka«Ãye sattvà (##) alpapuïyà bhavi«yanti / alpeÓÃkhyÃ÷ alpajÅvina÷ alpabhogÃ÷ mandavÅryà na Óakyante ativistarataraæ paÂavidhÃnÃdÅni karmÃïi prÃrabhantum / te«ÃmarthÃya bhëi«ye saæk«iptataram // Ãdau tÃvad vikrayeïa sÆtrakaæ krÅtvÃ, palamÃtramardhapalamÃtraæ vÃ, hastamÃtraæ dÅrghatvena arghahastamÃtraæ tiryakkarpaÂaæ sadaÓaæ tantuvÃyena vÃyayitavyam / apagatakeÓamanyaæ và navaæ karpaÂakhaï¬aæ pratyagramata Ærdhvaæ pathepsata÷ dvihastacaturhastaæ và «a pa¤ca daÓa cëÂaæ và suÓuklaæ g­hya yathepsata÷ citrakareïa citrÃpayitavyam / aÓle«akairaÇgai÷ candanakarpÆrakuÇkumasitai÷ paÂaæ candanakuÇkumakarpÆraæ caikÅk­tya, ni«prÃïakenodake ni÷kalu«enÃlo¬ya nave bhÃï¬e paÂaæ plÃvayitvÃ, divasatrayaæ supidhÃnaæ pathi taæ sthÃpayet / k­tarak«Ãæ Óucau deÓe Ãtmana÷ ÓucirbhÆtvÃ, Óuklapak«e pÆrïamÃsyÃæ paÂabhÃï¬asyÃgrata÷ pÆrvÃbhimukha÷ kuÓaviï¬akopavi«Âa÷ ime mantrapadÃ÷ a«ÂaÓatavÃramuccÃrayitavyÃ÷ / tadyathà - om he he bhagavaæ bahurÆpadhara÷ divyacak«u«e avalokaya avalokaya mÃæ samayamanusmara kumÃrarÆpadhÃriïe mahÃbodhisattva kiæ cirÃyasi / hÆæ hÆæ pha pha svÃhà / anena mantreïa k­tajÃpa÷ tatraiva svapeta / svapne kathayati siddhirasiddhiæ và // tata utthÃya avilambitasiddhinimittaæ svapnaæ d­«Âvà taæ paÂaæ likhÃpayet, na cedasiddhinimittÃni svapnÃni d­Óyante / tat paÂaæ tasmÃd bhÃï¬Ãduddh­tya Ãtape Óo«ayet / Óo«ayitvà ca bhÆya÷ anye nave bhÃï¬e nyaset / saguptaæ ca k­tarak«aæ ca sthÃpayet / tato bhÆyo te«Ãæ paramah­dayÃnÃæ anyatamaæ mantraæ g­hÅtvÃ, yathe«Âata÷ «a¬ak«arÃïÃæ bhÆyo ak«aralak«aæ japet / tato ÃÓu tatpaÂaæ sidhyatÅti // Ãdau tÃvat taæ paÂaæ g­hya prÃtihÃrakapak«e anye và Óukle 'hani Óubhanak«atrasaæyukte ÓubhÃyÃæ tithau Óuklapak«adivase và suÓobhanai÷ Óakunai÷ maÇgalasammatÃyÃæ rÃtrau ardharÃtrakÃlasamaye upo«adhikena citrakareïa taæ paÂaæ citrÃpayet Óucau pradeÓe karpÆradhÆpaæ dahatà // Ãdau tÃvadÃryama¤juÓriyaæ bÃladÃrakÃkÃraæ pa¤cacÅrakaÓiraskaæ bÃlÃlaÇkÃrabhÆ«itaæ kanakavarïaæ nÅlapaÂÂacalanikÃnivasitaæ nÅlapaÂÂÃæÓukottarÅyaæ dharmaæ deÓayamÃnaæ siæhÃsane ardhaparyaÇkopavi«Âadak«iïacaraïaæ ratnapÃdapÅÂhasthaæ sthÃpitasiæhÃsanopavi«Âaæ sarvÃlaÇkÃropetaæ cÃrudarÓanaæ Å«asmitamukhaæ sÃdhakagatad­«Âiæ citrÃpayet // dak«iïe pÃrÓve Ãryasamantabhadraæ sitacÃmaroddhÆyamÃnaæ priyaÇguÓyÃmaæ vÃmahastacintÃmaïivinyastaæ sarvÃÇgaÓobhanaæ sarvÃlaÇkÃrabhÆ«itaæ nÅlapaÂÂacalanikÃnivastaæ muktÃhÃrayaj¤opavÅtaæ sikataæ ÓvetapadmÃsanasthaæ ciatrÃpayitavyam // Ãryama¤juÓriyasya vÃmapÃrÓve ÃryÃvalokiteÓvara÷ nÅlapaÂÂavalanikÃnivasta÷ sarvÃÇgaÓobhana÷ sarvÃlaÇkÃravibhÆ«ita÷ muktÃhÃrayaj¤opavÅta÷ vÃmahaste Óvetapadmavinyasta÷ dak«iïahaste sitoddhÆyamÃnacamara÷ hemadaï¬avinyasta÷ saumyÃkÃra÷ Ãryama¤juÓriyagatad­«Âi÷ tathaivÃryasamantabhadra÷ ÓvetapadmÃsanasthau ubhÃvapyetau abhilekhyau ekapadmaviÂapitthitau // (##) trÅïi padmÃni / madhyame mÆlapadmakarïikÃyÃmÃryama¤juÓriyasya siæhÃsanaæ ratnapÅÂhaæ ca / aparasmiæ padme Ãryasamantabhadra÷, t­tÅye padme ÃryÃvalokiteÓvara÷ / Óobhanaæ ca tat padmadaï¬aæ marakatapadmÃkÃraæ anekapadmapu«pamukulitaæ patropetaæ vikasitÃrdhavikasitapu«pamahÃsarÃnavataptoitthitaæ dvau nÃgarÃjÃva«ÂabdhanÃbhaæ nandopanandasandhÃritaæ tat padmadaï¬aæ sitavarïà ca tau nÃgarÃjÃnau saptasphaÂÃvabhÆ«itau sarvÃlaÇkÃraÓobhitaÓarÅrau manu«yÃrdhakÃyau ahibhogÃÇkitamÆrtaya÷ Ãryama¤juÓriyaæ nirÅk«amÃïau jalÃntÃrdhanilÅnau maïiratnopaÓobhitacchadau likhÃpayitavyau // samantÃcca mahÃsaraæ adhastÃt sÃdhaka÷ dak«iïapÃrÓve paÂÃntakoïe Ãryama¤juÓriyasya vatkramaï¬ala nirÅk«amÃïo dhÆpakaÂacchakavyagrahasta÷ avanataÓirakorparajÃnukÃya÷ yathà ve«aparïata÷, tathÃmabhilekhyam // upari«ÂÃdÃryama¤juÓriyasya ubhau patÃntakoïÃbhyÃæ dvau devaputrau mÃlÃdhÃriïau pu«pamÃlÃg­hÅtau utpatamÃnau meghÃntarnilÅnau mahÃpu«paughamuts­jamÃnau suÓobhanau abhilekhyau // samantÃcca tatpaÂaæ nÃgakesarÃdibhi÷ pu«pai÷ prakiritamabhilikhet / yathe«ÂaÓca trirÆpakÃdhi«Âhitaæ và abhilikhet / Ãryama¤juÓrÅ÷ dharmaæ deÓayamÃna÷ Ãryasamantabhadra÷ ÃryÃvalokiteÓvaraÓcamaravinyastapÃïayo likhÃpayitavyÃ÷ / yathÃbhirucitakaæ và sÃdhakasya trÅïi rÆpakÃïi avaÓyaæ likhÃpayitavyÃni / yathe«ÂÃkÃrà và yathÃsaæsthÃnasaæsthità và sÃdhakasya yathà yathà rocate tathà tathà likhitavyÃni // madhye va Ãryama¤juÓrÅ÷, ubhayÃnte ca ÃryÃvalokiteÓvara÷, samantabhadraÓca yathepsita÷ anya avaÓyaæ likhÃpayitavyÃni / yathÃlabdhe và karpaÂakhaï¬e vitastihastamÃtre và Ãtmanà và pareïa và citrakareïa po«adhikena và apo«adhikena và ÓrÃddhena và aÓrÃddhena và Óucinà và aÓucinà và ÓÅlavatena và du÷ÓÅlena và citrakareïa likhÃpayitavya÷ // Ãtmanà sÃdhakena avaÓyaæ k­tapuraÓcaraïena ÓrÃddhena utpÃditabodhicittena avaÓyaæ bhavitavyamiti // evaæ sidhyanti mantrà vai nÃnye«Ãæ pÃpakÃriïÃm / ÓrÃddhena tathà bhÆtvà sÃdhanÅyà mantradevatÃ÷ // Mmk_7.1 // sidhyante mantraràtasya ÓrÃddhasyaiveha nÃnyathà / Óraddhà hi paramaæ yÃnaæ yena yÃnti vinÃyakÃ÷ // Mmk_7.2 // aÓrÃddhasya manu«yasya Óuklo dharmo na rohate / bÅjÃnÃmagnidagdhÃnÃmaÇkuro harito yathà // Mmk_7.3 // ÓrÃddhe sthitasya martyasya boddhÃraæ hi karmaïà / sidhyante devatÃstasya aÓrÃddhasya na sidhyati // Mmk_7.4 // (##) + + + + + + + + + sarvamantrà viÓe«ata÷ / laukikà devatà ye 'pi ye 'pi lokottarà tathà / sarve vai ÓraddadhÃnasya sidhyate vigatakalma«a÷ // Mmk_7.5 // ÃÓu siddhirdhruvà te«Ãæ bodhistadgatamÃnasÃm / nÃnye«Ãæ kathyate siddhi÷ ÓÃsane 'smin nivÃritÃ÷ // Mmk_7.6 // paÂa÷ svalpo viÓe«o và madhyamo parikÅrtita÷ / adhunà tu pravak«yÃmi sarvakarmasu sÃdhanamiti // Mmk_7.7 // bodhisattvapiÂakÃnmahÃyÃnavaipulyasÆtrÃdÃryama¤juÓriyamÆlakalpÃt saptama÷ paÂalavisarÃt caturtha÷ paÂavidhÃnapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamunirma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / ye te ma¤juÓrÅ÷ tvayà nirdi«Âà sattvà te«ÃmarthÃya idaæ paÂavidhÃnaæ visaramÃkhyÃtam / te svalpenaivopÃyena sÃdhayi«yante / te«ÃmarthÃya sÃdhanopayikaæ guïavistaraprabhedavibhÃgaÓo karmavibhÃgaæ samanubhëi«yÃmi / taæ Ó­ïu sÃdhu ca su«Âhu ca manasi kuru bhëi«ye / sarvasattvÃnÃmarthÃya // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bhagavantametadavocat / sÃdhu sÃdhu bhagavan subhëità te 'smadvibhÃvanodyotanakarÅæ mantracaryÃguïani«pattiprabhÃvanakarÅæ vÃrïÃm / tadvadatu taæ bhagavÃn / yasyedÃnÅæ kÃlaæ manyase / asmÃkamanukampÃrtham // atha bhagavÃn ÓÃkyamuni÷ sarvÃvantaæ par«anmaï¬alamavalokya smitamakÃr«Åt / atha bhagavata÷ ÓÃkyamunirmukhadvÃrÃt nÅlapÅtasphaÂikavarïÃdayo raÓmayo niÓcaranti sma / samanantaraniÓcarità ca raÓmayo sarvÃvantaæ par«anmaï¬alaæ avabhÃsya trisÃhasramahÃsÃhasraæ lokadhÃtuæ sarvamÃrabhavanaæ jihmÅk­tya sarvanak«atradyotiÓailagaïaprabhÃæ yatremau candrasÆryau mahardhikau mahÃnubhÃvau tayà prabhayà te 'pi jihmÅk­tau nÃvabhÃsyante, ni«prabhÃïi ca bhavanti / na virocante jihmÅk­tÃni ca saæd­Óyante sarvamaïimantraupadhiratnaprabhÃæ ni÷prabhÅk­tya punareva bhagavata÷ ÓÃkyamune÷ mukhadvÃrÃntardhÅyate sma // atha khalu vajrapÃïirbodhisattvo mahÃsattva÷ tatraiva par«anmaï¬ale sannipatito 'bhÆt sanni«aïïa÷ / sa utthÃyÃsanÃt sattvaramÃïarÆpo bhagavataÓcaraïayornipatya bhagavantametadavocat - nÃhetukaæ nÃpratyayaæ buddhà bhagavanta÷ smitaæ prÃvi«kurvanti / ko bhagavan hetu÷, ka÷ pratyayo smitasya prÃvi«karaïÃya // evamukte, bhagavÃn vajrapÃïiæ bodhisattvamÃmantrayate sma / evametad vajrapÃïe evametat / yathà vadasi tat tathà / nÃhetvapratyayaæ tathÃgatÃnÃæ vidyate smitam / asti hetu÷ asti pratyaya÷ / yo idaæ sÆtrendrarÃjaæ ma¤juÓrÅmÆlakalpà vidyÃcaryÃnu«ÂhÃnakarmasÃdhanopayikasamavaÓaraïadharmameghÃni÷Óritaæ samanupraveÓÃnuvartakaæ kari«yanti dhÃrayi«yanti vÃcayi«yanti ÓraddhÃsyanti pustakalikhitaæ k­tvÃ÷ pÆjayi«yanti vandanacÆrïÃnulepanadhÆpamÃlyai÷ chatradhvajapatÃkai÷ vividhairvà prakÃrairvÃdyaviÓe«airvà nÃnÃtÆryatìÃvacarai÷ / antaÓa÷ anumodanÃsahagataæ và cittasantatirvà pratialapsyante romahar«aïaæ sa¤janaæ và kari«yanti vidyÃprabhÃvaÓaktiæ và Órutvà saæh­«yante anumodi«yante caryÃæ và pratipatsyante / vyÃk­tÃste mayà anuttarÃyÃæ samyak sambodho sarve te bhavi«yanti / buddhà bhagavanta÷ / ata eva jinÃ÷ smitaæ kurvanti nÃnyathà iti // Ãdau tÃvad d­«Âasamaya÷ k­tapuraÓcaraïa÷ labdhÃbhi«eka÷ asmin kalparÃjamÆlamantrah­dayaæ upah­dayaæ và anyataraæ và mantraæ g­hÅtvà ekÃk«araæ và anyaæ và yathepsitaæ mahÃraïyaæ gatvà triæÓallak«Ãïi jape phalodakÃhÃra÷ mÆlaparïabhak«o và k­tapuraÓcaraïo bhavati // (##) tato parvatÃyamabhiruhya jye«Âhaæ paÂaæ paÓcÃnmukhaæ prati«ÂhÃpya, Ãtmanà pÆrvÃbhimukho kuÓaviï¬akopavi«Âa÷ ÓvetapadmÃnÃæ ÓvetakuÇkumÃbhyaktÃnÃæ lak«amekaæ bhagavata÷ ÓÃkyamune÷ sarvabuddhabodhisattvapratyekabuddhÃryaÓrÃvakÃïÃæ paÂasyÃdhastÃnnivedayet / karpÆradhÆpaæ ca yathÃvibhavata÷ dahet / devaputranÃgÃnÃæ ca pÆjà kuryÃt / yathÃlabdhai÷ pu«pai÷ / tato 'rdharÃtrakÃlasamaye ÓuklapÆrïamÃsyÃæ prÃtihÃrakapratipÆrïÃyÃæ paÂasyÃgrata÷ agnikuï¬aæ k­tvà padmÃkÃraæ ÓvetacandanakëÂhairagniæ prajvÃlya kuÇkumakarpÆraæ caikÅk­tya, a«ÂasahasrÃhutiæ juhuyÃt / yathÃvibhavata÷ k­tarak«a÷ // tata÷ bhagavata÷ ÓÃkyamune÷ raÓmayo niÓcaranti samantÃcca paÂa÷ ekajvÃlÅbhÆto bhavati / tata÷ sÃdhakena sattvaramÃïarÆpeïa paÂaæ tri÷pradak«iïÅk­tya sarvabuddhabodhisattvapratyekabuddhÃryaÓrÃvakÃïÃæ praïamya paÂaæ grahÅtavyam // atÅtena pÆrvalikhitasÃdhakapaÂÃntadaÓa tato g­hÅtamÃtrotpatati / acchaÂÃmÃtreïa brahmalokamatikrÃmati / kusumÃvatÅæ lokadhÃtuæ samprati«Âhati / yatrÃsau bhagavÃæ saÇkusumitarÃjendrastathÃgata÷ ti«Âhati dhriyate yÃpayati dharmaæ ca deÓayati Ãryama¤juÓriyaæ ca sÃk«Ãt paÓyati dharmaæ Ó­ïoti anekÃnyapi bodhisattvaÓatasahasrà paÓyati tÃæÓca paryupÃste mahÃkalpasahasraæ ajarÃmaralÅlÅ bhavati / paÂastatraiva ti«Âhati sarvabuddhabodhisattvÃdhi«Âhito bhavati te«Ãæ cÃdhi«ÂhÃnaæ sa¤jÃnÅte k«etraÓatasahasraæ cÃkrÃmati kÃyaÓatasahasraæ và darÓayati aneka­ddhiprabhÃvasamudgato bhavati Ãryama¤juÓriyaÓca kalyÃïamitro bhavati niyataæ bodhiparÃyaïo bhavatÅti // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃd a«Âama uttamasÃdhanaupayikakarmapaÂalavisarÃt prathama÷ samÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ sarvÃvatÅ par«anmaï¬alopani«aïïÃæ devasaÇghÃnÃmantrayate sma / Ó­ïvantu bhavanto mÃr«Ã ma¤juÓriyasya kumÃrabhÆtasya caryÃmaï¬alamantrasÃdhakamopayikaæ rak«Ãrthaæ sÃdhakasya paramaguhyatamaæ paramaguhyah­dayaæ sarvatathÃgatabhëitaæ mahÃvidyÃrÃjam / yena japtena sarvamantrà japtà bhavanti / anatikramaïÅyo 'yaæ bho devasaÇghÃ÷ ayaæ vidyÃrÃjà / ma¤juÓriyo 'pi kumÃrabhÆto 'nena vidyÃrÃj¤Ã Ãk­«Âo vaÓamÃnÅto sammatÅbhÆta÷ / ka÷ punarvÃda÷ tadanye bodhisattvÃ÷, laukikalokottarÃÓca mantrÃ÷ / sarvavighnÃæÓca nÃÓayatye«a mahÃvÅrya÷ prabhÃva÷ ekavÅrya÷ eka eva sarvamantrÃïÃm agramÃkhyÃyate / eka eva ekÃk«arÃïÃmak«aramÃkhyÃyate / katamaæ ca tat / ekÃk«araæ sarvÃrthasÃdhakaæ, sarvakÃryakaraïaæ sarvamantracchedanaæ du«ÂakarmiïÃæ sarvapÃpapranÃÓanaæ sarvamantrapratipÆraïaæ ÓubhakÃriïaæ sarvalaukikalokottaramantrÃïÃmuparyuparivartate apratihatasarvatathÃgatah­dayasarvÃÓÃpÃripÆraka katamaæ ca tat / tadyathà - kaÊlhÅæ / e«a sa mÃr«Ã paramaguhyatamaæ sarvakarmikaæ ekÃk«araæ nÃma vidyÃrÃjà anatikramaïÅya÷ sarvasattvÃnÃm / adh­«ya÷ sarvabhÆtÃnÃæ maÇgalaæ sarvabuddhÃnÃæ sÃdhaka÷ sarvamantrÃïÃæ prabhu÷ sarvalokÃnÃm ÅÓvaro sarvavitteÓÃnÃæ maitrÃtmako sarvavidvi«ÂÃnÃæ kÃruïiko sarvajantÆnÃæ nÃÓaka÷ sarvavighnÃnÃæ saæk«epata÷ yathà yathà prayujyate tathà tathà karoti asÃdhito 'pi karmÃïi karoti / mantrajapatà yaæ sp­Óati sa vaÓyo bhavati vastrÃïyabhimantrya prÃvaret subhago bhavati / dantakëÂhamabhimantrya bhak«aye dantaÓÆlamapanayati / ÓvetakaravÅradantakëÂamabhimantrya bhak«ayet aprÃrthitamannamutpadyate / ak«iÓÆle saindhavaæ cÆrïayitvà saptavÃrÃnabhimantrya ak«i pÆrayet ak«iÓÆlamapanayati / karïaÓÆle gajavi«ÂhotthitÃægarjÃnasambhavÃæ chatrikÃæ kedhukapatrÃvanaddhÃæ m­dvÃgninà pacet / sukelÃyitÃæ sukho«ïaæ saindhavacÆrïapÆtÃæ k­tvà saptÃbhimantritena karïÃæ pÆrayet / tatk«aïÃdupaÓamayati / prasavanakÃle striyÃyà và mƬhagarbhÃyÃ÷ ÓÆlÃbhibhÆtÃyÃ÷ ÃÂaru«akamÆlaæ ni«prÃïakenodakena pÅ«ayitvà nÃbhideÓaæ lepayet / sukhenaiva prasavati na«ÂaÓalyo và puru«a÷ purÃïagh­taæ a«ÂaÓatavÃrÃnabhimantrya pÃyayellepayed và tatpradeÓaæ tatk«aïÃdeva ni÷Óalyo bhavati / ajÅrïaviÓÆÅcikÃyÃtisÃre mÆle«u sauvarcalaæ saindhavaæ và anyaæ lavaïaæ saptavÃrÃnÃbhimantrya bhak«aye tasmÃvdyÃdhermucyate tadaha eva svastho bhavati / ubhayÃtisÃre sadyÃtisÃre và mÃtuluÇgaphalaæ pÅpayitvà ni«prÃïakenoidakena tasmÃdÃbÃdhÃnmucyate / sak­jjaptena tu japtena và vandhyÃyÃ÷ striyà và aprasavadharmiïyÃ÷ prasavamÃkÃæk«atà aÓvagandhamÆlaæ gavyagh­tena saha pÃcayitvà gavyak«Åreïa saha pÅ«ayitvà gavyak«ÅreïaivÃdvÃlya pa¤caviæÓatparijaptaæ ­tukÃle pÃyaye snÃnÃnte ca paradÃravarjÅ g­hÅ kÃmamithyÃcÃravarjita÷ svadÃramabhigacche / svapatiæ và janayate sutaæ tripa¤cavar«aprasavanakÃlÃtirekaæ và anekavar«avi«Âabdho và paramantratantro«adhaparamudritaparadu«Âak­taæ và garbhadhÃraïavidh­taæ và vyÃdhisamutthitaæ và anyaæ và yatki¤ci vyÃdhiæ paravidh­tasthÃvarajaÇgamak­trimÃk­trimagarÃdipradattaæ và sarvamÆlamantrau«adhimitrÃmitraprayogak­taæ và saptaviæÓativÃrÃæ purÃïagh­tamayÆracandrakaæ (##) cekÅk­tya pÅ«ayet / tata÷ supi«Âaæ k­tvà Óarkareïa saha yojya harÅtakÅmÃtraæ bhak«ayet / saptadivasÃni ca Óarkaropetaæ Ó­taæ k«Åraæ pÃyayed abhimantrya puna÷ puna÷ / mastakaÓÆle kÃkapak«eïa saptÃbhimantritena umÃrjÃyet svastho bhavati / strÅpradarÃdi«u roge«u Ãlambu«amÆlaæ k«Åreïa saha pÅ«ayitvà nÅlikÃmÆlasaæyuktama«ÂaÓatÃbhimantritaæ k«ÅreïÃlo¬ya pÃyayet / evaæ cÃturthaekÃhikadvyÃhikatryÃhikasÃtatikaæ nityajvaravi«amajvarÃdi«u pÃyasaæ gh­tasaæyuktaæ a«ÂaÓatÃbhimantritaæ bhak«Ãpayet / svastho bhavati // evaæ ¬ÃkinÅgrahag­hÅte«u Ãtmano mukhama«ÂaÓatavÃrÃnabhimantrya nirÅk«ayet / svastho bhavati / evaæ mÃtaravÃlapÆtanavetÃlakumÃragrahÃdi«u sarvÃmÃnu«adu«ÂadÃruïag­hÅte«u Ãtmano hastama«ÂaÓatÃbhimantritaæ k­tvà g­hÅtakaæ mastake sp­Óet / svastho bhavati // ekajaptenÃtmarak«Ã dvijaptena sahÃyarak«Ã t­japtena g­harak«Ã caturjaptena grÃmarak«Ã pa¤cajaptena yÃmagocaragatarak«Ã bhavati / evaæ yÃvatsahajaptena kaÂakacakrarak«Ã k­tà bhavati / etÃni cÃparÃïi anyÃni ca k«udrakarmÃïi sarvÃïi karoti asÃdhite 'pi / atha sÃdhayitumicchati k«udrakarmÃïi kÃryÃïi / ekÃntaæ gatvà viviktadeÓe samudragÃminÅæ saritsamudbhave samudrakÆle gaÇgÃnadÅkÆle và athavà mahÃnadÅkÆlamÃÓritya Óucau pradeÓe u¬ayaæ k­tvà trisnÃyÅ tricailaparivartÅ maunÅ bhik«abhaik«ÃhÃrasÃdhaka÷ yÃvakapayo phalÃhÃro và triæÓallak«Ãïi japet siddhinimittaæ tato d­«Âvà tato sÃdhanamÃrabhet / jye«Âhaæ paÂaæ tatraiva deÓe tasmiæ sthÃne paÂasya mahatÅæ pÆjÃæ k­tvà suvarïarÆpyamayÅ tÃmram­ttikamayairvà pradÅpakai÷ turu«katailapÆrïai÷ gavyagh­tapÆrïairvà pradÅpakai÷ pratyagravastrakhaï¬Ãbhi÷ khaï¬Ãbhi÷ k­tavartibhi÷ lak«amekaæ paÂasya pradÅpÃni nivedayet / sarvÃïi samaæ samantÃt samanantarapradÅpitai÷ pradÅpamÃlÃbhi÷ paÂasya raÓmayo niÓcaranti / samanantaraniÓcaritai raÓmibhi÷ paÂa÷ samantajvÃlamÃlÃkulo bhavati / upari«ÂÃccÃntarik«e dundubhayo nadanti / sÃdhukÃraÓca ÓrÆyate // tato vidyÃdhareïa sattvaramÃïarÆpeïa sÃdhakapaÂÃntakoïaæ pÆrvalikhitapaÂa÷ ni÷s­taæ arghaæ dattvà pradak«iïÅk­tya sarvabuddhÃæ praïamya grahetavyam / tato g­hÅtamÃtreïa sarvapradÅpag­hÅtai÷ sattvai÷ sÃrdhaæ samutpatati ekÃdhikavimÃnalak«aïaæ và gacchanti / divyatÆryapratisaæyukte madhuradhvanigÅtavÃditan­tyopetai÷ vidyÃdharÅbhi÷ samantÃdÃkÅrïaæ taæ sÃdhakaæ vidyÃdharacakravartirÃjye abhipecayanti / saha tai÷ pradÅpadhÃribhi÷ ajarÃmaralÅlÅ bhavati / mahÃkalpasthÃyÅ bhavati / uditÃdityasaÇkÃÓa÷ divyÃÇgaÓobhÅ vicitrÃmbarabhÆ«ita÷ / ta evÃsya kiÇkarÃ÷ / tai÷ sÃrdhaæ vicarati / sarvavidyÃdhararÃjÃsya dÃsatvenopati«Âhante / vidyÃdharacakravartÅ bhavati / cira¤jÅvÅ adh­«yo bhavati / sarvasiddhÃnÃæ paramasubhago bhavati / vidyÃdharakanyÃnÃæ vaÓetà bhavati / sarvadravyÃnÃæ buddhabodhisattvÃæÓca pÆjayati / tato bhavati k«aïamÃtreïa brahmalokamapi gacchati / ÓakrasyÃpi na gaïayati / kiæ punastadanyavidyÃdharÃïÃm / ante cÃsya buddhatvaæ bhavati / Ãryama¤juÓriyaÓcÃsya + + + + + + + + + + + + + + + + + + sÃdhanaæ bhavati / uttaptataram / (##) tata ekÃnte gatvà vigatajane ni÷saÇgasaÇgarahite mahÃraïyamanupraviÓya yatra sthÃne padmasaraæ saritopetaæ ekaparvatÃÓritaæ parvatÃgramabhiruhya ekÃk«araæ vidyÃrÃjaæ ma¤juÓrÅkalpabhëitaæ và tathÃgatÃnyabodhisattvabhëitaæ và anyataraæ mantraæ g­hya te«Ãæ yathepsata÷ padmamÆlaphalÃhÃro payopayogÃhÃro và vidyà «aÂtriæÓallak«Ãïi japet / japÃnte ca tenaiva vidhinà pÆrvanirdi«Âena jye«Âhaæ paÂaæ prati«ÂhÃpya padmapu«pÃïÃæ ÓvetacandanakuÇkumÃbhyaktÃnÃæ khadirakëÂairagniæ prajvÃlya pÆrvaparikalpitÃæ padmÃæ «aÂtriæÓat sahasrÃïi juhuyÃt // tato homÃvasÃne bhagavata÷ ÓÃkyamune÷ paÂasya raÓmayo niÓcaranti / tato sÃdhakamavabhÃsya mÆrdhÃntardhÅyante / samanantarasp­«ÂaÓca sÃdhaka÷ pa¤cÃbhij¤o bhavati / bodhisattvalabdhabhÆmi÷ divyarÆpÅ yathe«Âaæ vicarate / «aÂtriæÓatkalpÃæ jÅvati / «aÂtriæÓadbuddhak«etrÃnatikrÃmati / te«Ãæ ca prabhÃvaæ samanupaÓyati / «aÂtriæÓadbuddhÃnÃæ pravacanaæ dhÃrayati / te«Ãæ ca pÆjopasthÃnÃbhirato bhavati / ante ca bodhiparÃyaïo bhavati / Ãryama¤juÓrÅkalyÃïamitraparig­hÅto bhavati / yÃvad bodhini«Âhaæ nirvÃïaparyavasÃnam iti // bodhisattvapiÂakÃvataæsakÃd mahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓrÅmÆlakalpÃnnavama÷ paÂalavisarÃd dvitÅya÷ uttamasÃdhanopayikakarmapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi karmasÃdhanottamaæ bhëate sma / iha kalparÃje anyatamaæ mantraæ g­hÅtvà gaÇgÃmahÃnadÅmavatÅrya nauyÃnasaæsthita÷ gaÇgÃyÃ÷ madhye k«ÅrodanÃhÃra÷ triæÓallak«Ãïi japet yathe«Âadivasai÷ / tato japÃnte sarvÃn nÃgÃæ paÓyati / tata÷ sÃdhanamÃrabhe tatraiva naumadhye agnikuï¬aæ kÃrayet padmÃkÃram / tato nÃgakesarapu«pai÷ paÂasya mahatÅæ pÆjÃæ k­tvà jye«Âhaæ paÂaæ paÓcÃnmukhaæ prati«ÂhÃpya ÃtmanaÓca pÆrvÃbhimukhaæ kuÓaviï¬akopavi«Âa÷ nÃgakesarapu«paæ ekaikaæ saptÃbhimantritaæ k­tvà khadirakëÂhendhanÃgniprajvÃlite juhuyÃt / yÃvat triæÓasahasrÃïi ÓvetacandanakuÇkumapÆtÃnÃæ nÃgakesarapu«pÃæ nÃnye«Ãæ nÃgÃnÃæ darÓanamavek«yaæ siddhadravyaiÓca pralobhayanti / na grahÅtavyÃni // tato homÃnte nauyÃnena sÃrddhamutpatati / vidyÃdharacakravartÅ bhavati / sarvanÃgendrarÃjÃÓcÃsyÃnucarà bhavanti / bh­tyà iva ti«Âhante / triæÓatyantarakalpÃæ jÅvati / svacchandacÃrÅ cÃsya bhavati / apratihatagati÷ Ãryama¤juÓriyaæ sÃk«Ãt paÓyati / sa mÆrdhni sp­Óati sp­«ÂamÃtraÓca pa¤cÃbhij¤o bhavati / niyataæ buddhatvamadhigacchati / aparamapi uttamakarmopayikasÃdhanaæ bhavati / gaÇgÃmahÃnadÅmavatÅrya ekakëÂhenaiva vilvav­k«amayena nauyÃnaæ k­tvà sud­«Âaæ suk­taæ tatra samÃbhirÆhya bilvakëÂhakamayaæ vÃhanaæ tenaiva tÃæ nau anusÃdhakenaiva vyaktena nipuïatareïa vÃhaye gaÇgÃmahÃnadÅmaparityajya bÃhayet samantÃt / tiryag dÅrghaæ và / ato 'nyataraæ mantraæ g­hÅtvà mÆlamantra«a¬ak«arasak­t a«ÂÃk«ara ekÃk«araæ và krodhadÆtÅdÆta aparà và anyataraæ và mantraæ g­hÅtvà jye«Âhaæ paÂaæ tatraiva aÓcÃnmukhaæ prati«ÂhÃpya ÃtmanaÓca pÆrvÃmukhaæ prathamata÷ paÓcÃd yathe«Âaæ bhavati k«ÅrayÃvakaphalÃhÃro và udakakandamÆlaphalÃhÃro và maunÅ tri÷ kÃlasnÃyÅ tricelaparivartÅ ÓuklakarmasamÃcÃrÅ suÓuklabuddhi÷ / prathamaæ tÃvat paÂasyÃgrata÷ yathopadi«ÂapÆrvad­«Âavidhi÷ vidyÃæ «a«Âilak«Ãïi japet / tato japÃnte naurmahÃsamudrÃbhigÃminÅ bhavati // tato sÃdhakenopakaraïÃni saÇg­hya pÆrvasthÃpitakÃni kuryÃt tatraiva nauyÃne / tato mahÃsamudraæ gacchatà na bhetavyam / nÃpi nivÃrayitavyà / na ca Óakyante nivarttÃpayituæ varjayitvà sÃdhakaÓÃt // tato muhÆrtamÃtreïaiva mahÃsamudraæ praviÓati yojanasahasrasthitÃpi, kiæ puna÷ svalpamadhvÃnam / tatra pravi«Âa÷ saritÃlaye sÃdhanakarmamÃrabhet / khadirakëÂhairagniæ prajvÃlya pÆrvakÃritÃgnikuï¬e kumbhakÃrakÃrite và m­dbhÃï¬e nÃgakesaraki¤jalkÃhutÅnÃæ ÓvetacandanakarpÆravyÃmiÓrÃïÃæ svalpatarÃïÃæ prabhÆtatarapramÃïÃnÃæ và «a«Âilak«Ãïi juhuyÃt // juhvataÓca laÇkÃpurivÃsino rÃk«asà bahurÆpadhÃriïa÷ hÃhÃkÃraæ kurvantÃ÷ nÃgapuribhogavatÅvÃsinÃÓca nÃgarÃjÃna÷ utti«Âhante vividharÆpadhÃriïo krÆratarÃ÷ saumyatarÃÓca / te nÃgarÃk«asÃÓca evamÃhu÷ - utti«Âhatu bhagavÃnutti«Âhatu bhagavÃniti / asmÃkaæ svÃmÅ bhavat / evaæ asurÃ÷ yak«Ã÷ devÃ÷ mahoragÃ÷ siddhÃ÷ sarvamÃnu«ÃÓca pralobhayanti / notthÃtavyaæ (##) na bhetavyaæ ca / tato vidyÃdhareïa mantraæ japatà vÃmahaste tarjanyà tarjayitavyà / tato vidravanti itaÓcÃmutaÓca prapalÃyante naÓyanti ca / tato homÃvasÃne sà nautaæ sÃdhakaæ g­hÅtvà k«aïenÃkani«Âhabhavanaæ gacchanti / aparÃïyapi lokadhÃtuæ gacchatyÃgacchati ca bodhisattvacittavido bhavati pa¤cÃbhij¤a÷ maharddhiko bhavati mahÃnubhÃva÷ / Ãryama¤juÓriyaæ cÃsya satataæ paÓyati / sarvanÃgÃ÷ sarvarÃk«asÃ÷ sarvadevÃ÷ sarvÃsurÃ÷ sarvasattvà cÃsya vaÓyà bhavanti / Ãj¤ÃkarÃ÷ sthÃpayitvà sarvabuddhabodhisattva pratyekabuddhÃryaÓrÃvakÃnÃmiha mantrasiddhÃnÃæ ca / te cÃsya maitrÃtmakà bhavanti anumantÃra÷ yÃvatsarvasattvÃnÃmadh­«yo bhavati // aparamapi karmopayikottamasÃdhanaæ bhavati / bilvakëÂhairmahatà nauyÃnaæ kÃrÃpaye / ekakëÂhadÃrusaÇghÃtairvà mahatÃvasthÃnaæ ca kuryÃt / gaÇgÃmadhyasthe dvÅpakaæ tatrasthaæ nauyÃnaæ kuryà / tasmiæÓca nauyÃne viæÓottaraÓataæ pu«pÃïÃæ pradÅpavyagrahastÃnÃæ nauyÃnamabhirƬhÃnÃæ ÓuklÃmbaravasanÃnÃæ k­tarak«ÃïÃæ jye«ÂhapaÂapÆrvavidhisaæsthÃpitakasyÃgrata÷ saæsthÃpayet / tato paÂasya mahatÅæ pÆjÃæ k­tvà nÃgakesaracÆrïÃnÃæ kuÇkumaÓvetacandanakarpÆravyÃmiÓrÃïÃæ khadirÃnale ÃhÆtÅsahasrÃïi «aÂtriæÓa juhuyÃt // tato homÃvasÃne sà nau k«aïamÃtreïa brahmalokaæ gacchati / Ãgacchati ca / yathe«Âaæ vicarate / Ãryama¤juÓriyaæ sÃk«Ãt paÓyati / d­«ÂamÃtraÓca bhÆmiprÃpto bhavati pa¤cÃbhij¤a÷ cirakÃlajÅvÅ mahÃkalpasthÃyÅ mahÃvidyÃdharacakravartirÃjà bhavati / te cÃsya pradÅpadharà siddhavidyÃdharà bhavanti / sahÃyakà tai÷ sÃrddhaæ yathe«Âaæ vicarate svacchandagÃmÅ bhavati / buddhÃnyaæ bhagavatÃæ pÆjÃbhirato bhavati / ante ca buddhatvaæ niyataæ bhavati / aparamapi karmopayikasÃdhanottamo bhavati // nadÅkÆle samudrakÆle và himavantagirau tathà / parvate vinghyarÃje 'smiæ sÃdhayet karmamuttamam // Mmk_10.1 // sahye malaye caiva arbude gandhamÃdane / t­kÆÂe parvatarÃje 'smiæ ÓÃdhayet karmamuttamam // Mmk_10.2 // mahÃsamudre tathà Óaile v­k«Ã¬hye pu«pasambhave / ete deÓe«u sidhyante mantrà vai jinabhëità // Mmk_10.3 // viviktadeÓe Óucau prÃnte grÃmyadharmavivarjite / sidhyante mantraràsarve tathaiva girigahvare // Mmk_10.4 // prÃntaÓayyÃsane ramye tathaiva jinavarïite / du«Âasattvavinirmukte sidhyante sarvamantrarà// Mmk_10.5 // dhÃrmike n­pe deÓe ÓaucÃcÃrarate jane / mÃtapit­bhakte ca dvijavarïÃvivarjite / devatà siddhimÃyÃnti tasmiæ sthÃne tu nÃnyathà // Mmk_10.6 // (##) bhÃgÅrathÅtaÂe ramye yumane caiva suÓobhane / sindhunarmadavak«e ca candrabhÃge Óucau taÂe // Mmk_10.7 // kÃverÅ sarasvatÅ caiva sità devamahÃnadÅ / siddhik«etrÃïyetÃni uktà daÓabalÃtmajai÷ // Mmk_10.8 // daÓabalai÷ kathitÃ÷ k«etrÃ÷ uttarÃpathaparvatÃ÷ / kaÓmÅre cÅnadeÓe ca nepÃle kÃviÓe tathà // Mmk_10.9 // mahÃcÅne tu vai siddhi siddhik«etrÃïyaÓe«ata÷ / uttarÃæ diÓimÃÓritya parvatÃ÷ saritÃÓca ye // Mmk_10.10 // puïyadeÓÃÓca ye proktà yavagodhÆmabhojina÷ / sattvà dayÃlavo yatra siddhiste«u dhruvà bhavet // Mmk_10.11 // ÓrÅparvate mahÃÓaile dak«iïÃpathasaæj¤ike / ÓrÅdhÃnyakaÂake caitye jinadhÃtudhare bhuvi // Mmk_10.12 // siddhyante tatra mantrà vai k«ipra÷ sarvÃrthakarmasu / vajrÃsane mahÃcaitye dharmacakre tu Óobhane // Mmk_10.13 // ÓÃntiæ gata÷ muni÷ Óre«Âho tatrÃpi÷ siddhi d­Óyate / devÃvatÃre mahÃcaitye saÇkaÓye mahÃprÃtihÃrike // Mmk_10.14 // kapilÃhvaye mahÃnagare vare vane lumbini puÇgave / siddhyante mantraràtatra praÓastajinavarïite // Mmk_10.15 // g­dhrakÆÂe tathà Óaile sadà sÅtavane bhuvi / kusumÃhvaye puradhare ramye tathà kÃÓÅpurÅ sadà // Mmk_10.16 // madhure kanyakubje tu ujjayanÅ ca purÅ bhuvi / vaiÓÃlyÃæ tathà caitye mithilÃyÃæ ca sadà bhuvi // Mmk_10.17 // purÅnagaramukhyÃstu ye vÃnye janasambhavà / praÓastapuïyadeÓe tu siddhiste«u vidhÅyate // Mmk_10.18 // ete cÃnye ca deÓà vai grÃmajanapadakarvaÂà / pattanà puravarà Óre«Âhà puïyà và saritÃÓrità // Mmk_10.19 // tatra bhik«ÃnuvartÅ ca japahomarato bhavet / lapane cÃbhyavakÃÓe ca ÓÆnyamÃyatane sadà // Mmk_10.20 // pÆrvasevÃæ tu kurvÅta mantrÃïÃæ sarvakarmasu / madhyadeÓe sadà mantrÅ japenmantraæ samantata÷ // Mmk_10.21 // jÃpaprav­tto sadÃyuktaæ÷ tyÃgÃbhyÃsÃt mantravit / ÓÅlÃcÃrasusatyaÓca sarvabhÆtahite rata÷ // Mmk_10.22 // (##) ÓrÃddho mantracaryÃyÃæ pÆrvameva jape vratÅ / Óucau deÓe suk«etre mlecchataskaravarjite // Mmk_10.23 // sarÅs­pÃdi«u sarve«u varjitaæ ca viri«yate / phalapu«pasamopete praÓaste nirmalodake // Mmk_10.24 // sarve mantravinmantraæ nÃnyadeÓe«u kÅrtyate / devÃlaye ÓmaÓÃne và ekasthÃvaralak«ite // Mmk_10.25 // ekaliÇge tathà prÃnte sarve mantraæ tu mantravit / Ãtmarak«Ãæ sakhÃyÃæ tu k­tvà vai sa puraÓcarÅ // Mmk_10.26 // mantrayukto sadà mantrÅ sevenmantramuttamam / mahÃraïye mahÃv­k«e kusumìhye phalodbhave // Mmk_10.27 // + + + + + + + + + + + + + + parvatÃgre tu nimnage / udakasthÃne Óucauk«e ca mahÃsarittaÂe vare // Mmk_10.28 // seveta mantraæ mantraj¤o sthÃne«veha + + + + / prÃgdeÓe ca lauhitye mahÃnadye nadÅÓubhe // Mmk_10.29 // kÃmarÆpe tathà deÓe vardhamÃne purottame / yatrÃsau nimnÃgà Óli«ÂÃtipuïyÃgrasaridvarà // Mmk_10.30 // tasmiæ sthÃne sadÃjÃpÅ bhajeta suvigÃæ Óuci÷ / pÆrvasevaæ tu tasmÃdvai kuryÃtsarvakarmasu // Mmk_10.31 // gaÇgÃdvÃre tathà nityaæ gaÇgÃsÃgarasaÇgame / Óucirjapet mantraæ vai prayoge caiva savrata÷ // Mmk_10.32 // mahÃÓmaÓÃnÃnyetÃni jÃpÅ tatra sadà japet / vimalodakÃni saritÃni k­mibhirvarjitÃni ca // Mmk_10.33 // ataeva japÅ tatra japenmantraæ samÃhita÷ / na puïyaæ tatra vai ki¤cid d­Óyate lokace«Âitam // Mmk_10.34 // kintu mantrÃpadeÓena ki¤citkÃlaæ vaseta vai / anyatra và tato gacche samaye somagrahe travat // Mmk_10.35 // samayaprÃpto vasattatra ki¤citkÃlaæ tu nÃnyathà / anyatra và tato k«ipraæ gacche Óaktà tu mantravit // Mmk_10.36 // sugatadhyu«itacaitye«u bhÆtale«u sadà vaset / lokatÅrthÃni sarvÃïi kud­«ÂipatitÃni ca // Mmk_10.37 // anyÃni tÅrthasthÃnÃni mantravid varjaye sadà / na vaset tatra mantraj¤o kuhetugatimudbhavÃm // Mmk_10.38 // (##) ÃkrÃntaæ jinavarairyastu bhÆtalaæ pratyekakha¬gibhi÷ / bodhisattvairmahÃsattvai÷ ÓrÃvakairjinavarÃtmajai÷ // Mmk_10.39 // tÃni sarvÃïi deÓÃni sevenmantravinmantrajÃpÅ / pÆrvamevaæ prayatnena tasmiæ sthÃne sadÃcare // Mmk_10.40 // vidhid­«Âena mantraj¤o japenmantraæ puna÷ puna÷ / pÃpaæ hyaÓe«aæ nÃÓayati japahomaiÓca dehinÃm / tasmÃt sarvaprayatnena japenmantraæ susamÃhitamiti // Mmk_10.41 // etÃni sthÃnÃnyuktÃni sarvakarme«u ca uttamakarmopayikasÃdhane«u / e«ÃmalÃbhena yatra và tatra và sthÃne Óucau pÆrvasevÃ÷ kÃryà ÓraddhÃvimuktena sÃdhanopayikottamakarma samÃcaret // Ãdau tÃvajjye«Âhaæ paÂaæ pa¤cÃnmukhaæ prati«ÂhÃpya ÃtmanaÓca pÆrvÃbhimukhaæ prati«ÂhÃpya valmÅkÃgram­ttikÃæ và gaÇgÃnadÅkÆlam­ttikÃæ và g­hya uÓÅraÓvetacandanakuÇkumaæ và karpÆrÃdibhirvyatimiÓrayitvà mayÆrÃkÃraæ kuryÃt / taæ paÂasyÃgrata÷ sthÃpayitvà acchinnÃgrai÷ kuÓai÷ ÓucideÓasamudbhavai÷ cakrÃkÃraæ k­tvà paÂasyÃgrata÷ dak«iïahastena g­hÅtvà vÃmahastena mayÆraæ ÓuklapÆrïamÃsyÃæ rÃtrau paÂasya mahatÅæ pÆjÃæ k­tvà karpÆradhÆpaæ dahatà tÃvajjaped yÃvatprabhÃta iti // tata÷ sÆryodayakÃlasamaye tanm­nmayaæ mayÆra÷ mahÃmayÆrarÃjà bhavati / cakraÓcÃdÅpta÷ / ÃtmanaÓca divyadehÅ divyamÃlyÃmbarÃbharaïavibhÆ«ita÷ uditÃdityasaÇkÃÓa÷ kÃmarÆpÅ / sarvabuddhabodhisattvÃnÃæ praïamya paÂaæ pradak«iïÅk­tya paÂaæ g­hÅtvà tasmiæ mayÆrÃsane ni«aïïa÷ muhÆrtena brahmalokamatikrÃmati / anekavidyÃdharakoÂÅnayutaÓatasahasraparivÃrita÷ vidyÃdharacakravartÅ bhavati / «a«ÂimanvantarakalpÃæ jÅvati / yathe«ÂagatipracÃro bhavati / apratihatagati÷ divyasampattisamanvÃgato bhavati / Ãryama¤juÓriyaæ sÃk«Ãt paÓyati sÃk«Ãt paÓyati / sa evÃsya kalyÃïamitro bhavati / ante ca buddhatvaæ prÃpnotÅti // evaæ daï¬akamaï¬aluyaj¤opavÅtamanaÓilÃrocanakha¬ganÃrÃcabhiï¬ipÃlaparaÓunÃnÃvidhÃæÓca praharaïaviÓe«Ãæ m­nmayÃæ dvipadacatu«padÃæ pak«ivÃhanaviÓe«Ãæ siæhavyÃghratark«vÃdÅæÓca valmÅkam­ttikamayÃæ nadÅm­ttikamayÃæ và sugandhagandhÃbhiplutÃæ ÃsanavÃhanaÓayanavÃhanasitÃtapatramakuÂÃbharaïaviÓe«Ãæ sarvÃæÓca ratnaviÓe«Ãæ sarvÃæÓca pravrajitopakaraïaviÓe«Ãæ ak«asÆtropÃnahakëÂhapÃdukapÃtracÅvarakhakharakaÓÆcÅÓastraprabh­tayo pu«palohamayÃni anye và yatki¤cit sarvopakaraïabhÃï¬aprabh­tayo pu«palohamayÃæ vÃlmÅkam­ttikanadÅkÆlam­ttikamayÃæ và tÃæ sarvÃæ pa¤cagavyena prak«Ãlayitvà abhyuk«ayitvà và a«ÂaÓatenÃbhimantritaæ k­tvà saæÓodhanamantreïaiva ekÃk«areïa mantreïa và anyatareïa và mantreïehakalparÃjoktena varjayitvÃnusÃdhanopayikena mantreïa yathe«Âata÷ yathÃbhirucitaæ Ãtmano k­tarak«a÷ sahÃyakÃæÓca k­taparitrÃïa÷ saguptamantratantraj¤a÷ pÆrvanirdi«Âe«u sthÃne«u paÓcÃnmukhaæ prati«ÂhÃpya Ãtmano pÆrvavat paÂasya mahatÅæ pÆjÃæ k­tvà (##) jye«Âhasya karpÆradhÆpaæ dahatà te«Ãæ pÆrvanirdi«ÂÃnÃæ praharaïopakaraïasarvaviÓe«Ãæ pÆrvanirdi«Âak­trimÃæ ÓuklapuÆrïamÃsyÃæ rÃtrau anyataraæ saÇg­hya te«Ãæ rÃtrau tÃvajjapet yÃvatsÆryodayakÃlasamayam // atrÃntare mahÃprabhÃmÃlÅ paÂo sand­Óyate / yadi vÃhanaviÓe«aæ sÃdhakena g­hÅto bhavati tadÃbhiruhya yathe«Âaæ gacchati / yadyÃbharaïaviÓe«o praharaïaviÓe«o và taæ g­hÅtvà vandyo và vidyÃdharacakravartÅæ bhavati / yathe«Âa gacchati divyarÆpÅ uditÃdityasaÇkÃÓa÷ mahÃprabhÃmÃlÅ vidyudyotitamÆrtti÷ sarvavidyÃdharaprabhu÷ dÅrghajÅvÅ mahÃkalpastha÷ aneka vidyÃdharakoÂÅnayutaÓatasahasraparivÃra÷ divyamahÃmaïiratnacÃrÅ yena và vÃhanena pÆrvaparikalpitena d­«Âa yena siddho sa evÃsya mahÃprabhÃvo bhavati / tamevÃsya vÃhanaæ sa evÃsya sahÃyaka÷ paramantrÃïusiddhi÷ nivÃrayitvà Ãtmamantrasiddhiæ samprayojitamaitrÃtmako hitakÃma÷ satatÃnubaddha÷ ya evÃsya praharaïÃbharaïaratnaviÓe«Ã÷ ÃsanaÓayanayÃnasattva prabh­tayo ta evÃsya mahÃrak«Ãvaraïaguptaye nityÃnubaddhà bhavanti / mahÃprabhÃvo mahÃvÅryo mahÃkÃyaÓca bhavati / Ãryama¤juÓriyaæ sÃk«Ãt paÓyati / sÃdhukÃraæ ca dadÃti / mÆrdhniraparÃm­«Âena kalyÃïamitratÃæ ca pratilabhate / yÃvad bodhimaï¬alamanuprÃpta iti daÓabalatÃæ niyatamavÃpnoti / pÆjyaÓca bhavati / sarvasattvÃnÃmanabhibhavanÅya÷ adh­«yo bhavati sarvabhÆtÃnÃæ bhÆtakoÂÅvaæÓÃnucchedaka÷ bhÆmiprÃptaÓca bhavati / daÓabalÃnÃæ bodhisattvaniyÃmatÃæ ca samanugacchatÅti saæk«epato uttamakarmÃïi sarvÃïi uttamasthÃnasthite uttamapaÂasyÃgrata÷ uttamapÆjÃbhirata÷ uttamÃnyeva karmÃïi kuryÃt / vidyÃdharatvamÃkÃÓagamanaæ bodhisattvamanupraveÓaæ pa¤cÃbhij¤atÃæ bhÆmimanuprÃpaïatÃæ anenaiva dehena lokadhÃtusaÇkramaïatÃæ daÓabalavaæÓaparipÆritÃyai Ãryama¤juÓriyaæ sÃk«ÃddarÓanatÃyai avandhyadarÓanadharmadeÓanaÓravaïatÃyai buddhavaæÓÃnupacchedanatÃyai sarvaj¤aj¤ÃnÃnukramaïasamanuprÃpaïatÃyai dharmameeghavis­tasamanupraveÓanatÃyai kleÓÃnuccho«aïa am­tav­«ÂidhÃribhi÷ praÓamanatÃyai lokÃnugrahaprav­ttiranu«ÂhÃnatÃyai tathÃgatadharmanetrÃrak«aïatÃyai tathÃgatavacanÃvandhyakaraïatÃyai mantracaryÃsÃdhanopayikavidhiprabhÃvanatÃyai sarvabuddhabodhisattvapratyekabuddhÃryaÓrÃvakamÃhÃtmyadharmamudbhÃvanatÃyai sÃdhanÅyamimaæ kalparÃjavisaraæ mantrapratibhëayuktajye«ÂhapaÂÃgrasamÅpasthasarvalaukikalokottaramantrakalpasarvatantre«u vidhimÃrgeïa saæk«epato ihÃnyakalpabhëitairapi karmabhi÷ sÃdhanÅyo 'yaæ paÂarÃjà / ÃÓuste«Ãæ mantrÃïÃæ siddhirbhavatÅti yanmayà kathitaæ tadavaÓyaæ sidhyatÅti // bodhisattvapiÂakÃvataæsakÃd mahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓriyamÆlakalpÃd daÓama÷ uttamapaÂavidhÃnapaÂalavisara÷ parisamÃpta÷ // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅyeæ madhyamaæ paÂavidhÃnaæ madhyamakarmopayikasÃdhanavidhi÷ samÃsato tÃæ bhëi«ye / taæ Ó­ïu / sÃdhu ca su«Âhu ca manasi kuru / bhëi«ye / atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bhagavantamevamÃha÷ - tad vadatu bhagavÃæ lokÃnukampako ÓÃstà sarvasattvahite rata÷ / yasyedÃnÅæ kÃlaæ manyase / asmÃkamanukampÃrthamanÃgatÃnÃæ ca janatÃmavek«ya / evamukte bhagavÃæ ma¤juÓriyà kumÃrabhÆtena bhagavÃnetadavocat - Ó­ïu ma¤juÓrÅ÷ Ãdau tÃvad ÓÅlavrataÓaucÃcÃraniyamajapahomadhyÃnavidhiæ yatra prati«Âhità sarvamantracaryÃsÃdhanakarmÃïyavandhyÃni bhavanti saphalÃni / ÃÓu ca sarvamantracaryÃsÃdhanakarmÃnyavandhyÃni bhavanti saphalÃni / ÃÓu ca sarvamantraprayogÃni siddhiæ gacchanti / katamaæ ca tat / bhëi«ye 'haæ Ó­ïu kumÃra // Ãdau tÃvad vidyÃvrataÓÅlacaryÃsamÃdÃnaæ prathamata eva samÃdadet / prathamaæ tÃvanmaï¬alÃcÃryopadeÓanasamayamanupraviÓet / tvadÅyaæ kalparÃjoktaæ vyaktaæ medhÃvinaæ labdhvÃcÃryÃbhi«ekatvaæ ÓÃsanÃbhij¤aæ kuÓalaæ vyaktaæ dhÃrmikaæ satyavÃdinaæ mahotsÃhaæ k­taj¤aæ d­¬hasauh­daæ nÃtiv­ddhaæ nÃtibÃlaæ nisp­haæ sarvalÃbhasatkÃre«u brahmacÃriïaæ kÃruïikaæ na lobhamÃtreïa bhogahetorvà anunayahetorvà na m­«Ãæ vadate ka÷ purnarvÃdo svalpamÃtraiïaiva lobhamohaprakÃrai÷ d­¬hapratij¤Ã samatà sarvabhÆte«u dayÃvÃæ dÃnaÓÅla÷ k­tapuraÓcaraïa÷ tvadÅyaguhyamantrÃnujÃpÅ pÆrvasevak­tavidya÷ tvadÅyamaï¬alasamanupÆrvapravi«Âa÷ lokaj¤a÷ vidhij¤a÷ samanugrÃhaka÷ kÃryÃvÃæ vicak«aïa÷ Óreyasaprav­tta÷ abhÅru acchambhinamamaÇkubhÆta÷ d­¬havÅrya÷ avyÃdhita÷ yena vyÃdhinà akarmaÓÅlÅ mahoccakulaprasÆtaÓceti / ebhirguïairyukto maï¬alÃcÃryo bhavati // sÃdhakaÓca tatsama÷ nyÆno và ki¤cidaÇgai÷ tÃd­Óaæ maï¬alÃcÃryamabhyarthya prÃrthayet / icchÃmyÃcÃryeïa mahÃbodhisattvasya kumÃrabhÆta syÃryama¤juÓriyasya samayamanupravi«Âum / tad vadatvÃcÃryo 'smÃkamanukampÃrthaæ hitacitto dayÃvÃæ / tatastena maï¬alÃcÃryeïa pÆrvanirdi«Âena vidhinà Ói«yÃæ yathÃpÆrvaæ parÅk«ya praveÓayet / pÆrvavadabhi«ekaæ dattvÃ, mantraæ dadyÃt / yathÃvat kramaÓo samayaæ darÓayet / rahasyatantramudrÃkarmÃïi ca prabhÆtakÃlenaiva suparÅk«ya ÃÓayaæ j¤Ãtvà darÓayet / sarvatantramantrÃdi«u karmÃïi nÃnye«Ãmiti vidhire«Ã prakÅrttità / tata÷ Ói«yeïa maï¬alÃcÃryasya yathÃÓaktita÷ ÃcÃryo và yena tu«yeta, ÃtmÃnaæ bhogÃæÓca pratipÃdayet / tatastena maï¬alÃcÃryeïa putrasaæj¤Ã upasthÃpayitavyà / putravat pratipattavyam / mÃtuÓca bhogà upasaæhartavyà iti / tatastena sÃdhakena anyatamaæ mantraæ g­hÅtvà ekÃntaæ gatvà pÆrvanirdi«Âe sthÃne peyÃlaæ taireva mantrai÷ ÃhvÃnanavisarjanapradÅpagandhadhÆpabalinivedyaæ maï¬aloktena vidhinà vistareïa karttavyam / ÃhÆya arghamÃsanaæ dattvà trisandhyà trisnÃyÅ tricailaparivartÅ jÃpaæ (##) kuryÃt pratyahaæ tatra sandhyÃkÃlaæ nÃma rÃtryantÃt prabh­ti yÃvad yugamÃtrÃdityodayam / atrÃntare prathamaæ sandhyamucyate / madhyandine ca Ãditye ubhayÃnte yugamÃtraæ pramÃïaæ vyomni sanniÓritaæ ravimaï¬alaæ madhyaæ sandhyamucyate / astamanakÃle ca yugamÃtraÓe«aæ tritÅyaæ sandhyamucyata iti // ÓÅlavratasamÃyuktamÃcÃryaæ dak«apaï¬itam / mahÃkuloccaprasÆtaæ ca d­¬havÅryaæ tu sarvata÷ // Mmk_11.1 // mantratantrÃbhiyuktaæ ca sarvakÃrye«u dak«adhÅ÷ / sÆk«mo nipuïamantraj¤a÷ dharmadhÃtudharo sadà // Mmk_11.2 // mahotsÃhÅ ca tejasvÅ lokadharmÃnupek«iïa÷ / ÓrÃddho munivaradharmo 'smiæ laukikÃnÃæ tu varjitÃ÷ // Mmk_11.3 // k­tajÃpÅ vivekaj¤o pÆrvasevÃnusevina÷ / mantraj¤o ma¤jugho«asya d­«Âapratyayatatpara÷ // Mmk_11.4 // laukikÃnÃæ prayogaj¤o mantrÃïÃæ buddhabhëitÃm / k­tarak«o d­¬hasthÃmo ÓaucÃcÃrarata÷ sadà // Mmk_11.5 // buddhopadeÓitaæ mÃrgamanuvarttÅ ca sarvata÷ / udyukto mantrajÃpe 'smiæ praÓaste jinavarïite // Mmk_11.6 // d­«Âakarmaphale nityaæ paralokeæ tathaiva ca / bhÅru÷ syÃt sarvapÃpÃnÃmaïumÃtraæ tathaiva ca / Óucirdak«onyanalasa÷ meghÃvÅ priyadarÓana÷ // Mmk_11.7 // daÓabalai÷ kathità mantrÃstathaiva jinasÆnubhi÷ / laukikà ye ca mantrà vai vajrÃntakulayorapi / te«Ãæ k­taÓramo nityaæ granthaÓÃstrÃrthadhÃrakÃ÷ // Mmk_11.8 // avyÃdhito naÓakti«Âho jarÃbÃlyovivarjita÷ / siddhamantro tathÃrak«o ÃÓukÃrÅ tu sarvata÷ // Mmk_11.9 // adÅrghasÆtrÅ tathà mÃnÅ iÇgitaj¤o viÓe«ata÷ / brahmacÃri mahÃpraj¤o ekÃkÅcarasaÇgak­t // Mmk_11.10 // labdhÃbhi«eko ÓÆraÓca tantre 'smin ma¤jubhëite / k­tajÃpÃntak­dyukto k­tavidyo tathaiva ca // Mmk_11.11 // mahÃnubhÃvo lokaj¤o gatitattvÃnucintaka÷ / ÓreyasÃyaiva prayuktaÓca dÃtà bhÆtahite rata÷ // Mmk_11.12 // tathà viÓi«Âo ÃcÃryo prÃrthanÅyo sadà tu vai / likhitaæ tena mantrÃïÃæ maï¬alaæ siddhimarchati // Mmk_11.13 // abhi«ekaæ tu tenaivaæ dattaæ bhavati mahat phalam / siddhikÃmastu Ói«yairvà pÆjyo 'sau munivat sadà // Mmk_11.14 // (##) alaÇghyaæ tasya vacanaæ Ói«yai÷ kartavya yatnata÷ / bhogÃstasya dÃtavyÃ÷ yathÃvibhavasambhavÃ÷ // Mmk_11.15 // svalpamÃtrà prabhÆtà và yena và tu«Âi gacchati / kÃyajÅvitahetvartthaæ cittaæ dehaæ yathà pitu÷ // Mmk_11.16 // tathaiva Ói«yo dharmaj¤o ÃcÃryÃya dade dhanam / prÃpnuyÃd yaÓa÷ siddhiæ ÃyurÃrogyameva tu // Mmk_11.17 // pu«kalaæ gatimÃpnoti Ói«yo pÆjyastu ta gurum / mantrÃstasya ca sidhyanti vidhimÃrgopadarÓanÃt // Mmk_11.18 // sevanÃd bhajanÃd te«Ãæ mÃnanà pÆjanÃdapi / tu«yante sarvabuddhÃstu tathaiva jinavarÃtmajÃ÷ // Mmk_11.19 // sarve devÃstu tu«yante satkriyà tu gurau sadà / etat kathitaæ sarvaæ gurÆïÃæ mantradarÓinÃm // Mmk_11.20 // samayÃnupraveÓinÃæ pÆrvaæ prathamaæ và sÃdhakena tu / jano và tatsamo vÃpi utk­«Âo và bhaved yadi // Mmk_11.21 // nÃvamanyo gururnityaæ mekÃdvà adhiko 'pi và / tenÃpi tasya tantre 'smiæ upadeÓa÷ sadà tu vai // Mmk_11.22 // kartavyo mantresiddhasmai yathÃsattvÃnudarÓite / na matsaro bhavet tatra Ói«ye 'smiæ pÆrvanirmite // Mmk_11.23 // snehÃnuvartinÅ cak«u÷ suprati«ÂhitadehinÃm / tameva kuryÃcchi«yatvaæ ÃcÃryà Ói«yahetava÷ // Mmk_11.24 // anyonyÃnuvartinÅ yatra snehasantatimÃninÅ / snigdhasantÃnÃnudharà nu mantraæ dadyÃttu tatra vai // Mmk_11.25 // ÃcÃryo Ói«yamevaæ tu Ói«yo và gurudarÓane / utsukau bhavata÷ nityà sÃdhvasayogata÷ ubhau // Mmk_11.26 // te«Ãæ nityaæ tu mÃrgaæ vai mantracaryÃnudarÓane / saphalÃnuvartanau mantraj¤au ubhayo pit­put­ïau // Mmk_11.27 // dh­tiæ tu«Âiæ ca lebhe tau tathà Ói«ya guru÷ sadà / rak«aïÅyo prayatnena putro dharmavatsala÷ sadà // Mmk_11.28 // avayavacchedabuddhÃnÃæ dharmatà bhavati te«u vai / tadabhÃve hyanÃthÃnÃæ dadyÃnmantraæ yathoditam // Mmk_11.29 // daridrebhyaÓca sattvebhyo klibebhyo viÓe«ata÷ / sarvebhyo 'pi sattvebhyo mantracaryà viÓi«yate // Mmk_11.30 // (##) sarvakÃle va kurvÅta adhamottamamadhyame / sadà sarvasmiæ dharme«u kuryÃnugrahahetuta÷ // Mmk_11.31 // Åpsitebhyo 'pi pradÃtavyaæ gatiyonirvice«Âite / Ói«yeïaiva tu tasmai tu mantraæ g­hya yathÃtamam // Mmk_11.32 // tenaivopadi«Âena mÃrgeïaiva nÃnyathà / siddhikÃmo yatet tasminnitare«Ãæ parÃyike // Mmk_11.33 // pit­vat praïamya Óirasà vainato gacchaæ yathe«Âata÷ / ekÃntaæ tato gatvà japenmantraæ samÃsata÷ // Mmk_11.34 // bhik«abhaik«ÃÓav­ttÅ tu maunÅ tri÷kÃlajÃpina÷ / pÆrvanirdi«Âamevaæ syÃd yathÃmÃrgaæ pravartaka÷ // Mmk_11.35 // tadÃnuv­ttÅ sevÅ ca sthÃnamÃyatanÃni ca / mahÃraïyaæ parvatÃgraæ tu nadÅkÆle Óucau tathà // Mmk_11.36 // go«Âhe mahÃpure cÃpi vivikte janavarjite / ÓÆnyadevakule v­k«e Óiloccaye // Mmk_11.37 // mahodakataÂe ramye puline vÃpi dÅpake / vividhai÷ pÆrvanirdi«Âai÷ deÓaiÓcÃpi manoramai÷ // Mmk_11.38 // etaiÓcÃnyai÷ pradeÓaistu japenmantraæ samÃhita÷ / sakhÃyairlak«aïopetai÷ mantrÃrthaæ nÅtitÃrkikai÷ // Mmk_11.39 // iÇgitÃkÃratattvaj¤ai ÃtmasamasÃd­Óai÷ / ÓÆrairvijitasaÇgrÃmai÷ sÃttvikaiÓca sahi«ïubhi÷ // Mmk_11.40 // ÓrÃddhairmantracaryÃyÃæ ÓÃsane 'smi jinodite / praÓastairlak«aïopetai÷ k«amibhistu sahÃyakai÷ // Mmk_11.41 // sidhyante sarvakarmÃïi ayatnenaiva tasya tu / prÃtarutthÃya ÓayanÃt snÃtvà caiva Óuce jale // Mmk_11.42 // ni÷prÃïake jale caiva sarinmahÃsarodbhave / udgh­«ya gÃtraæ mantraj¤o m­dgomayacÆrïitai÷ // Mmk_11.43 // mantrapÆtaæ tato k­tvà jalaæ cauk«aæ sanirmalam / snÃyÅta japÅ yuktÃtmà nÃtikÃlaæ bilaÇghaye // Mmk_11.44 // tatotthÃya taÂe sthitvà hastau prak«Ãlya m­ttikai÷ / sapta sapta puna÷ sapta vÃrÃnyekaviæÓati // Mmk_11.45 // upaviÓya tatastatra dantakëÂhaæ samÃcaret / visarjayitvà dantadhÃvanaæ tato vandeta tÃyinam // Mmk_11.46 // (##) vanditvà lokanÃthaæ tu pÆjÃæ kuryÃnmanoramÃm / vividhai÷ stotropahÃraistu saæstutya puna÷ puna÷ // Mmk_11.47 // sugandhapu«paistathà ÓÃstu ardhaæ dattvà tu jÃpina÷ / praïamya Óirasà buddhÃæ tadà tu Ói«yasambhavÃæ // Mmk_11.48 // te«Ãæ lokanÃthÃnÃæ agrato yÃpadeÓanà / nivedha cÃÓano tatra paÂasyÃgrata madhyame // Mmk_11.49 // kuÓaviï¬ak­ta÷ tatstha÷ ni«aïïopasamÃhita÷ / japaæ kuryÃt pratatnena ak«asÆtreïa tena tu // Mmk_11.50 // yathÃlabdhaæ tu mantraæ vai nÃnyamantraæ tadà japet / atihÅnaæ ca varjÅtaæ atiutk­«Âa eva và // Mmk_11.51 // madhyamaæ madhyakarme«u japenmantraæ sadà vratÅ / atyuccaæ varjayed yatnÃd vacanaæ cÃpi cetaram // Mmk_11.52 // madhyamaæ madhyakarme«u praÓasto jinavarïita÷ / nÃtyuccaæ nÃtihÅnaæ ca madhyamaæ tu sadà japet // Mmk_11.53 // vacanaæ ÓreyasÃdyukto sarvabuddhaistu pÆrvakai÷ / na jape parasÃmÅpye parakarmapathe sadà / gupte cÃtmavide deÓe japenmantraæ tu madhyamam // Mmk_11.54 // tathà jape tu prayuktaæ syÃt kaÓcinmantrÃrthasuÓruta÷ / bhÆyo japeta tanmantraæ madhyamÃæ siddhimicchata÷ // Mmk_11.55 // tasmà jantuvigate mantratattvÃrtthasuÓrute / viveke vigatasampÃte japenmantraæ tu jÃpina÷ // Mmk_11.56 // caturthe rÃtribhÃge tu tadardha ardha eva tu / tÃmrÃruïe yugamÃtre ca udite ravimaï¬ale // Mmk_11.57 // prathamaæ sandhyamevaæ tu kathitaæ munipuÇgavai÷ / yugamÃtraæ caturhasto madhyamo parikÅrtita÷ // Mmk_11.58 // ato vyomne dite bhÃno÷ mantrajÃpaæ tadà tyajet / mantrajÃpaæ tadà tyaktvà visarjyÃrghaæ dadau vratÅ // Mmk_11.59 // Óe«akÃlaæ tadÃdyukto kuÓale 'smin ÓÃsane munau / saddharmavÃcanÃdÅni praj¤ÃpÃramitÃdaya÷ // Mmk_11.60 // pustakà daÓabhÆmÃkhyÃ÷ pÆjyà vÃcyÃstu vai sadà / kÃlamÃgamya tasyà vai praïamya jinapuÇgavÃæ // Mmk_11.61 // svamantraæ mantranÃthaæ ca tato gacchenna jÅvikam / kÃlacÃrÅ tathà yukto kÃlabhojÅ jitendriya÷ // Mmk_11.62 // (##) dhÃrmiko sÃdhakodyukto prasanne buddhaÓÃsane / praviÓed grÃmÃntaraæ maunÅ ÓaucÃcÃrarato sadà // Mmk_11.63 // g­he tu dhÃrmike sattve praviÓed bhik«Ãæ japÅ sadà / ni«prÃïodakasaæsiddhe vÃke Óucisammate // Mmk_11.64 // samyag d­«ÂisapatnÅke prasanne buddhaÓÃsane / tathÃvidhe kule nityaæ bhik«ÃrtthÅ bhik«amÃdadet // Mmk_11.65 // yathà yodha÷ susannaddho praviÓed raïasaÇkaÂam / arÅn mardayate nityaæ ripubhirna ca hanyate // Mmk_11.66 // evaæ mantrÅ sadà grÃmaæ praviÓed bhik«ÃnujÅvina÷ / ra¤janÅyaæ tathà d­«Âvà rÆpaæ ÓabdÃæstu vai ÓubhÃm // Mmk_11.67 // rÃgapraÓamanÃrtthÃya bhÃvayedaÓubhà Óubhà / d­«Âvà kalevaraæ strÅ«u yauvanÃcÃrabhÆ«itÃm // Mmk_11.68 // bhÃvayedaÓucidurgandhÃæ pÆtimÆtrÃdikutsitam / krimibhi÷ klinna÷ ÓmaÓÃnasthaæ anityaæ du÷khaæ kalevaram // Mmk_11.69 // bÃliÓà yatra mƬhà vai bhramanti gatipa¤cake / grathità karmasÆtraistu cirakÃlÃbhiÓobhina÷ // Mmk_11.70 // aj¤ÃnÃv­tamƬhÃstu jÃtyandhà du÷khahetukÃ÷ / viparÅtadhiyo yatra saktÃ÷ sÅdanti jantava÷ // Mmk_11.71 // vividhai÷ karmanepatthai÷ anekÃkÃrara¤jitÃ÷ / dÅrghadolÃbhirƬhÃstu gamanÃgamane«u cek«itÃ÷ // Mmk_11.72 // n­tyatÃyaiva yuktastu caraïÃkÃrace«ÂitÃ÷ / sÅdanti ciramadhvÃnaæ yatra sattvà Óuce ratÃ÷ // Mmk_11.73 // araghaÂÂaghaÂÃkÃraæ bhavÃrïavajalodbhavÃ÷ / na k«ayaæ janma te«Ãæ vai du÷khavÃrisamaplutÃm // Mmk_11.74 // du÷khamÆlaæ tathà hyukto striyà buddhaistu kevala÷ / ÓrÃvakairbodhisattvaistu pratyekamunibhistathà // Mmk_11.75 // etanmahÃrïavaæ du÷Óo«aæ ak«obhyaæ bhavasÃgaram / yatra sattvÃni majjante strÅ«u cetanava¤citÃ÷ // Mmk_11.76 // narakaæ tiryalokaæ ca pretalokaæ ca sÃsuram / mÃnu«yaæ lokaæ vai divyaæ divyaæ caiva gati÷ sadà // Mmk_11.77 // paryaÂanti samantÃdvai aÓaktÃ÷ strÅ«u va¤citÃ÷ / nimajjante mahÃpaÇkÃt saæsÃrÃrïavacÃrakÃt // Mmk_11.78 // (##) strÅ«u saktà narà mƬhÃ÷ kuïameïaiva kro«ÂukÃ÷ / yatra sattvà ratà nityaæ tÅvrÃæ du÷khÃæ sahanti vai // Mmk_11.79 // nirna«ÂaÓukladharmÃïÃæ pravi«Âà buddhaÓÃsane / nivÃrayanti sarvÃïi du÷khà naiva bhavÃrïave // Mmk_11.80 // mantrajÃparatodyuktÃ÷ maheÓÃk«Ã manasvina÷ / tejasvino jitamitrÃ÷ te«Ãæ du÷kho na vidyate // Mmk_11.81 // saæyatà brahmasatyaj¤Ã gurudevatapÆjakÃ÷ / mÃt­pit­bhaktÃnÃæ strÅ«u du÷khaæ na vidyate // Mmk_11.82 // anityaæ du÷khato ÓÆnyaæ paramÃrthÃnusevinÃm / gaï¬aÓalyaæ tathÃbhÆtaæ jÃpinÃæ strÅkalevaram // Mmk_11.83 // rÃgÅ bÃliÓadurbuddhi÷ saæsÃrÃdapalÃyita÷ / strÅprasakto bhavennityaæ tasya siddhirna vidyate // Mmk_11.84 // na tasya gatirutk­«Âà na cÃpi gatimadhyamà / kanyasà nÃpi siddhiÓca du÷ÓÅlasyeha jÃpine // Mmk_11.85 // du÷ÓÅlasya munÅndreïa mantrasiddhirna codità / na cÃpi mÃrgaæ dideÓaæ vai nirvÃïapuragÃminam // Mmk_11.86 // kuta÷ sidhyanti mantrà vai bÃliÓasyeha kutsite / na cÃpi sugatistasya du÷ÓÅlasyeha jantuna÷ // Mmk_11.87 // na cÃpi nÃkap­«Âhaæ vai na ca saukhyaparÃyaïa÷ / ka÷ puna÷ siddhimevaæ syÃnmantrÃïo jinabhëitÃm // Mmk_11.88 // chinno và tÃlav­k«astu mastake tu yadà puna÷ / abhavye haritattvÃya aÇkurÃya puna÷ kÃryà // Mmk_11.89 // evaæ mantrasiddhistu mƬhasyeha prakÅrtità / du÷ÓÅlo pÃpakarmastu strÅ«u saÇgÅ puna÷ sadà / akalyÃïamitrasamparkÅ kuta÷ sidhyanti mantrarà// Mmk_11.90 // tasmà dÃnto sadà jÃpÅ strÅdo«amavicÃraka÷ / saÇgaæ te«u varjÅta siddhiste«u vidhÅyate // Mmk_11.91 // nÃnye«Ãæ kathità siddhi÷ bÃliÓÃæ strÅ«u mÆrchitÃm / avyagrarato dhÅmÃæ Óuciardak«amasaÇgak­t // Mmk_11.92 // kulÅno d­¬haÓÆraÓca sauh­do priyadarÓana÷ / dharmÃdharmavicÃraj¤o siddhiste«Ãæ na durlabhà // Mmk_11.93 // (##) evaæ prav­tto mantraj¤o grÃmaæ bhik«ÃrtthamÃviÓe / yathÃbhirucitaæ gatvÃtra sthÃnaæ pÆrvakalpitam // Mmk_11.94 // bhu¤jÅta gatvà deÓe tu kalpikaæ + + + + + + + + + / Óucau deÓe tu saæsthÃpya bhik«ÃbhÃjanaÓuddhadhÅ÷ // Mmk_11.95 // pÃdau prak«Ãlya bahirgatvà tasmÃdÃvasathÃt puna÷ / ni÷prÃïake tadà ambhe prathamaæ jaÇghameva tu // Mmk_11.96 // dvitÅya vÃmahastena jaÇghaæ cÃÓli«ya cÃgh­«e / apasavyaæ puna÷ k­tvà hastaæ prak«Ãlya m­ttikai÷ // Mmk_11.97 // pÆrvasaæsthÃpitai÷ Óuddhai÷ Óucibhi÷ sapta eva tu / mantrapÆtaæ tato cauk«aæ ÓucinirmalabhÃjane // Mmk_11.98 // g­hya gomayasudyaæ tu kapilÃgaupariÓrute / ni«prÃïakÃmbhasaæyukte kuryà ÓÃsturmaï¬amaï¬alam // Mmk_11.99 // prathamaæ munivare kuryÃt hastamÃtraæ viÓe«ata÷ / dvitÅyaæ sumantranÃthasya t­tÅyaæ kuladevate // Mmk_11.100 // ya jÃpino yadà mantrÅ tat kuryÃttu sadà puna÷ / caturthaæ sarvasattvÃnÃmupabhogaæ tu kÅrtyate // Mmk_11.101 // dak«iïe lokanÃthasy maï¬ale tu sadà iha / ratnatrayÃya kuryÃttaæ maï¬alaæ caturaÓrakam // Mmk_11.102 // dvitÅyaæ pratyekabuddhÃnÃæ t­tÅyaæ daÓabalÃtmajai÷ / ityete maï¬alÃ÷ sapta caturaÓrà samantata÷ // Mmk_11.103 // hastamÃtrÃrdhahastaæ và kuryà cÃpi dine dine / gupte deÓe tadà jÃpÅ pratyahaæ pÃpanÃÓanà // Mmk_11.104 // tatotthÃya punarmantrÅ hastau prak«Ãlya yatnata÷ / upasp­Óya jale cauk«e Óuddhe prÃïakavarjite // Mmk_11.105 // nirmale Óucine yatnÃt ÓucibhÃï¬e tadÃh­te / mahÃsare prasravarïa vÃpi audbhave saritÃs­te // Mmk_11.106 // ÓucideÓasamÃyÃte Óucisatvakaroddh­te / upasp­Óya punarmantrÅ dve trayo và sadà puna÷ // Mmk_11.107 // Ãm­Óeta tato vaktraæ karïaÓrautrau tathaiva ca / + + + + + + + + + + + ak«ïau nÃsÃpuÂau bhujau // Mmk_11.108 // mÆrdhni nÃbhideÓe ca saæsp­Óet ÓubhavÃriïà / vÃrÃæ pa¤casaptaæ và kuryÃt sarvaæ yathÃvidhim // Mmk_11.109 // (##) ÓaucÃcÃrasampanno ÓucirbhÆtvà tu jÃpina÷ / bhik«ÃbhÃjanamÃdÃya gacchet salilÃlayam // Mmk_11.110 // yatra prati«Âhità vÃri nimnÃgà codbhave tathà / nadÅprasravaïÃdibhyo bhik«Ãæ prak«Ãlayet sadà // Mmk_11.111 // tatotthÃya punargacche vihÃramÃvasathaæ tu vai / pÆrvasanniÓrito yatra vaÓe tatra tu taæ vajret // Mmk_11.112 // gatvà taæ tu vai deÓaæ nyaset pÃtraæ taæ japÅ / upasp­Óya tata÷ k«ipraæ g­hya pÃtraæ tathà puna÷ // Mmk_11.113 // pÃtre m­nmaye parïe rÃjate hemna eva và / tÃmre valkale vÃpi dadyÃt ÓÃsturnivedanam // Mmk_11.114 // nivedyaæ ÓÃstuno dadyÃt svamantraæ mantraràpuna÷ / ekaæ tithimÃgamya du÷khitebhyo 'pi Óaktita÷ // Mmk_11.115 // nÃtiprabhÆtaæ dÃtavyaæ nivedyaæ caiva sarvata÷ / nÃtmÃnupÃyà mantraj¤o kuryÃd yuktà tu sarvata÷ // Mmk_11.116 // kuk«imÃtrapramÃïaæ tu sthÃpyaæmÃnaæ dadau sadà / na bubhuk«ÃpipÃsÃrttà Óakto mantrÃrtthasÃdhane // Mmk_11.117 // nÃtyÃÓÅ malpabhojÅ và Óakto mantrÃnuvartane / ata eva jinendreïa kathitaæ sarvadehinÃm // Mmk_11.118 // ÃhÃrasthitisattvÃnÃæ yena jÅvanti mÃnu«Ã÷ / devÃsuragandharvanÃgayak«ÃÓca kinnarÃ÷ // Mmk_11.119 // rÃk«asÃ÷ pretapiÓÃcÃÓca bhÆtostÃrakasagrahÃ÷ / nÃsau saævidyate kaÓcid bhÃjane yo 'vahitapek«iïa÷ // Mmk_11.120 // ÃdaurikamÃkÃrakava¬ÅkÃhÃraÓca kÅrtitÃ÷ / sÆk«mÃhÃrikasattvà vai ityuvÃca tathÃgata÷ // Mmk_11.121 // dhyÃnÃhÃriïo divyÃ÷ rÆpÃvacarace«Âità / ÃrÆpyÃÓca devà vai samÃdhiphalabhojina÷ // Mmk_11.122 // antarÃbhavasattvÃÓca gatvÃhÃrÃ÷ prakÅrtitÃ÷ / kÃmadhÃtau tathà sattvà vicitrÃhÃrabhojanÃ÷ // Mmk_11.123 // kÃmiko 'suramartyÃnÃæ kabalikÃhÃrabhojanÃ÷ / ata eva jinendraistu kathitaæ dharmahetubhi÷ // Mmk_11.124 // ÃhÃrasthiti sattvÃnÃæ sarve«Ãæ ca prakÅrtità / jÃpino nityayuktastu mÃtrà eva bhujakriyà // Mmk_11.125 // (##) Óakto hi sevituæ mantrà bhojane 'smiæ prati«Âhita÷ / ÃcÃrapariÓuddhastu kuÓalo brahmacÃriïa÷ // Mmk_11.126 // mÃtraj¤atà ca bhuktesmiæ siddhistasya na durlabhà / yathaivÃk«apabhyajya ÓÃkaÂÅ ÓakaÂasya tu // Mmk_11.127 // cirakÃlÃbhisthityartthaæ bhÃrodvahanahetava÷ / tathaiva mantrÅ mantraj¤o ÃhÃraæ sthitaye dadau // Mmk_11.128 // kalevarasya yÃpyayÃvyartthaæ po«ayeta sadà japÅ / mantrÃïÃæ sÃdhanÃrthÃya bodhisambhÃrakÃraïà // Mmk_11.129 // japenmantraæ tathà martye lokÃnugrahakÃraïÃt / ata eva muni÷ Óre«Âho ityuvÃca mahÃdyuti÷ // Mmk_11.130 // kÃÓyapo nÃma nÃmena purà tasmiæ sadà bhuvi / ÓreyasÃrtthaæ hi bhÆtÃnÃæ idaæ mantraæ prabhëata // Mmk_11.131 // du÷khinÃæ sarvalokÃnÃæ dÅnÃæ dÃridryakhedinÃm / ÃyÃsoparatÃæ kli«ÂÃæ te«ÃmarthÃya bhëitam // Mmk_11.132 // ÓreyasÃyaiva bhÆtÃnÃæ saæs­tÃnÃæ tathà puna÷ / ÃhÃrÃrtthaæ tu bhÆtÃnÃæ idaæ mantravaraæ vadet // Mmk_11.133 // Ó­ïvantu ÓrÃvakÃ÷ sarve bodhisaniÓritÃÓca ye / mahyedaæ vacanaæ mantraæ g­hïa tvaæ vyÃdhinÃÓanam // Mmk_11.134 // k«udvyÃdhipŬità ye tu ye tu sattvà pipÃsitÃ÷ / sarvadu÷khopaÓÃntyarthaæ Ó­ïvadhvaæ bhÆmikÃæk«iïa÷ // Mmk_11.135 // ityevamuktvà muniprakhye kÃÓyapo 'sau mahÃdyuti÷ / ÓrÃvakà tu«Âamanaso prÃrtthayÃmÃsa taæ vibhum // Mmk_11.136 // vadasva mantraæ dharmaj¤o dharmarÃjà mahÃmuni÷ / sattvÃnukampaka÷ agro samayo pratyupasthita÷ // Mmk_11.137 // ityuktvà munibhi÷ agro mantraæ bhëeta vistaram / kalaviÇkarutÃgho«Ã dundubhÅmeghanisvana÷ // Mmk_11.138 // brahmasvaro mahÃvÅryo brahmaïo hyagraïÅ jina÷ / Ó­ïvantu bhÆtasaÇghà vai ye kecidihÃgatÃ÷ // Mmk_11.139 // apadà bahupadà cÃpi dvipadà cÃpi catu«padÃ÷ / saæk«epato sarvasattvÃrthaæ mantraæ bhëe sukhodayam // Mmk_11.140 // atÅtÃnÃgatà sattvà vartamÃnà ihÃgatÃ÷ / saæk«epato nu vak«yÃmi Ó­ïvadhvaæ bhÆtakÃæk«iïam // Mmk_11.141 // iti // (##) nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃm // tadyathà - om gagane gaganaga¤je Ãnaya sarvaæ lahu lahu samayamanusmara Ãkar«aïi mà vilamba yathepsitaæ me sampÃdaya svÃhà / ityevamuktvà bhagavÃæ kÃÓyapa÷ tÆ«ïÅ abhÆt // atrÃntare bhagavatà kÃÓyapena samyak sambuddhena vidyÃmantrapadÃni savistarÃïi sarvaæ taæ gaganaæ mahÃrhabhojanaparipÆrïameghaæ sand­Óyate sma / sarvaæ taæ trisÃhasraæ mahÃsÃhasralokadhÃtuæ bhojanameghasa¤channagaganatalaæ sand­Óyate sma / yathÃÓayasattvabhojanamabhikÃæk«iïaæ yathÃbhirucitamÃhÃraæ tattasmai pravartate sma / yathÃbhirucitaiÓcÃharai÷ bhojanak­tyaæ k«uddu÷khapraÓamanÃrthaæ pipÃsitasya pÃnaæ pÃnÅyaæ cëÂÃÇgopetaæ vÃridhÃraæ tatraiva manÅ«itaæ nipatati sma // sarvasattvÃÓca tasmiæ samaye tasmiæ k«aïe sarvak«udvyÃdhipraÓamanasarvat­«Ãpanayanaæ ca k­tÃmabhÆt / sà ca sarvÃvatÅ par«at ÃÓcaryaprÃpto audvilyaprÃpto bhagavato bhëitamabhinandya anumodya bhagavata÷ pÃdau Óirasà vanditvà tatraivÃntarhità / bhagavÃæ kÃÓyapaÓca tathÃgatavihÃrai÷ vihÃriyuriti mayà ca bhagavatà ÓÃkyamuninÃpyetarhi bhëità cÃbhyanumodità ca // asmiæ kalparÃjottame sarvasattvÃnÃmarthÃya k«utpipÃsÃpanayanÃrthaæ sarvamantrajÃpinÃæ ca viÓe«ata÷ pÆrvaæ tÃvajjÃpinà imaæ mantraæ sÃdhayitavyam / yadi notsahed bhik«ÃmaÂituæ, parvatÃgramabhiruhya «a¬ lak«Ãïi japet triÓuklabhojÅ k«ÅrÃhÃro và / tato tatraiva parvatÃgre Ãryama¤juÓriyasya madhyamaæ paÂaæ prati«ÂhÃpya pÆrvavanmahatÅæ pÆjÃæ k­tvà udÃrataraæ ca bali nivedyam / anenaiva kÃÓyapasamyaksambuddhairbhëitena mantreïa khadirasamidbhiragniæ prajvÃlya audumbarasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ sÃrdrÃïÃæ vitastimÃtrÃïÃæ ÓrÅphalasamidhÃnÃæ và a«Âasahasraæ juhuyÃt // tato 'rdharÃtrakÃlasamaye mahÃk­«ïameghavÃtamaï¬alÅ Ãgacchati / na bhetavyam / nÃpyotthÃya prakramitavyam / Ãryama¤juÓriyëÂÃk«arah­dayena Ãtmarak«Ã kÃryà maï¬alabandhaÓca sahÃyÃnÃæ ca pÆrvavat / tato sà k­«ïavÃtamaï¬alÅ antardhÅyate / striyaÓca sarvÃlaÇkÃrabhÆ«itÃ÷ prabhÃmÃlinÅ diÓÃÓcÃvabhÃsyamÃnà sÃdhakasyÃgrato kurvate / utti«Âha bho mahÃsattva siddhÃsmÅti / gata÷ sÃdhakena gandhodakena / jÃtÅkusumasanmiÓreïa argho deya÷ / tata÷ sà tatraivÃntardhÅyate / tadaha eva Ãtmapa¤caviæÓatimasya sahayairvà yathÃbhirucitai÷ kÃmikaæ bhojanaæ prayacchati / yathe«ÂÃni copakaraïÃni sandadhÃti / tata÷ sÃdhakena visarjyÃrghaæ dattvà paÂaæ tri÷ pradak«iïÅk­tya paÂamÃdÃya sarvabuddhabodhisattvÃn praïamya yathe«Âaæ sthÃnaæ sÃdhanopayikaæ pÆrvanirdi«Âaæ mahÃraïyaæ parvatÃgraæ và nirmÃnu«aæ và sthÃnaæ gantavyam // tatrÃtmana÷ sahÃyairvà u¬ayaæ k­tvà prativastavyam / prativasatà ca tasmiæ sthÃne ÃkÃÓagamanÃdikarmÃïi kuryÃt / tato sÃdhakena pÆrvavat kuÓaviï¬akopavi«Âena madhyamaæ paÂaæ prati«ÂhÃpya prati«ÂhÃpya pÆrvavat khadirakëÂhairagniæ prajvÃlya trisandhyaæ Óvetapu«pÃïÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt divasÃnyekaviæÓati // (##) tato 'rdharÃtrakÃlasamaye homÃnte Ãryama¤juÓriyaæ sÃk«Ãt paÓyati / Åpsitaæ varaæ dadÃti / ÃkÃÓagamanamantardhÃnabodhisattvabhÆmipratyekabuddhatvaæ ÓrÃvakatvaæ pa¤cÃbhij¤atvaæ và dÅrghÃyu«katvaæ và mahÃrÃjyamahÃbhogatÃyairvà n­papriyatvaæ và / Ãryama¤juÓriyà sÃrdhamantravicaratà saæk«epato và yanmanÅ«itaæ tat sarvaæ dadÃti / yaæ và yÃcate tamanuprayacchati / siddhyadravyÃïi và sarvÃïi labhate / Ãkar«aïaæ ca mahÃsattvÃnÃæ ca karoti / saæk«epato yathà yathà ucyate tat sarvaæ karoti / prÃktanaæ và karmÃparÃdhaæ và saæÓodhayatÅtyÃha bhagavÃæ ÓÃkyamuni÷ // aparamapi karmopayikamadhyamasÃdhanaæ bhavati / Ãdo tÃvad tathà viÓi«Âe sthÃne Óucau deÓe nadyÃ÷ pulinakÆle và pÆrvavat sarvaæ k­tvà pa¤cÃnmukhaæ paÂaæ prati«ÂhÃpya ÃtmanaÓca pÆrvÃbhimukho bhÆtvà kuÓaviï¬akopavi«Âa÷ peyÃlaæ vistareïa kartavyam / trisandhyaæ «a¬ lak«Ãïi japet / japaparisamÃpte ca karïikÃrapu«pÃïÃæ ÓuklacandanamiÓrÃïÃæ kuÇkumamiÓrÃïÃæ và ÓatasahasrÃïi juhuyÃt / pÆrvavat tathaivÃgniæ prajvÃlya homaparyavasÃne ca paÂaprakampane mantritvaæ paÂaraÓmyavabhÃse niÓcarite ca raÓmau rÃjyaæ paÂasamantajvÃlamÃlÃkule caturmahÃrÃjakÃyikarÃjyatvaæ vÃkniÓcaraïe paÂe traya÷ tridaÓeÓvaratvaæ Óakratvaæ paÂadharmadeÓananiÓcaraïe bodhisattvatribhÆmeÓvaratvaæ paÂabÃhumÆrdhniæ sparÓane pa¤cÃbhij¤ÃsaptabhÆmimanuprÃpaïadaÓabalaniyatamanupÆrvaprÃpaïamiti // atha sÃdhakena bhagavÃæ kÃÓyapabhëitena mantre sÃdhite k«utpipÃsÃpratighÃtÃrthamanuprÃpte tenaiva vidhinà tenaivopakaraïena mantracaryÃrthasÃdhanopayike dharme samanu«Âheyam / nÃnyathà siddhiriti // evamanupÆrvamantracaryÃmanuv­tti÷ samatoranu«Âheyà niyataæ siddhyati / dravyopakaraïo«adhyapi Óe«Ãïi maïiratnÃni yathÃpÆrvanirdi«ÂÃnÅti // mantraj¤o mantrajÃpÅ ca vidhirÃkhyÃtamÃnasa÷ / tasmiæ deÓe tadà mantrÅ ÓucijaÓvetadodanam // Mmk_11.142 // bhuktvà tu tu«Âamanaso paripu«Âendriya÷ sadà / guhya taæ pÃtraÓe«aæ tu sarid gacche Óubhodake // Mmk_11.143 // ekÃnte chorayitvà tu tiryebhyo dadau vratÅ / tiryebhyo tu datvà vai pÃtraæ prak«Ãlya yatnata÷ // Mmk_11.144 // m­nmayaæ tu puna÷ pÃkaæ tata÷ kurvata yatnata÷ / Óe«apÃtraæ tu kurvÅta nisnehaæ nirÃmi«am // Mmk_11.145 // gandhaæ caiva santyÃjya Óe«apÃtraæ munirvara÷ / yasmin pÃtre aÂe bhik«Ãæ na jagdhe tatra bhojanam // Mmk_11.146 // na bhak«e tatra bhak«Ãïi phaladravyÃïi tu sadà / na bhu¤jet padmapatreïa na cÃpi kuvalayodbhavai÷ // Mmk_11.147 // (##) saugandhike«u varjÅta na bhuÇkte tatra mantriïa÷ / kaumudà ye ca patrà vai plak«odumbarasambhavà // Mmk_11.148 // na cÃpi vaÂapatraistu karïaÓÃkogaulmiïÃm / na cÃpi Ãmrapatre«u tathà pÃlÃÓamudbhavai÷ // Mmk_11.149 // ÓÃlapatrai÷ ÓirÅ«aiÓca bodhiv­k«asamudbhavai÷ / yatrÃsau bhagavÃæ buddha÷ ÓÃkyasiæho ni«aïïavÃæ // Mmk_11.150 // taæ v­k«aæ varjayed yatnÃt tatkëÂhaæ cÃpi na khanet / nÃgakesarav­k«e«u na kuryÃtpatraÓÃtanam // Mmk_11.151 // nÃpi bhuÇkte kadà kasmiæ sarve te varjità budhai÷ / nÃpi laÇghet kadà mohà munÅnÃæ parïaÓÃlinÃm // Mmk_11.152 // samayÃd bhraÓyate mantrÅ te«Ãæ parïe«u bhojane / anyaparïairna bhu¤jÅta bhojanaæ tatra mantriïa÷ // Mmk_11.153 // m­nmaye tÃmranirdi«Âai÷ tathà rÆpyai÷ sÃtamudbhavai÷ / sphaÂikai÷ Óailamayairnityaæ tathà bhojanamÃdade // Mmk_11.154 // na bhuÇkte parïap­«Âhaistu tathà hastatale tathà / nivedyasambhavà ye parïà mÃrÃrerdaÓabalÃtmajÃæ // Mmk_11.155 // pratyekakha¬giïÃæ ye ca tathà ÓrÃvakapu¬galÃm / varjaye taæ japÅ parïaæ padbhyÃæ caiva na laÇghayet // Mmk_11.156 // vividhÃæ bhak«apÆpÃæ tu tathà pÃnaæ ca bhojanam / na mantrÅ Ãdade yatnÃt sarvaæ caiva niveditam // Mmk_11.157 // jinÃnÃæ jinacÃrÃïÃæ ca tathà ÓrÃvakapu¬galÃm / ratnatraye 'pi dattaæ vai taæ jÃpÅ varjayet sadà // Mmk_11.158 // mantrÃstasya na siddhyante svalpamÃtrÃpi dehinÃm / ka÷ puna÷ Óreyasà divyaæ sarvamaÇgalasammatÃm // Mmk_11.159 // pau«Âikaæ ÓÃntikaæ caiva sarvÃÓÃparipÆriïam / pau«Âikaæ ÓÃntikaæ caiva sarvÃÓÃparipÆriïam / na siddhyanti tadà tasya nivedya balibhojina÷ // Mmk_11.160 // Óucino dak«aÓÅlasya gh­ïino dhÃrmiïastathà / siddhyanti mantrÃ÷ sarvatra ÓaucÃcÃraratasya vai // Mmk_11.161 // anna sarve«u dattvÃdyaæ na bhuÇkte tatra jÃpina÷ / anyamannaæ na bhu¤jÅta bhu¤jÅtÃnyebhyo pratipÃditam // Mmk_11.162 // bhojanaæ svalpamÃtra tu svadattaæ cÃpi Ãdade / ya eva prav­tto mantraj¤o tasya siddhi kare sthità // Mmk_11.163 // (##) anena vidhinà taæ jÃpÅ bhojanaæ Ãdaded vratÅ / munibhi÷ sampraÓastaæ tu sarvamantre«u sÃdhane / vidhid­«ÂÃæ samÃsena sarvabhojanakarmasu // Mmk_11.164 // ata÷ paraæ pravak«yÃmi mantraæ sarvaÓodhane / upasp­Óya tato jÃpÅ idaæ mantraæ paÂhet sadà / saptabÃrÃæ tato mantrÅ japitvà kÃyaÓodhanam // Mmk_11.165 // Ó­ïu tasyÃrthavistÃraæ bhÆtasaÇghÃnudevatà / sarvakÃyaæ parÃm­Óya idaæ mantraæ vadenmunÅ // Mmk_11.166 // nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃm / tadyathà - om sarvakilbi«anÃÓani nÃÓaya nÃÓaya sarvadu«ÂaprayuktÃæ samayamanusmara hÆæ ja÷ svÃhà // anena mantreïa bhik«odanaæ yaæ và anyaæ paribhuÇkte sa mantrÃbhimantritaæ k­tvà paribhoktavya÷ / bhuiktvà copasp­Óya pÆrvavat mÆrdhnaprati sarvaæ kÃyaæ parÃm­jya tato viÓrÃntavyam / viÓrÃmya ca muhÆrtaæ ardhÃrdhehayÃmaæ và tata÷ paÂamabhivandya sarvabuddhÃnÃæ saddharmapustakÃæ vÃcayet / Ãryapraj¤ÃpÃramità ÃryacandrapradÅpasamÃdhiæ ÃryadaÓabhÆmaka÷ ÃryasuvarïaprabhÃsottama÷ ÃryamahÃmÃyÆrÅ ÃryaratnaketudhÃriïÅm / e«ÃmanyatamÃnyatamaæ vÃcayed yugamÃtrasÆryapramÃïatÃlam / tato parinÃmya yathÃpariÓaktitaÓca vÃcayitvà pustakÃmutsÃrya ÓucivastrapracchannÃæ và k­tà saddharmaæ praïamya tato snÃnÃyamavatere nadÅkÆlaæ mahÃhradaæ và gatvà ni«prÃïakÃæ m­ttikÃæ g­hya saptamantrÃbhimantritÃæ k­tvà anena mantreïa jalaæ k«ipet / katamena // nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm / tadyathà - om sarvadu«ÂÃæ stambhaya hÆæ indÅvaradhÃriïe kumÃrakrŬarÆpadhÃriïe bandha bandha samayamanusmara spha spha svÃhà / anena tu rak«Ãæ k­tvà diÓÃbandhaæ ca sahÃyÃnÃæ ca maï¬alabandhaæ tuï¬abandhaæ sarvadu«Âapradu«ÂÃnÃæ sarvÃkar«aïaæ ca Óukrabandhaæ saptajaptena sÆtreïa kaÂipradeÓÃvabaddhena sarvataÓca paryaÂet / japakÃle ca sarvasmiæ sarvakÃlasnÃnakÃle ca du«ÂavighnavinÃÓanamupraÓamanÃrthamasya mantrasya lak«amekaæ japet / tata÷ sarvakarmÃïi karoati / pa¤caÓikhamahÃmudropetaæ nyaset sarvakarme«u / sarvÃæ karoti nÃnyathà bhavatÅti // tata÷ sÃdhakena m­dgomayacÆrïÃdÅæ g­hya snÃyÅta yathÃsukham / ni«prÃïakenodakena snÃtavyam / sarvatra ca sarvakarmasu ni«prÃïakenaiva kuryÃt / tato snÃtvà m­dgomayÃnulepanairanyairvà sugandhagandhibhiÓcopakaraïaviÓe«ai÷ nÃpi salile kheÂamÆtrapurÅ«ÃdÅnuts­jet / salilapÅkadhÃrÃæ và nots­jet / nÃpi krŬet karuïÃyamÃna÷ sarvasattvÃnÃmÃtmanaÓca pratyavek«ya anÃtmaÓÆnyadu÷khoparuddhavedanÃbhinunnaæ rÆrïamiva mÃt­viprayogadu÷khitasattvo / evaæ sÃdhanarahito mantraj¤o hi tathÃvidhaæ ÓatanapatanavikiraïavidhvaæsanÃdibhi÷ du÷khopadhÃnairuparuddhyamÃnaæ saæsÃrÃrïavagahanasthamÃtmÃnaæ paÓyet / alayanamantrÃïamaÓaraïa adÅnamanasamÃtmÃtamavek«ya / dhyÃyÅta kaïÂhamÃtramudakastho nÃbhimÃtramudakasthito và tatraiva tu jalamadhye cittaikÃgratÃmupasthÃpya // (##) prathamaæ tÃvanmahÃpadmaviÂapaæ mahÃpadmapu«popetaæ mahÃpadmapatropaÓobhitaæ cÃrudarÓanaratnamayaæ vaidÆryak­tagaï¬aæ marakatapatraæ padmakesaraæ sphaÂikasahasrapatraæ ativikasitaæ tadà na jÃtasphaÂikapadmarÃgapu«popaÓobhitaæ tatrasthaæ siæhÃsanaæ ratnamayamanekaratnopaÓobhitaæ du«payugapraticchannaæ tatrasthaæ buddhaæ bhagavantaæ dhyÃyÅta dharmaæ deÓayamÃnaæ kanakÃvadÃtaæ samantajvÃlamÃlinaæ dhyÃya prabhÃmaï¬alamaï¬itaæ mahÃpramÃïaæ vyomniriva ullikhamÃnaæ paryaÇkopani«aïïam / dak«iïataÓca Ãryama¤juÓrÅ÷ sarvÃlaÇkÃravaropetaæ padmÃsanasthaæ cÃmaragrÃhÅ bhagavata÷ sthitako no ni«aïïa÷ raktagaurÃÇga÷ pi«ÂakuÇkumavarïo và vÃmataÓca ÃryÃvalokiteÓvara÷ ÓaratkÃï¬agaura÷ camaravyagrahasta÷ / evama«Âau bodhisattvÃ÷ Ãryamaitreya÷ samantabhadra÷ k«itigarbha÷ gaganaga¤ja÷ sarvanÅvaraïavi«kambhÅ apÃyajaha ÃryavajrapÃïi sudhanaÓcetyete daÓa bodhisattvÃ÷ dak«iïato pratyekabuddhÃ÷ a«Âau dhyÃyÅta / candana÷ gandhamÃdana÷ ketu÷ suketu sitaketu ­«ÂaupÃri«ÂanemiÓceti / a«Âau mahÃÓrÃvakÃ÷ tatraiva sthÃne / tadyathà - ÃryamahÃmaudgalyÃyana ÓÃriputra gavÃmpati piï¬ola bharadvÃja pilindavatsa÷ ÃryarÃhula÷ mahÃkÃÓyapa ÃryÃnandaÓceti / itye«Ãæ mahÃÓrÃvakÃïÃæ samÅpe anantaæ bhik«usaÇghaæ dhyÃyÅta / pratyekabuddhÃnÃæ samÅpe anantÃæ pratyekabuddhÃæ dhyÃyÅtaæ / mahÃbodhisattvÃnÃæ cëÂÃsu sthÃne«u anantaæ bodhisattvasaÇghaæ dhyÃyÅta / evaæ Óastaæ nabhastalaæ mahÃpar«anmaï¬alopetaæ dhyÃyÅta / ÃtmanaÓca nÃbhimÃtrodakastho nÃnÃvidhai÷ pu«pai÷ divyamÃnu«yakai÷ mÃndÃravamahÃmÃndÃrava padmamahÃpadmadhÃtu÷ kÃrikaindÅvarakusumaiÓca nÃnÃvidhai÷ mahÃpramÃïai÷ mahÃkÆÂasthai÷ pu«papuÂai÷ bhagavata÷ pÆjÃæ kuryà / sarvaÓrÃvakapratyekabuddhabodhisattvÃnÃæ cÆrïacchatradhvajapatÃkai÷ divyamÃnu«yakai÷ prabhÆtai÷ pradÅpakoÂÅnayutaÓatasahasraiÓca pÆjÃæ kuryÃnmanoramÃm // evaæ ca balidhÆpanivedyÃdisarvapÆjopasthÃnÃnyupakaraïÃni divyamÃnu«yakÃnyupahartavyÃni / bhagavataÓca ÓÃkyamune ÆrïakoÓÃdraÓmiæmabhiniÓcarantaæ cÃtmÃnamavabhÃsyamÃnaæ sarvÃsÃæ dhyÃyÅta / samanantaradhyÃnagatasya jÃpina÷ brÃhmapuïyaphalÃvÃpti÷ niyataæ bodhiparÃyaïo bhavatÅti // ityevamÃdayo dhyÃnÃ÷ kathità lokapuÇgavai÷ / Óreyasa÷ sarvabhÆtÃnÃæ hitÃrthaæ caiva mantriïÃm // Mmk_11.167 // Ãdimukhyo tadà dhyÃno hitÃrthaæ sarvamantriïÃm / kathayÃmÃsa sattvebhyo muni÷ Óre«Âho 'tha sattama÷ // Mmk_11.168 // maï¬alÃkÃratadve«aprathame munibhëite / dvitÅyaæ maï¬alaæ cÃpi t­tÅyaæ mantramata÷ param // Mmk_11.169 // prathame uttamà siddhi÷ madhyame tu tathà param / kanyase k«udrasiddhistu nigamya munipuÇgava÷ // Mmk_11.170 // paÂÃkÃraæ tathà dhyÃnaæ jye«ÂhamadhyamakanyasÃm / samÃsena tu taddhyÃnaæ sarvakilvi«anÃÓanam // Mmk_11.171 // (##) nÃta÷paraæ prapadyeta dhyÃnÃkÃramanÅ«iïa÷ / siddhyanti tasya mantrà vai dhyÃne 'smiæ suprati«ÂhitÃ÷ // Mmk_11.172(="173") // yathe«Âaæ vidhinÃkhyÃtaæ dhyÃnaæ dhyÃtvà tu jÃpina÷ / visarjya tatra vai mantraæ arghaæ dattvà yathÃsukham // Mmk_11.173(="174") // uttÅrya tasmÃjjalaughÃttu tato gacched yathÃsukham / sthÃnaæ pÆrvanirdi«Âaæ vidhid­«Âaæ susaæyatam // Mmk_11.174(="175") // japenmantraæ tadà mantrÅ pÆrvakarma yathodite / visarjya mantraæ vai tatra ÃhÆtà ÃÓca devatÃ÷ // Mmk_11.175(="176") // tato nik­tvà rak«Ã sahÃyÃnÃæ và tathaiva ca / kuÓalo karmatattvaj¤o vidhikarmarato mata÷ // Mmk_11.176(="177") // vividhai÷ stotropahÃraistu saæstutvà agrapuÇgalam / svamantraæ mantranÃthaæ ca ÓrÃvakÃæ pratyekakha¬giïà // Mmk_11.177(="178") // bodhisattvÃæ mahÃsattvÃæ trailokyÃnugrahak«amÃæ / tatotthÃya punastasmÃdÃsanÃnmantrajÃpina÷ // Mmk_11.178(="179") // dÆrÃdÃvasathÃd gatvà bahirvÃtÃntavarjitÃm / vis­jecchaÂasiÇghÃïaæ mÆtraprasravaïaæ tathà // Mmk_11.179(="180") // divà udaÇmukhaæ caiva rÃtrau dak«iïÃmukham / na tatra cintayedarthÃæ mantrajÃpÅ kadÃcana // Mmk_11.180(="181") // na japettatra mantraæ vai svakarmakulabhëitam / praÓastà gaticihnÃdyai÷ upavi«Âo tadà bhuvi // Mmk_11.181(="182") // upasp­Óya jale Óuddhe ÓucivastrÃntagÃlite / prak«Ãlya caraïau jÃnorm­ttikai÷ sapta eva tu // Mmk_11.182(="183") // praÓruto sapta g­hïÅyÃt + + + + + + + + + + / purÅ«asrÃvaïe triæÓat ubhayÃnte kare ubhau / kheÂacchoraïe caiva siÇghÃïe dvayaæ tathà // Mmk_11.183(="184") // upasp­Óya tato uatnà dÆrÃdÃvasathà bhuvi / ÓabdamÃtraæ tathà gatvà adhvÃnÃdi«uk«epaïà // Mmk_11.184(="185") // tato pare yathe«Âaæ tu dak«iïÃntÃæ diÓÃæ bahi÷ / ÓvabhrakedÃmau«arye sikatÃstÅrïe tathaiva ca // Mmk_11.185(="186") // nadÅvarjÃæ tu pÃraæ caityajedavaskaradÃÓucim / pracchanne rasahi viÓrabdho prÃnte janavivarjite // Mmk_11.186(="187") // (##) tadà bhave tu binmantrÅ kuryÃt pÆticchoraïam / ta mantrajÃpÅ kÃlaj¤o kuryÃd vegavidhÃraïam // Mmk_11.187(="188") // yathe«Âaæ tato gatvà deÓaæ vai Óuciæ prÃnte yathÃvidhi / kuÂi÷ prasravaïaæ k­tvà tasmiæ deÓe yathÃsukham // Mmk_11.188(="189") // u¬aye và rahasicchanne gupte và caiva bhÆtale / maunÅ saÇgavarjÅta kuryÃt prasravaïaæ sadà // Mmk_11.189(="190") // vigate mÆtrapurÅ«e tu kuryÃt Óaucaæ sadà vratÅ / sukumÃrÃæ susparÓapi«ÂÃæ tu m­ttikÃæ prÃïavarjitÃm // Mmk_11.190(="191") // g­hya tisraæ tathà caikaæ gudau sadà ubhayÃnte ca karau tathà / g­hya pÆrvaæ tu nirdi«Âamantriïà ca sadà bhuvi // Mmk_11.191(="192") // pÃdau prak«Ãlya yatnena dak«iïaæ tu tata÷ param / anyonyanaivaæ saæÓli«ya pÃdà caiva sadà japÅ // Mmk_11.192(="193") // vistara÷ kathitaæ pÆrvaæ Óaucaæ mantrajÃpinÃm / gandhanirlepaÓaucaæ tu kathitaæ Óucibhi÷ purà // Mmk_11.193(="194") // etat saæk«epato hyuktaæ Óaucaæ mantravÃtinÃm / gandhanirlepato Óaucaæ Óucireva sadà bhavet / d­Óyate sarvatantre 'smin ityuvÃca muniprabhu÷ // Mmk_11.194(="195") // upasp­Óya tati jÃpÅ siddhakarmarato yati÷ / vidhinà pÆrvamuktena anta÷ Óuddhena mÃnasà // Mmk_11.195(="196") // Óaucaæ pa¤cavidhaæ proktaæ sarvatantre«u mantriïÃm / kÃyaÓauco tathà pà + + dhyÃnaÓcaiva kÅrtyate / caturthaæ satyaÓaucaæ tu Ãpa÷ pa¤cama ucyate // Mmk_11.196(="197") // satyadharmà jitakrodho tantraj¤a÷ ÓÃstradarÓina÷ / sÆk«matattvÃrthakuÓalÃ÷ mantraj¤a÷ karmaÓÃlina÷ // Mmk_11.197(="198") // hetudadhyÃtmakuÓalÃ÷ siddhiste«u na durlabhà / na bhëedvitathà pÆjÃæ satyadharmavivarjitÃm // Mmk_11.198(="199") // krÆrÃæ krÆratarÃæ caiva sarvasatyavivarjitÃm / vidve«aïÅæ saro«Ãæ karkaÓÃæ marmaghaÂÂanÅm // Mmk_11.199(="200") // satyadharmavihÅnÃæ tu parasattvÃnupŬanÅm / piÓunÃæ kli«ÂacittÃæ ca sarvadharmavivarjitÃm // Mmk_11.200(="201") // hiæsÃtmakÅæ tathà nityaæ kuÓÅlÃæ dharmacÃriïÅm / mantrajÃpÅ sadÃvarjyà grÃmyadharmaæ tathaiva ca // Mmk_11.201(="202") // (##) mithyÃsaæ vakrodhaæ vai paralokÃtibhÅruïà / garhitaæ sarvabuddhestu bodhisattvaistu dhÅmatai÷ // Mmk_11.202(="203") // pratyekakha¬gibhirnityaæ ÓrÃvakaiÓca sadà puna÷ / m­«ÃvÃdaæ tathà loke siddhikÃmÃrthinÃæ bhuvi // Mmk_11.203(="204") // narakà ghorataraæ yÃti m­«ÃvÃdopabhëiïa÷ / punastiryagbhyo tathà prete yamaloke sadà puna÷ // Mmk_11.204(="205") // vasate tatraiva nityaæ m­«ÃvÃdopajÅvinà / tapane durmatirghore kÃlasÆtre pratÃprate // Mmk_11.205(="206") // sa¤jÅve 'sipatre ca tathaiva ÓÃlmalÅvane / bahukalpÃæ vaset tatra m­«ÃvÃdÅ tu jantuna÷ // Mmk_11.206(="207") // kutastasya tu siddhyante mantrà vai mithyabhëiïa÷ / udvejayati bhÆtÃni mithyÃvÃcena mohita÷ / tato 'sau mƬhakarmà vai mantrasiddhimapaÓyayam // Mmk_11.207(="208") // evaæca vadate vÃcÃæ nÃsti siddhistu mantriïÃm / kutastasya bhavet siddhi÷ bahukalpà na koÂibhi÷ // Mmk_11.208(="209") // pratik«ipta yena buddhÃnÃæ ÓÃsanaæ tu mahÅtale / tato 'sau padyate ghore avidyÃæ tu mahÃbhaye // Mmk_11.209(="210") // sa¤jÅve kÃlasÆtre ca narake ca pratÃpane / mahÃkalpaæ vaset tatra saddharmo me vilopanÃt // Mmk_11.210(="211") // niraye ghoratamase pacyante bÃliÓà janÃ÷ / saddharmÃvamanyaæ tu andhena tamasà v­tà // Mmk_11.211(="212") // aj¤Ãnà bÃlabhÃvÃdvà mƬhà mithyÃbhimÃnina÷ / patanti narake ghore vidyÃrÃjÃvamanya vai // Mmk_11.212(="213") // tasmÃt pÃpaæ na kurvÅta mithyÃkÃryaæ ca garhitam / saddharmaæ cÃvamanyaæ vai mithyÃd­«ÂiÓca garhitÃ÷ // Mmk_11.213(="214") // tasmÃt ÓrÃddho sadà bhÆtvà sevanmantravidhiæ sadà / satyavÃdÅ ca mantraj¤o sattvÃnÃæ ca sadà hita÷ / bhajeta mantraæ mantraj¤o dhruvaæ siddhistu tasya vai // Mmk_11.214(="215") // karoti vividhÃæ karmà utk­«ÂÃdhamamadhyamÃm / kriyà hi kurute karma nÃkriyà hi hitaæ sadà / kriyÃkarmasamÃyukto siddhistasya sadà bhavet // Mmk_11.215(="216") // (##) kriyÃrthasarvamarthatvÃt karmamarthasadÃkriyà / akriyÃrthaæ kriyÃrthaæ ca kriyÃkarma ca yujyate / saphalaæ caiva kriyà yasya kriyÃæ caiva sadà kuru // Mmk_11.216(="217") // k­tyaæ karmaphalaæ caivaæ k­tyakarmaphalaæ sadà / aphalaæ phalatÃæ yÃnti phalaæ caiva sadÃphalam // Mmk_11.217(="218") // aphalà saphalÃÓcaiva sarve caiva phalodbhavÃ÷ / saæyogÃt sÃdhyate mantraæ saæyogo mantrasÃdhaka÷ / asaæyogaviyogaÓca viyogo saæyogasÃdhaka÷ // Mmk_11.218(="219") // sÃdhyasÃdhanabhÃvastu siddhiste«u na siddhyate / siddhidravyÃstu sarvatra viruddhÃ÷ siddhihetava÷ // Mmk_11.219(="220") // aprasiddhà siddhamantrÃïÃæ mantrÃ÷ sÃdhanakÃraïÃ÷ / karturÅpsitatamaæ karma karmaripsu kriyÃbhava÷ // Mmk_11.220(="221") // akarma sarvakarme«u na kuryÃt karmahetava÷ / mantratantrÃrthayuktaÓca sakalaæ karmamÃrabhet // Mmk_11.221(="222") // Ãrabdhaæ Ãrabhet karma akarmÃæ caiva nÃrabhet / anÃrambhakriyà mantrà na sidhyante sarvadehinÃm // Mmk_11.222(="223") // purà gÅtaæ munibhi÷ Óre«Âhai÷ sarvasaddharmabhëibhi÷ / samayaæ jinaputrÃïÃæ mantravÃde tu darÓitam // Mmk_11.223(="224") // sÃdhaka÷ sarvamantraj¤o kalparÃje ihÃpare / deÓitaæ mantrarÆpeïa mÃrgaæ bodhikÃraïam // Mmk_11.224(="225") // sidhyanti mantrÃ÷ sarve me yatra yukti sadà bhavet / so 'cireïaiva kÃlena siddhiæ gacchenmanÅ«itÃm // Mmk_11.225(="226") // ÓivÃrthaæ sarvabhÆtÃnÃæ sambuddhaistu pra + + + / + + + + + + rÆpeïa nirvÃïapuragÃminÃm // Mmk_11.226(="227") // bodhimÃrgaæ tathà nityaæ sarvakarmÃrthapÆrakam / buddhatvaæ prathamaæ sthÃnaæ ni«Âhaæ tasya parÃyaïam // Mmk_11.227(="228") // anÃbhoge tathà siddhi÷ prÃpnuyÃt saphalÃniha / vicitrakarmadharmaj¤Ã mantrÃïÃæ karaïaæ bhavet // Mmk_11.228(="229") // ÓÅladhyÃnavimok«ÃïÃæ prÃptire«Ã samÃsata÷ / kathità jinamukhyaistu sarvÃrthasÃdhanà // Mmk_11.229(="230") // pu«kalÃn prÃpnuyÃdarthÃæ uttamÃæ gatiniÓrayÃm / yak«Ãdhyak«a tathà nityaæ adhamà rÃjyakÃraïà // Mmk_11.230(="231") // (##) n­surÃsuralokÃnÃæ prÃpnuyÃt sarvamantriïa÷ / Ãdhipatyaæ tathà te«Ãæ kurute saphalÃæ kriyÃm // Mmk_11.231(="232") // ÓaucÃcÃrasamÃyukto ÓÅladhyÃnarata÷ sadà / japenmantraæ tati mantrÅ sarvamantre«u bhëitÃm // Mmk_11.232(="233") // citrÃæ kurute karmÃæ tathà cottamamadhyamÃn / kanyasÃæÓcaiva kurvÅta bhÆtimÃkÃÇk«ya mantriïa÷ // Mmk_11.233(="234") // kanyase bhogav­ddhistu madhyame cordhvadehinÃm / utk­«Âaæ cottamenaiva samprÃpnoti jÃpina÷ // Mmk_11.234(="235") // japÃnte viÓramenmantrÅ yÃvat kÃlamudÅk«ayet / sÃdhanaæ tatra kurvÅta prÃptakÃle tu jÃpina÷ // Mmk_11.235(="236") // sidhyanti sarvakarmÃïi tathÃpi tatra nityaæ jÃpÅ pÃpak«ayÃcca puæsÃm / karoti mantrÅ vidhipÆrvakarma yattat k­taæ karmaparamparÃsu // Mmk_11.236(="237") // siddhi÷ sthità tasya bhave kadÃdvà samagratÃæ yÃva labhet puæsa÷ / japeta mantraæ puna mantrajÃpÅ pÃpak«ayÃrthaæ tata karmanÃÓanà // Mmk_11.237(="238") // sidhyantu mantrÃstu tathottamÃni ye madhyamà kanyasalokapÆjità / japena pÃpaæ k«apayantyaÓe«aæ yattat k­taæ janmaparamparÃsu // Mmk_11.238(="239") // naÓyanti pÃpà tathà sarvadehinÃæ karoti citrÃæ vividhÃÇgabhÆ«aïÃm / manoramÃæ sarvaguïÃnuÓÃlinÃæ yak«e samÃvÃsan­patvanityam / sarvÃrthasiddhiæ samavÃpnuvanti mantraæ japitvà tu tathÃgatÃnÃmiti // Mmk_11.239(="240") // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓrÅmÆlakalpÃd ekÃdaÓamapaÂalavisarÃccaturtha÷ sÃdhanopayikakarmasthÃnajapaniyamahomadhyÃnaÓaucÃcÃrasarvakarmavidhisÃdhanapaÂalavisara÷ samÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi sarvÃvantaæ ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïu tvaæ ma¤juÓrÅ÷ tvadÅyaæ vidyÃmantrÃnusÃriïÃæ sakalasattvÃrthasamprayuktÃnÃæ sattvÃnÃm / yena jÃpyante mantrÃ÷ yena và jÃpyante ak«asÆtravidhiæ sarvatantre«u sÃmÃnyasÃdhanopayikasarvamantrÃïÃm / taæ Ó­ïu sÃdhu ca su«Âhu ca manasi kuru / bhëi«ye / evamukte ma¤juÓrÅ÷ kumÃrabhÆto bhagavantametadavocat / sÃdhu bhagavÃæ tad vadatu asmÃkamanukampÃrthaæ sarvamantracaryÃnusamayapravi«ÂÃnÃæ sattvÃnÃmarthÃya sarvasattvÃnÃæ ca / evamukte ma¤juÓriyà kumÃrabhÆtena bhagavÃnasyaitadavocat / Ó­ïu tvaæ ma¤juÓrÅ÷ bhëi«ye vistaravibhÃvaÓo; yena sarvamantracaryÃbhiyuktÃ÷ sattvÃ÷ sarvÃrthÃæ sÃdhayanti / katamaæ ca tat / Ãdau tÃvanmantraæ bhavati / nama÷ samantabuddhÃnÃmacintyÃdbhutarÆpiïÃm / tadyathà - om kuru kuru sarvÃrthÃæ sÃdhaya sÃdhaya sarvadu«Âa vimohani gaganÃbalambe viÓodhaya svÃhà / anena mantreïa sarvÃk«asÆtre«u karmÃïi kuryÃt / Óodhanavedhanag­hïanavirecanÃdÅni karmÃïi kuryÃt prathamamak«asÆtre«u v­k«aæ cÃbhimantrayet / saptatriæÓativÃrÃïi k­tarak«o vratÅ tadà / ekarÃtraæ svape tatra svapne caiva sa paÓyati // Mmk_12.1 // amanu«yaæ rÆpasampannaæ virÆpaæ và cirakÃlayam / kravate tasya saumitrÅ g­hyamarthayathÃvana÷ // Mmk_12.2 // tato 'sau sÃdhako gacchet prÃtarÆthÃya taæ tarum / cÃpi paÓyate svapnaæ virÆpaæ và mahotkaÂam // Mmk_12.3 // varjayet taæ taruæ mantrÅ anyatraæ vÃtha gaccheya / prathamaæ rudramak«aæ tu indramak«amata÷ param // Mmk_12.4 // putra¤jÅvakami«Âaæ và anyaæ và phalasambhava÷ / v­k«Ãrohasusampannai÷ sahÃyaiÓcÃpi mÃruhet // Mmk_12.5 // sahÃyÃnÃmabhÃvena svayaæ và ÃruhejjapÅ / ÆrdhvaÓÃkhÃphalasthà + + + + + + + + + + // Mmk_12.6 // + + + + + + + + tasmiæ ÆrdhvaÓÃkhÃvinirgata÷ / ÆrdhvaÓÃkhÃæ phalaæ g­hya Ærdhvakarma prayojayet // Mmk_12.7 // Ærdhve uttamà siddhi÷ kathitaæ hyagrapuÇgalai÷ / madhyame madhyamà siddhi÷ kanyase hyadhamevatu // Mmk_12.8 // phalaæ te«u samÃdÃya akupsÃæ prÃïibhi÷ sadà / paÓcime ÓÃkhinÃæ prÃpya sidhyante dravyahetava÷ // Mmk_12.9 // (##) uttare yak«ayonyÃdÅæ ÃnayeddevatÃæ saha / k­tyamÃkar«a÷ khyÃto sarvabhÆtÃrthaÓÃntaye // Mmk_12.10 // devatÃsuragandharvà kinnarÃmatha rÃk«asà / vidhe sukurute karmaæ sarvabhÆtÃrthapu«Âaye // Mmk_12.11 // saphalÃæ kurute karmÃæ aÓe«Ãæ bhuvi ce«ÂitÃm / pÆrvÃyÃæ diÓi ye ÓÃkhà tatrasthà phalasambhavà // Mmk_12.12 // te«u kuryÃt sadà yatnÃd dÅrghÃyu«yÃrthahetava÷ / karoti vividhÃkÃrÃæ yatra siddhi÷ phalai÷ sadà // Mmk_12.13 // yà tu dak«iïato gacchet ÓÃkhà parïÃnuÓÃlinÅ / taæ japÅ varjayed yasmÃt sattvÃnÃæ prÃïahÃriïÅ // Mmk_12.14 // dak«iïÃs­taÓÃkhÃsu phalà ye tu samucchrità / ak«ai÷ tai÷ samaæ japyÃ÷ ÓatrÆïÃæ pÃpanÃÓanam // Mmk_12.15 // taæ jÃpÅ varjayed yatnÃd bahupuïyÃnuhetava÷ / adha÷ ÓÃkhÃvalambasthà phalà ye tu prakÅrtità // Mmk_12.16 // gacched rasÃtalaæ taistu dÃnavÃnÃæ ca yo«itÃm / tai÷ phalai÷ ak«asÆtraæ tu g­hÅtà samprakÅrtità // Mmk_12.17 // agho yà yÃæ tu nilayÃ÷ pÃtÃlaæ tena taæ vrajet / praviÓya tatra vai divyaæ saukhyÃmÃsÃdya jÃpina÷ // Mmk_12.18 // ÃsurÅbhi÷ samÃsakto ti«Âhet kalpaæ vaseccasau / g­hya ak«aphalaæ sarvÃæ tato avatarejjapÅ // Mmk_12.19 // k­tarak«o sahÃyaistu tato gacched yathÃsukham / gatvà tu dÆrata÷ sthÃnaæ Óucau deÓe tathà nityam // Mmk_12.20 // ti«Âhettatra tu mantrÅ Óodhayemak«amudbhavÃm / g­hya ak«aphaladyukto saæÓodhyaæ vÃtha sarvata÷ // Mmk_12.21 // saæÓodhya sarvata÷ ak«Ãæ vedhayenmantraÓÃlina÷ / t­saptara«Âa ekaæ và vÃrÃæ te ekaviæÓati // Mmk_12.22 // Óodhayenmatrasattvaj¤o pÆrvamantreïa tu÷ sadà / saptajaptethama«Âairvà tato Óuddhi÷ sami«yate // Mmk_12.23 // kanyÃkartitasÆtreïa padmanÃlÃsamutthitai÷ / triguïai÷ pa¤cabhiryukto kuryÃd varttitakaæ vratÅ // Mmk_12.24 // taæ granthenmantratattvaj¤o phalÃæ sÆk«mÃæ suvartulÃm / acchidrÃæ prÃïakairnityaæ avyaÇgÃæ vÃpyakutsitÃm // Mmk_12.25 // (##) ÓobhanÃæ cÃruvarïÃæstu acchidrÃmasphuÂitÃæ tathà / rudrÃk«aæ sutajÅvaæ và indrÃk«aphalameva tu // Mmk_12.26 // ari«ÂÃæ ÓobhanÃæ nityaæ avyaÇgÃæ phalasammatÃm / grathenmantrÅ sadà hyukto ak«amÃlÃæ tu yatnata÷ // Mmk_12.27 // sauvarïamatha rÆpyaæ và mÃïikyaæ sphÃÂikaæ samam / ÓaÇkhaæ susÃraæ caiva mauktaæ vÃpi vidhÅyate // Mmk_12.28 // pravÃlairvividhà mÃlà kuryÃdak«amÃlikÃm / anyaratnÃæÓca vai divyÃn kuryÃt ÓubhamÃlikÃm // Mmk_12.29 // pÃrthivairvartulairgulikairgrathet sÆtre samÃhita÷ / anyaæ và gulikÃæ ki¤cit phalairvà dhÃtusambhavai÷ // Mmk_12.30 // kuÓÃgragrathikÃæ caiva kuryÃd yatnÃnujÃpina÷ / ÓatëÂaæ pa¤caviæÓaæ và pa¤cÃÓaæ caiva madhyamÃm // Mmk_12.31 // etatpramÃïamÃlÃæ tu grathenmantrÅ samÃhita÷ / sahasraæ sëÂakaæ caiva kuryÃnmÃlÃæ tu jye«ÂhikÃm // Mmk_12.32 // etaccaturvidhÃæ mÃlÃæ grathitaæ nityamantribhi÷ / tato grathitumÃlà vai trimÃtrÃæ dvika eva và // Mmk_12.33 // pu«palohamayai÷ kaÂakai÷ sauvarïai÷ rajataistathà / tato tÃmramayairvÃpi grathenmÃlà samÃsata÷ // Mmk_12.34 // tato 'nte pÃÓakaæ k­tvà nyaset tadÃnupÆrvata÷ / ve«Âayet taæ t­sandhyantÃd yathà baddho 'vati«Âhati // Mmk_12.35 // parisphuÂaæ tu tato k­tvà maï¬alÃkÃradarÓanam / sarvabhogatathÃkÃraæ parive«ÂyÃbhibhÆ«itam // Mmk_12.36 // muktÃhÃrasamÃkÃro kaïÂhikÃkÃranirmita÷ / snÃtvà Óubhe ambhe sarite vÃpi nirmale // Mmk_12.37 // snÃtvà ca yathÃpÆrvaæ utti«Âhe salilÃlayÃt / upasp­Óya yathÃyuktyà g­hyamak«ÃïusÆtritam // Mmk_12.38 // prak«Ãlya pa¤cagavyaistu tathà m­ttikacÆrïikai÷ / prak«Ãlya Óubhe ambhe sugandhaiÓcÃnulepanai÷ // Mmk_12.39 // praÓastairvarïakaiÓcÃpi ÓvetacandanakuÇkumai÷ / prak«Ãlya yatnato tasmÃt tato gacchedu¬ayaæ tathà // Mmk_12.40 // yathÃsthÃnaæ tu gatvà vai yatrÃsau paÂamadhyama÷ / jinaÓre«Âho munirmukhyo ÓÃkyasiæho narottama÷ // Mmk_12.41 // (##) ÓÃstubimbe tathà nityaæ bhuvi dhÃtuvare jine / ta + + + + + + + + + + + + + + + + + + samÅpata÷ // Mmk_12.42 // saæsthÃpya paÂe tasmiæ agrate samupasthite / sahasrëÂaÓataæ japtaæ Óataæ caikatra sëÂakam // Mmk_12.43 // ahorÃtro«ito bhÆtvà dadau mÃlÃæ munisattame / k­tajÃpÅ tathà pÆrvaæ pramÃïenaiva tatsama÷ // Mmk_12.44 // parijapya tato mÃlÃæ rÃtrau tatraiva saænyaset / svapet tatraiva mantraj¤a÷ kuÓasaæstaraïe bhuvi // Mmk_12.45 // svapne yadyasau paÓya ÓobhanÃæ svapnadarÓanÃm / saphalÃæ svapnanirdi«ÂÃæ siddhistasya vidhÅyate // Mmk_12.46 // buddhaÓrÃvakakha¬gÅïÃæ svapne yadya d­Óyate / saphalaæ siddhyaæte mantrÅ dhruvaæ tasya vidhikriyà // Mmk_12.47 // kumÃrarÆpiïaæ bÃlaæ vicitraæ cÃrudarÓanam / svapne yadyasau d­«Âvà mÃlÃæ dadyà tathaiva ca / amoghaæ tasya siddhyante mantrà sarvÃrthasÃdhakà // Mmk_12.48 // iti / bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓriyamÆlakalpÃd madhyamapaÂavidhÃnavisarÃd dvÃdaÓama÷ ak«asÆtravidhipaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayatesma / asti ma¤juÓrÅ÷ tvadÅyaæ mantrapaÂalasamastavinyastaviÓe«avidhinà homakarmaïi prayuktasya vidyÃsÃdhakasya agnyopacaryÃviÓe«avidhÃnata÷ / yatra prati«Âhità sarvavidyÃcaryÃniyuktà sattvà prayujyante / katamaæ ca tat / rahasyavidyÃmantrapadÃni / tadyathà - om utti«Âha haripiÇgala lÃhitÃk«a dehi dadÃpaya / hÆæ pha pha sarvavighnÃæ vinÃÓaya svÃhà / e«a sa÷ ma¤juÓrÅ÷ paramÃgnih­dayaæ sarvakarmakaraæ sarvakÃmadam // Ãdau tÃvat sÃdhakena anenÃgnih­dayena sak­jjaptaæ gh­tÃhutitrayaæ agnau hotavyam / agnirÃhvÃnito bhavati / athÃprayuktasya ÓÃntikapau«Âikaraudrakarme«u tridhà samidhÃkëÂhÃni bhavanti // aÓokakëÂhaæ ÓÃntyarthe sÃrdraæ caiva viÓi«yate / vitastihastamÃtraæ và tryaÇgulaæ vÃpi cocch­tam // Mmk_13.1 // snigdhÃkÃrapraÓastaæ tu vidhire«Ã vidhÅyate / akoÂaraæ asu«iraæ vÃpi Óukapatranibhaæ tathà // Mmk_13.2 // haritaæ Óuklavarïaæ và k­«ïavarïaæ vivarjayet / k­mibhirna ca bhak«itaæ varjyamakoÂaraæ vÃpi sandadhet // Mmk_13.3 // anyavarïo prak­«ÂÃstu adharmaÓcaiva varjità / nÃtiÓu«kà na cÃrdrÃpi na ca dagdhaæ samÃrabhe // Mmk_13.4 // apÆtiæ avakraæ caiva atyuccaæ cÃpi varjayet / agnikuï¬aæ tathà k­tvà catu÷koïaæ samantata÷ // Mmk_13.5 // adhaÓceva khanedyatnÃccaturhastaæ pramÃïata÷ / trihastaæ dve tu hastÃni ekahastaæ tathaiva ca // Mmk_13.6 // prÃïibhirvivarjitaæ nityaæ siæhatÃsaæsthitaæ ca tat / padmÃkÃraæ tato vedi÷ samantÃnmaï¬alÃk­ti÷ // Mmk_13.7 // caturaÓraæ cÃpi yatnena kuryÃccÃpÃk­tiæ tathà / vajrÃkÃrasaÇkÃÓaæ ubhayÃgraæ trisÆcikam // Mmk_13.8 // kuryÃdagnikuï¬e 'smiæ dvihastà tiyaæ¤ca tat / Óucau deÓe parÃm­«Âe nadÅkÆle tathà vare // Mmk_13.9 // ekasthÃvaradeÓe ca ÓmaÓÃne ÓÆnyaveÓmani / kuryÃddhomaæ susaærabdho parvatÃgre tathaiva ca // Mmk_13.10 // (##) ÓÆnyadevakule nityaæ mahÃraïye tathaiva ca / yÃni sÃdhanadeÓÃni kathitÃnyagrapu¬galai÷ // Mmk_13.11 // etÃni sthÃnÃnyuktÃni homakarmiti sarvata÷ / kuÓaviï¬akopavi«Âena sthitvà hastamÃtraæ tata÷ // Mmk_13.12 // kuryÃt tatra mantraj¤o homakarma viÓe«ata÷ / k«ipramebhi÷ sthitaæ siddhi÷ sthÃne«veva na saæÓaya÷ // Mmk_13.13 // prÃÇmukho udaÇmukho vÃpi kuryÃt ÓÃntikapau«Âike / dak«iïena tu raudrÃïi tÃni mantrÅ tu varjayet // Mmk_13.14 // prÃÇmukhe ÓÃntikà siddhi÷ pau«Âike cÃpi udaÇmukhà / ebhirmantrÅ sadÃkÃlaæ mantrajÃpaæ tu mÃrabhet // Mmk_13.15 // vilvÃmraplak«anyagrodhai÷ kuryÃt karmaïi pau«Âikam / ÃbhicÃrukakëÂhÃni Óu«kakaÂvÃmlatÅk«ïakÃ÷ // Mmk_13.16 // tÃni sarvÃïi varjÅta ni«iddhà munibhi÷ sadà / ÓÃntike pau«Âike karme sÃrdrakëÂhà praÓasyate // Mmk_13.17 // raudrakarme tathà karmà varjità munibhi÷ sadà / te«ÃmabhÃve samidhÃnÃæ këÂhaæ te«Ãæ tu kalpayet // Mmk_13.18 // samantà kuÓasaæstÅrïaæ ubhayÃgraæ tu kalpayet / haritai÷ snigdhasaÇkÃÓairmayÆragrÅvasannibhai÷ // Mmk_13.19 // tathÃvidhai÷ kuÓairnityaæ kuryÃt ÓÃntikapau«Âikam / marakatÃkÃÓasaÇkÃÓaistathà Óu«kai÷ triïai÷ sadà // Mmk_13.20 // kuryÃt pÃvakakarmÃïi ni«iddhà jinavarairiha / nirmale cÃmbhaso Óuddhe k­mibhirvarjite sadà // Mmk_13.21 // tato 'bhyuk«ya samantà vai kuryÃccÃpi pradak«iïam / jvÃlayed vahni yuktÃtmà upasp­Óya yathÃvidhi // Mmk_13.22 // Óucinà t­ïamÆlena kuryÃdulkà pramÃïata÷ / mu«ÂimÃtraæ tato k­tvà jvÃlayed vahni yatnata÷ // Mmk_13.23 // na cÃpi mukhavÃtena vastrÃntena và sadà / nivÃsanaprÃvaraïÃbhyÃæ varjità nÃnyamamvare // Mmk_13.24 // na cÃpi hastavÃtena upahanyÃbhiratena và / Óucivyajanena tathà vastre parïe cÃpi pravÃtaye // Mmk_13.25 // samÅrite k­te vahnau ebhirudbhÆtamÃrute / jvÃlayedadhimantraj¤o homÃrthÅ susamÃhita÷ // Mmk_13.26 // (##) trÅnvÃrÃæ tato 'bhyuk«e k­tvà và apasavyakam / Ãhutitrayaæ tato dadyà Ãjye gavye tu tatra vai // Mmk_13.27 // tato kuryÃt praïÃmaæ vai sarvabuddhÃnatÃyinÃm / svamantramantranÃthaæ ca tato vande yathe«Âata÷ // Mmk_13.28 // agnih­daye tato mantre japte japtena vai sadà / Ãhvayed vahniyuktÃtmà pu«paireva sugandhibhi÷ // Mmk_13.29 // Ãhvayati nityaæ mantraj¤o sthÃnaæ dadyÃd vicak«aïa÷ / Ãsanaæ sthÃnaæ datvà tu tena mantreïa nÃnyavai // Mmk_13.30 // dadhiplutamÃjyamiÓraæ tu madhvÃktaæ samidhÃæ trayam / juhuyÃdagnipÆjÃrthaæ mantrakarmeïa sarvata÷ // Mmk_13.31 // ubhayasthaæ tadà kuryÃt samidhÃnÃæ dravyamiÓritam / ÃjyamadhvaktasaæyuktÃæ dadhyamiÓre tathaiva ca // Mmk_13.32 // sahasraæ lak«amÃtraæ và ÓatëÂaæ cÃpi kalpayet / guhyamantrÅ tathà mantraæ sak­jjaptvà k«ipet Óikhau // Mmk_13.33 // jvÃlÃmÃline vahnau ekajvÃle tathaiva ca / ÓÃntikarmaïi juhvÅta nirdhÆme cÃpi pau«Âikam // Mmk_13.34 // sadhÆme raudrakarmÃïi garhite jinavarïite / homakarmaprayuktastu agnau varïo bhavedyadi // Mmk_13.35 // ÓÃntike sitavarïastu Óastaæ jinavarai÷ sadà / siddhyanti tatra mantrà vai site 'gnau juhvato yadi // Mmk_13.36 // raktavarïaæ tathà nityaæ pau«ÂikÃt siddhimi«yate / k­«ïe và dhÆmavarïe ca kapile cÃpi pÃyikam // Mmk_13.37 // itye«Ã trividhà siddhi÷ tridhà varïapravartità / anyavarïÃbhravarïà và vividhÃkÃravarïità // Mmk_13.38 // na siddhiste«u mantrÃïÃæ punarastÅha mahÅtale / tÃd­Óaæ varïasaÇkÃÓaæ vividhÃkÃravarïitam // Mmk_13.39 // Óikhiæ jvalantaæ d­«Âvà tu puna÷ karmaæ samÃrabhet / bhÆyo 'pi k­tajÃpastu mantrasiddhirbhaved yadi // Mmk_13.40 // punarhomaæ pravartÅta vidhid­«Âena karmaïà / visarjyÃhvÃnanà caiva vahniæ mantramudÅrayet // Mmk_13.41 // pÆrvaprakalpitenÃpi maï¬ale 'smiæ yathÃvidhi / tenaiva kuryÃddhomaæ vai visarjanÃhvÃnanakarmaïÃm // Mmk_13.42 // (##) sarvakarmÃïi tenaiva kuaryÃt tatraiva karmaïi / agnicaryà tathÃrÆpaæ paÂasyÃgrata mÃrabhet // Mmk_13.43 // siddhyanti tatra mantrà vai pÆrvamuktaæ tathÃgatai÷ / jinavarïitakarmÃïi kuryÃnna ca tatra vai sarvata÷ // Mmk_13.44 // nÃnyakarmÃïi kurvÅta pÃpakÃni viÓe«ata÷ / garhÅtà jinavarairyadva viruddhÃæ lokakutsitÃm // Mmk_13.45 // utti«Âha cakravartirvà bodhisattvo 'tha bhÆmipa÷ / pa¤cÃbhij¤aæ tathà lÃbhe devatvaæ vÃtha siddhyati // Mmk_13.46 // paÂe 'smin nityayuktaj¤o homakarmaviÓÃrada÷ / pÃtÃlÃædhipatyaæ và antarÅk«acarÃmatha // Mmk_13.47 // bhaumyadevayak«atvaæ yak«ÅmÃkar«aïe sadà / rÃjye Ãdhipatye và vi«aye 'smiæ grÃma eva và // Mmk_13.48 // vidyÃdharamasuratvaæ sarvasattvavaÓÃnuge / Ãkar«aïe ca bhÆtÃnÃæ mahÃsattvÃæ mahÃtmanÃm // Mmk_13.49 // bodhisattvÃæ mahÃsattvÃæ daÓabhÆmisamÃÓritÃm / Ãnayeddhomakarmeïa kiæ punarmÃnu«aæ bhuvi // Mmk_13.50 // miæ senÃpatyaæ tathà loke aiÓvarye ca viÓe«ata÷ / sarvabhÆtasamÃvaÓyaæ n­patatvaæ tathÃpi ca // Mmk_13.51 // vaÓyÃrthaæ sarvabhÆtÃnÃæ n­patervÃpi samaæ bhuvi / sarvakarmÃn tathà nityaæ kuryÃddhomena sarvata÷ // Mmk_13.52 // sarvato sarvayuktÃtmà sarvakarma samÃÓrayet / niyataæ siddhyate tasya karma Óreyo 'rthamuttamam // Mmk_13.53 // madhyamÃÓcaiva sidhyante karmà kanyasà eva và / sarvadravyÃïi tatraiva siddhimuktà tridhà puna÷ // Mmk_13.54 // d­Óyate saphalà siddhi÷ homakarme pravartite / mudrà pa¤caÓikhÃæ badhvà mantrÃæ caiva keÓinÅm // Mmk_13.55 // kuryÃt sarvakarmÃïi Ãtmarak«ÃvÃnudhÅ÷ / homakarme prav­ttastu paÂhenmantramimaæ tata÷ / saptajaptëÂajaptaæ và karme 'smiæ idaæ sadà // Mmk_13.56 // nama÷ sarvabuddhabodhisattvÃnÃmapratihataÓÃsanÃnÃm // tadyathà - om jvala ti«Âha hÆæ ru ru viÓvasambhava sambhave svÃhà / anena mantraprayogeïa jape këÂhaæ puna÷ puna÷ / dvijaptaæ saptajaptaæ và juhyÃdagnau sa mantravit // Mmk_13.57 // (##) pu«padhÆpagandha và sarvaæ caiva samantata÷ / vÃriïà mantrajaptena anenaiva tu prok«ayet // Mmk_13.58 // tato sarvakarmÃïi Ãrabhed vidhihetunà / pÆrvaprayogeïaiva karttavyo sarvakarmasu // Mmk_13.59 // pÆrvapa¤caÓikhÃæ badhvà mahÃmudrÃæ yaÓasvinÅm / k­tarak«Å tato bhÆtvà keÓinyà caiva sadà japÅ // Mmk_13.60 // Ãrabhet sarvakarmÃïi siddhiheto viÓÃradÃ÷ / Óakunà yadi d­Óyante Óabdà caiva Óubhà sadà // Mmk_13.61 // saphalÃstasya mantrà vai varadÃne yathepsata÷ / Ãdikarme«u prayuktastu prav­ttà mantrahetunà // Mmk_13.62 // saphalà sakalà caiva siddhiste«u vidhÅyate / jayaÓabda paÂaho và dundubhÅnÃæ ca nisvanam // Mmk_13.63 // siddhi÷ sarvatra hyuktà homakarme samÃÓrita÷ / anyà và Óakunà Óre«Âhà pak«iïÃnÃæ và Óubhà rutÃ÷ // Mmk_13.64 // vividhÃkÃranirgho«Ã ÓabdÃrthà jinavarïitÃ÷ / praÓastà divyà maÇgalyà divyà manoj¤Ã vividhà rutÃ÷ // Mmk_13.65 // chatradhvajapatÃkÃæÓca yo«itÃcÃpyalaÇk­tÃ÷ / pÆrïakumbhaæ tathà ardhadarÓanaæ siddhihetava÷ // Mmk_13.66 // anekÃkÃravarïà và praÓastà lokapÆjità / te«Ãæ darÓana sidhyante mantrà vividhagocarà // Mmk_13.67 // iti / bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓrÅmÆlakalpÃt trayodaÓamapaÂalavisara÷ parisamÃptamiti // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅyavidyÃrahasyasÃdhanopayikasarvamantrÃïÃæ samanuj¤a÷ tathÃgatadharmakoÓavis­tadharmameghÃnupravi«ÂagaganasvabhÃvasarvamantrÃïÃæ laukikalokottarÃïÃæ prabhu÷ jye«Âhatama÷, yathà kumÃra÷ sarvasattvÃnÃm / tathÃgato atra ÃkhyÃyate jye«Âhatama÷ Óre«Âho devamanu«yÃïÃæ puru«a­«abha÷ buddho bhagavÃæ / evaæ hi kumÃra sarvamantrÃïÃmayaæ vidyÃrÃjà agramÃkhyÃyate Óre«Âhatama÷ pÆrvanirdi«Âaæ tathÃgatai÷ anabhilÃpyairgaÇgÃnadÅsikatapuïyairbuddhiarbhagavadbhi÷ ratnaketostathÃgatasya paramah­dayaæ paramaguhyaæ sarvamaÇgalasammatasarvabuddhasaæstutapraÓastaæ sarvabuddhasattvasamÃÓvÃsakaæ sarvapÃpapraïÃÓakaæ sarvakÃmadaæ sarvÃÓÃparipÆrakam / katamaæ ca tat / atrÃntare bhagavata÷ ÓÃkyamune÷ ÆrïÃkoÓÃt sarvabuddhasa¤codanÅ nÃma raÓmi÷ niÓcarati sma / yeyaæ daÓadik«Ærdhvamadha÷ sarvÃvantaæ buddhak«etrÃïyavabhÃsya sarvasattvÃæ manÃæsi cÃhlÃdya upari bhagavata÷ ÓÃkyamuni÷ u«ïÅ«Ã antardhÅyate sma / u«ïÅ«Ãcca bhagavata÷ samantajvÃlÃrcitamÆrti÷ anavalokanÅyo sarvasattvai÷ durdhar«a÷ mahÃprabhÃvasamudgata÷ prabhÃmaï¬alÃlaÇk­tadeha÷ vividhÃkÃrarÆpÅ mahÃcakravartirÆpÅ vidyÃrÃjà ekÃk«aro nÃma niÓcarati sma / niÓcarittvà sarvaæ gaganatalamavabhÃsya sarvavidyÃrÃjapariv­ta÷ anekavidyÃkoÂÅnayutaÓatasahasrapurask­ta÷ pÆjyamÃno sarvalokottarai÷ vidyÃcakravarttirÃjÃnai÷ abhi«ÂÆyamÃno sarvamantrai÷ prabhÃvyamÃno sarvabuddhabodhisattvai÷ daÓabhÆmipratilabdhai÷ mahÃtmabhi÷ sarvagaganatalamÃpÆrya divyaratnopaÓobhitamahÃmaïiratnÃlaÇk­tadeha÷ cÃrurÆpÅ prabhÃsvaratara÷ vividharÆpanirmÃïakoÂÅnayutaÓatasahasramuts­jamÃna÷ ekÃk«araæ ÓabdamudÅrayamÃna÷ mahÃraÓmijÃlaæ pramu¤camÃna÷ antarik«e sthito 'bhÆt bhagavata÷ ÓÃkyamunirupari«ÂÃt sammukhamavalokayamÃna÷ sarvÃvantaæ ÓuddhÃvÃsabhavanaæ mahÃpar«anmaï¬ala¤cÃvabhÃsyamÃna÷ // atha bhagavÃn ÓÃkyamuni÷ ekÃk«araæ vidyÃcakravarttinaæ sarvatathÃgatah­dayaæ ratnaketurnÃma tathÃgatasya paramah­dayaparamaguhyatamaæ sarvatathÃgatairbhagavata÷ ratnaketo÷ sannivi«Âaæ sÃlendrarÃja amitÃbha du÷prasaha sunetra suketu pu«pendra supinÃntalokamuni÷ kanakÃdyaistathÃgatairbhëitaæ cÃnubhyamoditaæ ca sarvaiÓcÃtÅtai÷ samyak sambuddhai÷ lapitaæ cÃnumanyaæ ca / katamaæ ca tat / tadyathà - bhrÆæ / e«a sa ma¤juÓrÅ÷ paramah­daya÷ sarvatathÃgatÃnÃæ asarvaguïÃæ vidyÃcakravartina÷ ekÃk«araæ nÃma mahÃpavitram / anena sÃdhyamÃna÷ sarvamantrà siddhyante / tvadÅyaæ ye kumÃrakalparÃjavare sarvamantrÃnukÆlaæ paramarahasya agra÷ samanuj¤a÷ sarvakarmÃvaraïaviÓodhaka÷ avaÓyaæ tÃvat sÃdha + + + + + + + + + + + + + karmÃïi sarvamantre«u asmiæ kumÃra tvadÅyakalparÃje sarvalaukikalokottarÃïi ca mantratantrÃïi sÃdhayitavyÃni / anena k­tarak«a÷, adh­«yo bhavati sarvabhÆtÃnÃmiti / sarvavighnaiÓca laukikalokottarairnÃbhibhÆyata iti // samantaratnabhÃpite ca bhagavatà ÓÃkyamuninà sarvo 'pi trisÃhasramahÃsÃhasro lokadhÃtu÷ «a¬vikÃraæ prakampità abhÆvaæ / sarvÃïi ca buddhak«etrÃïi avabhÃsitÃni sarvaÓca buddhà bhagavanta÷ (##) sannipatità bhaveyu÷ / tasmiæ par«anmaï¬ale ÓuddhÃvÃsabhavanopani«aïïa sarve ca bodhisattvà daÓabhÆmipratilabdhà avaivartikà hyanuttarÃyÃæ samyak sambodhau sarvaÓrÃvakapratyekabuddhÃÓca sarvasattvà maharddhikà vidyÃrÃjaraÓmisa¤codità ÃgaccheyurvaÓÅbhÆtÃ÷ / anye ca sattvà vahava÷ anantÃparyantalokadhÃtuvyavasthità narakatiryakapretadu÷khagatisanniÓritÃ÷ tena mahatà raÓmyavabhÃsena sp­«Âà avabhÃsità du÷khapratiprabuddhavedanÃsannastha÷ sukhahlÃditamanasa÷ niyataæ tridhÃyÃnasanniÓrità bhaveyuriti // atha bhagavÃn ÓÃkyamuni÷ taæ mahÃpar«anmaï¬alamalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma - Ó­ïu ma¤juÓrÅ÷ imaæ vidyÃrÃjaæ maharddhikamekavÅraæ sarvakarmikaæ sarvavidyÃrÃjacakravarttinaæ sarvasattvÃnÃmÃÓÃpÃripÆrakaæ sarvakalpavistare tvadÅyamantratantrakalpavistarasamanupravi«Âaæ sarvamantrÃïÃæ sÃdhaka÷ sÃdhÃraïabhÆtaæ maheÓÃkhya mahotsÃhasattvasÃdhakaviÓe«apraj¤opÃyakauÓalasarvabodhimÃrgasaæÓodhakanirvÃïaprati«ÂhÃpanÃkramaïabodhimaï¬ani«adanÃkramaïakuÓalasambhÃrabhÆtaæ asyaivaæ samÃsata÷ kalpavistaraæ paÂavidhÃnamaï¬alaæ saæsÃdhanopayikaæ pÆrvamantracaryÃnucaritaæ yatra prati«ÂhitÃ÷ sattvÃ÷ sÃdhayi«yanti mahÃcakravartinaæ vidyÃrÃjaæ mahadbhÆtaæ sarvamantrÃïÃæ parameÓvaraæ prabhaÇkaraæ sarvÃÓÃpÃripÆrakaæ vinÃyakaæ sarvajagaddhitaæ buddhamiva sÃk«Ãt pratyupasthitaæ svayambhuvaæ uttamotti«Âhamadhyamakanyasasarvakarmikam / k«emaÇgamaæ Óivaæ ÓÃntaæ sarvapÃpapranÃÓanam / devÃnÃmapi taæ devaæ munÅnÃæ munipuÇgavam // Mmk_14.1 // buddhamÃdityataæ baddhaæ viÓuddhaæ lokaviÓrutam / sarvakarmasvabhÃvaj¤aæ bhÆtakoÂiranÃvilam / vak«ye kalpavaraæ tasya Ó­ïudhvaæ bhÆtikÃæk«iïÃm // Mmk_14.2 // Ãdau tÃvat paÂo divye vikeÓe Óle«avarjite / nave Óukle viÓe«eïa sadaÓe caivamÃlikhet / dvihastamÃtrapramÃïena hastamÃtraæ ca tiryak // Mmk_14.3 // tathÃvidhe Óubhe caiva nirmale cÃrudarÓane / site daumye tathà Óukle suvrate picivarjite // Mmk_14.4 // ÓaÇkÃrÃpakare Óuklaæ paÂe caiva dukÆlake / Ãtasye vÃlkalai caiva Óuddhe tantuvivarjite // Mmk_14.5 // krimÃnilaasambhÆte jantÆnÃæ cÃnupÃpane / akauÓeye tathà cÃnye yatki¤cit sÃdhuvarïite // Mmk_14.6 // tÃd­Óe ca paÂe Óre«Âhe kuryÃdÃlekhyamÃlayam / ÓÃstubimbamÃlikhya prabhÃmaï¬alamÃlinam // Mmk_14.7 // hemavarïaæ tadÃlikhya jvÃlÃmÃlinaæ vidum / ekÃkinaæ guhyalÅnaæ parvatasthaæ mahÃyasam // Mmk_14.8 // (##) ratnamÃlÃvanaddhaæ vai kuryÃtpaÂÂavitÃnakam / upari«ÂÃdubhau devau dhÃryamÃïau nu mÃlikhet // Mmk_14.9 // parvatasyopari«Âà vai kuryÃd ratnamÃlakÃm / samantataÓca vitÃnasya muktÃhÃrÃrddhabhÆ«itam // Mmk_14.10 // upari«ÂÃcchailarÃjasya sarvamÃlikhya yatnata÷ / adhaÓcaiva tathà Óaile mahodadhisamaplutam // Mmk_14.11 // paÂÃnte caiva pu«pÃïi samantÃccaivamÃlikhet / nÃgakesarapunnÃgavakulaæ caiva yÆthikÃm // Mmk_14.12 // mÃlatÅkusumaæ caiva priyaÇgukurabakaæ sadà / indÅvaraæ ca saugandhÅ puï¬arÅkamata÷param // Mmk_14.13 // vividhÃni pu«pajÃtÅni tathÃnyÃæ gandhamÃÓritÃm / ete«Ãmeva pu«pÃïi + + + + + + + + + + // Mmk_14.14 // + + caiva pÆjÃrthaæ dadyu÷ ÓÃsturmanoramam / pÆrvanirdi«Âavidhinà paÂe jye«Âhe tathà paÂe // Mmk_14.15 // sÆtraæ tantuvÃyaæ ca tathà citrakaraæ matam / prÃtihÃrakapak«e ca Ãlikhecchuddhatame 'hani // Mmk_14.16 // tathÃprav­tte ca kÃle ca jÃpe caiva vidhÅyate / sarvaæ sarvamevÃsya pÆrvamuktaæ samÃcaret // Mmk_14.17 // raÇgojjvalaæ vicitrìhyaæ ÓÃstuviÓva samÃlikhet / anekÃkÃrasampannaæ karïikÃrasamaprabham // Mmk_14.18 // campakÃbhÃsamÃbhÃsaæ Ãlikheddhemavarïitam / ebhirÃkÃrasampannaæ muniæmÃlikhya ratnajam // Mmk_14.19 // ratnaketuæ mahÃbhÃgaæ Óre«Âhaæ vai munipuÇgavam / sarvadharmavaÓiprÃptaæ buddharatnaæ tamÃlikhet // Mmk_14.20 // ratnaparvatamÃsÅnaæ guhÃratnopaÓobhitam / paryaÇkoparivi«Âaæ tu dattadharmÃnudeÓanam // Mmk_14.21 // Å«ismitamukhaæ vÅraæ dhyÃnÃlambanacetasa÷ / guhÃbahi÷ samÃlikhya adhaÓcaiva samantata÷ // Mmk_14.22 // paÂÃntakoïe sannivi«Âaæ sÃdhakaæ jÃnukarpÆram / dhÆpavyagrakaraæ caiva Å«itkÃyÃvanÃmitam // Mmk_14.23 // uttarÃsaÇginaæ kuryÃd yathÃve«ÃnuliÇginam / dak«iïe bhagavatasyÃdha÷ mahodadhitalÃdapi // Mmk_14.24 // (##) ÃlikhennityayuktÃtmà mantriïaæ ÓreyasÃrthinam / etat paÂavidhÃnaæ tu kathitaæ lokapÆjitai÷ // Mmk_14.25 // maï¬alaæ tasya devasya sÃmprataæ tu pravak«yate / yuktamantrastadà mantrÅ tasmin kÃle sumantravit // Mmk_14.26 // k­taseva÷ sadÃmantre abhyastà jÃpasampade / abhi«iktastadà mantre kalpe 'smin ma¤jubhÃïite // Mmk_14.27 // maï¬alÃcÃrasampanne nityaæ cÃbhi«ecite / abhi«ikta÷ sarvamantrÃïÃæ maï¬ale 'smiæ viÓÃrada÷ // Mmk_14.28 // yuktimanta÷ sadà tantre Ãtmarak«e hite mata÷ / sahÃyÃæÓcaiva rak«aghnai÷ suparÅk«ya mahÃdyuti÷ // Mmk_14.29 // ÃcÃrya÷ susaærabdha÷ ÃrabdhÃvratasevina÷ / mahÃpraj¤o 'tha susnigdha÷ ÓrÅmÃn kÃruïika÷ sadà // Mmk_14.30 // sahÃyÃnÃæ ca sarve«Ãæ tathà lak«aïamÃdiÓet / ekadvau trayo vÃpi tathÃcëÂamathÃparÃm // Mmk_14.31 // kuryÃcchi«yÃæ susampannÃæ prabhÆtÃæÓcÃpi varjayet / pÆrvad­«ÂavidhÃnaæ tu maï¬ale 'smiæ sadà caret // Mmk_14.32 // prathamà ye tu nirdi«Âà maï¬alà daÓavalodità / ma¤jugho«asya nÃnyaæ tu Ãligve nÃnyakarmaïà // Mmk_14.33 // pramÃïaæ tu pravak«yÃmi maï¬alasya mahÃdyute÷ / caturhastaæ dvihastaæ và tathÃcëÂamata÷parÃm // Mmk_14.34 // Óucau deÓe nadÅkÆle parvatÃgre viÓe«ata÷ / pa¤caraÇgikacÆrïena pÆrvad­«Âena karmaïà // Mmk_14.35 // caturaÓraæ caturdvÃraæ catustoraïabhÆpitam / catu÷koïaæ samaæ divyaæ divyÃcÃrasamaprabham // Mmk_14.36 // raÇgojjvalaæ vicitraæ ca cÃruvarïaæ suÓobhanam / sasugandhaæ sarÆpaæ ca susahÃya÷ samÃrabhet // Mmk_14.37 // maunÅ vratasamÃcÃra÷ a«ÂaÇgopasevina÷ / akli«Âaciatto mÃtraj¤a÷ dhÃrmiko 'tha japÅ sadà // Mmk_14.38 // apÃpakarmasamÃrabdha÷ ÓÃntikapau«Âika / madhyasthà te tato viÓya Ãlikhet ÓÃstu varïibhi÷ // Mmk_14.39 // prathamaæ sarvaæ taæ lekhyaæ nÃnÃratnavibhÆ«itam / guhÃsÅnaæ mahÃtejaæ ratnaketuæ tathÃgatam // Mmk_14.40 // (##) paryaÇkopavi«Âaæ tu dharmacakrÃnuvartakam / paÂe yathaiva tat sarvaæ ÃlikhecchÃstupÆjitam // Mmk_14.41 // tripaÇktibhistathà rekhai÷ mudraiÓcÃpyalaÇk­tam / kuryÃt sa¤chÃditÃæ sarvÃæ paÇktiÓcaiva samantata÷ // Mmk_14.42 // avyastÃæ samastÃæ ca anÃkulitatadbhatÃm / te«Ãæ tu madhye kurvÅta cakravartÅ mahÃprabhum // Mmk_14.43 // uditÃdityasaÇkÃÓaæ kumÃrÃkÃramarci«am / Ãlikhed yatnamÃsthÃya mahÃcakrÃnuvartinam // Mmk_14.44 // mahÃrÃjasamÃkÃraæ mukuÂÃlaÇkÃrabhÆ«itam / kirÅÂinaæ mahÃsattvaæ sarvÃlaÇkÃrabhÆ«itam // Mmk_14.45 // cÃrupaÂÂÃrddhasaævÅtaæ citrapaÂÂanivÃsinam / sragmiïaæ saumyavarïÃbhaæ mÃlyÃmbaravibhÆ«itam // Mmk_14.46 // jighranto dak«iïenaiva kareïa vakulamÃlakam / Å«ismitamukhaæ devaæ mahÃvÅryaæ prabhavi«ïuvam // Mmk_14.47 // surÆpaæ cÃrurÆpaæ vai bÃlav­ddhavivarjitam / vÃmahastasadÃcakraæ dÅptamÃlina parÃm­«yantam // Mmk_14.48 // tadÃlekhyaæ arddhaparyaÇka sunivi«Âamarddhena bhujasaæniÓritam / Ãlikhed divyavarïÃbhaæ surÆpaæ rÆpamÃÓritam // Mmk_14.49 // ni«aïïaæ ratnakhaï¬e 'smin sarvatÃno mahÃdyute÷ / Óreyasa÷ sarvamantrÃïÃæ prav­tto varada÷ sadà // Mmk_14.50 // jvalantaæ vahnirÃkÃraæ + + + maï¬alaÓobhinam / samantajvÃlÃmÃlopajya jvalate vÃyumÅrita÷ // Mmk_14.51 // evaæ mantraprayogaistu jvÃlyante mÃnu«aæ bhuvi / tathÃvidhaæ mahÃvÅryaæ sarvamantraprasÃdhakam // Mmk_14.52 // paÓyed yo hi sa dharmÃtmà mucyate sarvakilvi«Ãt / pa¤cÃnantaryakÃrÅpi du÷ÓÅlo mandamedhasa÷ // Mmk_14.53 // sarvapÃpapraÓÃntà vai mucyate darÓanÃd vibho÷ / maï¬alaæ d­«ÂamÃtraæ tu devadevasya cakriïe // Mmk_14.54 // tatk«aïà mucyate pÃpà ye 'nye parikÅrtitÃ÷ / tata÷ pÆrvadvÃraæ saæÓodhya mantreïaiva samaæ vibho÷ // Mmk_14.55 // parik«iptaæ toraïai÷ sarvaæ kadalyÃbhiÓcopaÓobhitam / parisphuÂaæ maï¬alaæ k­tvà aÓe«aæ cÃrurÆpiïam // Mmk_14.56 // (##) baliæ dhÆpaæ pradÅpaæ ca gandhamÃlyaæ sadÃÓubham / pÆrveïaiva vidhÃnena kuryÃt sarvamÃdarÃt // Mmk_14.57 // madhyasthaæ pÆrïakumbhaæ tu cakriïasyÃgrato nyaset / tatkumbhaæ vijayetvÃkhyà mantraj¤astaæ na cÃlayet // Mmk_14.58 // tathÃgnikuï¬aæ pÆrvaæ tu vidhid­«Âena karmaïà / homakarmasamÃrambho vibhumantreïa nÃnya vai // Mmk_14.59 // homaæ cëÂasahasraæ tu khadirendhanavahninà / pÃlÃÓaæ cÃpi ÓrÅkaïÂhaæ bilvodumvaracÃk«akam // Mmk_14.60 // apÃmÃrgaæ tathà juhuyÃt sarvakarme«u yatnata÷ / tilaæ và Ãjyasaæp­ktaæ dagdhagandhasamaplutam // Mmk_14.61 // juhuyÃt sarvakarme«u sahasraæ sëÂakaæ sadà / trisandhyaæ pÆrvanirdi«Âaæ snÃnaæ celÃvadhÃraïam // Mmk_14.62 // triÓÆlaæ Óubhanak«atraæ kathitaæ ca manÅ«ibhi÷ / pÆrvanirdi«ÂakarmÃïi jÃpaæ homaæ tathÃparam // Mmk_14.63 // kuryÃnmantrayuktena cakravartikulena và / ekÃk«areïeva sarvÃïi kuryÃt sarvakarmasu // Mmk_14.64 // mahÃprabhÃvÃrthayukto 'sau ekavÅra sadÃparam / Ãcaret sarvamantrÃïÃæ kalpaæ te«u sadà japÅ // Mmk_14.65 // siddhyante sarvakalpÃni laukikà lokasammatà / lokottarÃÓca mahÃvÅryà vidyÃrÃjÃÓca mahÃtapÃ÷ // Mmk_14.66 // siddhyante sarvamantrà vai asmin kalpe tu tÃnyata÷ / munibhi÷ kathitaæ ye vai mantraæ tathà daÓabalÃtmajai÷ // Mmk_14.67 // ÓakrÃdyairlokapÃlaistu vi«ïurÅÓÃnabrahmaïai÷ / candrasÆryaistathÃnyairvà yak«endrairÃk«asaistathà // Mmk_14.68 // mahoragai÷ kinnaraiÓcÃpi tathà ­«ivarairbhuvi / garu¬airmÃtarairlokai÷ tathÃnyai÷ sattvasaæj¤ibhi÷ // Mmk_14.69 // bhëità ye tu mantrà vai siddhiæ gacchanti te iha / Ãk­«ÂÃ÷ sarvamantrÃïÃæ praïetà sarvakarmaïÃm // Mmk_14.70 // vaÓità sarvamantrÃïÃæ praïetà sarvakarmaïÃm / vaÓità sarvabhÆtÃnÃæ tantramantrasavistarÃm // Mmk_14.71 // e«a ekÃk«aro mantra÷ karoti sarvamantriïÃm / saphalaæ japtamÃtrastu Ãk­«Âà sarvadevatÃm // Mmk_14.72 // (##) vaÓità sarvakalpÃnÃæÓcamÅ ekÃk«aro mahÃm / karoti vividhÃkÃrÃæ vicitrÃæ sÃdhuvarïitÃm // Mmk_14.73 // laukikÃæ lokamantrà tu sÃdhayetsamyak prayojita÷ / parisphuÂaæ tu paÂaæ k­tvà aÓe«aæ cÃrudarÓanam // Mmk_14.74 // Óucau deÓe nadÅkÆle parvatÃgre ca taæ nyaset / pÆrvakarmaprayogeïa kuryÃt paÓcÃnmukhaæ sadà // Mmk_14.75 // sÃdhaka÷ prÃÇmukho bhÆtvà vidhid­«Âena karmaïà / darbhaviï¬opavi«Âastu kuryÃjjapamanÃkulam // Mmk_14.76 // noccaÓabdo na m­du÷ nÃpi cittaparasya tu / dÆ«ayaæ sarvabhÆtÃnÃæ k«iprasiddhirbhavediha // Mmk_14.77 // maitracitta÷ sadà loke du÷khitÃæ k­païÃæ sadà / anÃthÃæ dÅnamanasÃæ vyasanÃrttÃæ sudurbalÃm // Mmk_14.78 // patitÃæ saæsÃraghore 'smiæ k­pÃvi«Âo 'tha siddhyati / paÂasyÃgrata yatnena mahÃpÆjÃæ nyaset sadà // Mmk_14.79 // mÃnasÅ mÃnu«ÅæÓcÃpi divyÃæ h­dayamudbhavÃm / cintayet kuryÃdvÃpi jinendraviÓvapaÂasya tu // Mmk_14.80 // tatraivÃgnikuï¬aæ kuryà tattvavidhÃnata÷ / susam­ddhaæ sÃdhako hyagni juhuyÃttatra mÃhuti÷ // Mmk_14.81 // ÓvetacandanakarpÆraæ kuÇkumaæ miÓrapÆjita÷ / ÓatëÂaæ Ãhutiæ juhvaæ «a¬bhau dÅptitumantravitu // Mmk_14.82 // khadire plak«yanyagrodhe pÃlÃÓe cÃpi nityata÷ / e«Ã samudbhave këÂhe jvÃlayed vahnimÆrjita÷ // Mmk_14.83 // e«ÃmabhÃve këÂhÃnÃmanyaæ këÂhaæ samÃharet / picumardaæ kadvamamlaæ ca tathaiva madanodbhavam // Mmk_14.84 // sarvakaïÂakina÷ varjyÃ÷ pÃpakarme«u kÅrttitÃ÷ / ekÃk«areïaiva mantreïa kuryÃcchÃntikapau«Âikam / ÃÓu siddhirbhavet tasya pÃpaæ karma samÃcaret // Mmk_14.85 // sarvamantradharà hyatra sakarmà kalpavistarà / prayoktavyà nirvikalpena siddhiæ gacchanti te sadà / Ãk­«yante tadà mantrà varadà caiva bhavanti ha // Mmk_14.86 // palÃÓodumbarasamidhÃnÃæ plak«anyagrodha eva và / gh­tÃktÃnÃæ dadhnasaæyuktÃæ madhvopetÃæ samÃhitÃm // Mmk_14.87 // (##) juhuyÃt sarvato mantrÅ rÃjyakÃmo mahÅtale / devÅæ rÃjyamÃkÃæk«aæ juhuyÃt kuÇkumacandanam // Mmk_14.88 // vidyÃdharÃïÃæ devÃnÃæ adhipatyamakÃæk«ayam / juhuyÃt padmalak«Ãïi «aÂtriæÓat sakesarÃm // Mmk_14.89 // homÃnte vai tatra kurvÅta arghyaæ ÓÃstunivedanam / samantà jvalate tatra paÂaÓre«Âho jinÃÇkita÷ // Mmk_14.90 // taæ ca sp­«ÂamÃtraæ tu utpated brahmamÃlayam / akani«Âhà yÃvadevÃstu yÃvÃccÃpÃtÃlasa¤cayam // Mmk_14.91 // atrÃntare sarvasiddhÃnÃæ rÃjÃsau bhavate sadà / vidrÃpayati bhÆtÃni mahÃvÅryo d­¬havrata÷ // Mmk_14.92 // krama÷ vidyÃdharÃïÃæ sadà rÃjà bhavità karmasÃdhane / punaÓca kalpamÃtraæ tu sa jÅved dÅrghamadhvanam // Mmk_14.93 // cyutastasmiæ mahÃkÃle niyato bodhiparÃyaïa÷ / aparaæ karmanitye«a kathitaæ saæk«epavistaram // Mmk_14.94 // ÓvetapadmÃæ samÃh­tya ÓvetacandanasaæyutÃm / juhuyÃcchatalak«Ãïi ratnaketuæ sa paÓyati // Mmk_14.95 // d­«Âvà taæ jinaæ Óre«Âhaæ pa¤cÃbhij¤o bhavet tadà / mahÃkalpaæ ciraæ jÅved buddhasyÃnucaro bhavet // Mmk_14.96 // paÓyate ca tadà buddhÃæ anantÃæ diÓi saæsthitÃm / te«Ãæ pÆjayennityaæ tayaireva ca saævaset // Mmk_14.97 // ratnÃvatÅ nÃma dhÃtvaika yatrÃsau bhagavÃæ vaset / muni÷ Óre«Âho vara÷ agro ratnaketustathÃgata÷ // Mmk_14.98 // tatrÃsau vasate nityaæ mantrapÆto na saæÓaya÷ / aparaæ karmami«Âaæ ca kathitaæ hyagrapudgalai÷ // Mmk_14.99 // nÃgakesarakarpÆraæ candanaæ kuÇkumaæ samam / ekÅk­tya tadà mantrÅ juhuyÃllak«Ã«Âasaptati // Mmk_14.100 // homÃvasÃne tadà deva ÃyÃtÅha sacakriïa÷ / tu«Âo varado nityaæ mÆrdhni sp­Óati sÃdhakam // Mmk_14.101 // sp­«ÂamÃtrastadà mantrÅ saptabhÆmyÃdhipo bhavet / jinÃnÃmaurasa÷ putro bodhisattva÷ sa ucyate // Mmk_14.102 // niyataæ bodhini«Âastu vyÃk­to 'sau bhavi«yati / tata÷ prabh­ti yatki¤cid j¤Ãnaæ j¤eyaæ jinÃtmajam // Mmk_14.103 // (##) jÃnÃmi sarvamantrÃïÃæ gatimÃhÃtmamÆrjitam / pa¤cÃbhij¤o bhavet tasmin d­«ÂamÃtreïa mantrarà// Mmk_14.104 // karoti vividhÃkÃrÃmÃtmabhÃvaæ sadà yadà / sarvÃkÃravaropetÃæ pÆjÃkarmi sadà rata÷ // Mmk_14.105 // bhavate tatk«aïÃdeva udyukto bodhikarmaïi / k«aïamÃtre tadà lokÃæ buddhak«elÃæ sa gacchati // Mmk_14.106 // lokadhÃtusahasrÃïi aï¬Ã hiï¬anti sarvata÷ / buddhÃnÃæ bodhisattvÃnÃæ paÓyante caritÃæ tadà // Mmk_14.107 // dharmaæ Ó­ïoti tatte«Ãæ pÆjÃæ karme samudyata÷ / aparaæ karmamastÅha cakravartijinodbhave // Mmk_14.108 // pradÅpalak«aïaæ dadyÃcchucivartirgh­ta÷ same / sauvarïe bhÃjane raupye tÃmre m­ttikame 'pi và // Mmk_14.109 // te tu prajvalite dÅpe puru«airlak«apramÃïibhi÷ / gaïamÃtrasaænyaste ÓatasÃhasranÃvikai÷ // Mmk_14.110 // strÅvarjai÷ puru«aiÓcÃpi pradÅpahastai÷ samantata÷ / paÂaæ ÓÃstu vimvÃkhye dadyÃt pÆjà ca karmaïi // Mmk_14.111 // samaæ sarvaprav­ttÃstu mantre kaikasamantrite / dadyÃcchÃstuno mantraistatk«aïÃt siddhimÃdiÓet // Mmk_14.112 // samantÃd garjitanirgho«aæ dundubhÅnÃæ ca ni÷svanam / devasaÇghà hyanekà vai sÃdhukÃraæ pramu¤cayet // Mmk_14.113 // buddhà bodhisattvÃÓca gaganasthaæ tasthure tadà / sÃdhu sÃdhu tvayà prÃj¤a suk­taæ karma kÃritam // Mmk_14.114 // na paÓyasi punardu÷khaæ saæsÃrÃrïavasaæplutam / k«eme Óive ca nirvÃïe abhaye buddhatvamÃÓrita÷ // Mmk_14.115 // mÃrge Óubhe ca vimale a«ÂÃÇge sÃdhuce«Âite / prapannastvaæ mantrarÆpeïam cakrimekÃk«arÃk«ite // Mmk_14.116 // aparaæ karmamevÃsti uttamÃæ gatiniÓrita÷ / mahÃprabhÃvÃrthavij¤Ãtaæ sarvabuddhai÷ samprakÃÓitam // Mmk_14.117 // g­hya nimbamayaæ këÂhaæ kuryÃd vajraæ triÓÆcikam / ubhayÃgraæ madhyapÃrÓvaæ tu kuryÃt kuliÓasambhavam // Mmk_14.118 // mantrapÆtaæ tata÷ k­tvà paÂasyÃgrata÷ kanyase / parÃm­Óya tato mantrÅ japenmantrÃæ samÃhita÷ // Mmk_14.119 // (##) lak«a«o¬aÓakëÂhaæ ca samÃpte siddhiri«yate / ekajvÃlÅ tato vajra÷ samantÃt prajvalate hi sa÷ // Mmk_14.120 // ujjahÃra tato 'cintyamÆrdhvasaækramate hi sa÷ / brahmalokaæ tato yÃti anyÃæ và devasammitim // Mmk_14.121 // ÃkÃÓena tato gacche sarvasiddhe«u agraïÅ÷ / kurute Ãdhipatyaæ vai siddhavidyÃdharÃdi«u // Mmk_14.122 // cakravarttistato rÃjà bhavate devasannidhau / karoti vividhÃkÃraæ ÃtmabhÃvavice«Âitam // Mmk_14.123 // daÓa cÃntarakalpÃni ciraæ ti«Âhanna cÃlayet / saukhyabhÃgÅ sadà pÆjya÷ surÆpo rÆpavÃæ sadà // Mmk_14.124 // bodhicitto samÃcÃro janmadu÷khavivarjita÷ / bhavate surasiddhastu sarvapÃpavivarjita÷ // Mmk_14.125 // cyutastasmÃd bhavenmartyo bahusaukhyaparÃyaïa÷ / gatiæ sarvÃæ vicerustha÷ bhavate bodhiparÃyaïa÷ // Mmk_14.126 // anantà vividhà karmà bahulokÃrthapÆjitam / paÂhyante mantrarÃje 'smiæ sakalpÃkalpavistarÃt // Mmk_14.127 // bhaumyÃdhipatyaæ Óakratvaæ cakravartitvaæ ca và puna÷ / vidyÃdharÃïÃæ tathà devÃæ kurute cÃdhice«Âitam // Mmk_14.128 // anekÃkÃrarÆpaæ và + + + yadihocyate / sarvasiddhimavÃpnoti suprayuktastu mantriïà // Mmk_14.129 // rÃtrau paryaÇkamÃruhya + + acintyaæ japato vratÅ / prabhÃte siddhimÃyÃti pa¤cÃbhij¤o bhavejjapÅ // Mmk_14.130 // ÓmaÓÃne ÓavamÃkramya niÓcalo taæ japed vratÅ / ekÃk«araæ mahÃrthaæ tu prabhÃte siddhimi«yate // Mmk_14.131 // ÓmaÓÃnastho yadi yapyeta vidyÃrÃjamaharddhika÷ / «aïmÃsai÷ siddhimÃyÃti yathe«Âaæ kurute phalam // Mmk_14.132 // yatra và tatra và sthÃne japyamÃno maharddhika÷ / tatrastha÷ sidhimÃyÃti suprayuktastu mantribhi÷ // Mmk_14.133 // sitaæ chatraæ tathà kha¬gaæ maïipÃdukakuï¬alam / hÃrakeyÆra paÂakaæ + + + cÃÇgulÅyakam // Mmk_14.134 // kaÂisÆtraæ tathà vastraæ daï¬akëÂhakamaï¬alum / yaj¤opavÅtamu«ïÅ«aæ kavacaæ cÃpi carmiïam // Mmk_14.135 // (##) ajinaæ kamalaæ caiva ak«asÆtraæ ca pÃduke / sarve te bhÆ«aïÃÓre«Âhà loke 'smiæ samatÃvubhau // Mmk_14.136 // surairmartyaistathà cÃnyai÷ + + + bhÆ«aïÃni ha / sarve siddhimÃyÃnti paÂasyÃgrata jÃpine // Mmk_14.137 // sarvadravyaæ tathà dhÃtuæ bhÆ«aïaæ maïayo 'pi ca / anekapraharaïÃ÷ sarve vinyastà paÂamagrate // Mmk_14.138 // sak­jjaptÃtha saæÓuddhà lak«ama«Âau bhimantrità / jvalate sarvasaæyuktà utti«Âhe sp­ÓanÃjjapÅ // Mmk_14.139 // sattvaprak­tayo vÃpi vividhÃkÃrarÆpiïa÷ / bhÆ«aïÃ÷ praharaïÃÓcÃpi m­nmayà và svabhÃvikà // Mmk_14.140 // surÆpace«Âaprak­taya÷ nÃnÃpak«igaïÃdapi / sarvabhÆtÃstu ye khyÃtà k­trimà và hyak­trimà // Mmk_14.141 // sattvasaæj¤Ãtha ni÷saæj¤Ã siddhyante mantrapÆjità / vividhadravyavinyastà vividhà dhÃtukÃrità // Mmk_14.142 // + + + + + + + vÃpi gatiyonisupÆjità / vinyastà paÂamagre 'smiæ pÆrvad­«ÂavidhÃnata÷ // Mmk_14.143 // Ãm­«ya taæ japenmantrÅ «a¬ lak«Ãïi ca sapta ca / japÃnte jvalite te«u siddhiæ prÃpnoti pu«kalÃm // Mmk_14.144 // sp­«ÂamÃtre«u tatte«Ãæ utpatettu caturdiÓam / ciraæ jÅvecciraæ saukhyaæ prÃpnotÅha divaukasÃm // Mmk_14.145 // yathà yathà prayujyete vidyÃrÃjamaharddhika÷ / tathà tathà ca tu«yeta varado ca bhavet sadà // Mmk_14.146 // anyakarmaprav­ttÃstu karmabhi÷ kalpavistarai÷ / taireva siddhyante k«ipraæ vidyÃrÃjamaharddhika÷ // Mmk_14.147 // Óucinà Óucicittena ÓucikarmasadÃrata÷ / Óucau deÓe 'tha mantraj¤a÷ Óucisiddhi sam­cchati // Mmk_14.148 // tatkarma tatphalaæ vindyÃdadhikÃdadhikaæ bhavet / madhye madhyamakarme tu kanyasaæ tu mata÷ param // Mmk_14.149 // karmà prabhÆtamartha datvà karoti bhÆtace«Âitam / asÃdhita÷ karmasiddhistu phalaæ dadyÃlpamÃtrakam // Mmk_14.150 // nityaæ ca jÃpamÃtreïa mahÃbhogo 'tha mahÃbala÷ / rÃj¤Ã priyatvamantritvaæ karoti japina÷ sadà // Mmk_14.151 // (##) pÃpaæ praïaÓyate tasya sak­jjaptastu mantrarà/ dvijapta÷ saptajapto và Ãtmarak«Ã bhavenmahÃæ // Mmk_14.152 // sahÃyÃnÃæ sarvato rak«Ã a«Âajapta÷ karoti sa÷ / vastrÃïÃmabhimantrÅta ubhau mantrÅ tadà puna÷ // Mmk_14.153 // mucyate sarvarogÃïÃæ ubhau vastrÃbhimantritau / sparÓanaæ te«u mantre«u jvaraæ naÓyati dehinÃm // Mmk_14.154 // sukhaæ cÃbhimantrita÷ ak«ïÅ và cÃpi yatnata÷ / kruddhasya naÓyate kruddho d­«ÂamÃtrastu mantribhi÷ // Mmk_14.155 // ye ca bhÆtagaïà du«Âà hiæsakà pÃpakarmiïa÷ / mukhaæ te«u nirÅk«eta triæÓajjaptena mantrarà// Mmk_14.156 // hastaæ cÃbhimantrÅta svakaæ caiva puna÷ puna÷ / te«Ãæ prahÃramÃvarjyÃmucyate sarvadehinÃm // Mmk_14.157 // bÃlÃnÃæ nityakurvÅta snapanaæ pÃnabhojanam / «a«Âijaptavare mantre utk­«Âe devapÆjite // Mmk_14.158 // tyajante sarvadu«ÂÃstu kravyÃdà mÃtarà grahÃ÷ / mantrabhÅtÃstu naÓyante tyajante bÃliÓÃn sadà // Mmk_14.159 // evaæprakÃrÃnyanekÃni karmÃæ caiva mahÅtale / mÃnu«ÃïÃæ tathà cakre k«ipraæ caiva sadà nyaset // Mmk_14.160 // saris­tà ye tu bhÆtà vai vividhà sthÃvarajaÇgamÃ÷ / savi«Ã nirvi«ÃÓcaiva naÓyante mantradÅrità // Mmk_14.161 // ye kecid vividhà du÷khà yà kÃcit sattvavedanà / vinyastà mantrarÃjena ÓÃntimÃÓu prayacchati // Mmk_14.162 // vividhÃyÃsadu÷khÃni mahÃmÃryopusargiïa÷ / naÓyante k«ipramevaæ tu mantrajaptena «aÂchatam // Mmk_14.163 // kuryÃddhomakarmÃïi madhvamadhvÃjyamiÓritam / nÅlotpalaæ sugandhaæ vai sahasraæ cëÂa pÆjitam // Mmk_14.164 // ÓÃntiæ tilena bhÆtÃni prajagmu÷ svasthatÃæ jana÷ / evaæprakÃrÃnyanekÃni bahukalpasamudbhavÃm // Mmk_14.165 // sarvÃæ karoti k«ipraæ vai suprayuktastu mantribhi÷ / japamÃtreïa kurvÅta arÅïÃæ krodhanÃÓanam // Mmk_14.166 // anekamantrÃrthayuktÃnÃæ kalpÃnÃæ bahuvistarÃm / vidhid­«Âà bhavet te«Ãæ te«u siddhirihocyate // Mmk_14.167 // (##) avaÓyaæ k«udrakarmÃïi mantrajapto karoti ha / sarvÃnyeva tu japtena k«ipramarthakara÷ sadà // Mmk_14.168 // vaÓyÃrthaæ sarvabhÆtÃnÃæ trisandhyaæ japami«yate / homakarmaæ ca kurvÅta mÃlatyÃ÷ kusumai÷ sadà // Mmk_14.169 // ÓvetacandanakarpÆrakuÇkumÃcca vidhÅyate / varajÃpine mantra÷ saphalÃæ kurute sadà // Mmk_14.170 // manÅ«itÃnsÃdhayedarthà nityahomena jÃpinam / karpÆrÃdibhi yuktaistu nityahomaæ prakalpitam // Mmk_14.171 // sÃdhayed vividhÃæ karmÃæ yathe«ÂaparikalpitÃm / alpÃdalpataraæ karma prabhÆtà bhÆtimudbhavam // Mmk_14.172 // madhye madhyakarmÃïi sadà siddhirudÃh­tà / tasmÃt sarve«u karme«u kuryÃddhomaæ viÓe«ata÷ // Mmk_14.173 // iti // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt Ãryama¤juÓriyamÆlakalpÃt caturdaÓama÷ cakravarttipaÂalavidhÃnamaï¬alasÃdhanopayikavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu vajrapÃïirbodhisattvo mahÃsattvastatraiva par«anmadhye sannipatito 'bhÆt / sanni«aïïa÷ sa utthÃyÃasanÃd bhagavantaæ tri÷ pradak«iïÅk­tya, bhagavataÓcaraïayornipatya, bhagavantametadavocat - sÃdhu sÃdhu bhagavan sudeÓitaæ, suprakÃÓitaæ paramasubhëitaæ vidyÃmantraprayogamahÃdharmameghavinis­taæ sarvatathÃgatah­dayaæ mahÃvidyÃrÃjacakravartinamahÃkalpavistarasarvathÃpÃripÆrakaæ saphalaæ sampÃdakabodhimÃrganiruttaraæ kriyÃbhedasaædhyajapahomavidyacaryÃnuvarttinÃæ mÃrgaæ d­«ÂaphalakarmapratyayajanitahetunimittamahÃdbhutadaÓabalÃkramaïakuÓalabodhimaï¬amÃkramaïaniyataparÃyaïam / tat sÃdhu bhagavÃæ vadatu ÓÃstà mantrasÃdhanÃnukÆlÃni svapnasandarÓanakÃlanimittam; yena vidyÃsÃdhakÃnuvarttina÷ sattvÃ÷ siddhinimittaæ karma Ãrabheyu÷, saphalÃÓca sarvavidyÃ÷ karmanimittÃni bhavanti riti // evamukte bhagavÃæ ÓÃkyamuni÷ vajrapÃïiæ bodhisattvametadavocat - sÃdhu sÃdhustvaæ yak«eÓa bahujanahitÃya tva pratipanna÷ bahujanasukhÃya lokÃnukampÃyai mahato janakÃyasyÃrthÃya hitÃya sukhÃya sarvavidyÃsÃdhakÃnÃmarthÃya / taæ Ó­ïu, sÃdhu ca su«Âhu ca manasi kuru, bhëi«ye 'haæ te // Ãdau tÃvat pÆrvakarmÃrambhaæ sarvakarme«u ni÷saÇgaæ sthÃna gatvÃ, parvatÃgre nadÅkÆle và guhÃcatvarake«u vÃ, Óucau deÓe u¬ayaæ k­tvÃ, paÂe prati«ÂhÃpya mahatÅ pÆjÃæ k­tvÃ, tenaiva vidhinà pÆrvavat sarvakarme«u Óuklapak«e prÃtihÃrapak«e và avaÓyaæ Óubhe 'hani rÃtrau prathame yÃme ÓvetacandanakarpÆrakuÇkumaæ cekÅk­tya, khadirakëÂhairagniæ prajvÃlya, paÂasyÃgrataÓcaturhastapramÃïamÃgrathita÷ Ãhutiæ sahasrëÂaæ juhuyÃnnirdhÆme vigatajvÃle cÃÇgÃre tada homÃnte padmapu«pëÂasahasraæ juhuyÃt / ÓvetacandanÃbhyaktÃm / homÃnte ca bhadrapÅÂhaæ mudrÃæ badhvà Ãsanaæ dadyÃt svamantrasya svamantreïaiva / anena mantreïa tu homaæ kuryÃt - nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm / tadyathà - om kumÃrarÆpiïa darÓaya darÓayamÃtmano bhÆti samudbhÃvaya svapnaæ me niveda yathÃbhÆtam / hÆæ hÆæ pha pha svÃhà / anena mantreïa k­tarak«o homakarmaïi sarvÃnyasmiæ karma kuryÃt / tato bhayÃgrÃæ kuÓÃæ saæstÅrya kuÓaviï¬akaÓiropadhÃnapÆrvaÓira÷ paÂasyÃgrato nÃtidÆre nÃtyÃsanne svapet prathamaæ yÃmaæ jÃgarikÃyogamanuyukta÷ sarvabuddhabodhisattvÃnÃæ praïamya pÃpaæ ca pratideÓya ÃtmÃnaæ niryÃtayet sarvabuddhÃnÃm / tato nidrÃæ vaÓamÃgacchet yathà sukhamiti // prathame yÃme tu ye svapnà tÃæ vidu÷ Óle«masambhavÃm / dvitÅye piattamutthÃnÃd garhità lokasambhavà // Mmk_15.1 // t­tÅye vÃtikaæ vindyÃccaturthe satyasambhavÃm / Óle«mike svapnamukhye tu Åd­ÓÃæ paÓya vai sadà // Mmk_15.2 // (##) maïikÆÂÃæ muktÃhÃrÃæÓca samantata÷ prabhÆtÃm / ambharÃÓiæ t­plutaæ cÃtmÃnaæ sa paÓyati // Mmk_15.3 // samantÃt sarità kÅrïaæ mahodadhisamaplutam / tatrastho mÃtmadehastho paÓye caiva yatra vai // Mmk_15.4 // tatra taæ deÓamÃkÅrïaæ pu«kariïyo samantata÷ / plavaæ codpÃnaæ ca pÃnÃgÃraæ ca veÓmanam // Mmk_15.5 // udakoghairuhyamÃnaæ tu paÓyaiccaiva samantata÷ / himÃlayaæ tathÃdriæ và sphaÂikasthaæ mahÃnadam // Mmk_15.6 // nagaæ Óailaæ ca rÃjaæ ca sphaÂÅkÃbhi÷ samaæ citam / muktÃjÃlasaæchannaæ muktÃrÃÓiæ ca paÓyati // Mmk_15.7 // mahÃvar«aæ jalaughaæ ca paÓyate 'sau kahÃvaha÷ / Óvetaæ sitaæ chatraæ pÃï¬araæ vÃpi bhÆ«aïam // Mmk_15.8 // ku¤jaraæ ÓuklarÆpaæ và kaphine svapnamucyate / sitaæ cÃmarapuru«aæ và ambaraæ vÃpi darÓanam // Mmk_15.9 // sparÓanaæ saindhavÃdÅnÃæ lavaïÃnÃæ ca sarvata÷ / karpÃsaæ k«aumapaÂÂaæ và loharÆpyaæ tathÃgurum // Mmk_15.10 // sparÓane grasane caiva Óle«mike svapnami«yate / mëÃdhmÃtakÃÓcaiva tilapi«Âà gu¬odanà // Mmk_15.11 // vividhà mëabhak«Ãstu kaphine svapnami«yate / svastikÃpÆpikà cÃnye k­sarà pÃyasà pare // Mmk_15.12 // te«Ãæ bhak«aïà svapne Óle«mikasya vidhÅyate / ÓaÇkulyà parpaÂà khÃdyà vividhà sÆpajÃtaya÷ // Mmk_15.13 // sparÓanÃd bhak«aïÃÓcaiva svapne Óle«mÃghab­æhaïam / anekaprakÃrapÆrvÃstu khÃdyabhojyÃnusammatà // Mmk_15.14 // bhak«aïÃsparÓanÃtte«Ãæ kaphine svapnace«Âitam / ÃÓanaæ sayanaæ yÃnaæ vÃhanaæ sattvasambhavam // Mmk_15.15 // sparÓanÃrohaïÃcaiva prathame yÃme tu darÓanam / svapnà yadi d­Óyeraæ kaphine sarvamucyate // Mmk_15.16 // evaæprakÃrà ye svapnà jalasambhavace«Âità / vividhà và khÃdyabhojyÃnÃæ Óle«mikÃnÃæ ca darÓanam // Mmk_15.17 // te«Ãæ svapne d­«Âvà vai Óle«mikÃnÃæ tu ce«Âitam / acintyo hyanyekà kathità svapnà lokanÃyakai÷ // Mmk_15.18 // (##) paittikasya tu svapnÃni dvitÅyayÃme hi dehinÃm / jvalantamagnirÆpaæ và nÃnÃratnasamudbhavÃm // Mmk_15.19 // agnidÃhaæ maholkaæ và jvalantaæ sarvato diÓa÷ / svapne paÓyate jantu÷ pittasammÆrcchito hyasau // Mmk_15.20 // padmarÃga tathà ratnaæ anyaæ và ratnasambhavam / svapne darÓanaæ vindyà paittikasya tu dehina÷ // Mmk_15.21 // agnisaæsevanÃdÃghà sparÓanÃd bhak«aïÃdapi / vividhÃæ pÅtavarïÃnÃæ svapne pittamÆrcchitai÷ // Mmk_15.22 // tapantaæ nityamÃdityaæ Ãtapaæ kaÂukaæ sadà / svapne yÃni paÓyeta pittÃntadehamÆrcchita÷ // Mmk_15.23 // hemavarïaæ tadÃkÃÓaæ pÅtavarïaæ mahÅtalam / svapne yo 'bhipaÓyeta pittaglÃnyasambhavà // Mmk_15.24 // samantÃjjvalitaæ bahniæ dyotamÃnaæ nabhastalam / paÓyate svapnakÃle 'smiæ pittÃkrÃnto hi dehina÷ // Mmk_15.25 // hemavarïaæ tadà bhÆmiæ parvataæ và Óiloccayam / mahÃnÃgaæ tathà yÃnaæ sarvaæ hemamayaæ sadà // Mmk_15.26 // paÓyate nityasvapnastho pittace«ÂÃbhimÆrcchita÷ / sarvaæ hemamayaæ bhÃï¬aæ yÃnaæ bhÆ«aïavÃhanam // Mmk_15.27 // Ãsanaæ Óayanaæ cÃpi jÃtarÆpasamudbhavam / sparÓanÃrohaïÃccaiva paittikaæ svapnadarÓanam // Mmk_15.28 // pÅtamÃlyÃmbarasaævÅta÷ pÅtavastropaÓobhita÷ / pÅtanirbhÃsagandhìhyo pÅtayaj¤opavÅtina÷ // Mmk_15.29 // pÅtÃkÃraæ ca ÃtmÃnaæ svapne yo 'bhipaÓyati / pittamÆrcchÃsamutthÃnÃd dvitÅye yÃme tu darÓanÃt // Mmk_15.30 // evaæprakÃrà vividhà và yebhya÷ svapnÃnuvarïitÃ÷ / vividhà pÅtanirbhÃsà svapnà pittasamudbhavà // Mmk_15.31 // madhyame yÃmanirdi«Âà pittakÃntÃnu dehinÃm / anekÃkÃrarÆpÃstu pÅtÃbhÃsasamudbhavÃ÷ // Mmk_15.32 // kathità lokamagraistu svapnÃ÷ pittasamudbhavÃ÷ / vÃtikà ye tu svapnà vai t­tÅye yÃme nu kathyate / prabhÃsvarà samantÃdvai diÓa÷ sarvà nu d­Óyate / ÃkÃÓagamanaæ cÃpi tiryaæ cÃpi nabhastale // Mmk_15.33 // (##) samantà hyaÂate nityaæ ÃkÃÓe ca nabhastalam / vÃtikaæ svapnamityuktaæ Åd­Óaæ tu vidhÅyate // Mmk_15.34 // plavanaæ laÇghanaæ caiva tarÆïÃæ cÃbhirohaïam / paÂhanaæ sarvaÓÃstrÃïÃæ mantrÃïÃæ ca viÓe«ata÷ // Mmk_15.35 // bhëaïaæ jalpanaæ cÃpi prabhÆtaæ cÃpi vÃtike / rohaïaæ kaïÂakav­k«ÃïÃæ bhak«aïaæ vÃtitiktakam // Mmk_15.36 // kaÂvamlaæ sarvakhÃdyÃnÃæ bhak«aïaæ cÃpi vÃtike / vÃtasaÇkadhamukhyÃnÃæ phalÃnÃæ vÃtikopitÃm // Mmk_15.37 // te«Ãæ tu bhak«aïe svapne nirdi«Âà vÃtasambhavà / bhak«ÃhÃraviÓe«ÃïÃæ dravyÃïÃæ ca vÃtalam // Mmk_15.38 // k«iptacittà tathà jantu sparÓanÃd bhak«aïÃdapi / bh­tyatà sarvabhÆtÃnÃæ darÓanÃccÃpi ÃtmanÃm // Mmk_15.39 // svapne yo hi paÓyet tÃd­Óaæ vÃtikaæ vidu÷ / vividhÃkÃrace«ÂÃæ tu vividhaliÇganabhëità // Mmk_15.40 // vividhÃghorabhëÃstu vÃtike svapnadarÓane / evamÃdÅni svapnÃni kathità lokapuÇgavai÷ // Mmk_15.41 // tridhà prayogÃdyu yuktÃni rÃgadve«amohinÃm / rÃgiïÃæ vindyÃcchale«majaæ paittikaæ dve«amudbhavam // Mmk_15.42 // mohajaæ vÃtikaæ cÃpi vyatimiÓraæ vimiÓrita÷ / svapnopaghÃtaæ rÃgÃkhyaæ grÃmyadharmaæ tu darÓanam // Mmk_15.43 // strÅ«u saÇkhyà bhavet tatra svapne Óle«masamudbhave / dve«iïÃæ kalahaÓÅlÃkhyaæ svapne pittasamudbhave // Mmk_15.44 // mohajaæ stimitÃkÃraæ sm­tina«ÂopadarÓane / vyatimiÓreïa saæyuktostu svapnà d­Óyanti vai sadà // Mmk_15.45 // tasmÃt sarvaprakÃreïa svapnÃkhyaæ sattvavarjitam / kriyÃkÃlasamaÓcaiva nirdi«ÂastattvadarÓibhi÷ // Mmk_15.46 // Óle«mikÃïÃæ kathità sattvà varïavanta÷ priyaævadà / dÅrghÃyu«o 'tha durmedhà snigdhavarïà viÓÃradà // Mmk_15.47 // gaurÃ÷ prÃæÓuv­ttÃÓca strÅ«u saÇge sadà ratÃ÷ / dharmi«Âhà nityaÓÆrÃÓca bahumÃnÃbhiratÃ÷ sadà // Mmk_15.48 // nak«atre jÃtinirdi«Âa÷ matsarÃsyÃdacihnite / mahÅpÃlà tathà cÃnye senÃpatyÃrthasaæsthite / jÃyate bhogavatyÃÓca yathÃkarmopajÅvina÷ // Mmk_15.49 // (##) svakarmaphalanirdi«Âaæ na mantraæ karmavarjitam / na karmaæ mantramukhyaæ tu kathitaæ lokanÃyakai÷ / tasmÃt Óle«mike sattve siddhiruktà mahÅtale // Mmk_15.50 // bhÆmyÃdhipatyaæ mahÃbhoge siddhimÃyÃtu tasya tu / ÃhÃrÃæ Óle«mikÃæ sarvÃæ nÃtisevÅ bhavejjapÅ // Mmk_15.51 // atyarthaæ sevità hyete svapnà ÓuddhyÃrthasambhavà / tà na seve tadà mantrÅ bhidyarthà tu varïita÷ // Mmk_15.52 // nÃpi svape tadà kÃle yuktimanto vicak«aïa÷ / paittikasyà tu sattvasya kathyate caritaæ sadà // Mmk_15.53 // dve«ÃkÃrakruddhaæ tu k­«ïavarïo 'tha durbala÷ / krÆra÷ krÆrakarmà tu sadà vakro vidhÅyate // Mmk_15.54 // ÓÆra÷ sÃhasiko nityaæ balabuddhisamanvita÷ / vahvabhëye bahumitrà bahuÓÃstrasamÃdhiga÷ // Mmk_15.55 // dhÃrmika÷ sthirakarmÃnta÷ dve«amutthÃnavarïita÷ / manasvÅ bahuÓakraÓca jÃyate dve«alak«ita÷ // Mmk_15.56 // ÓÆra dve«Å ca bahvÃrtho lokaj¤o priyadarÓana÷ / nirmukto ni÷sp­haÓcÃpi dhÅro du÷saha÷ sadà // Mmk_15.57 // mÃnÅ matsara÷ kruddha÷ strÅ«u kÃnto sadà bhavet / mahotsÃhÅ d­¬hamantrÅ ca mahÃbhogo 'tha jÃyate // Mmk_15.58 // Ãkramya carate sattvÃæ yathÃkarmÃnulabdhinÃm / nityaæ tasya siddhyante mantrÃ÷ prÃïoparodhina÷ // Mmk_15.59 // k«ipraæ sÃdhayate hyarthÃæ dÃruïÃæ munirÆrjitÃm / sattvopaghÃtÃ÷ ya÷ karmÃ÷ siddhyante tasya dehina÷ // Mmk_15.60 // vividhaprayogÃstu ye karmÃ÷ prayuktà sarvamantriïÃm / Ãdarà te tu siddhyante nÃnyasattve«u karmasu // Mmk_15.61 // dve«ikà ye tu mantrà vai parasattvÃnupŬina÷ / paramantrà tathà cchinde krodhasattvasya siddhyati // Mmk_15.62 // paradravyÃpahÃrÃrthaæ paraprÃïoparodhina÷ / siddhyante krodhamantrÃstu nÃnyamantre«u yojayet // Mmk_15.63 // kurute cÃdhipatyaæ vai e«a sattvo 'tha dve«aja÷ / k­«ïavarïo 'tha ÓyÃmo và gauro vÃtha vimiÓrita÷ // Mmk_15.64 // (##) jÃyate krodhano martyo hemavarïavivarjita÷ / rÆk«avarïo 'tha dhÆmro và kapilo và jÃyate nara÷ // Mmk_15.65 // ÓÆra÷ krÆra÷ tathà lubdha÷ v­ÓcikÃrÃÓimudbhava÷ / aÇgÃragrahak«etrastha÷ Óle«maïÃya b­haspate÷ // Mmk_15.66 // jÃyate hyalpabhojÅ syÃt kaÂvaæmlarasasevina÷ / Ãyu«yaæ tasya dÅrghaæ tu sm­timantro 'tha jÃyate // Mmk_15.67 // vÃtikasya tu vak«ye 'haæ caritaæ sattvace«Âitam / vivarïo rÆk«avarïastu pramÃïo nÃtidurvala÷ // Mmk_15.68 // na«Âabuddhi÷ sadà prÃj¤o h­tsthiro hyanavasthita÷ / gÃtrakampaæ bhramiÓcÃpi chardi praÓravanaæ bahu÷ // Mmk_15.69 // bahvÃsÅ nityabhojÅ ca bahvÃvÃco bhave hi sa÷ / viruddha÷ sarvalokÃnÃæ bahvamitro 'tha jÃyate // Mmk_15.70 // du÷ÓÅlo du÷khitaÓcÃpi jÃyato 'sau mahÅtale / antarddhÃnikamantrà vai tasya siddhimudÃh­tam // Mmk_15.71 // vÃtaprakopanà ye bhak«Ãste tasyÃnuvartina÷ / taæ na sevet sadà jÃpÅ karmasiddhimakÃæk«ayam // Mmk_15.72 // mohÃmudbhavame«Ãæ tu sattvÃnÃæ vÃtakopinÃm / mohajà kathità hyete mƬhamantraprasÃdhità // Mmk_15.73 // nityaæ te«u mƬhÃnÃæ mohÃnÃæ siddhiri«yate / nak«atre jalajÃrÃÓau grahasatyÃrthamÅk«ite // Mmk_15.74 // nÃcarecchubhakarmÃïi vÃtike sattvamurcchite / vaÓyÃkar«aïabhÆtÃnÃæ mohanaæ jambhanaæ tathà // Mmk_15.75 // vÃtike«vapi sattve«u mohajai÷ pÃpamudbhavai÷ / kathità lak«aïà hyete svapnÃnÃæ satyadarÓanà // Mmk_15.76 // munibhirvarïità hyete purà sarvÃrthasÃdhakà / me«o v­«o mithunaÓca karkaÂa÷ siæha eva tu // Mmk_15.77 // tulà kanyà tathà v­ÓcÅÓca dhanurmakara eva tu / kumbhamÅnà gaja÷ divyaæ vÃnaramasura eva tu // Mmk_15.78 // siddhagandharvayak«Ãdyà manujÃnÃæ ye prakÅrtità / rÃÓayo bahusattvÃnÃæ kathità hyagrapuÇgavai÷ // Mmk_15.79 // bahuprakÃrà vicitrÃrthà vividhà karmavarïità / te«u sarve«u karme ca phalanti guïavistarÃ÷ // Mmk_15.80 // (##) na karmaguïanirmuktaæ paÂhyate khalu dehinÃm / guïe ca karmasaæyukta÷ karoti punarudbhavam // Mmk_15.81 // guïaæ dhamÃrthasaæyuktaæ siddhimantre«u jÃyate / jÃpÅ guïatattvaj¤a÷ karmabandhaguïÃguïam // Mmk_15.82 // na hitÃæ kurute karma yad guïe«vapi satkriyÃm / kriyà hi kurute karma na kriyà guïavarjità // Mmk_15.83 // kriyÃkarmaguïÃæ caiva saæyukta÷ sÃdhayi«yati / vidhipÆrvaæ kriyà karma uktaæ daÓabalai÷ purà // Mmk_15.84 // kriyà karmaguïà hyete dra«Âà sattvopace«Âità / vividhà svapnarÆpÃstu d­Óyante karmamudbhavÃ÷ // Mmk_15.85 // tasmÃt svapnanimittena prayojyÃ÷ karmavistarÃ÷ / vidhÃkÃracitrÃÓca manoj¤Ã÷ priyadarÓanÃ÷ // Mmk_15.86 // vighnarÆpÃ÷ arÆpÃÓca d­Óyante svapnahetava÷ / mahotsÃhà mahÃvÅryà siddhimÃkÃæk«iïo narÃ÷ // Mmk_15.87 // uttamÃdhamamadhye«u siddhiste«u prakalpyate / raudrÃ÷ krÆrakarmÃstu svapnà sadyaphalà sadà // Mmk_15.88 // uttamà dhruvakarmÃsu cirakÃle«u siddhaye / laukikà lokamukhyÃnÃæ guïotpÃdanasambhavÃ÷ // Mmk_15.89 // d­Óyante vividhÃ÷ svapnà jÃpinÃæ mantrasiddhaye / asiddhyarthaæ tu mantrÃïÃæ nidrà tandrÅ prakalpyate // Mmk_15.90 // vighnaghÃtanamantraæ tu tasmiæ kÃle prakalpyate / yuktirÆpà tadà mantrà jÃpinÃæ taæ prayojayet // Mmk_15.91 // «a¬bhujo 'tha mahÃkrodha÷ «aïmukhaÓcaiva prakalpite / caturak«aro mahÃmantra÷ kumÃre mÆrttinis­ta÷ // Mmk_15.92 // ghorarÆpo mahÃghoro varÃhÃkÃrasambhava÷ / sarvavighnavinÃÓÃrthaæ kÃlarÃtraæ tadeva rà// Mmk_15.93 // vyÃghracarmanivastastu sarpÃbhogavilambita÷ / asihasto mahÃsattva÷ k­tÃntarÆpÅ mahaujasa÷ // Mmk_15.94 // nirgh­ïa÷ sarvavighne«u vinÃyakÃnÃæ prÃïahantak­t / Ó­ïvantu sarvabhÆtà vai mantraæ tantre sudÃruïam // Mmk_15.95 // nÃÓako d­«ÂasattvÃnÃæ sarvavighnopahÃrika÷ / sÃdhaka÷ sarvamantrÃïÃæ devasaÇghà ӭïotha me // Mmk_15.96 // (##) nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm / tadyathà - he he mahÃkrodha «aïmukha «aÂcaraïa sarvavighnaghÃtaka hÆæ hÆæ / kiæ cirÃyasi vinÃyaka jÅvitÃntakara du÷svapnaæ me nÃÓaya / laÇgha laÇgha / samayamanusmara pha pha svÃhà // samanantarabhëito 'yaæ mahÃkrodharÃjà sarvavighnavinÃyakÃ÷ ÃrtÃ÷ bhÅtÃ÷ bhinnah­dayÃ÷ trastamanaso bhagavantaæ ÓÃkyamuniæ, ma¤juÓriyaæ kumÃrabhÆtaæ namaskÃraæ kurvate sma / samaye ca tasthu÷ // atha bhagavÃn ÓÃkyamuni÷ sarvaæ taæ ÓuddhÃvÃsabhavanamavalokya, ta ca mahÃpar«anmaï¬alaæ, evamÃha - bho bho devasaÇghÃ÷ ayaæ krodharÃjà sarvalaukikalokottarÃïÃæ mantrÃïÃæ sÃdhyamÃnÃnÃæ yo hi du«Âasattva÷ jÃpinaæ viheÂhayet, tasyÃyaæ krodharÃjà sakulaæ damayi«yati / Óo«ayi«yati / na ca prÃïoparodhaæ kari«yati / paritÃpya pariÓo«ya vyavasthÃyÃæ sthÃpayi«yati / jÃpinasya rak«Ãdharaïaguptaye sthÃsyati / anub­æhayi«yati / yo hyevaæ samayamatikramet krodharÃjena k­tarak«aæ sÃdhakaæ viheÂhayet // saptadhÃsya sphuÂenmÆrdhà arjakasyeva ma¤jarÅ / ityevamuktvà muniÓre«Âho ma¤jugho«aæ tadÃbravÅt // Mmk_15.97 // kumÃra tvadÅyamantrÃïÃæ sakalÃrthÃrthavistarÃm / mantratantrÃrthamuktÃnÃæ sÃdhakÃnÃæ viÓe«ata÷ // Mmk_15.98 // krodharàkathitaæ tantre sarvavighnapranÃÓanam / lokanÃthai purà hyetat tathaiva sanniyojitam // Mmk_15.99 // du«ÂavighnavinÃÓÃya arÅïÃæ krodhanÃÓanam / jÃpinÃæ satataæ hyetanniÓÃsu paÂhayetsadà // Mmk_15.100 // e«a rak«ÃrthasattvÃnÃæ du÷svapnÃnÃæ ca nÃÓanam / kathitaæ lokamukhyaistu sarvamantrÃrthasÃdhane // Mmk_15.101 // ata÷ paraæ pravak«yÃmi puru«ÃïÃæ lak«aïaæ Óubham / ye«u mantrÃïi siddhyante uttamÃdhamamadhyamà // Mmk_15.102 // tejasvÅ ca manasvÅ ca kanakÃbho mahodara÷ / viÓÃlÃk«o 'tha susnigdho mandarÃgÅ krodhavarjita÷ // Mmk_15.103 // raktÃntanayana priyÃbhëŠuttamaæ tasya siddhyati / tanutvaco 'tha ÓyÃmÃbho tanvaÇgo nÃtidÅrghaka÷ // Mmk_15.104 // mahotsÃhÅ mahojaska÷ santu«Âo sarvata÷ Óubha÷ / utk­«Âo yonita÷ Óuddha÷ alpecchetha durbala÷ // Mmk_15.105 // tasya siddhirdhruvà Óre«Âhà d­Óyate sarvakarmasu / ahÅnÃÇgo 'tha sarvatra pÆrvaÓyÃmo mahaujasa÷ // Mmk_15.106 // (##) akli«Âacitto manasvÅ ca brahmacÃrÅ sadà Óuci / + vÃsÃbhirato nityaæ lokaj¤o dharmaÓÅlÅ ca // Mmk_15.107 // bahumitro sadà tyÃgÅ mÃtrà ca carato sadà / Óucina÷ dak«aÓÅlaÓca ÓaucÃcÃrarata÷ sadà // Mmk_15.108 // satyavÃdÅ gh­ïÅ caiva uttamà tasya sidhyati / avyaÇgaguïavistÃra÷ kulÅno dhÃrmika÷ sadà // Mmk_15.109 // mÃt­pit­bhaktaÓca brÃhmaïÃtithipÆjaka÷ / atikÃruïiko dhÅrastasyÃpi siddhiruttamà // Mmk_15.110 // ÓyÃmÃvadÃta÷ snigdhaÓca alpabhëŠsadà Óuci÷ / m­«ÂÃnnabhojanÃkÃæk«Å ÓucidÃrÃbhigÃmina÷ // Mmk_15.111 // lokaj¤o bahumata÷ sattvastasyÃpi siddhiruttamà / nÃtihasvo na cotk­«Âa÷ bhinnäjanamÆrdhaja÷ // Mmk_15.112 // snigdhalocanavarïaÓca Óuci÷ snÃnÃbhirata÷ sadà / ratnatraye ca prasanno 'bhÆt tasyÃpi siddhiruttamà // Mmk_15.113 // utk­«Âakarmaprayuktà ca sattvÃnÃmÃÓayatadvida÷ / sahi«ïu÷ priyavÃkyaÓca prasanno jinasÆnunà / lokottarÅ tadà siddhi÷ saphalà tasya Ói«yate // Mmk_15.114 // mahÃsattvo mahÃvÅrya÷ mahaujasko mahÃvratÅ / mahÃbhogÅ ca mantraj¤a÷ sarvatantre«u tattvavit // Mmk_15.115 // varïata÷ k«atriyo hyagro brÃhmaïo và manasvina÷ / strÅ«u sevÅ sadà rÃgÅ kanakÃbho 'tha varïata÷ // Mmk_15.116 // d­Óyate prÃæÓugauraÓca tuÇganÃso mahÃbhuja / pralambabÃhu ÓÆraÓca mahÃrÃjyÃbhikÃæk«iïa÷ // Mmk_15.117 // prasanno jinaputrÃïÃæ stryÃkhyÃdevipÆjaka÷ / ratnatraye ca bhaktaÓca bodhicittavibhÆ«ita÷ / atikÃruïiko dhÅra÷ kvacid ro«o mahoja÷ kvacit // Mmk_15.118 // mahÃbhogÅ mahÃtyÃgÅ mahojasko durÃsada÷ / strÅ«u vallabhaÓÆraÓca tasyÃpiæ siddhirutamà // Mmk_15.119 // atimÃnarata÷ ÓÆra÷ strÅ«u saÇgÅ sadà puna÷ / kanakÃbha÷ svalpabhojaÓca vistÅrïa÷ kaÂhina÷ Óuci÷ // Mmk_15.120 // gh­ïÅ kÃruïika÷ dak«o lokaj¤a÷ bahumato guïai÷ / mantrajÃpÅ sadà bhakta÷ jinendrÃïÃæ prabhaÇkaram // Mmk_15.121 // (##) te«u ÓrÃvakaputrÃïÃæ kha¬ginÃæ ca sadà puna÷ / prabhavi«ïulokamukhyaÓca varïata÷ dvitÅye Óubhe // Mmk_15.122 // avyaÇga÷ sarvata÷ aÇgai÷ krÆra÷ sÃhasika÷ sadà / tyÃgaÓÅlÅ jitÃmitro dharmÃdharmavicÃraka÷ // Mmk_15.123 // nÃtisthÆlo nÃtik­Óo nÃtidÅrgho na hrasvaka÷ / madhyamo manuja÷ Óre«Âha÷ siddhistasyÃpi uttamà // Mmk_15.124 // ÃtÃmranakhasusnigdha÷ raktapÃïitala÷ Óuci÷ / caraïÃntaæ raktata÷ snigdhaÓcakrasvastikabhÆ«ita÷ // Mmk_15.125 // dhvajatoraïamatsyÃÓca patÃkà padmamutpalÃ÷ / d­Óyante pÃïicaraïayo÷ manujo lak«alak«aïai // Mmk_15.126 // tÃd­Óa÷ puru«a÷ Óre«Âha÷ agrasiddhistu kalpyate / Óukladaæ«Âro asu«irastuÇga÷ sikhariïa÷ samÃ÷ // Mmk_15.127 // tuÇganÃso viÓÃlÃkhya÷ saæhatabhrÆcibuke ÓubhÃ÷ / gopak«malokacihnastu k­«ïad­k tÃrakäcita÷ // Mmk_15.128 // lalÃÂaæ yasya vistÅrïaæ chatrÃkÃraÓira÷ Óubha÷ / u«ïÅ«ÃkÃraÓiraÓcaiva karïau Óobhanata÷ Óubhau // Mmk_15.129 // siæhÃkÃrahanu÷ sadà agharau pakvabimbhasamaprabhau / padmapatraraktÃbhà jihvà yasya d­Óyate tÃlukÃcÃbhiraktikà // Mmk_15.130 // grÅvà kambusad­Óà pÅnaskandhà samudbhavà / kak«avak«a÷ Óubha÷ Óre«Âha÷ vistÅrïorastathaiva ca // Mmk_15.131 // svalpato nÃbhideÓaÓca vistÅrïakaÂhina÷ Óubha÷ / gambhÅrapradak«iïà nÃbhÅ sirÃjÃle akurvatà // Mmk_15.132 // pralambabÃhurmahÃbhuja÷ kaÂisiæhoracihnita÷ / ÆrÆ cÃsya vartulakau kaurparau khartavarjitau // Mmk_15.133 // eïeyajaÇgha÷ susampannavartulÃÓca prakÅrtitÃ÷ / caraïau mÃæsalaupetau aÇgulÅbhi÷ samunnatau // Mmk_15.134 // raktau raktanakhau snigdhau unnatau mÃæsaÓobhitau / atha Óiro mahÅtalÃvarïau Óobhanau priyadarÓanau / aÓli«Âau varïata÷ Óuddhau praÓastau lokacihnitau // Mmk_15.135 // upari«ÂÃttu te«Ãæ vai ÓirÃjÃla anunnatau // Mmk_15.136 // purÅ«aprasravaïau mÃrgau gambhÅrÃvartadak«iïau / praÓastau svalpatarau nityaæ v­«aïau vartulau Óubhau // Mmk_15.137 // (##) avadhau akhaï¬au ca anekaÓcaiva kÅrtyate / aÇgajÃte yadà Óuddhyà rÃgÃnte ca samÃÓrita÷ // Mmk_15.138 // svapnakÃle cÃhÃre v­«yÃïÃæ khÃdyabhojanai÷ / praÓruto varïato nÅlo rakto và yadi d­Óyate // Mmk_15.139 // prabhÆtasrÃvÅ snigdhaÓca Óubhalak«aïalak«itai÷ / tathÃvidheye sattvÃkhye uttamà siddhiri«yate // Mmk_15.140 // t­purÅpÅ puïmÆtrÅ ca ÓaucÃcÃrarata÷ Óuci÷ / Óayate yo hi yÃmÃnte prÃtarutthÃti jantava÷ // Mmk_15.141 // tasya Óuddhi sadà Óre«Âhà d­Óyate sarvakarmikà / phalÃæ vividhÃkÃrÃæ sampadà bahu và puna÷ // Mmk_15.142 // anubhoktà bhavenmadhyairlak«aïairabhilak«ita÷ / nak«atraiÓca tathà jÃta÷ pu«yai revatiphalgunai÷ // Mmk_15.143 // maghÃsu anurÃdhÃyÃæ citrÃrohiïik­ttikai÷ / janaka÷ tepu d­Óyastha÷ samartho grahacihnita÷ // Mmk_15.144 // prabhÃtakÃle yo jÃta÷ siddhiste«u prad­Óyate / madhyÃhne prÃtaraÓcÃpi atrÃnte ca ÓucigrahÃ÷ // Mmk_15.145 // Óuklà somaÓuklÃÓca pÅtako budha÷ b­haspati / sÃmarthyakÃryasiddhyarthaæ nirÅk«yante sarvajantÆnÃm // Mmk_15.146 // atrÃntare ca ye jÃtà manuja÷ Óubhakarmiïa÷ / te«Ãæ siddhyantyayatnena mantrÃ÷ sarvÃrthasÃdhane // Mmk_15.147 // madhyÃhnÃparatenaiva ravÃvÃstamane sadà / atrÃntare sadà krÆrÃ÷ grahÃ÷ paÓyanti dehinÃm // Mmk_15.148 // ÃdityÃÇgÃraka÷ krÆrÃ÷ keturÃhuÓaniÓcara÷ / ye ca grahamukhyÃstu kampanirghÃtaulkina÷ // Mmk_15.149 // tÃrà ghoratamaÓcaiva k­«ïÃri«Âasamastathà / kÃlamÃrakuru÷ raudro d­Óyate tasmi kÃlata÷ // Mmk_15.150 // ÃdityodayakÃle ca budha÷ paÓyati medinÅm / yugamÃtre rathatyucce paÓyate 'sau b­haspati÷ // Mmk_15.151 // Óukra÷ pareïa dhanÃdhyak«o paÓyate 'sau yuge ravau / madhyÃhnÃdÃpÆryate candra÷ darÓanaæ candradehinÃm // Mmk_15.152 // budhakÃle bhaved rÃjyaæ b­haspato arthabhogak­t / Óukre dhanani«patti÷ mahÃrÃjyaæ bhogasampadam // Mmk_15.153 // (##) dÅrghÃyu«maæ tathà candre aiÓvaryaæ cÃpi sÃphalam / madhyaædine tathà bhÃno madhyad­«Âisamodità // Mmk_15.154 // madhyÃhne vigate nityaæ Ãdityo diÓamÅk«ate / yugamÃtre hnÃsità nocce keturevamudÃh­tÃ÷ // Mmk_15.155 // rÃhu÷ ÓanaiÓcaraÓcaiva tamakÃlayugÃntaka÷ / tata÷ pareïà hrasyÃyÃæ ni«Âari«Âolkakampaka÷ // Mmk_15.156 // ÃtÃmre 'staæ gate bhÃnau sindÆrapu¤javarïite / yo 'sau grahamukhyastu bÃladÃrakavarïina÷ rÆpiïa÷ // Mmk_15.157 // Óaktihasto mahÃkrÆra÷ aÇgÃrasyeva darÓane / tato yugÃntÃrpite bhÃno ÓubhÃnÃæ grahayonaya÷ // Mmk_15.158 // ÃdityadarÓanÃjjÃta÷ krÆra÷ sÃhasiko bhavet / satyakÃÇgÃrake jÃta÷ kruddhalubdho 'bhimÃnina÷ // Mmk_15.159 // keturi«ÂÃtidhÆmrÃïÃæ janayante vyÃdhisambhavà / daridrà vyÃdhino lubdhà mÆrdhvÃÓcaiva janà sadà // Mmk_15.160 // kÃlastamakampÃnÃæ ulkikÃæ grahakutsitÃm / kampanirghÃtatÃrÃïÃmaÓaniÓcaiva pratÃpina // Mmk_15.161 // vajrori«ÂatathÃcÃnyÃæ ­k«ÃdÅnÃæ prakalpate / rÃhudarÓanaghorastu d­Óyate sarvajantunÃm // Mmk_15.162 // daridrÃnÃthadu÷ÓÅlà pÃpacauranarà sadà / jÃyante du÷khità martyà janà vyÃdhimÃïayà / ku«Âhino bahurogÃÓca kÃïakha¤jasadajulà // Mmk_15.163 // «aï¬apaï¬e 'napatyÃÓca durbhagÃ÷ strÅ«u kutsità / narà nÃryastathà cÃnye darÓanÃgrahakutsitÃm // Mmk_15.164 // jÃyante bahudhà lokÃæ jÃtake«veva jÃtakà / ÓuklapÅtagrahÃ÷ Óre«Âhà te«u jÃtiÓubhodayÃ÷ // Mmk_15.165 // varïata÷ ÓuklapÅtÃbhÃ÷ praÓastà jinavarïitÃ÷ / catvÃro grahamukhyÃstu Óukracandragururbudha÷ // Mmk_15.166 // te«Ãæ daerÓanasiddhyarthaæ jÃpinà sarvakarmasu / bÃliÓÃnÃæ ca sattvÃnÃæ jÃtireva sadà Óubhà // Mmk_15.167 // sarvasampatsadà mi«ÂÃ÷ kathità lokapuÇgavai÷ / k«aïamÃtraæ tathonme«anime«aæ cÃpi acchaÂam // Mmk_15.168 // e«Ãæ saæk«epate jÃti kathità lokapuÇgavai÷ / etanmÃtraæ pramÃïaæ tu grahÃïÃæ lokacintinÃm // Mmk_15.169 // (##) udayante tathà nityaæ etatkÃlaæ tu tattvata÷ / Óreyasà pÃpakà hyete bhramante cakravat sadà // Mmk_15.170 // ÓubhÃÓubhakarà te 'tra mantraæ ekavat sadà / te devalokasamÃs­tà nu + + + + + + + + + + // Mmk_15.171 // ete«Ãæ kvacit ki¤cit pÃpabuddhistu jÃyate / ÓubhÃÓubhaphalÃsattvÃjjÃyante bahudhà puna÷ // Mmk_15.172 // sa e«Ãæ darÓanamityÃhurgrahÃïÃæ karmabhojinÃm / sattvÃnÃæ sattvaramÃyÃnti ÓÅghragÃmitvasatvarÃ÷ // Mmk_15.173 // d­ÓyÃd­Óyaæ k«aïÃnme«amacchaÂÃæ tvarità gati÷ / tata÷ kÃlaæ prakalpyete + + + + + + + + + + + / etatkÃlapramÃïaæ tu darÓitamagrabuddhibhi÷ // Mmk_15.174 // ata÷ paraæ pravak«yÃmi niyate jÃtake sadà / muhÆrttà dvÃdaÓÃÓcaiva kÃlaæ kÃlaæ yÃnuhetava÷ / apÃtraæ caiva vak«yante siddhiheturna và puna÷ // Mmk_15.175 // Óakunaæ caiva lokÃnÃæ d­«ÂyÃd­«Âya puna÷ puna÷ / rëÂrabhaÇgaæ ca durbhik«aæ + + + n­pate÷ Óubham // Mmk_15.176 // kÃlÃkÃlaæ tadà mÃrya÷ Óivaæ cakre sadà jana / ketukampo 'tha nirghÃtamulkaæ caiva sadhÆbhinam // Mmk_15.177 // nak«atravÃratÃrÃïÃæ caritaæ ca ÓubhÃÓubham / caritaæ sarvabhÆtÃnÃæ ÓivaÓivavice«Âitam // Mmk_15.178 // kravyÃdÃæ mÃtarÃæÓcaiva raudrasattvopaghÃtinÃm / du«ÂasattvÃæ tathà vak«ye caritaæ piÓitÃÓinÃm // Mmk_15.179 // prasannÃnà devatà yatra ratnadharmÃgrabuddhinÃm / ÓubhakarmasadÃyuktÃæ maitracittadayÃlavÃm // Mmk_15.180 // sÃdhuce«ÂÃrthabuddhÅnÃæ parapÆrttisamÃÓritÃm / Ãk­«Âà mantramuktÅbhi÷ opadhyÃhÃrahetunÃm // Mmk_15.181 // vistaraæ caritaæ vak«ye lak«aïaæ yatra ÃÓritÃ÷ / paradeha samÃÓritya ti«Âhante mÃnu«Ã s­tà // Mmk_15.182 // devà punastamityÃhurasurà mÃnahetunà / dvividhà te 'pi tatrasthà pÃr«adyà surÃsurà // Mmk_15.183 // te 'pi tatra dvidhà yÃnti krÆra sÃdhÃraïà puna÷ / te 'pi tatra dvidhà yÃnti ÓubhÃÓubhagatipa¤cakam // Mmk_15.184 // (##) tatrasthà trividhà yÃnti viæÓatriæÓadasaÇkhyakam / akani«Âhà yÃvadevendrà yÃmÃsaÇkhyamabhÆpakÃ÷ // Mmk_15.185 // aparyantaæ yÃva dhÃtÆnÃæ lokÃnÃæ ca ÓubhÃÓubham / yà vÃæ saæsÃrikà sattvà yÃvÃæ cÃryaÓrÃvakÃ÷ // Mmk_15.186 // buddhapratyekabuddhÃnÃæ tadaurasÃæ ca sÆnunÃm / bodhisattvÃæ mahÃsattvÃæ daÓabhÆmiprati«ÂhitÃm // Mmk_15.187 // sarvasattvà tathà nityaæ sattvayonisamÃÓritÃm / sarvabÃlisajantÆnÃæ gatiyonisamÃÓritÃm / vinirmuktÃnÃæ saæsÃrÃhe buddhÃnÃæ sarvÃryÃm // Mmk_15.188 // sarvato nityaæ lak«aïaæ caritaæ sadà / vÃcÃmiÇgitatatvaæ tu te«Ãæ vak«ye savistaram // Mmk_15.189 // Ãk­«Âà sarvabhÆtÃstu mantratantrasayuktibhi÷ / Ãvi«ÂÃk­«Âamantraj¤o paradehasamÃÓritÃm // Mmk_15.190 // kuÓalai÷ kuÓalakarmaj¤airapramattai÷ sajÃpibhi÷ / amƬhacaritai÷ sarvairnigrahÃnugrahak«amai÷ / Ãk­«Âà bhÆtalà le ke mÃnu«ye mantrajÃpibhi÷ // Mmk_15.191 // te«Ãæ siddhinimittaæ tu sarvaæ vak«ye tu tattvata÷ / te«Ãæ dehÃnurodhÃrthaæ mÃnu«ÃïÃæ sadÃrujÃm // Mmk_15.192 // nityamatyantadharmÃrthaæ mok«Ãrthaæ tu prakalpyate / nigrahaæ te«u du«ÂÃnÃæ viÓuddhÃnÃæ tu pÆjanà // Mmk_15.193 // nigrahÃnugrahaæ caivaæ mantratantraæ prakalpyate / vÃta÷ Óle«mapittÃnÃæ trividhÃtra tridhà kriyà // Mmk_15.194 // te«Ãæ tu prakalpayecchÃnti trividhaiva kramo mata÷ / tatra mantrai÷ sadà kuryÃnmÃnu«ÃïÃæ cikitsitam // Mmk_15.195 // mahÃbhÆtavikalpastu bhÆto bhÆtÃdhika÷ sm­ta÷ / abhibhÆtaæ tathÃbhÆtairadhibhÆta÷ sa ucyate // Mmk_15.196 // adhibhÆto yadà janturasvÃsthyaæ janayet tadà / bhÆtaæ bhÆtaprakÃraæ tu dvividhaæ tu prakalpyate // Mmk_15.197 // sattvabhÆtastathà nityamasattvaÓcaiva prakalpyate / pittaÓle«ma tathà cÃyurye cÃnye + + + + + + + // Mmk_15.198 // catvÃraÓca mahÃbhÆtÃ÷ pa¤camamÃkÃÓami«yate / Ãpastejo samÃyuktaæ p­thivÅ vÃyusamÃyutà // Mmk_15.199 // (##) asattvasaÇkhyamityÃhurbuddhimanta÷ sadà puna÷ / lokÃgrÃdhipati hyagra÷ ityuvÃca mahÃdyuti÷ // Mmk_15.200 // asattvasaÇkhyaæ hyamÃnu«yaæ + + + + + + + + / mÃnu«aæ sattvamityÃhuragradhÅrvadatÃæ vara÷ // Mmk_15.201 // amÃnu«aæ mÃnu«aæ vÃpi sattvasaÇkhyaæ sadaivatam / sattvÃnÃæ ÓreyasÃrthaæ tu sÃrvaj¤aæ vacanaæ puna÷ // Mmk_15.202 // atÅtÃnÃgatairbuddhai÷ pratyutpannaistathaiva ca / bhëitaæ karmamevaæ tu ÓubhÃÓubhaphalodayam // Mmk_15.203 // kevalaæ vacanaæ buddhÃnÃmavaÓyaæ karma karoti / tannimittaæ gotrasÃmÃnyÃt siddhireva prad­Óyate // Mmk_15.204 // sarvaj¤aæ j¤ÃnamityÃhu÷ k«emaæ ÓÃntaæ sadà Óucim / ni«Âhaæ ÓuddhanairÃtmyaæ paramÃrthaæ mok«ami«yate // Mmk_15.205 // tadeva vartma sattve«u idaæ sÆtramudÃh­tam / tatra mantrasado«adhyà aÓe«aæ vacanaæ jage // Mmk_15.206 // bhÆtaæ bhavi«yamatyantaæ sarvaÓÃstrasupÆjitam / lokÃgryaæ dharmanairÃtmyaæ sadÃÓÃntaÓivaæ padam // Mmk_15.207 // etat sÃrvaj¤avacanaæ ni«Âhaæ tasya paraæ padam / kevalaæ tu prakalpyete sarvaj¤aj¤Ãnamudbhavam // Mmk_15.208 // prabhÃvaæ sarvabuddhÃnÃæ bodhisattvÃnÃæ ca dhÅmatÃm / mantrÃïÃæ sarvakarme«u siddhi÷ sarvatra darÓità / ata eva munÅndreïa kalparÃja÷ prabhëita÷ // Mmk_15.209 // anena vartmanà gacchanmantrarÆpeïa dehinÃm / nirvÃïapuramÃpnoti ÓÃntanirjarasampadam / aÓokaæ virajaæ k«emaæ bodhini«Âhaæ sadÃÓivam // Mmk_15.210 // ya e«a sarvabuddhÃnÃæ ÓÃsanaæ mantrajÃpinÃm / kathite bhÆtale tantramaÓe«aæ mantrajÃpinÃm // Mmk_15.211 // sarvaæ j¤Ãnaj¤eyaæ ca karmahetunibandhanam / sarvametaæ tu mantrÃrthaæ trividhà bodhinimnagà // Mmk_15.212 // aÓe«aj¤Ãnaæ tu buddhÃnÃmiha kalpe pradarÓitam / sattvÃnÃæ ca hitÃrthÃya sarvaloke«u pravartitam // Mmk_15.213 // ye hÃsti kalparÃje 'sminnÃnyakalpe«u d­Óyate / yo 'nyakalpe«u kathitaæ muniputraistu munivarai÷ // Mmk_15.214 // (##) te hÃsti sarvamantrÃïÃæ kalpaæ vistarameva tu / ata eva jinendreïa kathitaæ sarvadehinÃm // Mmk_15.215 // mahÅtale ca triloke 'smiæ na sau vi + + + + / yo 'smin kalparÃjendre nÃnÅto na vaÓÅk­ta÷ // Mmk_15.216 // astaægate municandre ÓÆnye bhÆtalamaï¬ale / iha kalpe sthite loke ÓÃsanÃrthaæ kari«yati // Mmk_15.217 // kumÃra÷ sarvabhÆtÃnÃæ ma¤jugho«a÷ sadà Óubha÷ / buddhak­tyaæ tathà loke ÓÃsane 'smin kari«yati // Mmk_15.218 // prabhÃvaæ kalparÃjasya cirakÃlÃbhilëiïÃm / Órutvà sak­dadhimucyante te«u siddhi÷ sadà bhavet // Mmk_15.219 // avandhyaæ sarvabhÆtÃnÃæ vacanedaæ sadà Óubham / mantriïÃæ sarvabhÆte«u jÃpahoma sadà ratÃm // Mmk_15.220 // tryadvike«u j¤Ãne«u j¤Ãnaæ yatra pravartate / sa eva pravartate asmiæ kalparÃje varottame // Mmk_15.221 // mantraprati«Âhà buddhÃnÃæ ÓÃsanaæ sa ihoditam / nirvikalpastu taæ mantraæ vikalpe 'smiæ tadihocyate // Mmk_15.222 // karoti sarvasattvÃnÃmarthÃnarthaæ ÓubhÃÓubham / gatibuddhistathà sattvaæ lokÃnÃæ ca ÓivÃÓivam // Mmk_15.223 // sa e«a prapa¤cyate kalpe ni÷prapa¤cÃstathÃgatà / lokÃtÅtà svasambuddhà lokahetorihocyate // Mmk_15.224 // adhikaæ sarvadharmÃïÃæ lokadharmà hyatikramà / karoti vividhÃæ karmÅ vicitrÃæ lokapÆjitÃm // Mmk_15.225 // mantraràkarmasÆdyukta÷ sattvarÃÓestathà hita÷ / kumÃro ma¤jugho«astu buddhak­tyaæ karoti sa÷ // Mmk_15.226 // tasyÃrthaæ guïani«pattilokÃdhÃnaæ ÓubhÃÓubham / adhye«ÂÃhaæ pravaktà vai nÃdhye«Âà dharmamucyate // Mmk_15.227 // kevalaæ sarvasattvÃnÃæ hitÃrthaæ buddhabhëitam / atÅtai÷ sarvabuddhaistu bhëitaæ tuæ pravak«yate // Mmk_15.228 // buddhavaæÓamavicchinnaæ bhavi«yatyadhimucyate / te sarvaj¤aj¤ÃnamudbhavamantriïÃæ sarvakarmasu // Mmk_15.229 // sarvaj¤aj¤Ãnaprav­ttaæ tu karmamekaæ praÓasyate / pÆrvakarma svakaæ loke tadadhunà paribhujyate // Mmk_15.230 // (##) tasmÃt karma prakurvÅta iha janmasu du«karam / mantrÃ÷ siddhyantyayatnena karmabandha ihÃpi tam // Mmk_15.231 // janme siddhi÷ syÃdiha karme 'pi d­Óyate / tasmÃt sarvabuddhaistu karmamekaæ praÓaæsitam // Mmk_15.232 // vidhiyuktaæ tu tat karma k«ipraæ siddhi ihÃpi tat / bhramanti sattvà vidhihÅnà bÃliÓÃstu pramohittÃ÷ // Mmk_15.233 // tasmÃt sarvaprakÃreïa karma ekaæ praÓaæsitam / vidhiæ karmasamÃyuktaæ saæyukta÷ sÃdhayi«yati / vidhihÅnaæ tathà karma sucireïÃpi na siddhyati // Mmk_15.234 // na hi dhyÃnairvinà mok«aæ na mok«aæ dhyÃnavarjitam / tasmÃddhyÃnaæ ca mok«aæ ca saæyukte bodhimucyate // Mmk_15.235 // iti // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt trayodaÓama÷ sarvakarmakriyÃrtha÷ paÂalavisara÷ parisamÃpta iti / __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamalokya, ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïu ma¤juÓrÅ÷ tvadÅye sarvÃrthakriyÃkarmapaÂalavisaraæ pÆrvanirdi«Âaæ par«anmaï¬alamadhye savistaraæ vak«ye 'ham / p­«Âo 'yaæ yak«arÃjena vajrahastena dhÅmatà / sarvamantrÃrthayuktÃnÃæ svapnÃnÃæ ca ÓubhÃÓubham // Mmk_16.1 // ata prasaÇgena sarvedaæ kathitaæ mantrajÃpinÃm / yak«aràstu«Âamanaso mÆrdhni k­tvà tu a¤jalim // Mmk_16.2 // praïamya Óirasà ÓÃsturabhyuvÃca girÃæ mudà / anugrahÃrthaæ tu lokÃnÃæ kathitaæ hyagrabuddhinà // Mmk_16.3 // mamaivamanukampÃrthaæ sattvÃnÃæ ca sukhodayà / jÃpinÃæ sarvamantrÃïÃæ svapnÃnÃæ ca ÓubhÃÓubham // Mmk_16.4 // caritaæ guïavistÃraæ sattvÃdhi«Âanik­«ÂinÃm / uttamà gati yonibhyo hetuj¤Ãnavice«Âitam // Mmk_16.5 // atÅtÃnÃgataæ j¤Ãnaæ vartamÃnaæ ÓubhÃÓubham / sarvaæ sarvagataæ j¤Ãnaæ sarvaj¤aj¤Ãnace«Âitam // Mmk_16.6 // anÃbhÃsyamanÃlambyaæ ni÷prapa¤caæ prapa¤citam / mantrÃkÃravaropetaæ Óivaæ ÓÃntimudÅritam // Mmk_16.7 // prabhÃvaæ sarvabuddhÃnÃæ varïitaæ hyagrabuddhinà / sarvamantrÃrthayuktÃnÃæ jÃpinÃæ ca viÓe«ata÷ // Mmk_16.8 // karma karmaphalaæ sarvaæ kriyÃkÃlaæ tathaiva ca / pÃtraæ sthÃnaæ tathà ve«aæ svapnaprasaÇge pracoditam // Mmk_16.9 // yak«arÃïmunivaraæ Óre«Âhaæ saptamantratathÃgatam / bhadrakalpe tu ye buddhÃ÷ saptamo 'yaæ ÓÃkyapuÇgava÷ // Mmk_16.10 // ÓÃkyasiæho jitÃmitra÷ saptamo 'yaæ prakalpita÷ / yugÃdhame 'bhisaæbuddho lokanÃtho prabhaÇkara÷ // Mmk_16.11 // mahÃvÅryo mahÃprÃj¤o mahÃsthÃmodito muni÷ / vajrapÃïistu taæ yak«o bodhisattvo namasya tam // Mmk_16.12 // svake«u Ãsane tasthustÆ«ïÅmbhÆto 'tha buddhimÃn / ma¤juÓriyo 'tha mahÃprÃj¤a÷ p­«Âo 'sau muninà tadà // Mmk_16.13 // adhye«ayati taæ buddhaæ kanyasaæ munisattamam / sÃdhu bhagavÃæ sambuddha÷ karmaj¤Ãna savistaram // Mmk_16.14 // (##) jÃtakaæ + + + + + + + + + + + + + + + + sadà Óubham / caritaæ bahusattvÃnÃæ karmaj¤Ãnasahetukam // Mmk_16.15 // nivi«ÂÃvi«Âace«ÂÃnÃæ ÓreyasÃrthÃrthayuktinÃm / jÃpinÃæ siddhinimittÃni sÃdhyasÃdhyavikalpitÃm // Mmk_16.16 // bhÆtikÃmà tathà loke aiÓvaryÃbhogakÃÇk«iïÃm / rÃjyahetuprak­«ÂÃnÃæ siddhidhÃraïakÃminÃm // Mmk_16.17 // sarvaæ sarvagataæ j¤Ãnaæ saæk«epeïa prakÃÓatu / ityuvÃca muni÷ Óre«Âho adhye«Âo jinasÆnunà // Mmk_16.18 // kalaviÇkaruto dhÅmÃn divyadundubhinÃdina÷ / brahmasvaro mahÃvÅryaparjanyo gho«ani÷svana÷ // Mmk_16.19 // buddhavÃcodita÷ Óuddho vÃce gÃthÃæ saptamo muni÷ / e«a kumÃra parÃrthagatÃnÃæ siddhimajÃyata lokahitÃnÃm / Óreyasi sarvahite jagati praïitÃro Óuddhyatu ti«Âhatu mok«avihÆnÃm // Mmk_16.20 // satyayÃk«ayavÅryavÃæ hi taccittà madamaitraratà sa tadÃnaratà ye / siddhibhave sada te«u jane«u nÃnya katha¤cana siddhimupe«ye // Mmk_16.21 // mantravare sada tu«Âiratà ye ÓÃsani cakradhare tathà ma¤judhare và / dhar«ayimÃra pravarttayi cakraæ so 'pi ha cakradharo iha yukta÷ // Mmk_16.22 // vÃcà divyamanorama yasyà bÃliÓajantu vivarjitanityà / divyamanoramakarïasukhà ca premaïÅyà madhurà anukÆlà // Mmk_16.23 // cittaprahlÃdanasaukhyapradà ca ma¤juriti samudÅraya buddhà / yasya na ÓakyamabhÃvamajÃnaæ te 'pi tathÃgataj¤ÃnaviÓe«ai÷ // Mmk_16.24 // te«u sutÃtha ca bhÆmipravi«Âà divyaprak­«ÂadaÓatathÃgatasaÇkhyà / te 'pi sureÓvaralokaviÓi«Âà divyaprabhÃvamajÃnamaÓakyà // Mmk_16.25 // rÆpya÷ arÆpyà tathà abhÆmà kÃmikadivyaæ n­jà manujà và / yogina siddhiæ gatà atha loke sarvaviÓi«Âa tathà naramukhyà // Mmk_16.26 // sattvamasau na sa vidyati kaÓcid yo pratijÃni tu tasya Óriyà me / e«a siriparikalpitatulyaæ ma¤jusirÅti pratijÃni tu buddhÃ÷ // Mmk_16.27 // ma¤juÓriyaæ parikalpitatulyaæ nÃmamiyaæ tatha pÆrvajinebhi÷ / e«a k­tà tava saæj¤itakalpe divya anÃgatabuddhamatÅtai÷ // Mmk_16.28 // nÃmaÓruïi paryastava Óuddho nÃsya mano bhavi ekamano và / tasya mimaæ ÓivaÓÃnti bhaveyaæ bodhivarà bhavi agraviÓi«Âà // Mmk_16.29 // mantra aÓe«a tu siddha bhaveyà uttamayoni gati lebhe / uttamidharmi samÃÓrayi nitya vighnavivarjita siddhi bhaveyà // Mmk_16.30 // (##) Åpsitamantra prasÃdhayi sarvÃæ k«ipra sa gacchati bodhi ha ma¤jum / lapsyati bodhigato munimukhya÷ gatva ni«Ådati sattvahitÃrtham // Mmk_16.31 // buddhayi bodhipravartayi cakraæ e«a guïo kathito jinamukhyai÷ / ma¤juriti ÓirÅæ tvayi saæsmari nÃmaæ acintyaguïÃ÷ kathità jinamukhyai÷ // Mmk_16.32 // darÓatu nityaprabhÃva tvadÅyaæ pÆrvakasarvagatairjinamukhyai÷ / kalpabhaïe yà na ÓakyamasaÇkhyai÷ mantraÓatà tava ÓuddhakumÃra // Mmk_16.33 // ma¤juÓriyaæ tava mantracaryaæ bhëita sarvamaÓe«akabuddhai÷ / e«aæ kumÃra tha sarvagatà vai ÓÃsana tubhya ratottama vÅrÃ÷ // Mmk_16.34 // ÓuddhÃvÃsani«aïïajanà vai sattvamaÓe«ata Åhaya sattà / na kramimantra tmadÅya kadÃciæ nÃpi katha¤ciha ye tava mantram // Mmk_16.35 // iti // Ãryama¤juÓrÅmÆlakalpÃnmahÃyÃnavaipulyasÆtrÃt caturdaÓama÷ gÃthÃpaÂalanirdeÓavisara÷ parisamÃptamiti / __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ sarvatathÃgatavikurvitaæ nÃma samÃdhiæ samÃpadyate sma / samanantarasamÃpannasya bhagavata÷ ÓÃkyamune÷ ÆrïÃkoÓÃd raÓmayo niÓcarati sma / nÅlapÅtÃvadÃtamäji«ÂhasphaÂikavarïa÷ / sarvaæ cedaæ budhak«etramavabhÃsya, sarvalokadhÃtvantarÃïi cÃlokayitvÃ, sarvagrahanak«atrÃæÓca muhÆrtamÃtreïa jihmÅk­tyÃk­«Âavà / Ãk­«Âà ca svakasvakà sthÃnÃni sanniyojya tat par«anmaï¬alaæ buddhÃdhi«ÂhÃnenÃk­«ya ca, tatraiva bhagavata÷ ÓÃkyamunerÆrïÃkoÓÃntardhÅyate sma / sarvaæ ca grahanak«atratÃrakÃ÷ jyoti«oruparudhyamÃnà Ãrtà bhÅtà bhagavantaæ ÓÃkyamuniæ prajagmu÷ / k­täjalayaÓca tasthure prakampayamÃnà muhurmuhuÓca dharaïitale prapatanamÃnÃ÷ // atha bhagavÃn ÓÃkyamuni÷ sarve«Ãæ grahanak«atratÃrakÃjyoti«ÃïÃæ ca bÃliÓopajanitabuddhÅnÃæ ca dehinÃmanugrahÃrthaæ vÃcamudÅrayate sma / Ó­ïvantu bhavanto mÃr«Ã÷ devasaÇghà samÃnu«Ã÷ karma eva sattvÃnÃæ vibhajate lokavaicitryam / yaÓca budhÃnÃæ bhagavatÃæ vajrakÃyaÓarÅratÃmabhini«pattiryaÓca sasurÃsurasya lokasya bhramatsaæsÃrÃÂavÅkÃntÃrapravi«Âasya lokasya vicitraÓarÅratÃmabhini«patti÷ sarvedaæ karmajaæ ÓubhÃÓubhaæ nibandhanam / na tatra kartà kÃraka÷ ÅÓvara÷ pradhÃno và puru«Ã sÃÇkhyÃpas­«Âo và pravartate ki¤cid varjayitvà tu karmajaæ sarvakarmapratyayajanito hetumapek«ate / sa ca hetupratyayamapek«ate / evaæ pratÅtyasamutpattipratyayÃnto 'nyamupaÓli«yate Óle«mÃïÃæ ca bhÆtÃbhini«pattimahÃbhÆtÃæ janayate / te ca mahÃbhÆtà skandhÃntaramanÃdigatikÃt pratipadyante / prapannÃÓca gatideÓÃntaraæ vistaravibhÃgaÓo 'bhyupapadyante / kÃlÃntaroparodhavilomatÃj¤ÃnavahnimÅrità karmoparacitavÃsanà aÓe«amapi nirdahante / tridhÃyÃnasamatà ni÷prapa¤catÃæ samatinirharante / mahÃyÃnadÅrghakÃloparacitakarma svakaæ madhyakÃlapratyekakha¬ginÃæ svayambhu j¤Ãnaæ pravartate / paragho«Ãnuprav­ttiÓravaÓrÃvakÃnÃæ hrasvakÃlÃcirÃdhirÃjyaæ tenÃtyaprav­ttidharmÃntaraæ buddhireva pravartate bÃliÓÃnÃæ vimohitÃnÃm / atha ca punarvicitrakarmajanito 'yaæ lokasanniveÓadeÓave«oparata÷ Óivaæ nirjarasampadamaÓokavirajakarmalokasiddhimapek«ate / vimalaæ mÃrgavinirmuktama«ÂÃÇgopetasuÓÅtalaæ karma eva kurute karma nÃnyaæ karmÃpek«ate // karmÃkarmavinirmukto ni÷prapa¤ca÷ sa ti«Âhati / tridhà yÃnaprav­ttastu nÃnyaæ ÓÃntimajÃyate // Mmk_17.1 // trividhaiva bhavenmantraæ tridhà karma prakÅrttità / trividha÷ phalani«pattistrividhaiva vicÃraïà // Mmk_17.2 // viparÅtaæ tridhà karma trividhaiva prad­Óyate / kuÓalaæ tat trividhaæ proktaæ punastantre prad­Óyate // Mmk_17.3 // punareva vidhaæ gotraæ mantrÃïÃmÃspadaæ ÓÃntam / ÓÃntaæ nirvÃïagotraæ tu buddhÃnÃæ ÓuddhamÃnasÃm // Mmk_17.4 // (##) tadeva karma pratyaæÓaæ mantrÃÇge prakÅrtita÷ / jyoti«ÃÇgaæ tathà loke sidhiheto÷ prakalpitam / tadeva aæÓaæ karmaæ vai pratyayÃæÓe pravartate // Mmk_17.5 // yathà hi ÓÃlÅ vrÅhÅïÃmaÇkureïa vibhÃvyate / tathà hi siddhadravyÃïÃæ lak«aïena vibhÃvyate // Mmk_17.6 // yathà hi Óuklo varïastu vyavahÃreïa prakalpyate / tathÃhi jyoti«ayuktÅnÃæ vyavahÃrthaæ prakalpyate / sarvata÷ sarvayuktÅnÃæ karma evaæ praÓaæsitam // Mmk_17.7 // na tat karma vinà cihnai÷ kvacid deha÷ saæsthita÷ / cihnaiÓca caritaiÓcÃpi jÃtakairgotramÃÓ­tai÷ // Mmk_17.8 // vividhai÷ Óakunairnityaæ tat karmaæ copalabhyate / na kvacid vigrahÅ karma antalÅno 'nyalak«yate // Mmk_17.9 // jvarita÷ sarvato janturvikÃraiÓcopalak«yate / evaæ dehe samÃs­tya karma d­Óyati dehinÃm // Mmk_17.10 // ÓubhÃÓubhaphalÃcihnajÃtakÃstu prakÅrttitÃ÷ / vividhà Óakunaya÷ sattvà vividhà karmamudbhavà // Mmk_17.11 // balakÃla tathà yÃtrà vividhà prÃïinÃæ rutà / ÓubhÃÓubhaphalà + + + + + + + + + + + + sadà // Mmk_17.12 // siddhyasiddhinimittaæ tu pratyayÃrthamavek«ate / nimittaæ caritaæ cihnaæ pratyayeti prakalpitam // Mmk_17.13 // tasmÃt sarvaprayatnena pratyayaæ tu apek«ate / yajjÃpinà satà mantre sidhihetorapek«ayet // Mmk_17.14 // karmasvakÃnyatÃni avyaÇgÃni lak«ayet / alak«itaæ tu sarvaæ vai vighrakarmai÷ sudÃruïai÷ // Mmk_17.15 // tasmÃt sarvÃïyetÃni aÇgÃnÅti munervaca÷ / sÃlendrarÃja÷ sarvaj¤o bodhimaï¬e samÃviÓet // Mmk_17.16 // mantraæ udÅrayÃmÃsa sarvavighnapranÃÓanam / du÷svapnaæ durnimitaæ tu du÷sahaæ ca vinÃÓanam // Mmk_17.17 // tasya bodhigataæ cittaæ sarvaj¤asya mahÃtmane / mÃreïa du«Âacittena k­to vighno mahÃbhayo÷ // Mmk_17.18 // animittaæ tena d­«Âaæ vai tarormÆle mahÃbhayam / animittÃt tasya jÃyante anekÃkÃrabhÅ«aïÃ÷ // Mmk_17.19 // tasya puïyabalÃdhÃnà cirakÃlÃbhilëiïà / tena mantravarïa tasya balÃsau bhagnÃÓau namuciæstadà // Mmk_17.20 // (##) ­ddhimanto mahÃvÅryà saæv­to 'sau mahÃdyuti÷ / tasya mantraprabhÃvena lipse bodhimuttamÃm // Mmk_17.21 // sa eva vak«yate mantra÷ durnimittopaghÃtanam / du÷svapnaæ du÷sahaæ caivaæ du«ÂasattvanivÃraïam // Mmk_17.22 // Ó­ïvantu devasaÇghà vai grahanak«atrajyoti«Ãm / mantraràbhëita÷ pÆrvaæ ÓÃlendreïa jinena vai // Mmk_17.23 // nigrahÃrthaæ ca du«ÂÃnÃæ grahanak«atratÃrakÃm / bhÆtÃæ caiva sarve«Ãæ saumyacittÃæ prabodhanÃm // Mmk_17.24 // Ó­ïvantu bhÆtagaïÃ÷ sarve ye kecit p­thivÅcarÃ÷ / apadà bahupadà vÃpi dvipadà vÃpi catu÷padà / sarve saæk«epata÷ sattvà ye kecit tri«u sthÃvarÃ÷ // Mmk_17.25 // nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm // om kha kha khÃhi khÃhi / hum hum / jvala jvala / prajvala prajvala / ti«Âha ti«Âha / «ïÅ÷ pha pha svÃhà / e«a buddhÃddhyu«ito mantra÷ jvÃlo«ïÅ«eti prakÅrtita÷ // yÃni karmasahasrÃïi aÓÅti nava pa¤ca ca / karoti vividhÃæ karmÃæ sarvamaÇgalasammata÷ / du÷svapnÃn durnimittÃæstu sak­jjÃpena nÃÓayet // Mmk_17.26 // karoti aparÃæ karmÃæ sarvamantre«u svÃmina÷ / vaÓità sarvasattvÃnÃæ buddho 'yaæ prabhavo guru÷ // Mmk_17.27 // smaraïÃdasya mantrasya sarve vighnÃ÷ praïaÓyire / devÃtidevasambuddha ityuktvà munisattama÷ // Mmk_17.28 // muhÆrtaæ tasthure tÆ«ïÅæ yÃvat kÃlamudÅk«ayet / tasthure devasaÇghÃÓca ÓuddhÃvÃsoparistadà // Mmk_17.29 // sarve«Ãæ devamukhyÃnÃæ nak«atragrahatÃrakÃm / samayaæ jagmu te bhÅtà u«ïÅ«o mantrabhëitÃ÷ // Mmk_17.30 // tulyavÅryo mahÃvÅrya u«ïÅ«Ãkhyo mahÃprabhÃ÷ / Óatapa¤cacatu«kÃæ và saptëÂà navatistathà // Mmk_17.31 // dvi«a«Âi pa¤casaptÃnyà u«ïÅ«endrÃ÷ prakÅrtitÃ÷ / etat saÇkhyamasaÇkhyeyà rÃjÃno mÆrdhajà Óubhà / te«a tulyo ayaæ mantra÷ jinamÆrdhajajà iti // Mmk_17.32 // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt pa¤cadaÓama÷ karmasvakapratyayapaÂalavisara÷ parisamÃpta iti / __________________________________________________________ (##) ## atha bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya taæ ca par«anmaï¬alaæ ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅyamantracaryÃbhiyuktasya bodhisattvacaryÃparipÆraïÃrthÃbhiprÃyasya bodhisattvasya mahÃsattvasya kriyÃkÃlakramaïayogÃnukÆlayogacaryÃnukÆlanak«atravyavahÃrÃmuvartanakramaæ sarvamantracaryÃrthasÃdhanopayikapaÂalavisaram / bhëi«ye, taæ Ó­ïu, sÃdhu ca su«Âhu ca manasi kuru // evamukte bhagavatà ma¤juÓrÅ÷ kumÃrabhÆto bhagavantametadavocat / ÃÓcaryaæ bhagavan yÃvad bhëitaæ parameïÃnugraheïÃnug­hÅtà bodhisattvà mahÃsattvà sarvabodhisattvacaryÃnuvartinÃæ sarvamantracaryÃrthaparipÆrakÃïÃæ sattvÃnÃm / tadvadatu bhagavÃnasmÃkamanukampÃrtham / evamukto ma¤juÓrÅ÷ kumÃrabhÆta÷ k­täjalipuÂo bhagavantamavalokayamÃna÷ tÃ÷ tÆ«ïÅmevamavasthito 'bhÆt // atha khalu bhagavÃn ÓÃkyamunirlokÃnugrahakÃmyayà / vajrendravacanaæ Óre«Âhaæ hitÃrthaæ sarvadehinÃm // Mmk_18.1 // idaæ bho÷ bhadramukhÃ÷ Óre«Âhaæ nak«atraæ hitÃhitaæ / sarvamantrÃrthacaryÃyÃæ yuktÃyuktÃ÷ samÃhitÃ÷ // Mmk_18.2 // siddhamarthaæ tathÃpÆrïamanukÆlaæ cÃpi kathyate / siddhihetostathà mantrÅ mantraæ tantropalak«ayet // Mmk_18.3 // Óuce 'hani Óucau deÓe ÓucÃcÃrarate sadà / praÓaste tithinak«atre Óuklapak«e sadà Óuci÷ // Mmk_18.4 // snÃto dhyÃyÅ vratÅ mantrÅ mantratantrÃrthakovida÷ / homa jÃpa tathà siddhiæ kuryÃt karma savistaram // Mmk_18.5 // revatÅ phalgunÅ citrà maghà pu«yÃrthasÃdhikà / anÆrÃdhà tathà jye«Âhà mÆlà cÃpi varïità // Mmk_18.6 // ëìhÃvubhau bhÃdrapadau sadà siddhyartha Óravaïà / siddhyarthaæ Óravaïà Óre«Âhà dhani«Âhà cÃpi varïità // Mmk_18.7 // siddhihetostathà mantrai rohiïyà m­gaÓirÃstathà / aÓvinyau punarvasÆyukte nak«atrau svÃtirevatau // Mmk_18.8 // praÓastà gaïità hyate vidyÃsÃdhanatatparÃ÷ / ete«ÃminduvÃraæ tu vidhirevamudÃh­tam // Mmk_18.9 // Óaityai÷ ÓÃntikaæ Óe«akÃle tato vidyÃpu«Âyarthaæ cÃpi tatparam / madhyÃhne dinakare karma candre cÃpi garhitam // Mmk_18.10 // (##) ardharÃtre sthite candre kuryÃt karmÃbhicÃrukam / t­tÅye yÃmamanuprÃpte pu«Âiheto÷ samÃrabhet // Mmk_18.11 // pu«Âyarthaæ sÃdhayenmantraæ bhogahetostadà n­«u / udayantaæ bhÃskaraæ vidyÃt sarvakarme«u yuktita÷ // Mmk_18.12 // raktÃbhÃve tathà bhÃno÷ kuryÃt karmÃbhicÃrukam / Óe«akÃle tato vidyÃt pÆrvÃhne ravimaï¬ale // Mmk_18.13 // yugamÃtrotthite tathà nityaæ kuryÃcchÃntikakarmaïi / tato dvihastito j¤eyaæ pramÃïe caiva gabhastine // Mmk_18.14 // kuryÃcchÃntikakarmÃïi ÓÃntike«vapi yojite / mantramudraistathÃÓre«ÂhairjinÃgrakulasambhavai÷ // Mmk_18.15 // madhyÃhne savitari prÃpte kuryÃdÃbhicÃrukam / ata÷pareïa Ãk­«yed vaÓyÃrthaæ ca yojitam // Mmk_18.16 // yugamÃtrÃvanate bhÃnau aparÃhopagate tathà / kuryÃt sarvakarmÃïi k«udrÃrthe ca yojitÃ÷ // Mmk_18.17 // tata÷ pareïa kÃle te sÆryaæ dhÃnamate tadà / vaÓyÃkar«aïasarvÃïi kuryÃt karmÃïi dhÅmata÷ // Mmk_18.18 // astaæ yÃte tadà bhÃnau raktÃkÃrasamaprabhe / kuryÃt tÃni karmÃïi raktÃbhÃsasamoditÃm // Mmk_18.19 // kÃntakÃmÃ÷ sadà kuryÃt karmaiÓcÃpi rÃgibhi÷ / kulatraye 'pi ÓÃnyaæ kathitaæ karma ninditam // Mmk_18.20 // kanyÃrthÅ kÃrayet k«ipraæ karmakÃlasamoditam / prathame yÃme tadà karma sÃdhayet sattvayojita÷ // Mmk_18.21 // ata÷ pareïa sarvatra sarvakarmÃïi kÃrayet / ardharÃtre tadà candrà graha÷ paÓyed vasundharÃm // Mmk_18.22 // praviÓet paÓcimÃæ deÓÃæ tasmin kÃle samoditÃm / tata÷ pareïa graha÷ paÓye sÆryo sanarÃdhipÃm // Mmk_18.23 // prasave dak«iïÃæ deÓÃæ siddhyarthÅ mantrayojita÷ / martye 'pi labhate k«ipraæ kÃryasiddhiæ tu pu«kalÃm // Mmk_18.24 // ajÃpÅ jÃpinaÓcÃpi + + + labhate phalam / yathe«ÂÃæ kurute siddhiæ jÃpinasyÃpi dhÅmate // Mmk_18.25 // t­tÅye yÃme sadà gacched diÓaæ cÃpi yatnata÷ / dak«iïapaÓcimÃnmadhye vrajet tatra phalodbhavÅ // Mmk_18.26 // (##) udayante tathà bhÃnau prabhavoduttarÃæ diÓam / tata÷ pareïa kÃlÃnte yugamÃtrotthite ravau // Mmk_18.27 // gacchad vidiÓaæ tantraj¤a÷ siddhikÃmaphalodbhavÃm / paÓcimottarayormadhyaæ sa deÓa÷ parikÅrtita÷ // Mmk_18.28 // ajÃpÅ jÃpinasyÃpi yuktiruktà tathÃgatai÷ / nirdi«ÂÃæ kÃryani«pattau siddhamantrasya và tadà // Mmk_18.29 // madhyÃhne pÆrvato gacched diÓÃæÓcaiva sarvata÷ / tata÷ pareïa karmÃïi + + + + + kÃrayet // Mmk_18.30 // ardharÃtre tadà candro graha÷ paÓyed vasundharÃm / kÃlÃnte vidiÓÃnte muni + + + + bodhinà // Mmk_18.31 // pÆrvamuttarayormadhye sad­Óa÷ siddhi lipsatÃm / tata÷ pareïa diÓa÷ proktÃ÷ pÆrvadak«iïayo÷ sadà // Mmk_18.32 // kathita÷ kÃlabhedaÓca diÓaÓcaiva vidik«u và / aparÃhne tathà bhÃno÷ praviÓe daityamÃlayam // Mmk_18.33 // suraÇge«u ca sarve«u sattve«u kÆpavÃsi«u / sarvathà ÓrÅmukhe«veva sarvatra pÃtÃlodbhavavÃsinÃm // Mmk_18.34 // tata÷ pareïa yÃmÃnte raktÃÇge grahamaï¬ale / praviÓed yak«ayonÅnÃæ nilayÃæÓcaiva sukaÓmalÃm // Mmk_18.35 // vrajet parig­hÃæ k«iprakÃle«veva niyojitam / utti«Âhantaæ sÃdhayenmantraæ prasÃdÃÓrayasambhavÃm // Mmk_18.36 // Ãruruk«a purÃgraæ vai asiddhi÷ siddhireva và / Ãruroha svakÃvÃsaæ prÃsÃdÃgraæ tu mÃnavÅ // Mmk_18.37 // siddhante cintità tasya kÃle«veva suyojitÃ÷ / mantrasiddhi÷ sadà tasya mantratantraviÓÃradai÷ // Mmk_18.38 // diÓe gamanenaiva siddhimÃtrÃæ samucyate / amantrÅ mÃnava÷ k«ipraæ labhate phalasambhavÃm // Mmk_18.39 // ÅpsitÃæ sÃdhayedarthÃæ grÃmyÃæÓcaiva ca mÃnu«Ãm / kÃlà nigamata÷ proktaæ diÓÃæÓcaiva samantata÷ // Mmk_18.40 // prasavet sarvato mantrÅ kÃle«veha deÓe«u ca / aÓvinÅ bharaïisaæyuktà k­ttikà m­gaÓirÃstathà // Mmk_18.41 // ete«veva hi sarvatra nak«atre«veva yojità / ÓÃntikaæ karma nirdi«Âaæ phalahetusamodayam // Mmk_18.42 // (##) rohiïyÃæ sÃdhayedarthÃæ pu«ÂikÃma÷ sadà jÃpÅ / ÃrdrÃyÃæ kÃrayet karma vaÓyÃkar«aïahetubhi÷ // Mmk_18.43 // punarvasvo tathà pu«ye sÃdhayeddhanasampadÃm / vicitrÃbharaïavastrÃæÓca a¤janaæ samana÷ÓilÃm // Mmk_18.44 // rocanÃæ gairikÃæÓcaiva Ãjyaæ caiva supÆjitam / vaÓyÃkar«aïamedhÃæ ca pu«ye«u ca niyojayet // Mmk_18.45 // ÃÓle«ÃyÃæ tathà karmà Ãk­«ÂÃpraharaïÃdayam / maghÃsu kuryÃt tathà karma rÃjyamarthÃbhivÃrdhanam // Mmk_18.46 // phalgunyÃvubhau Óre«Âhau Ãruroha svavÃhanam / vicitrÃïi karmÃïi hastenaiva vidhÅyate // Mmk_18.47 // svÃtyÃæ viÓÃkhayo÷ kuryÃd dravyakarmasamudbhavam / anurÃdhà tathà jye«Âhà ubhau nak«atrayojitau // Mmk_18.48 // siddhikÃma÷ sadà kuryÃd rÃjyakÃmastathà sadà / bhaumyÃrthasampadÃæÓcÃpi vividhÃæ yonijÃæ parÃm // Mmk_18.49 // sÃdhayed dhanani«pattiæ nak«atre«veva yojitÃ÷ / ubhau hya«Ã¬hau tathà proktau jantukarmasu yojayet / dhÃtuje«vapi sarvatra d­Óyate siddhimÃnave // Mmk_18.50 // mÆle mÆlakarmÃïi o«adhyÃæ vividhodbhavÃm / sÃdhayenmantratantraj¤o mÆlanak«atrayojitÃm // Mmk_18.51 // Óravaïe«veva sarvatra kuryÃcchrÃvaïyavarïitÃm / nirvÃïaprÃpakaæ dharmaæ pravrajyÃæ cÃpi yojayet // Mmk_18.52 // dhani«Âhe«u sadà kuryÃd dhÆpapu«karisÃdhanÃm / v­k«Ãæ vÃhanÃæ caiva vastrÃæÓcaiva vidhÃnavit // Mmk_18.53 // kuryÃt Óatabhi«ak karma hiæsÃprÃïi«u nirdayÃm / prÃïÃparodhasattve«u kutsitÃæ tÃæ vivarjayet // Mmk_18.54 // ubhau bhadrapadau Óre«Âhau bhÆmyÃmarthanivÃrakau / sampadà kurute k«ipraæ karme«veva hi yojitau // Mmk_18.55 // senÃpatyÃrthasÃdhane + + + + + + + + + + + / rÃjye dhanani«pattibhÆ«aïÃbharaïÃdi«u // Mmk_18.56 // nÃnÃdhÃtugaïÃæÓcaiva + + + + yathepsitÃm / sÃdhayenmantratantraj¤a ubhau nak«atrayojitau // Mmk_18.57 // (##) revatyÃæ sÃdhayed dravyaæ nÃnÃdhÃtusamudbhavÃm / sÃdhayenmantrakarmÃïi nÃnÃratnasamudbhavam / sarvodakÃni sarvÃïi sÃdhayenmantravitaæ sadà // Mmk_18.58 // aÓvinyaÓca bharaïyaÓca k­ttikÃnÃæ tathÃæÓakam / etadaÇgÃrake proktaæ k«etraæ caiva nabhastale // Mmk_18.59 // tasyà vÃra tathà kÅrttiæ saumyÃæ sÃdhaye ca tadà mahÅm / k­ttikaæ tryaæÓakaæ vidyÃt rohiïÅm­gaÓiro parau // Mmk_18.60 // etad bhÃrgave vidyÃt k«etraæ caivaæ nabhastale / m­gaÓirÃæÓaæ tathà caivaæ ÃdrÃyÃæ ca suyojitÃ÷ // Mmk_18.61 // punarvasuÓca tadà vidyÃcchÃntyarthaæ k«etramudbhavam / pu«yÃÇgaæ tathÃÓle«aæ maghaæ caiva nibodhitam // Mmk_18.62 // etad bhÃno÷ sadà k«etraæ kuryÃdÃbhicÃrukam / phalgunyà tu ubhau sÃÇgau grahacihnitacihnitau // Mmk_18.63 // induvÃraæ tathà vidyÃt k«etraæ tasya niÓÃkare / hastacitrau tathà sÃæÓau kuryÃt karmÃtimÃnitam // Mmk_18.64 // budhasthÃne tu uddi«Âa÷ sarvakarmaprasÃdhaka÷ / svÃtyà viÓÃkhasaæyuktà sÃæÓà vÃpi kÅrtità // Mmk_18.65 // dvitÅyaæ k«etranirdi«Âaæ divÃkarasya na saæÓaya÷ / anurÃdhÃjye«ÂhasÃæÓau tau nirdi«Âau p­thivÅsutau // Mmk_18.66 // dvitÅyamaÇgÃrakak«etraæ v­ÓcikÃtasamudbhava÷ / sarvadharmÃrthasaæyuktaæ karmayuktÃrthasÃdhayet // Mmk_18.67 // varjayed dhÅmato hiæsÃæ prÃïahiæsÃbhicÃrukÃm / sÃdhayed vividhÃnarthÃæ karmÃæÓcaiva supu«kalÃm // Mmk_18.68 // mÆlëìhau tathà proktau ubhau sÃæÓatrikodbhavau / etad b­haspate÷ k«etraæ nabha÷sthaæ d­Óyate bhuvi // Mmk_18.69 // sÃdhayet karma yuktÃtmà vidhÃnÃcca nivÃrakÃm / mahÃbhogÃrthasampattÅ saphalÃæÓcaiva phalodbhavÃm // Mmk_18.70 // dhanvini rÃÓinirdi«Âo kuryÃt sarvasampadÃm / Óravaïà dhani«Âhanirdi«Âà Óatabhi«Ãæ samamodità // Mmk_18.71 // etat ÓaniÓcarak«etraæ dvitÅyaæ kathitaæ purà / rÃÓyamakaranirdi«Âà sarvÃnarthanivÃraka÷ // Mmk_18.72 // (##) tatrastho yadi karmÃïi Ãrabheta vicak«aïa / sidhyatyayatnÃnmantraj¤astasmiæ kÃle prayojità // Mmk_18.73 // rÃÓya÷ kumbhanirdi«Âà proktà munibhi÷ purà / ubhau bhadrapadau prakhyau revatÅ ca yaÓasvinÅ // Mmk_18.74 // aÇgahÅnà tathà pÆrvà ÓubhendragrahacihnitÃ÷ / praÓastÃ÷ ÓobhanÃ÷ sarve tat k«etraæ gurave + dà // Mmk_18.75 // mÅnarÃÓisamÃsena kathitaæ lokacihnitai÷ / graha÷ pradhÃna sarvatra tiryaÇmuktà sarvakarmasu // Mmk_18.76 // saptaite kathità hyagramÃnu«ÃïÃæ gaïÃgame / anantà grahamukhyÃstu anantà grahakutsitÃ÷ / madhyasthà kathità hyete mÃnu«ÃïÃæ hitÃhità // Mmk_18.77 // iti / te«Ãæ sattvaprayoge«u nirdi«Âà mantrajÃpinÃm / sattvÃsattvaæ tathà kÃlaæ niyamaæ caiva kÅrtitam // Mmk_18.78 // nÃgraho dharmasaæyuktaæ na karmo grahacihnitam / saæyogagrahanak«atro mantrasiddhimudÃh­tà // Mmk_18.79 // na siddhi÷ kÃlamiti j¤eyà nÃsiddhi÷ kÃlamucyate / siddhyasiddhÃvubhÃvetau saÇgÃkÃlata÷ kramà / viparÅtaratà dharmà na dharmà dharmacÃriïa÷ // Mmk_18.80 // dharmakarmasamÃyogà saæyukta÷ sÃdhayi«yati / na daivÃt karmamuktastu siddhirna siddhirdevamudbhavà // Mmk_18.81 // tatkarmaÓca siddhiÓca daivameva niyojayet / na daivÃt karmamuktastu daivaæ karmamita÷param // Mmk_18.82 // karmakaæ tu mata÷ proktaæ vidhinirdi«Âahetunà / grahà karmamuktÃstu nak«atrÃÓca supÆjitÃ÷ // Mmk_18.83 // tasmÃt karma samaæ te«Ãæ karmÃrthaæ siddhiri«yate / kathità gaïanà hyete karma eva sadaivatam // Mmk_18.84 // na grahà rÃÓayo yonirak«atÃÓca supÆjitÃ÷ / karma e«a sadà vidyÃt vidhimuktà samodità // Mmk_18.85 // phalodbhavaæ ca sadà karma yuktirmantre«u bhëità / tasmÃd yuktita÷ karma na graho nÃpi rÃÓyajà // Mmk_18.86 // nak«atrÃïÃæ tithÅnÃæ ca gatiyoni samÃsata÷ / kÃlapramÃïaniyamaÓca na paraæ karmayo÷ sadà // Mmk_18.87 // (##) tasmÃt tantravit seva dharma eva niyojayet / anantagrahÃïÃæ loke rÃÓayo vividhà pare // Mmk_18.88 // tithayo gaïità saÇkhye k«etraÓcaiva niyokt­bhi÷ / tasmÃt saæk«epato vak«ye kathyamÃnaæ nibodhatÃm // Mmk_18.89 // me«o v­«o mithunaÓca karkaÂaÓca suyojita÷ / siæhakanyatulaæ caiva v­Ócikadhanvinau parau // Mmk_18.90 // makara÷ kumbha iti j¤eyau mÅnavÃnarayo 'pare / mÃnu«o devarÃÓiÓca aparo garu¬Ãparau // Mmk_18.91 // yak«arÃk«asÃrÃÓyo tiryakpretaÓubhau pare / narakà rÃÓinirdi«Âà anantà gatiyonijà // Mmk_18.92 // nirdi«Âà rÃÓaya÷ sarve nÃnÃdhÃtusamudbhavÃ÷ / asaÇkhyeyà munibhi÷ proktà rÃÓayo bahudhà pare // Mmk_18.93 // te«Ãæ gaticihnÃni sattvayonisamÃÓrayam / kathitaæ kathayi«ye 'ha anantÃæ nak«atrà grahÃm / k«etrà ca bahudhà proktà nÃnÃgrahani«evità // Mmk_18.94 // iti / bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃdÃryama¤juÓriyamÆlakalpÃt «o¬aÓapaÂalavisarÃd dvitÅyo grahanak«atralak«aïak«etrajyoti«aj¤Ãnaparivarta paÂalavisara÷ / __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma - asti ma¤juÓrÅ÷ t­tÅyamapi jyoti«aj¤Ãnaniyamaparivartaæ bhëi«ye pÆrvakai÷ samyak sambuddhairbhëitaæ cÃbhyanumoditaæ ca tvadÅyamantratantrÃrthakalpitam / Ó­ïu sÃdhu ca su«Âhu ca manasi kuru // evamukte bhagavatà ÓÃkyamuninà ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvo mahÃsattva÷ utthÃyÃsanÃdekÃæÓamuttarÃsaÇgaæ k­tvÃ, dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya, yena bhagavÃæ, tenäjaliæ prag­hya, bhagavantametadavocat / tat sÃdhu bhagavÃæ bhëatu jyoti«aj¤ÃnapaÂalavisaram / tad bhavi«yati sattvÃnÃmarthÃya hitÃya sukhÃya / devamanu«yÃïÃæ sarvamantracaryÃnupravi«ÂÃnÃæ ca sattvÃnÃmanuttarÃyÃæ samyak sambodho, abhiprasthitÃnÃæ ca, upÃyakauÓalyamantracaryà sukhena sÃdhayi«yanti / sarvasattvÃnukÆlaæ yogavidhÃnakarmÃnukÆlaæ kÃlaniyamani«yanditakarmasvakatÃæ nak«atravÃragrahayonik«etrarÃÓisamodayÃm / tad bhavi«yati sukhasÃdhanopÃyaæ mantrÃnuvartanaæ sukhavipÃkaæ tad bhavi«yati te bodhisattvÃnÃæ vi«panditavikurvaïa ­ddhyadhi«ÂhÃnam // evamukte ma¤juÓriyà kumÃrabhÆtena atha bhagavÃæ ma¤juÓriyaæ kumÃrabhÆtametadavocat / sÃdhu sÃdhu ma¤juÓrÅ÷! yastathÃgatametamarthaæ parip­cchase / tena hi Ó­ïu sÃdhu ca su«Âhu ca manasi kuru / bhëi«ye sarvasattvÃnÃmarthÃya / evamukte ma¤juÓrÅ÷ kumÃrabhÆto bhagavataÓcaraïayornipatya, ni«aïïo dharmaÓravaïÃya // atha bhagavÃæ sarvÃvantaæ ÓuddhÃvÃsabhavanamÃbhayà sphuritvÃ, sarvabuddhÃvalokanadyotanÅæ nÃma samÃdhiæ samÃpadyate sma / samanantarasamÃpannasya bhagavata÷ kÃyÃnnÅlapÅtÃvadÃtamäji«ÂhasphaÂikavarïÃdayo raÓmayo niÓcaranti sma / nirgatya ca sattvÃnÃæ buddhak«etrÃæ avabhÃsya, sarvÃïi ca grahanak«atrayoniæ samÃÓrayarÃÓitÃrÃæ bhavanÃnyavabhÃsya, gaganatalagatÃæ narakatiryakpretadevabhavanamanu«yasarvasattvabhavanÃni cÃvabhÃsya sarvadu÷khÃni ca pratiprasrabhya sarvasattvÃnÃæ punareva bhagavata÷ ÓÃkyamune÷ kÃrye 'ntarddhÅyate sma // atha bhagavÃn ÓÃkyamunistasmÃt samÃdhervyutthÃya sarvÃæ tÃæ nak«atragraharÃÓidevasaÇghÃnÃmantrayate sma / Ó­ïvantu bhavanta÷ sarvanak«atradevasaÇghÃ÷ yo hyasmin dharmavinaye mantracaryÃyÃæ samanupravi«Âa iha kalpavisare tat sÃdhayet sarvamantrÃïÃæ sarvadravyakarmavidhÃnÃdi«u, na bhavadbhistatra vighnaæ kartavyaæ sarvaireva sannipatitai÷ rak«ÃvidhÃnasÃnnidhyaæ kathayitavyam / yo hyenaæ samayamatikramet, tasya yamÃntaka÷ krodharÃjà sarvanak«atragrahÃïÃæ tatk«aïÃdevamaparyantalokadhÃtusthitÃnÃæ sasutÃnÃæ sabÃndhavÃæ sapÃr«adÃnÃnayati sma, sarve«Ãæ ca mÆrdhani sthitvà pÃdenÃkramya vividhÃni krÆrakarma­ddhiprÃtihÃryÃïi darÓayati sma, buddhÃdhi«ÂhÃnena prÃïairviyojayati sma, samaye ca sthÃpayati sma, vik­tarÆpamÃtmÃnaæ darÓayati sma, ante sarvabhÆtayak«arÃk«asanak«atragraharÃÓayo nisattvagaru¬amarutamahoragagaïà (##) sarvairbhÅtÃstrastÃ÷, tharatharÃyamÃnÃ÷, mahÃvikroÓaæ kurvÃïa÷ bhagavata÷ pÃdayornipatya prakampyamÃnà evamÃhu÷ - paritrÃyasva bhagavan paritrÃyasva / sugata anÃthÃ÷ sma, atrÃïÃ÷ sma, mahÃkrodharÃja bhayabhÅtà jÅvitaæ no bhagavÃn samanuprayacchÃsmÃkam / ityevamuktvà tÆ«ïÅmbhÆtÃ÷ pravepamÃnagÃtrÃ÷ // atha bhagavÃn ÓÃkyamuni÷ / tÃæ nak«atragrahasaÇghÃtÃæÓca yak«arÃk«asapretapiÓÃcamÃtaragaïÃnÃmantrayate sma / mà bhai«Âatha mÃr«Ã÷ bho bhai«Âatha mÃr«Ã÷ nÃsti athÃgatÃnÃmantika upasaÇkrÃntÃnÃæ bhayaæ và maraïaæ và / sarvadu÷khà nivÃryo hi mÃr«Ã÷ buddhaæ Óaraïaæ gacched, vipadÃnÃmagryaæ dharmaæ Óaraïaæ gacched, virÃgÃïÃmagryaæ saÇghaæ Óaraïaæ gacched, gaïÃnÃmagryaæ na tasya bhavati lomahar«am / vächanti tattvo vÃka÷ punarvÃdo m­tyubhayaæ sarvabhayadu÷khebhyo mukta eva dra«Âavya÷ / sarvasÃæsÃrikaæ bhayaæ na kadÃcid vidyate / du÷khopaÓamaæ ÓÃntiæ nijvaraæ sanniyataæ bodhiparÃyaïaæ padamavÃpnuyÃditi // atha tatk«aïÃdeva bhagavatà te«Ãæ sarvadu÷khÃni ­ddhyà pratipramugdhÃnÅti yamÃntakaÓca krodharÃjà bhagavataÓcaraïayornipatya, ma¤juÓriyasya kumÃrabhÆtasya samÅpe sanni«aïïo dharmaÓravaïÃya / sarve ca te grahanak«atragaïÃ÷ sarvadu÷khÃni ca pratiprasrabhyante sma / sarvaÓca ketavo praÓÃntà ni«aïïÃÓca dharmaÓravaïÃya svasthÅbhÆtà ekÃgramanaso bhagavantaæ vyavalokamÃnà vismayotphullanayanà + dvilpamanasaÓca saæv­ttà abhÆvaæ // atha bhagavatà lokÃnukampÃrthaæ tathà tathà dharmadeÓanà k­tà caturÃryasatyasamprayuktà yathà yathà tai÷ sattvai÷ kaiÓcit satyÃni d­«ÂÃni kaiÓcidarhatvaæ k­tam, kaiÓcit pratyekabodha÷, kaiÓcidanuttarÃyÃæ samyak sambodhau cittÃnyutpÃditÃni, sarvaæ ca niyatÃvyÃk­tÃnuttarÃyÃæ samyak sambodhau, sarvaiÓca pithitÃnyapÃpadurgativinipÃtÃni devamanu«yopapattau dvÃrÃïyutpÃditÃni, svargÃrgalamapÃv­tam / sarve ca samayamadhiti«Âhanti // atha bhagavÃn ÓÃkyamuniste«ÃmanuÓayaæ j¤ÃtvÃ, vinayakÃlasamayamanantarameva te«Ãæ vinÅtÃæ sattvÃæ j¤ÃtvÃ, dharmaæ bhëate sma // aridu÷khasamÃkrÃntaæ do«ajaæ vinidhÃÓrayam / abhÃvo devagaïÃ÷ sarve p­jyante ÓÃsane iha // Mmk_19.1 // Ãrabhadhvaæ paraæ vÅryaæ bodhisopÃnahetukam / prÃpnuyÃdeva saÇghÃtÃ÷ ÓÃntanijvaramÃlayam // Mmk_19.2 // aÓokaæ virajaæ k«emaæ nirvÃïaæ vÃpi nai«Âhikam / nirmalaæ gaganatulyÃkhyaæ abhÃvaæ tu svabhÃvikam // Mmk_19.3 // paraæ prÃpsyathÃninditaæ divyaæ suju«ÂamanÃv­tam / anityadu÷khaÓÆnyÃrthamanÃtmaæ tu samoditam / bhÃvayanto divà sarvaæ prÃpsyante caiva nai«Âhikamiti // Mmk_19.4 // (##) mantratantrÃbhidhÃnena caryà caiva sukhodayà / kathità jinavarai÷ Óre«Âhà mantrasiddhirudÃh­tà // Mmk_19.5 // upÃyaæ sattvÃnÃæ agre niyogenaiva dhÅmatai÷ / kathità mantrasiddhistu phalakÃle samodaye // Mmk_19.6 // vicitraæ karmaïÃæ jÃti vicitreva yojità / vicitrà karmata÷ siddhirvicitraæ karmayonijam // Mmk_19.7 // vicitrà citrarÆpeïa mantrairebhirniyojità / vicitrÃrthÃ÷ karmavistarà vicitraæ karma ucyate // Mmk_19.8 // karma cintyà tathà citraæ acintyaæ cÃpi cintitam / tasmÃt prÃrambhanmantrÅ mantracitre«u pu«kalÃm // Mmk_19.9 // rÃÓaya÷ kathitÃÓcitrà te«u jÃtà narà sadà / sadevÃsuramukhyÃstu vividhà prÃïivihaÇgamà // Mmk_19.10 // te«Ãæ ca yÃni cihnÃni tÃni siddhi«u yojayet / me«arÃÓau tathà jÃta÷ manujà và divaukasà // Mmk_19.11 // bahvapatyo bahubhëyo surÆpaÓcÃpi jÃyate / vaïik ÓÅlÅ tathà ÓÆra÷ manuja÷ strÅ«u varïita÷ // Mmk_19.12 // vakro lubdhacittaÓca bhÆpatirg­hasevina÷ / tatrasthaÓcandramà prokta÷ sarvakarme prayojayet // Mmk_19.13 // Ãdityo yadi d­Óyeta meparÃÓisamÃÓrita÷ / tatra karma sadà siddhi krÆrakarmasuyojitÃm // Mmk_19.14 // yÃnaæ gamanaæ caiva Ãsanaæ Óayanaæ sadà / na bhajet tantramantraj¤o viruddhà sarvayogibhi÷ / tatra jÃta÷ sadà martyo mantraæ deyÃbhicÃrukam // Mmk_19.15 // v­«arÃÓau tadà jÃto manujo bhogavÃnsadà / strÅ«u kÃnta÷ sadà lubdha÷ dharmÃdharmavicÃraka÷ // Mmk_19.16 // grÃmyasevÅ sadÃdhyak«o devarÃÇgÃni bodhatÃm / tatrasthaÓcandramà jÃto dhÃrmiko 'sau sureÓvara÷ // Mmk_19.17 // bhavet tasya cittaæ vai rÃjyamÃÓrayatà sadà / tasya mantrà sadà deyà caityà jinabhëita÷ // Mmk_19.18 // tena candrÃrthayuktenarÃÓrayo 'rthanibodhitÃ÷ / gamanÃgamanaæ karma smaÓrukarma ca yuktimÃm // Mmk_19.19 // (##) Ãcared grahakarmÃïi na kuryÃdyÃbhicÃrukam / sarvakarmasamudyogaæ mantrasiddhisukhodayam // Mmk_19.20 // Ãlikhenmaï¬alÃdÅnÃæ buddhabimbÃæÓca kÃrayet / siddhadravyasurÃÓre«Âà sÃdhyamÃnà divaukasà / sidhyante mantribhiryuktà nak«atre«veva risi«u // Mmk_19.21 // mithunÃyÃæ yadà jÃto mÃnu«o 'tha divaukasa÷ / te«Ãæ ca gaticihnÃni siddhikÃlaæ nibodhatÃm // Mmk_19.22 // ìhyo udyuktacittaÓca ÓaÂho mÆrkho 'tha jÃyate / tatrastho yadi vikhyÃta÷ nak«atrà niÓi bhÆ«aïam // Mmk_19.23 // tata÷ kÃnto kavenmartyo bandhÆnÃæ vallabha÷ sadà / dhanìhyo yuktimantaÓca maheÓÃkhyo 'tha jÃyate // Mmk_19.24 // Óe«ai grahai÷ krÆraistu vividhaiÓcÃpi kutsitai÷ / jÃyate dhÆrttarÃgÃrtta÷ vyÃdhibhiÓca samÃkula÷ // Mmk_19.25 // nedadyustasya mantrà vai ÓÃntikaæ pau«Âikaæ param / k«udrÃæ kaÓmalÃæÓcaiva kravyÃdÃæ piÓitÃÓinÃm / krÆrai grahamukhyaistu darÓanÃÓca bhavet sadà // Mmk_19.26 // ete«Ãæ mantrasidhyarthaæ krÆrakarme«u yojaye / ni«iaddhaæ gamanaæ tatra agrapa¤cavivarjitam // Mmk_19.27 // gamanÃgamanayostatra na siddhi÷ sarvakarmasu / k«udrakarma tathà te«Ãæ dadya÷ sarvato jÃnà // Mmk_19.28 // sitÃkhyau grahamukhyau tau pÃtakau dve pare 'parau / caturthà grahamukhyÃnÃæ darÓanaæ Óreyasodbhavam // Mmk_19.29 // ubhau raktau ubhau k­«ïau darÓanaæ krÆrakarmiïÃm / sitau Óuklendumukhyau tau pÅtakau budhab­haspatau // Mmk_19.30 // arkÃÇgÃrakaÓcaiva raktau tau diÓi bhÆmijau / «aï¬o rÃho tathà k­«ïau vicitrà Óe«akà grahà // Mmk_19.31 // nÃnÃgrahag­hà proktà vicitrà dhÃtusubhÆ«itÃ÷ / vicitrÃk­taya÷ kecid vicitrapraharaïodyatà // Mmk_19.32 // nÃnÃdhÃtugaïÃdhyak«Ã nÃní«ipurÃtanai / Ói«yante grahÃïÃæ sarvaæ apsarÃbhiÓca kinnarai÷ // Mmk_19.33 // gaganasthà varïato yÃtà gatiyonividità / antarÅk«acarÃ÷ sarve nak«atrai÷ sahacÃriïa÷ // Mmk_19.34 // (##) vyomni dhÃnasamÃyÃtà vicitrà gatice«Âità / maharddhikà prabhÃvata÷ gatyà rÆpave«asamÃÓrayÃt // Mmk_19.35 // kathità munivarai÷ sarvai÷ karmatattvÃrthayojitÃ÷ / caturthe 'hani saæyuktÃÓcatu÷sattvaniyojitÃ÷ // Mmk_19.36 // catvÃro grahavarà proktà sito pÅto 'rthasÃdhakÃ÷ / Óe«Ã÷ krÆrakarmasu raktau k­«ïau ca yojitau // Mmk_19.37 // nÃcaret sarvakarmÃïi ÓÃntikÃni viÓe«ata÷ / k­«ïaraktau grahau hyetau tithau cÃpi caturdaÓÅ // Mmk_19.38 // nÃcaret sarvakÃryÃïi k«udrakarmÃïi sÃdhayet / mÃnu«e sÃdhayedarthÅ gaïanÃme ÓubhodayÃm // Mmk_19.39 // taireva kÃrayet k«ipraæ Ãsanaæ Óayanaæ sadà / mandiraæ ca viÓeddhÅmÃæ sarvadurgÃïi kÃrayet // Mmk_19.40 // karkaÂarÃÓijÃtastho d­Óyate manujÃ÷ Óubha÷ / ÓÃstà ca bhavet k«ipraæ rÃjÃnaÓcakravartina÷ // Mmk_19.41 // bhavante janmino bodho pÆrvakarmasamudbhavai÷ / ÓukrendragrahamukhyÃnÃæ darÓanaæ caiva jÃyatÃm // Mmk_19.42 // Óubhe 'hani Óubhe deÓe bodhisattva ajÃyata / pu«yanak«atrayogena jÃyante marupÆjità // Mmk_19.43 // buddhÃstrailokyaguravo 'nye 'pi maharddhikÃ÷ / rÃjyakarttà nik­ntà ca bahuprÃïinarÃdhipÃ÷ // Mmk_19.44 // jÃyante vividhà loke ÓanyarkÃÇgÃracihnitÃ÷ / kecijjanabhÆyi«Âhà martyà karmaparÃyaïà // Mmk_19.45 // jÃyante vividhÃcÃrà pu«ye jÃtÃpi te sadà / tasmÃt karmaphalaæ viddhi gatimÃtmÃnace«Âità // Mmk_19.46 // kevalaæ tu sadÃcÃrà grahakarmaniyojità / lokadharmÃnapek«eha nirdiÓanti tathà jinÃ÷ // Mmk_19.47 // karma lokavaicitryaæ lokadhÃtusamÃdhijam / bhÃjanaæ sarvalokanÃmÃÓrayodbhavasambhavam // Mmk_19.48 // vicitraæ kathitaæ loke surÃ÷ Óre«ÂhÃæ nibodhatÃm / karmajaæ hi purà pyÃsÅ kathayÃmÃsa vatsala÷ // Mmk_19.49 // sattvasÃdhÃraïà dhÅmÃæ bodhisattvo maharddhika÷ / ma¤jugho«astadà vavre sattvÃnÃæ hitakÃmyayà // Mmk_19.50 // (##) karmajaæ kathitaæ sarvaæ mantratantrasavistaram / e«o va÷ surÃ÷ sarve dharmo hyekena ya÷ sadà // Mmk_19.51 // karkaÂo rÃÓijÃtasya dadyÃnmantraæ tu pau«Âikam / tata÷ pareïa siæhasya rÃÓird­Óyati mÃnavÃm // Mmk_19.52 // siæhajÃto bhavenmartya aÓÆn lubdha eva tu / strÅÓaÂho mÃæsabhojÅ syÃd girikandaravÃsina÷ // Mmk_19.53 // senÃpatya tathà nityaæ kÃrayecca vasundharÃm / mahÅpÃlo mahÃdhyak«a÷ krÆrakarmà sadà Óuci÷ // Mmk_19.54 // k­taghna÷ k­tamantraÓca pÃpakarmasadÃrata÷ / mitradrohÅ sadà lubdha÷ ÓaÂhaÓcaivamajÃyata // Mmk_19.55 // grahaiÓcÃpi sadà d­«Âà sitai÷ pÅtaiÓca dhÅmatai÷ / jÃyate dhÃrmikastatra k­«ïaiÓcÃpi ÓaÂha÷ sm­ta÷ // Mmk_19.56 // tatra karma samuddi«Âaæ pau«Âikaæ siddhilipsitÃm / utti«Âhaæ khecaraæ cÃpi atimÃnasamodgatam // Mmk_19.57 // nÃnyaæ karma samudvetaæ samÃnaæ cÃpi varjayet / tata÷ pareïa siæhasya kanyarÃÓiriti sm­ta÷ // Mmk_19.58 // tatra jÃto bhaveddhÆrtastaskara÷ k­païa÷ ÓaÂha÷ / strÅ«u kÃnta÷ sadà lubdha÷ krÆra÷ sÃhasika÷ sadà // Mmk_19.59 // mÆrkha÷ paradÃrÅ ca stabdho mÃnonnata÷ sadà / Óubhanak«atravÃreïa Óubhad­«Âigrahoditai÷ // Mmk_19.60 // pÅtaÓuklairgrahaird­«Âà jÃyante ca mahÃdhanÃ÷ / Óuddhamantra÷ sadà dhÅmÃn Óuciv­ttisamÃÓraye // Mmk_19.61 // sambhÆtà mantratantrÃÓca sÃdhayet mahÅtale / k«ipramarthakarà ye tu pu«Âyarthà ye tu kÅrtità // Mmk_19.62 // sÃdhayenmantravit sarvÃæ jinÃÇgÅkulayorapi / jinendramukhyà ye mantrà bahudhà cÃpi kÅrtità // Mmk_19.63 // sÃdhayenmantravit sarvÃæ rÃÓyarthe«veva jÃti«u / tata÷ pareïa bhaved rÃÓi÷ tulÃnÃmani kÅrtità // Mmk_19.64 // prasiddhÃæ karmabhÆyi«ÂhÃæ tannÃsevet tadÃÓritÃm / tulÃyÃæ jÃyate dhÅmÃnmantrasiddhi«u yojita÷ // Mmk_19.65 // na kÃrayet sÃdhanÃæ sarvÃæ utti«Âhaæ bhÆnibandhanÃm / sarvamantraprasiddhyarthaæ gatiyoni«u Ãcaret // Mmk_19.66 // (##) dhÆrta÷ k­païo lubdha÷ matsarÅ caiva jÃyate / tulÃyÃæ rÃÓijÃtastho d­Óyate ca sadà rata÷ // Mmk_19.67 // taæ kuryÃt sadà mantrÅ tasmiæ rÃÓau samÃs­ta÷ / yaæ na cÃcak«ate loke bhÆmirarthÃrthasampadÃm // Mmk_19.68 // grahamukhye tadà jÃto pÅtai÷ ÓuklaiÓca sarvata÷ / na bhajenmantrasiddhiæ ca yatnarak«Ãrthasampade // Mmk_19.69 // k«aïamÃtre tathà sarvaæ sÃdhyantaæ niyojitai÷ / Óubhairgrahairyadà d­«Âa÷ pÅtai÷ ÓuklaiÓca sarvata÷ // Mmk_19.70 // mahÃtmà jÃyate ÓÆra÷ dhÃrmiko 'tha narÃdhipa÷ / krÆratarairgrahaird­«Âa÷ ÓanyarkÃÇgÃrasiæhajai÷ // Mmk_19.71(="80") // tulÃyà jÃtarÃÓyartha÷ matsaro bhavate pumÃæ / bahurogo daridraÓca vyÃdhirogÃrtasamudbhavam // Mmk_19.72(="81") // pracaï¬a÷ sarvakarme«u krÆra÷ sÃhasika÷ sadà / na bhajecchÃntikarmÃïi jinatattvÃÇgabhëitam // Mmk_19.73(="82") // raudraæ kurute karmÃæ vajriïe samudayoditÃm / ÃbhicÃrukakarmÃïi nÃnÃyuddhak­tÃni tu // Mmk_19.74(="83") // tasmiæ rÃÓau sadà tatra kule tatra samudbhave / kutsità jinavarai÷ karma siddhimÃyÃti tatra tu // Mmk_19.75(="84") // pradhÃnaguïavistÃraæ prabhÃvaæ cÃpi varjayet / pravÃsagamanaæ caiva nÃcareddiÓi mÃÓujam // Mmk_19.76(="85") // mandaraæ vÃhanaæ cÃpi sattvadhÃtuk­tÃk­tam / nÃcaret sarvakarmÃïi tasmiæ rÃÓau divÃkare // Mmk_19.77(="86") // v­ÓcikÃttu samutpÃde sattvayoni samÃÓrayet / bhavate liÇgavaicitryaæ kathyamÃnaæ nibodhatÃm // Mmk_19.78(="87") // tÅvra÷ sÃhasika÷ krÆro durdhar«o mÃnadarpita÷ / vakro lubdhastathà martyo jÃyate vasudhÃtale // Mmk_19.79(="88") // prÃj¤o dhÃrmiko vidvÃn vakraÓcaiva durÃsada÷ / strÅ«u kÃnto bhavenmartya÷ k­taj¤o d­¬haparÃkrama÷ // Mmk_19.80(="89") // tantramantrasadodyukta÷ sevÃyÃæ gurupÆjaka÷ / darÓanaæ grahamukhyÃnÃæ Óukracandrabudho guru÷ // Mmk_19.81(="90") // praÓastaæ Óreyasaæ lak«yaæ ÃyurÃrogyavarddhanam / te«Ãæ darÓanasiddhyarthaæ mantriïÃmÆrdhvasÃdhane // Mmk_19.82(="91") // (##) ÓanyarkÃÇgÃrakau rÃhu÷ paÓyati taæ naraæ yadà / krÆra÷ sÃhasiko vakro jÃyate raudrakarmak­t // Mmk_19.83(="92") // te«Ãæ ca vajriïe mantrÃ÷ siddhyante krÆrakarmiïÃm / nÃgacchet sarvato martyo dine«veva sukutsitai÷ // Mmk_19.84(="93") // tata÷ pareïa dhanvÃkhyaæ rÃÓimuktaæ tathÃgatai÷ / jÃyante bahudhà martyà gatideÓasamÃÓrayÃt // Mmk_19.85(="94") // ante ca ÓobhanÃ÷ sarve bÃlyà du÷khabhÃgina÷ / yathÃvibhÃganirdeÓà Ãyu«a÷ parikÅrtitÃ÷ // Mmk_19.86(="95") // tathà dhanÃrthani«pattiæ vÃci«ye arthasampadÃm / svayoniæ nÃÓayennityaæ parayoniæ vivarddhayet // Mmk_19.87(="96") // vahapatyo bahubhëya bahurÃgaratipriya÷ / asaæyato bhavenmartya÷ dhanÆrÃÓisamÃÓrayÃt // Mmk_19.88(="97") // prabhu÷ ÓrÅmÃæ sadà dak«o dhÃrmiko vÃpi jÃyate / darÓanaæ yadi mukhyÃnÃæ grahÃïÃæ sitapÅtakÃm // Mmk_19.89(="98") // te«ÃmÃcarenmantrà nÃnÃpraharaïodbhavÃm / nÃnÃÓastraphalà vÃpi vastrabhÆ«aïavÃhanà // Mmk_19.90(="99") // nÃnÃdhÃtuk­tÃæÓcaiva nÃnÃdhÃtuphalodbhavÃm / siddhyante tasya mantraæ vai muniju«ÂÃÇgasambhavà // Mmk_19.91(="100") // tata÷ pareïa karmÃïi sarvadravyaistu kÃrayet / prasavet sarvato mantrÅ gatideÓaniratyayÃm // Mmk_19.92(="101") // svÃlayaæ vÃhanam cÃpi svasutÃæ ca niveÓanam / bhu«ajaæ sarvami«Âaæ tu mahÃrthaæ cordhvagÃminam // Mmk_19.93(="102") // siddhaye tasya muktÃtmà k«iprameva kare sthità / tata÷ pareïa rÃÓyÃyÃæ makarastho d­Óyate sama // Mmk_19.94(="103") // te«u jÃta÷ sadà martya÷ liÇgairetairhi lak«ayet / mÃt­bhakto pit­bhaktaÓca khyÃto bahumata÷ prabhu÷ // Mmk_19.95(="104") // du÷saha÷ sarvadu÷khÃnÃmìhyo 'pi dhanasa¤caka÷ / k­païo lubdhacittaÓca ÓaÂhaÓcaivamajÃyata // Mmk_19.96(="105") // Óukrendragrahad­«ÂÃnÃæ sarvasampatti jÃyate / k­«ïaraktagrahà ye tu krÆrakarmà tu pÆrvavat // Mmk_19.97(="106") // nÃgacchet tatra mantraj¤a÷ vidiÓÃæ caiva sarvata÷ / du«ÂÃæ sÃdhayet karmÃæ ani«Âaæ caiva varjayet // Mmk_19.98(="107") // (##) vamanagamanaæ caiva uttarÃæ diÓimÃÓrayet / mahÃsamudrÃrthagatÃæ dravyÃæ nauyÃnamÃviÓet // Mmk_19.99(="108") // prÃpnuyÃt sampadÃæ tatra nimnamÃdhyak«adeÓajam / tata÷ pareïa kumbheti makarÃt samuditÃt para÷ // Mmk_19.100(="109") // kumbharÃÓisamÃkhyeyà sattvajÃtÃÓrayà sadà / bahudhà bahuliÇgÃstu kathità te narottamai÷ // Mmk_19.101(="110") // vicitrà citrarÆpÃstu varïajÃtisamÃÓrayÃt / ÓyÃmavarïo viÓÃlÃk«o jÃyante bahumatà narÃ÷ // Mmk_19.102(="111") // maithunÃÓaktavaste tu grÃmyadharmÃrthacintakÃ÷ / k­taj¤Ã dhÃrmikà proktà mantrajÃ÷ kumbharÃÓaya÷ // Mmk_19.103(="112") // ÓuklapÅtà grahà d­«Âà loke 'smin samprapÆjitÃ÷ / k­«ïaraktà grahà ye tu d­«ÂajÃtisamodayà // Mmk_19.104(="113") // vyaÇgà k­païayo mÆrkhà capalÃ÷ taskarÃvahà / bahurogà daridrÃÓca jÃyante mÃnavà sadà // Mmk_19.105(="114") // te«Ãæ na kÃrayet karma uttamaæ munipÆjitam / aÇgÃrthasambhavà yena dadyu÷ sarvakarmasu // Mmk_19.106(="115") // na gacchet prÃpya tÅrÃntaæ ato naivÃpi varïitam / kuryÃt vajrakule karma mantrasiddhililipsayà // Mmk_19.107(="116") // krÆraæ krÆrakarmÃntaæ spha huÇkÃrabhÆ«itam / mantraæ sÃdhayeccÃtra krodharÃjasuyojitam / siddhyante pÃpakarmÃstu raudrakarmÃsu yojità // Mmk_19.108(="117") // tata÷ pareïa mÅneti rÃÓiruktà tathÃgatai÷ / tatrasthà mÃnavÃ÷ sarve d­Óyante bahuliÇgina÷ // Mmk_19.109(="118") // mÅnarÃÓisamÃjÃtà rÆpÃïyetÃni samudbhavai÷ / prabhurmÃnadhÅ÷ ÓrÅmÃæ bhogasampacchatÃnvita÷ / prabhava÷ sarvalokÃnÃæ jÃyate 'sau mahÅtale // Mmk_19.110(="119") // k«ipramarthakaro dhÅmÃæ narÃdhipo 'tha ajÃyata / ÓukrendudarÓanÃjjÃta÷ bhavelloke narottama÷ // Mmk_19.111(="120") // darÓanÃd budhajÅvÃnÃæ dhanìhyo 'thamajÃyata / prÃæÓumÆrttirviÓÃlÃk«a÷ strÅ«u kÃnto bhavet sadà // Mmk_19.112(="121") // bahvamitro narÃdhyak«a÷ kuÂilaÓcaivamajÃyata / bahumitro 'tha ÓukraÓca jÃyate mitravatsala÷ // Mmk_19.113(="122") // (##) tata÷ pareïa krÆro vai grahamukhyo divÃkara÷ / paÓyate yadyasau martyÃn ÓanirÃhusu bhÆmijà // Mmk_19.114(="123") // tadà ka«Âamiti dhvaja÷ krÆraÓcaiva jÃyate / pÆrvavat kathità hyete grahÃ÷ k­«ïÃntaÓuklayo÷ // Mmk_19.115(="124") // kuryÃt sarvakarmÃïi mÅnarÃÓisamÃÓrayÃ÷ / tatrasthaÓcandramÃæ paÓyet sarvÃæÓcaiva sÃdhayet // Mmk_19.116(="125") // ata÷ pareïa rÃÓÅnÃæ gajamÃnu«amÃnu«Ãm / gandharvà rÃk«asà garu¬ÃÓcÃpi pannagÃ÷ // Mmk_19.117(="126") // te«Ãæ svarÆpato jÃtigatideÓamacihnita÷ / manà udbhavaste«Ãæ liÇgairevaistu lak«ayet // Mmk_19.118(="127") // yathà sattvaprak­tiÓca tathà liÇgaæ vibhëyate / svamantrà bhëità hyetai÷ te«Ãæ caiva niyojayet // Mmk_19.119(="128") // rÃÓaya÷ kathità loke dvÃdaÓaiva gaïodbhavÃ÷ / gaïità grahamukhyaistu nak«atraistu niyojitÃ÷ // Mmk_19.120(="129") // saæk«epÃt kathità hyete kathyamÃnÃtivistarà / mÃnu«ÃïÃæ tadà cakre nak«atre grahamaï¬alai÷ // Mmk_19.121(="130") // ata Ærdhvaæ tu devÃnÃæ ­«ÅïÃæ ca maharddhikam / j¤Ãnaæ pravarttate tatra etanmÃnu«ace«Âitam // Mmk_19.122(="131") // acintyà buddhadharmÃïÃæ j¤Ãnad­«Âi narottamÃm / sÃdhayet sarvamantraj¤a÷ rÃÓijÃtau samudbhavà // Mmk_19.123(="132") // + ranak«atrÃæ tithayo nityaæ Óuklapak«e samÃcaret / siddhiste«u sadà proktà k­«ïe k­«ïakarmiïÃm // Mmk_19.124(="133") // grahai÷ sitai÷ pÅtai÷ dinaiÓcaiva samÃcaret / ÓuklapÆrïagatà candre paurïamÃsye«u yojayet // Mmk_19.125(="134") // pratipacchuklapak«e tu t­tÅye caiva rocayet / pa¤camÅ saptamÅ caiva daÓamyekÃdaÓodbhavÃm // Mmk_19.126(="135") // trayodaÓyÃæ tathà Óukle sarvakarmÃïi Ãcaret / pu«Âyarthaæ ÓÃntiyogaæ ca gamanÃgamanaæ ÓubhÃÓubham // Mmk_19.127(="136") // Ãlokhyà mantratantrasthaæ n­tyagÅtarati÷ sadà / bhÆ«aïaæ yÃnamÃvÃsaæ k«urakarmaæ ca dhÅmatà // Mmk_19.128(="137") // prayoktÃ÷ sarvato vidvÃæ martyaiÓcÃpi ÓrÅmatai÷ / bhogasampatsadÃsiddhiri«ÂasattvasamÃgamam // Mmk_19.129(="138") // (##) nirdi«Âaæ munimukhyaistu anya anyakarmÃïi anyata÷ / dhanÃrthibhi÷ ÓrÅmatai÷ k«ipraæ kuryÃnmantrÃrthasÃdhanam // Mmk_19.130(="139") // + + + + + + + + + candraÓukragururbudhai÷ / vÃrairgrahavarairdivyai÷ supÆjitai÷ ÓucimaÇgalai÷ // Mmk_19.131(="140") // tithiyuktai÷ samÃsena nirdi«ÂaiÓcÃpi bhÃvayet / ghorairghorarÆpaistu grahairmantraistithibhi÷ sadà // Mmk_19.132(="141") // Ãcared raudrakarmÃïi k­«ïe k­«ïakarmiïÃm / gatideÓasamÃsaæ ca yuktimantrÃrthasÃdhane // Mmk_19.133(="142// grahÃ") rÃÓyarthanak«atrà tithayaÓca samodità / karmasiddhiprabhÃvaæ ca niyamaæ sarvakarmasu // Mmk_19.134(="143") // iti / bodhisattvapiÂakÃvatasaækÃnmahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓriyamÆlakalpÃt saptadaÓama÷ paÂalavisarÃt t­tÅyo jyoti«aj¤ÃnapaÂalavisara÷ parisamÃpta iti / __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅstvadÅyakalpavisare sarvabhayotpÃdanimittanirghÃtagatÃni ÃÓcaryanimittaliÇgÃni kathayanti ÓubhÃÓubhaæ subhik«adurbhik«apararëÂragamanaæ anÃv­«Âimativ­«Âiæ sattvÃnÃæ sÆcayanti mahÃsÃdhanÃdi«u yo vighnaæ kÃrayanti tato sÃdhakena ca mantavyaæ sÃdhyÃsÃdhyÃni ca tasmiæ deÓe kartavyamakartavyeti j¤Ãtavyam / tato yadi na ÓobhanÃni nimittÃni bhavanti tasmÃd deÓÃdapakramya anyatra gatvà sÃdhayitavyÃni / atha cecchobhanÃni nimittÃni bhavanti / tasminneva deÓe sÃdhayitavyÃni / tatraiva ca sthÃtavyam / evaæ j¤Ãtvà sÃdhakena mantracaryÃbhiyuktena kartavyamakartavyamiti mantracaryÃyÃæ nimittÃni j¤Ãtvà ÓubhÃÓubhaæ boddhavyamiti // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bhagavata÷ pÃdayornipatya punarapyevamÃha - tat sÃdhu bhagavÃæ deÓayatu nimittaj¤Ãnaparivartavisaram / tad bhavi«yati sarvasattvÃnÃæ hitÃya sukhÃya sarvamantracaryÃbhiyuktÃnÃæ bodhisattvÃnÃæ mahÃsattvÃnÃæ ÓubhÃÓubhaphalodayanimittaliÇgÃni / yaste sarvasattvà mantracaryÃnupravi«Âà sÃdhyÃsÃdhyaæ kÃlanimittaæ j¤Ãtvà sthÃtavyaæ, prakramitavyamiti paÓyante // evamukte bhagavÃæ ÓÃkyamuni÷ ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / tena hi ma¤juÓrÅ÷ Ó­ïu sÃdhu ca su«Âhu ca manasi kuru bhëi«ye 'haæ te // Ãdau tÃvad bhavelliÇgamutpÃtÃnÃæ samodayam / mahad bhayamanÃdisthamamÃnu«ÃïÃæ tu ce«Âitam // Mmk_20.1 // sarve ca grahanak«atrÃ÷ kÆ«mÃï¬Ã graharÃk«asÃ÷ / mÃtarà devatÃÓcaiva sarve pretà maharddhikÃ÷ // Mmk_20.2 // darÓayanti tadà liÇgaæ mahotpÃtÃnÃæ ca sambhave / Ãdimantaæ tato madhyaæ aÓubhaæ caiva te tadà // Mmk_20.3 // bhÆmisthitirnÃÓakaæ ca kathayanti vividhÃÓrayÃt / sarvamÃnu«asattve«u bhÆtale 'sminnibodhatÃm // Mmk_20.4 // kabandhà vividhÃÓcÃpi pak«iïaÓca samÃkulÃ÷ / d­Óyante sarvato loke tasmÃd deÓÃdapakramet // Mmk_20.5 // rÃtrau ÓakrÃyudhaæ d­«Âvà dhanuÓcÃpi viÓe«ata÷ / ÓaranÃrÃcapÃÓÃÓca vividhà praharaïodbhavÃ÷ / d­Óyante gaganÃd rÃtrau tasmÃd deÓÃdapakramet // Mmk_20.6 // candrabimbe yadÃkÃÓe d­Óyante vik­tarÆpiïa÷ / kabandhà puttalÃÓcaiva n­tyantà gaganÃlaye / su«iraæ chidramityÃhurd­Óyate ÓaÓimaï¬ale // Mmk_20.7 // (##) puru«Ã uccanÅcÃÓca yudhyantÃæ ÓaÓimaï¬ale / d­ÓyeyurmÃnu«e loke tasmÃd deÓÃdapakramet // Mmk_20.8 // vividhà prÃïaharÃÓcÃpi nÃnÃbhÆtagaïÃstathà / n­tyamÃnÃÓca yudhyeyustasmÃd deÓÃdapakramet // Mmk_20.9 // maï¬alÃkÃraæsaÇkÃÓaæ d­Óyastha÷ ÓaÓimaï¬alam / tÃd­Óaæ tu tato d­«Âvà tasmÃd deÓÃdapakramet // Mmk_20.10 // yuddhyantÃæ sarvasaÇkhyÃæÓca d­Óyante ÓaÓimaï¬ale / ekastatra patet k«ipraæ yasya yo diÓimÃÓrita÷ / taæ devadiÓimityÃhu÷ bhÆpatirm­yate dhrÆvam // Mmk_20.11 // tÃd­Óaæ d­«Âvà sattvÃkhyaæ vividhÃkÃrasambhavam / acirÃt tatra bhayÃt k«ipraæ tasmÃd deÓÃdapakramet // Mmk_20.12 // ÓaranÃrÃcaÓaktiÓca d­«Âvà tatra niÓÃkare / taskaropadravaæ k«ipraæ ÓastrasampÃtajaæ bhayam // Mmk_20.13 // d­«Âvà vik­tarÆpÃstu nÃnÃsattvasamÃÓrayÃm / rÃtrau bhÆtale candre tasmÃd deÓÃdapakramet // Mmk_20.14 // k­«ïavarïà vihaÇgÃstu Óuklà caiva sapÅtalÃ÷ / raktÃÓcaiva tathà dhÆmrÃ÷ svabhÃvavik­tÃÓrayà // Mmk_20.15 // te vai vivarïavarïÃstu d­Óyante bhÆtale yadà / tÃd­Óaæ lak«aïaæ d­«Âvà tasmÃd deÓÃdapakramet // Mmk_20.16 // Óuklà pak«Ã bhavet k­«ïà k­«ïà pak«Ã tathà sità / d­Óyante vik­tarÆpÃstu vihaÇgÃÓcaiva mahÅtale / tÃd­Óaæ lak«aïaæ d­«Âvà tasmÃd deÓÃdapakramet // Mmk_20.17 // m­gakro«ÂukagaïÃ÷ sarve praviÓeyurgrÃmamÃlayam / ÓvÃpadà vyÃlino dhÆrtà mlecchopadravataskarÃ÷ // Mmk_20.18 // bhaveyurbhayak­taæ te«Ãæ durbhik«aæ vÃpi varïitam / vividhà bhÆtagaïÃÓcÃpi d­Óyante tu mahÅtale // Mmk_20.19 // vik­tÃvik­tarÆpiïya÷ yak«arÃk«asakinnarÃ÷ / divà rÃtrau tathà nityaæ n­tyante ca mahÅtale / tÃd­Óaæ lak«aïaæ d­«Âvà tasmÃd deÓÃdapakramet // Mmk_20.20 // naranÃrÅkumÃrÃæÓca krandeyurbh­Óaæ bhÆtale / rÃtrau divà tathà nityaæ vyÃdhistatra mihÃgama÷ // Mmk_20.21 // (##) uragà vik­tabÅbhatsà d­Óyante vasudhÃtale / g­he rathye tathà bhindhyà mandire v­k«asannidhau / sarvato vyÃpya ti«Âhante bhavet tatra mahÃbhayem // Mmk_20.22 // mahÃmÃryopasargaæ ca vi«avisphoÂamÆrcchanam / durbhik«aæ rëÂrabhaÇgaæ ca bhavet tatra janÃgame // Mmk_20.23 // vik­tÃvik­tabÅbhatsà pak«iïaÓvÃnakro«Âukà / Ærdhvatuï¬Ã yadÃkÃÓe ravante vik­tÃnanà // Mmk_20.24 // ardharÃtrau tu madhyÃhne ubhe martye ca kutsità / bhavenmahÃbhayaæ k«ipraæ paracakrasamÃgamam // Mmk_20.25 // durbhik«amativ­«ÂiÓca bhavet tatra samÃsata÷ / mÃsamekena saptÃhÃnmahÃdu÷khopapŬitÃ÷ // Mmk_20.26 // anyonyaæ bhÆtale vÃsà mÃnu«Ã taskarÃgninà / mahÃÓastrabhayaæ tatra tasmÃd deÓÃdapakramet // Mmk_20.27 // gaganasthà sarvato meghà d­Óyante ca vakrasambhavà / sphuÂÃkÃrÃtha raudrÃÓca tÅvragarjananÃdina÷ // Mmk_20.28 // saptasphuÂà dviÓcaturvà ca d­Óyante uragÃÓrayÃ÷ / sughorà ghoravakrÃÓca d­Óyante gaganÃÓrayà // Mmk_20.29 // tÃd­Óaæ lak«aïaæ d­«Âvà aciarÃt tatra mahÃbhayam / mahÃmÃryopadravaæ ca jvaro vyÃdhi÷ rogÃÓcaiva mahÃbhayÃ÷ // Mmk_20.30 // sadya÷ prÃïaharÃ÷ k«ipraæ vi«Ã÷ sthÃvarajaÇgamÃ÷ / uts­janti tadà meghÃæ tadà v­«Âiæ ca dÃruïam // Mmk_20.31 // naÓyate bhÆtayastatra anyonyà nirapek«iïa÷ / tÃd­Óaæ lak«aïaæ d­«Âvà tasmÃd deÓÃdapakramet // Mmk_20.32 // mahÃprapÃtadurbhik«amulkÃpÃtÃæ samantata÷ / dhÆmaketoÓca nirghÃtÃæ diÓÃdÃhÃæ kathayi«yÃmi te // Mmk_20.33 // Ó­ïu prapÃtaæ d­Óyasthaæ ulkinÃæ caiva jÃyate / rÃtrau divà samantà vai ulkÃpÃto bhaved yadi / mahÃbhayamanÃrogyaæ j¤Ãtvà mantrÅ vrajet tata÷ // Mmk_20.34 // maholkÃjvalamÃnÃyà diÓaæ gacchet vai sadà / tÃd­Óaæ n­patÅnÃæ bhaÇga÷ yato vaktraæ tato bhayam // Mmk_20.35 // vidiÓÃæ patate ulkÃæ samantÃdvai niÓi sarvadà / tatra deÓe mahÃvyÃdhi÷ durbhik«an­paghÃtanam // Mmk_20.36 // (##) divÃrÃtrau yadà ulkà patate vai samantata÷ / tÃd­Óaæ ca bhavenm­tyurn­patÅnÃæ ca mantriïÃm / taæ buddhvà mantrajÃpÅ syÃd j¤Ãtvà tasmÃddeÓÃdapakramet // Mmk_20.37 // ulkina÷ prapate yuddhÃd yato pucchastato bhayam / anyà và d­Óyate bhaÇgo n­patÅnÃæ raïasaÇkaÂe // Mmk_20.38 // mahÃk«obhaæ tadà cakre maholkà grahacihnite / samantÃt patate k«ipraæ tasmÃd deÓÃdapakramet // Mmk_20.39 // yÃd­Óaæ ulkamÃveÓya ÃÓrayÃt patate sadà / tÃæ diÓaæ vyÃdhidurbhik«aæ rëÂrabhaÇgaæ ca jÃyate // Mmk_20.40 // gamanÃgamanayorm­tyustÃrakÃïÃæ tadÃÓrayÃt / yo 'yaæ nak«atrajÃtastha÷ tasya m­tyubhayaæ bhavet // Mmk_20.41 // dvirÃtrÃnnaÓyate janturnak«atrà patate bhuvi / narÃdhipÃnÃæ ca sarve«Ãme«a eva vidhirbhavet // Mmk_20.42 // yo 'yaæ paÓyate deva÷ i«Âaæ + «vedamÃkulam / rÃtrau darÓane 'vaÓyaæ pratimÃyÃæ divà tadà / tasya m­tyubhayaæ vidyÃnmÃsai÷ «aÂbhistadà sm­ta÷ // Mmk_20.43 // pratimà calità yasya devate«Âasya jantuna÷ / hasate rudate caiva taæ deÓaæ varjayet sadà // Mmk_20.44 // pratimà patate caiva viÓÅryate và svakÃtmanà / tasya bhaÇgaæ bhavet k«ipraæ g­hÃÓcaiva narÃdhipe / kurvanti vividhÃkÃrÃæ liÇgÃæ vividharÆpiïÃm // Mmk_20.45 // pratimà yadi d­Óyasthà devÃyatanamandire / tÃd­Óaæ tu tato d­«Âvà tasmÃd deÓÃdapakramet // Mmk_20.46 // samantÃt sarvato mantrÅ paÓyeyu÷ pratimÃæ sadà / vik­tarÆpabÅbhatsÃæ nÃnÃvik­tamÃÓritÃm // Mmk_20.47 // svayaæ và paÓyate mantrÅ anyairvà bhuvi / tÃd­Óaæ lak«aïaæ d­«Âvà tasmÃd deÓÃdapakramet // Mmk_20.48 // argharÃtre tathà yÃme t­tÅye 'rdhe yadi d­Óyate / tÃrakÃïÃæ mahÃv­«Âiæ tasmÃd deÓÃdapakramet // Mmk_20.49 // caturthabhÃge tathà rÃtrau tÃrakà k«ipragÃmina÷ / khadyota iva gacchanti taæ deÓaæ sarvato na bhajet // Mmk_20.50 // (##) basudhÃtalena gacchanti tasmiæ deÓe tato vrajet / yatra saæÓayate v­«Âi yatra gacchanti tÃrakÃ÷ // Mmk_20.51 // taæ deÓaæ mà viÓet k«ipraæ yatra v­«Âi mahad bhayam / taæ deÓaæ naÓyate k«ipraæ paracakrasamÃgamam // Mmk_20.52 // durbhik«aæ ÓastrasampÃtaæ taæ vidyÃt deÓamÃkulam / cororagavyÃlÃnÃæ mlecchadhÆrtasamÃgamam // Mmk_20.53 // taæ deÓaæ narÃdhipÃæ nityaæ pravaset sarvato diÓam / viluptarÃjyo vibhra«ÂaparacakrasamÃÓrita÷ // Mmk_20.54 // var«Ã a«Âa ekaæ ca taæ deÓaæ tatra lebhire puna÷ / prÃpnuyÃt tadà rÃjyaæ deÓÃdÃgamanaæ puna÷ // Mmk_20.55 // j¤Ãtvà dupakramÃt sarvÃæ vikriyÃæ kriyayojitÃm / kriyÃkÃlaæ samÃsena taæ jÃpÅ Ãrabhet sadà // Mmk_20.56 // ulkÃpÃta mahÃnto vai d­Óyate yadi miÓritam / samantÃnnityakÃlaæ ca tasmÃd deÓÃdapakramet // Mmk_20.57 // ulkino bahudhÃkÃrà d­Óyante vividhÃÓrayà / vicitrà citrarÆpiïya÷ yak«iïyaÓca maharddhikÃ÷ // Mmk_20.58 // jvalantÃæ vaktradeÓÃbhyÃæ kravyÃdÃæÓca piÓÃcikÃ÷ / tasmÃt parÅk«ayedulkÃæ liÇgairebhi÷ samoditÃm // Mmk_20.59 // atidÅrgha tathà hrasvo madhyÃÓcaiva prakÅrtità / caturhastà dvihastà và hastamÃtrapramÃïata÷ // Mmk_20.60 // d­Óyante bhÆtale martyairÃÓrayante mahodayà / mahÃprÃïà svarÆpÃÓca devatai«Ã maharddhikà // Mmk_20.61 // vicitrÃkÃrarÆpÃstu hÆtÃste ca divaukasÃm / devÃsure 'ya saÇgrÃme vartamÃne mahadbhaye // Mmk_20.62 // ÓakramÃj¤Ãmiha k«ipraæ gacchante 'tha bhÆtale / jambÆdvÅpagatÃæ martyÃæ narÃÓyak«Ãæ narÃdhipÃm // Mmk_20.63 // paÓyante sarvalokÃæÓca dharmÃdharmavicÃrakÃm / mÃt­j¤Ã pit­bhaktÃÓca kule jye«ÂhÃpacÃyakà // Mmk_20.64 // mahÃmantradharà sarve jÃpino yadyajÃmbÆdvÅpagatà narÃ÷ / tadà devà mahotsavÃpi jÃyante tadà daityÃæ kurvante ca parÃbhavam // Mmk_20.65 // dharmi«Âhà bhÆlate martyà jÃmbÆdvÅpanivÃsina÷ / mahotsÃhaæ tadà kÃle t­daÓÃdhyak«o 'tha vÃsava÷ // Mmk_20.66 // (##) tadà bhagnavatotsÃhà asurà bhinnamÃnasà / abhimÃnaæ labhetÃæ yena pÃtÃle tena tÃ÷ // Mmk_20.67 // praviÓante svapuraæ tatra bhinnamÃnà k­tavyathÃ÷ / mahÃpramodaæ tadà devà lebhire t­daÓeÓvarÃ÷ // Mmk_20.68 // tadà jambÆdvÅpe 'tha sarvatra subhik«amÃrogyate janÃ÷ / svasthà ca sarvato jagmu÷ naranÃrÅ gatavyathà // Mmk_20.69 // tasmÃt sarvaprakÃreïa buddhe÷ bhakti÷ k­the janÃ÷ / dharmasaÇghe ca bhÆyi«Âhe gatadvandve nirÃmaye // Mmk_20.70 // pÆjÃæ kurutha martyÃto lÃlilipsa÷ sarvasampadÃm / mantracaryÃæ tadà cakre vavre vÃcÃæ Óubhodayà // Mmk_20.71 // daÓakarma yathÃlokÃæ samprati«Âhà niropagÃm / kurudhvaæ janasampÃtÃæ tridhà Óuddhena mÃnasÃ÷ // Mmk_20.72 // virati÷ prÃïivadhe nityaæ adattaæ vÃpi nÃcaret / na bhajedaÇganÃdanyÃæ agamyÃparivarjitÃm / japet // Mmk_20.73 // santu«Âi÷ svena dharmeïa saÇkurudhva janasattamÃ÷ / m­«ÃvÃdaæ na bhëeta vipÃkaæ yadyadu÷khadam // Mmk_20.74 // nÃbhëet karkaÓÃæ vÃïÅæ sarvasattvÃrthadu÷khadÃm / yatki¤cit kleÓasaæyuktÃæ vÃcÃdarthavivarjitÃm // Mmk_20.75 // ÓÆnyà dharmÃrthasaæyuktÃmabhinnÃæ nÃcaret sadà / paiÓunyaæ varjayennityaæ vacanaæ parabhedane // Mmk_20.76 // kli«Âacittasya sarvatra ni«iddhaæ munipuÇgavai÷ / abhidhyaæ nÃcaret karma parasattvopakÃriïa÷ // Mmk_20.77 // yo yasya sadà s­taæ na kuryÃd dve«asamutthitam / vyÃpÃdaæ varjayet karma sattvadve«amanÃspadam // Mmk_20.78 // upaghÃtaæ parasattvasya na kuryÃt sarvato janÃ÷ / mithyÃd­«Âiæ na kuryÃntÃæ sarvadharmavinÃÓinÅm // Mmk_20.79 // nÃsti dattaæ hutaæ caiva na ce«ÂamantrasÃdhane / na sidhyante tathà mantrÃ÷ sarvatantrÃrthakalpitÃ÷ // Mmk_20.80 // na buddhÃnÃæ sukhotpatti÷ na ÓÃntaæ nirvÃïami«yate / na cÃpi caryà tathà bodho pratyekÃrthasambhavÃm // Mmk_20.81 // na cÃrhatvaæ bhuvi loke 'smiæ nÃpi dharme«u jÃyate / svabhÃvai«Ã vividhà loke arthÃdarthatathÃtathà // Mmk_20.82 // (##) evamÃdyÃæ anekÃæÓca vividhÃkÃracihnità / na tÃæ bhajet sadà mantrÅ pÃpad­«ÂisamudbhavÃm // Mmk_20.83 // daÓakarma yathà proktà viratyà svargopagà sm­tÃ÷ / bhÃvanà caiva phalaæ te«Ãæ nirvÃïÃmarthasambhavÃm // Mmk_20.84 // ani«Âà tu bhave loke tadà surÃïÃæ parÃjayam / daityÃnÃæ vardhate mÃna÷ atidarpÃrthasambhavÃm // Mmk_20.85 // janÃlaye tadà sarvaæ jambÆdvÅpanivÃsina÷ / bÃdhyante vyÃdhibhi÷ k«ipraæ anyonyÃæ te 'pi mÆrchità // Mmk_20.86 // janÃdhyak«Ãstadà sarve anyonyÃparÃdhina÷ / k«ipraæ naÓyanti te sarve munidharmÃrthavarjitÃ÷ // Mmk_20.87 // samare kruddhacittÃnÃæ ÓastrasampÃtam­tyava÷ / na te bheje devamukhyÃnÃæ tarjanyÃpadyanÃlaye // Mmk_20.88 // buddhaæ dharma tathà saÇghaæ na pÆjedaÓubhà n­pà / na mantrÃæ japtu te k«ipraæ te n­pà tasthure sadà // Mmk_20.89 // vinaÓyante tadà lokà vividhÃyÃsamÆrchitÃ÷ / tataste daityavarÃ÷ k«ipraæ susaærabdhà ruroha tam // Mmk_20.90 // sumeruparvatamÆrdhÃnamÃviÓante janasattamÃ÷ / pari«aï¬o tadà mero vibhajenmandirà Óubhau // Mmk_20.91 // samantÃdvanavidhvastaæ divaukasÃæ kÃrayanti te / vividhà rathavarai rƬhà nÃnÃbharaïabhÆ«ità // Mmk_20.92 // nÃnÃpraharaïà dadyu÷ pura÷ Óre«ÂhÃæ parÃjayÃm / tataste kharaæ bheje apsarÃïÃæ bhaja jagrahe // Mmk_20.93 // ÅÓvarÃ÷ prabhava÷ sarve asurÃste valadarpitÃ÷ / jagrÃha surakanyÃæ vai sudhà caiva ca bhojanam // Mmk_20.94 // tataste suravarÃ÷ Óre«ÂhÃ÷ pravi«ÂÃ÷ nagarottamam / merumÆrdhni tato gatvà nagaraæ darÓanÃÓrayam // Mmk_20.95 // ÓakrÃnuyÃtà sarve vai piÓità dvÃrapurottame / na tu mÃyà purÅ bhÅti÷ upajagmu mudÃÓrayam // Mmk_20.96 // nivartya tatra vai sarve svÃlayaæ jagmu te surà / yadekà mantrasiddhistu nivaÓerjanyumÃÓrayam // Mmk_20.97 // japtamantro 'pi và martya÷ nivasaæ tatra Ãlaye / tatra deÓe na cÃrtÅni na durbhik«aæ na Óatrava÷ // Mmk_20.98 // (##) na rogà nÃpi bhayaæ vidyÃjjaptamantre sthite bhuvi / na cÃsyà dasyava÷ sarve ÓaknuvantÅha hiæsitum // Mmk_20.99 // na cÃrtim­tyavastatra amaryÃdà pravartate / na rujà vyÃdhisammÆrchà jvararogÃpahÃriïa÷ // Mmk_20.100 // bibhyante bhÆtale tasmiæ japtamantro yadÃÓraya÷ / ye 'tra mantravarà hyuktà jinendrakula + dbhavà // Mmk_20.101 // abjÃke tu tathà mantrà mantriïaæ mantrapÆjitÃ÷ / tatra mantravarÃæ mantrÅ jahnujopamaharddhikÃm // Mmk_20.102 // tadà te suravarà Óre«Âhà asurÃïÃæ tu parÃjaya÷ / evamuktà guïà hyatra d­Óyate bhÆtale kadà // Mmk_20.103 // tÃrkikà vividhÃkÃrà kathayantÅha mahÅtale / grahame«o iti Órtyà avatÃrÃrthavistarà // Mmk_20.104 // gÅtaæ ­«ivarairj¤ÃnamulkinÃæ grahacihnitÃm / nirdi«Âaæ tatra nirdeÓa÷ nighÃtasya pravak«yate // Mmk_20.105 // ulkÃpÃte yadÃæ lokà nirghÃto bhuvi maï¬ale / pradyunnÃgarjanà kasmÃcchrÆyate ca mahÅtale // Mmk_20.106 // bh­Óaæ cucuk«utra taddeÓaæ tithirebhi samÃyutai÷ / atulyaÓabdanirgho«a raudrÃæ vÃpi tamÃhvayÃm // Mmk_20.107 // ÓrÆyate garja ca k«ipraæ mahÃmeghavaca÷ ÓrÆyate / «a«Âhyacamathama«ÂamyÃæ trayodaÓyÃmatha ÓrÆyate // Mmk_20.108 // k­«ïapak«e tathà nityaæ dvÃdaÓyÃæ tu caturdaÓÅ / nak«atrairebhi saæyuktà vÃraiÓcÃpi grahottamai÷ // Mmk_20.109 // aÓvinyÃæ k­ttikÃnÃæ ca bharaïyÃæ yÃtaæ nibodhatÃm / pÆrvabhadrapade caiva ÃrdrÃmaghÃÓle«asaæyukte // Mmk_20.110 // + + + + + + + + + grahaiÓcÃpi supÆjite / ÓanyarkÃÇgÃrakai÷ krÆrai÷ bhÆmyà nipatate yadà // Mmk_20.111 // avar«odakarmà krÆraæ Óabdo nighÃta ucyate / mahad bhayaæ tatra deÓe vai durbhik«aæ rëÂramardanam // Mmk_20.112 // paracakrabhayaæ vidyÃnnÃnÃvyÃdhimahadbhayam / nirghÃtaæ patate corvyÃæ nak«atrairebhi kÅrtitai÷ // Mmk_20.113 // vÃrairaÓubhaiÓcÃpi grahai÷ k­«ïaraktakai÷ / tatra deÓe n­po bh­Óaæ hanyate Óastribhi÷ sadà // Mmk_20.114 // (##) tasmiæ kÃle raudre ca karmÃïi tatra deÓe tadà japet / vividhà vyÃdhayastatra arthanÃÓaÓca d­Óyate // Mmk_20.115 // m­tyustatra bhaved vyÃdhirdurbhik«aiÓcÃpi ninditai÷ / anÃv­«Âi sadÃkÃle dvÃdaÓÃbdÃni nirdiÓet // Mmk_20.116 // paÓcimÃæ diÓamÃÓritya prapate bhÆtale nabhÃt / nirghÃtaæ m­tyusaÇkÅrïaæ d­Óyate m­tyutaskarai÷ // Mmk_20.117 // madhyÃhne tu tadà kÃle yuvÃpyastamite 'pi và / udayantaæ bhÃskaraæ rakte suÓabdai÷ ÓrÃvakairevam // Mmk_20.118 // tri÷sandhyÃt kutsita÷ Óabda÷ Óe«akÃle tu tu«Âaye / ardharÃtre yadà Óabda÷ nirghÃtasya mahad bhayam // Mmk_20.119 // guptÃæ puravarÃæ tatra kÃrayantu n­pottamà / nÃnÃmlecchagaïà dhÆrtà taskarÃdhi«ÂhitÃpi te // Mmk_20.120 // paradravyopakÃrÃrthaæ kurvantÅha mahÅtale / Óe«akÃle bhavecchabda÷ nirghÃtasya supu«kalam // Mmk_20.121 // mantrimukhyo bhavet tatra bahuvyÃdhisamÃkulam / bahuvyÃdhitatvaæ ca n­pÃstasya vidhÅyate // Mmk_20.122 // patnÅ và hanyate tasya mantrimukhyasya hanyata÷ / sarve saulkikÃstatra nÃnÃjÃtisamÃÓritÃ÷ // Mmk_20.123 // hanyante m­tyunà te 'pi tathà jÅvakasevakà / prak­«Âà vaïijà mukhyà niyuktà sarvato n­pÃ÷ // Mmk_20.124 // madhyÃhnaparimityÃhu÷ ­«ibhÆto rave tadà / nirghÃtamatule Óabdaæ yadà ÓuÓrÃvate janÃ÷ // Mmk_20.125 // vyÃdhibhirvyastasarvatra bhavatÅha mahÅtale / anyathà tumulaæ Óabdo yadi ÓuÓrÃva mÃnavà // Mmk_20.126 // akasmÃt sarvato nityaæ n­pastatra na jÅvate / dak«iïÃæ diÓamÃÓ­tya nirghÃto patatecchubha÷ // Mmk_20.127 // vidyuccordhvaæ tathà v­«ÂiracirÃt taæ vinirdiÓet / pÆrvÃyÃæ diÓimÃÓritya ÓuÓruva÷ yadi nÃdite // Mmk_20.128 // nirghÃtasya bhavet tatra prÃcyÃdhyak«o vinaÓyati / himÃdrikuk«isannivi«Âà janÃstatra nivÃsina÷ // Mmk_20.129 // ÓuÓrÃva Óabdaæ mahÃbhairave grahe cihnite / tasmiæ deÓe janÃdhyak«o vinaÓyante mlecchataskarÃ÷ // Mmk_20.130 // (##) vatse vatsÃÓca ye mukhyà nepÃlÃdhipatistadà / hanyante Óatrubhi÷ k«ipraæ nÃnÃdvÅpanivÃsina÷ // Mmk_20.131 // vidik«u bhairavaææ nÃde Ærdhvamuttarato bhavet / kÃmarÆpeÓvaro hanyà gau¬Ãdhyak«eïa sarvadà // Mmk_20.132 // lauhityÃt parato ye vai jarÃdhyak«Ãtha jÅvinà / kalaÓÃhvà carmaraÇgÃÓca samotadyÃÓca vaÇgakÃ÷ // Mmk_20.133 // n­pÃæÓca vividhÃæ hanyà saÓabde bhairavà grahe / pÆrvadak«iïato bhÃge yadi Óabdo mahad bhayam // Mmk_20.134 // kaliÇgà kosalÃÓcaiva sÃmudrà mlecchavÃsina÷ / hanyante Óastribhi÷ krÆrai÷ tadÃdhyak«ÃÓca n­pà carÃ÷ // Mmk_20.135 // pÆrvapaÓcimato bhÃge yadà Óabdo mahÃn bhavet / meghagarjanavat krÆro divÃrÃtrau mahÃmbude // Mmk_20.136 // taæ nirghÃtamiti vedmi devasaÇghà nibodhatÃm / ÓubhÃÓubhaæ tadà cakre mÃnu«ÃïÃæ janottamÃ÷ // Mmk_20.137 // yadà Óubhe ca nak«atre lagne cÃpi Óubhottame / tithiÓre«Âhe site cÃpi Óabdo ÓuÓrÃva medinÅm // Mmk_20.138 // Óubho subhik«amÃrogyaæ sampat krŬÃya sÃdhanam / siddhamantrastu jÃyet varadà jÃpinÃæ sadà // Mmk_20.139 // tadà kÃle bhavet siddhi÷ sarvakarmasu yojità / krÆrairgrahaiÓcÃpi vidyÃt ÓubhaiÓcÃpi phalodayà // Mmk_20.140 // karmasiddhirbhavet tatra sarvakarmasu yojità / nirghÃtà bahudhà proktà k«mÃtale 'smina nibodhatà // Mmk_20.141 // kecit prÃïaharÃ÷ sadya÷ kecit satyaphalodayà / sarvÃrthasÃdhanà kecicchabdà gambhÅranÃdina÷ // Mmk_20.142 // taæ ca Óabdaæ ÓruyÃt k«ipraæ devasaÇghà nibodhatÃm / dhÅro gambhÅrayuktaÓca stanitaæ cÃpi garjite // Mmk_20.143 // dÅrghadundubhayo yadvat tacchabdasammukhÃvaham / sa Óabdo bhairava÷ krÆro yathÃnirdi«ÂakÃraka÷ // Mmk_20.144 // ulkÃpÃtasame kÃle bhÆmikampÃnna jÃyate / Óabdaæ krÆranirgho«aæ nirdiÓaæ cÃpi yojayet // Mmk_20.145 // mahad bhayaæ tadà vidyÃt sarvanirdeÓabhÃmimÃm / sattvÃghÃtaæ tato vidyÃt durbhik«aæ vyÃdhisambhavam // Mmk_20.146 // (##) amÃnu«aæ ca tadà cakre mÃyopadravÃdikam / bhÆpÃlÃæ tadà m­tyurdivasaistriæÓaviæÓati÷ / yathoddi«ÂakarÃ÷ sarve Óabdà raudraninÃdite // Mmk_20.147 // bhÆmikampaæ tu nirdik«ye kathyamÃnaæ nibodhata / nak«atre«veva kampà ye + + + + + + + + + + + + + // Mmk_20.148 // tithibhi÷ sarvatra yojyaæ syÃnnak«atraæ cÃpi yuktavÃm / nirghÃte yathà sarvaæ karme«veva yojayet // Mmk_20.149 // aÓvinyÃæ calità bhÆmirdurbhik«aæ cÃpi nirdiÓet / bharaïyÃæ k­ttikÃæ caiva ubhau kampau sukhaudayau / rohiïyÃæ m­gaÓira÷ kampo jÃyate arthasampada÷ // Mmk_20.150 // Ãrdra÷ punarvasuÓcaiva nak«atrà paricihnitau / e«u kamped yathà p­thvÅ tatra deÓe mahadbhayam // Mmk_20.151 // madhyadeÓà vinaÓyante taddeÓÃÓca narÃdhipÃ÷ / pu«ye yadi kampyeta mÆrvÅ bhÆtalavÃsinÅm / tatra deÓe Óivaæ ÓÃntiæ subhik«amÃrogyaæ vinirdiÓet // Mmk_20.152 // ÃÓle«ÃyÃæ calate k«ipraæ k­tsnà caiva vasundharà / tatra deÓe samÃkÅrïaæ mlecchataskararaudribhi÷ // Mmk_20.153 // maghÃsu calità bhÆmi÷ sarve«veva na sarvata÷ / aÇgadeÓe vinaÓyante mÃgagho n­patistathà / mÃgadhà janapadÃ÷ sarve pŬyante vyÃdhitaskarai÷ // Mmk_20.154 // ubhau phalgunanak«atre k«mÃkampo yadi jÃyate / himÃdrikuk«isannivi«Âà gaÇgÃmuttaratastadà // Mmk_20.155 // hanyante vyÃdhibhi÷ k«ipraæ v­jimaithilavÃsinà / vaiÓÃlyÃmadhipÃ÷ sarve hanyante artibhistadà // Mmk_20.156 // vividhà mlecchamukhyÃstu himÃdre÷ sÃnusambhavÃ÷ / nivastÃ÷ kuk«imadhye vai nitambe«veva droïaya÷ / mlecchÃdhyak«avarà mukhyà hanyante 'stribhi÷ sadà // Mmk_20.157 // hastacitrau yadà bhÆmiÓcalate sandhyayoryadà / mlecchataskaranarÃdhyak«Ã hanyante Óastribhi÷ sadà // Mmk_20.158 // svÃtyà viÓÃkhayuktyà vai nak«atre«veva yojità / calate medinÅ k­tsnà d­Óyante vaïijà pare // Mmk_20.159 // (##) vaïijÃdhyak«avarÃ÷ Óre«Âhà mukhyÃÓcaiva Óuklina÷ / vyÃdhibhi÷ ÓastrasampÃtairvinaÓyante jalacÃriïa÷ / anurÃdhe jye«ÂhavikhyÃte nak«atre«veva sarvadà // Mmk_20.160 // bhramate vasumatÅ k­tsnà namate cÃpi dÃruïam / yadà unnatanimnasthà parvatà nimnagà varà // Mmk_20.161 // k«mÃtalaæ kampate krÆraæ ubhe saÇghye tadà pare / bhavet tatra bhayaæ k«ipraæ durbhik«aæ cÃpi ninditam // Mmk_20.162 // maraïaæ divasai÷ «a¬bhirmahÃn­pasya bhavet tadà / naÓyante puravarà k«ipraæ madhyadeÓe«u te janÃ÷ // Mmk_20.163 // Å«acca calità bhÆmiranurÃdhÃyÃæ Óubhodayà / sasyani«patti sarvatra madhyà yadi jÃyate // Mmk_20.164 // mÆlëìhÃmiti j¤eyaæ nak«atre«veva kampate / pÆrva uttarëìhe t­dhà du÷khasamodaye // Mmk_20.165 // vyÃdhidurbhik«a sarvatra taskarÃdibhi pŬyate / medinÅ sarvato j¤eyà yadi kampo bhaved divà // Mmk_20.166 // ÓravaïÃsu calità bhÆmirdhani«Âhe«veva sarvata÷ / subhik«amÃyurÃrogyaæ durbhik«aiÓcÃpi varjità // Mmk_20.167 // medinÅ sasyasampannà yadi kampo bhavenniÓam / Óatabhi«e bhadrapade cÃpi yadi kampeta medinÅ // Mmk_20.168 // durbhik«aæ rëÂrabhaÇgaæ vai d­Óyate tatra Ãspade / hanyate taskare martyà durbhik«aæ cÃpi kutsitam // Mmk_20.169 // bhavanti bhÆtale martyà ardharÃtre niÓi kampate / uttarÃsu ca sarvÃsu revatyÃsu ca kÅrttità // Mmk_20.170 // ubhau nak«atrau sarvatra revatÅ bhadrapadastathà / ete«veva hi sarvatra yadà kampa ajÃyata // Mmk_20.171 // nak«atre«veva pÆrvoktakampo d­«Âa÷ sukhÃvaha÷ / ete kampà samÃkhyÃtà nirghÃtà varacihnità // Mmk_20.172 // ulkÃpÃtasame kÃle trido«Ã jantupŬanà / niryÃte ca yadà pÆrviæ nirdi«Âaæ vistarÃnvitam // Mmk_20.173 // guhÃstatraiva kartavyà sarvaæ caiva diÓÃhvaye / sarava÷ kampanirdi«Âa÷ sÃlokaÓcÃpi sukhÃnvitam // Mmk_20.174 // (##) siddhikÃle tadà sarve d­Óyante mantrajÃpinÃm / yoginÃæ ca tathà siddhi abhik«Ãæ tu sambhave // Mmk_20.175 // bodhisattvÃnÃæ tathà jÃte buddhabodhiæ ca prÃptaye / prabhÃvà ­«imukhyÃnÃæ ­ddhyà varjitacetasÃm // Mmk_20.176 // suraÓre«Âhastadà kÃle Ãgamaæ cÃpi kÅrtayet / sÃlokà saravà mÆrÅ gho«ani÷svanagarjanam / kampamutpadyate k«ipraæ ete«veva ca kÃraïai÷ // Mmk_20.177 // ni÷Óabdà ca nirÃlokà yadà kampeta medinÅ / nÃrakÃïÃæ tu sattvÃnÃæ calitÃnÃæ tu nirdiÓet / du÷khaæ bahuvidhai÷ khinnà mayà kÃyÃti bhÅ«aïà // Mmk_20.178 // te«Ãæ ca karmajaæ du÷khaæ paÓyamÃv­tti d­Óyate / kathitÃæ karmanirgho«Ãæ taæ janÃn­«isattamà // Mmk_20.179 // nibodhyamakhilaæ sarvaæ dhÃrayadhva sukhecchayà / ketunà d­Óyate sarvaæ gaganasthaæ tu kÅrtayet // Mmk_20.180 // rÃtrau divà ca kathyete d­Óyante cottarà nabhe / madhyÃhni sarvatra d­Óyate dÅrghato dhruvà // Mmk_20.181 // dhÆmravarïà mahÃraÓmà dhÆmÃyantaæ mahad bhayam / yadeva deÓamÃÓ­tya dhÆmayeta nabhastalam // Mmk_20.182 // tadeva deÓe n­po hyagro hanyate vyÃdhibhirdhruvam / yadeva grahamÃÓ­tya vÃraæ nak«atramujjvalà // Mmk_20.183 // d­Óyate dhÆmrarekhÃyÃ÷ gagane cÃpi ujjvalam / tadeva rÃÓinak«atraæ grahaæ caiva sulak«ayet // Mmk_20.184 // tadeva hanyate jantu÷ ÓastribhirvyÃdhibhistadà / yasmÃt tu d­Óyate rekhà dhÆmravarïà mahadbhayà // Mmk_20.185 // taæ deÓaæ nÃÓayet k«ipraæ graha÷ krÆro na saæÓaya÷ / snigdhà ca nÅlasaÇkÃÓà dhÆmrarekhÃmajÃyata // Mmk_20.186 // tacchivaæ ÓÃntikaæ vidyÃdÃyurÃrogyavardhanam / rÆk«avarïà vivarïà và dhÆmravarïà tu nindità // Mmk_20.187 // praÓastà ÓuklasaÇkÃÓà caturaÓmisamudbhavà / saumyà kÅrtità nityaæ Óubhavarïaphalapradà // Mmk_20.188 // kÅrtità pu«palak«mÅkaæ taæ vidyÃdyatra mà tithÃ÷ / himapu¤janibhà Óubhrà snigdhasphaÂikasannibhà // Mmk_20.189 // (##) somasaumya vij¤eyà rÆk«avarïasamaprabhà / kalyÃïaæ cÃrthani«pattiæ du÷khanirvÃïate d­Óam // Mmk_20.190 // + + + + + + + + + + + yasmin deÓe samodità / nak«atre vÃpi yukte 'gre tale tÃrakamaï¬ale // Mmk_20.191 // nirgate nabhasi vikhyÃte d­Óyate yaæ mahÅtale / sarvà samantÃdÃyurÃrogyaæ jÃtà ye tÃrakÃÓrayÃ÷ // Mmk_20.192 // prabhavi«ïu bhavet tatra sukhÅ dharmacara÷ prabhu÷ / Óre«Âho jÃyate martya÷ tasmai÷ nak«atramÃÓrayet // Mmk_20.193 // grahe và Óucite proktà sarvadu÷khanivÃraïÅ / rekhà ca d­Óyate yatra taæ vidyÃt sukhasamarpitam // Mmk_20.194 // prah­«ÂarÆpasampannasnigdhÃkÃrabhÆ«itam / rekhà nabhastale yÃtà dhÆmÃyantÅ mahadbhayà // Mmk_20.195 // tato 'nyaÓreyasi yuktà praÓastà vÃpi nabhastale / Óivaæ subhik«amÃrogyaæ taæ deÓaæ vidurbudhÃ÷ // Mmk_20.196 // dhÃrmikaæ tatra bhÆyi«Âhaæ dhÆmaketorajÃyate / sità sphaÂikasaÇkÃÓà prabhÃ÷ sa¤ceyu sarvata÷ // Mmk_20.197 // ekaÓa÷ ÓrÅmato khyÃtÃ÷ tÃrake 'smiæ nabhastale / tata÷ sphaÂikasaÇkÃÓà raÓmyà cÃpi mÆrtija÷ // Mmk_20.198 // prabhava÷ ÓrÅmata÷ khyÃta÷ tasmin nak«atramÃÓrayet / ketavo bahudhà huktà sahasrau dvau trayo 'tha và // Mmk_20.199 // triæÓamekaæ ca bahudhà nÃnÃkarmaphalodayà / kecicchre«Âhà tathà madhyà keciddharmaparÃnmukhÃ÷ // Mmk_20.200 // udayantaæ tadà kecinmahadbhayasudÃruïà / snigdhÃkÃrasamà j¤eyà sphaÂikÃkÃrasamaprabhà // Mmk_20.201 // snigdhà Óobhanà j¤eyà sphaÂikÃkÃrasamaprabhà / snigdhà Óobhanà j¤eyà cÃruvarïÃlpabhogatà // Mmk_20.202 // kecit tiryaga÷ krÆrà uttarà dak«iïà parà / Óreyasà caiva bhÆtÃnÃæ udayante ÓaÓisamaprabhà // Mmk_20.203 // mahÃprÃïà vik­tÃstu atidÅrghà n­panÃÓanà / madhye udità hyete prÃcyÃvasthitaraÓmijÃ÷ // Mmk_20.204 // pÆrvapaÓcimato yÃtà pÆrvadeÓÃdhipatiæ hanet / pÆrvapaÓcimato yÃtà paÓcÃd deÓà n­patiæ hanet // Mmk_20.205 // (##) samantÃd raÓmijÃtÃyÃ÷ samantÃd durbhik«amÃdiÓet / vidik«Ã hyudità hyete mlecchapratyantagaïadhikà // Mmk_20.206 // nihanet sarvato yÃtà tasmiæ sthÃne samÃdiÓet / dhÆmravarïà vivarïÃstu rÆk«avarïà mahÃbhayÃ÷ // Mmk_20.207 // prabhava÷ sarvato yÃtà sarvaprÃïi«u ÃdiÓet / divà sarvato nityaæ madhyÃhne yadi d­Óyate yadà / mahad du÷khaæ mahotpÃtaæ n­patÅnÃæ tadà viÓet // Mmk_20.208 // yatra tiryaggatà rekhà yatra sthite samodità / tatrasthà n­patiæ hanti yasmiæ deÓe samÃgatà // Mmk_20.209 // divà vidik«u nirdi«Âà mahÃvyÃdhisamÃgamam / taskaropadravÃæ m­tyuæ tasmiæ sthÃne samÃdiÓet // Mmk_20.210 // nÅlavarïaæ yadÃkÃÓe divà paÓyeta ketavam / vividhÃyÃsadu÷khaistu vividhopadravabhÆmipà // Mmk_20.211 // samantÃt kathità hyete mahÃdu÷khabhayÃnakÃ÷ / yÃtiraudrà vidÃhyuktà rÃtrau kecit Óubhodayà // Mmk_20.212 // raktavarïaæ yadà paÓyet ketuÓcandrasamÃÓritam / rudhirÃktÃæ mahÅæ k«ipraæ ÓastrasampÃtitaæ tadà // Mmk_20.213 // p­thivyÃæ k«ipramas­kra + + rÃtryavasundharÃm / bahusattvopaghÃtÃya bahudu÷khanirÃÓrayam // Mmk_20.214 // jÃyante janapadÃstatra yasmiæ sthÃne samÃdiÓet / pÅtà ca pÅtanirbhÃsà d­Óyate vyomni mÆrtinà // Mmk_20.215 // haridrÃkÃrasaÇkÃÓà haritÃlasamaprabhà / hemavarïà yadÃkÃÓe ketavo udayanti vai / tatra vidyÃnmahad du÷khaæ sarvasattve«u lak«aïam // Mmk_20.216 // mahÃmÃrigatÃdhyak«o janÃsveva nibodhità / dvÃdaÓÃbdaæ tathà hanti anÃv­«ÂyopadravÃdi«u // Mmk_20.217 // atik­«ïà raudramityÃhuratidhÆmrÃstu varjità / atasÅpu«pasaÇkÃÓà pÃvakocchi«Âavarjità // Mmk_20.218 // mahÃmeghasamÃkÃrà nÅlakajjalavarïità / varÃhÃkÃra tathà kecit parapu«Âasamaprabhà / d­Óyante gaganà ghorà tasmÃd deÓÃdapakramet // Mmk_20.219 // (##) mahÃkrÆrà tathà raudrà d­Óyante krÆrakarmiïa÷ / mahÃdu÷khaæ mahÃghoraæ mÃryopas­«Âireva và / mahÃdurbhik«amityÃhustasmiæ deÓe bhayÃnakam // Mmk_20.220 // o¬rapu«pasamÃkÃraæ raktabhÃskaravidvi«am / as­gvarïaæ yadà paÓyeduditaæ ketunabhastalam // Mmk_20.221 // sarvatra vyÃdhitadvegaæ bahusattvoparodhinam / n­patÅnÃæ tadà m­tyustatk«aïÃdevamÃdiÓet // Mmk_20.222 // akasmÃt paÓyate yo hi naro và yadi và striya÷ / tasya m­tyu samÃdi«Âaæ saptÃhÃbhyantareïa tu // Mmk_20.223 // dvirÃtraistribhirvÃpi divasai÷ Óastribhirhanyate / tadà divà và yadi và paÓyedakasmÃnniÓireva và // Mmk_20.224 // tasya m­tyu samÃdi«Âà tatk«aïÃdeva bhÆtale / vi«eïa hanyate jantu÷ Óastribhirvà na saæÓaya÷ // Mmk_20.225 // Óuklà snigdhavarïÃÓca niÓireva sukhodayà / anyathà darÓanaæ ne«Âaæ vividhÃkÃrarÆpiïÃm // Mmk_20.226 // svakÃyaparakÃye và yadi ketusamÃÓrità / rÃtrau cÃpi divà cÃpi sadya÷ prÃïaharÃ÷ sm­tà // Mmk_20.227 // ÓuklavarïÃæ yadà paÓye ÓaÓigok«ÅrasamaprabhÃm / himakundasamÃkÃrÃæ nÃnÃratnasamaprabhÃm / tasya rÃjyaæ samÃkhyÃtaæ siddhirvà mantrajÃpine // Mmk_20.228 // ete ketavo i«Âà ÓarÅre mandire 'pi và / svasainyaparasainye và yatrasthaæ tatra phalapradam / tamÃhu÷ kÅrtitÃæ Óre«ÂhÃæ nÃnÃcitrasamaprabhÃm // Mmk_20.229 // d­Óyante sarvato martyai÷ bahvÃnarthÃvahÃ÷ sm­tÃ÷ / sarvata÷ kathità martyairvigrahe mandire 'pi và // Mmk_20.230 // ketava÷ siddhakÃyÃnÃæ sarve«ÂÃ÷ saphalÃ÷ sm­tÃ÷ / anyathà kutsitÃ÷ sarve bahudu÷khabhayapradÃ÷ // Mmk_20.231 // sarve vai kathità hyete ketavo grahacihnitÃ÷ / pÆrvavat kathitaæ sarvaæ tithinak«atrarÃÓijÃ÷ // Mmk_20.232 // vividhairvÃrayogaistu grahaiÓcÃpi maharddhikÃ÷ / pÆrvavat sarvamitye«Ãæ kathitÃ÷ sarvata÷ loke // Mmk_20.233 // (##) tadà sarve te saæj¤ino keciccÃrusamaprabhà / citrà kvacittata÷ Óubhra÷ snigdho varïata÷ Óubha÷ // Mmk_20.234 // sunetro netranÃma÷ ÓuÓikundasamaprabha÷ / subhrÆ sunayanaÓcaiva rugmavarïa÷ sahemaja÷ // Mmk_20.235 // sarve sità vicitrÃÓca nÃnÃnÃmasamoditÃ÷ / «a¬varïÃnÃmapi te«Ãæ ketÆnÃæ nibodhità // Mmk_20.236 // nÃnÃvarïarÆpÃïÃæ tatsaæj¤ÃÓca prayojayet / nÃnÃvik­tino ye 'pi ghorÃ÷ sudÃruïÃ÷ // Mmk_20.237 // ye mayà kathità pÆrvaæ tatsaæj¤ÃÓca sarvata÷ / evamÃdyÃdhikà proktà ketavo bahurÆpiïa÷ // Mmk_20.238 // mÃnu«ÃïÃæ tadà cakre ÓubhÃÓubhaphalodayÃ÷ / vigrahà grahamukhyÃnÃæ d­Óyate ca samantata÷ // Mmk_20.239 // devÃsure ca yuddhe vai darÓayanti tadÃtmanÃm / mahÃprabhÃvà maheÓÃkhyà divyà divyayonaya÷ // Mmk_20.240 // sitÃ÷ ÓubhodayÃ÷ sarve devapar«atsamÃÓritÃ÷ / vik­tÃvik­tarÆpÃstu kutsità vik­tavarïina÷ / sarve vai asurapak«e tu krÆrakarmÃntacÃriïà // Mmk_20.241 // yadà devÃsure yuddhe vartamÃne mahadbhaye / asurÃ÷ parÃjità devai÷ ketava÷ sÆcayanti te / darÓane bhÆ(ta)le martyaæ pradadyu÷ sarvato nabha÷ // Mmk_20.242 // sitÃ÷ Óubhaphalà nityami«ÂÃÓcaiva surapriyà / darÓayanti tadÃtmÃnaæ devapak«asamÃÓritÃ÷ / martyÃnÃæ tadà k«ipraæ subhik«amÃrogyavinirdiÓet // Mmk_20.243 // asurairnirjità devà yadà kÃle bhavanti vai / tadà vik­varïÃstu krÆrakarmaniyojità / asurÃïÃæ tadà pak«e ketava udayanti vai // Mmk_20.244 // tadà sarvata÷ krÆrà vÃtà vÃyanti jantunÃm / mahÃv­«ÂimanÃv­«ÂinÃgÃÓcaiva krÆriïa÷ // Mmk_20.245 // mumoca vi«ajÃæ toyaæ bahuvyÃdhisamÃkulam / mÃnu«ÃïÃæ tadà cakre vi«avisphoÂamÆrcchanam // Mmk_20.246 // vividhà rÃk«asà caiva daityayak«asamÃÓrità / kurvanti mÃnu«Ãæ hiæsÃmatidÃruïavighnakÃm // Mmk_20.247 // (##) prÃïoparodhinaæ du÷khaæ kurvantÅha mahÅtale / aÓmav­«Âiæ tadÃkÃÓe prapated bhÆtale tadà // Mmk_20.248 // mahÃvÃtÃ÷ pravÃyanti tasmiæ kÃle tu bhÅ«aïÃ÷ / pracaï¬Ã vÃyavo vÃnti bahusattvÃpakÃriïa÷ // Mmk_20.249 // nÃnÃtiryagatà prÃïà sasyanÃÓaæ pracakrire / bahubhÆtagaïÃ÷ krÆrà kurvantÅha ca bhÆtale / mÃnu«ÃïÃæ tadà vighnaæ cakrire prÃïoparodhinÃm // Mmk_20.250 // evaæprakÃrà hyanekÃÓca bahuvighnasamÃÓrayà / nÃnÃtiryaggatÃÓcaiva caï¬Ã÷ ÓvÃpadamauragÃ÷ // Mmk_20.251 // vividhà nÃgayonisthà sattvÃnÃmapakÃrakà / prÃïoparodhinaæ kurvanti vividhà mlecchataskarà // Mmk_20.252 // kapilà bhÃsato varïà vÃtà krÆrÃÓca agnijÃ÷ / vÃyanti vividhà loke yadà devaparÃjayet // Mmk_20.253 // adharmi«Âhà tadà martyà jÃmbÆdvÅpagatà sadà / tadà te devapak«Ãstu hÅyante daityayonibhi÷ // Mmk_20.254 // yadà dharmavata÷ sattvà bhÆtale 'smiæ samÃgatà / buddhadharmaratÃ÷ Óre«Âhà saÇghe caiva sadà varà // Mmk_20.255 // mÃt­pit­bhaktÃÓca satyasattvà jape ratà / tadà te sarvato devà nirjije daityayonijam // Mmk_20.256 // tadà sasyaphalasampannà bahupÆrïà vasundharÃ// dÅrghakÃlÃyu«o martyà bahusaÇkhyaparÃyaïà // Mmk_20.257 // dhÃrmikà n­pataya÷ sarve sukhadÃ÷ saukhyaparÃyaïÃ÷ / tadà tÃsu sukhà daityà hlÃdino vyÃdhinÃÓakÃ÷ / bhaveyu÷ sarve te loke sukhakÃraïaÓÅtalÃ÷ // Mmk_20.258 // nÃtiÓÅtà na co«ïà vai ­tava÷ sukhadà sadà / nÃnÃpak«igaïÃÓcaiva kÆjayenmadhuraæ sadà // Mmk_20.259 // bahupu«paphalìhyà tu tarava÷ sarvato Óubhà / sarve vyÃdhivinirmuktà jantavo bhÆnivÃsina÷ // Mmk_20.260 // na codvegaæ tadà cakre n­patirdhÃrmiko bhavet / bahudhÃnyasukhÃÓcaiva nÃnÃratnatha mandiram // Mmk_20.261 // paÓyate sarvayonyÃæstu jambÆdvÅpagatà narÃ÷ / phalìhyà taravo nityaæ bahuk«ÅrÃÓca dhenava÷ // Mmk_20.262 // (##) dharmÃyatanaÓatrÃÓca kÆpavÃkya samantata÷ / kurvante ca janÃ÷ sarve jambÆdvÅpagatà narÃ÷ // Mmk_20.263 // bahudhà bahuvidhÃÓcaiva prÃïidharmarata÷ sthitÃ÷ / samantÃt sarvato te«Ãæ yasya pÆrïà vasundharà // Mmk_20.264 // viparÅtà tadanyathà te«Ãæ bhra«ÂamaryÃdace«ÂitÃm / karme yugÃdhame kÃle anyathà phalamÃdiÓet // Mmk_20.265 // ni÷phalaæ saphalaæ caiva + + + + + + + + + + / vik­taæ hetujaæ karma aÓubhà caiva kÃmayet // Mmk_20.266 // iti / bodhisattvapiÂakÃvatasaækÃnmahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓriyamÆlakalpÃccaturtho nimittaj¤ÃnamahotpÃdapaÂalaparivarta÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅye kalpavisare sarvasÃdhanopayike mantracaryÃbhiyuktasya sÃdhanakÃle sarvamantrÃïÃæ sarvakalpavistare«u rÃhurÃgamanasurÃïÃmadhipate÷ sarvagrahÃnÃyakasya grahasaæj¤Ã candradivÃkarÃdi«u nak«atrayogena d­Óyante / ta Ó­ïu sÃdhu ca su«Âhu ca manasi kuru te bhëi«ye // evamukte bhagavatà ÓÃkyamuninà samyak sambuddhena ma¤juÓrÅ÷ kumÃrabhÆta÷ uttarÃsaÇgaæ k­tvà bhagavatastri÷pradak«iïÅk­tya dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya yena bhagavÃæ tenäjali prag­hya bhagavataÓcaraïayornipatya punarevotthÃya bhagavantamanimi«aæ vyavalokayamÃna÷ utphullanayano bhÆtvà h­«Âatu«Âo bhagavantamevamÃha - tat sÃdhu bhagavÃæ nirdiÓatu rÃhorÃgamanam ; yatra sattvÃnÃæ mantracaryÃbhiyuktÃnÃæ siddhikÃlaæ bhaveyuriti sarvasattvÃnÃæ ca sukhodayaæ ÓubhÃÓubhanimittaæ vÃ; taæ nirdiÓatu bhagavÃæ / yasyedÃnÅæ kÃlaæ manyase // atha khalu bhagavÃn ÓÃkyamuni÷ ma¤juÓriyasya kumÃrabhÆtasya sÃdhukÃramadÃt / sÃdhu ma¤juÓrÅ÷ yastvaæ tathÃgatametamatha paripraÓnase sarvasattvÃnÃæ ca hitÃyodyukta÷ / tena hi ma¤juÓrÅ÷ Ó­ïu bhëi«ye / sarvasattvÃnÃæ nirdiÓaÓceti // Ãdau tÃva grahai÷ krÆrai÷ rÃhoÓcandramaï¬ale / Ãgamodite kÃle yathÃvantaæ nibodhità // Mmk_21.1 // yadà devÃsuraæ yuddhaæ vartate ca mahad bhayam / tadÃsau daityarÃjà vai dÃnavendro maharddhika÷ // Mmk_21.2 // mahÃbhaya÷ pramÃïà vai samantÃducchrito mahÃæ / + + + + + + + + + + sumeroradhiko bhavet // Mmk_21.3 // mahÃpramÃïa÷ krÆro 'sau atidarpÃtidarpita÷ / prabhavi«ïurgraho mukhyo yadà bheje surÃlayam // Mmk_21.4 // tata÷ pÃïinà parÃm­Óya sumeruæ devasammitim / apsarÃæ prek«ate daitya÷ yadà kÃle nabhastalam / tadà candramasapÆrïa÷ kare vÃme sa daityarà// Mmk_21.5 // nÃnÃmaïayastasya kare kaÇkanatÃæ gatà / tadà bhuvi loke 'smiæ grahabhÆteti kathyate // Mmk_21.6 // yadà padmarÃge 'smiæ arcirbhavati raktakà / tadà tÃrkikà mÃnavà Ãhu÷ Ãgreyaæ maï¬alaæ vibho÷ // Mmk_21.7 // yadà tu nÅlarakte 'smiæ prabhà nÅlatÃæ vrajet / tadà nÅlamiti j¤eyaæ ÓaÓine bhÃskare 'pi và // Mmk_21.8 // (##) mÃhendramiti kathyate tÃrkikà bhuvi mÃnavà / vÃyavyamaï¬alamityÃhustÃrkikà eva te tadà // Mmk_21.9 // vividhà ratnamÃlebhyo vividhà ratnasambhavà / vividhaæ tÃrkike ÓÃstre vividhà gatiyonijÃ÷ // Mmk_21.10 // vividhaiva kriyà te«Ãæ vividhà phalasampadà / samyag j¤ÃnavihÅnÃnÃæ bÃliÓÃnÃmiyaæ kriyà / tasmÃt tathÃgataæ j¤Ãnaæ samyak tena niyojayet // Mmk_21.11 // asurasya tadà d­«Âi÷ aj¤Ãne«veva divaukasÃm / rathaæ sampÆrïayÃmÃsa ÓaÓinasya mahÃtmane / yadà kÃle bhuvi martyÃnÃæ rÃhorÃgamanaæ bhuvi // Mmk_21.12 // ÓaÓimaï¬alamÃkramya yadà ti«Âhati sa graha÷ / tadà mahad bhayaæ vidyÃnak«atre«veva nibodhatÃm // Mmk_21.13 // aÓvinyeva yadà yukta÷ ÓaÓine bhÃskaramaï¬alau / ubhau tau yugmata÷ grÃsaæ divà rÃtrau ca kathyate / aÓvinyÃgamanaæ nityaæ durbhik«aæ taæ vidurbudhÃ÷ // Mmk_21.14 // bharaïyÃæ tu yadà candraæ ravervà maï¬alÃÓrayet / vividhà sasyani÷«patti÷ subhik«aæ cÃpi nirdiÓet // Mmk_21.15 // k­ttikÃsu yadà candra÷ rÃhunà grasyate dhruvam / rÃtrau và yadi prabhÃte và yÃmÃnte ninditaæ hitam // Mmk_21.16 // tadà vindyà mahad du÷khaæ vyÃdhisambhavameva và / madhyadeÓe«u nÃnyatra bhavennak«atramÃdibhi÷ / janapade«veva vaktavyo n­pairbodhividhodbhavai÷ // Mmk_21.17 // m­gaÓirÃsu yadà candra÷ bhÃskaro và nabhastale / rÃhuïà grastapÆrvau tau astaæ yÃtau maharddhikau // Mmk_21.18 // pÆrvadeÓe narà yÃtu vyÃdhibhirhanyate tadà / n­pÃdhyak«Ã gatÃyu«yà tatra deÓe vinirdiÓet // Mmk_21.19 // ÃrdrÃyÃæ punarvasuÓcaiva grastau ca ÓaÓibhÃskarau / rudhirÃktà mahÅæ sarvÃæ mlecchadeÓe«u kÅrtayet // Mmk_21.20 // anyonyahatavidhvastà hataprÃïà gatÃyu«Ã / nirdi«Âà tatra deÓe 'smin pÆrvamuttarayostadà / nik­«Âà pÃpakarmÃïa÷ mlecchataskaratÃæ gatÃ÷ // Mmk_21.21 // (##) puïyÃÓle«au yadà candre bhÃskare và nabhastale / rÃhuïà grastabimbà tau madhyÃhne vÃrddharÃtrata÷ / tadà vidyÃnmahÃdo«a paÓcÃdanyÃæ n­peÓvarÃm // Mmk_21.22 // maghÃsu yadi grasyetau ÓaÓibhÃskaramaï¬alau / rÃhuïà saha mudyanto astaæ yÃtau grahottamau / tadà prahÃya taæ vidyÃjjambÆdvÅpe«u sarvata÷ // Mmk_21.23 // durbhik«arëÂrabhaÇgaæ ca mahÃmÃriæ ca nirdiÓet / ubhau phalgunisaæyuktau rÃhurÃgamanaæ bhavet // Mmk_21.24 // madhyÃhne 'thavà rÃtre ca mucyate ca puna÷ k«aïÃt / subhik«aæ tato vidyÃjjambÆdvÅpe«u d­Óyate // Mmk_21.25 // hastacitre yadà rÃhu÷ grasate candrabhÃskarau / grastau saha mucyete astaæ yÃtau ca du÷khadà // Mmk_21.26 // mahÃmÃribhayaæ tatra taskarÃïÃæ samantata÷ / n­pÃÓca n­pavarà Óre«Âhà hanyante vyÃdhibhistadà / diÓa÷ sarve samantÃdvai durbhik«aæ cÃpi nirdiÓet // Mmk_21.27 // viÓÃkhasvÃtinau yuktau nak«atravarapÆjitau / rÃhorÃgamanaæ vidyÃt paÓÆnÃæ pŬasambhavÃm / vividhà kulamukhyÃstu hanyante Óastribhistadà // Mmk_21.28 // jye«ÂhÃnurÃdhasaæyuktau nak«atrau varavarïitau / rÃhorÃgamanaæ tatra subhik«aæ và vinirdiÓet // Mmk_21.29 // mÆlena yadi candrastha÷ rÃhurd­Óyati bhÆtale / udayantaæ tadà grastaæ uditaæ vÃpi sarvata÷ // Mmk_21.30 // astaæ yÃtena tenaiva ÓaÓino rÃhuïà sadà / prÃcyÃdhyak«o vinaÓyeyu÷ pÆrvadeÓajanÃlayÃ÷ // Mmk_21.31 // mahÃntaæ ÓastrasampÃtaæ durbhik«aæ cÃpi nirdiÓet / paracakrabhayÃd bhinnà trastà gau¬ajanà janà / rÃjà vai naÓyate tatra vyÃdhinà saha mÆrchita÷ // Mmk_21.32 // ubhau a«Ãdau tadÃkÃle rÃhurd­Óyati medinÅm / tatra du÷khaæ mahÃvyÃdhi tatra d­Óyati bhÆtale / n­pamukhyÃstadà sarve du«Âacittà parasparam // Mmk_21.33 // dhani«Âhe Óravaïe caiva nirdi«Âaæ lokaninditam / nÃnà gaïamukhyà vai viÓli«ÂÃnyonyatadbhuvà // Mmk_21.34 // (##) / pÆrvabhadrapade caiva nak«atre Óatabhi«e tathà / rÃhurÃgamanaæ d­Óyeta subhik«aæ caivaæ nirdiÓet // Mmk_21.35 // uttarÃyÃæ yadà yukta÷ nak«atre bhadrapade tathà / rÃhurÃgamanaæ Óre«Âhaæ divà rÃtrau tu ninditam // Mmk_21.36 // revatyÃæ tu yadà candra÷ rÃhuïà grasta sarvata÷ / udayantaæ tathà bhÃnorniÓirvà candramaï¬ale // Mmk_21.37 // astaæ yÃto yadà rÃhurgrahamukhyai÷ sahottamai÷ / madhyadeÓÃcca pŬyante mÃgadho n­patervadha÷ // Mmk_21.38 // etad gaïitaæ j¤Ãnaæ mÃnu«ÃïÃæ mahÅtale / nak«atrÃïÃmetat pramÃïaæ caiva kÅrtitam / aÓakyaæ mÃnu«airanyai÷ pramÃïaæ grahayonitam // Mmk_21.39 // nak«atramÃlà vicitrà vai bhramate vai nabhastale / etanmÃnu«Ãæ saÇkhyÃttato 'nyad devayonijÃm // Mmk_21.40 // yo yasya grahamukhyo và k«etrarÃÓisamodità / nak«atraæ kathitaæ pÆrvaæ tasya taæ kurute 'nyathà // Mmk_21.41 // Å«at pramÃïaæ na do«o 'sti bahuvÃcÃsti ninditam / etat pramÃïakÃle vai grahamukhyo 'rthak­t sm­ta÷ // Mmk_21.42 // kÃlaæ kathitaæ j¤eyaæ niyamaæ caiva kÅrtyate / nak«atrarÃÓisaæyukta÷ kampo nirghÃt ulkina÷ // Mmk_21.43 // sagrahau yadi tatrasthau ravicandrau tu d­Óyate / ubhayÃntaæ tadà tasya nak«atrÃæ jÃtibhÆ«itÃm // Mmk_21.44 // anyathà ni«phalaæ vidyÃt prabhÃvaæ vÃpi nindite / tasmÃjjape tadà kÃle mantrasiddhisamodità // Mmk_21.45 // dhÆmravarïaæ yadÃkÃÓaæ d­Óyate sarvata÷ sadà / tadà mahad bhayaæ vidyÃt paracakrabhayet tadà // Mmk_21.46 // ÓaÓine bhÃskare cÃpi dhÆmravarïo yadà bhavet / parye«Ã dvitrayo và và tatra vidyÃnmahad bhayam // Mmk_21.47 // dhÆmikÃyÃæ bhaved v­«Âi÷ sarvakÃle bhayÃnake / kutsitaæ sarvato vidyÃttatra vyÃdhisamÃgamam // Mmk_21.48 // grÅ«me Óarade caiva dhÆmikà yadi jÃyate / samantÃt saptarÃtraæ tu tatra vidyÃnmahad bhayam // Mmk_21.49 // (##) divà và yadi và rÃtrau dhÆmikà yadi jÃyate / nak«atrairgrahacihnaistu tithivÃrÃntareïa và // Mmk_21.50 // pÆrvavat kathitaæ sarvaæ yathà nirghÃt ulkinÃm / taireva divasai÷ pÆrvaæ dhÆmikÃyà niyojayet // Mmk_21.51 // ardharÃtre 'tha madhyÃhne dhÆmikà jÃyate sadà / tatra vidyÃnmahodvegaæ n­patÅnà purottamÃm // Mmk_21.52 // Óarade yadi hemante grÅ«me prÃv­«e 'pi và / dhÆmikà sarvato j¤eyà nak«atraiÓcaiva kÅrttita÷ // Mmk_21.53 // ÓubhÃÓubhaæ tathà j¤eyaæ divà và yadi vÃniÓà / ni÷phalaæ cÃpi vidyà vai saphalÃæ cÃpi kÅrttitÃm // Mmk_21.54 // sarvata÷ bhÆmikampe vÃpi tatholkacaikato rÃhusamÃgamam / tatra dhÆmo bhaved yadyat samantÃÓcaiva nabhastale / acirÃt tatra tad rÃjyaæ ghÃtyate Óastribhi÷ sadà // Mmk_21.55 // prabhava÷ sarvato deÓe m­tyuÓcaiva prakirtyate / saptÃhÃdvijayamukhyà bhuvi vÃtà sattvayonaya÷ // Mmk_21.56 // ghÃtyante sarvato nityaæ Óastribhirm­tyuvaÓÃnugà / anyonyÃparato rÃjyaæ k­pÃvarjitacetasa÷ / vibhinnà Óastribhi÷ k«ipraæ vaïijà n­payonaya÷ // Mmk_21.57 // grÅ«me sitavarïastu nabho yatra prad­Óyate / mahÃvyÃdhibhayaæ tatra nÅle caiva Óivodayam // Mmk_21.58 // pÅtanirbhÃsamudyantaæ savità d­Óyate yadà / grÅ«me ca kathità m­tyu÷ ÓaratkÃle ca ninditam // Mmk_21.59 // hemante ca vasante ca tÃmravarïa÷ prad­Óyate / anyathà pÅtanirbhÃsau nindito lokavarjita÷ // Mmk_21.60 // Óarade grÅ«mato j¤eya÷ mitivarïa÷ praÓasyate / prÃv­¬kÃle tathà Óubhre pÅto và na ca + + + + // Mmk_21.61 // mahÃprabhÃvasaÇkÃÓaæ mahÃnÅlasamaprabha÷ / namo j¤eyaæ sadÃkÃlaæ sarvasaukhyaphalapradam // Mmk_21.62 // viparÅtaæ tato vidyà deÓamÃvÃsapŬanam / sasyopaghÃtamÃriæ ca durbhik«aæ cÃpi mucyate // Mmk_21.63 // atika«Âaæ surà hyetaæ bhayaæ và rasadÆ«itam / mahÃpraïÃdaæ ghoraæ ca Óukre vai ca nabhastale // Mmk_21.64 // (##) tatk«aïÃdeva sarve«Ãæ n­patÅnÃæ prÃïoparodhinam / tato 'nyacchubhasaæyuktaæ Óreyasà caiva kalpayet // Mmk_21.65 // sagrahe bhÃskare candre yadà rÃho mahadbhaye / naÓyante janapadÃstatra vividhà karmayonijà / tato 'nyacchubhasaæyuktaæ Óabdaæ lokapÆjitam // Mmk_21.66 // ÓreyasÃrthe niyoktÃsau suraÓre«Âhà grahottamà / vividhà mantra siddhyante vividhà mÆlaphalapradà // Mmk_21.67 // vividhà và na và sarve vividhà prÃïasambhavÃ÷ / anekÃkÃrasampannà svarÆpà vik­tÃstadà // Mmk_21.68 // nÃnÃpraharaïÃÓcaiva nÃnÃÓastrasamudbhavà / sarvamatayo hyagrà mÆlamantrasubhÆ«aïà / sarve te sÃdhyamÃne vai siddhiæ gaccheyu sagrahà // Mmk_21.69 // grahe candre yadà bhÃno rÃhuïÃrtho 'pi sagrahe / tasmiæ kÃle tadà jÃpÅ mantramÃvartayet sadà // Mmk_21.70 // sarve te varadÃÓcaiva + + + + bhavanti te / sattvopakÃraæ phalaæ hyetat prati«Âhà tatra d­Óyate / sidhyante mantraràk«ipraæ grahe japtà sarÃhuke // Mmk_21.71 // saptabhirdivasairmÃsai÷ pak«aiÓcÃpi supÆjitÃ÷ / mantrÃïÃæ siddhinirdi«Âà sagrahe candrabhÃskarau / yÃmÃnte ardharÃtre vai siddhiruktà tathÃgatai÷ // Mmk_21.72 // vidhiyuktÃstu vai mantrà vihÅnÃæ ne«yate dhruvam / brahmasyÃpi mahÃtmÃnaæ kiæ punarbhuvi mÃnu«Ãm // Mmk_21.73 // ÓakrasyÃpi ca devasya rudrasyÃpi triÓÆline / vi«ïoÓcakragadÃhaste tÃrk«asyÃpi mahÃtmane / ne«yate siddhirete«Ãæ vidhihÅnena karmaïÃm // Mmk_21.74 // mantre sujapte yukte ca tantrayuktena hetunà / sidhyante itarasyÃpi + + + + + + + + + + + // Mmk_21.75 // vidhinà mÃnu«airmuktà vidyÃtattvasubhÆ«ità / sidhyante sagrahà k«iptà japtà kÃle«u yojità // Mmk_21.76 // dadÃti phalasaæyuktaæ vidyà sarvatra yojità / hetukarmaphalà vidyà + + + hetudÆ«aïÅ // Mmk_21.77 // (##) karma sahetukaæ vidyà vidyÃddhetuphalodayà / vidyà karmaphalaæ caiva hetu cÃnya niyojayet // Mmk_21.78 // catu÷prakÃrÃttathà vidyà caturthà karmasu yojità / dadyÃt karmaphalaæ k«ipraæ sà vidyà hetuyojità // Mmk_21.79 // sà vidyà phalato j¤eyà buddhaiÓcÃpi supÆjità / vidyà sarvÃrthasaæyuktà pravarà sarvakarmikà // Mmk_21.80 // pradadyu÷ karmato siddhiæ sà vidyà karmasu yojità / Óreyasà caiva yojayet na mantrÃïÃæ gatigocaram // Mmk_21.81 // prabhÃvaæ mantrasiddhiæ ca lokatattvaæ nibodhatÃm / ni÷phalaæ karmato và và phalaæ karmaæ ca tatra ca // Mmk_21.82 // + + + + + + + lokatattvaniyojitÃm / d­Óyate phalaheturvà mantrà buddhaiÓca varïità // Mmk_21.83 // na phalaæ karma kramaæ hanti nÃphalaæ karma kriyà parà / phalaæ karmasamÃrambhÃt siddhi mantre«u jÃyate // Mmk_21.84 // guïaæ dravyakramÃyogà kramaæ dravyÃkriyÃkramà / mantraràsiddhyate tatra phalà karme«u yojità // Mmk_21.85 // vidhidravyasamÃyukta÷ v­ttastho karmayojita÷ / na yoni÷ karmato j¤eyaæ yo niyukta÷ sadà phale // Mmk_21.86 // na b­hatkarmatÃæ yÃnti siddhimantrak«araæ sadà / tadà mantrÅ japenmantraæ vidhiyonisamÃÓrayà // Mmk_21.87 // kÃlakramà guïÃÓcaiva vidhiyonigatisaugata÷ / siddhyante mantraràsarve vidhikÃlÃrthasÃdhikà // Mmk_21.88 // na guïaæ dravyato j¤eyaæ nÃdravyaæ guïamucyate / guïadravyasamÃyogÃt saæyogÃnmantramarcayet // Mmk_21.89 // arcità devatÃ÷ sarve Ãmukhenaiva yojayet / tatpramÃïaæ guïaæ dravyaæ k«ipramantre«u sÃdhayet // Mmk_21.90 // krama÷ kÃlaguïopeta÷ guïakÃlakramakriyà / caturdhà d­Óyate siddhi÷ mantre«veva suyojità // Mmk_21.91 // prabhÃvaæ guïavistÃraæ sattvanÅtisukhodayam / pradadyu÷ sarvato mantrà guïe«veva niyojitÃ÷ // Mmk_21.92 // prabhavaæ sarvata÷ karma guïadravyaæ ca siddhyate / nÃpi dravyà guïÃmetà dravyakarmÃcca varjità // Mmk_21.93 // (##) na siddhiæ dadyu tatk«ipraæ yathe«ÂamanasodbhavÃt / mÃnasà mantranirdi«Âà na vÃcà manasà vinà // Mmk_21.94 // vÃnyato mantravij¤eyà na vÃnyà manase vinà / nÃnyakarmà manaÓcaiva saæyogÃt siddhiri«yate // Mmk_21.95 // na d­«Âikarmato hÅnà ne«Âaæ karmavivarjitam / samyag d­«Âi tathà karmaæ vÃk cittaæ ca yojitam // Mmk_21.96 // siddhyante devatÃ÷ k«ipraæ mantratantrÃk«aroditam / samyagd­«ÂisamÃyogà samyak karmÃntayojayo÷ // Mmk_21.97 // + + + + + + mantrà siddhyanti sarvadà samyak / karmÃntavÃksumopetaæ samyagd­«Âisuyojitam // Mmk_21.98 // siddhyante sarvato mantrÃ÷ samyak karmÃntayojitÃ÷ / na cittena vinà mantraæ na sm­tyà saha cittayo÷ // Mmk_21.99 // samyak sm­tyà ca citte ca d­Óyate mantrasiddhaye / na sm­tyà ca vinirmuktà mantra uktastathÃgatai÷ // Mmk_21.100 // sm­tyà samÃdhibhÃvena samyak tena niyojitÃ÷ / d­Óyante Ærjitaæ mantrai÷ sidhyante ca samÃdhinà // Mmk_21.101 // samyaksamÃdhino bhÃvo mantrà lokasupÆjitÃm / tatprayogà imà mantrÃ÷ samÃdhyà paribhÃvità // Mmk_21.102 // sidhyante mantraràtatra yogaæ cÃpi supu«kalam / samyak samÃdhibhirdhyeyaæ mantraæ dhyÃnÃdikaæ param // Mmk_21.103 // sidhyante yogino mantrà nÃyogÃt siddhimucyate / yo mayà kathitaæ pÆrvaæ samyaguktasuyojitam // Mmk_21.104 // nÃnyathà siddhimityÃhurmunaya÷ sattvavatsalÃ÷ / nÃsaÇkalpÃd bhavenmantra÷ samyak tattvÃrthayojitÃ÷ // Mmk_21.105 // saÇkalpà mantra sidhyante samyak te vidhiyojitÃ÷ / na pÆjya mantraràsarve samyak saÇkalpavarjitÃ÷ // Mmk_21.106 // sidhyante sarvato mantrÃ÷ samyagÃjÅvayojità / samyak saÇkalpato j¤eyaæ mantre«veva sukhodayam // Mmk_21.107 // ÃjÅve ÓuddhitÃæ yÃti mantrà samyak prayojità / sidhyante bhuvi nirdi«Âà mantramukhyà suyojità // Mmk_21.108 // ÃjÅvaæ hi phalaæ yukto samyageva suyojayet / samyak sa¤jÅvarato mantrÅ Óuddhacitta÷ sadà Óucau // Mmk_21.109 // (##) Óucina÷ Óucikarmasya ÓucikarmÃntacÃriïa÷ / sidhyante Óucino mantrà kaÓmalÃkaÓmale sadà // Mmk_21.110 // kravyÃdà yetarà mantrà ye cÃnye parikÅrtità / sidhyante mantriïÃæ mantrÃ÷ kravyÃde«veva bhëitÃ÷ // Mmk_21.111 // rudravi«ïurgrahà corai garu¬aiÓcÃpi maharddhikai÷ / yak«arÃk«asagÅtÃstu sidhyante mantrakaÓmalÃ÷ // Mmk_21.112 // vividhairbhÆtagaïaiÓcÃpi piÓÃcairmantrabhëitÃ÷ / svayaæ na sidhyate vidhinà hÅnà aÓaucÃcÃrarate«vapi // Mmk_21.113 // vidhinà yojità k«ipraæ aÓauce«veva siddhidà / tasmÃnmantraæ na kurvÅta vidhihÅnaæ tu karmayo÷ // Mmk_21.114 // sidhyante sÃÓravà mantrà vidhikarmasuyojitÃ÷ / sÃdhyÃstu tathà mantrà Ãryà buddhaistu bhëità // Mmk_21.115 // te«Ãæ siddhi vinirdi«Âà mÃrge«veva suyojità / ÃryëÂÃÇgikaæ mÃrga catu÷satyasuyojitam // Mmk_21.116 // caturdhyÃna sadÃceyaæ catvÃraÓcaraïÃÓritÃ÷ / bhidyante mantramukhyÃstu pravarà buddhopadeÓità // Mmk_21.117 // anÃkhyeyasvabhÃvaæ vai gaganÃbhÃvasvabhÃvatÃm / mantrÃïÃæ vidhinirdi«ÂÃæ ÃryÃïÃæ ca mahaujasÃm // Mmk_21.118 // bhÆmyÃnÃæ vidhinirdi«Âà siddhimÃrgavivarjitam / vidyÃnÃæ kathayi«ye 'haæ tannibodhya divaukasÃ÷ // Mmk_21.119 // daÓakarmapathe mÃrge kuÓale caiva subhëite / sidhyante divyamantrÃstu vidhid­«Âena karmaïà // Mmk_21.120 // iti / bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃdÃryama¤juÓrÅmÆlakalpÃdekunaviæÓatipaÂalavisarÃt pa¤cama÷ grahotpÃdaniyamanimittamantrakriyÃnirdeÓaparivartapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅye mÆlakalpapaÂalavisare sarvabhÆtarutanimittaj¤ÃnaparivarttanirdeÓaæ nÃma / taæ bhëi«ye 'ham / yaæ j¤Ãtvà sarvamantracaryÃniyogayuktÃ÷ sarvasattvà sarvamantrÃïÃæ kÃlÃkÃlaæ j¤Ãsyanate / taæ Ó­ïu / sÃdhu ca su«Âhu ca manasi kuru / bhëi«ye 'ham // atha ma¤juÓrÅ÷ kumÃrabhÆto utthÃyÃsanÃdekÃæÓamuttarÃsaÇgaæ k­tvà dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya yena bhagavata÷ ÓÃkyamune÷ siæhÃsanaæ tenäjalimupanÃmya trirapi pradak«iïÅk­tya bhagavata÷ pÃdau Óirasà vanditvà bhagavantametadavocat / tat sÃdhu bhagavÃæ nirdiÓatu / taæ bhÆtarutaj¤ÃnanirdeÓaæ sarvasattvÃnÃmarthÃya / tad bhavi«yati sarvamantracaryÃnupravi«ÂÃnÃæ sarvakÃlaniyamopakaraïaæ siddhinimittaye / yasyedÃnÅæ bhagavÃæ kÃlaæ manyase // atha khalu bhagavÃæ ÓÃkyamuni÷ ma¤juÓriyasya kumÃrabhÆtasya sÃdhukÃramadÃt / sÃdhu sÃdhu ma¤juÓrÅ÷ yastvaæ tathÃgatametamarthaæ paripraÓnitavyaæ manyase / tena hi ma¤juÓrÅ÷ Ó­ïu«va nirdek«yÃmi / evamukte ma¤juÓrÅrbhagavataÓcaraïayornipatyotthÃya ni«aïïo 'bhÆddharmaÓravaïÃya // atha bhagavÃæ sarvÃvatÅæ par«adamavalokya sarvabhÆtarutapracodanÅ nÃma samÃdhiæ samÃpadyate sma / samanantarasamÃpannasya bhagavata÷ ye kecit sattvÃnantÃparyante«u lokadhÃtu«u sthità sarve te buddharaÓmyÃvabhÃsità sarvÃæÓca tÃæ buddhÃæ bhagavatÃæ Óirasà praïamya anantÃparyantalokadhÃtusthitÃæ abhyarcayena bhagavata÷ ÓÃkyamune÷ ÓuddhÃvÃsabhavanoparisthitaæ siæhÃsanaæ tenopajagmu÷ / yena ca sahà lokadhÃtu÷ tena ca pratya«ÂhÃt / tatra ca sthità sarvabhÆtagaïà buddhÃnubhÃvena svakaæ svakaæ rutaæ vidarÓayanta÷ bhagavata÷ pÃdamÆlasamÅpopagatà dharmaÓravaïÃya / bhagavantaæ praïamya mabhyarcya ca yathÃsthÃne«u ca sanni«aïïà abhÆvaæ dharmaÓravaïÃya // atha bhagavÃn ÓÃkyamuni÷ ÓÃkyasiæho ÓÃkyarÃjÃdhitanaya÷ te«Ãæ sarvasattvÃnÃæ dhÃrmyà kathÃyà sandarÓayati samuttejayati samprahar«ayati te«Ãæ sarvabhÆtasureÓvarÃïÃæ tathà tathà dharmadeÓanà k­tavÃæ yathà tai÷ sarvai÷ kaiÓcidanuttarÃyÃæ samyaksaæbodhaucityÃnyutpÃditÃni / kaiÓcit pratyekÃyÃæ voko kaiÓcicchrÃvakatve kaiÓcitkaiÓcit satyÃni d­«ÂvÃni kaiÓcidarhatvaæ sÃk«Ãtk­taæ kaiÓcid daÓakuÓale karmapathe sthitvà praïidhÃnaæ k­tam / anantÃæ buddhÃæ bhagavata÷ anantÃæ kalpakoÂÅ«vajopasthÃnaglÃnapratyayabhai«ajyapradÃnaæ cÅvarapiï¬apÃtaÓayanÃsanapari«kÃraæ pradadyÃpa iti niyatà ca bhavi«yÃmo buddhabodheriti // atha bhagavÃæ ÓÃkyamuni÷ te«Ãæ sattvÃnÃmÃÓayaæ j¤Ãtvà mantraæ bhëate sma sarvabhÆtarutÃbhij¤Ã nÃma / yaæ sÃdhayitvà sarvabodhisattvÃ÷ sarvasattvÃÓca rutaæ vijÃneyu÷ ekak«aïena sarve«Ãæ sarvasattvÃnÃæ yathÃgocaramasthitÃnÃm / katamaæ ca tat // nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃæ samantÃparyantÃvasthitÃnÃæ mahÃkÃruïikÃnÃm / om nama÷ sarvavide svÃhà // (##) kalpamasya bhavati / Ãdau tÃvanmahÃraïyaæ gatvà k«ÅrayÃvakÃhÃra÷ mÆlaphalaÓÃkÃhÃro và ak«aralak«aæ japet / tri÷kÃlasnÃyinà valkalavÃsasà pÆrvavat sarvaæ vidhinà kartavyam / yathà mantratantre«u tathÃgatakulodbhave«u / tata÷ pÆrvasevÃæ k­tvà ak«aralak«asyÃnte tatraiva sÃdhanamÃrabhet / vinÃpi paÂena / agnikuï¬aæ k­tvà dvihastapramÃïaæ caturhastavistÅrïaæ samantÃccaturaÓraæ sarvapu«paphalairarghyaæ datvà prÃÇmukha÷ kuÓaviï¬akopavi«Âa÷ navamagnimutpÃdya k«Årav­k«akëÂhairagniæ prajvÃlya ÓrÅphalaphalÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / trisandhyaæ divasÃnyekaviæÓati // tato pÆrvÃyÃæ diÓi mahÃvabhÃsaæ k­tvà buddho bhagavÃnÃgacchati / tato sÃdhake mÆrdhni parÃm­Óati / aparÃm­«Âe sÃdhake tatk«aïÃdeva bhagavato vÃcà niÓcarate - siddhastvaæ gaccha yathe«Âam, iti k­tvÃntarddhÅyate // tata÷prabh­ti sÃdhaka÷ pa¤cÃbhij¤o bhavati mahÃprabhÃvadivyamÆrtti÷ bodhisattvÃcÃra÷ dvira«Âavar«Ãk­ti÷ yathe«Âagati÷ sarvabhÆtarutaj¤a÷, ekak«aïamÃtreïa sarvabhÆtÃnÃæ rutaæ vijÃnÅte prabhavaÓca bhavati yathe«ÂagÃmÅ / pa¤cavar«asahasrÃïi jÅvate / avaivarttiko bhavati bodhisattva÷ / viæÓatibhi÷ sÃdhanapraveÓairniyataæ sidhyatÅti nÃtra vicikitsà kÃryà prasÃdhitasyÃpi na mantraæ japatà pÆrvamÃditaÓcaiva madhye caiva nibodhatÃm // rutaj¤Ãnaæ prabhÃvaæ ca svabhÃvaæ caiva kÅrtyate / madhye ÃditaÓcaiva ante caiva divaukasÃm // Mmk_22.1 // bhëitaæ kathyate loke madhyadeÓe ca kÅrtità / mÃgadhà maÇgadeÓe«u kÃÓipuryà narottamà // Mmk_22.2 // v­jikosalamadhye«u nare«veva yathÃvaca / tathà te devaràsarve mantrÃæ vavre svabhÃvata÷ // Mmk_22.3 // tridaÓo madhyadeÓe ca vatsa paÓya daÓÃrïavà / amante yathà vÃcà tathà deÓe«u jÃyate // Mmk_22.4 // tridaÓe«veva sarvatra tathà vÃïÅmudÃh­tà / yÃmà devamukhyÃÓca nirmÃïaÓca sanirmità // Mmk_22.5 // tadà vÃcak­tÃæ vÃcà madhyadeÓÃrthacÃriïÅ / tathÃrupiïa sarve vai akani«ÂhÃÓca maharddhikà // Mmk_22.6 // sarve te sura÷ Óre«Âhà rÆpadhÃtusamÃÓ­tà / dhyÃnÃhÃragatà saumyà kadÃcidvÃcÃmabhëire // Mmk_22.7 // brÃhmÅÓvaramatelà ca kalaviÇgarutasvanà / madhurÃk«aranirgho«Ã mattakokilanisvanà // Mmk_22.8 // (##) yadyadÃrtthà bhaved vÃcà dhÅragambhÅrasaæyutà / tathà sarvato vakrà d­«Âyà caiva supÆjità // Mmk_22.9 // bhavante te sadà devà madhyadeÓe savÃcakà / madhurÃk«arasampannÃ÷ snigdhagambhÅranÃdina÷ // Mmk_22.10 // meghagarjanà te«Ãæ vÃcai«Ã tÃæ tu lak«ayet / madhyadeÓà yathà martyà avantye«veva pÆjità // Mmk_22.11 // vÃcà Óabdasampannà tathà j¤eyÃæ sureÓvarÃm / arÆpiïÃæ k­to vÃcà asaæj¤ÃyatanasambhavÃm // Mmk_22.12 // abhÃvÃdÃÓrayÃt te«Ãæ na vÃcÃæ jagmire surÃ÷ / adha÷ Óre«ÂhÃ÷ surÃ÷ sarve madhyadeÓe«u vÃcakà // Mmk_22.13 // madhyadeÓÃrtthacihnÃnÃæ vÃcai«Ã sampravartate / atha devÃmatha bhÆmyà vai yak«ÃÓcaiva maharddhikÃ÷ // Mmk_22.14 // devayonisamÃvi«Âà bahusattvagaïÃstathà / karoÂapÃïayo devà sadà matÃÓca vÅïakÃ÷ // Mmk_22.15 // catvÃro 'pi mahÃrÃjà caturyonisamÃÓrità / tridaÓà devamukhyÃstu Óakreïa saha samÃÓrità // Mmk_22.16 // suyÃmÃmatha sarvatra Ærdhvaæ jÃpi surÆpiïa÷ / sarvadevagaïà Óre«Âhà vÃcà hye«Ã tu kÅrtyate // Mmk_22.17 // madhyadeÓe yathà martyà hÅnotk­«ÂamadhyamÃm / tathà devavatÅ vÃcà hÅnotk­«ÂamadhyamÃm // Mmk_22.18 // vÃcà t­vidhà j¤eyà hÅnotk­«Âamadhyamà / trividhÃt karmato j¤eyà hÅnotk­«Âamadhyamà // Mmk_22.19 // tathà devÃlaye vÃïÅ madhuraæ cÃpi sÆktajità / rutaæ mataæ tathà j¤eyaæ karme«veva niyojayet // Mmk_22.20 // asurÃïÃæ bhaved vÃcà gau¬apauï¬rodbhavà sadà / yathà gau¬ajanaÓre«Âhaæ rutaæ ÓabdavibhÆ«itam / tathà daityagaïà Óre«Âhaæ rutaæ cÃpi niyojayet // Mmk_22.21 // te«Ãæ paryaÂantÃnÃæ samantÃnÃæ ca purojavÃm / yak«arÃk«asapretÃnÃæ nÃgÃæÓcÃpi sapÆtanÃm / sarve«Ãmasurapak«Ãïà vaÇgasÃmataÂÃÓrayÃt // Mmk_22.22 // harikele kalaÓamukhye ca carmaraÇge hyaÓe«ata÷ / sarve«Ãæ janapadÃaæ và tathà te«Ãæ tu kalpayet // Mmk_22.23 // (##) triprakÃrà yathoddi«Âà te«Ãæ naiva viyojayet / devÃnÃæ ca tathà nityaæ purogÃnÃæ parikÅrtayet // Mmk_22.24 // pretayak«agaïÃdhyak«Ã skandamÃtarakinnarà / nÃgÃæÓcaiva sadà kÃle yathà vÃcà nibodhatÃm // Mmk_22.25 // lìodre«u tathà sindhau yathà muttarato tathà / jane«veva hi sarvatra tÃæ tu te«Ãæ niyojayet // Mmk_22.26 // nÃgÃnÃæ ca yathà lìŠvÃcà hyuktà manÅ«iïÅ / yak«ÃïÃæ tu tathà vÃcà uttarÃæ diÓi ye narÃ÷ // Mmk_22.27 // garu¬ÃnÃæ yathà hyedre kinnarÃïÃæ tu kÅrtyate / nepÃle sarvato vÃcà yathà sà tÃæ nibodhatÃm // Mmk_22.28 // pÆtanÃnÃæ tathà nÃryà vindhyakuk«inivÃsinÃm / vindhyajÃtà manu«yÃïÃæ mlecchÃnÃæ ca yà vÃcà // Mmk_22.29 // pÆtanÃnÃæ tu sà j¤eyà vÃcai«Ãæ parikÅrtità / rÃk«asÃnÃæ yathà vÃcà tÃæ vavre surottamà // Mmk_22.30 // sas­jyadak«iïà deÓà andhralÃÂe«u kÅrtità / dravi¬ÃnÃæ tu sarve«Ãæ ¬akÃrabahulà sadà // Mmk_22.31 // tÃæ tu vÃcà samÃlak«ye rÃk«ase«veva niyojayet / tri÷prakÃrà tathà j¤eyà rÃk«asÃnÃæ kulayonaya÷ // Mmk_22.32 // tri÷prakÃraiva vÃcai«Ã tridhà caiva niyojayet / sarvato trividhà j¤eyà deÓabhëÃÓca te tridhà // Mmk_22.33 // tri÷prakÃraæ tathà karma trideÓaæ caiva yojayet / trividha÷ sarvato j¤eya÷ trividhaæ karma rutaæ sm­tam // Mmk_22.34 // samaæ sarvai«u tatraiva vidhÃtÃnyaæ niyojayet / nÃnÃbhÆtagaïà proktà nÃnÃbhÆtalavÃsina÷ // Mmk_22.35 // nÃnà ca bahubhëaj¤Ã nÃnÃÓÃstravibhÆ«ità / mÃnu«Ã mÃnu«Ãæ vidyà nÃnÃvÃcavibhëitÃm // Mmk_22.36 // nÃnÃÓÃstramatà j¤eyà nÃnÃmantrÃrthaÓÃlina÷ / nÃnÃkarmasamoddeÓà nÃnÃsiddhistu mucyate // Mmk_22.37 // Ãvi«ÂÃnÃæ yadà martyà pÃtrasthÃnasamÃgatà / te«Ãæ ca vidhiyuktena mantraiÓcÃpi suyojità // Mmk_22.38 // Ãgatà bhÆtale devÃæ vÃcanaiva vibhÃvayet / liÇgamarthaæ tathà pÃtraæ devaæ caiva niyojayet // Mmk_22.39 // (##) Óreyasà Óreyase caiva ÃveÓÃnÃæ tu lak«ayet / nÃnÃdeÓasamÃcÃrà nÃnÃbhëasamodayà // Mmk_22.40 // nÃnÃkarmÃrthasaæyogà nÃnÃliÇgaistu lak«ayet / madhyadeÓÃbahirye«Ãæ vÃcà bhavati ca¤calà // Mmk_22.41 // te tu vyaktaæ narà j¤eyà mlecchabhëÃratà hi te / ye krÆrà rÃk«asà ghorà raudrakarmÃntacÃriïa÷ // Mmk_22.42 // ¬akÃrabahulà vÃcà lakÃrÃvyakta mÃr«o / dak«iïÃtyà yathà vÃcà ca¤calà bhavati nindità // Mmk_22.43 // tathà ca rÃk«asastve«u vÃcai«Ã parikÅrttità / bahudhà rutayà jye«Âhà Ãvi«ÂÃnÃæ tu trijÃparÃm // Mmk_22.44 // Ãk­«Âà mantribhi÷ k«ipraæ svayaæ và iha mÃgatà / bahudhà g­hïanti sattvÃnÃæ mÃtarà sagrahà surà // Mmk_22.45 // garu¬Ã yak«agandharvà kinnarà + + + + + / piÓÃcà coragarÃk«asÃnÃæ yak«apÆtanÃm // Mmk_22.46 // Ãbi«ÂÃnÃæ tathà liÇgà kathyamÃnà nibodhatÃm / mlecchabhëiïa kravyÃdà piÓÃcÃvyaktalÃpinÃm // Mmk_22.47 // lakÃrabahulà vÃcà ¬akÃrÃntÃstu pÆtanà / te«Ãæ nerdhvagatà d­«Âi karme«vete«u yojità // Mmk_22.48 // mÃtsaryà krÆrasattvÃnÃæ m­«ÃvÃdÃdasuce ratà / te«Ã nordhvaæ gatà d­«Âi ardho d­k nordhvagatà hi te // Mmk_22.49 // mÃtarÃïÃæ tathà vÃcà ÓubhÃrthopasaæhità / grahÃïÃæ kumÃramukhyÃnÃæ vÃcà bhavati kevalà // Mmk_22.50 // ÓubhÃÇgasampadà vÃcà bÃlabhÃvyarthayojità / prabhÃvasarvata÷ ÓreyÃæ sarvataÓca divaukasÃm // Mmk_22.51 // garu¬ÃnÃæ tathà vÃcà Ãvi«ÂÃnÃæ tu lak«ayet / gakÃrasamatà j¤eyà mlecchabhëeva lak«yate // Mmk_22.52 // avyaktaæ sphuÂÃbhÃsaæ kÅrtiyuktaæ Óubhodayam / suparïine pÃyavaditye«Ã vi«adarpavinÃraïÅ // Mmk_22.53 // nÃnÃgatayo hye«Ãæ nÃnÃbhÆtasamÃgamÃm / nÃnÃvarïato j¤eyÃæ nÃnÃliÇgaistu lak«ayet // Mmk_22.54 // ÓubhÃkaramabhÃkara mabhÃsantaæ bhak«ayo nÃgaràpade / vÃsukÅprabh­tayo nÃgà dhÃrmikà vasudhÃtale / k«ipravÃcà samÃyuktÃÓca vasanto uragÃdhipà // Mmk_22.55 // (##) svena svena tu kÃyena yo liÇgena tu lak«ayet / tena tena tu liÇgena taæ taæ sattvaæ vinirdiÓet // Mmk_22.56 // kaÓmalà kathità sarve adho d­«Âigatà hi te / nÃnÃliÇginÃæ j¤eyà nÃnÃsattvanikÃyatÃm / nÃnÃkÃyagatai÷ karmai÷ nÃnÃkÃyaæ nibodhatÃm // Mmk_22.57 // evaæprakÃrÃhyanekà bahuliÇgÃbhibhëiïà / nÃnÃbuddhik­tai÷ karmai÷ nÃnÃyonisamÃÓritai÷ / Ãvi«ÂÃnÃæ bhuvi martyÃnÃæ kathità liÇgÃni vai sadà // Mmk_22.58 // surÃïÃmasurÃïÃæ ca yathà vÃcÃrthaliÇginÅ / tathaiva tad yojayet k«ipraæ bhÆmirmÃnu«atÃæ gatÃ÷ / devÃnÃæ tadà vidyÃt suprasannena cetasà // Mmk_22.59 // nirÅk«ante tathà cordhvaæ diÓÃæ caiva samantata÷ / aviklavà manasaudvilyà h­«Âà rÆpasamanvità // Mmk_22.60 // ÓuddhÃk«Ã animi«Ãk«ÃÓca snigdhà ca snigdhavakraya÷ / prasannaglatyà tathà sarve suraÓre«Âhà nu lak«ayet // Mmk_22.61 // paryaÇkopahità j¤eyà ni«aïïà bhÆtale Óucau / kecidambaraæ ni÷s­tya ni«aïïà khecarà pare // Mmk_22.62 // brahmÃdyà kathità devà dhyÃnaprÅtisamÃhitÃ÷ / tadÆrdhvaæ ÓreyasÃæ sthÃne rÆpiïà bahurÆpiïà // Mmk_22.63 // Ãk­«Âà mantribhirmantrai÷ mantrajÃnÃæ saniÓrità / te«Ãæ rÆpadharà kÃnti÷ ÃÓrayà te parivartaye // Mmk_22.64 // dhyÃnaprÅtisamÃpannÃ÷ Å«ismitamukhà sadà / ÓuddhÃk«Ã viÓÃlÃk«Ã buhurÆpasamÃÓrità // Mmk_22.65 // vamantyo tadà kÃntyà Óriyà rÆpasamanvità / praraj¤Ãnavido devà te«Ãæ taæ nibodhayet // Mmk_22.66 // paryaÇkoparivi«Âà vai dhyÃyantà ­«ivat sadà / tadÃveÓaæ vidurbuddhyà i«ÂamarthaprasÃdhakam // Mmk_22.67 // Óreyasà sarvamantrÃïÃæ hitÃyaivopayojayet / kathitaæ sarvamevaæ tu nibodhata sureÓvarÃ÷ // Mmk_22.68 // ­«iïà kathità hyete saæyatà te ­«avasthità / Ãvi«ÂÃnÃæ tadà liÇgà ­«ÅïÃæ kathità mayà // Mmk_22.69 // (##) Ærdhvad­«Âigatà devà ÆrdhvapÃdÃtha kaÓmalà / vik­tà raudrarÆpÃÓca ÆrdhvakeÓÃstu rÃk«asÃ÷ // Mmk_22.70 // mÃtarÃïÃæ tadevaæ tu ke«Ãæ ceva tu d­Óyate / kravyÃdà nagnakà ti«Âhe sacelà niÓcelatÃæ gatà // Mmk_22.71 // ÆrdhvapÃdà vik­tÃkhyà ÆrdhvakeÓà grahà pare / vicerÆrmedinÅæ k­tsnÃæ samantÃt saritÃtaÂÃm // Mmk_22.72 // ekav­k«Ã ÓmaÓÃnÃæ ca ekaliÇgà pulinodbhavÃm / devÃvasatharathyÃsu vindhyakuk«iÓiloccayÃm // Mmk_22.73 // himÃdre sÃnumÃæÓcaiva mlecchataskaramandirÃm / tatrasthà vik­tarÆpÃstu mantrÃk­«ÂÃÓca mÃgatà // Mmk_22.74 // g­hïanti prÃïinÃæ k«ipraæ ÓaucÃcÃraparÃÇmukhÃm / sarvamedinÅæ gacched bhayÃdÃhÃramohitÃm // Mmk_22.75 // g­hïanti bahudhà loke bahuvyÃdhisamÃÓritÃm / nÃnÃvik­tarÆpÃste nÃnÃve«adharà parà // Mmk_22.76 // g­hïanti prÃïinÃæ k«ipraæ m­takaæ mÆtrasuptakÃm / te«Ãæ ca kathitaæ liÇgaæ caritaæ tu vibhÃvitam // Mmk_22.77 // vÃcamÃlak«itaæ pÆrvaæ kathitaæ tu mahÅtale / Ãvi«ÂÃnÃæ tathà cihnaæ mÃnu«e«veva lak«itam // Mmk_22.78 // sthiraprakÃrÃ÷ sarvatra suraÓre«Âhà nibodhatà / Ãvi«ÂÃnÃæ tathà liÇgà kathità bhÆtale n­ïÃm // Mmk_22.79 // snigdhaæ prek«ate nityaæ animi«aÓcÃpi d­«Âita÷ / mÃnu«e sattvasaÇkli«Âe suraÓre«Âhe tu mahÅtale // Mmk_22.80 // vavre vasudharÃæ vÃcÃæ ÓabdasaÇghÃrthabhÆ«itÃm / yukte Óreyase dharme mÃnu«ye vÃÓrathogato // Mmk_22.81 // suraÓre«Âho gato mukhyo j¤eyo sarvÃrthasÃdhako / cintitaæ jÃpine tena gatabuddhidivÃlaye // Mmk_22.82 // tat sarvaæ bodhayet k«ipraæ mantriïe cintitaæ tu yat / etat samyagÃkhyÃtamÃveÓaæ bhuvi daivatam // Mmk_22.83 // asaæj¤ino 'pi sadà mantrairÃk­«yante tu bhÆtale / nabhëa madhuraæ vÃcaæ na yaj¤o satvarà surÃ÷ // Mmk_22.84 // ni÷Óre«Âhà vivaÓà caiva sthità te maunamÃÓritÃ÷ / na vÃcà ki¤canaste«Ãæ na città nÃpi mÃnità // Mmk_22.85 // (##) tasmÃt taæ na cÃk­«ye taæ jÃpÅ parivartayet / asÃdhyaæ nÃpi tatte«Ãæ mantrÃïÃæ jinasaudbhavÃm // Mmk_22.86 // nÃk­«yaæ vidyate ki¤cid du«karaæ te«Ãæ japtamantrÃrthatÃpinÃm / Ãk­«yante tathà Ãryà Ãryairmantraistu yuktitÃ÷ // Mmk_22.87 // ÃryÃïÃæ yÃni cihnÃni kha¬giÓrÃvakasambhavÃm / bodhisattvà mahÃtmÃni daÓabhÆmisamÃÓrità // Mmk_22.88 // Ãk­«yante tathà mantrai÷ samayaiÓcÃpi subhÆ«itÃ÷ / mahÃdÆtyaistatho«ïÅ«airmunirvarïasuyojitai÷ // Mmk_22.89 // buddhaputraistu dhÅmadbhirabjaketukuloditai÷ / kuliÓÃhvairmantramukhyaistu krodharÃjamaharddhikai÷ // Mmk_22.90 // nÃnye mantraràÓaktà laukikà ye maharddhikà / nÃpi samayavitte«Ãæ na cotk­«Âo mantramÅÓvara÷ // Mmk_22.91 // varïituæ gaïayituæ gantuæ taæ sthÃnaæ yatra te sadà / samayà sa¤cÃlyate te«Ãæ hetu÷ karmasamÃhitÃm // Mmk_22.92 // nanu cÃk­«yate te«Ãæ hetuæ karmasamÃhitam / tantraæ cÃk­«yate te«Ãæ samaye buddhabhëitai÷ // Mmk_22.93 // tasmÃt taæ na cÃlaye yatnà na v­thÃmarthena yojayet / maharddhikà te mahÃtmÃno daÓabhÆmisamÃÓritÃm // Mmk_22.94 // aÓaktà sarvamantrà vai gantuæ yatra te tadà / tathÃgatÃnÃæ tathà mÃj¤Ã saæsm­tyÃmarapÆjità // Mmk_22.95 // Ãgaccheyu tadà sarve mantrajaptÃrthamantravit / Ãk­«ÂÃnÃæ bhavelliÇgà mÃnu«yokÃyamÃnu«Ãm // Mmk_22.96 // dhÅrata÷ snigdhavarïaÓca gambhÅrÃrthasudeÓaka÷ / dhÅro gambhÅratÃæ yÃto alpabëpo bhavet tadà // Mmk_22.97 // asvinnamanasotk­«Âo p­«ÂaÓca mantravit / svamudro bandhayÃmÃsa suvidiÓe caiva nabhastale // Mmk_22.98 // parasattvavido hyagro dharmatattvÃrthadeÓaka÷ / nÅti÷ prÅtisukhÃvi«Âo k­pÃvi«Âasya cetasà // Mmk_22.99 // mahotsÃho d­¬hÃrambho buddhadharmÃrthadeÓaka÷ / muhÆrttaæ k«aïamÃtraæ và praviÓenmÃnu«ÃÓrayam // Mmk_22.100 // bahurÆpo surÆpaÓca Ærdhvaæ ti«Âhe nabhastalam / buddhadharmagatà d­«Âi÷ saæghe caiva sagauravà // Mmk_22.101 // (##) k«aïamÃtraæ tadà ti«ÂhenmÃnu«Åæ tanumÃÓ­tà / satyasandho mahÃtmÃno jitakrodho trido«ahà // Mmk_22.102 // prathamaæ tÃvato vidyà paÓcÃccaiva niyojità / mÃnu«aistadà k­«Âà punarmuktÃÓca yathe«ÂagÃ÷ // Mmk_22.103 // stabdho niÓcalÃk«aÓca sitavarïastathaiva ca / aÇgaketustadÃvi«Âo dhÅragambhÅrasuÓvara÷ // Mmk_22.104 // suprasanno mahÃkÃyo ti«Âhate ca mahÅtale / paryaÇkamÃsanÃvi«Âo k­pÃvi«Âo 'tha cetasà // Mmk_22.105 // sa mudrà padmaropeto mahÃsattvo samÃviÓe / avalokito muni÷ Óre«Âho bodhisattvo maharddhiko // Mmk_22.106 // svecchayà Ãgato lokÃæ sattvavatsalakÃraïo / abhayÃgrà kÃraïo + + + + + + + + + // Mmk_22.107 // abhayÃgrà karopetau Ærdhvad­«Âisamasthitau / sÃdhakaæ paÓyate d­«Âyà karuïÃvi«Âacetasà // Mmk_22.108 // Å«ismitamukhà devà kecid bhrÆlatabhÆ«ito / mahÃsattvo mahÃtmÃno sattvÃnÃæ hitakÃraka÷ // Mmk_22.109 // prasannà sarvata mÆrttyà taæ vidyÃdavalokitum / krÆra÷ vajradharo mukhyo bodhisattvo maharddhika÷ // Mmk_22.110 // Ãvi«Âo krÆriïo sarvo raktÃntÃyatalocanà / indÅvaratvi«ÃkÃra Å«at kÃye tu lak«ayet // Mmk_22.111 // parÃm­Óyantaæ tadà vajraæ mudrÃæ vadhnÃti mÃtmanÃm / tu«Âo varado martyÃæ bhogÃæ dÃpayate sadà // Mmk_22.112 // mahÃtmà k­«ïavarïo vai Å«i d­Óyati tatk«aïÃt / snigdhaæ gambhÅramukto 'sau vÃcÃæ bhëate tadà // Mmk_22.113 // n­ïÃæ kimarthametaæ vo karmavaraæ dÃsyÃma vo bhuve / amoghaæ darÓanamityÃhurvajriïe 'bjijine jine // Mmk_22.114 // varadà saprabhà mantrà phalaæ dadyustadà tadà / jinerÃgamanaæ tatra nirmÃïo bhuvi mÃnu«Ãm // Mmk_22.115 // samayÃt kathità hyete varïÃÓcaiva vibodhità / tathÃgatÃdÃÓrayÃddhi và phalehetusamudbhavà // Mmk_22.116 // nirmÃïà kathyate bimbaæ na bimbaæ nirmÃïamÃÓ­tam / bimbanirmÃïayo yadvat pratibimba na vidyate // Mmk_22.117 // (##) padmaki¤jalkavarïo 'sau hemavarïa mahÃdyuti÷ / nirbhinnarocanÃbhÃso kuÇkumÃrÃbhividvi«a÷ // Mmk_22.118 // udyantamivÃrka vai karïikÃrasamaprabha÷ / tÃd­Óaæ vidyate bimbe buddhabimbasamÃs­te // Mmk_22.119 // brÃhmaÓca ravanirgho«o kalaviÇkarutadhvani÷ / Óreyasa÷ sarvabhÆtÃnÃæ yuktiyogÃnniyujyate // Mmk_22.120 // tÃd­Óaæ lak«aïaæ d­«Âvà buddhamityÃhu jantava÷ / tadgotrà ca vidhiste«Ãæ vajrÃbjakulayo tadà // Mmk_22.121 // laukikÃnÃæ tu mantrÃïÃæ mantranÃthaæ tu yojayet / yat pÆrvaæ kathitaæ sarvaæ bahuprastÃvabhÆ«itam // Mmk_22.122 // taæ niyu¤jya tadà mantrÅ mantre«veva ca sarvata÷ / ­«ÅïÃmekasaæsthÃnaæ garu¬ÃnÃæ ca nibodhitam // Mmk_22.123 // svaliÇgà vÃcayà caiva taæ niyu¤jyatha mantriïÃm / bahuliÇgà tadà cai«Ã svaliÇgà caiva sÃdhaye // Mmk_22.124 // svamudrÃmudrità hyete itarà vyantarà sm­tÃ÷ / kathitaæ sarvamÃveÓaæ svamukhaæ du÷khadaæ parÃm // Mmk_22.125 // e«a kÃlakramo yoge ÃveÓe caiva yojayet / mahÃprabhÃvairmudraistu mantraiÓcÃpi nivÃrayet // Mmk_22.126 // niyu¤jyÃt sarvato mantrÅ japtamÃtrÃæ ca cetarÃm / anyathÃmÃcerad yastu itarairmantribhi÷ sadà // Mmk_22.127 // parirak«ya tadà pÃtraæ mantraiÓcÃpi maharddhikai÷ / dÆtidÆtagaïaiÓcÃpi ceÂaceÂigaïai÷ sadà // Mmk_22.128 // itarÃæ laukikÃæ devÃæ Ãhvaye caiva maharddhikÃm / yak«arì vividhà sarvÃæ yak«iïyaÓca maharddhikam // Mmk_22.129 // Ãhvayet tatk«aïÃnmantrÅ manasa÷ yadyapÅpsitam / anyamantrà na cÃhveyà nÃnye devagaïà sadà // Mmk_22.130 // svayamevÃgatà ye tu samaye tÃæ niyojayet / sarve sampadakà hyete mantrà sarvÃrthasÃdhakÃ÷ // Mmk_22.131 // taæ tasmà netarÃæ karmaæ ÃveÓÃæ cÃpi varjayet / Ãk­«Âà maharddhikà devà divyà ÃryÃÓca bhÆmijà / alpakÃrye 'tha yu¤jÃnà samayabhraæÓo 'tha jÃyate // Mmk_22.132 // (##) tak«aka÷ prek«ate stabdhaæ vÃÓukiÓcÃpi n­tyate / karkoÂakaÓca mahÃnÃgo mucilindayaÓaÓvina÷ // Mmk_22.133 // ÓaÇkhapÃladurlak«o n­tyante uragÃdhipà / ÓaÇkhapÃlo 'tha ÓaÇkhaÓca maïinÃgo 'tha k­«ïila÷ // Mmk_22.134 // sÃgarà bhramate k«ipraæ patate ca muhurmuhu÷ / sarpavanni÷Óvasante te vi«adarpasamucchritÃ÷ // Mmk_22.135 // vividhà nÃgavare hyete antÃntà te«u nibodhatÃm / kecid bhÃvayato h­«Âo kecit ti«Âhanti niÓcalam // Mmk_22.136 // kecit pate + + k«ipraæ svasthÃÇgà ÆrdhvamÆrddhajà / patanti vividhÃkÃraæ plutaæ cÃpi karoti vai // Mmk_22.137 // anantà bhramate k«ipraæ padmavaccale jale / anantà nÃgayonyÃstu saÇkhyÃtà liÇgave«ayo // Mmk_22.138 // pÆrvavat kathità vÃcà da«ÂÃvi«Âamahoditam / mocayet kuliÓÃhvena mantreïa krodharÃjena yuktimÃæÓca // Mmk_22.139 // mantreïaiva kuaryÃntaæ te«Ãæ mantreïa yojayet / mantrÃstu parïinà ye 'tra nirdi«Âà vi«anÃÓakà // Mmk_22.140 // te tu mantrà sadà yojyà da«ÂÃvi«Âe«u sarvata÷ / Óe«Ã vighnà tathà kuryà grahamÃtarayojità // Mmk_22.141 // tenaiva kÃrayet karmaæ grahamÃtarapÆtanÃm / asaÇkhyà lak«aïà hyete da«ÂÃvi«Âe«u jantu«u // Mmk_22.142 // taireva laukikairmantraistattat karma niyojayet / aÓe«aæ kathitaæ hyetaæ da«Âavi«Âaæ va lak«aïam // Mmk_22.143 // adhunà bodhayi«yÃmi tiryagbhëÃæ samÃnu«Ãm / nÃrakÃnÃæ tu bhëÃæ và kathyamÃnÃæ nibodhatÃm // Mmk_22.144 // yadà pak«igaïà sarve sannipatya samantata÷ / grÃmavÃsaæ tadà cakru÷ madhyÃhne janamÃlaye // Mmk_22.145 // tadà te kathaye vÃcÃæ rephaæyuktÃæ sabhairavÃm / kraka÷ kakÃramityÃhu÷ kÃkà ye krÆrabhëiïo // Mmk_22.146 // kathayanti bhayaæ tatra k«udhà caiva ca darÓayet / mayÆrà kokilÃÓcaiva sannipatya prage tadà // Mmk_22.147 // krÆrÃæ darÓayed vÃcÃæ bhayaæ tatra nivedayet / bubhuk«Ãæ kathayÃmÃsa ÃhÃraæ caiva yojayet // Mmk_22.148 // (##) sadÃhaæ sarvakÃyÃtà grÃmasthÃne«u d­Óyate / tadà te kathayantyete tÃæ vÃcÃæ bhayabhairavÃm // Mmk_22.149 // «aïmÃsÃæ naÓyate deÓe grÃmyaktÃæ bhojanottamÃm / te«Ãæ k«Årasamaæ deyaæ toyaæ caiva sukhodayam // Mmk_22.150 // ÓÃrikÃÓukamukhyÃæstu kapotà haritÃstathà / cakravÃkà bhÃsasvakÅkà sarve Ãgatya mÅlaye // Mmk_22.151 // grÃmamadhyagatà hyete yadà kurvanti mÃlayam / tadà te kathayantyevaæ mahÃdurbhik«akÃraïam // Mmk_22.152 // anÃv­«Âiæ tathà vyÃdhiæ bahurogasamÃgamam / lÆtà visphoÂakÃÓcaiva mahÃtaskaratÃÓrayÃm // Mmk_22.153 // avagacchantu bhavanto vai «a¬bhirmÃsairbhavi«yate / yadà sarvapak«igaïà krÆraæ cakraturbh­ÓadÃruïam // Mmk_22.154 // rodamÃne tadà sarve sattvÃnÃæ ca nivedità / yathÃsthità yathÃkÃlaæ tadaivattatra yojayet // Mmk_22.155 // dakÃrabahulaæ vÃcaæ manu«yabhëiïo yadà / Ãgatya grÃmavÃse 'smiæ kathayanti yathà hi tam / rÃtrau svastyayanaæ k­tvà tasmÃd deÓÃdapakramet // Mmk_22.156 // madhurÃk«arasaæyuktaæ yadà nedu sapak«ijà / tasmÃt subhik«amÃrogyamevaæ cÃhurnivedayaet // Mmk_22.157 // yadà dak«iïato gacche m­gà gacchetha magratam / siddhiæ ca nirdiÓante tÃ÷ m­gÃÓcaiva supu«kalÃm // Mmk_22.158 // ÓvÃnajambÆkanityasthÃ÷ te m­tyuæ darÓayanti te / na gacchet tatra medhÃvÅ jambÆkaiÓca nivÃrita÷ / praviÓet svÃlayaæ k«ipraæ kathayÃmÃsa te tadà // Mmk_22.159 // atikrÆrà ninedustÃ÷ agrataÓcÃpi pradhÃvayet / gaccheta tatk«aïÃnmantrÅ yadicchet siddhimÃtmana÷ // Mmk_22.160 // vÃmato dak«iïaæ gacchejjambÆko yadi gacchata÷ / siddhiyÃtraæ vijÃnÅyÃjjambÆkena niveditÃm // Mmk_22.161 // cëà ca pak«iïà sarve m­gÃÓcaiva sajambukà / hariïà ÓaÓakÃÓcaiva vividhà tiryajÃtayÃ÷ // Mmk_22.162 // pradak«iïaæ ca yadà cakrurmahÃsiddhiæ supu«kalÃm / kathayÃmÃsa te sarvaæ gaccha pÆjyo bhavi«yasi // Mmk_22.163 // (##) sarvamaÓobhanà hyete uragà ÓvÃpadÃdayo / mÃrge yadi d­Óyate sthÃnagacchet kutra và kvacit // Mmk_22.164 // sarve te kathayantyevaæ nÃsti siddhinivartatÃm / gacchatÃæ svakamÃvÃsaæ svastho ti«Âhati sve g­he // Mmk_22.165 // na gacchet tatra mantraj¤o uragaistu niveditam / yadi gacchet tadà kÃlaæ udvego m­tyu và bhavet // Mmk_22.166 // nÃnÃtiryagatà prÃïà jalÃvÃsà sthalecarà / sthÃvarà jaÇgamÃÓcaiva kathayanti ÓubhÃÓubham // Mmk_22.167 // viparÅtairbhayaæ vidyÃt svasthai÷ svasthatÃæ gatÃ÷ / kecit tiryagatà divyÃ÷ mÃnu«Ã bhëiïo tadà // Mmk_22.168 // yo 'yaæ nivedaye vÃcÃæ taæ tathaiva niyojayet / svaliÇgai÷ sadà svÃsthyaæ krÆraiÓcÃpi subhairavam // Mmk_22.169 // tat tathaivÃvadhÃraïÃrtthaæ buddhiæ dadyÃtha mantravit / liÇgÃvanekadhÃæ lak«ye nÃnÃyonisamÃÓritÃm // Mmk_22.170 // mÃnu«ÃïÃæ tathà vÃcà yuktà madhyÃrtthabhëiïau / madhyadeÓe tu yà vÃcà ÓabdapadÃrtthÃvabhëità // Mmk_22.171 // sa mÃnu«Å vÃcamityÃhu÷ tato 'nyaæ mlecchavÃcinÅ / vÃïÅ sarvatato j¤eyà madhyadeÓe nibodhità // Mmk_22.172 // madhurÃk«arasaæyuktà h­dyà karïasukhÃvahà / anelà mÃnasodbhÆtà avik«iptÃrtthabhëiïÅ // Mmk_22.173 // sa j¤eyà mÃnu«Å vÃcà rutaæ caiva svabhÃvata÷ / tato 'nye sarvato 'nartthà sà vÃcà mlecchavarïinÅ // Mmk_22.174 // kathitaæ mÃnu«aæ vÃnyaæ paÓÆnÃæ tÃvadihocyate / siæho 'pi deÓamÃkramya gacchet puravaraæ sadà // Mmk_22.175 // bh­Óaæ tatra haret k«ipraæ taruæ tasya sudÃruïam / rudyate paÓurÃjà vai karuïaæ dÅna nivedayet // Mmk_22.176 // mahad bhayaæ tadà vidyÃt sarvadeÓopasaæplavam / mahÃpure yadà rÃvaæ paÓurÃj¤eti ÓrÆyate // Mmk_22.177 // paÓcime mahad bhayaæ vidyÃt dak«iïe ÓÃntikÃmatÃm / pÆrveïa tu bhaveccakra pararëÂrÃgamaæ vidu÷ // Mmk_22.178 // uttareïa bhaved ghorà ativ­«ÂyÃhu saæplavam / vidik«e«veva sarvatra bhayaæ caiva nivedayet // Mmk_22.179 // (##) rÃvairdvistribhirj¤eyaæ tribhirdik«u mahad bhayam / k«emadak«iïato sarva siæhenaiva niveditam // Mmk_22.180 // catvÃro matha pa¤cà và sapta «a«Âha nibodhità / a«ÂÃt pareïamityÃhu÷ ni÷phalaæ caiva niyojayet // Mmk_22.181 // dak«iïÃvasthità Óreyà adha Ærdhvartthasampadà / k«emaæ + kasÃmÅpye devÃyatanacatvare / sadÃrÃvaæ tadà varjyaæ tasmÃd deÓÃdapakramet // Mmk_22.182 // yathà siæhe tathà sarvaæ sarvaprÃïi«u yojayet / Óarabhai÷ ÓÃrdÆlÃkhyairvai yathà tata sarva nibodhatÃm // Mmk_22.183 // abhÃvà mÃnu«ÃvÃsaæ hiæsa÷ Óarabhayà sadà / kintu prÃsÃdikaæ j¤Ãnaæ katthyate tÃæ surottamÃm / kro«Âuke«u ca sarvatra tÃæ tathaiva niyojayet // Mmk_22.184 // pÆrvapaÓcimato bhÃge yadà hastÅ ruded bh­Óam / tasmÃnmahad bhayaæ vidyÃt tatra deÓe«u jantunÃm // Mmk_22.185 // ÓmaÓÃnà vÃyasÃÓcaiva urdhvatuï¬Ã rudanti vai / tatra vidyÃnmahodvegaæ vÃyasaiÓca niveditam // Mmk_22.186 // prasthito mantriïe kÃlaæ yadyadeÓÃbhikÃæk«iïam / gacchato vÃmata÷ kÃko bh­Óaæ rauti sudÃruïam / na gacchet tatra medhÃvÅ vÃyasena niveditam // Mmk_22.187 // rauti dak«iïato Óreyaæ agratastu nivÃrayet / na gacchet tatra mantraj¤o gacchan m­tyuvaÓo bhavet // Mmk_22.188 // gomayaæ bhak«ayet pak«Å yadà rauti sukhodayam / m­«ÂÃnnabhojanaæ vidyà golÃbhaæ caiva nirdiÓet // Mmk_22.189 // mandirÃrƬhanityastho yadà rauti sa vÃyasa÷ / ardharÃtre tathà kÃle g­habhedaæ samÃdiÓet // Mmk_22.190 // dhÃnyapu¤jadharÃrƬho yadà rauti sa vÃyasa÷ / suÓubhaæ kÆjate k«ipraæ madhuraæ cÃpi bhëitam / acirÃt taæ phalaæ vidyà bahudhÃnyadhanÃgamam // Mmk_22.191 // g­hadvÃraæ yadà paÓyaæ vÃyaso ravato bh­Óam / tatra rÃtrau bhavet tasya ÓastrasampÃta cauribhi÷ // Mmk_22.192 // k«Årav­k«e yadà Óre«Âho kaïÂake kalahapriya÷ / hastiskandhasamÃrƬhaæ aÓvap­«Âhe ca Óobhanam // Mmk_22.193 // (##) bhoginÃæ mastake rÃjyaæ padmapu«pe«u sampadà / nÃnÃvividhasampatyo madhurÃk«arakÆjità // Mmk_22.194 // sarvatoliÇgamartthÃnÃæ tat pÆrvaæ kathitaæ hitam / + + + kÆjanaæ krÆraæ samaæ sarve«u yojayet // Mmk_22.195 // ÓivÃya sarvato j¤eyà dak«iïena phalapradà / tat sarvaæ siæhato j¤eyaæ ÓivÃnnu sarvadà // Mmk_22.196 // krÆrà aÓobhanÃrÃvà dÅnà m­tyuparÃyaïà / sarvato sukhani«pattiæ phalaæ sasyasamudbhavam // Mmk_22.197 // sarve Óivagaïà proktà ÓÃyamprÃte ca Óobhanà / ekÃraveti yadyetà dak«iïÃæ diÓamÃÓrità // Mmk_22.198 // Óivà Óivatamà proktà dvitÅyà rÃve tu kÅrtyate / t­tÅye rÃve tathà j¤eyà rÃj¤e artthÃvahà bhavet // Mmk_22.199 // caturtthe tu mahÃlÃbhaæ pa¤came putradà sm­tà / «a«Âhe ca dhanani«patti÷ saptame na bhave Óubhà // Mmk_22.200 // a«Âamaæ ni÷phalaæ vidyà tadÆrdhvaæ bhayapŬità / evaæ karoti Óivà tatra asaÇkhyeyà te 'pyani«Âadà // Mmk_22.201 // paÓcimena Óivà j¤eyà paracakrabhayaæ tadà / dvitÅye durbhik«akÃntÃre krÆrarÃvà yadà bhavet // Mmk_22.202 // t­tÅye arthanÃÓaæ tu caturthe prÃïarodhinam / pa¤came kathite rÃve amÃtyÃnÃæ vyÃdhipŬakÃ÷ // Mmk_22.203 // «a«Âhe corÃgamaæ vidyà sarvatastu Óivà tu sà / saptameva mahÃvyÃdhiæ a«Âame cÃpi nindità / tadurdhvaæ bhayabhÅrÃrttà k«udhità và prabhëate // Mmk_22.204 // utareïa tu yo rÃvo ÓivÃyÃ÷ ÓrÆyate sadà / mahÃghoratamaæ vyÃdhiæ tatra sthÃne vinirdiÓet // Mmk_22.205 // dvitÅye krÆrarÃve tu du÷khadà sà bhavet tadà / t­tÅye arthanÃÓaæ tu caturtthe agnisambhavam // Mmk_22.206 // pa¤camena mahÃv­«Âiæ «a«Âhe rÃjÃparuddhyate / saptamena mahÃyuddhaæ ÓastrasampÃtamÃdiÓet / a«Âame ni÷phalaæ vidyà tadÆrdhvaæ ya÷ ki¤ci roditi // Mmk_22.207 // pÆrveïa ca yadà rauti Óivà yÃme tu mantime / tadà rÃjÃgamaæ vidyà dvitÅyÃrÃve tu pre«iïÃm // Mmk_22.208 // (##) t­tÅyaæ rÃjato m­tyu÷ baddho và yadi ÓrÆyate / caturthe corato du÷khaæ pa¤came prÃïarodhikam // Mmk_22.209 // «a«Âhe ca bhavate vyÃdhi÷ saptame agnito bhayam / a«Âame ni÷phalaæ vidyà Óe«aæ pÆrvavat sadà // Mmk_22.210 // yadà dak«iïapÆrveïa vidiÓe vyÃhare Óivà / prathamena bhavet saukhyaæ dvitÅye sarvato janÃm // Mmk_22.211 // t­tÅye dhanani÷pattiÓcaturthe sasyasampadà / pa¤came subhik«anirdi«Âaæ «a«Âhe k«emaæ samÃdiÓe / saptame sarvato j¤eyama«Âame ni÷phalaæ sadà // Mmk_22.212 // yadà dak«iïabhÃgena paÓcimÃmadhyato sadà / nirdiÓe ca dhruvà j¤eyà Óivà krÆratamà sm­tà // Mmk_22.213 // prathamena bhavenm­tyu÷ hanyate brÃhmaïà dvike / t­tÅye k«atriyaæ hanyà caturthe vaiÓyamityÃhu÷ / + + + pa¤came ÓÆdrayonaya÷ // Mmk_22.214 // «a«Âhe mlecchinÃæ hanti saptame taskarà tadà / a«Âame ni÷phalaæ vidyà atidu÷khaæ krÆrarÃviïÃm / + + + asaÇkhyeyÃnÃæ tu d­Óyate // Mmk_22.215 // uttarÃpaÓcimÃbhÃge yadà tÅvraæ virauti sà / atik«ipraæ mahÃvyÃdhi÷ rÃj¤e và vyÃdhimÃdiÓet // Mmk_22.216 // dvitÅyena hanyate hastÅ rÃj¤o mukhyo gajottamam / t­tÅyena bhavenm­tyu÷ mÃdi«Âa÷ tatra vai / caturthena bhavenm­tyu÷ mukhyÃnÃæ ca dhaneÓvarÃm // Mmk_22.217 // pa¤came dhananÃÓaæ tu «a«Âhe vyÃdhi sambhavet / saptamena bhave du÷khaæ sarvato ca bhayÃvaham / a«Âame ni÷phalaæ vidyà pÆrvaæ vai sarvato tadà // Mmk_22.218 // uttare pÆrvayormadhye vidik«u caiva lak«ayet / atikrÆrà yadà k«ipraæ Óivà vyÃharate tadà / uttare pÆrvato madhye vidik«uÓcaiva lak«ayet // Mmk_22.219 // atikrÆrà yadà k«ipraæ Óivà vyÃharate tadà / m­tyunà hanyate jantu÷ pauramukhyo dhaneÓvara÷ // Mmk_22.220 // dvitÅyena hanenmantrÅ t­tÅye gajamÃdiÓe / caturthe vividhayonyÃstu mlecchataskarajÅvina÷ // Mmk_22.221 // (##) caturthena bhaved vyÃdhi÷ sarve«Ãæ ca tadà jane / pa¤came hanyate putro amÃtyo và n­paterdhruvam // Mmk_22.222 // «a«Âhe m­tyumÃdi«Âà mahÃdevyà tu narÃdhipe / saptamena haned rëÂraæ muktaæ cÃpi vinirdiÓet / a«Âame ni÷phalaæ vidyà pÆrvavat kathità sadà // Mmk_22.223 // ata÷ Ærdhvaæ tathà rÃvo ÓivÃnÃæ ca bhave yadà / amÃnu«aæ taæ vidurmartyo mahopadravakÃrakam / apakramya tato gacche mantrairvà rak«amÃdiÓet // Mmk_22.224 // mahÃprabhÃvairvikhyÃtairjinÃbjakulayodbhavai÷ / homakarmÃïi kurvÅta ÓÃntiæ tatra samÃdiÓet // Mmk_22.225 // evaæprakÃrà hyanekÃni bahubhëyà paÓuyonaya÷ / nÃnÃpak«igaïÃæÓcÃpi rutaæ caiva nibodhaye // Mmk_22.226 // bahudhà tiryagatà keciccÃpasumÆrttijà / kecid vik­tarÆpÃstu raudrà sattvaviheÂhakà // Mmk_22.227 // kecit prÃïÃparodhikÃæ sattvÃæ hiï¬yante 'tha mahÅtale / as­kpÃnaratÃ÷ kecid anvÃhiï¬anti medinÅ / kecid rudhiragandhena bhramante medinÅtalam // Mmk_22.228 // vividhà mÃtarà hyete grahamukhyÃstu bÃliÓà / kumÃrakumÃrikÃrÆpÃ÷ grahÃ÷ proktÃ÷ vividhà parà / bhramante medinÅæ k­tsnÃæ k«aïamÃtreïa sarvata÷ // Mmk_22.229 // sahasraæ yojanaæ kecid vÃyuvad bhramatÃparÃ÷ / paÓuve«ak­tà kecid d­«Âyà na«Âà ca jantu«u // Mmk_22.230 // vividhaæ karoti sarve te sarvatra vasudhÃtale / m­tapÆtakasattve«u supta upahate tathà // Mmk_22.231 // g­hïate mÃnu«Ãæ kecit balimÃlyÃrthakÃraïÃt / sarve«Ãæ mÃnu«Ãæ loke kramante kecinnabhastalÃt // Mmk_22.232 // sarvÃkÃravido j¤eyà bahurÆpà vikÃriïa÷ / Óubhà aÓubharÃvÃÓca j¤eyà liÇgaistu sarvata÷ // Mmk_22.233 // ÓubhÃÓubhaphalaæ sarvaæ vik­taæ suk­taæ tathà / Ãgamairbahuvidhairj¤eyà lokatattvÃrthacihnitai÷ // Mmk_22.234 // ­«ibhirjinasutaiÓcaiva kha¬gibhirjinavarai÷ sadà / ÓrÃvakairmaharddhikai÷ sarvaæ nÃnÃyonisamÃÓritam // Mmk_22.235 // (##) grahairgrahavarai÷ khyÃtai÷ prak­«Âairlokacihnitai÷ / j¤eyaæ ÓÃstrato tattvaæ ÃgamÃdhigamÃpi và // Mmk_22.236 // nÃnÃliÇgavidhÃnena gatiyonivibhÃvata÷ / j¤eyaæ ÓubhÃÓubhaæ sarvaæ krÆrai÷ saumyaiÓca liÇgibhi÷ // Mmk_22.237 // chatraæ Óitaæ patÃkaæ ca matsaæ mÃæsaæ ca sÃrdrayo÷ / utk«iptà ca medÅnÅ padmayantra gomayaæ tadà // Mmk_22.238 // dadhi pu«paæ phalaæ caiva striyaæ vÃmbarabhÆ«itÃm / Óuklavastraæ tathà j¤eyaæ dvijaæ ÓreyÃrthabhëiïam // Mmk_22.239 // v­«aæ gajaæ tathà j¤eyaæ aÓvaæ cÃmarabhÆ«itam / pradÅpaæ bhÃjane nyastaæ pÆrïadhÃnyaphalodayam // Mmk_22.240 // devadvijapratimÃæ và pÆjyamÃnà sadà n­pai÷ / abhi«ekÃrtthayuktaæ và n­pabimbÃtha mantriïÃm // Mmk_22.241 // ÓaÇkhasvanaæ bherÅæÓca paÂahaæ cÃpi sudundubhim / ghaïÂÃÓabdaæ prah­«Âaæ ca jayaÓabdaæ pragho«itam // Mmk_22.242 // mÃnu«yodÅritÃæ vÃcÃæ jayasiddhiphalapradam / età nimittà mÃvedya i«ÂÃæ caiva niveditÃm // Mmk_22.243 // sarvasampatkaraæ k«emaæ i«Âaæ caiva supÆjitam / sarvÃæ prÃpnuyÃdartthÃæ saphalÃæ manasodbhavÃm // Mmk_22.244 // mantrajÃpaæ tato gacchet siddhyartthÅ siddhimÃdiÓet / sarve«Ãæ sarvasattvÃnÃæ prasthitÃnÃæ tu nirdiÓet // Mmk_22.245 // yo 'yaæ devatÃdhyak«a i«Âo gotrajo paro / Ãdhye«Âyo bhavennityaæ taæ liÇgÅ paÓyato phalam // Mmk_22.246 // vividhÃkÃracihnÃstu devÃ÷ proktÃstu sarvadà / talliÇginà tathà proktà vividhà ve«acihnaya÷ / yo yami«Âataraæ paÓyet so tasyaiva phalodayam // Mmk_22.247 // vÃcÃæ bahuvidhÃæ vavre yadà te mÃnu«Ã bhuvi / kathayanti ÓubhÃæ vÃcÃæ anyonyÃlÃpamÃs­tÃ÷ // Mmk_22.248 // pare«Ãæ ca yadà vavre viÓvastÃÓca samantata÷ / evaæ ca vÃcire mÆcu÷ Óubhaæ Óreyaæ japaæ sadà / k«emamÃrogyasarvaæ vai svastiÓÃntisukhodaya÷ // Mmk_22.249 // dhanina÷ devato mukhya suro dharmarÃjÃstathà / sarvato bhÃskaraÓcaiva chatradhvajapatÃkayo÷ // Mmk_22.250 // (##) buddhadharmatadà saÇghaæ mantraæ tÃramiti÷ sadà / kumÃraæ käcanaæ Óubhraæ agniskandhaæ mahotsavam // Mmk_22.251 // jinaæ padma tathà vajraæ lokeÓaæ bodhimuttamam / bodhisattvà tathà lokÃæ brahmaÓcaiva surottamÃm // Mmk_22.252 // bahuprakÃrà hyanekÃni praÓastÃæ ÓÃdhuvarïitÃm / ÓuÓrÃva ÓabdÃæ yathà gantà sarvÃsÃæ prÃpnuyà hi sau // Mmk_22.253 // tato 'nye lokavidvi«Âaæ sa Óabdaæ cÃpi ninditam / praÓastà Óakunayo hyetà prasthitÃnÃæ jape ratÃm // Mmk_22.254 // sarve«Ãæ ca mayaæ yogo udyogÃrtthasasampadÃm / tato 'nya ninditaæ sarva na lebhe kÃyitaæ phalam // Mmk_22.255 // praÓastaiva sarvato gacche apraÓastaiÓca na vrajet / praïamya sarvato buddhÃæstrayaæ k­tvà pradak«iïam // Mmk_22.256 // svamantraæ mantranÃthaæ ca mÃtÃpitrau tha du÷karÃm / praïamya sarvato gacche Óivaæ tatra vinirdiÓet // Mmk_22.257 // ÃcaryagurumukhyÃnÃmupÃdhyÃyaæ caiva yatnata÷ / praÓastadhÃrmakathika praÓastaæ caiva vrate ratam / yathÃrhaæ tadÃbhyarcya i«Âadevamanehitam // Mmk_22.258 // snÃtabhukto 'tha viÓvasta÷ pratyÆ«e và jitendriya÷ / ÓaucÃcÃrarato mantrÅ gacchet sarvato diÓÃm / yathÃÓÃphalasaæyogaæ prÃpnuyÃt sarvato ÓubhÃm // Mmk_22.259 // ÓÃntisvastyayanaæ caiva ÃyurÃrogyavarddhanam / ÓrÅsampat kathitÃmagryà yathe«Âaæ manasepsitam // Mmk_22.260 // iti mahÃyÃnavaipulyasÆtrÃd bodhisattvapiÂakÃvataæsakÃdÃryama¤juÓrÅmÆlakalpÃd viæÓatima÷ sarvabhÆtarutaj¤ÃnanimittaÓakunanirdeÓaparivartapaÂalavisara÷ parisamÃptamiti // __________________________________________________________ (##) ## atha khalu bhagavÃn ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅyakalpavisare ÓabdagaïanÃnirdeÓaæ nÃma vivarttanam / Ó­ïu sÃdhu ca su«Âhu ca manasi kuru / bhëi«ye 'ham // evamukte bhagavÃn ma¤juÓrÅ÷ kumÃrabhÆto utthÃyÃsanÃdekÃæÓamuttarÃsaÇgaæ k­tvÃ, dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya, yena bhagavÃæstenäjaliæ praïamya, tri÷ pradak«iïÅk­tya, bhagavataÓcaraïayornipatyotthÃyaivamÃha - tat sÃdhu bhagavÃæ nirdiÓatu / Óabdaj¤ÃnagaïanÃnirdeÓaæ nÃma dharmaparyÃyaæ Órutvà sarvamantracaryÃnupravi«ÂÃnÃæ sattvÃnÃæ ca sarvaÓabdagaïanÃj¤Ãnaæ tad bhavi«yati sarvasattvÃnÃæ sarvamantracaryÃnupravi«ÂÃnÃæ ca hitodayaæ sukhÃvahaæ sarvaÓabdagaïanÃsamatikramaj¤Ãnaæ tad bhagavÃæ arthakÃmo hitai«Å sarvasattvÃnÃmarthe bhëayatu // atha bhagavÃæ ÓÃkyamunirma¤juÓriyasya kumÃrabhÆtasya sÃdhukÃramadÃt / sÃdhu sÃdhu ma¤juÓrÅ÷ yastvaæ tathÃgatametametamarthaæ sattvasattvÃrthasampadaæ prati prastitavyaæ manyase / tena hi tvà ma¤juÓrÅ÷ Ó­ïu nirdek«yÃmi / atha khalu ma¤juÓrÅrbhagavatà k­tÃbhyanuj¤ÃtastatotthÃya sve Ãsane ni«aïïo 'bhÆd dharmaÓravaïÃya bhagavantaæ vyalokayamÃno // atha bhagavÃæ ÓÃkyamuni÷ sarvÃvantaæ ÓuddhÃvÃsabhavanaæ buddhacak«u«Ã mavalokya, sarvaÓabdagaïanÃsamatikramÃspandanà nÃma samÃdhiæ samÃpadyate sma / samanantarasamÃpannasya bhagavata÷ nÅlapÅtÃvadÃtamäji«ÂhasphaÂikavarïÃdayo mahÃraÓmijÃlaprabhÃmaï¬alà niÓcaceru÷ / niÓcarya ca samantÃt sarvasattvÃnÃæ sarvalokadhÃtuæ mahatÃvabhÃsenÃvabhÃsya, sarvasattvabhavanÃni ca sarvanarakatiryakpretÃyÃmalaukikÃæ asurÃbhavanÃæ avabhÃsayitvÃ, mahÃdu÷khavedanÃæ pratipraÓrutya, punareva bhagavata÷ ÓÃkyamune÷ kÃyÃntarddhÅyante sma // sarvasattvÃnÃæ samprabodhya bhagavÃnevamÃha - atha Óabdavidaæ j¤Ãnaæ bÃdhyaæ dharmÃrthapÆjitam / gaïanÃæ caiva lokaj¤o bhëire madhurÃæ girÃm // Mmk_23.1 // bÃdhyÃt padato j¤eyaæ padaæ bÃdhyasubhÆ«itam / dhÃtustenÃtivistÃraæ pratyayÃntaæ kriyodbhavam // Mmk_23.2 // liÇgaæ Óabdata j¤eyaæ na liÇgaæ Óabdavarjitam / ÓabdaliÇgasamudbhedà nÅta dharmÃrthayo÷ // Mmk_23.3 // nÃnà neyaæ Óabda ca j¤Ãnaæ na Óabdaæ j¤Ãnayojita÷ / j¤ÃnaÓabdÃcca yo bhÃva÷ sa Óabdo tattvÃrthayojana÷ // Mmk_23.4 // pratyayà hetutà j¤eyà pratyayo hetumudbhava÷ / pratyaye tu tadà hetau kriyÃyogavibhÃvinÅ // Mmk_23.5 // (##) dhÃraïà và tado hyuktà ÃÓrayo pratyayo vidà / dhÃtupratyayayogena Óabdo dharmÃrthayojaka÷ // Mmk_23.6 // na Óabdo arthato j¤eyaæ na ÓabdÃdarthami«yate / arthapratyayayogena sa Óabdo ÓabdavidhairvidÃ÷ // Mmk_23.7 // bahudhà dhÃtavo proktà pratyayÃÓca tadÃÓrayà / yaæ pratÅtya tadà Óabdà vibhejuste varÃÓrayà // Mmk_23.8 // yena Óabdavido vidyà mantrà tattvÃrthabhëità / na tÃæ ÓabdavadavagacchenmantrÃïÃæ pratyayairvinà // Mmk_23.9 // notpadyante tathà mantrà vinà pratyayamÃÓrayà / na tÃæ did­k«u sarvatra mantrÃæ pratyayato ÓivÃm // Mmk_23.10 // arthapratyayatÃæ ÓÆnyÃæ dhÃtavaiÓca vivarjitÃm / na tÃæ viddhi saæyogaæ liÇgavÃkyÃrthasammatam // Mmk_23.11 // na liÇge gati nirdi«Âà hetupratyayadhÃtujà / tathÃÓvayojità siddhirliÇgo dharmÃrthayojità // Mmk_23.12 // gatideÓakriyÃni«Âhaæ padaæ vÃkyamata÷param / citratvamativà Óabde yo vÃcamavas­jet sadà // Mmk_23.13 // na ÓabdÃdarthani«pattirliÇge«veva tu yojità / mÆrddhajaæ kathitaæ Óabdaæ huÇkÃrÃrthabhÆ«itam // Mmk_23.14 // sarvaæ pratyayadÃÓritya ÃÓrayaæ ca vinÃÓraye / tÃlvo«ÂhapuÂo vÃkya ÃÓrayodbhÃvano pare // Mmk_23.15 // ÓaminÃdÃÓrayate j¤eyaæ yuktiravyabhicÃriïÅ / matistattva tathà dhÃto vistÃrÃmarthabhÆ«ità // Mmk_23.16 // dhÃtu÷ karoti saæyogaæ pratyayÃrthÃttu liÇgita÷ / dÃntyaæ tÃlavaÓcaiva o«Âhaæ ÓÃbdamata÷param // Mmk_23.17 // ­jik«u sarvato lokÃæ visargÃæ dhÃtuce«ÂitÃm / gatimantraprabhÃvena ÃÓrayÃntÃæ nibodhatÃm // Mmk_23.18 // gatimeva sadà mantrà dhÃtupratyayajà matà / ubhau tÃæ Óabdani÷pattiæ pratyamÃdÃÓraya÷ sm­ta÷ // Mmk_23.19 // vibhajya bahudhà mantrÃæ sadbhÃvÃgamaniÓriyÃm / vibhaktiyonijà hye«Ã Óabdà mantrÃÓca sarvata÷ // Mmk_23.20 // (##) j¤eyà vibhajatyarthe + + + pÆjitÃstathà / ekadvikasamÃyogÃt trikasaÇkhyÃrthasaptamam / asaÇkhyÃda«ÂÃdhikà j¤eyà mÃnu«ÃïÃæ nibodhità // Mmk_23.21 // ÃdhÃraæ j¤eyamityÃhurmantratantrÃrthapÆjane / saptame vidhinirdi«Âà mantrasiddhi«u jÃpinÃm // Mmk_23.22 // saptamarthÃrthato j¤eyà saptamasya kramo yathà / vividhaæ kramanirdeÓaæ saptamyarthe«u yojayet // Mmk_23.23 // mantrÃïÃæ «a«Âhayo khyÃtà samÆhÃvayavÃstathà / sambandhÃddhi mantrÃïÃæ liÇge dve niyojità // Mmk_23.24 // vikÃraæ bahudhÃstasya «aÂprakÃraæ nigadyate / strÅ«u saliÇginÅ «a«Âhyà a«Âamantre«u yojayet // Mmk_23.25 // pa¤caprakÃrà ye mantrà pa¤camarthÃrthayatnatà / napuæsakaliÇgamantrÃrtho ukto dharmÃrthavarjità // Mmk_23.26 // ye tatra nis­tà mantrà apÃdÃnÃrthayojità / + + + + sarveprÃïaharÃ÷ sm­tÃ÷ / mÆrdhnaÓabdasamÃyogÃnni÷s­tà o«Âhadantayo÷ // Mmk_23.27 // jihvà ni«pŬità ye 'tra ÓabdaprÃïÃparodhikà / samapratyayaÓÃntà te ÓamidhÃtusayojità // Mmk_23.28 // prapannÃsakarÃntÃnÃæ astyayanetra yojayet / pu«ÂyÃrthà dhÃtavo ye tu ÓabdÃ÷ pratyayÃrthasuÓobhità // Mmk_23.29 // tÃæ vidu÷ pu«Âikarme«u apÃdÃne«u yojitÃ÷ / vibhajya yaæ sthÃnaæ ye 'nye parikÅrttitÃ÷ // Mmk_23.30 // ÓabdÃk«aravipu«Âà te dhÃtu vikasate sphuÂà / puæskaliÇgà tathà mantrà mahÃprabhÃvarthayojità // Mmk_23.31 // caturthasaævibhaktibhyÃmak«araæ mÃtrabhÆ«itam / pavarge kathitaæ hyagra pravaraæ sarvakÃrmakam // Mmk_23.32 // rephapratyayasamodbhÆtaæ ukÃrÃvatha Óobhanam / madhyacihnaæ visargaæ ca bhakÃraæ gatibhÆ«itam // Mmk_23.33 // vidu÷ pravaraæ Óabdaæ sarvakarmÃrthasÃdhanam / niyataæ nai«Âhike vartma bodhisattve niyojite // Mmk_23.34 // anuttaraæ ÓabdamityÃhu÷ mahÃbodhipathaæ patham / yaæ japaæ mÃnu«o k«ipraæ sarvamantrà prasÃdhayet // Mmk_23.35 // (##) pa¤camÃrthamata÷ prokto ak«aramekacihnitam / antajaæ pavargemamakÃrÃntaæ vidu÷ sadà // Mmk_23.36 // dvitÅyaæ lokamukhyaæ tu ÓabdamityÃhu mÃnavà / na tu ÓabdasamÃyogà ni÷sargÃntavibhÆ«itam // Mmk_23.37 // jaj¤e yà pravaro mantro utk­«Âo Óabdayonijo / buddho lokaguru÷ Óre«Âha÷ chatro«ïÅ«eti lak«yate // Mmk_23.38 // ante takÃravarge tu kathità lokaguro trikam / mantrà sarvata÷ hyagrye saÓabdo lokapÆjito // Mmk_23.39 // akÃrÃntaæ vibhaktÃrthaæ visargantaæ vibodhitam / madhyaliæ + saÓabdÃntaæ antaæ ÓabdavibhÆ«itam // Mmk_23.40 // taæ vidu÷ Óabdamutk­«Âaæ mantraæ devapÆjitam / pa¤camÃrthe niyuktà ye saÇkhye gaïanodbhave // Mmk_23.41 // vibhaktapa¤came hyete vibhaktyÃrthasupa¤camà / anantà kathità mantrà anantà jinabhëità // Mmk_23.42 // mantrà u«ïÅ«Ã + + + + jinamÆrddhajà / anantà Óabdavido j¤eyà ÓabdÃ÷ sarvÃrthasampadÃ÷ / catu÷«a«ÂiparopetÃæ mantraæ Óabdayojitam // Mmk_23.43 // sa Óabdà sarvata÷ Óre«Âho pavarge ya÷ caturaæ padam / caturmakÃrasaæyogÃ÷ ante ni÷prayojità // Mmk_23.44 // saÓabdà mantramukhyÃstu chatrasaæj¤ÃrthasÃdhakà / caturthagaïanà proktà vibhakti÷ ÓabdayonijÃ÷ // Mmk_23.45 // sampradÃnÃrthamantrÃïÃæ dviliÇgÃdÃÓrayatÃæ gatÃ÷ / kathità abjine mantrà pu«ÂyamarthÃrthasampadà // Mmk_23.46 // caturtha kathità mantrà catu÷prakÃrà niyojità / caturak«araÓabdÃnÃæ mÆrdhamÆ«mÃtha tÃlavam // Mmk_23.47 // kathitaæ ÓabdanirdeÓe t­tÅye samprayojayet / vikÃsÃrthaæ sphuÂadhÃtÆnÃæ pratyaye liÇge 'tha yojayet // Mmk_23.48 // prathame ante ca ya÷ Óabdo sa Óabdo lokapÆjito / varo mantro pradhÃnÃkhyo + + + sanniyojito // Mmk_23.49 // sa Óabdo pu«Âino hyukto abdaketusamudbhavo / trÃnto trikasamÃyogo madhyÃnto 'tivarïito // Mmk_23.50 // (##) sa Óabdo lokamukhyo 'sau pravaro arthato sadà / dhÃtvopetaæ sadÃkÃraæ samÃrthe taæ prayojayet // Mmk_23.51 // u«asame ca tadà vavre dhÃtuæ tÃæ nibodhatÃm / madhurÃk«arasampanno utvaæ tÃæ puæsi yojitÃm // Mmk_23.52 // sa Óabdo lokamagro 'sau pravaro mantramucyate / catu«ÂyÃæ tamak«araæ varjye dvitÅyÃyÃæ parikÅrtità // Mmk_23.53 // sa j¤eyo ÓÃntikÃmyÃrthaæ pravaro buddhabhëito / t­tÅyo o«ÂhapuÂo«mÃïaæ pratyayÃrthÃntavarjitam // Mmk_23.54 // pu«ÂiliÇge sadà yukto bhÆdhÃtontayojito / Ærdhvacihnaæ tatho bhrÃntaæ sa mantro buddhabhëito // Mmk_23.55 // t­tÅye vibhaktimÃs­tya yo 'rtho bhÆtisaÓabdayo÷ / Ãdyà varïato grÃhyÃgrà ÓÃntikà pau«Âikodayà // Mmk_23.56 // dvitÅyaæ karmaïi proktaæ t­tÅyà karaïe stathà / ubhayo vibhaktayo j¤eyaæ saÓabdo mantraràsm­ta÷ // Mmk_23.57 // prathamaæ karmamityÃhu÷ kartà ya÷ svatantrayo÷ / jinÃbjakuliÓe mantre mantranÃthà hitÃstathà / hite vibhaktyantà sarvato j¤eyà pratyayÃntÃÓca dhÃtujà // Mmk_23.58 // saliÇgamarthato j¤eyaæ vÃkyÃt padayodbhavet / mantrÃ÷ kathitamukhyÃstu vibho÷ jinajà surÃ÷ // Mmk_23.59 // jinÃbjakulayormantrà vajriïe laukikÃstathà / marthavata÷ dhÃtuæ parig­hïÃti saÇkramÃm // Mmk_23.60 // udÃttÃnudÃttÃÓcaiva sÆcità j¤eyÃrthasÃdhanà / mantrà liÇgagatÃntà ca madhye hutvà tathodyatÃ÷ // Mmk_23.61 // anÃdinidhanaæ Óabdaæ tanmantrÃæÓca yojayet / nivÃntà kalamantÃÓca rephayuktÃÓca vistarà // Mmk_23.62 // bÃdhyÃrthapadayormadhye yo liÇgacchavicchrutam / taæ liÇgaæ svaritopetaæ k«ipraæ mantre«u yojayet // Mmk_23.63 // pÆrvÃnupadayo kÃlakriyÃÓakti«u yujyate / padayormadhyani÷«patti÷ yo 'rtho sa ÓabdaviÓruta÷ // Mmk_23.64 // tasmÃt taæ parij¤eyÃrthaæ surÆpaæ rÆpavarïitam / phalÃrthe ni«padaÓreyaæ sa mantro buddhabhëita÷ // Mmk_23.65 // (##) abhÃvasvabhÃvato kÃlaæ svabhÃvataÓca parikÅrtyate / tayornijarayaæ ÓÃntaæ padadharmÃrthabhÆ«itam / vÃkyaæ parato Óreyaæ ÓÃntamarthÃk«araæ Óubham // Mmk_23.66 // yaæ j¤eyo mantribhirmantrà praÓastà buddhabhëità / itimekÃk«araæ brahmaæ oæ ÓabdÃrthabhÆ«itam // Mmk_23.67 // j¤eyà rÆpiïa÷ Óubhro praÓasto maÇgalÃvaho / kalyÃïÃrthakaro hyukto praÓasto maÇgalÃnvito // Mmk_23.68 // ukto lokanÃthaistu sa mantro mukhyato sm­to / vividhÃrthÃÓca ÓabdamukhyÃÓca mukhyaÓabdà parestathà // Mmk_23.69 // sa Óabdo dharmiïa÷ Óreyo kriyÃkÃlakramodità / ÃdityavaæÓÃt te mantrà dÅptiÓabdÃrthabhÆ«itÃ÷ // Mmk_23.70 // jvalante pÃvake mantrà saumyÃsaumyÃkhyayojitÃ÷ / surÆpà saumyacittÃÓca nak«atrÃbhidhÃrmiïo sadà // Mmk_23.71 // candre 'smiæ udità mantrÃ÷ ÓabdaiÓcandrÃk«aroditai÷ / sucayo nirmalà proktà ak«arà ekajà parà // Mmk_23.72 // amÃtrasahavikhyÃtà cÃruvarïà maharddhikà / mantrà agravarà proktà u«ïÅ«Ã jinasÆnubhi÷ // Mmk_23.73 // vividhÃkÃrayogÃstu yogatu«Âiriva sthità / prasannà Óucayo nityaæ pratyekÃrhathabhëità // Mmk_23.74 // pratyekabuddhayormantra praÓasto ÓÃntikarmaïe / svÃhÃvasÃnayormantrà oÇkÃrÃrthapÆjita÷ // Mmk_23.75 // ekadvikasaæj¤Ã so sa mantro sarvakarmasu / Óreyasaiva sadà yojyà pratyekajinamudbhavo // Mmk_23.76 // nanta÷ sahito j¤eya÷ pÆrvadÃÓcÃntamadhyamam / bahuliÇgino mantrà bahumantrÃrthamak«arà // Mmk_23.77 // bahudhà dhÃtavo hyete + + «Ãntà nibodhità / mantrÃæ tÃæ tu vai siddhi÷ tavarge mÃdimak«aram // Mmk_23.78 // rephÃntaæ Ãdita÷ tìayenmantrÃbjasambhavÃ÷ / tÃraya du÷khitÃæ sattvÃæ karuïai«Ãmavalokite // Mmk_23.79 // sà vai tÃramukhyà tu anantà mantrà hi vai ture / tvaryÃcchabdayormadhye pavarga mÃmakÅ sm­tà // Mmk_23.80 // (##) pavarge devaæ vikhyÃtà kulamÃtÃrthasÃdhanÅ / sitacihnà prasiddhÃrthe devÅ paï¬aravÃsinÅ // Mmk_23.81 // tÃrà tu kathitaæ pÆrvaæ rak«o 'rthe tÃæ prayojaye / lakÃrabahulo yodhargacchabdÃntaæ te trayodbhavam // Mmk_23.82 // jinÃÇgamas­jaæ Óabdaæ devÅ locanamucyate / ÓabdamarthÃk«araæ siddhi÷ sarvamantre«u÷ yojayet // Mmk_23.83 // kulamÃtrÃprasiddheyaæ jinavajrÃbjasarvata÷ / sarvamantre«u prayoktavyà pÆrvamÃdita ÓÃntaye // Mmk_23.84 // locanà bhuvi vikhyÃtà mantrÃgrà tatra sÃdhanÅ / yata÷ sarvamiti j¤eyaæ Ãdimantre«u yojayet // Mmk_23.85 // prasiddhyarthaæ ca mantrÃïÃæ Ãtmarak«ÃrthakÃraïam / saprasiddhà sarvato j¤eyà devÅæ taæ jinalocanÃm // Mmk_23.86 // anekÃkÃrarÆpÃstu mantrà sa Óabdate sadà / Ãdimadhye«u varïe«u catu«a«ÂyÃk«are«u ca // Mmk_23.87 // sarvatra sarvavarïe«u mantrÃæ tantrÃæÓca yojayet / Ãdime«u ca sarvatra tavargà tacca varïayo÷ // Mmk_23.88 // sarve ÓÃntina÷ proktÃnÃæ tridhà prayojayet / takÃrÃt prak­tivarïe«u lakÃrÃntà sarvayonijà // Mmk_23.89 // te maya pau«Âikà varïà tadanye cÃbhicÃrukÃ÷ / te puna÷ trividhà j¤eyà krÆraÓÃntikapau«ÂikÃ÷ // Mmk_23.90 // tathà te tri÷prakÃrÃstu tathà hyuktà tridhà tridhà / yogasamÃyÃmà anantà te punastridhà // Mmk_23.91 // saumyÃæ ak«arÃæ viddhi ÓÃntaye taæ viyojayet / varadà hyak«arà kecinmadhyamà pu«Âihetukà // Mmk_23.92 // raudrÃæ pÃpakarÃæ j¤eyà hakÃrÃntÃmak«arÃæ parÃm / evametat prayogeïa ÓabdaiÓcÃpi subhÆ«itÃm // Mmk_23.93 // anantÃæ hyak«arÃæ biddhi anantà mantradevatÃ÷ / evametena yogena anantÃæ mantrÃæÓca yojayet // Mmk_23.94 // taæ vidurmantrarÃjÃnaæ puæskaæ sarvÃrthasÃdhakam / ekÃrasahito yo varïa÷ sa Óabdo mantrabhÆ«ita÷ / napuæsakaæ taæ vidurmantraæ madhyakarme«u yojayet // Mmk_23.95 // (##) ikÃrasahito yo varïa÷ sa mantro vidyate kÅrtyate / sà strÅtare mantre«u prasiddhà k«udrakarmasu // Mmk_23.96 // te tridhà puna÷ sarve 'tra nÃnÃÓabdavibhÆ«itÃ÷ / tridhÃæ tÃæ trividhÃæ sarvÃæ sarvakarme«u yojayet // Mmk_23.97 // pulliÇgasaæj¤o yo vÃkyo puru«o 'rtho sarvato mata÷ / taæ vidu÷ puru«amantraæ vai sarvakarme«u yojayet // Mmk_23.98 // napusaækaliÇge yo mantra÷ tÃæ viddhi napuæsakam / kuryÃt sarvakarme«u sarvasaukhyasukhodayam // Mmk_23.99 // strÅliÇgasaæj¤o yo mantra÷ tÃæ viddhi sadà striyam / sarvakarmakarà te 'pi nityaæ rak«e«u yojayet / anantakarmakarà mantrà anantÃrthà Óabdayonaya÷ // Mmk_23.100 // vividhà ÓabdamukhyÃstu nÃnÃtantramantrayutÃm / tathaivÃcare k«ipraæ mantrà siddhyantyayatnata÷ // Mmk_23.101 // kathitaæ Óabdavij¤Ãnaæ sarvamantrÃrthasÃdhanam / + + + + + + + gaïanaæ kÅrtyate budhai÷ // Mmk_23.102 // jÃpinÃæ hitakÃmyÃrthaæ tÃæ tu viddhi divaukasÃ÷ / etadvikasamÃyogà + yÃvacchatamucyate // Mmk_23.103 // daÓaguïaæ pa¤cakÃæ viæÓat sahasraæ taæ nibodhatÃm / daÓasÃhasriko saÇkhya ayuteti parikÅrtyate // Mmk_23.104 // daÓÃyutÃstathà nityaæ prayutaæ lak«amucyate / lak«asÃhasriko koÂi÷ sthÃnÃrbudaæ sm­tam // Mmk_23.105 // daÓÃrbudo nirbudo j¤eya÷ samudraæ ca tata÷ pare / daÓo 'nyat sÃgaro j¤eyastà daÓÃrthe samudyata÷ // Mmk_23.106 // ak«obhyaæ pare vindyÃnni÷k«obhyaæ ca tata÷ pare / devaràsarve vivÃhaæ kÅrtyate budhai÷ // Mmk_23.107 // adhikà daÓa tare tasya kha¬gamityÃhu vÃïijÃ÷ / nikha¬gaæ tad vidurmantrÅ nikha¬gaæ cÃpi kha¬ginam // Mmk_23.108 // tata÷ pareïa ÓaÇkhaæ vai saÇkhyà tasya pareïa tu / sà mayà gaïite j¤eyà mahÃmÃyanipaÓcimà // Mmk_23.109 // asaÇkhyà yà vidurmartyà tato 'nye devayonijÃm / daÓÃrdhaguïità sarve sÃrdhà ca daÓayojitÃ÷ // Mmk_23.110 // (##) tata÷ pareïa Óakyaæ vai aÓakyaæ cÃpi durjayam / arcitopacita÷ sthÃne d­«ÂisthÃnaæ vidurbudhÃ÷ // Mmk_23.111 // tato k­«Âinik­«ÂiÓca anantÃnantayonijà / tata÷ pareïa buddhÃnÃæ j¤Ãnaæ ÓrÃvakakha¬ginÃm // Mmk_23.112 // buddhaputra mahÃtmÃno ye 'pi tattvavido surÃ÷ / anantà gatayo hye«Ãæ gaïanaæ sthÃnamuttamam // Mmk_23.113 // anantaj¤ÃninÃæ sthÃnaæ nÃtra bhÆtalavÃsinÃm / kathitaæ gaïite sthÃnaæ gaïitaj¤aistu mantribhi÷ // Mmk_23.114 // mantrasiddhyarthayuktÃnÃæ japakÃle niyojanÃm / pramÃïaæ gaïite j¤eyaæ mantrajÃpÃrthakÃraïà // Mmk_23.115 // saÇkhyÃgrahaïapramÃïaæ và vidhiyukto 'rthajÃpinÃm / asiddhà praviÓe vindhyaæ siddhamantro vraje hitam // Mmk_23.116 // tathà haimavataæ Óailaæ siddhamantro vrajet sadà / yathe«Âaæ gamanaæ tasya siddhamantrasya dehina÷ // Mmk_23.117 // asiddho himÃlayaæ gacched yadi mantrÅ jÃpakÃraïÃt / na sehu÷ du÷sahaæ sainyaæ sarvadvandvÃæ ca ÓÅtalÃm // Mmk_23.118 // svalpaprÃïà svalpaprayogÃcca mÆlyasiddhi÷ samodità / bahupu«paphalopetaæ vindhyakuk«initambayo÷ // Mmk_23.119 // bheje mantrasujaptarthaæ tasmÃt vindhyaæ tu bhÆdharam / pÆrvasevetsadà vindhyo nirdi«Âo japakÃraïÃt // Mmk_23.120 // tasmÃt siddhiæ vijÃnÅyÃd vindhyÃdrergirigahvare / gaÇgÃdak«iïato bhÃge sarvaæ bindhye prayojayet // Mmk_23.121 // uttarato bhÃge himavantaæ vinirdiÓet / tasmÃt sÃdhayenmantrÃæ yathe«ÂaÓucayoditÃm // Mmk_23.122 // siddho himavÃæ gacche siddho vindhyanitambayo÷ / girigahvarakÆle«u guhÃvasathamandire // Mmk_23.123 // taÂe saritpaternityaæ sati + + kÆle«u và / sarvatra sÃdhayenmantrÃæ yathà tu«Âikaraæ hitamiti // Mmk_23.124 // mahÃyÃnavaipulyasÆtrÃd bodhisattvapiÂakÃvataæsakÃdÃryama¤juÓriyamÆlakalpÃt ekaviæÓatitama÷ Óabdaj¤ÃnagaïanÃnÃmanirdeÓaparivartapaÂalavisara÷ parisamÃpta iti / __________________________________________________________ (##) ## atha bhagavÃæ ÓÃkyamuni÷ sarvanak«atragrahatÃrakajyoti«Ãæ sarvalokadhÃtuparyÃpannÃnÃæ sarvadigvyavasthitÃæ sarvamaharddhikotk­«ÂatarÃæ grahaïÃmantrayate sma / Ó­ïvantu bhavanta÷ mÃr«Ã÷ sarvagrahanak«atraprabhÃvasvavÃkyaæ prabhÃvaæ nirdeÓayituæ bhavanta÷ sarvamantrakriyÃrthÃæ sÃdhayantu bhavanta÷ / iha kalparÃje ma¤jugho«asya ÓÃsane siddhiæ parataÓcÃnyÃæ kalparÃjÃæsi autsukyamÃnà bhavantu bhavanta iti 'tha bhagavÃæ ÓÃkyamuni÷ - grahÃïÃæ caritaæ sarvaæ sattvÃrthaæ vahekÃrtham / sarvajÃpinÃæ mantrÃrthaæ ca prasÃdhitam / + + + + + + + + vak«ye sarvaæ sa sarvavit // Mmk_24.1 // aÓvinyà bharaïyà k­ttikà / nak«atrà trividhà hyete aÇgÃragrahacihnità // Mmk_24.2 // me«arÃÓiprakathyete te«u siddhirna jÃyate / uttamà madhyamÃÓcaiva kanyasà siddhi d­Óyate / na gacchet sarvapatthÃnÃæ krÆragrahanivÃrita÷ // Mmk_24.3 // rohiïÅ m­gaÓiraÓcaiva Ãrdraæ nak«atramucyate / punarvasupu«yanak«atrau aÓle«aÓca prakÅrtita÷ // Mmk_24.4 // maghÃphalgunyau ubhau cÃpi hastacitrau tathaiva ca / svÃtyaviÓÃkhamanurÃdhajye«ÂhamÆlastathaiva ca // Mmk_24.5 // ëìhau tau ÓubhapraÓastau jÃpinÃæ hitau / Óravaïadhani«Âhanak«atrau krÆrakarmaïi // Mmk_24.6 // Óatabhi«abhadrapadau ubhau nak«atrau siddhihetava÷ / revatyà jÃyate ÓrÅmÃn yuddhaÓauï¬o viÓÃrada÷ // Mmk_24.7 // Óe«Ã nak«atramukhyÃstu na jÃyante yugÃdhame / abhijit sucaritaÓcaiva siddhipuïyà prakÅrtità // Mmk_24.8 // ti«ya upapadaÓcaiva kani«Âho ni«Âha eva tu / bhÆta÷ satyastathà loka ÃlokaÓca prakÅrtyate // Mmk_24.9 // bhogada÷ ÓubhadaÓcaiva aniruddho ruddha eva tu / yaÓodastejarì rÃjà lokastathaiva ca // Mmk_24.10 // nak«atrà bahudhà proktà catu÷«a«ÂisahasrakÃ÷ / na ete«Ãæ prabhÃvo 'yamasmin kÃle yugÃdhame // Mmk_24.11 // kathità kevalaæ j¤Ãne kalparÃje sukhodaye / svayambhuprabhÃvÃstu sattvà vai tasmin kÃle k­tau yuge // Mmk_24.12 // (##) ÃkÃÓagÃmina÷ sarve jarÃm­tyuvivarjità / asmin kÃle na nak«atrà nÃrkacandrà na tÃrakà / na devatà nÃsurà loke Ãdau kÃle yugottame // Mmk_24.13 // na saæj¤Ã nÃpi gotraæ vai na tithirna ca jÃtakam / nopavÃso na mantrà vai na ca karma ÓubhÃÓubham // Mmk_24.14 // svacchandà vicarantyete na bhojyaæ nÃpi bhojanam / Óuddhà nirÃmayà hyete sattvà bahudhà samà / lokabhÃjanasaæj¤Ã vai + + grasyÃyÃæ pravartate // Mmk_24.15 // tataste pÆrveïa karmeïa Ãk­«Âà yÃnti bhÆtalam / bhÆmau vimÃnadivyasaæsthÃæ sasurÃsura÷ // Mmk_24.16 // + + + sambhavaæ tato madhyame + + + / madhyame tu yuge prÃpte mÃnu«yaæ tanumÃÓritÃ÷ // Mmk_24.17 // ÃhÃrapÃnalubdhÃnÃæ sà prabhà praïÃÓità / gÃtre khakhaÂatvaæ vai ÓubhÃÓubhavice«Âitam // Mmk_24.18 // tato divasamÃsà vai saæv­tà vai grahajyotsnayà / tata÷ prabh­ti yat ki¤cit jyoti«Ãæ j¤Ãnameva và / mayà hi tat k­taæ sarvaæ satvÃnÃmanugrahak«amà // Mmk_24.19 // ­«ibhirve«a÷ purà hyÃsÅt brahmave«o 'tha dhÅmata÷ / maheÓvaraæ tanumÃÓritya vi«ïuve«o 'thavà puna÷ / gÃru¬Åæ tanumÃbhujya yak«arÃk«asavÃriïÃm // Mmk_24.20// paiÓÃcÅæ tanu eva syÃjjÃto jÃto vadÃmyaham / kuÓalà bodhisattvÃstu tÃsu tÃsu ca jÃti«u // Mmk_24.21 // upapattivaÓÃnnityaæ bodhicaryÃrthakÃraïÃt / bodhisattva÷ purÃsÅdahameva tadà yuge // Mmk_24.22 // aj¤Ãnatamasà v­to bÃliÓo 'haæ purà hyasau / yÃvanti kecilloke 'smin vij¤Ãnà Óilpace«Âità // Mmk_24.23 // ÓÃstre nÅtipurÃïÃæ ca bedavyÃkaraïaæ tathà / chandaæ ca jyoti«aÓcaiva gaïitaæ kalpasammatam // Mmk_24.24 // mithyÃj¤Ãnaæ tathà j¤Ãnaæ mithyÃcÃraæ tathaiva ca / sarvaÓÃstraæ tathà loke purà gÅtaæ mayà cirà / na ca j¤Ãnaæ mayà labdhaæ yathà ÓÃnto munÅ hyayam // Mmk_24.25 // (##) bodhikÃraïamuktyarthaæ mok«ahetostathaiva ca / saæsÃracÃrake ruddho na ca mukto 'smi karmabhi÷ // Mmk_24.26// buddhatvaæ virajaæ ÓÃntaæ nirvÃïaæ yacyutaæ padam / samyak«a labdho me cirÃkÃlÃbhilëitam / prÃpto 'smi vidhinà karmai÷ yuktimanto 'dhunà svayam // Mmk_24.27 // prÃpta÷ svÃyambhuvaæ j¤Ãnaæ jinai÷ pÆrvadarÓitam / na taæ paÓyÃmi taæ sthÃnaæ bahirmÃrgeïa labhyate // Mmk_24.28 // bhrÃnta÷ saæsÃrakÃntÃre bodhikÃraïadurlabhÃm / na ca prÃpto mayà j¤Ãnaæ yÃd­Óo 'yaæ svayambhuva÷ // Mmk_24.29 // adhunà prÃpto 'smi nirvÃïaæ karmayuktà Óubhe rata÷ / kevalaæ tu mayà hyetad vak«yate ÓÃstrasaÇgraha÷ // Mmk_24.30 // na ca karmavinirmuktaæ labhyate siddhihetava÷ / dÅrgha÷ saæsÃrasÆtro 'yaæ karmabaddho nibandhana÷ // Mmk_24.31 // tasyaitad bhÆtimÃhÃtmyaæ pacyate ca ÓubhÃÓubham / kevalaæ sÆcayantyete nak«atragrahajyoti«Ãm // Mmk_24.32 // nÃnye«Ãæ d­Óyate cihnamadharmi«Âhà manujÃæ tathà / ata eva grahÃdyuktà sÃnugrÃhyà ÓubhÃÓubhe // Mmk_24.33 // catvÃro lokapÃlÃstu Ãpo bhumyanilajyoti«akhadyotibhÆtÃ÷ prakÅrttitÃ÷ / ityete ca mahÃbhÆtà bhÆtasaÇgrahakÃraïà // Mmk_24.34 // pracoditÃstu mantre vai sattvasaÇgrahakÃraïÃt / te«Ãæ kÃlaniyamÃcca mantrasiddhirajÃyate // Mmk_24.35 // te«u jÃpi«u yatne vai rak«aïÅyà ÓubhÃÓubhai÷ / prak­«Âo lokamukhyaistu ÓakrÃdyÃÓca sureÓvarÃ÷ // Mmk_24.36 // te 'pi tasmin tadà kÃle yugÃnte parikalpità / mantrà siddhiæ prayatnena siddhyante ca yugÃdhame // Mmk_24.37 // ata eva hi jinendraistu kumÃraparikalpita÷ / ma¤jugho«o mahÃprÃj¤a÷ bÃladÃrakarÆpiïa÷ / bhramate sarvaloke 'smin sattvÃnugrahatatk«ama÷ // Mmk_24.38 // tasmin kÃle tadà siddhirma¤jugho«asya d­Óyate / nak«atraæ jyoti«aj¤Ãnaæ tasmin kÃle bhavi«yati // Mmk_24.39 // saptÃviæÓatinak«atrà muhÆrtÃÓca prakÅrtità / rÃÓayo dvÃdaÓaÓcaiva tasmin kÃle yugÃdhame // Mmk_24.40 // (##) te grahà saævibhÃjyaæ vai nak«atrÃïÃæ rÃÓimÃÓrità / p­thubhÆtÃni sarvÃïi saæÓrayanti p­thak p­thak // Mmk_24.41 // jÃtakaæ caritaæ caiva sattvà rÃÓe prati«Âhità / mohajà viparÅtÃstu ÓubhÃÓubhaphalodayà // Mmk_24.42 // ata eva karmavÃdinyo rÃÓayaste muhurmuhu÷ / sattvÃnÃæ siddhiyÃtraæ tu kalpayanti ÓubhÃÓubham // Mmk_24.43 // jÃtake«u tu nak«atro rohiïyÃæ parikalpita÷ / ÓrÅmÃæ k«Ãntisampanna÷ bahuputra÷ cirÃyu«a÷ // Mmk_24.44 // arthabhÃgÅ tathà nityaæ senÃpatyaæ karoti sa÷ / v­«arÃÓirbhavede«a v­«e ca parimardate // Mmk_24.45 // m­gaÓire caiva lokaj¤a÷ dhÃrmika÷ priyadarÓana÷ / k­ttikÃæÓe tathà nityaæ rÃjà d­Óyati medinÅm / trisamudrÃdhipatirnityaæ vyaktajÃtakamÃÓ­te // Mmk_24.46 // prÃdeÓike 'tha durge và ekadeÓe n­po bhavet / yadi jÃtakasampanna÷ grahe ca gurucihnite // Mmk_24.47 // samantÃd vasudhÃæ k­tsnÃæ anubhoktà bhavi«yati / daÓa var«Ãïi pa¤ca vai tasya tasya rÃjyaæ vidhÅyate // Mmk_24.48 // aÓvinyà bharaïÅ caiva k­ttikÃæÓaæ vidhÅyate / e«a rÃÓisamartho vai vaïijyÃrthÃrthasammadà // Mmk_24.49 // yadi jÃtakasampanna÷ aiÓvaryabhogasampadam / jÃtakaæ asya nak«atre rakte bhÃskaramaï¬ale // Mmk_24.50 // astaæ gate yathÃnityaæ vik­tistasya jÃyate / krÆra÷ sÃhasikaÓcaivÃsatyalÃpÅ ca jÃyate // Mmk_24.51 // tanutvaco 'tha raktÃbho d­Óyate 'sau mahÅtale / asya jÃtik«aïÃnme«animi«aæ ca prakÅrttitam // Mmk_24.52 // atrÃntare ca yo jÃtastasyaite guïavistarÃ÷ / acchaÂÃpadamÃtraæ tu jÃtire«Ãæ prakÅrttità // Mmk_24.53 // ato jÃtito bhra«Âà grahÃïÃæ d­«Âivarjità / jÃyante vividhà sattvà vyatimiÓre prajÃtake // Mmk_24.54 // vyatimiÓrà gatini«pattirvyatimiÓrà bhogasampadà / ata eva na jÃyante jÃtike«veva varïitai÷ // Mmk_24.55 // (##) jÃtakà kathità triæÓat ÓubhÃÓubhaphalodayà / krÆrajÃtirbhave hye«Ãæ aÇgÃragrahacihnità // Mmk_24.56 // mahodaro 'tha snigdhÃbho viÓÃlÃk«a÷ priyaævada÷ / jÃyate nityaæ dh­timÃæ b­haspategrahamÅk«ite // Mmk_24.57 // yugamÃtre tathà bhÃnau uditau candrÃrkadevatau / ahorÃtre tathà nityaæ samyag jÃtakami«yate // Mmk_24.58 // viparÅtairjÃtakairanyairviparÅtÃstu prakalpità / grahadarÓanasiddhyantu mithyÃjÃtiÓubhÃÓubhe // Mmk_24.59 // mithyÃphalani÷«patti÷ samyag j¤ÃnaÓubhodaya÷ / gatiyoni samÃÓ­tya k«etre jÃtiprati«ÂhitÃ÷ // Mmk_24.60 // avadÃto mahÃsattvo bhÃrgavairgrahacihnite / Ãrdra÷ punarvasuÓcaiva ÃÓle«asyÃæÓa ucyate // Mmk_24.61 // e«a jÃto mahÃtyÃgÅ ÓaÂha÷ sÃhasiko nara÷ / strÅ«u saÇgÅ sadà lubdho arthÃnarthasavidvi«a÷ // Mmk_24.62 // paradÃrÃbhigÃmÅ syÃt k­«ïÃbha÷ ÓyÃma eva và / varïato jÃyate dhÆmro ugro vai maithunapriya÷ // Mmk_24.63 // maithunaæ rÃÓimÃÓritya jÃyate 'sau ÓanÅÓvarÅ / ÓaniÓcarati tatrasthà divà rÃtrau muhurmahu÷ // Mmk_24.64 // e«a jÃtakamadhyÃhne prabhÃvodbhavamÃnasa÷ / tasmin kÃleti yo jÃyastatpramÃïamudÃh­tam // Mmk_24.65 // sa bhave dhanani«patti÷ aiÓvarya bhuvi cihnitam / pu«ye tathaiva nak«atre ÃÓle«e ca vidhÅyate // Mmk_24.66 // etat kaÂako rÃÓi÷ guruyukto maharddhika÷ / pÅtako varïato hyagro jÃtaka÷ samprakÅrtita÷ // Mmk_24.67 // arddharÃtre tathà nityaæ jÃtako 'yamudÃh­ta÷ / tatkÃlaæ tu pramÃïena yadi jÃta÷ sattvami«yate // Mmk_24.68 // sarvÃrthasÃdhako hye«a vidhid­«Âena hetunà / rÃjyadhanani«patti÷ ÃbÃlyÃddhi karoti sa÷ // Mmk_24.69 // pÅtÃbhÃso 'tha ÓyÃmo và d­Óyate varïapu«kala÷ / ÓaucÃcÃrarata÷ ÓrÅmÃæ jÃyate 'sau viÓÃrada÷ // Mmk_24.70 // magha÷ phalgunÅÓcaiva sÃæÓamuttaraphalgunÅ / bhÃskara÷ sa bhavet k«etra÷ siæho rÃÓirvidhÅyate // Mmk_24.71 // (##) tatra jÃtà mahÃÓÆrà mÃæsatatparabhojanà / giridurga samÃÓritya rÃjyaiÓvaryaæ karoti vai // Mmk_24.72 // yadi jÃtakasampanna÷ k«etrasthà niyatÃÓrità / udyante tathà bhÃnau jÃtaka e«u kÅrtyate // Mmk_24.73 // uttarà phalgunÅ saæÓà hastacitrà tathaiva ca / nak«atre«u ca jÃtastho ÓÆraÓcauro bhavennara÷ // Mmk_24.74 // asaæyamÅ paradÃre«u senÃpatyaæ karoti sa÷ / yadi jÃtakasampanna÷ niyataæ rÃjyakÃraïam // Mmk_24.75 // kanyÃrÃÓirbhave hye«Ã yatraite tÃrakà s­tà / ubhau bhavede«Ãæ svÃmÅ syÃdanyo vÃtra kvacit puna÷ // Mmk_24.76 // ete«Ãæ tÃrakà Óre«Âhà graho rak«ati dÃruïa÷ / saumyo và punarbhadraÓca pramudra÷ sadà pati // Mmk_24.77 // madhyÃhnÃpÆraïÃjjÃti÷ jÃtakaæ e«u d­Óyate / citrÃæÓaæ svÃtinaÓcaiva viÓÃkhÃsyÃrddhasÃdhikam // Mmk_24.78 // tulÃrÃÓi÷ prak­«ÂÃrthasomaÓcarati dehinÃm / etadÃruïaæ k«etraæ ÓanirbhÃrgavanÃlayam // Mmk_24.79 // jÃtakaæ hye«u jÃtastha÷ praharÃnte niÓÃsu vai / e«u jÃtà bhavenmartyà bahupÃnaratÃ÷ sadà / apragalbhà tathà hrÅÓà mahÃsammatapÆjità // Mmk_24.80 // kvacid rÃjyaæ kvacid bhogÃæ prÃpnuvanti kvacid dhruva / aniyatà jÃtake d­«Âà mÃtrà bÃlyavivarjità / yadi jÃtakasampannà bahvapatyà sukhodayÃ÷ // Mmk_24.81 // anurÃdha d­«Âanak«atre prak­«Âa÷ karmasÃdhanam / maitrÃtmako bahumitra÷ ÓÆra÷ sÃhasika÷ sadà // Mmk_24.82 // jye«Âhà kathitaæ loke jÃta÷ pracaï¬o hi mÃnava÷ / bahudu÷kho sahi«ïuÓca krÆro jÃyati mÃnava÷ // Mmk_24.83 // v­ÓcikÃæ rÃÓimityÃhu÷ tÅk«ïa÷ sÃhasika÷ sadà / ete«veva sadà jÃti jÃtakaæ ca udÃh­tam // Mmk_24.84 // madhyandine tathÃditye yadi jantu÷ prajÃyate / tÅvro vijitasaÇgrÃma÷ rÃjÃsau bhavate dhruvam // Mmk_24.85 // bÃladÃrakarÆpÃstu grahomÅk«ati tatk«aïam / yo 'sÃvaÇgÃraka÷ prokta÷ p­thivÅdevatÃÓubha÷ // Mmk_24.86 // (##) ata eva p­thivÅæ bhuÇkte svasutaÓcaiva pÃlità / tato 'nyo viparÅtÃstu jÃti eva ÓubhÃÓubhà / dÅrghÃyu«o 'tha tejasvÅ manasvÅ caiva jÃyate // Mmk_24.87 // jÃyato hyanurÃdhÃyÃæ mahÃprÃj¤o mitravatsala÷ / etadaÇgÃrakak«etraæ vyatimiÓrai÷ grahai÷ sadà / mÆlanak«atrasa¤jÃta÷ pÆrvëìhÃstathaiva ca // Mmk_24.88 // ëìhe uttare aæÓe dhanÆrÃÓi÷ prakÅrtità / etad b­haspate÷ k«etraæ jÃtakaæ tasya jÃyate // Mmk_24.89 // aparÃhne tathà sÆrye ÓaÓine vÃpi niÓÃsu vai / tasya jÃtakamityÃhu÷ yo jÃto rÃjyahetava÷ // Mmk_24.90 // svakulaæ nÃÓayenmÆle yatne Óobhanamucyate / madhyajanmasthito bhogÃn prÃpnuyÃt sa na saæÓaya÷ // Mmk_24.91 // atikrÃnte tu tÃruïye yathà bhÃskaramaï¬ale / vÃrddhikye bhavate rÃjà mahÃbhogo mahÃdhana÷ // Mmk_24.92 // nimnadeÓe sasÃmarthyo nÃnyadeÓe«u kÅrtyate / tato 'nye viparÅtÃstu d­Óyante vividhà jinà // Mmk_24.93 // uttarëìhamevaæ syà ÓravaÓcaiva prakÅrtyate / dhani«Âha÷ Óre«Âhanak«atra÷ rÃÓire«Ã makaro bhavet // Mmk_24.94 // etat ÓÃniÓcarak«etraæ tadanyairvà grahacihnitam / jÃtakarme«u nityastho d­Óyate ca mahÅtale // Mmk_24.95 // nirgate rajanÅbhÃge prathamÃnte ca madhyame / e«u jÃtà mahÃbhogà d­Óyate ca samantata÷ // Mmk_24.96 // nÅcà nÅcakulÃvasthà mahÅpÃlà bhavanti te / pracaï¬Ã k­«ïavarïÃbhÃ÷ ÓyÃmavarïà bhavanti te // Mmk_24.97 // raktÃntalocanà m­dava÷ ÓÆrÃ÷ sÃhasikÃ÷ sadà / jalÃkÅrïe tathà deÓe n­patitvaæ karoti vai // Mmk_24.98 // dÅrghÃyu«o hyanapatyà bahudu÷khà sahi«ïava÷ / tato 'nye viparÅtÃstu daridravyÃdhito janà // Mmk_24.99 // dhani«Âhà Óatabhi«aÓcaiva pÆrvabhadrapadaæ tathà / aæÓametad bhaved rÃÓi÷ kumbhasaæj¤eti ucyate // Mmk_24.100 // etad grahamukhyena k«etramadhyupitaæ sadà / vyatimiÓraistathà candrai÷ Óukrainaiva tu dhÅmatà // Mmk_24.101 // (##) e«u jÃtirbhavedrÃtrau pratyÆ«e ca prad­Óyate / prak­«Âo 'yaæ jÃtako nityo loke ce«ÂitaÓuddhita÷ // Mmk_24.102 // krÆrakarme bhavenm­tyo buddhimantyo udÃh­ta÷ / vicitrÃæ bhogasampattimanubhoktà mahÅtale // Mmk_24.103 // tadanye viparÅtÃstu daridravyÃdhito janà / bhadrapadaÓcaiva nak«atra÷ revatÅ ca prakÅrtità // Mmk_24.104 // pÆrvabhadrapade aæÓe mÅnarÃÓiprakalpità / jÃtakarme«u nityasthà d­Óyate ca samantata÷ // Mmk_24.105 // rÃtryà madhyame yÃme divà và savità sthite / arddhayÃmagate bhÃnau madhyÃhne Å«adutthitam // Mmk_24.106 // stokamÃtravinirgataæ .............. / hastamÃtrÃvaÓe«e tu ekakÃlaæ tu jÃtakam / Óuddha÷ ÓuklataraÓcaiva Óuklataiva suyojita÷ // Mmk_24.107 // Óukrak«etramiti devà taæ vidurbrahmÃcÃriïa÷ / pÅtakai÷ ÓuklanirbhÃsairgrahaiÓcÃpi radhi«Âhita÷ / tat k«etraæ Óreyaso nityaæ dhÃrmikaæ paramaæ Óubham // Mmk_24.108 // e«u jÃtà bhavenmartyà sarvÃÇgÃÓca suÓobhanà / rÃjyakÃmà mahÃvÅryà d­¬hasauh­dabÃndhavà // Mmk_24.109 // dÅrghÃyu«o mahÃbhogà nimnadeÓe samÃÓrità / prÃciæ diÓa samÃÓritya v­ddhiæ yÃsyanti te sadà // Mmk_24.110 // na te«Ãæ jaÇgale deÓe v­ddhi jÃyati và na và / na matsyà mÆlacÃriïyà d­Óyante ha katha¤cana / jalaugha cÃbhivarddhante ­«ÅïÃmÃlayo 'mbhasi // Mmk_24.111 // te«u jÃti prakÅrtyete rÃÓireva prakÅrtità / te«u jÃtà hi martyà vai nimnadeÓe 'tivarddhakà // Mmk_24.112 // mahÅpÃlà mahÃbhogà prÃcyÃvasthità sadà / grahÃ÷ Óre«ÂhÃbhivÅk«yante b­haspatyÃdyÃ÷ ÓanaiÓcarÃ÷ // Mmk_24.113 // prÃcyÃdhipatyaæ tu kurvanti e«u jÃtaæ na saæÓaya÷ / rÃÓayo bahudhà proktà nak«atrÃÓca anekadhÃ÷ // Mmk_24.114 // t­vidhà grahamukhyÃstu cirakÃle tu nÃdhunà / mÃnu«ÃïÃmato j¤Ãnaæ tithaya÷ pa¤cadaÓastathà // Mmk_24.115 // (##) triæÓatiÓcaiva divasÃni ato mÃsa÷ prakÅrtita÷ / pak«a÷ pa¤cadaÓÃhorÃtrÃ÷ dvipak«o mÃsa ucyate // Mmk_24.116 // tato dvÃdaÓame mÃse var«amekaæ prakÅrtitam / etat kÃlapramÃïaæ tu yugÃnte parikalpitam // Mmk_24.117 // prÃpte kaliyuge kÃle e«Ã saÇkhyà prakÅrtità / mÃnu«ÃïÃæ tathÃyu«yaæ Óatavar«Ãïi kÅrtità // Mmk_24.118 // te«Ãæ saævatsare prokto ­tava÷ samprakÅrtitÃ÷ / Ãdimante tathà madhye trividhà te parikÅrtitÃ÷ // Mmk_24.119 // antarà uccanÅcaæ syÃdÃyu«aæ mÃnu«e«viha / te«Ã manu«yaloke 'smiæ utpÃtÃÓca prakÅrtitÃ÷ // Mmk_24.120 // mÃnu«ÃïÃæ tathÃyu«yaæ Óatavar«Ãïi kÅrtitam / amÃnu«yà jivaloke 'smin vidravanti itastata÷ / vitrastà te 'pi bhÅtà vai vicaranti itastata÷ // Mmk_24.121 // devÃsuramukhyÃnÃæ yadà yuddhaæ pravartate / tadà te manu«yaloke 'smiæ kurvante vyÃdhisambhavam / ketukampÃstatholkÃÓca aÓanirvajra eva tu // Mmk_24.122 // dhÆmrà diÓa÷ samantÃd vai dhÆmaketu prad­Óyate / ÓaÓimaï¬ala bhÃno vai kabandhÃkÃrakÅlakà // Mmk_24.123 // chidraæ ca d­Óyate bhÃnau candrai caiva maharddhike / evaæ hi vividhÃkÃrà d­Óyante bahudhà puna÷ // Mmk_24.124 // durbhik«aæ ca anÃyu«yaæ rëÂrabhaÇgaæ tathaiva ca / n­patermaraïa caiva yatÅnÃæ ca mahad bhayam // Mmk_24.125 // lokÃnÃæ caiva sarve«Ãæ tatra deÓe bhayÃnakam / maghÃsu calità bhÆmiraÓvinyÃæ ca punarvasÆ // Mmk_24.126 // madhyadeÓÃÓca pŬyante caurÃ÷ sÃhasikÃstadà / mahÃrÃjyaæ vilumpete dak«iïÃpathasaæÓ­tai÷ // Mmk_24.127 // bharaïi÷ k­ttikÃÓcaiva rohiïyà m­gaÓirÃstathà / yadà kampo mahÃbhayo loko tatra ÓaÇkà prajÃyate // Mmk_24.28 // paÓcimÃæ diÓimÃÓ­tya rÃjÃno mriyate tadà / ye 'pi pratyantavÃsinyo mlecchataskarajÅvina÷ // Mmk_24.129 // vindhyap­«Âhe tathà kuk«au anuklino janeÓvara÷ / te 'pi tasmiæ tadà kÃle pŬyante vyÃdhimÆrchitÃ÷ // Mmk_24.130 // (##) arÅïÃæ sambhavaste«ÃmanyonyÃtiÓayà janÃ÷ / Ãrdra÷ pu«yanak«atra÷ ÃÓle«ÃÓcaiva phalgunÅ // Mmk_24.131 // + + + + + ubhÃvuttarapÆrvakau / ete«u calità bhÆminak«atre«u narÃdhipÃm // Mmk_24.132 // sarvÃæ ca kurute vyagrÃæ anyo Ãtapasarundhanà / vadhabandhaprapŬÃÓca durbhik«aÓca prajÃyate // Mmk_24.133 // hastacitra tathà svÃtyà anurÃdhà je«Âhaæ eva tu / e«u kampo yadà jÃta÷ bhÆri smiæ lokabhÃjane // Mmk_24.134 // himavantagatà mlecchà taskarÃÓca samantata÷ / nepÃlÃdhipateÓcaiva khaÓadroïisamÃÓritÃ÷ // Mmk_24.135 // sarve n­patayastatra parasparavirodhina÷ / saÇgrÃmaÓÅlina÷ sarve bhavante nÃtra saæÓaya÷ // Mmk_24.136 // mÆlanak«atrakampo 'yaæ ëìhau tau pÆrvamuttarau / nak«atre«veva d­Óyante calanaæ vasudhÃtale // Mmk_24.137 // pÆrvaæ deÓà manu«yÃÓca pauï¬rodrÃ÷ kÃmarÆpiïa÷ / vaÇgÃlÃdhipatÅ rÃjà m­yate nÃtra saæÓaya÷ // Mmk_24.138 // gau¬ÃnÃmadhipati÷ ÓrÅmÃn rudhyate pararëÂrakai÷ / glÃno và bhavate sadyaæ m­tyurvà jÃyate kvacit // Mmk_24.139 // samudrÃnto tathà lokà gaÇgÃtÅre samÃÓrità / plÃvyante udake sarvaæ bahuvyÃdhiprapŬità // Mmk_24.140 // Óravaïe yadi dhani«ÂhÃyÃæ Óatabhi«Ã bhadrapadau tathà / pÆrvamuttarameva syÃd revatyÃæ yadi jÃyate // Mmk_24.141 // mahÃprakampo madhyÃhne lokabhÃjanasa¤calam / prakampate vasumatÅ sarvà parvatÃÓca sakÃnanà // Mmk_24.142 // sarve te vyastavinyastà d­Óyate gagane sadà / uttarÃpathadeÓÃÓca paÓcÃdeÓasamÃÓrità // Mmk_24.143 // dak«iïÃpathe sarvatra sarvÃæ diÓi samÃÓrità / n­pavarà bhÆtibhÆyi«Âhà anyonyÃparundhinà // Mmk_24.144 // mahÃmÃryo ca sattvÃnÃæ durbhik«arëÂrabhedane / pratyÆ«e ca Óivà ÓÃntirdehinÃæ ca prakampane // Mmk_24.145 // tatotk­«ÂavelÃyÃæ raudrakampa÷ prajÃyate / tatotk­«ÂataraÓcÃpi mÃgadhÃnÃæ vadhÃtmakÃ÷ // Mmk_24.146 // (##) aÇgadeÓÃÓca pŬyante mÃgadho n­patistathà / tato hrÃsi madhyÃhne aparÃhïe divÃkare // Mmk_24.147 // yadi kampa÷ prav­tto 'yaæ k­tsne caiva mahÅtale / sarvapravrajità nityaæ prÃpnuyÃd vyÃdhisambhavam // Mmk_24.148 // jvarÃrogaÓÆlaistu vyÃdhibhi÷ sphoÂakai÷ sadà / kliÓyante saptarÃjyaæ tu Óreyaste«Ãæ tata÷ pare // Mmk_24.149 // tamo hrÃsigate bhÃno÷ k«mÃkampo yadi jÃyate / caturvarïatarotk­«Âà brÃhmaïÃ÷ somapÃyina÷ // Mmk_24.150// kliÓyante naÓyate cÃpi mantrÅ rÃj¤o na saæÓaya÷ / purohito dharmi«Âho amÃtyo và rÃjasevaka÷ // Mmk_24.151 // anyo và vratino mukhyo mantramantrÃrthakovida÷ / brÃhmaïa÷ k«atriyo vÃpi vaiÓya ÓÆdrastathaiva ca // Mmk_24.152 // nipuïa÷ paï¬itaÓcÃpi ÓÃstratatvÃrthanÅtimÃm / hanyate naÓyate cÃpi vyÃdhinà và prapŬyate // Mmk_24.153 // sm­timÃn Órutitattvaj¤a itihÃsapracintaka÷ / hanyate vyÃdhinà k«ipraæ vajreïeva sa pÃdapa÷ / tato 'staæ gate bhÃnau tatotk­«ÂatarÃtha p­«vate // Mmk_24.154 // aparÃhïe yugÃnte ca yadi kampa÷ prajÃyate / vyatimiÓrÃstathà sattvÃstiryagyonisamÃÓrità / mÃnu«Ã lokamukhyÃstu tasmiæ kampe 'dhirÅÓvarÃ÷ // Mmk_24.155 // tato rÃtre÷ prathame yÃme yadi kampa÷ prajÃyate / mahÃv­«Âi÷ prad­Óyate ÓilÃpÃtanasambhavà // Mmk_24.156 // tato hrÃsi yÃme vai calite vasumatÅ tadà / tasya cihnaæ tadà d­«Âvà vÃtavar«aæ mahad bhavet // Mmk_24.157 // tato hrÃsi yÃmÃnte d­Óyate karma dÃruïam / paracakrÃgamanaæ vindyà pÃÓcÃtyaæ tu narÃdhipam // Mmk_24.158 // tato dvitÅyo yadà kampa÷ prajÃyate / m­tyuvyÃdhiparacakrakuk«irogaæ ca dÃruïam // Mmk_24.159 // pittaÓle«magatà vyÃdhiæ sa kopayati jantunÃm / saævejayati bhÆtÃni deÓÃd deÓÃgamaæ tathà // Mmk_24.160 // tato dvitÅyamadhye tu yÃme kampa÷ prajÃyate / mahÃvÃtaæ tato vindyÃd v­k«adevakulÃæ bhide // Mmk_24.161 // (##) aÂÂaprÃkÃraÓ­ÇgÃÓca parvatÃnÃæ na saæÓaya÷ / vihÃrÃvasathÃn ramyÃn mandirÃæÓca satoraïÃm / pÃtayatyÃÓu bhÆtÃnÃæ ÃvÃsÃæ tiryaggatÃæ tathà // Mmk_24.162 // arddharÃtrakÃle tu yo kampa prajÃyate / hanyante n­pavarà mukhyÃ÷ prÃcyÃnÃmadhipatistadà / suto và naÓyate tasya durbhik«aæ và samÃdiÓet // Mmk_24.163 // tato hrÃsimadhye tu ante yÃme prajÃyate / kampo mahÅtale k­tsna÷ ÓÃntimÃrogyaæ nirdiÓet // Mmk_24.164 // tato 'nte 'rddharÃtre tu yadà kampa÷ prajÃyate / anÆpà madhyadeÓÃÓca n­pato vyÃdhipŬitÃ÷ / mriyante dÃruïai÷ du÷khai÷ parasparavirodhina÷ // Mmk_24.165 // t­tÅye mÃsa samprÃpte bÃliÓÃnÃæ sukhodayam / maÓadaæÓapataÇgÃÓca sarve naÓyanti taskarÃ÷ // Mmk_24.166 // ÃyurÃrogyasaubhik«aæ kuryÃt pratyÆ«akampane / agnidÃhaæ vijÃnÅyÃnnagarÃïÃæ tu sarvata÷ // Mmk_24.167 // udayantaæ yadÃditye bhÆmikampa prajÃyate / madhyadeÓe 'tha sarvatra taskaraiÓca utadruta÷ / d­Óyate n­paterm­tyu÷ saptÃhÃtparatastadà // Mmk_24.168 // yasmiæ sthÃne yadà kampo d­Óyate prabalo yadà / tasmiæ sthÃne tadà d­«Âa÷ ÓubhÃÓubhavice«Âitam // Mmk_24.169 // ulkÃnirghÃtabhÆkampaæ ekakÃle samÃdiÓet / jvalanaæ sitamulkÃyÃ÷ yadvakra nÃÓayettu tam // Mmk_24.170 // sitavarïÃstathà nityaæ praÓasta÷ Óubhadastadà / raktavarïo mahÃghora÷ agnidÃho 'padiÓyate // Mmk_24.171 // dhÆmravarïo 'tha k­«ïo và rÃj¤o m­tyu samÃdiÓet / pÅtavarïÃtha kapilà và vyatimiÓrà vÃtha varïata÷ // Mmk_24.172 // vyatimiÓraæ tadà kampaæ utpÃtaæ caiva nirdiÓeta / nirghÃtaÓcaiva kÅrtyate yasyÃæ diÓi tasyÃmÃdiÓet // Mmk_24.173 // yadi madhyaæ tadà madhye deÓe«veva prakÅrtitam / sasvaro madhuraÓcaiva k«emamÃrogyamÃdiÓet // Mmk_24.174 // krÆraghorataro loke Óubhado dundubhisvana÷ / bhÅ«aïo hyatibhÅmaÓca durbhik«aæ tatra nirdiÓet // Mmk_24.175 // (##) evamÃdyÃ÷ prayogÃstu grahÃïÃæ vai tadà sadà / siddhikarma tadà kuryÃnnak«atre«ve«u Óobhane // Mmk_24.176 // aÓvinÅ bharaïÅ caiva pu«yà bhadrapadà ubhe / revatyà cÃnurÃdhaÓca jÃpakÃle praÓasyate / siddhyante e«u mantrà vai siddhamartthaæ dadanti te // Mmk_24.177 // maï¬alaæ caiva Ãlekhyamete«veva tÃrakai÷ / vÃragrahamukhyÃnÃæ pÅtaÓuklÃvabhÃsinÃm // Mmk_24.178 // tithaya÷ Óobhane hyete pÆrïamÅ pa¤cadaÓÅ tathà / pravÃsaæ naiva kurvÅta maï¬alaæ tu samÃlikhet // Mmk_24.179 // prathamà t­tÅyapa¤camyà daÓamÅ caiva saptamÅ / trayodaÓyÃæ tathà yÃtrà kalpayantu narÃdhipÃ÷ / Óubhada÷ sarvajantÆnÃæ yÃtrÃyÃnaæ praÓasyate // Mmk_24.180 // na likhet sarvamantrÃïÃæ maï¬alaæ tantramantrayo÷ / na siddhyante e«u mantrà vai vighnahetumudÃh­tà // Mmk_24.181 // yÃtrÃæ homata÷ siddhi÷ tithi÷ Óli«Âai÷ grahottamai÷ / b­haspati÷ ÓukracandraÓca÷ budha÷ Óre«Âha÷ sarvakarmasu // Mmk_24.182 // eta grahà varà nityaæ catvÃrastithimiÓrità / siddhiyÃtrÃæ tathà loke kurvante 'tha mahÅtale // Mmk_24.183 // du«ÂÃri«Âavinirmuktà chedabhaÇgÃyatattvaram / ete«veva vinirmuktà divasÃæÓcaiva prakalpayet // Mmk_24.184 // dvÃdaÓaiva muhÆrttÃni tasmiæ kÃle prayojayet / Óveto maitra evaæ syÃt raktÃk«Ã÷ prakÅrtitÃ÷ // Mmk_24.185 // raudro mahendra÷ ÓuddhaÓca abhijiÓcaiva suÓobhana÷ / bhramaïo bhrÃmaïaÓcaiva kÅrtyate ca Óubhaprada÷ // Mmk_24.186 // saumyo 'tha varadaÓcaiva kÅrtyate ca Óubhaprada÷ / somo 'pi varadaÓcaiva ityete dvÃdaÓà k«aïÃ÷ // Mmk_24.187 // bahudhà lak«aïà proktà muhÆrtÃnÃæ t­æÓatsaæj¤akà / daÓamyà v­«Âirevaæ syÃt caturdaÓyà rÃtrÃveva ca // Mmk_24.188 // a«ÂamÅ dvÃdaÓÅ caiva + + + + + varjitÃ÷ / tvarÃdyà gaïite yukto asite pak«e tu rÃtrita÷ // Mmk_24.189 // vighnakÃraïame«Ãæ tu vinÃyakoha caturthita÷ / etadgaïanayoryuktaæ kÃlametat prakÅrtitam // Mmk_24.190 // (##) e«onme«anime«aÓca acchaÂà tvarità gati÷ / etatkÃlapramÃïaæ tu vistaraæ vak«yate puna÷ // Mmk_24.191 // acchaÂÃÓatasaÇghÃtaæ nìikÃÓca prakÅrtità / caturnìikayo ghaÂÅtyuktà caturghaÂyà prahara÷ sm­ta÷ // Mmk_24.192 // catu÷praharo divasastu rÃtrya÷ ebhi÷ prakÅrtitÃ÷ / ebhira«ÂaistathÃyukta÷ ahorÃtraæ prakalpitam // Mmk_24.193 // daÓonme«anime«aæ tu k«aïamÃtraæ prakalpitam / daÓatÃlapramÃïaæ tu k«aïamÃtraæ tu vak«yate // Mmk_24.194 // daÓa k«aïà nimityÃhurmuhÆrttaæ patikalpitam / caturmuhÆrtta÷ praharastu mantraj¤ai÷ parikalpita÷ // Mmk_24.195 // etatkÃlapramÃïaæ tu trisandhye parikalpayet / homakÃle tathà jÃpe siddhikÃle tu yojayet // Mmk_24.196 // svapnakÃle tathà jÃgraæ snÃnapÃne 'hani÷ sadà / ahorÃtraæ tu divasaæ vai saæj¤Ã e«Ã prakÅrttità // Mmk_24.197 // divasÃni pa¤cadaÓaÓcaiva pak«amekaæ prakÅrttitam / dvipak«aæ mÃsamityÃhurgaïitaj¤Ã viÓÃradà // Mmk_24.198 // «a¬bhirmÃsaistathà candra÷ rÃhuïà grasyate puna÷ / tato dvÃdaÓame mÃse var«aÓabda÷ prakÅrtita÷ // Mmk_24.199 // tato dvÃdaÓa var«Ãïi mahÃvar«aæ taducyate / viparÅtà grahanak«atrà dÃnavendrÃÓca prakÅrttità / tato dvÃdaÓame abde kurvantÅha ÓubhÃÓubham // Mmk_24.200 // ekapak«e yadà rÃhurasurendra÷ prad­Óyate / samastaæ vyastavinyastaæ ÓaÓibhÃskaramaï¬alau / mahÃntaæ ÓastrasampÃtaæ d­Óyate vasudhÃtale // Mmk_24.201 // evamÃdyÃæ sadà nityaæ kÃlekÃle prayojayet / aneke bahudhà caiva vighnà d­Óyanti dÃruïÃ÷ // Mmk_24.202 // prÃpte kÃle yugÃnte vai adhÃrmi«Âhe lokabhÃjane / samastaæ candramasaæ grastaæ mÆlanak«atramÃÓritam // Mmk_24.203 // rÃtrau saÇgrahaÓcaiva astameti sa candramà / divà và yadi và bhÃnorastameti sa pŬita÷ // Mmk_24.204 // raviïe candramasaÓcaiva arddharÃtre tu sagrahe / astamanti yadà bhÅtà dÃnavendrasya cchÃyayà // Mmk_24.205 // (##) hanyate pÆrvadeÓastho rÃjà du«Âo na saæÓaya÷ / svakaæ và m­tyubhayaæ tasya parairvà sa vilupyate // Mmk_24.206 // mlecchÃnÃmadhipatiÓcaiva pÆrvadeÓaæ vilumpate / udrà janapadà sarve udrÃïÃmadhipatistathà // Mmk_24.207 // aÓvinyà yadi d­Óyeraæ rohiïyÃæ bharaïÅstathà / k­ttikÃso yadà d­Óyau grahau candradivÃkarau // Mmk_24.208 // vividhÃ÷ Óle«mikà rogà paittikà vÃtamudbhavà / vyatimiÓrÃstathà cÃnye jÃyante sarvadehinÃm // Mmk_24.209 // vividhà rogamutthÃnà d­Óyate sarvabÃliÓÃm / maghÃsu yadi phalgunyo uttarà pÆrvamerva tau // Mmk_24.210 // hastacitte tathà svÃtyÃæ viÓÃkhÃsu tathaiva ca / e«u candro yadà g­hye bhÃskaro và na saæÓaya÷ // Mmk_24.211 // rÃhuïà grasyate pÆrvaæ ÓaÓibhÃskarameva tau / prÃcyo + + + + + + deÓÃdhipatistathà // Mmk_24.212 // vaÇgÃÇgamÃgadho rÃjà ak«iÓÆlena g­hyate / putro và m­yate te«Ãæ m­tyurvà patnito bhayam / arÅïÃæ du«ÂacittÃnÃæ saÇghÃto và bhavet tadà // Mmk_24.213 // m­gaÓirÃrdrapunarvasvà pu«yÃÓle«au tathaiva ca / e«u d­Óyati rÃhurvai sÆryaÓaÓine tathà // Mmk_24.214 // mÃgadho n­pati÷ pŬyate mÃgadhà janapadà tadà / amÃtyà vyÃdhibhayaæ vindyÃd bandhakleÓÃæ sapaurajÃm // Mmk_24.215 // anurÃdhÃjye«Âhayo÷ sarvaæ d­Óyeraæ dÃnaveÓvara÷ / sarvÃn janapadÃn vyÃdhiæ janayet sarvagataæ tadà // Mmk_24.216 // vadhabandhaparikleÓÃæ ÃyÃsÃæ vividhÃæstathà / bandharundha tataste«u janamukhyaistu varddhate / pÆrvëìhe Óravaïe ca uttarëìhe tathaiva ca // Mmk_24.217 // bhÃnormaï¬alaæ vyasto 'sau ÓaÓine raktabhÃvatà / grahasyÃgamaæ nityaæ durbhik«aæ copajÃyate // Mmk_24.218 // Óravaïadhani«Âhanak«atrapÆrvabhadrapadam / Óatabhi«e«u yadà candra bhÃno và yadi g­hyate // Mmk_24.219 // (##) k­«ïabhÃvaæ samÃÓritya grahasyÃgamanaæ vidu÷ / mahÃntaÓokamÃyÃsaæ durbhik«aæ ca samantata÷ / sarvÃæ janapadÃæ vidyÃd rÃjacauramahad bhayam // Mmk_24.220 // revatyÃmatha nak«atre uttarÃbhadrapadà yadà / rÃhuïà grasyate pÆrvaæ ÓaÓinau bhÃskaramaï¬alau / paÓcÃd bhÃno 'tha vinyasta÷ pak«enekena d­Óyate // Mmk_24.221 // rÃjyÃd bhraÓyate sarva÷ mÃgadho n­pati÷ pati÷ / ete ca kathità cihnà rÃhorÃgamanaæ yadà // Mmk_24.222 // diÓÃsu yÃsu g­hïÃti ÓaÓino bhÃskaramaï¬alam / te«u te«u tadà deÓe utpadyante ÓubhÃÓubham // Mmk_24.223 // ya eva bhÆtale kampà kathità lokacihnità / grahoparÃge taæ vindyÃt tatra tatra ÓubhÃÓubham // Mmk_24.224 // dhÆmikà v­«Âihetu÷ syÃd divasÃtye 'tha pa¤ca vai / tato 'rddhaæ lokata÷ cintà tÅrabhuktisamÃÓ­tà // Mmk_24.225 // naÓyante janapadÃ÷ sarvà vyÃdhisambhavamÃlayà / n­patiÓcÃpi naÓyeta gaÇgÃtÅra uttare // Mmk_24.226 // himavantastathà kuk«au durbhagajvaramÃÓ­tà / bhÆpÃlà cÃpi vinyastà kohu pÃlÃ÷ samantata÷ // Mmk_24.227 // gaÇgÃyà uttare tÅre tÅrabhuktipatistadà / vividhai÷ ÓokasantÃpai÷ m­yate 'sau narÃdhipa÷ // Mmk_24.228 // saputrabhÃryayà sÃrddhaæ naÓyate 'sau narÃdhipa÷ / nak«atre«u ye«u kampo vai te«u dhÆmaæ samÃdiÓet // Mmk_24.229 // diÓa÷ sarvÃsu dhÆmÃÓca ghorà vardalavarjità / pa¤cÃhà samatikrÃntà bahudevasike sadà // Mmk_24.230 // naÓyet parasparà martyà gocarà mÃnu«odbhavà / na d­«Âistatra pravartante mÃnu«ÃïÃæ parasparam // Mmk_24.231 // vindyÃnmahad bhayaæ tatra sarëÂraæ n­patiæ hanet / ye«u evaæ bhavet kampa÷ ulkÃpÃta samantata÷ // Mmk_24.232 // parye«Ãæ cÃpi vinyastaæ dvitriÓcaiva dÃruïa÷ / rÃtrau indradhanuÓcaiva Óvetapak«aæ yadi vÃyasam // Mmk_24.233 // Óuklavarïo 'tha k­«ïo vai k­«ïo Óuklo 'tha d­Óyate / viparÅtà pak«iïo varïà viparÅtà ­tunisvanà // Mmk_24.234 // (##) viparÅtÃ÷ pak«iïa÷ santi yatra tatra mahad bhayam / dvipadÃÓcatu«padÃÓcaiva sarve bahupadÃpadà // Mmk_24.235 // pak«iïa÷ tiryak prÃïà viparÅtÃstu mahÃbhayam / Ærdhvatuï¬Ã tathà ÓvÃnà ravante ca muhurmuhu÷ / divà và yadi và rÃtrau yatra tatra mahÃbhayam // Mmk_24.236 // evaæprakÃrà anekÃÓca bahudhà yatra prakalpità / anÃv­«Âirbhavet tatra rÃj¤ÃÓcakraæ vinaÓyati // Mmk_24.237 // yathà hi jÃtakarmÃkhyÃtaæ prÃïinÃæ ca ÓubhÃÓubham / tathotpÃtà tato jÃtà kurvantÅha ÓubhÃÓubham // Mmk_24.238 // nÃnyathà d­Óyate ki¤cinnimittaæ pÆrvahetunà / nÃhetukaæ pravartante vighnà utpÃtasambhavà iti // Mmk_24.239 // Ãryama¤juÓriyamÆlakalpÃdbodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃddvÃviæÓatitama nimittaj¤Ãnajyoti«apaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha bhagavÃn ÓÃkyamuni÷ punarapi grahanak«atratÃrakajyoti«agaïÃnÃmantrayate sma / + + + + Ó­ïvantu bhavanta÷ sarve / anatikramaïÅyo 'yaæ kalparÃjà ma¤juÓriya÷ kumÃrabhÆtasya mantratantrÃbhi«ekamaï¬alavidhÃna nica japahomaniyamavidyÃsÃdhanaprav­ttÃnÃmasmiæ kalpavare vidyÃdharÃïÃæ tithinak«atracaritagaïitÃmabhij¤ÃnÃæ nak«atra bhavadbhi÷ vighnaæ kartavyam / prav­ttÃnÃæ ÓÃsane 'smin sarvaiÓca devasaÇghai÷ tatra rak«Ã kÃryà / sarve ca du«ÂasattvÃni ni«eddhavyÃni, roddhavyÃni, ÓÃsayitavyÃni, sarve sarvaæ na ghÃtayitavyÃni, vyavasthÃsu ca sthÃpayitavyÃni ÓÃsane 'smin daÓabalÃnÃm // atha bhagavÃæ ÓÃkyamuni÷ sarvatathÃgato«ïÅ«Ãbhyunnataæ nÃma samÃdhiæ samÃpadyate sma sarvadu«ÂanivÃraïÃrtthaæ sarvasattvÃnÃm / samanantarasamÃpannasya bhagavata÷ ÓÃkyamune÷ sarve ca te tathÃgatÃ÷ daÓadiglokadhÃtuvyavasthità bhagavantaæ ÓÃkyamuni÷ tathÃgataæ ÓuddhÃvÃsabhavanasyaæ vyalokyopasaÇkramante / upasaÇkramya acintyabuddhasvakÃdhi«ÂhÃnena bhagavantaæ ÓÃkyamuniæ tathÃgatamÃmantrayate sma // bhëa bhëa bho mahÃvÅra lokÃnÃæ ca hitodayam / prav­tte sarvamantrÃïÃæ samantratantra yathÃvidhi // Mmk_25.1 // bhëita÷ sarvabuddhaistu vidyÃrÃjà maharddhika÷ / ekÃk«ara÷ pravaro hyagro na«Âe kÃle kalau yuge // Mmk_25.2 // pravara÷ sarvamantrÃïÃæ sarvabuddhaistu bhëitam / u«ïÅ«arÃjà mahÃvÅrya÷ sarvabhÆtanivÃraïam // Mmk_25.3 // ni«eddhà grahanak«atrÃæ mÃtarÃæ du«ÂacetasÃm / vighnÃ÷ sarve tathà loke ye cÃnye du«Âacetasà // Mmk_25.4 // anugrahÃrtthaæ tu sattvÃnÃæ jÃpinÃæ ca sukhodayÃm / sakale 'smin ÓÃsane hyagra÷ cakravartirmaharddhika÷ / u«ïÅ«arÃjà mahÃvÅrya÷ sarvasmiæ parameÓvara÷ // Mmk_25.5 // bhëa tvaæ kÃlametasya yasyedÃnÅæ tathÃgata÷ / evamuktÃstu te buddhÃstÆ«ïÅmbhÃvà hyavasthità // Mmk_25.6(="7") // atha te«Ãæ buddhÃnÃæ sannipÃtà sarvaæ trisÃhasramahÃsÃhasro lokadhÃtava÷ sarvasattvÃnÃæ ca lokabhÃjanÃni ekajvÃlÅbhÆtÃni, na ca ekasattvÃnÃæ pŬà abhÆt / buddhÃdhi«ÂhÃnena mahÃntaÓcÃvabhÃsÃ÷ sand­Óyante sma // atha bhagavÃæ ÓÃkyamuni÷ sarvaæ taæ ÓuddhÃvÃsabhavanamavalokya, tÃæÓca bodhisattvÃnmahÃsattvÃn tatrasthitÃni ca devaputrÃæ sarvaÓrÃvakapratyekabuddhÃæÓca bhagavata÷ mahÃpar«atsannipÃtÃnÃmantrayate sma // (##) samanvÃharantu buddhà bhagavanta÷ sarvapratyekabuddhÃryaÓrÃvakÃ÷ kalpamekÃk«arasya vidyÃcakravartina÷ sarvatathÃgato«ïÅ«ÃïÃæ uparyuparivartamÃnasyÃpratihataÓÃsanasyÃparimitabalaparÃkramasya bhagavata÷ u«ïÅ«arÃjacakravartina÷ punarapi kalpaæ bhëe 'ham asmiæ kÃle kalau yuge // atha bhagavato duratikramaÓÃsanasya trailokyaguro÷ sarvadevanÃgayak«agandharvÃsuragaru¬akinnaramahoragasatk­tasya sarvakarmÃrthasÃdhakasya mantre vak«ye punarapi kalau yuge kÃle ÓÃsanÃntarddhÃnakÃle samaye ÓÃsanÃrak«ako bhagavÃæ u«ïÅ«acakravartÅ bhavi«yati / siddhiæ ca yÃsyate / sarvakÃlaæ sarvabuddhÃnÃæ ca ÓÃsanÃntarddhÃnakÃlasamaye buddho 'yaæ bhagavÃæ sattvÃrthaæ kari«yati / Ãrak«ako 'yaæ bhagavÃæ sarvatathÃgatadharmakoÓasaæs­«Âa÷ / Ó­ïvantu bhavanto devagaïÃ÷! sarvasattvÃÓca / bhrÆm // e«a bhagavÃæ sarvaj¤a÷ buddhairmantrarÆpeïa vyavasthita÷ / mahÃkÃruïika÷ ÓÃstà viceru÷ sarvadehinÃm // Mmk_25.7(="8") // mantrÃïÃmadhipati÷ ÓrÅmÃæ khyÃtà u«ïÅ«asammata÷ / karuïÃdha samÃgamya sthito 'yame«amak«ara÷ / sa dharmadhÃtuæ ni÷s­tya sthito 'yaæ viÓvarÆpiïa÷ // Mmk_25.8(="9") /// yathà hi buddhÃnÃæ ÓarÅrà prav­ttà dhÃtavo jane / sÃmi«Ã lokapÆjyÃste nirÃmi«Ã÷ «u viÓe«ata÷ // Mmk_25.9(="10") // saddharmadhÃtava÷ proktà nirÃmi«Ã lokahetava÷ / sÃmi«Ã kalevare proktà jinendrÃïÃæ maharddhikà // Mmk_25.10(="11") // vividhà dhÃtava÷ proktÃ÷ municandrà nirÃÓravÃ÷ / sÃmi«Ã nirÃmi«ÃÓcaiva pras­tà lokahetava÷ // Mmk_25.11(="12") // dharmadhÃtuæ sanmiÓraæ sattvÃnÃæ karuïÃvaÓÃt / ti«Âhate mantrarupeïa lokanÃthaæ prabhaÇkara // Mmk_25.12(="13") // sa viÓvarÆpÅ sarvaj¤a÷ d­Óyate ha mahÅtale / sarvÃrthasÃdhako mantra÷ sarvabuddhaistu bhëita÷ // Mmk_25.13(="14") // e«a saæk«epato mantra÷ japto 'yaæ vidhinà svayam / karoti sarvakarmaæ vai ÅpsitÃæ saphalÃæ sadà // Mmk_25.14(="15") // asya kalpaæ samÃsena puna÷ kÃle pracak«yate / yugÃnte munivare loke astaæ yÃte tathÃgate / kalpasiddhistadà kÃle mantrasiddhirudÃh­tà // Mmk_25.15(="16") // atha bhagavataÓcakravartinastathÃgato«ïÅ«asya parakarmaprayogavidhvaæsanakarasyÃjitaæjayasya sarvamantrÃdhipate÷ sarvabuddhabodhisattvÃnunÅtasyo«ïÅ«acakravartina÷ saæk«epata÷ kalpamekÃk«arasya pravartitapÆrvaæ vistarata÷ // (##) Ãdau tÃvat yasmiæ sthÃne 'yaæ japyate, tasmiæ sthÃne pathe yojanÃbhyantareïa sarvadu«ÂagrahÃ÷ prapalÃyanti, sarvamantrÃ÷ siddhà api na prabhavanti, sarvadevÃ÷ sÃnnidhyaæ tyajanti, anyatra sÃdhakasyecchayÃnye«Ãæ laukikalokottarÃïÃæ sÃdhakÃnÃæ siddhimapaharati, paraprayogamantrÃæ chinnabhinnautkÅlanatÃæ mocayati // svayaæ vidyÃcchedaæ karttukÃma÷ kuÓÃnÃæ haritÃnÃæ mu«Âiæ g­hÅtvÃ, a«ÂaÓatÃbhimantritaæ k­tvÃ, ÓastreïacchindyÃt tà vidyÃmuddiÓya, sà chinnà bhavati / anena pratik­tiæ k­tvÃ, h­daye kÅlakena tìayet / kÅlità bhavate / saptajaptena sÆtreïa kusumbharaktena granthiæ kuryÃt / baddhà bhavati / ÓarÃveïëÂaÓatajaptena pithayed, ruddhà bhavati / Óastreïa h­dayaæ dvidhà kuryÃd, bhinnà bhavati / rÃjikÃbhirvi«arudhiraraktÃbhi÷ ra¤jayecchi«Âità bhavati / karavÅralatayà Ãhanet, pŬità bhavati / sarvavidyÃbhicÃrukamicchayà karoti / sarvatra pÆrtikaæ karma muktÃk«Åreïa snÃpayitvÃ, homaæ kuryÃcchÃnti÷ / gh­tahomena sarve«Ãæ ÓÃntirÃpyÃyanaæ k­taæ bhavati / mu«Âibandhena sarvamantrÃæ stambhayati, manasà mok«ayati, mantra sÃdhayitukÃmastamanenaivoparuddhya sÃdhayedanyakalpaæ sÃdhayitumicchati, tamanenaiva sÃdhayet / siddhyati / anenaiva mantreïÃvÃhanaæ bhavati / punaranenaiva visarjanaæ bhavati / anenaiva yasya rak«Ã kriyate, so 'pyad­Óyo bhavati / yo mantro na siddhyati, pratyÃdeÓaæ và na dadÃti, anenaiva saha japet / ÓÅghraæ siddhyati, pratyÃdeÓaæ và dadÃti / yadi na siddhyati, pratyÃdeÓaæ prayacchati / so m­yate // dadhimadhugh­tÃktÃnÃæ tilÃnÃma«ÂaÓataæ juhuyÃt trisandhyaæ saptÃhaæ yaæ mantramuddiÓya, so 'sya vaÓo bhavati / yaducyate tat karmaæ karoti / pratyÃdeÓaæ và prayacchÃmi devà vaÓÅkarttukÃma÷ devadÃrusamidhÃnÃma«Âasahasraæ juhuyÃt, saptarÃtreïa vaÓyo bhavati / nÃgÃæ vaÓikarttukÃma÷ trimadhuraæ juhuyÃt / vaÓyà bhavanti / yak«Ãæ vaÓÅkarttukÃmo dadhibhaktaæ juhuyÃd vaÓyà bhavanti / yak«iïÅ vaÓÅkarttukÃmena dadhibhaktaæ juhuyÃt / sarvagandhairgandharvaæ vaÓÅkaroti / aÓokapriyaÇgusamidbhi÷ kusumairvà yak«iïÅnÃginÃgagrahÃïÃæ rÃjikÃbhi÷ rÃjÃnasiddhÃrthakai÷ brahmÃïaæ pu«pahomena, veÓyaæ dadhik«Åragh­tena, ÓÆdraæ tu«apÃæsubhi÷, striyÃæ lavaïahomena, raï¬Ãæ mëajambÆlikÃhomena, kanyÃæ lÃjÃhomena, sarvÃn gh­Åtatailahomena vaÓyÃæ karoti sarvatra trisandhyaæ saptarÃtram / ityuktvà tÆ«ïÅmbhÆto jinottama÷ / devasaÇghÃæ tadà mantre saptamo munipuÇgava÷ / prahasya lokadharmaj¤a÷ mukto 'sau gatadhÅstadà // Mmk_25.16(="17") // muni÷ Óre«Âhastadà jye«Âhaæ tadÃlapet / ma¤jugho«aæ tadà vavre bodhisattvaæ maharddhikam // Mmk_25.17(="18") // e«a kalpo mayà prokta÷ ekadeÓo hi cakriïe / vistÅrïa yasya nÃthasya devadevasya dhÅmata÷ // Mmk_25.18(="19") // (##) kalpairyasya pramÃïaæ tu na Óakyaæ bhëituæ jinai÷ / saæk«epeïa pravak«ye te mÃïu«ÃïÃæ hitodayà // Mmk_25.19(="20") // evamukte tadà ÓrÅmÃæ ma¤jugho«o maharddhika÷ / addhye«ayati taæ buddhaæ ÓuddhÃvÃsopari sthitam // Mmk_25.20(="21") // bhëa bhëa mahÃvÅra sambuddha dvipadottama / na«Âe kÃle yugÃnte vai mÃnu«ÃïÃæ sukhodayam // Mmk_25.21(="22") // kathamasya mahÃtejà mahÃvÅrasya mantrarà/ paÂasiddhi÷ prad­Óyete k«ipraæ paÂavidhi÷ kathamiti // Mmk_25.22(="23") // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt tryaviæÓatitama÷ ekÃk«aracakravarttyudbhavapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïu ma¤juÓrÅ÷ ekÃk«aracakravartinasya mahÃnubhÃvasya saæk«epeïa paÂavidhÃnaæ bhavati / vistaraÓa÷ pÆrvamudÅritam / adhunà saæk«epeïa yugÃdhame sattvà alpavÅryà bhavanti, alpapraj¤Ã mandacetasa÷ / na Óakyante vistaraÓa÷ paÂapramÃïaprayogaæ sÃdhayitum // saæk«epeïa vak«ye 'haæ sattvÃnÃæ hitakÃmyayà / uttamÃrthaæ tu yathà siddhi÷ prÃpnuvanti sa jÃpina÷ // Mmk_26.1 // uttamasÃdhanaæ kartukÃmena anÃhate paÂe acchinnadaÓe keÓÃpagate aÓle«akairvarïairbhagavÃæ citrÃpayitavya÷ / dharmarÃjà dharmacakrapravarttaka÷ sarvalokÃdhipati÷ puru«ottama÷ dvipadÃnÃmagrya÷ tathÃgataratna÷ ratnaketurnÃmà jinottama÷ dharmaæ deÓayamÃna÷ samantajvÃlaprabhÃmaï¬ala÷ / adhastÃd brahmà ÃryavajrapÃïiÓca, upari«ÂÃnmÃlÃdhÃriïau devaputrau, adhastÃt sÃdhaka÷ / tasyÃgratastrisandhyaæ agarudhÆpaæ dahatà daÓalak«Ãïi japet / paÓcÃt karmÃïi bhavanti // prathamaæ cakrasÃdhanaæ kartukÃma÷, dvÃdaÓÃraæ pu«palohamayaæ cakraæ k­tvà prÃtihÃrakapak«e bhagavato 'gratastrisandhyamagarudhÆpaæ dahatà daÓa lak«Ãïi japet / ante pÆrïamÃsyÃæ udÃrÃæ pÆjÃæ k­tvÃ, hastenÃva«Âabhya, tÃvajjapet, yÃvat prajvalitamiti / taæ g­hÅtvà vidyÃdharacakravartÅ bhavati / yaird­Óyate, yÃæÓca paÓyati, tai÷ sahotpatati // atha cchatraæ sÃdhayitukÃma÷, Óvetacchatraæ vicitraæ cÃbhinavaæ kÃrayitvÃ, suvarïacakracihnaæ kauÓeyavastrÃvalambitaæ tenÃnenaiva vidhÃnena Óirasi k­tvà japed, vidyà svayamevopati«Âhati / anena ca bhagavato 'gratastrisandhyamagarudhÆpaæ daÓalak«aæ japet / ante pÆrïamÃsyÃmudÃrÃæ pÆjÃæ k­tvÃ, hastenÃva«Âabhya tÃvajjaped, yÃvat prajvalitamiti / taæ g­hÅtvà vidyÃdharacakravartÅ bhavati / mÃse mÃse paurïamÃsyÃæ pa¤cabhi÷ pak«ai÷ prÃtihÃrikapak«e siddhyati / atha siddhamÃtreïa sarvadharmà ÃmukhÅbhavanti / sarvÃbhij¤a pratilabhate / sarvabuddhabodhisattvÃbhinandita÷ sarvasattvÃnupraveÓa÷ siddho bhavati / lokadhÃtvantare 'pi sahasraparivÃraÓcakravartÅ bhavati // atho«ïÅ«aæ sÃdhayitukÃma÷ hastamÃtre daï¬e sauvarïarajatatÃmramayaæ maïimayaæ và k­tvà tÃvajjaped yÃvat prajvalitamiti / taæ g­hÅtvà yathe«Âa vicarati / sattvebhyo dharmaæ deÓayati / mahÃkalpaæ jÅvati // atha bhadraghaÂaæ sÃdhayitukÃma÷ sauvarïaæ bhadraghaÂaæ k­tvà sarvabÅjaratnau«adhiparipÆrïaæ ÓuklavastrÃvakuïÂhitaæ tamanena sÃdhayed ekasmiæ prÃtihÃrakapak«e karmÃrabhed, aparasmin siddhyati / tasmiæ haste prak«ipya yamicchati taæ labhate / ak«ayaæ bhavati // atha cintÃmaïiratnaæ sÃdhayitukÃma÷ sauvarïadaï¬o jÃtyamaïiæ sphaÂikamaïiæ ca sauvarïaæ và vastrÃvalambantaæ k­tvà anenaiva vidhÃnena sÃdhayed, yaæ cintayati tat sarvaæ siddhyati / (##) devamanu«ye«u cÃnena g­hÅtenÃpratihatabalaparÃkramo bhavati / atha bhagavata÷ koÂiæ japet, svaÓarÅreïotpatati / divyabahumahÃkalpaæ jÅvati / anye và yorasitÃtapatraprakhyÃdaya÷ tadapyanena bhagavato daÓalak«ajaptena karmÃïi kartavyÃni siddhyanti / evamapratihata÷ tathÃgato«ïÅ«a÷ parakalpavidhÃnenÃpi yathà yathà prayujyati, tathà tathà siddhyati / acirÃdeva bhagavata÷ u«ïÅ«acakravarttina÷ daÓalak«ajapta÷ sarvaæ sÃdhayati sarvavidyÃmantrÃdhipaticakravartÅ // atha vajraæ sÃdhayitukÃma÷ raktacandanamayaæ ekasÆcikaæ vajraæ k­tvÃ, athavà pu«palohamayaæ k­tvÃ, pa¤cagavyena prak«Ãlya, Óuklapa¤cadaÓyÃæ paÂasyÃgrata÷ udÃrÃæ pÆjÃæ k­tvÃ, gh­tapradÅpÃn prajvÃlya, gandhodakena prak«Ãlya, yak«Ã vaÓyà bhavanti / sarvabuddhabodhisattvÃnamÃtmÃnaæ niryÃtya, aneno«ïÅ«arÃjà parivÃreïa tejorÃÓisitÃtapatreïa và rak«Ãæ k­tvÃ, maï¬alabandhaæ sahÃyÃnÃæ ca rak«Ãæ k­tvÃ, vajraæ dak«iïena hastena g­hÅtvÃ, prathame yÃme 'tikrÃnte dvitÅye yÃme upaviÓya ekÃgracitta÷ tÃvajjaped, yÃvat prajvalitamiti / atrÃntare sarvavidyÃdharà sarve devanÃgayak«Ã÷ sannipatanti / sarve ca vidyÃdhararÃjÃna÷ Ãgacchanti / tairabhi«ÂÆyamÃna÷ vidyÃdharapuraæ gacchati / vidyÃdharacakravartÅ bhavati / vajrapÃïisad­ÓakÃya÷ vajrapÃïisamabala÷ k«aïalavamuhÆrttenÃkani«Âhaæ devabhavanaæ gacchati / mahÃkalpasthÃyÅ bhagavantamÃryamaitreyaæ paÓyati / dharmaæ Ó­ïoti / m­to yatrecchati, tatropapadyate / yadicchati vajrapÃïisakÃÓÃdutpadyate // atha kha¬gaæ sÃdhayitukÃma÷, nirvraïaæ kha¬gaæ g­hÅtvÃ, ahorÃtro«ito bhagavatodÃrÃæ pÆjÃæ k­tvÃ, tÃvajjaped, yÃvajjvalitena siddhena saparivÃreïotpatati // Ãku¤citakuï¬alakeÓa÷ dvira«Âavar«Ãk­ti÷ apanthadÃyÅ agamya÷ sarvavidyÃdharÃïÃæ antarakalpaæ jÅvati // atha mana÷ÓilÃæ sÃdhayitukÃma÷, vÅrakrayeïa krÅtvà pu«payogatrirÃtro«ita÷ saÇghoddi«ÂakÃæ bhik«Ãæ bhojayitvà Ãj¤Ã dÃpayitavyà / anuj¤Ãtastatra sÃdhanaæ praviÓet / udÃrÃæ pÆjÃæ k­tvÃ, gh­tapradÅpasahasraæ prajvÃlayitavyam / trirÃtro«ita÷ sarvasattvÃnÃæ maitracittamutpÃdya ÃtmÃnaæ niryÃtya mana÷ÓilÃæ g­hÅtvà tÃvajjaped, yÃvat trividhà siddhi÷ / Æ«madhÆmajvalitapÆrvameva cintayitavyam / amuktasiddhirÆ«mÃyamÃnatilakaæ k­tvÃ, sarvadevanÃgayak«abhÆtapiÓÃcÃdÅæ jambÆdvÅpanivÃsinaÓca sattvà dÃsabhÆtà bhavanti / kiÇkarà bhavanti / var«asahasraæ jÅvati / dhÆmÃyamÃne tilakaæ k­tvÃ, antarddhÅyate / yadicched devÃnÃmapyad­Óyo bhavati / k«aïalavamuhÆrtena d­Óyate / punarantardhÅyate / sarvÃntarddhÃnikÃnÃæ rÃjà bhavati / trÅïi var«asahasrÃïi jÅvati jvalitena vidyÃdharo bhavati / saparivÃra utpatati / vidyÃdhararÃjà bhavati / devakumÃravapu÷ adhar«aïÅya÷ sarvadevÃnÃæ ka÷ punarvidyÃdharÃïÃæ kalpasthÃyÅ bhavati / kÃlagatastÆ«ite devanikÃye upapadyate // atha triÓÆlaæ sÃdhayitukÃma÷, pu«palohamayaæ t­ÓÆlaæ k­tvÃ, saævatsaraæ japet / tato vÃlukÃmayaæ hastapramÃïaæ caityaæ k­tvÃ, tasya mahatÅæ pÆjÃæ k­tvÃ, udÃraæ ca baliæ nivedya, dak«iïahastena t­ÓÆlaæ g­hÅtvÃ, tÃvajjaped, yÃvat paryaÇkaæ badhvà yÃva sphurati, jvalati, raÓmisahasrÃïi (##) pramu¤cati / atrÃntare maheÓvarapramukhà devà mÃgacchanti / sarvavidyÃdharà pu«pavar«aæ pravar«anti / tatastai÷ pariv­ta÷ yÃvatÃæ paÓyati, yaiÓca d­Óyate, tai÷ sahotpatati / trinetra÷ dvitÅya iva maheÓvara÷ sarvavidyÃdharanamask­ta÷ mahÃkalpasthÃyÅ nirÅk«itamÃtreïa du«ÂacittÃæ pÃtayati / na kasyacid gamyo bhavati / sadevake loke prÃgeva vidyÃdharÃïÃæ cyuta÷ sukhÃvatyÃvupapadyate // atha vetìaæ sÃdhayati / ak«atÃÇgaæ puru«aæ g­hÅtvÃ, caturakhadirakÅlakai÷ yantritasyorasyupaviÓya, ratnacÆrïa juhuyÃt / tasya jihvÃgre cintÃmaïiratnaæ d­Óyate / taæ g­hya vidyÃdharacakravartÅ bhavati / yÃni praharaïÃni cintayati, tÃni manasaivopapadyante / yojanaÓataæ prabhayÃvabhÃsayati / icchayà kÃlaæ karoti / yatrecchati, tatra gacchati / lokadhÃtvantare 'pi vidyÃdharacakravartÅ bhavati / cyuto vimalÃyÃæ lokadhÃtÃvupapadyate // dvitÅyaæ vetÃlasÃdhanam / ak«atÃÇgaæ veta¬aæ g­hÅtvÃ, badarakÅlakai÷ kÅlayitvÃ, tasya mukhe lohacÆrïaæ juhuyÃt / tasya jihvà nirgacchati / taæ chitvÃ, ÓataparivÃra utpatati / antarakalpaæ jÅvati / sumerumÆrddhani krŬati, ramati / yadà m­yate, tadà ekadeÓiko rÃjà bhavati // athÃÇkuÓaæ sÃdhayitukÃma÷, kuÓamayamaÇkuÓaæ k­tvÃ, k­«ïamayorekatareïa pa¤cagavyena prak«Ãlya, ekarÃtro«ita÷ aÇkuÓasya hastaæ pramÃïamÃtraæ kartavyam / udÃrÃæ pÆjÃæ k­tvÃ, vajrapÃïergh­tapradÅpaÓataæ prajvÃlyayitaæ kartavyam / vajraæ kuryÃt tathaiva sitÃtapatrasya Ãtmano rak«Ã kartavyà / tejorÃÓinà maï¬alabandhaæ vikareïena kÅlakÃæ saptÃbhimantritÃæ k­tvÃ, caturdiÓaæ nikhÃnayitavyà / athÃbandhaæ sthÃnaæ ca parigrahaæ k­ta bhavati / tato dvitÅye prahare ekÃgramanÃ÷ paryaÇkaæ badhvÃ, aÇkuÓaæ gandhapu«padhÆpairabhyarcya k­tarak«a÷ sarvabuddhabodhisattvÃæ namask­tya aÇkuÓaæ hastena g­hya tÃvajjaped yÃvadatrÃntare narakÃyikÃnÃæ devÃnÃæ vedanÃnyupaÓÃmyante / sarvabuddhabodhisattvÃæ namask­tya utpatati / vidyÃdhararÃjo apratihatagati÷ aÇkuÓavyagrahasta÷ / sarvadevanÃgayak«ÃdayaÓca d­«Âvà dÆrÃdeva praïÃmaæ kurvanti / kalpasthÃyÅ yadà m­yate, tadà vajrabhavanaæ gacchati / vajrapÃïiæ paÓyati / yadi paÂaæ sÃdhayati, tena jvalitena vidyÃdharo bhavati / yamicchati kalpaæ sÃdhayituæ tasya mantrasya nÃmaæ grahÃya lak«aæ japedante ekÃrÃtro«ita÷ udÃrÃæ pÆjÃæ k­tvà arkakëÂhairagniæ prajvÃlya tilÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / homÃnte Ãgacchati / dhanaæ yamicchati taæ dadÃti / vaÓaæ ti«Âhati kiÇkaravaÓa÷ // atha maheÓvaraæ kartukÃma÷ maheÓvarasya mahatiæ pÆjÃæ k­tvà dak«iïÃyÃæ mÆrttau arkakëÂhairagniæ prajvÃlya a«Âasahasraæ juhuyÃt / hÃhÃkÃraÓabdaæ bhavati / na bhetavyaæ tata Ãgacchati bravÅti kiæ karttavyà sarve maheÓvarà vidyà mama siddhà bhavantu / yadvaraæ rocati taæ dadÃti / evamastviti k­tvà antarddhiyate // evaæ vi«ïubrahmÃdyamÃkar«ayati / yaæ cÃrocayati tasyÃpye«o vidhi÷ karttavya÷ / k­tarak«eïa kÃryam // (##) atha yak«iïÅ Ãkar«ayitukÃma÷ tasya nÃmaæ g­hya saptÃhamaÓokapu«pÃïi juhuyÃt / Ãgacchati varaæ dadÃti saptame saptÃhe 'vaÓyamÃgacchati / mÃtà bhaginÅ bhÃryà yaæ cÃrocati / atha na và gacchati / mÆrddhÃnamasya sphuÂati // nÃgÅmÃkar«itukÃmasya nÃgapu«pÃïÃme«a eva vidhi÷ / yak«aæ Ãkar«itukÃmasya mÃsatrayaæ dadhibhaktaæ juhuyÃt / ante ekarÃtro«ita÷ bhagavata÷ pÆjÃæ k­tvà yak«ÃïÃæ yak«abaliæ codanÃni nivedya yak«akar«aïaæ kari«yÃmÅti manasi k­tvà vaÂav­k«asamidhÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / atrÃntare kuberÃdyà yak«Ã Ãgacchanti / te«Ãæ raktakusumai÷ argho dÅyate / vak«yanti kiæ kartavyaæ te / vaktavyÃ÷ ekaikaæ dine yak«a Ãj¤Ãkaraæ yak«aæ pre«ayeti / tata ekaikaæ yak«aæ prayacchanti / tasya Ãj¤Ã dÃtavyà / yojanaÓatÃdapi striyamÃnayanti / prabhÃte tatraiva nayante / Óatapariv­tasya bhaktaæ prayacchanti / p­«ÂhamÃruhya yatrecchati tatra gacchati / nayati / rasÃyanaæ dadÃti / Ãj¤aptÃ÷ sarvaæ karoti // atha vajrapÃïiæ sÃdhayitukÃma÷ caturguïaæ saptaguïaæ pÆrvasevÃæ k­tvà prÃtihÃrakapak«e sakalÃmudÃratarÃæ pÆjÃæ k­tvà yÃvat pÆrïamÃsÅti pÆrïamÃsyÃæ pÆjÃæ k­tvà bhik«ava÷ saÇghoddi«ÂakÃæ bhojayitvà Ãryavajradharasthaiva anumoditavyà tata udÃrÃæ pÆjÃæ k­tvà prathame yÃme 'tikrÃnte dvitÅye yÃme paryaÇkaæ baddhvà upaviÓyaikÃgramanasa÷ vajradharaæ drak«yÃmÅti cittaæ saÇkalpya guggulugulikÃnÃæ badarÃsthipramÃïÃæ rÃtrÃvekayÃmaæ juhuyÃt / tato bhagavata÷ sragdÃmacalanaæ bhavati / bhÆ÷ prakampati / meghà gulugulÃyanti / sarve vidyÃdharÃ÷ pu«pavar«aæ pravar«anti / atrÃntare bhagavÃæ vajrapÃïirÃgacchanti sarvavidyÃbhi÷ pariv­ta÷ vidyottamapramukhai÷ vidyÃrÃjai÷ pariv­ta÷ sarvadevai÷ sarvanÃgai÷ sarvayak«ai÷ sarvagandharvai÷ kinnarairbodhisattvai÷ pariv­ta÷ Ãgacchati / tatk«aïaæ nÃrakÃïÃæ sattvÃnÃæ tÅvravedanà vyuparatà bhavanti / gandhodakena arghyo deya÷ / praïipatya sthÃtavyaæ ato vajradharo vak«yati kiæ te varaæ dadÃmi / vidyÃdharacakravarttitvaæ bilapraveÓaæ rëÂraæ antardhÃnaæ yadvà rocate tasyaiva bhagavata÷ sakÃÓÃllabhyate / yadvà rocati vidyÃdharacakravartittvaæ sarvavidyÃdharÃïÃæ cakravarttÅ vajrakÃyo vajrapÃïisad­Óa÷ cittamÃtreïa sarvapraharaïÃnyutpadyante / mahÃkalpasthÃyÅ / yadà m­yate tadà vajrabhavanaæ gacchati / anye«Ãmapi vidyÃdharÃïÃæ e«a eva vidhi÷ saæk«epato yÃni vajrapÃïikalpe yÃni avalokiteÓvarakalpe yÃni ca bhagavatà proktÃni kalpÃni yÃni brahmakalpe yÃni maheÓvarakalpe saæk«epato laukikalokottare«u kalpe«u ye ÓÃdhanÅyÃ÷, te etenaiva sÃdhanayà siddhyante / mahÃmantrà sÃdhyamÃnà na siddhyanti / anena sÃrddhaæ japtavyÃ÷ saptarÃtraæ niyataæ darÓanaæ dadÃti / atha na dadÃti vinaÓyati / maheÓvarapramukhÃnÃæ devÃnÃæ agrata÷ yadi japati saptarÃtrÃbhyantareïa darÓanaæ dadÃti / yadi na dadÃti trisaptadhà mÆrdhnà sphuÂati / candragrahe Ãdityagrahe và gh­tavacäjanapavitradaï¬akëÂhayaj¤opavÅtaharitÃlamana÷ÓilÃdaya÷ sÃdhayitavyÃ÷ // (##) atha dravyaæ sÃdhayitukÃmasya mana÷ÓilÃæ g­hya mÃnu«ak«Åreïa pÅ«ayitvà pa¤cagulikà karttavyà / agurusamudgake prak«ipya ÓvetasiddhÃrthakasahitÃæ sÃdhayet / candragrahe sÆryagrahe và balividhÃnaæ k­tvà yadà sar«apa ciÂiciÂÅyanti tathà prathamà siddhà yà và sarvajanavaÓÅkaraïaæ tayà sarvasya laukikeyà vidheyà bhavanti / yaducyate tat sarvaæ karoti / atha dhÆmÃyate sarvÃntarddhÃnikÃnÃæ rÃjà bhavati / antarakalpaæ jÅvati / jvalite tadà devakumÃravapu÷ taruïÃrkatejo vidyÃdhararÃjà bhavati / mahÃkalpaæ jÅvati / evaæ rocanÃharitÃlÃdÅni sÃdhayitavyÃni // athäjanaæ sÃdhayitukÃma÷ Órotäjanaæ nÅlotpalaæ ku«Âhaæ candanaæ caikata÷ k­tvà tÃmrabhÃjane saæsthÃpya candragrahe tÃvajjaped yÃvad dhÆmÃyati / tenäjitanayana÷ antarddhÅyate kÃmarÆpÅ sarvÃntarddhÃnikÃnà rÃjà bhavati // atha kha¬gà sÃdhayitukÃma÷ nirvraïaæ kha¬gamÃdÃya k­«ïëÂamyÃæ k­«ïacaturdaÓyÃæ và paÂasyodÃrÃæ pÆjÃæ k­tvà balividhÃnaæ ca k­tarak«a÷ kha¬gaæ dak«iïahastena g­hÅtvà tÃvajjaped yÃva sphurati / jvalite sphurite ekÃkÅ vidyÃdharo bhavati / jvalitena sarvavidyÃdharÃïÃæ rÃjà bhavati / apratihatabalaparÃkrama÷ yaird­Óyate yÃæÓca paÓyati tai÷ sahotpatati // atha vajraæ sÃdhayitukÃma÷ pu«palohamayaæ vajraæ k­tvà «o¬aÓÃÇgulaæ ubhayatriÓÆcakaæ raktacandanenÃnulipya prÃtihÃrakapak«aprattipadamÃrabhya paÂasyodÃrÃæ pÆjÃæ k­tvà japet pratidinaæ varddhamÃnà bhik«avo bhojayitavyà / ante trirÃtro«ita÷ paÂaæ sadhÃtuke caitye prati«ÂhÃpya udÃrÃæ pÆjÃæ k­tvà gh­tapradÅpaÓataæ prajvÃlya kuÓapiï¬akopavi«Âa÷ vajramubhÃbhyÃæ pÃïibhyÃæ g­hÅtvà tÃvajjaped yÃvajjvalitamiti / taæ g­hya saptaparivÃra utpati / vidyÃdharacakravarttÅ bhavati / vajrapÃïitulyaparÃkrama÷ mahÃkalpe jÅvati / bhinne dehe vajrapÃïibhavanaæ gacchati // evaæ ÓÆlacakraÓaraÓaktiprabh­taya sarve praharaïÃ÷ paÂapÃdukadaï¬akëÂhayaj¤opavÅtÃdÅni parakalpavidhÃnena sÃdhayitavyÃni / sarve«Ãæ trividhà siddhi÷ // ÓÃntikaæ kartukÃma÷ padmÃkÃraæ vediæ k­tvà yÃj¤ikai÷ samidbhiragniæ prajvÃlya sruveïa paramÃnnÃhutÅnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / trirÃtreïa Ãtmana÷ parasya và ÓÃntirbhavati / saptarÃtreïa grÃmasya và nagarasya và / mahÃmÃri upadrave ÓamÅsamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ juhuyÃt / udumbarasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ juhuyÃdanÃv­«Âe÷ / t­madhuraæ juhuyÃt / sarvatra paramaÓÃntirbhavati / bhik«ÃhÃra÷ triæÓalak«aæ japet / prÃtihÃrakapak«e ÓuklapÆrïamÃsyÃæ trirÃtro«ita÷ candragrahe k­«ïagok«Åra a«ÂaÓatÃbhimantritaæ k­tvà pibed rasÃyanaæ guïopetaæ bhavati / dÆrvÃpravÃlÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ daÓarÃtraæ juhuyÃt / akÃlam­tyu÷ praÓÃmyati / dÅrghÃyurbhavati / dhvajaÓaÇkhÃdÅni abhimantrayet / (##) d­«Âvà Órutvà ca parasainyaæ stambhayati / sarvavrÅhigandhodakaparipÆrïaæ navaæ kalaÓaæ k­tvà a«ÂaÓatajaptena vinÃyakopadrutaæ sp­«Âvà snÃpayet / abhi«ikto lak«mÅvÃæ bhavati / anenÃbhi«ekeïa sarvapÃpai÷ pramucyate / maï¬alakarmÃïi karoti / grahakarmÃïi Óatasahasrajaptena mayÆrapicchakena sarvavi«Ãæ nÃÓayati / tenaiva jvaramak«iÓÆlarogÃdÅæ nÃÓayati / sÆtrakeïa sarvajvarÃæ mudrÃsametayukto mantreïÃsurayantrÃïi ghÃtayati / khadirasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / mahÃnidhÃnaæ prayacchati // samudragÃminÅæ nadÅmavatÅrya raktacandanÃktÃnÃæ padmÃnÃæ Óatasahasraæ pravÃhayet / padmarÃÓitulyaæ nidhÃnaæ labhati / dÅyamÃnamak«ayaæ bhavati / bilvÃhutÅnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / bhogÃæ prÃpnoti // devÃæ vaÓÅkartukÃma÷ agarusamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ juhuyÃt a«Âasahasraæ / trisandhyamekaviæÓatirÃtraæ tandulÃnÃæ dadhimadhugh­tÃktÃnÃmekÅk­tya juhuyÃt / ak«ayamannaæ bhavati // yak«ÃïÃæ vaÓÅkaraïe guggulugulikÃnÃæ dadhimadhugh­tÃktÃnÃæ juhuyÃt / aÓokasamidbhiryak«iïÅnÃm nÃgÃnÃæ nÃgapu«pÃæ ÃryavajravajrapÃïiragarusamidhÃbhi÷ vidyÃdharÃïÃæ damanakasamidhÃbhi÷ agurusamidhÃnÃæ turu«katailÃktÃnÃæ gandharvÃïÃæ kunduruhomena pretÃnÃæ ÓrÅvÃsakahomena kinnarÃïÃæ sarjarasahomena vinÃyakÃnÃæ sarve«Ãma«ÂaÓatiko homa÷ saptÃhaæ rÃjÃnasya rÃjasar«apatailÃktÃnÃæ a«ÂaÓataæ juhuyÃt / trisandhyaæ saptarÃtraæ ÃdityÃbhimukhaæ lak«aæ japet sarvapÃpai÷ pramucyati // sarvavidyÃnÃmÃpyayanaæ kartukÃma÷ gomÆtrayÃvakÃhÃra÷ uÓÅramayÅæ pratik­tiæ k­tvà Óuklapu«pairabhyarcya k«ÅrëÂaÓataæ juhuyÃt / k«Åreïa ca snapayet / a«ÂaÓatajaptena agarudhÆpaæ dadyÃt / ÃpyÃyito bhavati / suk­duccÃritena Ãtmarak«Ã k­tà bhavati / dviruccÃritena parasya triruccÃritena dravyasya rak«Ã k­tà bhavati // chinnabhinnana«ÂakÅlitÃnÃæ ÃpyÃyanaæ kartukÃma÷ uÓÅramayÅæ pratik­tiæ k­tvà Óukla«u«pairabhyarcya anena u«ïÅ«arÃjena paÂasyÃgrata÷ rÃjasar«apÃïÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / vidyÃmuddiÓya utkÅlità bhavati / pÃpijanÃtiriktÃæ vidyÃæ j¤Ãtvà gorocanayà bhÆrjapatre likhya tata÷ Ãtmamantrama«ÂaÓatÃbhimantritaæ k­tvà bhagavata÷ udÃrÃæ pÆjÃæ k­tvà anena bhagavatà sÃrddhaæ a«Âasahasraæ japtvà tatraiva kuÓasaæstare svapet / ÆnÃtiriktÃæ svapne Ãgatya kathayati // atha padmaæ sÃdhayitukÃma÷ raktacandanamayaæ padmaæ k­tvà udÃrÃæ pÆjÃæ k­tvà trirÃtro«ita÷ taæ padmaæ dak«iïena hastena g­hÅtvà tÃvajjaped yÃvajjvalitamiti / viæÓatiparivÃra÷ utpatati / vidyÃdharacakravarttÅ bhavati / apratihatagati÷ / yadà m­yate tadà sukhÃvatyÃmupapadyate // (##) atha vajraæ sÃdhayitukÃma÷ valmÅkamiÓrayà m­ttikayà vÃlukamiÓrayà vajraæ k­tvà bhik«ÃhÃra÷ maunÅ apatthadÃyÅ vajraæ g­hya trÅïi lak«a japet / ekasÆcikaæ vajraæ karttavyam / taæ vajramante siddhÃrthakamadhye sthÃpya candragrahe candragrahe sthÃtavyam / tÃvajjaped yÃvat sar«apà ciÂiciÂÃyanti / vajraæ siddhaæ bhavati / tena vajreïa g­hÅtena sarvakarmaïi karoti / parvataÓikharÃïi cÆrïayati / nÃgahradaæ Óo«ayati / nadÅ÷ pratisrotamÃnayati / nÃgÃæ vidrÃpayati / vi«Ãïi nirvi«Åkaroti / sarve prÃïina÷ stambhayati / mohayati / pÃtayati / yantrÃïi cÆrïayati / ÓakaÂaprabh­tÅni ca stambhayati / cÆrïayati / evamÃdÅni sarvakarmÃïi karoti / e«a ekasÆcikasya vajrasya sÃdhanam // u«ïÅ«acakravarttinaæ sÃdhayato na kaÓcicchaknoti vighnaæ kartum / sÃk«ÃnmÆrdhnaÂako 'pi hi vidhinà nÃvidhinà / asya ca jÃpakÃle satataæ buddhalocanÃæ pÆrvaæ paÓcÃcca japtavyam / evaæ saumyatvaæ bhavati / siddhisyÃbhimukhÅbhavati // atha samudragÃminÅæ nadÅmavatÅrya padmÃnÃæ lak«a nivedayet / ÓrÅ Ãgatya varaæ prayacchati / rëÂraæ dadÃti / atha trÅïi lak«Ãïi nivedayet / sÃrvabhaumiko rÃjà bhavati / jambÆdvÅpÃdhipatirbhavati / vivarasyÃgrata÷ paÂaæ prati«ÂhÃpya lak«Ãïi trÅïi japet / sarvayantrÃïi patanti / nirviÓaÇkena prave«Âavyam / praviÓya rasarasÃyanaæ ni÷kÃÓayati / atha tatraiva ti«Âhati vai«ïavacakrabhayamutpadyate / atha praviÓati anusmaritamÃtreïa bhasmÅbhavati / manasena utthÃpayati / na kadÃcidapi praviÓati tasmiæ // ÓuklapratipadamÃrabhya tri÷kÃlaæ jÃtÅkusumai÷ sak­jjaptena bhagavatà pÃdÃÇgu«Âhe tìayitavyam / yÃvat pÃdÃÇgu«ÂhÃd raÓmirniÓcarati / sÃdhakaÓarÅre 'ntarddhÅyati / tatk«aïÃdevÃku¤citakuï¬alakeÓo bhavati / saparivÃra utpatati / vidyÃdhararÃjà bhavati kalpasthÃyÅ // atha samudrataÂe paÓcÃnmukhaæ paÂaæ prati«ÂhÃpya nÃgakëÂhai÷ agniæ prajvÃlya samudrasyauddiÓya nÃgapu«pÃïÃæ lak«aæ juhuyÃt / samudre Ærmaya Ãgacchanti / siddhinimittaæ na bhetavyam / tÃvad yÃvat samudro brÃhmaïave«eïÃgacchati / vravÅti kiæ mayà karttavyam / vaktavyam / vaÓyo me bhava / tato yaducyate tat sarvaæ karoti // padmaæ bhÆmyÃæ likhya sahasrapatraæ tasyoparyupaviÓya Óatasahasraæ japet / bhÆmiæ bhittvà utti«Âhati / sahasraparivÃra utpatati mahÃkalpasthÃyÅ vidyÃdhararÃjà bhavati / aparipatthadÃyÅ tejena pa¤ca yojanÃni avabhÃsayati // prÃtihÃrakapak«e jÃtÅpu«pÃïÃæ bhagavata÷ u«ïÅ«arÃjasyopari lak«aæ nivedayet / ekaikaæ japtavyam / tÃvad yÃvadu«ïÅ«Ãd raÓmi niÓcarati / sÃdhakasya ÓarÅre 'ntarddhÅyate / tatk«aïÃdeva pa¤cÃbhij¤o bhavati / daÓalak«ajapta÷ yathà yathà prayujyati tathà tathà anenaiva bhagavatà sÃrddhaæ yadi vidyà japyate sà niyatamÃgacchati / sÃk«Ãdasya japyamÃnà yadi na vÃgacchati sa mÆrdhnà sphuÂati / Óu«yati // (##) ayaæ ca ekÃk«ara u«ïÅ«acakravartÅ tathÃgata eva sÃk«Ãt ko 'nya÷ sadevake loke sarvamantravidyÃnÃæ rÃjà tathÃgata eva / sitÃtapatratejorÃÓipramukhÃni asya parivÃra÷ / sarve«Ãmu«ïÅ«arÃjÃnÃm / sÃdhanavidhÃna sarvaæ atraiva yojyam / sarve ca u«ïÅ«arÃjà anena sÃdhyà / uttamasÃdhanaæ icchatà asthÃnena yojyam / yadi yujyati uttamà siddhirna bhavati / saæk«epata÷ sarve devà anenÃk­«yante // atha nidhÃnamuddhÃÂayati / yatra nidhÃnaæ ti«Âhati tatra gatvà akÃlakalaÓaæ g­hya sarvagandhairlipya Óvetacandanodakaæ kumbhe prak«ipya a«ÂasahasrÃbhimantritaæ k­tvà nidhÃnaæ sthÃpayet / yadi nidhÃnaæ ti«Âhati tadà sa bhÆmi÷ sphuÂati / yadi nidhÃnaæ puru«amÃtre ti«Âhati udakena spra«Âavyam / hastamÃtraæ khatvà grahetavya÷ // atha siæhaæ sÃdhayitukÃma÷ valmÅkam­ttikayà k­tvà gorocanayà samÃlabhya piï¬ikÃyÃæ prati«ÂhÃpya udÃrÃæ pÆjÃæ k­tvà tÃvajjaped yÃvacalati / calitena siddho bhavati / p­«ÂhamÃruhya Ãku¤citakuï¬alakeÓa÷ Ãtmapa¤camotpatati / brahmÃyu«o navavar«asahasrÃïi jÅvati / sarvavidyÃdharÃïÃmÃgamya // evaæ hastyaÓvamahi«aÓca sÃdhayitavyà / yadà siæhanÃdaæ nadati tadà devà ÃsanebhyaÓcalanti // padmasaraæ gatvà padmÃnÃæ lak«aæ nivedayet / sÃmantarÃjyaæ pratilabhate / raktakaravÅrakalikÃnÃæ lak«aæ juhuyÃt / rÃjakanyÃæ labhate / jÃtÅpu«pÃïÃæ lak«aæ samudragÃminyÃæ nadyÃæ pravÃhayet kanyÃæ labhate yÃmicchati / sarve te uttamasÃdhanÃni siddhyanti // aneno«ïÅ«acakravartinà sa yatra gacchati indro 'pyasyÃsanaæ dadÃti / sarve ca devarÃjÃna÷ dÆrÃdeva d­«Âvà bhÅtà trastà bhavanti / sarve«Ãæ ca devarÃjÃnÃæ prabhÃæ prabhÃæ vyÃmÅkaroti / yojanaÓatÃbhyantareïa karoti // ayaæ cakravartÅ tathÃgata e«a devaloke sarve ca kalpasya bhagavata÷ u«ïÅ«acakravartina÷ ekÃk«arasya vaÓe vartanti / tannimnÃÓca sarve mantratantrÃ÷ sakalpakÃ÷ savistarà ityÃha bhagavÃæ ÓÃkyamuni÷ siæho narottama iti // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt caturviæÓatima÷ ekÃk«aracakravartikarmavidhipaÂanirdeÓapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya tatrasthÃæÓca devasaÇghÃæ sarvÃæÓca buddhabodhisattvà pratyekabuddhÃryaÓrÃvakÃæ punarapi ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / nirdi«Âo 'yaæ ma¤juÓrÅ÷ sarvatathÃgatÃnÃæ sarvasvabhÆtaæ dharmakoÓaæ cintÃmaïipratiprakhyaæ lokÃnÃmÃÓayasaphalÅkaraïÃrthaæ tasmiæ kÃle yugÃdhame ÓÆnye buddhak«etre parinirv­tÃnÃæ tathÃgatÃnÃæ saddharmanetrÅ antarddhÃnakÃlasamaye tasmiæ kÃle tasmiæ samaye sarvatathÃgatÃnÃæ mantrakoÓasaærak«anÃrthaæ tvadÅyakumÃramantratantrÃïÃæ kalparÃje 'smiæ nidhÃnabhÆto bhavi«yati / japyamÃno vidhinà sÃrabhÆto 'yaæ ma¤juÓrÅ÷ sarvatathÃgatamantratantrÃïÃæ tvadÅye ca kumÃrakalparÃje 'grabhÆto bhavi«yatyayaæ ekÃk«aracakravarttÅ / anena japyamÃnena sarve tÃthÃgatà vidyÃrÃjÃna÷ japtà bhavanti // aparamapi ma¤juÓrÅ÷ tvadÅyakalparÃje nidhÃnabhÆtaæ sÃrabhÆtaæ agrabhÆtaæ jye«ÂhabhÆtamekÃk«araæ pÆrvamÃsÅt / atÅte kÃle atÅte samaye dvëa«ÂigaÇgÃnadÅsikataprakhyai÷ kalpai÷ amitÃyurj¤ÃnaviniÓcayarÃjendro nÃma tathÃgato 'rhan samyak sambuddha÷ vidyÃcaraïasampanna÷ sugato lokavidanuttara÷ puru«adamyasÃrathi÷ ÓÃstà devamanu«yÃïÃæ buddho bhagavÃæ / yasya smaraïÃdeva nÃmagrahaïamÃtreïa pa¤cÃnantaryÃïi k«ayaæ gacchanti / niyataæ bodhiparÃyaïà bahava÷ sattvÃ÷ ye nÃmamÃtraæ Óro«yante / ka÷ punarvÃdo ye mantrasiddhaye / avaÓyaæ ca sarvamantrajÃpibhi÷ ayaæ bhagavÃnamitÃyurj¤ÃnaviniÓcayarÃjà tathÃgata÷ prathamata eva manasi karttavya÷ / vÃcà ca vaktavyà - namastasmai bhagavate amitÃyurj¤ÃnaviniÓcayarÃjendrÃya tathÃgatÃyÃrhate samyak sambuddhÃya // tato 'mitÃbhaæ ratnaketuæ tata÷ sarvabuddhÃnÃæ praïÃmaæ k­tvà yathepsitaæ mantrà japtavyà / ÃÓu siddhiæ prayacchanti / yat kÃraïaæ mahÃpuïyÃbhiv­ddhaye mantrÃïÃæ tathÃgatÃnÃæ saæj¤ÃparikÅrttanaæ namaskÃraæ ca sarvatathÃgatÃnÃæ ca pramÃïaæ niyataæ bodhiparÃyaïo 'yaæ kuÓalasambhÃraparipÆrito bhavati / bodhisattvasaÇkhyaæ gacchati / mantrà ca tasya ÃÓu siddhiæ prayacchanti / amitÃyurj¤ÃnaviniÓcayarÃjendreïa tathÃgatenÃrhatà samyak sambuddhena ayamekÃk«aramantra÷ sarvatathÃgatah­daya÷ sarvamantratantrÃbhimata÷ sarvakarmÃsÃdhaka÷ ma¤jugho«a tvadÅye kalparÃje paramarahasyaæ paramaguhyatamaæ lokenÃtmahitÃya prayoktavyam / aÓi«ye cÃpi adhÃrmike ............ / aprasanne tathà ÓÃstu ÓÃsane 'smiæ jinodite // Mmk_27.1 // du«Âe mÃnine cÃpi ÓÃstu÷ ÓÃsanacchidriïe / na katha¤cit prayoktavya÷ aprasanne jinasÆbunÃm // Mmk_27.2 // ÓrÃvakÃæ kha¬giïÃæÓcÃpi pÆjÃnugrahamak«ame / na tasya deyaæ mantraæ vai siddhistasya na d­Óyate // Mmk_27.3 // (##) ÓrÃddha÷ saumyacittaÓca prasanno jinaÓÃsane / bodhisattvo tathà nityaæ pÆjÃnugrahatatpara÷ // Mmk_27.4 // tasya siddhirbhavenmantre iha kalpa mahodite / ekÃk«are mahÃmantre ma¤jugho«aniyojite // Mmk_27.5 // tenÃsÅllokanÃthena mantraæ dattaæ sukhÃvaham / h­dayaæ sarvabuddhÃnÃæ sarvamantrÃïÃæ ca udbhava÷ // Mmk_27.6 // «aÂsaptatya÷ tathà koÂya÷ purà gÅtaæ svayambhunà / mantrÃïÃæ ÓreyasÃrthÃya dehinÃæ pÃpamohinÃm // Mmk_27.7 // sarve 'staæ gatà mantrÃ÷ ÓÃstubimbaæ samÃÓritÃ÷ / te«u sÃrabhÆto 'yaæ vidyÃrÃjà maharddhika÷ / eka ak«aravinyasto ÓÃÓvato 'yaæ pravarttate // Mmk_27.8 // sthitai«Ã dharmakoÂistha÷ buddhÃnÃæ tu jagaddhitÃm / dharmanetryà samÃÓritya sthito 'yamekamak«ara÷ // Mmk_27.9 // sarvÃrthasÃdhako mantra÷ du«ÂarÃj¤Ãæ nivÃraka÷ / karoti karmavaicitryaæ sarvakarmaprasÃdhaka÷ // Mmk_27.10 // sëÂaæ karmasahasraæ ca kurute ca dhruvaæ tathà / vicitrÃæ sampadaæ dadyÃd vidhid­«Âena karmaïà // Mmk_27.11 // ma¤juÓriyasya h­dayo 'yaæ makÃro mantrasaæyuta÷ / ukÃragatinityaj¤a÷ ÃÓÅlloke pravartita÷ // Mmk_27.12 // amitÃyurj¤ÃnarÃjena viniÓcitÃrtha÷ prakÃÓita÷ / ma¤jugho«asya buddhena prav­tto 'yaæ vaÓahetunà // Mmk_27.13 // ta imaæ yugÃntake loke ÓÃstari÷ parinirv­te / siddhiæ ca yÃsyate k«ipraæ vidhid­«Âena karmaïà // Mmk_27.14 // amitÃyurnÃma ÃÓÅt buddhak«etravikalpitam / tatrÃsau bhagavÃæ buddha÷ dharmacakrapravartaka÷ // Mmk_27.15 // ti«ÂhatyaparimitÃæ kalpÃæ Ãyurvasitamadhi«Âhita÷ / ata eva tasya saæj¤ÃbhÆdamitÃyurj¤ÃnaviniÓcaya // Mmk_27.16 // rÃjendra÷ sarvalokÃnÃæ maharddhiko 'yaæ tathÃgata÷ / sa dadyu÷ mantravaraæ mukhyaæ buddhaputrasya dhÅmate // Mmk_27.17 // jye«Âha÷ tanayamukhyasya mahÃsthÃne maharddhike / tatastena sutenaitat samantabhadrasya yojitam // Mmk_27.18 // tatastaæ buddhaputro vai ma¤jugho«asya dattavÃæ / adhunÃhaæ tathÃgato hyagrakalpamasya mudÅrayet // Mmk_27.19 // (##) idaæ tanmantramukhyaæ vai dharmarÃjena bhëitam / ÓreyasÃrthaæ tu bhÆtÃnÃæ sarve«Ãæ mantramabrÅt // Mmk_27.20 // namo 'mitÃyurj¤ÃnaviniÓcayarÃjendrÃya tathÃgatÃyÃrhate samyaksambuddhà nama÷ sarvabuddhÃnÃæ ÓÃlendrarÃjaramitÃyuramitÃyuratnaketuprabh­tÅnÃm / ebhyo namask­tvà trirati mantro japtavyamekÃk«aram / katamaæ ca tat / muæ // e«a sa÷ mÃr«Ã amitÃyurj¤ÃnaviniÓcayarÃjendreïa tathÃgatenÃrhatà samyak sambuddhena bhëitam / amitavyÆhavatyÃæ lokadhÃtau sthitena sarvasattvÃnÃmarthÃya hitÃya sukhÃya lokÃnukampÃyai mahato janasyÃrthÃya anÃgatÃnÃæ ca janatÃmavek«ya ÓÃsanÃntarddhÃnakÃlasamayaæ viditvÃæ ante yugÃdhame ratnatrayÃpakÃriïÃæ du«ÂarÃj¤Ãæ nivÃraïÃrthaæ jye«Âhamaurasaæ putraæ sarvatathÃgatÃnÃæ mahÃsthÃmaprÃptÃya bodhisattvÃya mahÃsattvÃya dattavÃæ / buddhÃdhi«ÂhÃnena samantabhadrasya dattavÃæ / samantabhadro bodhisattvo mahÃsattva÷ ma¤juÓriyasya kumÃrabhÆtasya dattavÃæ / tato ma¤juÓriyeïa kumÃrabhÆtena sarvasattvÃnÃmanugrahÃrthaæ mahÃkaruïÃvaÓena h­dayastha÷ svamÆrttau sthÃpitavÃæ / anÃgatakÃlamavek«ya yugÃdhame ÓÃsanÃntarddhÃnakÃlasamaye ahamapaÓcimakastathÃgata÷ du«Âe kÃle kalau yuge mama ÓÃsanasaærak«aïÃrthaæ kari«yatyayaæ mantravara÷ // asya kalpaæ vak«ye samÃsata÷ / Ó­ïu kumÃra ma¤jusvara susvara tavaitanmÃhÃtmyaæ kalpavistaram / asya kalparÃjendrasya savistarataraæ vak«ye // Ãdau tÃvat parvatÃgramÃruhya viæÓallak«Ãïi japet / pÆrvasevà k­tà bhavati / k«ÅrÃhÃreïa mauninà nÃnyatra mantragatacittena t­Óaraïaparig­hÅtena utpÃditabodhicittena ca mo«adhaÓÅlasaævarasamÃdÃpanÃbodhisattvasaævarasaævaraparig­hÅtena japtavyam / tata÷ karmÃïi bhavanti / Ãdau tÃvat paÂaæ likhÃpayitavyam / upo«adhikena citrakareïa aÓle«akairvarïai÷ anyatareïa Óucinà celakhaï¬ena paÂÂake và candanakarpÆrakuÇkumaparyu«itena Óucau deÓe Óucinà citrakareïa triÓuklabhojinà ÓucivastraprÃv­tena ÃdityodayakÃlaparipÆrïapa¤cadaÓyÃæ viÓuddhanak«atreïa likhÃpayitavyaæ yÃvanmadhyÃhnam / parato varjayet / evaæ divase divase yÃvat parisamÃpta iti // Ãdau tÃvat paÂasya amitÃyurvatÅæ lokadhÃtumÃlikhet / hastamÃtre paÂe sugatavitasticaturasre paÂÂake và samantÃdamitÃyurvatÅæ lokadhÃtuæ samantÃt padmarÃgendranÅlasphaÂikamarakataparvatairadhastÃt upaÓobhitaæ upari«ÂÃcca te«Ãæ mahÃratnavimÃnopaÓobhitÃkÃraæ dhvajapatÃkopaÓobhitocchritÃkÃraæ tatra madhye ratnasiæhÃsanopavi«ÂamamitÃyuviniÓcayarÃjendraæ tathÃgataæ dharmaæ deÓayamÃnaæ samantaprabhÃjvÃlÃmÃlinaæ Å«adraktÃvadÃtaæ vÃmapÃrÓvaratnopalani«aïïaæ mahÃsthÃmaprÃptaæ bodhisattvaæ mahÃsattvaæ cÃmaravyagrahastaæ tathÃgatad­«Âiæ vÃmahastabÅjapÆrïakaphalanyastaæ priyaÇguÓyÃmÃvadÃtaæ sarvÃlaÇkÃrÃlaÇk­taÓarÅraæ samantajvÃlaæ dak«iïapÃrÓve bhagavantaæ samantabhadraæ bodhisattvaæ mahÃsattvaæ ratnopalasthitaæ cÃmaravyagrahastaæ uddhÆyamÃnasitavinyastapÃïiæ vÃmahastena ratnapÃïisarvÃlaÇkÃraratnamakuÂavicchuritapriyaÇguÓyÃmÃvadÃtaæ (##) nÅlapaÂÂacalanikÃnivastaæ muktikÃhÃraratnayaj¤opavÅtaæ samantajvÃlÃmÃlÃvabaddhaæ tasya dak«iïapÃrÓve Ãryama¤juÓriyaæ ratnopalasthitakaæ kumÃrabhÆtaæ pa¤cacÅrakopaÓobhitaæ Óiraæ bÃladÃrakÃlaÇkÃrÃlaÇk­taæ kanakavarïaæ nÅlapaÂÂacalanikÃnivastaæ muktÃvalÅratnavyatimiÓraæ yaj¤opavÅtaæ tathÃgatad­«Âiæ Å«atprahasitavadanaæ saumyÃkÃraæ cÃrurÆpaæ k­täjalipuÂaæ sarvÃkÃravaropetaæ likhÃpayitavyam / tasyÃdhastÃd yathà ce liÇgaæ ve«Å saæsthÃnadhÃrÅ sÃdhaka÷ padmamÃlÃæ g­hya jÃnukorparasaæsthita÷ avanataÓira÷ paÂakoïÃntadeÓe likhÃpayitavya÷ / bhagavata÷ upari«ÂÃccatvÃro buddhÃ÷ bhagavanta÷ likhÃpayitavya÷ / dak«iïoddeÓe dvau amitÃbha÷ puïyÃbhaÓca / vÃmapÃrÓve upari«ÂÃd dvau tathÃgatau abhilikhÃpayitavyau sÃlendrarÃjà ratnaketuÓca / samantaprabhà samantajvÃlà kanakavarïÃ÷ sarvÃkÃravaropetà sarvapu«pÃbhikÅrïà ni«aïïà padmÃsane«veva nÃnyÃsane«u dharmaæ deÓayamÃnÃ÷ paryaÇkopavi«ÂÃ÷ saumyÃkÃrà bhagavata÷ upari«ÂÃt pu«pa var«aæ pravar«ayamÃnaæ meghÃntargatalÅnaæ tathÃgatavigrahamutpatamÃnaæ sunetranÃmà abhilikhÃpayitavya÷ / sarvÃkÃravaropetaæ samantaprabhÃjvÃlÃmÃlinaæ dak«iïahastena varapradaæ vÃmahastena cÅvarakarïakÃvasaktam // etad bhagavata÷ amitÃyurj¤ÃnaviniÓcayarÃjendrasya tathÃgatasyÃrhata÷ samyaksambuddhasya paÂavidhÃnam / etasyaiva bhagavata÷ ayamekÃk«aro mantra÷ / u«ïÅ«arÃjo 'yaæ u«ïÅ«acakravarttÅ pratisparddhÅ samatulyavÅrya÷ tulyaprabhÃva÷ / acintyamasya guïavistÃraprabhÃvaæ maharddhiko 'yaæ mahÃnubhÃva÷ / saæk«epata÷ sarvatathÃgato«ïÅ«arÃjÃnaæ mahÃcakravartinamekÃk«arasya ca yÃni kalpavistarÃïi uktÃni tÃni sarvÃïi karoti / asÃdhito 'pi japtamÃtra÷ karmÃïi kurute / ka÷ punarvÃda÷ sÃdhita÷ / yathe«ÂaphalasampadÃæ dadÃti / Åpsitaæ bhavati / manasà yadabhirucitaæ asya paÂasya darÓanÃdeva niyataæ bodhiparÃyaïo bhavati // tasyaiva bhagavata÷ amitÃyurj¤ÃnaviniÓcayarÃjendrasyÃdhi«ÂhÃnena sarvatathÃgatah­daya ityucyate sarvatathÃgata u«ïÅ«arÃjamityucyate / cakravarti ityucyate / mahÃcakravartirÃja ityucyate / ma¤juÓriya÷ kumÃrabhÆtasya h­daya ityucyate / ekÃk«ara ityucyate / saæk«epata÷ acintyamasya prabhÃva÷ / acintyà hi buddhÃnÃmadhi«ÂhÃna÷ / acintyaæ buddhavikurvitam / asÃdhito 'pi ak­tapuraÓcaraïo 'pi sarvag­hÃrambhaprati«Âhito 'pi sarvabhak«amadyamÃæsagrÃmyadharmaprati«eviïo 'pi varjayitvà aÓrÃddhasya anutpÃditabodhicittasya / ete«Ãæ nÃsti siddhi÷ / ratnatrayopakÃriïÃæ tatpratiyatnopaghÃtinÃæ ca / ete«Ãæ k«udrakarmÃpi na siddhyanti / ka÷ punarvÃdo madhyamottamà siddhi÷ / sarvakÃmapracÃrabhaktÃcÃrapracÃrasya sÃdhikëÂaæ karmasahasraæ k«udrakarmaprayuktasya siddhyante / katame ca te? Ãdau tÃvadekajapta÷ Ãtmarak«Ã / dvijapta÷ pararak«Ã / trijapto mahÃrak«Ã bhavati / mahÃbodhisattvenÃpi daÓabhÆmiprati«Âhitena na Óakyate saæk«obhayitum / ka÷ punarvÃda÷ tadanyai÷ sattvai÷ / pa¤caraÇgikeïa sÆtreïa caturjaptena kaÂyÃæ ve«Âayet / Óukrabandha÷ k­to bhavati / svapnopaghÃtaæ cÃsya na bhavet / varjayitvà tu svecchayà tadaha eva rÃtryÃmeko yadi rocate dine dine kartavya÷ / atha na rocate bhasma saptÃbhimantritaæ k­tvà nÃbhideÓaæ sp­Óet / trisaptÃhaæ Óukrabandhaæ k­to (##) bhavati / pa¤cajapto buddhaæ bhagavantaæ dhyÃtvà yaæ sp­Óet sa vaÓyo bhavati / candramasagrahe ÓaÓigrahe ÓaÓimaï¬ale arkakëÂhairagniæ prajvÃlya vinÃpi paÂena pÆrvÃbhimukha÷ ÃjyÃhutÅnÃæ daÓasahasrÃïi juhuyÃt / rÃjakulasamÅpe nimnagÃnÃntarite devÃvasathe và nÃntaritaæ yasmiæ deÓe rÃjà ti«Âhati tatra samÅpe homakarma÷ prayoktavya÷ / prabhÃte rÃjà vaÓyo bhavati / yaducyate tat sarvaæ karoti / yadà na paÓyate tadà tasya cittaæ nyastaæ bhavati / mÃndyo và bhavati / cittavik«epatÃæ pratipadyate / bhÆyo pratyÃyanaæ karttavyam / k«ÅrÃhutÅnÃma«Âasahasraæ juhuyÃt / yatra và tatra và kÃle / tata÷ prabh­ti svastho bhavati / etat karma ÓrÃddhÃnÃæ ratnatrayaprasannÃnÃæ utpÃditabodhicittÃnÃæ na kartavyam / yadi karoti mahÃntataraæ apuïyaskandhaæ prasanuyÃt / anye«ÃmapakÃriïaæ kartavyam / du«ÂacittÃnÃæ raudracittÃnÃæ dinedine darÓanaæ ca dÃtavyam / saumyacittà bhavanti / yadi na bhavanti mahatà arthena viyujyante / prÃïÃvaÓe«Ã bhavanti // punarapi karmaæ bhavati / candragrahe palÃÓasamidbhiragniæ prajvÃlya gh­tÃhutÅnÃma«Âasahasraæ juhuyÃt / prabhÃte deÓasvÃmÅ rÃjà bhavati mantrÃpayati mantritavyam / sadbhÃvamupadarÓayate / upade«Âavyaæ «aïmÃsÃbhyantareïa sahasrapiï¬aæ grÃmaæ dadÃti / yadyarddharÃtraæ juhoti tribhirmÃsai÷ / yadi sarvayÃmikaæ rÃtriæ juhoti mÃsenekena labhate / yadi mÃsaæ juhoti rÃtryÃæ rÃtryÃæ vi«ayaæ pratilabhate / vi«ayapratitulyaæ và grÃmaæ anyaæ và yat ki¤cid vitam / arayo na prabhavanti / yadi samprabhavanti punarapi karma bhavati // candragrahe apÃmÃrgakëÂhairagniæ prajvÃlya palÃÓasamidhÃnÃæ brÃhmaïÃre dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / ante picumandapatrÃïÃæ kaÂutailÃktÃnÃæ Ãhutima«Âasahasraæ juhuyÃt / prabhÃte saumyà brÃhmaïà rÃjà vidvi«Âo bhavati // aparamapi karma bhavati / candragrahe yathopapannakëÂhairagniæ prajvÃlya gh­tÃhutÅnÃma«Âasahasraæ juhuyÃt / homÃnte ca yasyÃæ diÓi prabhusti«Âhati tasyÃæ diÓi tad bhasma k«ipet / sa vaÓyo bhavati / yaæ và taæ và yasmiæ và tasmiæ và kÃle rocate bhogÃæ vistaratai÷ sÃhÃyyatÃæ ca pratipadyate / svalpamalpaæ và mahÃntaæ và grÃmamanuprayacchati vi«ayaæ và / amoghà ca siddhirbhavati «a¬bhirmÃsai÷ niyatam // atha kruddhacittaÓcaturvarïyo anyataraæ vik­tasthÃne và yÃto vik­«ÂapradhÃnaliÇgena và anyadevatÃbhaktaæ laukike«u yasmiæ diÓi te ti«Âhanti tadeva veÓma so 'sya deÓÃntaraæ prakramate / udvignaÓca bhavati / rÃtrau prapalÃyate và / kuÂumbaæ vÃsya bhidyate / pratyÃyanaæ k«ÅrëÂasahasrÃhutayo hotavyÃ÷ / svastho bhavati // aparamapi karma bhavati / candragrahe tenaiva vidhinà buddhabodhisattvapratimÃpaÂasya và saddharmapustake và sadhÃtukagarbhacaitye và Óucinà ÓucivastraprÃv­tena ahorÃtro«itena ni«prÃïakenodakena karma karttavyam / Óu«kapu«pai÷ sugandhai÷ candanakuÇkumaparipÆrïa÷ karpÆradhÆpadhÆpitoddeÓaæ taæ kuryÃt / (##) yatra karma prayujyate brÃhmaïÃre÷ palÃÓakëÂhai÷ k«atriyÃre aÓvatthakëÂhai÷ vaiÓyÃre÷ khadirakëÂhai÷ ÓÆdrÃrestadanyai÷ këÂhai÷ agniæ prajvÃlya tadeva karma kuryÃt / brÃhmaïasya palÃÓasamidha k«atriyasyÃÓvatthasamidhaæ vaiÓyasya khadirasamidhaæ ÓÆdrasya apÃmÃrgasamidhaæ tadanyairvà yathÃlabdhai÷ rÃjyahomÃnte kuryÃt / karmaæ tathaiva mahÃrÃj¤Ã aparÃjitamÆlasamidhaæ juhuyÃt / a«Âasahasraæ gh­tÃhutÅnÃæ a«Âasahasraæ ante ca tasyÃæ tadeva bhasmaæ k«ipet / yasyÃæ diÓi mahÃrÃjà ti«Âhati / du«Âacitta Ãgacchati và u«ïÅ«acakravarttÅ ekÃk«aramudraæ badhvà k«ipet / utpalamudraæ và sa vitrasto nirvarttati / bhagnacakro và bhavati / anyad và yatki¤cinmahotpÃtaæ bhavati / mahopasargaæ cittadausthityaæ yena vÃcÃsya nirvarttate // etÃni và parÃïi ca yathe«ÂÃni karmÃïi bhavanti / vastramabhimantrya prÃvaret / subhago bhavati / ak«iïyabhimantrya a¤jayet / sarvajanapriyo bhavati / saptÃbhimantritaæ kuryÃt / ak«iïÅ mukhaæ ca sarvata÷ k­tvà kruddhasya mukhaæ nirÅk«ayet / sa vaÓyo bhavati / saumyaÓca pu«paphalaæ anyaæ và yatki¤citsagandhaæ saptÃbhimantri k­tvà rÃj¤o nivedayet / sacighrÅtamÃtreïa vaÓyo bhavati / anyo và ya÷ kaÓcit sattva÷ sa darÓanamÃtreïaiva vaÓyo bhavati / sarvÃÇgaÓÆle«u a«ÂaÓatamabhimantritaæ k­tvà u«ïavÃriïà snÃyÅta / svastho bhavati / etÃni karmÃïi kuryÃnna du÷khitebhya÷ sattvebhya÷ // anÃthe patite klÅbe vratine ceha ÓÃsane / ratnatrayaprasannena kuryÃt tat karma Åd­Óam // Mmk_27.21 // strÅ«u karma na kuryÃd vai bÃlav­ddhe tathÃture / daridre du÷khite cÃpi alpasattve viyonije // Mmk_27.22 // na kuryÃt karmamevaæ tu mahÃsattve prayojayet / ÓÆre sÃhasike lubdhe mahÃpak«e mahÃdhane / atimÃnine pracaï¬e ca kuryÃt karma Åd­Óam // Mmk_27.23 // ÓÃsanadve«iïe kruddhe paradravyÃpahÃriïe / aÓrÃddhe sarvamantrÃïÃæ o«adhÅnÃæ ca yoginÃm // Mmk_27.24 // pragalbhe du«Âacitte na n­pe lokakutsite / ete«u karma prayu¤jÅta dhÃrmike«u vivarjitam // Mmk_27.25 // aparaæ karmamityÃhu÷ buddhistat parivarjitam / tadeva bhasma kruddho vai yÃæ diÓaæ k«ipate japÅ // Mmk_27.26 // tatrasthà araya÷ kruddhà n­patiÓcÃpi naÓyate / dÅrghaglÃnyatÃæ yÃti te 'pi janà dhruvam // Mmk_27.27 // mahÃmÃryopasargaæ ca tasmiæ deÓe tu d­Óyate / na kuryÃt karma evaæ tu sa k­cchrapatito 'pi hi // Mmk_27.28 // trisaptÃhÃd vinaÓyante sarve tatra janÃdhipÃ÷ / yÃvat tatkarmaïà pÆrïe dvisaptÃhà tu saæharet // Mmk_27.29 // (##) prathame cittavik«epaæ dvisaptÃhe tu glÃnyatÃm / t­saptÃhe tathà m­tyu÷ tasmÃt taæ parivarjayet // Mmk_27.30 // prathame vidravante te dvitÅye deÓavibhramam / trisaptÃhe tathà nÃÓaæ na kuryÃt karma Åd­Óam // Mmk_27.31 // kevalaæ sattvavaineyà nirdi«Âaæ lokanÃyakai÷ / na bh­Óaæ sampadaæ hyete buddhà te ÓuddhamÃnasÃ÷ // Mmk_27.32 // prÃïoparodhinaæ karma sarvabuddhaistu garhitam / na kuryÃttajapÅ karma uttamaæ siddhimicchatà // Mmk_27.33 // narakopapatti÷ kÃme«u ete«veva prad­Óyate / kevalaæ tu idaæ proktaæ k­«ïaÓubhakarmaphalodayam // Mmk_27.34 // karmavaicitryamÃhÃtmyaæ yathà d­«Âaæ dvipadottamai÷ / Óaktaæ Óubhodayaæ nityaæ k­«ïaæ cÃsya Óubhapradam // Mmk_27.35 // vyatimiÓraæ tathà karmaæ vyatimiÓraæ tu paÂhyate / tathedaæ karmavaicitryaæ darÓitaæ tattvadarÓibhi÷ // Mmk_27.36 // tÃæ jÃpÅ varjayet k­«ïaæ vyatimiÓraæ karma eva và / Óuklaæ bhajeta kalyÃïaæ Óubhakarmaphalodayam // Mmk_27.37 // prÃïoparidhÃnnarakaæ tu jÃpÅ yÃti puna÷ puna÷ / tanniv­ttestathà dharma÷ ahiæsa÷ karmamuttamam // Mmk_27.38 // svarga tathà siddhi÷ mantrÃïÃæ ca Óubhà gati÷ / prÃpyate suk­tai÷ karmai÷ viruddhairviruddhamucyate // Mmk_27.39 // dharmÃdharma mayà proktaæ sarvaj¤atvaæ vice«Âitam / ÓubhakarmasadÃjÃpÅ Ãrabhet siddhilipsayà // Mmk_27.40 // mantrà tasya siddhyante jÃpinasya Óubhe sthite / anivartanaæ tasya mok«aæ vai sitakarmaparÃyaïe // Mmk_27.41 // mantriïe Óreyasà siddhi÷ pravadanti tathÃgatÃ÷ / vinayÃrthaæ tu sattvÃnÃæ karmavaicitryamucyate // Mmk_27.42 // yathe«Âaæ sahasrakarmaæ tu sÃdhikëÂhaæ ca siddhyate / k«udrakarma prakurvÅta uttamaæ tu na labhyate // Mmk_27.43 // madhyamaæ siddhyate ki¤cid yatnÃjjÃpahomitam / aghamaæ siddhyate k«ipraæ vidhid­«Âena karmaïà // Mmk_27.44 // trividhaæ karma nirdi«Âa uttamÃdhamamadhyamÃ÷ / utk­«ÂarÆpÅ tapasvÅ ca labhate uttamaæ tathà // Mmk_27.45 // (##) madhyajÃpÅ tathà madhyaæ karmasiddhimavÃpnuyÃt / svalpajÃpÅ tathà nityaæ svalpakarmasamÃv­ta // Mmk_27.46 // labhate k«udrasiddhiæ tu nÃnyasiddhimavÃpnuyÃt / kÃlapramÃïajÃpastu home d­«Âast­dhà puna÷ // Mmk_27.47 // adhikÃdadhikaæ siddhi madhyamadhye«u d­Óyate / stoka stokataraæ karma labhyate k«udrasiddhiriti // Mmk_27.48 // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt pa¤caviæÓatima÷ ekÃk«aramÆlamantra Ãryama¤juÓrÅh­dayakalpapaÂavidhÃnavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ aparamapi tvadÅyapaÂavidhÃnaæ sÃdhanaupayikaæ sarvakarmÃrthasÃdhakam / etenaiva tu ekÃk«areïa h­dayamantreïa «a¬Ãk«areïa vÃmakarÃntena tvadÅyena mÆlamantreïa và «a¬ak«arah­dayena omkÃrÃdyena ekÃk«areïa và paÂasyÃgrata÷ asyaiva kalpaæ bhavati / paÓcime kÃle paÓcime samaye mayi tathÃgate parinirv­te ÓÆnye buddhak«etre yugÃdhame prÃpte atrÃïe loke aÓaraïe aparÃyaïe idameva kalparÃjà trÃïabhÆtaæ bhavi«yati / ÓaraïabhÆtaæ layanabhÆtaæ parÃyaïabhÆtam / katamaæ ca tat // Ãdau tÃvat pÆrvamevÃnÃhate paÂe keÓÃpagate saptahastÃyate t­hastap­thake sadaÓe kuÇkumacandanarasaparyu«ite buddhaæ bhagavantaæ ÓÃkyamuniæ likhayet / padmÃsanopavi«Âaæ dharmaæ deÓayamÃnaæ ma¤juÓriyaæ kumÃrabhÆtamavalokayantam / dak«iïe pÃrÓve sudhanaæ subhÆmiæ ÃryÃk«ayamatiæ ma¤juÓriyaæ ca bhagavato namaskÃraæ kurvantaæ kumÃrarÆpiïaæ sarvÃlaÇkÃravibhÆ«itÃÇgaæ vÃmapÃrÓve samantabhadraæ ÃryÃvalokiteÓvaraæ bhadrapÃlaæ suÓobhanaæ ca lekhayet / bhagavatpratimà hrasvatarà ca lekhayitavyà / ÃryÃvalokiteÓvarasudhanau camaravyagrahastau kÃryau / vasudhà cÃdhastÃt / ratnakaraï¬akavyagrahastÃ÷ pÆrvakÃyavinirgatÃ÷ lekhayitavyà / upari«ÂÃcca vidyÃdharakumÃrau mÃlÃdhÃriïau meghÃÓca var«amÃïÃ÷ savidyutà lekhayitavyÃ÷ / sarve ca bodhisattvà pu«pamÃïà yo bhagavato mukhaæ vyavalokayanta÷ kartavyÃ÷ / sÃlaÇkÃrÃ÷ prasannad­«Âaya÷ pÆrvakÃye ni«Ådavanatena lekhayitavyÃ÷ // tamÅd­Óaæ paÂaæ sadhÃtuke caitye sthÃpya paÓcÃnmukhamak«aralak«aæ japet / asya ma¤juÓriya÷ këÂhamaunÅ tri÷kÃlasnÃyÅ t­celaparivarttÅ satatapo«adhika÷ ÓÃkayÃvakayathÃbhaik«abhaik«ÃhÃraÓcaturbhÃgamannaæ k­tvà ratnatrayasya bhÃgamekaæ anya÷ ma¤juÓriya÷ anyat sarvasattvÃnÃæ Óe«amÃtmano payu¤jÅta / ak«ÃntakÃyo manasi bhagavantaæ k­tvà sarvasattvÃnÃlambanena manasà nÃtmÃrthamahaæ ki¤cit karomi kari«yÃmyanyatra sarvasattvÃnÃmarthÃyeti dhyÃtvà jÃpaæ kuryÃt / snÃnaæ gandhaæ pu«paæ dhÆpaæ baliæ pradÅpÃæÓca dadyÃt / snÃpanaæ paÂacchÃyÃyÃ÷ gandhÃnadhastÃt pu«pÃïi ca baliæ ca satataæ dadyÃt / tatraiva te«Ãæ pÆrvaæ dadyÃt / ratnatrayasya paÓcÃnmaitreyasya tadanantaramavalokiteÓvarasya Ãryasamantabhadrasya ÃryÃkÃÓagarbhasya ÃryÃk«ayamate÷ kumÃrabhÆtasya candraprabhasya sarvanÅvaraïavi«kambhiïa÷ Ãryavajradharasya ÃryatÃrÃyÃ÷ ÃryamahÃmÃyÆryà ÃryaparÃjitÃyÃ÷ bhagavatyÃ÷ praj¤ÃpÃramitÃyÃÓca gandhaæ pu«paæ dhÆpaæ baliæ ca sarvamete«Ãæ pÆrvaæ datvà paÓcÃt paÂasya dadyÃt // paÓcÃd bahirekasmiæ pradeÓe sarvo«ÂragardabhaÓvahastirÆpÃïi vinÃyakÃni valmÅkam­ttikayà k­tvà te«Ãæ cÃÓe«aæ dadyÃt / avism­tya piïyÃkapi«Âakatilak­takulatthamatsyamÃæsamÆlakavÃrttÃkapadmapatrakÃæsabhÃjanÃni ca varjayet / kuÓaviï¬akopavi«Âa÷ tatraiva ÓrÃnta÷ sarvabuddhÃnusm­tiæ bhÃvayet / manasà jÃpaæ kuryÃt / anyatra vivikte kuÓasaæstare ÓayyÃæ kalpayet / atipÃnamatibhojanaæ atiparyaÂanaæ atidarÓanamatiÓayyÃæ ca varjayet / tri÷ kÃlaæ buddhÃnusm­ti bhÃvayet / Óukrabandhaæ ca kuryÃt / ÓobhanÃni ca svapnÃni nÃnyasya prakÃÓayet / bhagavato nivedayet // (##) evamanupÆrveïa tvaramÃïa÷ ak«aralak«aæ japet / ante ca bhagavatÅæ praj¤ÃpÃramitÃæ vÃcayet / japakÃle bhagavato 'tha ma¤juÓriya÷ kumÃrabhÆtasya mukhamavalokya jÃpaæ kuryÃt / anÃkulÃk«arapada÷ / ak«asÆtrÃnte ca namaskÃraæ k­tvà nivedayet / anena vidhinà pÆrvasevÃæ k­tvà paÂaæ kvacit svasthe sthÃne sthÃpya karma kuryÃt / yatra manasa÷ paritu«Âirasti // patavidhÃnaæ samÃptam // paÓcÃd bhagavantaæ ma¤juÓriyaæ Óvetacandanamayaæ padmÃsanasthaæ bhagavatÅæ praj¤ÃpÃramitÃæ ekahaste dadhÃnaæ dak«iïena phalaæ dadhÃnaæ kÃrayet / tamekasmiæ Óucau pradeÓe paÓcÃnmukhaæ sthÃpayitvà tasyÃgrato 'gnikuï¬aæ kuryÃt / sarvakarma sacaturasraæ dvivitastipramÃïaæ adhaÓca gandhÃæ sarvadhÃnyÃni ca k«ipet / tasyopari kuryÃt // anena vidhinà navamagnimutpÃdya aÓvatthasamidbhiragniæ athavÃÓokasya và gh­tatandulodanaæ k«Åradadhi madhu ca sarvamupah­tya tÃmrabhÃjane sthÃpayitvà a«Âasahasraæ parijapya pÆrïÃhutiæ dadyÃt / paÓcÃdanyasmiæ dine ÓuklapratipadamÃrabhya karma kuryÃt aÓvatthasamidbhiragniæ prajvÃlya vigatadhÆmaæ d­«Âvà agnimÃvÃhayet / Ãgaccha haripiÇgala dÅptajihva lohitÃk«a haripiÇgala dehi dadÃpaya svÃhà // anena mantreïÃhutitrayaæ dadyÃt / paÓcÃd bhagavantamÃvÃhayet / Ãgacchagaccha kumÃrabhÆta sarvasattvÃrthamudyato 'haæ sÃhÃyyaæ me kalpaya gandhapu«padhÆpaæ ca pratig­hïa svÃhà // yad dadÃti tadanena dÃtavyam / Ãgatasya cÃrgho deya÷ sugandhapu«papÃnÅyena paÓcÃddhomaæ kuryÃt / saptavÃrÃnudÃh­tya ekaivÃhutiæ k«ipet / evaæ saptadivasÃni gh­tatandulÃni tilayÃvakena cÃpyÃyanaæ kuryÃt // antratrÃntarÃdavaÓyamÃryama¤juÓriyaæ kumÃrarÆpiïaæ paÓyati / dvyaÇgulapramÃïÃnÃæ candanasamidhÃnÃma«Âasahasraæ juhuyÃt / dinedine Óataæ p­thivÅpatÅnÃæ vaÓamÃnayati / jÃtÅkusumÃnÃæ lak«aæ juhuyÃt / rÃjà vaÓyo bhavati / padmÃnÃæ dadhimadhugh­tÃktÃnÃæ sahasraæ juhuyÃt / dravyaæ labhate / ÓamÅsamidbhiragniæ prajvÃlya tilÃæ juhuyÃt / dhanapatirbhavati / satatamudakamudake juhuyÃt / prÃtarutthita÷ sarvajanapriyo bhavati / arkasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ lak«aæ juhuyÃt / sahasrapiï¬aæ grÃmaæ labhate / bahuputrikÃæ juhuyÃt / kanyÃæ yÃmicchati tÃæ labhate / apÃmÃrgaæ juhuyÃt vyÃdhiæ praÓamayati / k«Årav­k«akëÂhairagniæ prajvÃlya tilÃhutÅnÃæ lak«aæ juhuyÃt / yÃæ cintayitvà karoti tÃæ labhate / vi«ayÃrthÅ padmÃnÃæ lak«aæ juhuyÃt / vi«ayaæ labhate / yavÃnÃæ lak«ahomenÃk«ayamannamutpadyate / guggulup­yaÇguæ ca gh­tena saha homayet / putraæ labhate / akÃkolÅne jÃtÅkusumÃnÃæ pÃnÅye juhuyÃt / saptÃhena grÃmaæ labhate / jÃtÅkusumÃnÃæ jale ekaikaæ pu«paæ g­hÅtvà juhuyÃt / avaÓe«aæ khaï¬aæ yasya ghrÃïÃya dÅyate sa ghrÃïamÃtreïa vaÓyo bhavati / kuÇkuma kastÆrikÃlavaÇgapu«paæ ca mukhe prak«ipya japet / yena saha mantrayate sa vaÓyo bhavati / marÅcama«ÂasahasrÃbhimantritaæ k­tvà mukhe prak«ipya kruddho 'pi vacanena priyo bhavati / ÓikhÃmanenaiva badhnÅyÃt / ad­Óyo bhavati / Óakraæ d­«Âvà manasÃnusmared vigatakrodho bhavati / nityajÃpena sarvajanapriyo bhavati / mahati pratyÆ«e 'bhyutthÃya jÃtÅkusumasahitaæ pÃnÅyaæ Óucau pradeÓe bhÆmau juhuyÃt / mantrÅ bhavati / anatikramaïÅyavacana÷ / (##) bhaye samutpanne manasi kuryÃt / bhayaæ na bhavati / parasya kruddhasyÃpi maitrÅæ bhÃvayittvà anusm­tya mukhaæ vyavalokayet / vigatakrodho bhavati / sarvasugandhapu«pai÷ homaæ kuryÃd yamuddiÓya karoti sa vaÓyo bhavati / saptÃbhimantritaæ udakaæ pratyu«asi pibet / niyatavedanÅyaæ karma k«apayati / saptajaptenodakena mukhaæ prak«Ãlayet sarvajanapriyo bhavati / pu«pÃïyabhimantrya yasya dadÃti sa vaÓyo bhavati / ÃcÃryatvamekena lak«ahomena tandulÃnÃm / vi«ayapatitvaæ tilÃnÃæ padmÃnÃæ sahasraæ juhuyÃt / dÅnÃrasahasraæ labhate / vÅrakrayakrÅtÃæ guggulusarjarasaæ gandharasaæ ÓrÅvÃsakaæ caikata÷ k­tvà juhuyÃt / pa¤camyÃæ pa¤camyÃæ «aïmÃsam pÆrïe sahasraguïaæ labhate / sarvagandhai÷ pratik­tiæ k­tvà tÅk«ïaÓastreïaikadhÃreïa cchitvà cchitvà juhuyÃt / dak«iïena pÃdà puru«asya vÃmapÃdaæ striya÷ yamicchati sa vaÓyo bhavati / saptÃhaæ trisandhyaæ dhuttÆrakapu«pÃïi juhuyÃt / gÃvo labhate / arkakëÂhairdhÃnyaæ ÓirÅ«apu«pairaÓvÃæ aÓokapu«pai÷ suvarïaæ vyÃdhighÃtakapu«pairvastrÃïi labhate / yad yadicchati tat sarvaæ jÃtÅkusumahomena karoti / yadvarïÃni pu«pÃïi pÃnÅye juhoti saviturudaye / tadvarïÃni vastrÃïi labhate / saptajaptaæ bhÃjanaæ k­tvà bhik«ÃmaÂati bhik«Ãmak«ayÃæ labhate / rÃtryÃmutthÃya parijapyÃtmÃnaæ svayaæ ÓobhanÃni svapnÃni paÓyati // atha rÃjÃnaæ vaÓÅkartukÃma÷ tasya pÃdapÃæsuæ g­hÅtvà sar«apaistailaiÓca miÓrayitvà juhuyÃt / saptÃhaæ trisandhyaæ vaÓyo bhavati // rÃj¤Åæ vaÓÅkartukÃma÷ sauvarcalÃæ Óatapu«pÃæ vÃrÃhÅæ caikata÷ k­tvà juhuyÃt / saptarÃtraæ trisandhyaæ vaÓyà bhavati / rÃjamÃtyaæ vaÓÅkartukÃma÷ bhallÃtakÃnÃæ tilÃæ vacÃæ ca pratik­tiæ k­tvà juhuyÃt / saptÃhaæ saptarÃtraæ ca vaÓyo bhavati / purohitaæ vaÓÅkartukÃma÷ brahmadaï¬Åæ Óatapu«pÃæ caikata÷ k­tvà juhuyÃt / saptarÃtraæ trisandhyaæ vaÓyo bhavati / brÃhmaïÃnÃæ vaÓÅkartukÃma÷, pÃyasaæ gh­tasahitaæ juhuyÃt / sarve vaÓyà bhavanti / atha k«atriyaæ vaÓÅkartukÃma÷, ÓÃlyodanaæ gh­tasahitaæ juhuyÃt / saptÃham / vaiÓyÃnÃæ vaÓÅkaraïe yÃvakÃæ gu¬asahitÃæ juhuyÃt / vaÓyo bhavati / piïyÃkaæ juhuyÃt / ÓÆdrà vaÓyà bhavanti / sarvÃnekata÷ k­tvà juhuyÃt sarve vaÓyà bhavanti / catu÷pathe ekaÓÆnye g­he và baliæ nivedya yo 'sya glÃna÷ sa tasmÃd vinirmukto bhavati // mukhaæ sp­Óaæ jape jvaramapagacchati / a«ÂaÓatajaptena ÓikhÃbandhena sarvavyÃdhibhya÷ parimucyate / sarvarogebhya÷ mÆÓrakaæ badhvà Óikhà bandhaæ k­tvà svaptavyaæ / sarvarogà apagacchanti / vyÃdhinà grasta÷ japamÃtreïa mucyate / galagrahe valmÅkam­ttikÃæ japtvà lepa÷ kÃrya÷ / vyÃdhirapagacchati / ak«iroge nÅlÅkalikÃni juhuyÃt / vyupaÓÃmyati // paÂavidhÃnasyÃrtarikarmma÷ // pÆrvoktena vidhÃnena anÃhate paÂe keÓÃpagate Ãryama¤juÓrÅ÷ kumÃrabhÆta÷ Ãbhilekhya÷ sarvÃlaÇkÃravibhÆ«ita÷ / raktavarïa÷ kumÃrarÆpÅ padmÃsanastha÷ / dak«iïapÃrÓve aryÃvalokiteÓvara÷ vÃmapÃrÓve samantabhadra÷ / Ãryama¤juÓriyasya ki¤cidÆnau / taæ paÂaæ sthÃpayitvà koÂiæ japet / rÃjà bhavati / candanasamidhÃnÃæ kuÇkumÃbhyaktÃnÃæ lak«aæ juhuyÃt / rÃjà bhavati / agarusamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ lak«aæ juhuyÃt / rÃjà bhavati / jÃtÅkusumÃnÃæ gh­tÃktÃnÃæ koÂiæ juhuyÃt / rÃjà bhavati // (##) yatpramÃïÃnÃæ padmÃnÃæ rÃÓiæ juhoti tatpramÃïÃnÃæ dÅnÃrÃïà rÃÓÅ labhate / yÃvad yÃvat tÃvajjapyamÃnÃæ na g­hïÃti tÃvad vidyÃdharacakravartÅ bhavati / bhallÃtakÃnÃæ lak«aæ juhuyÃt dÅnÃrasahasraæ dadÃti / vyÃdhighÃtakaphalÃnÃæ lak«aæ juhuyÃt mahÃdhanapatirbhavati / a«Âasahasrahomena guggulusamidhÃnÃæ dhÃnyaæ labhate / satatatilahomenÃvyavacchinnaæ dhÃnyaæ labhate / gotaï¬ulÃnÃæ lak«aæ juhuyÃt / saha dadhnà gosahasraæ labhate / bahuputrikÃphalÃni ÓamÅphalÃni caikata÷ k­tvà juhuyÃt / yÃmicchati kanyÃæ tÃæ labhate / ÓamÅpatrÃïi juhuyÃt / sarvakÃmado bhavati / agastipu«pÃïi k«ÅrÃktÃni juhuyÃt / brÃhmaïavaÓÅkaraïà / karavÅrapu«pÃïi ÓuklÃni juhuyÃt / k«atriyavaÓÅkaraïe / karïikÃrapu«pÃïi juhuyÃdrÃjà vaÓÅkaraïe / dhuttÆrakapu«pÃïi juhuyÃt / ÓÆdravaÓÅkaraïe / arkapu«pÃïÃæ dadhimadhugh­tÃktÃnÃæ lak«aæ juhuyÃt / sarvavyÃdhibhya÷ parimucyate // anenaiva vidhinà pu«pÃïÃæ sugandhÃnÃæ lak«aæ pÃdamÆle nivedayet / nityasukhÅ bhavati / aÓvatthasamidbhiragniæ prajvÃlya ÓamÅpu«pÃïÃæ sahasraæ juhuyÃt / nak«atrapŬà vyupaÓÃmyati / gorocanayà mantramabhilekhya Óirasi badhvà saÇgrÃme 'vataret / Óastrairna sp­Óyate / hastiskandhe ma¤juÓriyamagrato balasya dattvà darÓanamÃtreïaiva parabalasya bhaÇgo bhavati / dhvajÃgre kumÃrarÆpiïaæ sauvarïamayÆrÃsanasthaæ k­tvà saÇgrÃmamavataret / darÓanÃdeva parabalasya bhaÇgo bhavati / jÃtÅkusumÃnÃæ pÃdamÆle lak«aæ nivedayet / tatraiva kuÓasaæstare ÓayyÃæ kurvÅta / svapne yathÃbhila«itaæ kathayati / pradÅpÃnÃæ sahasraæ dattvà ekapradÅpaæ padmasÆtravarttiæ k­tvà madhuya«Âiæ ve«Âayitvà prajvÃlya paÓyed yathÃbhÆtaæ ma¤juÓriyaæ kumÃrabhÆtaæ paÓyati // dvitÅyaæ paÂavidhÃnaæ samÃptam / sauvarïaæ rajataæ và kumÃraæ k­tvà varadaæ dak«iïena pÃïinà / vÃmena bhagavatÅæ praj¤ÃpÃramitÃæ dadhÃnaæ tamÅd­Óaæ sadhÃtukakaraï¬akaæ purata÷ sthÃpyÃk«aralak«aæ japet / pÆjÃæ vÃsariïÃæ kuryÃt / bÃladÃrakadÃrikÃÓcÃsyÃgrato bhojayitavyà / gÅtaæ vÃditaæ pustakavÃcanaæ cÃkuryÃt / japaparisamÃptau pu«patrayeïÃrghaæ datvà pre«ayet / pÆrvoktena vidhÃnenÃvÃhanavisarjanaæ padmamudrÃæ badhvà jÃpaæ kuryÃt / dhvajamudrÃyà Ãvarttanaæ svastikamudrayà Ãsanaæ pÆrïamudrÃyÃrghaæ ekaliÇgamudrÃyÃæ pu«pÃïi manorathamudrÃyÃæ pradÅpaæ yamalamudrÃyà dhÆpaæ mayÆrÃsanamudrÃyà gandhaæ ya«ÂimudrÃyà baliæ anena vidhÃnena rÃtrau dinedine kuryÃd yÃvajjÃpaparisamÃptiriti / paÓvÃt karmÃïi kuryÃt // jÃtÅkusumÃnÃæ samudragÃminyÃæ nadyÃæ lak«aæ plÃvayet / vi«ayaæ labhate / rÃtrau jÃtikusumaughaæ k­tvà bhagavata÷ purata÷ svapet / bhagavantaæ paÓyati dharma deÓayamÃnaæ bodhisattvapariv­taæ yamuddiÓya karoti tadeva kama kuryÃt / nÃnyasya kuryÃt / upo«adhikena ÓuklapratipadamÃrabhya ÓrÅvÃsakadhÆpaæ madhumiÓraæ juhuyÃt rÃjyaæ labhate / koÂiæ japet ma¤juÓriyaæ svayameva paÓyati dharmadeÓanÃæ ca karoti / yadi kenacit sahollÃpayati sammukhamavabhëate avaivarttikaÓca bodhisattvo bhavati // t­tÅyaæ vidhÃnam // (##) raktacandanamayaæ kumÃrarÆpiïaæ ekena pÃrÓvena priyaækaraæ anyena vÅramatÅ sÃÓokav­k«ÃÓrayÃæ kÃrayet / tamekapÃrÓve sthÃpayitvà lavaïasarvaparÃjikÃvyÃmiÓreïa raktacandanapratik­tiæ k­tvà cchitvà cchitvà juhuyÃd yasya nÃmnà sa vaÓyo bhavati / udumbaraphalÃni yasya nÃmnà juhuyÃt sa vaÓyo bhavati / kÃkodumbarikÃphalÃni juhuyÃd yasya nÃmnà sa vaÓyo bhavati / Ó­ÇgÃÂakaæ juhuyÃt brÃhmaïavaÓÅkaraïe padmamÆlÃni k«atriyavaÓÅkaraïe kaÓerukÃïi juhuyÃt / vaÓyavaÓÅkaraïe ÓÃlÆkÃni juhuyÃt / ÓÆdravaÓÅkaraïe lavaïaÓarkarÃïÃma«Âasasraæ juhuyÃt / trisandhyaæ saptÃhaæ yasya nÃmnà juhoti sa vaÓyo bhavati / nimbapatrÃïi kaÂutailÃktÃni juhuyÃt ÃhutyëÂasahasraæ trisandhyaæ saptÃhaæ yasya nÃmnà sa vaÓyo bhavati / sarveïa homena vaÓÅkaraïam / b­hatÅkusumÃnÃæ lak«aæ juhuyÃt suvarïaæ labhate / kÃläjanikÃkusumÃnÃma«Âasahasraæ juhuyÃt mahÃntaæ grÃmaæ labhate / pÃÂalapu«pÃïi juhuyÃd dhÃnyamak«ayaæ labhate / ÓrÅparïÅpu«pÃïi juhuyÃt suvarïa labhate / vacÃæ dadhimadhugh­tÃktÃæ juhuyÃt sarvavÃde«ÆttaravÃdÅ bhavati / brÃhmÅrasagh­tasahitaæ tÃmrabhÃjane sthÃpayitvà tÃvajjaped yÃvad daÓasahasrÃïi paÓcÃt pibet sarvavÃdino vijayate / yasya kruddhasyëÂasahasrÃbhimantritaæ k­tvà lo«Âaæ k«ipet purata÷ sa krodhaæ mu¤cati // caturthaæ vidhÃnam / anÃhate paÂe keÓÃpagate upo«adhikena citrakareïa aÓle«akairvarïakai÷ Ãryama¤juÓriyaÓcitrÃpayitavya÷ / padmÃsanopavi«Âaæ dharmaæ deÓayamÃnaæ dark«iïapÃrÓve ÃryamahÃmekhalà vÃmapÃrÓve cÃryapraj¤ÃpÃramità jÃpavatÅ sarvÃlaÇkÃravibhÆ«ità Óuklavastranivasanà / tasyÃdhastÃt padmasara÷, bahuvidhapu«pasaÇkÅrïa÷ nÃgarÃjÃnau akÃyavinirgatau padmadaï¬adh­tahastau ÃryÃparÃjità caikasmiæ vighnavinÃyakÃæ nÃÓayantÅ agnijvÃlÃmukhÅ bh­kuÂÅk­talocanÃæ anyasmiæ pÃrÓve ÃryaparïaÓabarÅ pÃÓaparaÓuvyagrahastà k­«ïaraktanetrà mayÆrap­«ÂhabhirƬhà sÃdhakaæ parirak«antÅ / sÃdhakaÓca padmamÃlÃvyagrahasta÷ bhagavato ma¤juÓriyamukhaæ vyavalokayamÃna÷ upari«ÂÃccÃmarapu«pamÃlÃdundubhidhÃriïau devaputrau lekhayitavyau // taæ paÂaæ paÓcÃnmukhaæ sthÃpya sadhÃtuke caitye koÂiæ japet / japÃnte ca mahatÅæ pÆjÃæ k­tvà bhagavatÅæ praj¤ÃpÃramitÃæ vÃcayitvà daÓasahasrÃïi japet / ma¤juÓriyo mukhaæ vyavalokayamÃna÷ / paÓcÃt paÂaæ kampate / rÃjyaæ labhate / cak«uÓca labhate / vidyÃdharo bhavati / hasate cakravarttÅ bhavati / bhëaïe bodhisattva÷ prathamabhÆmipratilabdho bhavati / dharmadeÓanÃæ cÃsya Ó­ïoti // tasyaiva paÂasyÃgrata÷ kapilÃyÃ÷ samÃnavatsÃyÃ÷ gogh­taæ g­hya tÃmrabhÃjane sthÃpya tÃvajjaped yÃvadÆ«mÃyati / dhÆmÃyati / prajvalati / Æ«mÃyamÃnaæ pÅtvà paramamedhÃvÅ bhavati / Órutidhara÷ dhÆmÃyamÃne 'ntarddhÃnam jvalamÃne ÃkÃÓagamanam / ÃmaÓarÃvasampuÂe sthÃpya vacÃæ jÃtÅkusumairve«Âayitvà tÃvajjaped yÃvadaÇkurÅbhavati / tÃæ bhak«ayitvà Órutidharo bhavati / anyÃæ koÂiæ japet ma¤juÓriyaæ sÃk«Ãt paÓyati / dharmadeÓanÃæ ca Ó­ïoti / tÃæ cÃdhimucyate // (##) sauvarïapadmaæ Óatapatraæ kÃrayitvà dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya tÃvajjaped yÃvajjvalatÅti / tena g­hÅtamÃtreïa vidyÃdharÃïÃæ cakravartÅ bhavati parairadhar«aïÅya÷ / mana÷ÓilÃæ haritÃlama¤janaæ và ÓrÅparïÅsamudgake prak«ipya tÃvajjaped yÃvat khuÂkhuÂÃÓabdaæ karoti / g­hÅtamÃtreïa bhÆmicarÃïÃæ rÃk«asapiÓÃcÃnÃmadhipatirbhavatyadh­«ya÷ / kha¬gaæ g­hya sallak«aïasaÇkÅrïaæ avraïaæ tÃvajjaped yÃvadahiriva phaïaæ k­tvà ti«Âhati / taæ g­hya vidyÃdharacakravartÅ kalpÃyuradh­«ya÷ / mana÷ÓilÃæ t­lohaparive«ÂitÃæ k­tvà mukhe prak«ipya tÃvajjaped yÃvacculuculÃyatÅti / ad­Óyo bhavati / kha¬gahartà ad­Óya÷ sarvÃïi kuÓalopasaæhitÃni karoti / varjayitvà kÃmopasaæhitam / ÓamÅv­k«arƬhasyÃÓvatthasya sÃraæ g­hya t­lohaparive«Âitaæ k­tvà mukhe prak«ipya tÃvajjaped yÃvacculuculÃyati / adh­«yo bhavati var«asahasraæ jÅvati / rajataæ cakraæ k­tvà asuravivarasyÃgrata÷ tÃvajjaped yÃvaccakraæ asurajantrÃïi bhittvà praviÓati / tatk«aïamevÃsurayuvatayo nirgacchanti / tÃbhi÷ saha praviÓya kalpasthÃyÅ bhavati / lohamayaæ t­ÓÆlaæ k­tvà tasmiæ vivaradvÃre jÃpaæ karoti tatra sarvayantrÃïi sphuÂanti / yÃvadbhi÷ sahecchati tÃvadbhi÷ saha praviÓati / kalpasthÃyÅ bhavati / maitreyaæ ca bhagavantaæ paÓyati // pa¤camaæ paÂavidhÃnam // ÓvetÃrkamayaæ aÇgu«ÂhamÃtraæ bhagavantaæ ma¤juÓriyaæ kÃrayitvà arkapu«pÃïÃæ lak«aæ nivedayet / sÃmantarÃjyaæ pratilabhate / ÓvetakaravÅramÆlamayaæ k­tvà aÇgu«ÂhamÃtrameva tatpu«pÃïÃmekÃæ koÂiæ nivedayet mantrÅ bhavati / karahÃÂav­k«amayaæ vitastipramÃïamÃtraæ kÃrayitvà tatpu«pÃïÃæ lak«aæ nivedayet / senÃpatyaæ labhate / Óvetacandanamayaæ vitastipramÃïamÃtraæ bhagavantaæ ma¤juÓriyaæ k­tvà jÃtÅkusumÃnÃæ lak«aæ nivedayet / purohityaæ labhate / aÓvatthav­k«amayaæ aÇgulamÃtrapramÃïaæ bhagavantaæ ma¤juÓriyaæ kÃrayitvà akÃkolÅne pÃnÅyakumbhaæ nivedayet / bahujanasammato bhavati / sarvagandhamayaæ k­tvà sarvagandhapu«pairniveditai÷ yamicchati tamÃpnoti / satattasamitamagarusamidhÃnÃæ juhuyÃt mantrÅ bahujanasya sammato bhavati / satatajÃpena pa¤cÃnantaryÃïi vik«ipayati / maraïakÃle ma¤juÓriyaæ paÓyati / dharmadeÓanÃæ cÃsya karoti / utthÃyotthÃya a«ÂaÓataæ japet sarvasattvÃnÃmadh­«yo bhavati / ak«iïÅ parijapya svÃminaæ paÓyet / prasÃdavÃæ bhavati / yamuddiÓya karmakaro tatrasthaæ saptabhirdivasai÷ grÃmÃntarasthaæ ekaviæÓatibhirdivasai÷ vi«ayÃntarasthaæ caturbhi÷ mÃsai÷ nadyantaritaæ «a¬bhirmÃsai÷ svakulavidhÃnenÃnyamantravidhÃnena cÃÓe«aæ karmaæ karoti varjayitvà kÃmopasaæhitam / ÃbhicÃrukaæ ceti // «a«Âho vidhÃna÷ / ityuktaæ yugÃntehitaæ + + + + + + tathà / sattvÃnÃmalpapuïyÃnÃæ hitÃrthaæ muninà purà // Mmk_28.1 // ÓÃsanÃntarhite ÓÃstu÷ ÓÃkyasiæhasya tÃpine / siddhiæ yÃsyate tasmiæ kÃle raudre 'tibhairave // Mmk_28.2 // saptamaæ vak«yate hyatra kalparÃtre sukhÃvahe / mamaitat kathitaæ kalpaæ tasmiæ kÃle sudÃruïe // Mmk_28.3 // (##) sattvÃnÃmalpapuïyÃïÃæ mÃrgo hye«a pravartita÷ / bodhisambhÃrahetutvaæ triyÃnapathanimnagam // Mmk_28.4 // upÃyakauÓalyasattvÃnÃæ darÓayÃmi tadà yuge / t­«ïÃmƬhà hi vai sattvà rÃgadve«asamÃkulà // Mmk_28.5 // te«Ãæ darÓayÃmyetaæ mÃrgaæ t­«ïÃvaÓÃnugam / t­«ïÃbandhanabaddhÃstu kuÓalaæ và karmahetuta÷ // Mmk_28.6 // siddhisÃdhyaæ tathà dravyaæ mantratantraæ samoditam / vinayÃrthaæ tu sattvÃnÃæ kathitaæ lokanÃyakai÷ / etat karmasya mÃhÃtmyaæ sÃdhakÃnÃæ tu jÃpinÃm // Mmk_28.7 // ityuktvà munivaro hyagra ÓÃkyasiæho narottama÷ / kathitvà mantratantrÃïÃæ balaæ vÅryaæ savistaram // Mmk_28.8 // amoghaæ darÓayet siddhiæ tasmiæ kÃle yugÃdhame / ÓuddhÃvÃsaæ tadà vavre devasaÇghà jinottamo // Mmk_28.9 // yametanmÃr«Ã proktaæ kalparÃjaæ savistaram / savalokahitÃrthÃya ma¤jugho«asya ÓÃsanamiti // Mmk_28.10 // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt «a¬viæÓatima÷ karmavidhÃnÃryama¤juÓrÅyaparivarttapaÂalavisara÷ parisamÃpta iti / __________________________________________________________ (##) ## atha bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅye kalpavidhÃnaparivarte saptama÷ paÂakarmavidhÃnaæ yo tasmiæ kÃle tasmiæ samaye yugÃnte sÃdhayi«yanti amoghà tasya siddhirbhavi«yati / saphalÃ÷ sukhodayÃ÷ sukhavipÃkÃ÷ d­«ÂadharmavedanÅyà sarvadurgatinivÃraïÅyà niyataæ tasya bodhiparÃyaïÅyà siddhirbhavi«yati // atha bhagavÃæ ÓÃkyamuni÷ ma¤juÓriyasya kumÃrabhÆtasya h­dayaæ bhëate sma - «a¬ak«araæ «a¬gatimocanÃtmakaæ acintyatulyÃpratimaæ maharddhikam / vimocakaæ sarvabhavÃrïavÃrïavaæ t­du÷khadu÷khà bhavabandhabandhanÃt // Mmk_29.1 // asahyaæ sarvabhÆtÃnÃæ sarvalokÃnuliptakam / adh­«yaæ sarvabhÆtÃnÃæ bhavamÃrgaviÓodhakam // Mmk_29.2 // prÃpakaæ buddhadharmÃïÃæ sarvadu«ÂanivÃraïam / anumoditaæ sarvabuddhaistu sarvasampattikÃrakam / utk­«Âa÷ sarvamantrÃïÃæ ma¤jugho«asya ÓÃsane // Mmk_29.3 // katamaæ ca tat / om vÃkyeda nama÷ // asya kalpaæ bhavati / ÓÃkayÃvakabhik«abhaik«ÃhÃro và tri÷kÃlasnÃyÅ tricelaparivarttÅ ak«aralak«aæ japet / pÆrvasevà k­tà bhavati // tata÷ acchinnÃgradaÓake paÂe po«adhikena citrakareïa aÓle«akairvarïakai÷ Ãryama¤juÓrÅÓcitrÃpayitavya÷ padmÃsanasyo dharmaæ deÓayamÃna÷ sarvÃlaÇkÃravibhÆ«ita÷ kumÃrarÆpÅ muktottarÃsaÇga÷ tasya vÃmena ÃryÃvalokiteÓvara÷ padmahasta÷ cÃmaravyagrahasta÷ dak«iïena Ãryasamantabhadra÷ upari meghagarbhavinirgatau vidyÃdharau mÃlÃdhÃriïau likhÃpayitavyau adhastÃt sÃdhako dhÆpakaÂacchakavyagrahasta÷ samantÃt parvataÓikharà likhÃpayitavyà / adhastÃt padmasara÷ // sadhÃtuke caitye paÂaæ paÓcÃnmukhaæ prati«ÂhÃpya udÃrÃæ pÆjÃæ k­tvà gh­tapradÅpÃæÓca prajvÃlya jÃtÅpu«pÃïÃæ a«Âasahasreïa ekaikamabhimantrya ma¤juÓrÅmukhe tìayet / tato mahÃgambhÅrahuÇkÃraÓabda ÓrÆyate / paÂo và prakampate / huÇkÃraÓabdena sÃrvabhaumiko rÃjà bhavati / pataprakampane sarvavÃdi«uttaravÃdÅ bhavati / sarvalokaikaÓÃstraj¤a÷ / atha na siddhyati sarvakarmasamartho bhavati // ayaæ prathama÷ kalpa÷ / agarusamidhÃnÃmadhyarddhamaÇgulapramÃïÃnÃæ nirdhÆme«u khadirÃÇgÃre«u k­tsnÃæ rÃtriæ turu«katailÃktÃnÃæ juhuyÃt / aruïodaye Ãryama¤juÓriyaæ paÓyati / so 'sya yathepsitaæ varaæ dadÃti / varjayitvà kÃmopasaæhitam // tasyaiva paÂasyÃgrata÷ candanadhÆpamavyavacchinnaæ dahaæ k­tsnÃæ rÃtriæ japet / tata÷ Ãryama¤juÓrÅ÷ (##) sÃk«ÃmÃgacchati gambhÅrÃæ dharmÃæ deÓayati / tÃmadhimucyati / adhimucya sarvavyÃdhivinirmukta÷ vaÓità prÃpto bhavati // raktacandanamayaæ padmaæ k­tvà «a¬aÇgulapariïÃhaæ sanÃlaæ raktacandanena mrak«ayitvà sahasraæ sampÃtÃhutaæ sahasrÃbhimantritaæ k­tvà pÆrïamÃsyÃæ paÂasyÃgrata÷ padmapatre sthÃpya hastenÃva«Âabhya tÃvajjaped yÃvat prajvalita iti / tena g­hÅtena dvira«Âavar«Ãk­ti÷ taptakäcanaprabha÷ bhÃskarasyopiraketejà devakumÃra÷ sarvavidyÃdharanamask­ta÷ mahÃkalpaæ jÅvati / bhinne dehe bhiratyÃmupapadyate // candragrahe ÓvetavacÃæ g­hyaæ pa¤cagavyena prak«Ãlya aÓvatthapatrairava«Âambhayitvà tÃvajjaped yÃvadÆ«mÃyati dhÆmÃyati jvalati / sarvajanavaÓÅkaraïa÷ sarvavÃdivijayÅ dhÆmÃyamÃne antarddhÃnaæ triæÓadvar«asahasrÃïi jÅvati / jvalite ÃkÃÓagamanaæ mahÃkalpaæ jÅvati // kapilÃyÃ÷ samÃnavatsÃyÃ÷ gh­taæ g­hya tÃmrabhÃjanaæ saptabhiraÓvatthapatrai÷ sthÃpya tÃvajjaped yÃvat trividhà siddhiriti / taæ pÅtvà ÓrutidharamantardhÃnÃkÃÓagamanamiti // pu«karabÅjaæ mukhe prak«ipya candragrahe tÃvajjaped yÃvacculuculÃyati / trilauhaparive«Âitaæ k­tvà mukhe prak«ipyÃntarhito bhavati / udgÅrïÃyÃæ d­Óyati // lavaÇgagandhaæ mukhe prak«ipya «a¬lak«aæ japet / yamÃlapati sa vaÓyo bhavati / k«ÅrayÃvakÃhÃra÷ lak«aæ japed vidyÃdharo bhavati / bhik«ÃhÃra÷ këÂhamaunÅ lak«aæ jape antarhito bhavati / koÂiæ japedÃryama¤juÓrÅstathà dharmaæ deÓayati yathà caramabhaviko bodhisattva÷ bhavati / satata jÃpena sarvÃrthav­ddhirbhavati // sarvagandhairyasya pratik­tiæ k­tvà cchitvà juhoti sa saptarÃtreïa vaÓyo bhavati / guggulugulikÃnÃæ badarÃsthipramÃïÃnÃæ gh­tÃktÃnÃæ Óatasahasraæ juhuyÃt dÅnÃralak«aæ labhati // samudragÃminÅæ nadÅmavatÅrya padmÃnÃæ Óatasahasraæ nivedayet / padmarÃÓitulyaæ mahÃnidhÃnaæ paÓyati / k«ayaæ na gacchati / gaurasar«apÃïÃæ kuÇkumÃbhyaktÃnÃæ a«Âasahasraæ juhuyÃt / rÃjà vaÓyo bhavati / tilÃnÃæ dadhimadhugh­tÃktÃnÃæ Óatasahasraæ juhuyÃt / sarvandado mahÃg­hapatirbhavati / apatitagomayena maï¬alakaæ k­tvà muktapu«pairabhyavakÅryëÂaÓataæ japet / tata÷ saddharmapustakaæ vÃcayet / mÃsena paramamedhÃvÅ bhavati / rocanëÂaÓataæ k­tvà tilakaæ kuryÃt / sarvajanapriyo bhavati / ÓikhÃæ saptajaptÃæ k­tvà sarvasattvÃnÃmÃvadhyo bhavati / kirimÃlaæ daÓasahasrÃïi juhuyÃt / sarvavyÃdhirmucyate / dinedine saptavÃrÃæ japet / niyatavedanÅyaæ karma k«apayati athëÂaÓatajapena maraïakÃlasamaye samastaæ sammukhaæ Ãryama¤juÓriyaæ paÓyatÅti // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt saptaviæÓatima÷ ma¤juÓrÅpaÂavidhÃnaparivartakarmavidhi÷ saptamakapaÂalavisara÷ parisamÃptamiti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅyamantratantre vidyÃrÃj¤Ãæ cakravarttiprabh­tÅnÃæ sarvatathÃgato«ïÅ«apramukhÃnÃæ sarvamantrÃïÃæ siddhisthÃnÃni bhavanti / tatrottarÃpathe sarvatra tÃthÃgatÅ vidyÃrÃj¤a÷ siddhiæ gacchanti saæk«epata÷ // cÅne caiva mahÃcÅne ma¤jugho«o 'sya trasyati / ye ca tasya mantrà vai siddhiæ yÃsyanti tatra vai // Mmk_30.1 // u«ïÅ«arÃj¤Ãæ sarvatra siddhird­Óyeyu tatra vai / kÃviÓe vakhale caiva udiyÃne samantata÷ // Mmk_30.2 // kaÓmÅre sindhudeÓe ca himavatparvatasandhi«u / uttarÃæ diÓi ni÷s­tya mantrà siddhyanti ÓreyasÃ÷ // Mmk_30.3 // ye ca gÅtà purà buddhai÷ adhunà ca pravarttità / anÃgatà ca sambuddhai÷ udgÅrïà ÓÃntihetava÷ // Mmk_30.4 // sarve vai tatra siddhyanti himÃdrikuk«isambhave / janapade Óreyase bhadre ÓÃntiæ kartu samÃrabhe // Mmk_30.5 // madhyadeÓe tathà mantrÃ÷ sidhyantyete padmasambhavà / gajomÃnikule cÃpi siddhistatra prad­Óyate // Mmk_30.6 // pa¤cikasya ca yak«asya hÃrÅtyà yak«ayonijà / gÃndharvà ye tu mantrà vai siddhiste«Ãæ samodità // Mmk_30.7 // kÃÓipuryÃæ tato nityaæ magadhe«u samantata÷ / aÇgadeÓe tathà prÃcyÃæ kÃmarÆpe samantata÷ // Mmk_30.8 // lauhityÃæ tu taÂe ramye vaÇgadeÓe«u sarvata÷ / jambhalasya bhavet siddhi tathà maïikulodite // Mmk_30.9 // samudratÅre dvÅpe«u sarvatatra jalÃÓraye / siæhalÃnÃæ purÅ ramyà siddhyante mantradevatà // Mmk_30.10 // bh­kuÂÅ caiva + + + mahÃÓriyà yaÓasvinÅ / sitÃkhyÃ÷ sarvamantrÃstu catu÷kumÃryà mahodadhau // Mmk_30.11 // sidhyante tatra vai sthÃne pÆrvadeÓe samantata÷ / vindhyakuk«inivi«ÂÃÓca agrendre ca samantata÷ // Mmk_30.12 // kÃrtikeyo 'tha ma¤juÓrÅ÷ siddhyante ca samantata÷ / Ó­ÇgÃragahvara÷ kuk«Ãdre÷ kandare ca sakÃnane // Mmk_30.13 // (##) siddhirvinÃyakÃæ tatra vighnakartà sajÃpinÃm / hastÃkÃrasamÃyuktÃnekadantÃæ mahaujasÃm // Mmk_30.14 // aÓvarÆpà tathÃnekà + + + kÃraÓÃlinÃm / ÅÓÃnasya sutÃæ divyÃæ vividhÃæ vighnakÃrakÃm // Mmk_30.15 // tatproktà mantrayuktÃæÓca siddhik«etraæ prad­Óyate / mÃtarà vividhÃkÃrÃæ grahÃæÓcaiva sudÃruïÃm // Mmk_30.16 // pretÃyonisamÃdi«Âà mÃnu«ÃhÃranairr­tÃm / pretarÃj¤a÷ samÃdi«Âaæ siddhik«etraæ tatoditam // Mmk_30.17 // tadÃdyÃt sarvabhÆtÃnÃæ siddhik«etraæ samÃdiÓet / vajrakrau¤co mahÃvÅrya÷ siddhyante tatra vai diÓe // Mmk_30.18 // Ãsurà mantramukhyÃstu ye cÃnye laukikÃstathà / siddhyante tatra mantrà vai dak«iïÃæ diÓimÃÓritÃ÷ // Mmk_30.19 // pretarÃj¤astathà nityaæ yamasyaiva vinirdiÓet / siddhyante jÃtyamantrÃæstu saÓaivà ca savai«ïavà // Mmk_30.20 // krÆrÃÓcÃkrÆrakarme«u k«etramÃdi«vadak«aïam / vajrapÃïisamÃdi«Âà mantrÃ÷ krÆrakarmiïa÷ // Mmk_30.21 // dak«iïÃpathamÃs­tya sidhyante pÃpakarmiïÃm / aÓubhaæ phalani«phattiæ d­Óyate tatra vai diÓe // Mmk_30.22 // Ãdityabhëità ye mantrÃ÷ saumyÃÓcaiva prakÅrtitÃ÷ / aindrà mantrÃ÷ prasidhyante paÓcime diÓi Óobhane // Mmk_30.23 // svayaæ tatra + sidhyeta yak«endro 'tra maharddhika÷ / dhanada÷ sarvabhÆtÃnÃæ bÃliÓÃnÃæ tu mohinÃm // Mmk_30.24 // cittaæ dadÃti jantÆnÃæ vidhid­«Âena hetunà / siddhyante paÓcime deÓe bhogavÃnarthasÃdhaka÷ // Mmk_30.25 // dhanado nÃma nÃmena viÓruto 'tra mahÅtale / vajrapÃïi÷ svayaæ yak«a÷ bodhisattvo maharddhika÷ // Mmk_30.26 // mantramukhyo varaÓre«Âho daÓabhÆmÃdhipa÷ svayam / siddhyante sarvamantrà vai vajrÃbjakulasambhavà // Mmk_30.27 // tathëÂakulikà mantrà a«Âabhyo dik«u niÓrità / uttarÃyÃæ diÓi sidhyante mantrà vai jinasambhavà // Mmk_30.28 // pÆrvadeÓe tathà siddhi÷ mantrà vai padmasambhavà / dak«iïÃpathaniÓ­tya sidhyante kuliÓÃlayÃ÷ // Mmk_30.29 // (##) paÓcimena gaja÷ proktà vidiÓe maïikulastathà / paÓcime cottare sandhau siddhiste«u prakalpità // Mmk_30.30 // paÓcime dak«iïe cÃpi sandhau yak«akulastathà / dak«iïe pÆrvadigbhÃge ÓrÃvakÃnÃæ mahaujasÃm // Mmk_30.31 // kulÃkhyaæ te«u d­«Âaæ vai tatra sthÃne«u sidhyati / pÆrvottare diÓÃbhÃge pratyekÃnÃæ jinasambhavam // Mmk_30.32 // kulÃkhyaæ bahumataæ loke siddhiste«u tatra vai / adhaÓcaiva diÓÃbhÃge sidhyante sarvalaukikà // Mmk_30.33 // pÃtÃlapraveÓikà mantrà vai sidhyante '«Âakule«u ca / lokottarà tathà mantrà u«ïÅ«ÃdyÃ÷ prakÅrtitÃ÷ // Mmk_30.34 // siddhimÃyÃnte te Ærdhvaæ cakravartijinodità / diksamantÃt sarvatra vajriïasya tu siddhyati // Mmk_30.35 // tathÃnye mantraràsarve abjayonisamudbhavà / siddhyante sarvadà sarve sarvemantrÃÓca bhogadà // Mmk_30.36 // siddhyante sarvakÃle 'smiæ vajrÃbjakulayorapi / etat k«etraæ tu nirdi«Âaæ kÃlaæ tat parikÅrtyate // Mmk_30.37 // utpatte÷ sarvabuddhÃnÃæ mantrasiddhi jinoditÃm / madhyakÃle tu buddhÃnÃæ abjavajrasamudbhavÃm // Mmk_30.38 // mantrÃïÃmanyakÃle 'smin tadanye«Ãæ mantraÓÃlinÃm / siddhiÓca kÃlata÷ proktà nÃnyakÃle prakÅrttità // Mmk_30.39 // tapasÃduttamà siddhistribhirjanyairavÃpnuyÃt / sÃtatyajÃpinÃæ mantraæ tadbhaktÃæ gatamÃnasÃm // Mmk_30.40 // prasannÃnÃæ jinaputrÃïÃæ iha janme 'pi sidhyati / ratnatraye ca bhaktÃnÃæ bodhicittavibhÆ«itÃm // Mmk_30.41 // saævarasthÃæ mahÃprÃj¤aæ tantramantraviÓÃradÃm / mantrÃ÷ siddhyantyayatnena bodhisaævaratasthitÃm // Mmk_30.42 // sattvÃnÃæ karmasiddhistu ÃtmasiddhimudÃh­tà / siddhà eva sadà mantrà asiddhà sattvamohità // Mmk_30.43 // ata eva jinendraistu kalparÃja udÃh­ta÷ / savistarak­thà mantraæ buddhaÓre«Âho hi saptama÷ // Mmk_30.44 // sa vavre munimukhyastu buddhacandro maharddhika÷ / jye«Âhaæ ca buddhaputraæ taæ ma¤jugho«o mahaujasam // Mmk_30.45 // (##) Ó­ïu tvaæ kumÃra mantrÃïÃæ prabhÃvagatinai«Âhikam / yasmiæ kÃle sadà buddha÷ dhriyante lokanÃyakÃ÷ // Mmk_30.46 // tasmiæ kÃle tadà siddhi÷ u«ïÅ«ÃdyÃæ prakÅrttità / cakravarttistathà rÃjà tejorÃÓi÷ prakÅrtita÷ // Mmk_30.47 // sitÃtapatrajapo«ïÅ«a bahava÷ varïità jinai÷ / evamÃdyÃstatho«ïÅ«Ã÷ siddhyante tasmiæ kÃle // Mmk_30.48 // cakravarttiryadà kÃle jambÆdvÅpe bhavi«yati / dharmarÃjà ca sambuddha÷ ti«Âhate dvipadottama÷ / tasmiæ kÃle bhavet siddhi÷ mantrÃïÃæ sarvabhëitÃmiti // Mmk_30.49 // Ãryama¤juÓriyamÆlakalpÃdbodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃda«ÂÃviæÓatima÷ k«etrakÃlavidhiniyamapaÂalavisara÷ parisamÃptamiti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïu ma¤juÓrÅ÷ kumÃrapÆrvanirdi«Âaæ padaæ sattvÃvi«ÂÃnÃæ caritaæ ÓubhÃÓubhaæ nimittaæ ca vak«ye // atha khalu ma¤juÓrÅ÷ kumÃrabhÆta÷ utthÃyÃsanÃd bhagavataÓcaraïayornipatya murdhnima¤jaliæ k­tvà bhagavantametadavocat / tat sÃdhu bhagavÃæ vadatu sattvÃnÃæ parasattvadehasaÇkrÃntÃnÃmÃryadivya etisiddhagandharvayak«arÃk«asapiÓÃcamahoragaprabh­tÅnÃæ vicitrakarmak­taÓarÅrÃïÃæ vicitragatiniÓritÃnÃæ vividhÃkÃrÃnekacihnÃnÃæ manu«yÃmanu«yabhÆtÃnÃæ cittacaritÃni samayo bhagavÃæ samaya÷ sugata÷ / yasyedÃnÅ kÃlaæ manyase / evamukto ma¤juÓriya÷ kumÃrabhÆto tÆ«ïÅmbhÃvena svake Ãsane tasthu÷ adhye«ya jinavaraæ lokanÃyakaæ jinasattamaæ gautamamiti // atha bhagavÃæ ÓÃkyamuni÷ sattvÃnÃæ cittacaritanimittaj¤Ãna cihnaæ kÃlaæ ca bhëate sma // paradehagata÷ sattva÷ Ãk­«Âo mantrayuktibhi÷ / kecidÃhÃralobhena g­hïante mÃnu«aæ bhuvi // Mmk_31.1 // apare kruddhacittà vai pÆrvavairÃtra cÃpare / g­hïante mÃnu«Ãæ loke bhÆtalesmiæ sudÃruïÃ÷ // Mmk_31.2 // vÅtarÃgà tathà nityaæ kÃruïyÃt samayà puna÷ / avatÃraæ martyaloke 'smiæ g­hïate mÃnu«Ãæ ÓubhÃm // Mmk_31.3 // praÓastÃæ ÓubhamavyaÇgÃæ narÃïÃæ varïasÃdhikÃm / udayantaæ tathà bhÃno te«ÃmÃveÓamucyate // Mmk_31.4 // avatÃrÃste«u kÃle 'smiæ bhÃnorastamane niÓà / rÃtryÃæ ca prathame yÃme sitapak«e«u d­Óyate // Mmk_31.5 // praÓastà ÓubhakarmÃïÃæ ye narà dhÃrmikÃ÷ sadà / Óucidak«asamÃyuktà avatÃraste«u d­Óyate // Mmk_31.6 // Ãvi«ÂÃstu tato martyà vÅtarÃgairmaharddhikai÷ / ÓucideÓe jane cavai Óubhe nak«atratÃrake / praÓaste divase vÃre Óaklapak«e Óubhe 'hani // Mmk_31.7 // Óuklagrahasaæyukte tithau pÆrïasamÃyute / paripÆrïe tathà candre avatÃraæ te«u d­Óyate // Mmk_31.8 // avatÅrïasya bhave cihna÷ vÅtarÃgasya maharddhike / ÃkÃÓe tÃlamÃtraæ tu p­thivyÃmutplutya ti«Âhate // Mmk_31.9 // (##) paryaÇkopavi«Âo 'sau d­Óyate niyatÃÓraye / nÃnÃdivyamatulyÃdyà brÃhmÃrkarïasukhÃstathà // Mmk_31.10 // vadate 'sau mahÃsattvo yatrÃsau pŬadhiyosthita÷ / u«ïÅ«amudrairÃk­«Âa÷ patate 'sau mahÅtale // Mmk_31.11 // mahÅmasp­Óyatasti«Âhedarghaæ dadyÃttu tatk«aïÃt / jÃtÅkusumasanmiÓraæ ÓvetacandanakuÇkumam // Mmk_31.12 // mis­taæ udakaæ dadyÃdarghaæ pÃdyaæ tu tatk«aïam / praïipatya mahÅæ mantrÅ adhye«ye hitakÃmyayà // Mmk_31.13 // adhye«Âo hi sa÷ sattvo vÅtamatsaracetasa÷ / vÃcaæ prabhëate divyÃæ anelÃæ karïasukhÃæstathà // Mmk_31.14 // yathepsaæ tu tata÷ p­cche mantraj¤e hi viÓÃrada÷ / na bhetavyaæ tatra kÃle tu ma¤jugho«aæ tu saæsmaret // Mmk_31.15 // mudrÃæ pa¤caÓikhÃæ baddhvà anyaæ vo«ïÅ«asambhavam / diÓÃbandhaæ tata÷ k­tvà dityÆrdhvamadha eva tu // Mmk_31.16 // tato 'sau sarvav­ttÃntamadhyÃntaæ ca pravak«yate / Ãdimadhyaæ tathà kÃlaæ bhÆtaæ tathyamanÃgatam // Mmk_31.17 // vartamÃnaæ yathÃbhÆtaæ Ãca«Âe 'sau mahÃdyuti÷ / animi«Ãk«Ãstathà stabdha÷ prek«ate 'sau bhÅtavidvi«a÷ // Mmk_31.18 // yastenodità vÃcà satyaæ taæ nÃnyathà bhavet / siddhisÃdhyaæ tathà dravyaæ yoniæ sa nicayaæ gatim // Mmk_31.19 // pratyekabodhimarhatvaæ mahÃbodhiæ niyataæ ca tat / buddhatvagotraniyataæ + + + + + + + + + + + + + // Mmk_31.20 // agotraæ caiva kÃlaæ vai bhavyasattvamaharddhikam / sarvaæ so kathaye satyaæ samayenÃbhilak«ita÷ / lak«aïamÃtraæ kathed yogÅ nÃnyakÃlamudÅk«ayet // Mmk_31.21 // etatk«aïena yat ki¤cit prÃrthaye saumanasÃtmanà / tat sarvaæ labhate k«ipraæ mantrasiddhiÓca kevalà / prÃpnuyÃt sarvasampattiæ yathe«ÂÃæ cÃbhikÃæk«itam // Mmk_31.22 // visarjya mantrÅ tat k«ipramarghaæ datvà tu sammatÃm / pÃtrasaærak«aïÃæ kuryÃd vidhid­«Âena karmaïÃæ // Mmk_31.23 // patitaæ dehamatvà vai ÓayÃnaæ caiva mahÅtale / u«ïÅ«amudrayà yuktaæ mantraæ caiva jinocitam // Mmk_31.24 // (##) tenaiva rak«Ãæ kurvÅta mudrÃpa¤caÓikhena và / svasthadehastadà sattva ucchi«Âena mahÅtale // Mmk_31.25 // sarvamÃvi«ÂasattvÃnÃæ rak«Ã e«Ã prakalpità / aÓaktà du«Âasattvà vai hiæsituæ pÃtraniÓrite // Mmk_31.26 // rak«Ã ca mahatÅ hye«Ã jantÆnÃæ pÃtrasambhavÃm / vÃcà tasya madhyasthà madhyadeÓe prakÅrtità // Mmk_31.27 // devayoniæ samÃs­tya akani«ÂhÃdyÃÓca rÆpiïÃm / ete 'nye tÃni cihnÃni d­Óyante rÆpasambhavÃm // Mmk_31.28 // kÃmadhÃtveÓvarà ye tu kÃminÃæÓcaiva divaukasÃm / tato hÅnà gatiÓcihnà vÃcà caiva samÃdhurà // Mmk_31.29 // tato bhÆni«pannà vimÃnasthà sadivaukasÃm / vÃcà kÃÓipurÅæ te«Ãæ yak«ÃïÃæ ca samÃgadhim // Mmk_31.30 // aÇgadeÓÃæ tathà vÃcà mahoragÃïÃæ prakÅrttità / pÆrvÅæ vÃcà bhavet te«Ãæ garu¬ÃnÃæ mahaujasÃm // Mmk_31.31 // tathà vaÇge samà jÃtà yà vÃcà tu pravarttate / kinnarÃïÃæ tathà vÃcà sà vÃcà parikalpità // Mmk_31.32 // yauddhrÅ vÃcà bhavennityaæ siddhavidyà sakha¬giïÃm / vidyÃdharÃïÃæ tu sà vÃcà + + + + + + + + + + + + + // Mmk_31.33 // ­«ÅïÃæ tu kÃmarÆpÅ tu vÃcà viÓvarÆpiïÃm / pa¤cÃbhij¤aæ tu sà vÃcà ­«ÅïÃæ parikalpità // Mmk_31.34 // yà tu sÃmà taÂÅ vÃcà yà ca vÃcà harikelikà / avyaktÃæ sphuÂÃæ caiva ¬akÃrapariniÓrità // Mmk_31.35 // lakÃrabahulà yà vÃcà paiÓÃcÅvÃcamucyate / karmaraÇgÃkhyadvÅpe«u nìikesaramudbhave // Mmk_31.36 // dvÅpavÃru«ake caiva nagnavÃlisamudbhave / yavadvÅpivà sattve«u tadanyadvÅpasamudbhavà // Mmk_31.37 // vÃcà rakÃrabahulà tu vÃcà asphuÂatÃæ gatà / avyaktà ni«Âhurà caiva sakrodhÃæ pretayoni«u // Mmk_31.38 // dak«iïÃpathikà vÃcà andhrakarïÃÂadrÃvi¬Ã / kosalìavisattve«u saihale dvÅpamudbhavà // Mmk_31.39 // ¬akÃre rephasaæyuktà sà vÃcà rÃk«asÅ sm­tà / tadanyadvÅpavÃstavyai÷ mÃnu«yaiÓcÃpi bhëitam // Mmk_31.40 // (##) sa e«a vacanamityuktvà mÃtarÃïÃæ mahaujasÃm / pÃÓcamÅ vÃca nirdi«Âà vaidiÓÅÓcÃpi mÃlavÅ // Mmk_31.41 // vatsamatsÃrïavÅ vÃcà ÓÆrasenÅ vikalpità / daÓÃrïavÅ cÃpi pÃrvatyà ÓrÅkaïÂhÅ cÃpi gaurjarÅ // Mmk_31.42 // vÃcà nirdi«Âà ÃdityÃdyÃæ grahottamÃm / tadanyÃæ grahamukhyÃæ tu pÃriyÃtrÅ vikalpità // Mmk_31.43 // arbude sahmadeÓe ca malaye parvatavÃsinÃm / kha«adroïyÃæ tu sambhÆte jane vÃcà tu yÃd­ÓÅ // Mmk_31.44 // tÃd­ÓÅ vÃca nirdi«Âà kÆ«mÃï¬Ãdhiyonijam / Óara«asa sambhÆtà yaralÃvakamudbhavà // Mmk_31.45 // ghakÃraprathità yà vÃcà dÃnavÃnÃæ vinirdiÓet / kaÓmÅre deÓasamudbhÆtà kÃviÓe ca janÃlaye // Mmk_31.46 // sarve kulodbhÆtà vajrapÃïikulodbhità / te«Ãæ mantramukhyÃnÃæ sarve«Ãæ vÃcami«yate // Mmk_31.47 // tathÃbjamadhyadeÓasthà kulayonisamÃs­tà / vÃcà gaticihnÃÓca d­Óyante abjasambhavà // Mmk_31.48 // pÆrvanirdi«Âamevaæ syÃt jinamantrà vikalpità / vÅtarÃgÃæ tu ye cihnà te cihnà jinasambhavà // Mmk_31.49 // yatra deÓe bhaved vÃcà tatrasthà gatice«Âità / tadeva nirdiÓet sattvaæ taccihnaæ tu sarvata÷ // Mmk_31.50 // himÃdre÷ kuk«isaævi«Âà gaÇgÃtÅre tu cottare / yak«agandharva­«ayo jane vÃcà prad­Óyate // Mmk_31.51 // vindhyakuk«yadrisambhÆtà gaÇgÃtÅre tu dak«iïe / ÓrÅparvate tathà Óaile sambhÆtà ye ca jantava÷ // Mmk_31.52 // rÃk«asostÃrakapretà vik­tà mÃtarÃstathà / ghorarÆpà mahÃvighnà grahÃÓcaiva sudÃruïÃm // Mmk_31.53 // paraprÃïaharà lubdhà tajjanodvÃcasambhavà / tatra deÓe tu ye cihnà taddeÓe gatice«Âità // Mmk_31.54 // tadvÃcavÃcino du«Âà Ãvi«ÂÃnÃæ vice«Âhitam / ete cÃnye ca bahavo tacce«ÂÃgatice«Âina÷ // Mmk_31.55 // vicitrÃkÃrarÆpÃÓca vividhÃkÃracihnità / vividhasattvamukhyÃnÃæ vividhà yonimi«yate // Mmk_31.56 // (##) etadÃvi«Âacihnaæ tu lak«aïaæ gaticihnitam / sarve«Ãæ tu prakurvÅta mÃnu«ÃïÃæ sukhÃvaham // Mmk_31.57 // rak«Ãrthaæ prayoktavyà kumÃro viÓvasambhava÷ / «a¬ak«areïaiva kurvÅta mantreïaiva jÃpina÷ // Mmk_31.58 // mahÃmudrÃsamÃyuktaæ + + + + + + + + + + + / pa¤cacÅrÃsu vinyasta÷ mahÃrak«o k­tà bhavi«yati // Mmk_31.59 // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt ekÆnatriæÓatima÷ Ãvi«Âace«ÂavidhiparivartapaÂavisara÷ parisamÃpta÷ iti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅyamantrÃïÃæ sarvatantre«u samanupraveÓasarvavidyÃrahasyamanekakÃlaguïaÓakalaphalodayamapyanubandhanimittaæ pramÃïato vak«ye siddhikÃraïÃni / tadyathà - janmÃntarità siddhi÷ na siddhi÷ kÃlahetuta÷ / tatpramÃïaprayogastu pÆrvasambaddhamudbhavà // Mmk_32.1 // ahitÃvahito siddhi÷ bhaved yuktivicÃraïam / tvatkumÃrÃÓrayayukti÷ d­Óyate sarvadehinÃm // Mmk_32.2 // atra pÆrvak­taæ karma yuktirityabhidhÅyate / tadyoge yuktita÷ dhÅro prÃpnuyÃt siddhimuttamÃm // Mmk_32.3 // asiddhaæ siddhyate karma na siddhi÷ karmaïà vinà / karmakart­samÃyuktaæ saæyukta÷ siddhi kalpyate // Mmk_32.4 // lilebha paramaæ sthÃnaæ vidhiyuktena hetunà / na vavre mantriïà mantraæ amantro mantriïo bhavet // Mmk_32.5 // maunakarmasamÃcÃre siddhimÃpnoti pu«kalÃm / jÃpÅ bÅjasamÃhÃra ÃjahÃra dhiyottamam // Mmk_32.6 // viyata÷ Óre«Âhatamaæ sthÃnaæ prathamaæ gatimÃpnuyÃt / viyatÃbhÃvata÷ svastho prÃpnuyà nirjarasampadam // Mmk_32.7 // nimittà kÃlato yasya akÃle siddhikÃæk«iïa÷ / na siddhistasya mantrÃïÃæ ÓakrasyÃpi samÃsata÷ // Mmk_32.8 // ahito bhÆtajantÆnÃæ akÃlÃkramaïa÷ puna÷ / na siddhistasya d­Óyate brahmaïasyÃpi mahÃtmana÷ // Mmk_32.9 // tandrÅt­«ïÃsamÃyukto madÃmÃnasamanvita÷ / ÓaithilyodÅryamudvek«Å nityaæ prÃvyajane rata÷ // Mmk_32.10 // Ãlasyà mithunasaæyogÅ asya siddhi÷ kuto bhavet / surÃïÃæ guravo yadya asurÃïÃæ ca yestadà // Mmk_32.11 // te 'pi sÃdhayituæ mantraæ na Óakto vidhivarjitam / vidhihÅnaæ tathà karma cittavibhramakÃrakam // Mmk_32.12 // tasmÃt taæ japenmantraæ ayuktaæ vidhinà vinà / bÃlÃnÃæ d­«Âisammohaæ janayanti tathÃvidhà // Mmk_32.13 // saæmƬhÃstu tato bÃlà patante ka«ÂatamÃæ gatim / tataste mantradharÃstasmÃdujjahÃra tata÷ puna÷ // Mmk_32.14 // (##) anupÆrvyà tata÷ siddhiæ prayacchanti ÓubhÃæ gatim / tato taæ japinaæ mantrà sthÃpayanti ÓivÃcale // Mmk_32.15 // evamamoghaæ mantrÃïÃæ japamuktaæ tathÃgatai÷ / d­«ÂibhrÃnte 'pi cittasya anugrahÃyaiva yujyate // Mmk_32.16 // ete kalyÃïamitrà vai ete sattvavatsalà / ete«Ãæ siddhinirdi«Âà triyÃnasamatà Óivà // Mmk_32.17 // tasmÃt sarvaprayatnena japenmantraæ samÃhita÷ / avidhiprayogÃnmantrà hi prayuktà mantrajÃpibhi÷ // Mmk_32.18 // cirakÃlaæ tu saæsÃrÃt katha¤cinmuktiri«yate / sucirÃt kÃlataraæ gatvà mantrÃïÃæ siddhi d­Óyate // Mmk_32.19 // vidhiyuktà hi mantrà vai k«ipraæ siddhimavÃpnuyÃt / paÓyate phalani«pattiæ nÃphalaæ mantramucyate // Mmk_32.20 // ihaiva janme siddhyanti mantrÃ÷ phalasamodità / na ni«patti÷ phalakarmaïÃæ nÃphalaæ karmami«yate // Mmk_32.21 // phalaæ karmasamÃyogÃt saphalaæ karma ucyate / tajjÃpÅ janmajanità viyatyÃbhÃvasambhava÷ // Mmk_32.22 // Óivaæ lokanirdi«Âaæ ÓÃntabhÃvà vimucyate / tadgataæ gatimÃhÃtmyaæ buddhavartmÃnusevina÷ // Mmk_32.23 // viparÅtakalau kÃle siddhistasyÃpi d­Óyate / ihaiva janme bhavet siddhi÷ janmÃnte ca pravarttate // Mmk_32.24 // yÃvanni«Âhà bhavecchÃnti Óivavartmamasaæsk­tam / yattu lokavinirdi«Âaæ Óivaæ sthÃnaæ sunirmalam // Mmk_32.25 // buddhatvaæ saprakÃÓaæ tu janai÷ sarvaprakÃÓitam / tadantaæ tasya antaæ vai mantrasiddhirudÃh­tà // Mmk_32.26 // aprakÃÓyamabhÃvaæ tu jinÃnÃæ pratyÃtmasambhavam / mantrà tu kathitaæ loke municandrairmaharddhikai÷ // Mmk_32.27 // sÃk«Ãt siddhi samÃdi«Âà iha janme 'pi dehinÃm / ÓÆnye tatvavide k«etre mantrà buddhatvamÃviÓet // Mmk_32.28 // ante kaliyuge kÃle ÓÃntiæ tattvavide gate / mantrà siddhiæ na gaccheyu÷ k«ipramartthÃbhikÃæk«iïÃm // Mmk_32.29 // tasmiæ kÃle prayogena vidhid­«Âena karmaïà / sÃdhayenmantratantraj¤a÷ ÓÃsane 'smiæ munirvace // Mmk_32.30 // (##) dhriyate tathÃgate siddhi÷ uttamà k«iprami«yate / madhyakÃle tathà siddhi madhyamà tu udÃh­tà // Mmk_32.31 // yugÃntaæ kÃlamÃsÃdya adhamà siddhirucyate / yuge Óobhane kÃle viyatyotpatanaæ tathà // Mmk_32.32 // siddhiÓca sarvamantrÃïÃæ nirdi«Âà lokanÃyakai÷ / tadà kÃle jinendrÃïÃæ kulÃgryaæ tat prasidhyati // Mmk_32.33 // madhye padmakule siddhi÷ yugÃnte vajrakulasya tu / praïidhÃnavaÓÃt kecit mantrà siddhyanti sarvadà // Mmk_32.34 // avalokiteÓo ma¤juÓrÅ tÃrà bh­kuÂÅ ca yak«arà/ sarve mÃïicarà yak«Ã siddhyante sarvakÃlata÷ // Mmk_32.35 // rÃgiïo ye ca mantrÃdyà prayuktà sarvadaivatai÷ / siddhyante kaliyuge kÃle laukikà ye sucihnitÃ÷ // Mmk_32.36 // proktà devamanujai÷ dÃnavendrairyak«arÃk«asai÷ / ­«ibhirgaru¬aiÓcÃpi piÓÃcairbhÆtagaïairgrahai÷ // Mmk_32.37 // mÃnu«ÃmÃnu«ÃÓcaiva kÃmadhÃtusamÃs­tai÷ / maharddhikai÷ puïyavadbhiÓca krÆrakarmai÷ sudÃruïai÷ // Mmk_32.38 // ÓakrabrahmatathÃrudrai÷ ÅÓÃnena tathÃparai÷ / vi«ïunà sarvabhÆtaistu mantra proktà maharddhikÃ÷ // Mmk_32.39 // te 'pi tasmiæ yugÃnte vai siddhiæ gacchanti jÃpinÃm / krÆrakarme tathà siddhi÷ tasmiæ kÃle mahadbhaye // Mmk_32.40 // vaÓyÃkar«aïabhÆtÃnÃæ kravyÃdÃnÃæ mahÅtale / d­Óyate ni÷phalà siddhi÷ paralokÃntagarhità // Mmk_32.41 // ata eva jinendreïa tasmiæ kÃle mahadbhaye / ma¤jugho«asamÃdi«Âa÷ sattvÃnugrahatatpara÷ // Mmk_32.42 // vinaÓyanti tadà sattvÃæ mantrarÆpeïa jÃpinÃm / ÓÃsane 'smin prasannÃnÃæ triratne«veva pÆjakÃmiti // Mmk_32.43 // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt triæÓatima÷ vidhiniyamakÃlapaÂalavisara÷ parisamÃpta÷ iti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ sarvÃvantaæ ÓuddhÃvÃsabhavanamavalokya, ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / tvadÅye ma¤juÓrÅkalparÃje nirdiÓasamÃkhyÃte dharmadhÃtukoÓatathÃgatagarbhadharmadhÃtuni«pandÃnucarite mahÃsÆtravararatnapaÂalavisare tathÃgataguhyavaramanuj¤Ãte mantravadhasÃdhyamÃne nimittaj¤ÃnacihnakÃlapramÃïÃntaritasÃdhanaupayikÃni sarvabhÆtarutavitÃni asattvasattvasaæj¤Ãnirgho«Ãni bhavanti // ÓÃbdikaæ j¤Ãnaæ ityukta aÓÃbdikaæ caiva kÅrtyate / vyatimiÓraæ tathà yuktimantrÃïÃæ trividhà kriyà // Mmk_33.1 // divyaÓabdasamÃyuktà anityÃrtthaprayojità / apaÓabdÃpagatà nityaæ saæskÃrÃrthÃrthabhÆ«ità // Mmk_33.2 // abahi÷ sarvasiddhÃnte ÃryÃmantrÃ÷ prakÅrttità / nityaæ padÃrthahÅnaæ tu tat tridhà paribhidyate // Mmk_33.3 // gurulaghu tathà madhyai÷ varïaiÓcÃpi vibhÆ«ità / sà bhavenmantradevÅ tu svaracchandavibhÆ«ità // Mmk_33.4 // saæsk­tÃsaæsk­taæ vÃkyaæ arthÃnartha tathà pare / dhÃtvartthà tathà yukti÷ gatimantrÃrthabhÆ«ità // Mmk_33.5 // vikalpabahulà vÃcà mantrÃïÃæ sarvalaukikà / ekadvikavarïaæ tu cchandai÷ sÃÓvaritÃlaya÷ // Mmk_33.6 // tricatu÷pa¤ca«a«Âhaæ và saptamaæ vëÂamaæ tathà / navamaæ daÓamaæ caiva varïÃnÃæ siddhiri«yate // Mmk_33.7 // daÓÃk«arasamÃyuktà varïÃnÃæ hetunÃm / yÃvaddaÓaguïà hyete varïà d­Óyanti mahÅtale // Mmk_33.8 // ÓatÃk«araæ viæÓatikaæ yÃvadekÃk«araæ bhavet / etatpramÃïairvarïaistu grathità mantrasampadà // Mmk_33.9 // padaiÓcaturbhi÷ saæyuktà mantrà sarvÃrthasÃdhakÃ÷ / jye«ÂhÃ÷ pravarà hyÃryà mantrà ye jinabhëitÃ÷ // Mmk_33.10 // te tu madhyamà adhamà + + + + tadà / tadÃtmajairjinaputraistu bhëità te tu madhyamà // Mmk_33.11 // adhamà ye tu mantrà vai bhëità sarvalaukikà / nik­«Âà kathità mantrà bhëità nair­taistu ye // Mmk_33.12 // daÓëÂasaptaviæÓaæ và yÃvadabhyadhikaæ Óatam / etatpramÃïaæ tu mantrÃïÃæ ÃryÃïÃæ jinabhëitÃm // Mmk_33.13 // (##) ekadvikavarïaæ tu sahasrÃrddhaæ varïato bhavet / yÃvatpramÃïaæ tu mantrÃïÃæ bodhisattvai÷ prakÃÓità // Mmk_33.14 // tadak«are padavinyastaæ mantrayuktimudÃh­tà / chandÃæsi svarayuktÃnÃæ dhÃtvÃrthÃrthabhÆ«ità // Mmk_33.15 // vacanaæ suprayuktaæ vai tantrayuktisamanvitam / bhavet kadÃcikÃt siddhi÷ Óabdasvaraviyojità // Mmk_33.16 // mudrÃyuktaæ tu Óabdaistu mÆrdhnÃdÆ«mÃntatÃlukai÷ / danto«ÂhakaïÂhata÷ Óabdaæ vis­taæ sÃdhanaæ kriyà // Mmk_33.17 // avyaktaviniv­ttaæ tu suprayuktamudÃh­tam / sampÆrïaæ vÃkyata÷ Óabdaæ samprayukta÷ sÃdhayi«yati // Mmk_33.18 // vidhibhra«Âaæ kriyÃhÅnaæ ÓabdÃrthaiÓca viyojitam / mantraæ na siddhyate k«ipraæ dÅrghakÃlamapek«ate // Mmk_33.19 // avandhyaæ tasya siddhistu na v­thà kÃrayo japÅ / anyajanme 'pi d­Óyante mantrasiddhivarapradà // Mmk_33.20 // tasya mantraprabhÃvena cirakÃlÃcca jÃpinÃm / avandhyaæ kurute karma samantrà mantravido janÃm // Mmk_33.21 // nik­«Âà sarvamantrÃïÃæ laukikà ye samÃnu«Ã / sarvabhÆtaistu ye proktà mantrà ye ca samatsarà // Mmk_33.22 // te«Ãæ nyak«arà proktà ekadvikatrisaÇkhyakam / vividhai÷ mlecchabhëaistu devabhëaprakÅrttitai÷ // Mmk_33.23 // grathità paÇktiyuktÃÓca vyatimiÓrà Óabdata÷ sadà / sahasraæ cëÂaÓataæ a«Âa ca yÃvadekaæ tu varïata÷ // Mmk_33.24 // catu÷pÃdaæ pÃdÃrddhaæ tu gadyapadyaæ nigaditam / Ólokaæ daï¬akamÃtraistu gÃdhaskandhakapa¤citam // Mmk_33.25 // pratipaccÃrthayuktiÓca sahasratÃrthabhÆ«itam / apabhraæÓasaæsk­taæ Óabdaæ arthahÅnaæ vikalpate // Mmk_33.26 // avyaktaæ vyaktahÅnaæ tu mÃtrÃhÅnaæ tu yujyate / gatideÓavisaæyogÃnmantrasiddhistaducyate // Mmk_33.27 // etat sarvamantrÃïÃæ e«a lak«aïa÷ / ÓakÃrabahulà ye mantrà oÇkÃrÃrthabhÆ«ità / takÃralak«aïatantrasthà siddhiste«u dhruvaæ bhavet // Mmk_33.28 // (##) oÇkÃrà ye mantrà makÃrÃntavinirgatÃ÷ / ÓakÃrasahasaæyuktÃdavandhyaæ Óobhanaæ tathà / takÃracaturasrÃkÃrà pratyÃhÃrÃntavarjità // Mmk_33.29 // takÃrak«Å rephasaæyuktà samantraæ sÃdhanakriyà / dvirephabahulaæ Ãdyaæ huÇkÃraguïamudbhavam // Mmk_33.30 // vakÃracaturasrÃnte varïà sÃdhanak«amà / kakÃraæ rephasaæyuktaæ makÃrÃntaæ mÃtramiÓritam / makÃraæ nakÃramÃdyaæ tu sa mantra÷ Óre«Âha ucyate // Mmk_33.31 // takÃrabahulaæ yatra sarvatantre«u d­«yate / sa mantra÷ saumyamityukto yÃmyahuÇkÃrabhÆ«itam / aindrÃvÃyavyamityuktaæ bhakÃrabahulaæ tu ya÷ // Mmk_33.32 // vÃruïa÷ cakÃramityÃhu÷ hitaæ loke tu pau«Âikam / vakÃrabahulo yo mantra÷ mÃhendraæ tat prad­Óyate // Mmk_33.33 // Ãdyaæ triratnagamanaæ yo mantra÷ Óaraïaæ tathà / namaskÃraæ pravarteïa ÓÃntihetuæ sukhÃvaham // Mmk_33.34 // tadanyat sarvadevÃnÃæ namaskÃrÃrthaæ prayujyate / svamantraæ mantranÃthaæ ca sa mantra÷ sarvakarmikam // Mmk_33.35 // ¬akÃrabahulo yo mantra÷ phaÂkÃrÃrthahuÇk­ta÷ / ete mantrà mahÃkrÆrà tejavanto mahaujasà // Mmk_33.36 // prÃïoparodhinà sadya÷ krÆrasattvasuyojità / tasmÃnna kuryÃt karmÃïi pÃpakÃni viÓe«ata÷ // Mmk_33.37 // taæ jÃpÅ varjayed yasmÃt munibhirvarjità sadà / ubhayÃrthe 'pi siddhyante mantrà ÓÃntikapau«Âikà // Mmk_33.38 // k«aïena kurute sarvaæ karmÃæ yÃvanti bhëità / sujaptà mantrà hyete tejavantà maharddhikà // Mmk_33.39 // ÓÃntikÃni ca karmÃïi kuryÃttÃæ jinabhëitai÷ / pau«ÂikÃni tu sarvÃïi kuryÃt kokanade kule // Mmk_33.40 // karmà pÃpakà sarve ÃbhicÃre prayujyate / ÃbhicÃrukasarvÃïi kuryÃd vajrakulena tu / ni«iddhà lokanÃthaistu yak«endreïa prakÃÓità // Mmk_33.41 // sattvÃnÃæ vinayÃrthÃya mantramÃhÃtmyamudbhavam / kathitaæ triprakÃraæ tu trikule«veva sarvata÷ // Mmk_33.42 // (##) ye tu a«Âa samÃkhyÃtà kulÃgryà muninà svayam / te«u siddhistridhà yÃtà triprakÃrÃ÷ samoditÃ÷ / uttamà madhyamà nÅcà tat tridhà paribhidyate // Mmk_33.43 // ÓÃntikaæ pau«Âikaæ cÃpi ÃbhicÃrukami«yate / kevalaæ mantrayuktistu tantrayuktirudÃh­tà // Mmk_33.44 // mantrÃïÃæ gatimÃhÃtmyaæ ÃbhicÃruka yujyate / etat karma nik­«Âaæ tu sarvaj¤aistu garhitam // Mmk_33.45 // na kuryÃt k­cchragatenÃpi karma prÃïoparodhikam / kevalaæ tu samÃsena karmamÃhÃtmyavarïita÷ // Mmk_33.46 // tantrayuktavidhirmantrai÷ karmavistaravistara÷ / karmarÃje ihoktaæ tu anyatantre«u d­Óyate // Mmk_33.47 // na bheje karmahÅnaæ tu sarvamantre«u yuktimÃm / yÃvanti laukikà mantrà sakalà ni«kalÃstathà // Mmk_33.48 // sarve lokottarÃÓcaiva te«Ãmeva guïa÷ sadà / asaÇkhyaæ mantrasiddhistvasaÇkhyaæ tat parikÅrtyate // Mmk_33.49 // ekasaÇkhyaprabh­tyÃdi viæÓamuktaæ tathÃpi tu / tata÷ triæÓat samÃsena catvÃriæÓaæ tu cÃparam // Mmk_33.50 // tatastriguïa«a«Âiæ tu saptabhi÷ sadaÓaæ tathà / daÓaæ cÃparamityÃhu aÓÅtisaÇkhyà tu cÃparam // Mmk_33.51 // sadaÓaæ navatimityÃhu÷ Óataæ pÆrïaæ daÓÃparam / ÓatasaÇkhyà tu saÇkhyÃtà taddaÓaæ sahasrÃparam // Mmk_33.52 // daÓasahasramayutaæ tu daÓamayutÃni lak«itam / daÓalak«Ãvilak«aæ tu vilak«aæ daÓa koÂim // Mmk_33.53 // + + + + + + Âyo vai daÓavikoÂyo 'rbudo bhavet / daÓÃrbudà nirbuda÷ ukta÷ taddaÓaæ kha¬gami«yate // Mmk_33.54 // daÓakha¬ganikha¬gaæ tu daÓanikha÷ kharvami«yate / daÓa nikharvÃæ tathà padma÷ daÓapadmÃæ mahÃpadma÷ // Mmk_33.55 // daÓapadmÃni vÃhastu daÓavivÃhÃæstathÃparÃm / mahÃvivÃhastathà d­«ÂastaddaÓaæ mÃyamucyate // Mmk_33.56 // taddaÓamÃyÃæ mahÃmÃya÷ mahÃmÃyÃæ daÓÃparÃm / samudraæ gaïitaj¤Ãne nirddi«Âaæ lokanÃyakai÷ // Mmk_33.57 // (##) mahÃsamudraæ tata÷ paÓcÃd viæÓÃrddhaæ parisÃdhike / mahÃsamudrastathà hyukta÷ sadaÓaæ sÃgara÷ tata÷ // Mmk_33.58 // mahÃsÃgaramityÃhurviæÓÃrddhena prayujyate / mahÃsÃgarà daÓa guïÅk­tya pragharà hyevamucyate // Mmk_33.59 // daÓapragharÃtyukta÷ ghareti taæ prakÅrttitam / daÓaghare nÃmato 'pyuktà aÓe«aæ tu taducyate // Mmk_33.60 // aÓe«ÃnmahÃÓe«aæ viæÓÃrddhena guïÅk­tam / tadasaÇkhyaæ pramÃïaæ tu kathitaæ lokanÃyakai÷ // Mmk_33.61 // saÇkhyo daÓa saÇkhyÃmityÃhu tadasaÇkhyaæ guïÅk­tamiti / tata÷ pareïÃpi tathà + + + + + + + + + + + + // Mmk_33.62 // amitÃt sahasraguïitaæ taæ lokaæ parikÅrtyate / lokÃt pareïa mahÃlokaæ mahÃlokÃd guïÅk­tam // Mmk_33.63 // tatatsaæstamasamityuktaæ tamasà jyotirucyate / jyoti«o mahÃjyotsnà guïÅk­tya mahÃrÃÓistaducyate // Mmk_33.64 // mahÃrÃÓyà mahÃrÃÓirityuktà rÃÓye gambhÅramucyate / gambhÅrà sthiramityÃhu÷ sthirÃt sthirataraæ vrajet // Mmk_33.65 // tata÷ pareïa bahumatyà bahumataæ sthÃnamucyate / sthÃnaæ sthÃnataraæ tyÃhu÷ gaïitaj¤ÃnasÆratÃ÷ // Mmk_33.66 // mahÃsthÃnaæ tato gacchenmahÃsthÃnamitami«yate / mitÃnmitasamaæ k­tvà mahÃrthaæ tat parikÅrtyate // Mmk_33.67 // mahÃrthà suÓrutasthÃnaæ tato gacchenmahÃrïavam / mahÃrïavÃt prathamamityÃhu÷ prathamÃt prathamataraæ hi tat // Mmk_33.68 // prathame Óre«ÂhamityÃhu÷ Óre«ÂhÃjjye«ÂhÃntamucyate / jye«ÂhÃnmandiraso nÃma tadacintyaæ parikÅrtyate // Mmk_33.69 // acintya acintyÃrthinyatamaæ ghoraæ ghorÃt rëÂratami«yate / rëÂrÃt pareïa nidhyasto nidhyastaparata÷ Óubham // Mmk_33.70 // ÓubhÃt pareïa mahÃceta÷ mahÃcetà cetayi«yate / ceto cittavik«epa abhilÃpya taducyate // Mmk_33.71 // abhilÃpyà anabhilÃpyÃstu viÓvaraæ ca mudÃh­tam / viÓvÃt pareïa mahÃviÓva÷ asvaraæ tu taducyate // Mmk_33.72 // asvarÃnmahÃsvarasthÃnaæ kharvato 'dhigarvitastathà / Óreyasaæ ÓÃntimityuktaæ sthÃna gaïitapÃragai÷ // Mmk_33.73 // (##) mahÃdh­«Âastato dh­«Âa÷ odakaæ tadihocyate / odakà cittavibhrÃntaæ sthÃnaæ cÃparamuttamam // Mmk_33.74 // uttamÃt parato buddhÃæ vi«ayaæ nÃdharabhÆmikÃm / aÓakyaæ mÃnu«ÃïÃæ tu gaïanà lokakalpanam // Mmk_33.75 // tata÷ pareïa buddhÃnÃæ gocaraæ nÃparaæ matam / buddhak«etraæ Ãsikatà gaÇgÃnadyÃstu mucyate // Mmk_33.76 // sambhidya paramÃïÆnÃæ kathayÃmÃsa nÃyakÃ÷ / d­«ÂÃntaæ kriyate hyetat tarkaj¤Ãnaæ tu gocaram // Mmk_33.77 // hetunà sÃdhyate dravyaæ na Óakyaæ gaïanÃparai÷ / etatpramÃïaæ sambuddhà paryupÃste mayà purà // Mmk_33.78 // te«ÃmÃrÃdhayitvà me kalpe 'smiæ tadacittake / etÃvatkÃlamaparyantaæ bodhisattvo 'haæ purà bhavet // Mmk_33.79 // sattvÃnÃmarthasambuddho buddhatvaæ ca samÃviÓet / tatra tatra mayà tantrà bhëità kalpavistarà // Mmk_33.80 // etat kalpavaraæ jye«Âhametad buddhaistu bhëitam / etad pramÃïaæ sambuddhai÷ kathito 'haæ purÃtanam // Mmk_33.81 // adhunà kumÃra mayà prokta ante kÃle tu janmike / yÃvanti laukikà mantrà kalparÃjÃÓca Óobhanà // Mmk_33.82 // lokottarà tathà divyà mÃnu«yà sasurÃsurà / sarve«Ãæ tu mantrÃïÃæ tantrayuktirudÃh­tà // Mmk_33.83 // sammato 'yaæ tu sarvatra kalparÃjo maharddhika÷ / te«Ãæ kalpavidhÃnena siddhimÃyÃti ma¤jumÃm // Mmk_33.84 // anenaiva tu kalpena vivinà ma¤jubhÃninà / te«Ãæ siddhimityuktà sarve«Ãæ prabhavi«ïunà // Mmk_33.85 // kiæ punarmÃnu«e loke ye cÃnye mantradevatà / sarve lokottarà mantrÃ÷ laukikà samaharddhikà // Mmk_33.86 // anena vidhiyogena kalparÃjena siddhitÃm / vasità sarvamantrÃïÃæ sarvakalpamudÃh­tam // Mmk_33.87 // sammato 'yaæ tu ma¤juÓrÅ÷ kalparÃje ihottame / ye kecicchilpavij¤Ãnà laukikà lokasammatà // Mmk_33.88 // nimittaj¤ÃnaÓakunÃ÷ jyoti«aj¤ÃnacihnitÃ÷ / nimittaj¤Ãnacarità rutÃvaiva ÓubhÃÓubhà // Mmk_33.89 // (##) sarvabhÆtarutaÓcaiva caritaæ cittacihnitam / dhÃturÃyatamaæ dravyaæ + + + + + + + + // Mmk_33.90 // iÇgitaæ ÓakunamityÃhu÷ khanyadhÃtukriyà tathà / gaïitaæ vyÃkaraïaæ ÓÃstrÃæ Óastraæ caiva kramo vidhi÷ // Mmk_33.91 // adhyÃtmavidyà caikitsyaæ sarvasattvahitaæ sukham / hetunÅti tathà cÃnye ÓabdaÓÃstraæ pravarttitam // Mmk_33.92 // chandabhedo 'tha gÃndharva÷ gandhayuktimudÃh­tÃ÷ / te mayà bodhisattvena sattvÃnÃmarthÃya bhëità // Mmk_33.93 // purÃhaæ bodhisattvo 'smiæ sattvÃnÃæ hitakÃraïà / bhëità te mayà pÆrvaæ saæsÃrÃrïavavÃsinÃm // Mmk_33.94 // saæsÃragahane kÃntÃre cirakÃlaæ u«ito hyaham / yathà vaineyasattvÃnÃæ tathà tatra karomyaham // Mmk_33.95 // yathà yathà ca sattvà vai hitaæ karma samÃdadhe÷ / tathà tathà karomye«Ãæ hitÃrthaæ karma ÓubhÃlayam // Mmk_33.96 // vicitrakarmanevasthÃ÷ sattvÃnÃæ hitayonaya÷ / vicitraiva kriyate te«Ãæ vicitrÃrthayonidÆ«ità // Mmk_33.97 // vicitrakarmasaæyuktà vicitrÃrthÃæ ÓÃstravarïitÃm / taæ tathaiva karomye«Ãæ vicitrÃæ rÆpasampadÃm // Mmk_33.98 // ahaæ tathà ve«adhÃrÅ syà vicitrÃÇgaæ nijÃnijÃm / hitÃÓayena sattvÃnÃæ vicitraæ rÆpaæ nirmi«e // Mmk_33.99 // maheÓvara÷ ÓakrabrahmÃdyÃæ vi«ïurdhanadanair­tÃm / vicirÃæ graharÆpÃæstu nirmime 'haæ tathà purà // Mmk_33.100 // mahÃkaruïÃvi«Âamanasa÷ sattvÃnÃmÃÓayagocarà / anupÆrvyà tu te«Ãæ vai sthÃpayÃmi Óive pade // Mmk_33.101 // paryaÂÃmi saæsÃre dÅrghakÃlamavek«itam / sattvÃnÃmarthani«pattiæ mantrarÆpeïa deÓitam // Mmk_33.102 // anupÆrvaæ mataj¤Ãnaæ mantrakalpaæ pravartitam / cirà me saæsaratà janme buddhagotre samÃs­ta // Mmk_33.103 // na ca me vidyate kaÓcit kartà và svÃmino 'pi và / niyataæ gotramÃs­tya buddho 'haæ bodhimuttamÃæ // Mmk_33.104 // k«emo 'haæ nirjaraæ ÓÃntaæ aÓokaæ vimalaæ Óivam / prÃpto 'haæ nirv­tiæ ÓÃntiæ mukto 'haæ janmabandhanà // Mmk_33.105 // (##) adhunà pravartitaÓcakra÷ bhÆtakoÂisamÃÓrita / darÓayÃme«a kalpaæ vai mantravÃdaæ savistaram // Mmk_33.106 // na v­thà kÃrayejjÃpÅ karmakalpa savistaram / yÃvanti laukikà mantrÃ÷ kalpÃÓcaivamudÃh­tÃ÷ // Mmk_33.107 // pÆjyà mÃnyÃÓca sarve te avaj¤Ã te«Ãæ tu varjità / nÃvamanye tato mantrÅ te«Ãæ kalpÃni vistaram // Mmk_33.108 // nimittaæ j¤Ãnayuktiæ ca jyoti«aj¤Ãnaroditam / na v­thà kÃrayedetÃæ maÇgalÃrthamudÃh­tÃ÷ // Mmk_33.109 // d­«ÂadhÃrmikamevaæ tu siddhidravyÃdimo«adham / sÃmi«aæ lobhanaæ siddhistasmÃnmaÇgalamucyate // Mmk_33.110 // praÓastà jinagÃthÃbhi÷ svastigÃthÃbhibhÆ«itam / praÓastairdivasairmukhyai÷ sitapak«e sucihnitai÷ // Mmk_33.111 // Óuklagrahavare yukte mantrasÃdhanamÃrabhet / evamÃdyÃ÷ Óubhà yuktà aÓubhÃæÓcÃpi varjayet // Mmk_33.112 // mayaiva kathitaæ pÆrvaæ tasmÃd grÃhyà tu jÃpibhi÷ / yÃvanti kecilloke 'smiæ jyoti«aj¤ÃnakauÓalÃ÷ // Mmk_33.113 // anye và tatra kauÓalyÃ÷ nÅtihetusahetukÃ÷ / nyÃyaÓÃstrasusambaddhà sattvÃnÃæ hitakÃrayà // Mmk_33.114 // mayaiva kathitaæ tat sarvaæ grÃhyate mantrajÃpibhi÷ / siddhiheturayaæ mÃrga÷ darÓitaæ tattvadarÓibhi÷ // Mmk_33.115 // sarvaæ hyaÓe«asiddhÃntaæ yadyoktaæ mok«akÃraïam / tenaiva kuryÃnmantrÃïÃæ mÃrgaæ siddhikÃraïÃ÷ // Mmk_33.116 // na v­thà kÃrayejjÃpÅ mantrayuktiæ hyaÓe«ata÷ / sarve laukikà mantrà uttamÃÓca prakÅrtitÃ÷ // Mmk_33.117 // lokottarÃstathà divyà sarve«veva prayojayet / na mithyaæ kÃraye cittaæ na dÆ«ye tatra manaæ kadà // Mmk_33.118 // sarve pÆjyÃstu mantrà vai samayaj¤a÷ prakÅrtitÃ÷ / ÓÃsane 'smiæ tathà sÃstu÷ buddhÃnÃæ samatÃhite // Mmk_33.119 // nivi«Âà jinaputrÃïÃmÃk­«ÂÃÓca praveÓitÃ÷ / maï¬ale municandrÃïÃæ samayaj¤a ihoditÃ÷ // Mmk_33.120 // (##) avandhyÃste sadà mantrairÃnÅtà viÓanÃÓayà / na name paramantrÃïÃæ nÃpi sÃvaj¤amÃcaret / anÃryà ye tu mantrà vai avandhyÃste parikÅrttità // Mmk_33.121 // yÃvanti laukikà mantrà adharà jÃpasambhavà / sakleÓà d­«ÂamÃrgÃntà avandhyÃste tu jÃpibhi÷ // Mmk_33.122 // na v­thà kÃraye cittaæ kopane ro«asaæyutam / rocanaæ na caiva bhaktiæ na kuryÃt karma v­thÃphalam / tadÃyattaæ hi cittasya na dadyÃt sannatiæ kvacit // Mmk_33.123 // ekamantrastu yuktistha÷ japaæ nityaæ samÃhita÷ / labhate phalamaÓe«aæ tu yathoktaæ vidhinà vidhe÷ // Mmk_33.124 // niÓcalaæ tu mana÷ k­tvà ekamantraæ tu taæ japet / ekacittasya siddhyante mantrÃ÷ sarvÃrthasÃdhakÃ÷ // Mmk_33.125 // vyastacitto hi mƬhÃtmà siddhistasya na d­Óyate / aÓe«aæ phalani÷pattiæ prÃpnuyÃd vipulÃæ gatim // Mmk_33.126 // nityaÓuddhaæ mano yasya sa ÓrÃddhasyaiva ÓÃsane / ratnatraye ca prasannasya siddhiri«Âà udÃh­tà // Mmk_33.127 // iti // Ãryama¤juÓrÅmÆlakalpÃt bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt ekatriæÓatima÷ karmakriyÃvidhinimittaj¤ÃnanirdeÓapaÂalabisara÷ parisamÃpta÷ // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi taæ ÓuddhÃvÃsabhavanamavalokya÷ ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïu ma¤juÓrÅ÷ tvadÅyamudrÃtantraæ sarahasyaæ paramaguhyatamaæ aprakÃÓyamaÓrÃddhasattvatathÃgataÓÃsane 'nabhiprasannaæ asamayÃnuj¤ÃnatriratnavaæÓÃnucchedanakare akalyÃïamitraparig­hÅte puïyakÃme du«ÂajanasamparkavyatimiÓrite pÃpamitraparig­hÅte dÆrÅbhÆte buddhadharmÃïÃæ ni÷phalÅbhÆte kalpe 'sminnÃcÃryÃnupadeÓe avabhi«ikta tava kumÃra paramaguhyatame maï¬ale ad­«Âasamaye tathÃgatakule asamante jane aprakÃÓya sarvabhÆtÃnÃæ tvanmantrÃnuvarttinÃæ // aÓrÃddho buddhadharmÃïÃæ dÆrÅbhÆto hi bodhaye / na tasyà dÃpayenmudrÃæ tantraæ caiva na darÓayet // Mmk_34.1 // pramÃdÃnmohasammƬha÷ lobhÃdyà yadi dÃpayet / na siddhyante tantramantrà vai viparÅtasya jÃpina÷ // Mmk_34.2 // asÃnnidhyaæ kalpayenmudrÃæ mantrÃÓcaivamanyathà / siddhiæ na labhate k«ipraæÓca ÓarÅreïÃpi hÅyate // Mmk_34.3 // saumyÃnÃæ ÓrÃddhacittÃnÃæ samaye tattvadarÓinÃm / tantramantraprav­ttÃnÃæ mudrÃtantraæ prakÃÓayet // Mmk_34.4 // triratnapÆjakà ye ca prasannà jinaÓÃsane / vidhiprayogad­«ÂÃnÃæ te«Ãæ mudrà prakÃÓayet // Mmk_34.5 // bodhicittavidhij¤ÃnÃæ bodhicittavibhÆ«itÃm / nityaæ bodhimÃrgasthÃæ te«Ãæ mudrÃæ prakÃÓayet // Mmk_34.6 // tantramantraprayuktÃnÃæ samaye d­«ÂaparÃparÃm / mahÃbodho praticchÆnÃæ te«Ãæ mudrÃæ prakÃÓayet // Mmk_34.7 // prasannÃnÃæ jinaputre«u te«u ÓrÃvakakha¬giïÃm / d­«Âadharmaphalaæ ye«Ãæ te«Ãæ mudrÃæ prakÃÓayet // Mmk_34.8 // avikalpitadharmÃïÃæ ÓrÃddhÃnÃæ gatimatsarÃm / ÓÃsturvacanayuktij¤Ãæ te«Ãæ mudrÃæ prakÃÓayet // Mmk_34.9 // mudrà mudrità hyete pramÃïasthà sëÂaÓataæ tathà / na cÃtiriktà na conÃÓca sÃk«Ãd buddhai÷ prakÃÓitÃ÷ // Mmk_34.10 // ma¤juÓriyasya kalpe vai mantrÃÓcaiva tatsamà / sëÂaæ Óatamityuktaæ mantrÃïÃæ tatsamoditÃm / mudrÃÓcaiva ÓatëÂaæ tu kathità munivarai÷ purà // Mmk_34.11 // (##) etatpramÃïaæ tu kalpasya mudrÃmantrasamudbhave / koÓaæ sarvabuddhÃnÃæ mantrakoÓamudÃh­tam // Mmk_34.12 // mudrà mantrasamopetÃ÷ saæyukta÷ k«iprakarmika÷ / na cakreïa vinà spandaæ yuktimutpadyate rathe // Mmk_34.13 // tathaiva sarvamantrÃïÃæ mudrÃvarjaæ na karmak­t / mantrà mudrasamopetà saæyuktà k«iprakarmikà // Mmk_34.14 // sarvamÃvarttayaæ hyete trailokyasasurÃsuram / kiæ punarmÃnu«e loke anyakarme«u saæsk­te // Mmk_34.15 // d­«Âadharmaphalo hyetÃæ mudrÃmantre«u d­Óyate / saæyukta÷ ubhayata÷ ÓuddhÃæ vidhiyuktena darÓità // Mmk_34.16 // Ãvartayanti bhÆtÃnÃæ jinÃgrÃïÃæ tu sasÆnutÃm / mantraæ mudratapaÓcaiva tridhà karma kare sthitam // Mmk_34.17 // yathe«Âà sampadÃæ k­tsnÃæ prÃpnuyÃjjapinastathà / mantrÃïÃæ mudrità mudrà mantraiÓcÃpi mudrità // Mmk_34.18 // na mantraæ mudrahÅnaæ tu na mudrà mudravarjità / mudrà mantrasamopetà saæyuktà sarvakarmikà // Mmk_34.19 // anyonyaphalà hyete anyonyaphalamudbhavà / sÃdhake yuktimÃyu¤je na sÃrdhaæ karma na vidyate // Mmk_34.20 // sidhyante sarvamantrà vai mudrÃyuktÃstu rÆpinÃm / vidhid­«Âa÷ prayuktastu mantraæ + + samudritam // Mmk_34.21 // na sau vidyati tat sthÃnaæ yatrÃk­«Âo na siddhyati / bhavÃgryà vÅciparyantaæ lokadhÃtvagatiæ taram // Mmk_34.22 // yatrÃvi«Âo na cÃk­«Âa÷ asÃdhyo yo na vidyate / na sau saævidyate kaÓcit sattvo yo nivartitum // Mmk_34.23 // maharddhikà bodhisattvÃpi Ãk­«yante vidhivÃdità / asamartthà bodhisattvÃpi daÓabhÆmisamÃÓrità // Mmk_34.24 // rak«ÃvidhÃnabhetuæ và karmasiddhi nivÃritum / adh­«ya÷ sarvabhÆtÃnÃæ mantramudrasamÃs­tÃ÷ // Mmk_34.25 // sarvabhÆtÃnÃæ yo hi mantre samÃÓrita÷ / mudrà prayogayuktà vai ete rak«Ãsamudbhavà // Mmk_34.26 // udbhÆti÷ sarvamantrÃïÃæ sarvamantre«u d­Óyate / mantrÃta÷ sarvamudrÃïÃæ anyonyasamÃs­tÃ÷ // Mmk_34.27 // (##) rÆpajÃpavidhirmÃrge homakarme prayujyate / ato jÃta tathÃsiddhi÷ mudrà mantre«u d­Óyate // Mmk_34.28 // jÃpino nityamudyukta÷ sadà te«u prati«Âhita÷ / siddhyante sarvamantrà vai avandhyaæ muninÃæ vaca÷ // Mmk_34.29 // vacanaæ sarvabuddhÃnÃæ anyathÃkÃritaæ hitai÷ / + + + + + + + + + + + + mantratantre«u yuktita÷ // Mmk_34.30 // kÃritaæ yairvidhirmuktà aÓe«aæ mantramudrayà / etat kumÃra ma¤juÓrÅ÷ kathayÃmi puna÷ puna÷ // Mmk_34.31 // aÓe«amantramuktistu mudrà tatra hitodayam / tÃæ vande kalparÃje 'smiæ naistÃrikaæ phalasambhavam // Mmk_34.32 // hitaæ guhyatamaæ loke mudrÃtantraæ samuddhitam / tato 'sau yuktimÃæ ÓrÅmÃæ sahi«ïurbÃlarÆpiïa÷ // Mmk_34.33 // Å«asmitamukho bhÆtvà kumÃro viÓvasambhava÷ / bodhisattvo mahÃvÅrya÷ daÓabhÆmisamà ta÷ // Mmk_34.34 // prayaccha muninà Óre«Âhaæ buddhamÃdityabÃndhavam / yadetatkathitaæ loke bhagavanmantrakÃraïam // Mmk_34.35 // pÆrvakairapi sambuddhai÷ kathitaæ tatpurà mama / adhunà ÓÃkyasiæhena kimarthaæ samprakÃÓitam // Mmk_34.36 // etanme saæÓayo jÃta÷ Ãcak«va munisattava / kalaviÇkaruto dhÅmÃæ brÃhmagarjitasambhava÷ // Mmk_34.37 // abravÅd bodhisattvaæ tu daÓabhÆmiprati«Âhitam / purÃhaæ bahukalpÃni saæsÃre saratà ma ya // Mmk_34.38 // labdho 'yaæ kalparÃjendra÷ mune÷ saÇkusumÃhvayÃt / tatra tatra mayà sattvà upakÃrak­taæ bahu // Mmk_34.39 // karuïÃvaÓamÃgatya praïidhiæ ca k­taæ tadà / yadÃhaæ buddhamagro vai sambhavÃmi yugÃdhame // Mmk_34.40 // ÓÃsanÃrthaæ karitvà vai dharmacakrÃnuvarttite / apaÓcime ca kÃle vai nirvÃsye 'haæ yadà bhuvi / etattu kalparÃjendraæ nirdiÓe 'haæ tavÃntike // Mmk_34.41 // mayÃpi nirv­te loke ÓÆnye jambusamÃhvaye / dÆrÅbhÆte tathà ÓÃstu÷ dharmakoÓe kalau yuge / nÃÓanÃrthaæ tu sattvÃnÃæ kari«yatyepa kalparà// Mmk_34.42 // (##) tavaiva sampradatto 'yaæ kalparÃjà savistara÷ / sattvÃnÃmarthamudyukta÷ tasmiæ kÃle bhavi«yati // Mmk_34.43 // adharmi«ÂhÃstadà sattvÃstasmiæ kÃle bhayÃnake / avyavasthasthità nityaæ rÃjÃno du«ÂamÃnasÃ÷ // Mmk_34.44 // mÃnu«ÃmÃnu«ÃÓcÃpi sarve ÓÃsanavidvi«Ã÷ / nÃÓayi«yanti me sarvaæ dharmakoÓaæ mayoditam // Mmk_34.45 // te«a vinayÃrthÃya mantrakoÓamudÃh­tam / tavaitat kumÃra praïidhÃnaæ pÆrvakalpÃnacintitÃm // Mmk_34.46 // yÃvanti kecid buddhà vai nirv­tà lokabÃndhavà / te«Ãæ sÃÓanÃrthÃya kari«yÃmi yuge yuge // Mmk_34.47 // bÃladÃrakarÆpo 'haæ vicari«yÃmi sarvata / mantrarÆpeïa sattvÃnÃæ vine«yÃmi tadà tadà // Mmk_34.48 // etat kumÃra tubhyaæ vai praïidhÃnaæ purà k­tam / tat prÃptamadhunà bÃla nirdek«yÃmi tenaive // Mmk_34.49 // ÓÆnye buddhak«etre aÓaraïye tadà jane / mantrarÆpeïa sattvÃnÃæ bÃliÓastvaæ samÃdiÓet // Mmk_34.50 // vine«yasi bahuæ sattvÃæ sarvasampattidÃyaka÷ / varadastvaæ sarvasattvÃnÃæ tasmiæ kÃle yugÃdhame // Mmk_34.51 // nirv­te hi mayà loke ÓÆnyÅbhÆte mahÅtale / tvayaiva bÃlarÆpeïa buddhak­tyaæ kari«yasi // Mmk_34.52 // mahÃraïye tadà ramye himavatkuk«isambhave / nadyà hiraïyavatÅtÅre nirvÃïaæ me bhavi«yatÅti // Mmk_34.53 // Ãryama¤juÓriyamÆlakalpÃt bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt dvÃtriæÓatima÷ mudrÃcodanavidhima¤juÓrÅparip­cchanirdeÓaparivarta÷ paÂalavisara÷ parisamÃpta÷ // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya tathÃgatamahÃmudrÃkoÓasa¤codanÅ nÃma samÃdhiæ samÃpadyate sma / samanantarasamÃpannasya bhagavata÷ ÓÃkyamune ÆrïÃkoÓÃnmahÃraÓmirniÓcacÃra / anekaraÓmikoÂÅnayutaÓatasahasrasaÇkhyeyaparivÃrÃ÷ sà raÓmijÃlà anekÃæ buddhak«etrÃnavabhÃsayitvà sarvabuddhÃæ sa¤codya punarapi bhagavata÷ ÓÃkyamune÷ ÆrïÃkoÓe 'ntarhità / samanantarasa¤coditÃÓca sarve buddhà bhagavanta÷ gaganasvabhÃvÃæ samÃdhiæ samÃpadya ÓuddhÃvÃsopari gaganatale pratya«ÂhÃt / atha bhagavÃæ ÓÃkyamuni÷ sarvabuddhÃnabhyarcya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïu ma¤juÓrÅ mudrÃkoÓapaÂalavidhÃnaæ bhavi«yasarvabuddhairadhi«Âhitam // atha ma¤juÓrÅ÷ kumÃrabhÆto bhagavataÓcaraïayornipatya sarvabuddhÃæ praïamya bhagavantaæ ÓÃkyamuniæ tathÃgatametadavocat / tat sÃdhu bhagavÃæ nirdiÓatu sarvatathÃgatamudrÃkoÓapaÂalaæ paramaguhyatamaæ yasyedÃnÅæ kÃlaæ manyase tad bhavi«yati / bahujanahitÃya bahujanasukhÃya lokÃnukampÃyai mahato janakÃyasyÃrtthÃya hitÃya sukhÃya devÃnÃæ ca manu«yÃïÃæ ca sarvasattvÃnÃæ sukhodayaæ bhavi«yati sukhavipÃkam // atha bhagavÃæ ÓÃkyamuni÷ adhye«ato bhagavatà ma¤juÓriyà kumÃrabhÆtena sarvabuddhÃnavalokya sarvasattvÃæ samanvÃh­tya sarvabodhisattvÃæ samprah­«ya sarvapratyekabuddhÃryaÓrÃvakÃæ samprasÃntya sarvamantramantrÃrtthodyuktamÃnasÃæ samudyujya sarvadu«ÂÃæ nivÃrya sarvabhÅtÃæ samÃÓvÃsya sarvavyasanasthÃæ k«eme Óive nirvÃïe prati«ÂhÃpya sarvadu÷khitÃnÃæ sukhÃrtthÃya mudrÃpaÂalavidhÃnaæ bhëate sma - Ó­ïu kumÃra ma¤juÓrÅ vak«ye 'haæ paÂalamudritÃm / Ãdau pa¤caÓikhà bhavati mahÃmudrà tu sà matà // Mmk_35.1 // triÓikhaæ dvitÅyaæ vindyà t­tÅyaæ ekacÅrakam / caturthaæ utpalamityÃhu÷ sambuddhÃ÷ dvipadottamÃ÷ // Mmk_35.2 // pa¤cama÷ svastiko d­«Âa÷ «a«Âho dhvaja ucyate / saptamaæ pÆrïamityÃhu÷ mantraj¤ÃnasuÓobhanÃ÷ // Mmk_35.3 // a«Âamaæ ya«Âinirdi«Âà lokanÃthairjitÃribhi÷ / navamaæ chatranirdi«Âaæ daÓamaæ Óaktirucyate // Mmk_35.4 // ekÃdaÓaæ tu sambuddhà sampuÂaæ tu samÃdiÓet / dvÃdaÓaæ pharamityukto trayodaÓaæ tu gadastathà // Mmk_35.5 // caturdaÓaæ kha¬ganirdi«Âà ghaÂà pa¤cÃdaÓastathà / «o¬aÓa÷ pÃÓamityukta÷ aÇkuÓa÷ saptadaÓa÷ sm­ta÷ // Mmk_35.6 // a«ÂÃdaÓaæ bhadrapÅÂhaæ tu ÆnaviæÓatipÅÂhakam / viæÓanmayÆrÃsana÷ prokto ekaviæÓastu paÂÂiÓam // Mmk_35.7 // (##) ekaliÇga dviviæÓaæ tu dviliÇgo viæÓasatrikam / caturviæÓastathà mÃlà pa¤caviæÓa dhanustathà // Mmk_35.8 // viæÓat«a«ÂÃdhikaæ proktaæ nÃrÃce tu prakalpità / saptÃviæÓatimityÃhu÷ samaliÇge pravarttità // Mmk_35.9 // a«ÂÃviæÓastathà ÓÆla÷ ÆnatriæÓaÓca mudgara÷ / tomaraæ triæÓamityÃhu÷ ekatriæÓaæ tu dak«iïam // Mmk_35.10 // dvÃtriæÓat tathà vaktra÷ trayastriæÓat paÂamucyate / catustriæÓastathà kumbha÷ pa¤catriæÓe tu khakharam // Mmk_35.11 // kalaÓaæ «aÂtriæÓati÷ prokto saptatriæÓe tu mauÓalam / a«ÂatriæÓe tu paryaÇka÷ ÆnacatvÃriæÓat paÂaham // Mmk_35.12 // catvÃriæÓatimityÃhu÷ dharmaÓaÇkhamudÃh­tam / catvÃriæÓaæ sa ekaæ ca ÓaÇkalà parikÅrtità // Mmk_35.13 // dvitÅyà bahumatà proktà t­tÅyà samanorathà / caturtthÅ jananÅ d­«Âà praj¤ÃpÃramità mità // Mmk_35.14 // pa¤camaæ pÃtramityÃhu÷ sambuddhà dvipadottamÃ÷ / toraïaæ «a«Âhamityukta÷ saptamaæ tu sutoraïam // Mmk_35.15 // a«Âamaæ gho«anirdi«Âa÷ japaÓabdo navama÷ puna÷ / pa¤cÃÓad bherimityuktà dharmabheriæ tu sÃdhikà // Mmk_35.16 // dvipa¤cÃÓad gajamityÃhu÷ varahastatrikastathà / catu÷pa¤cÃÓamiti j¤eyaæ mudrà tadgatacÃriïÅ // Mmk_35.17 // pa¤camaæ ketumityÃhu÷ «a«Âhaæ cÃÓaÓarastathà / saptamaæ paraÓunirdi«Âaæ a«Âamaæ lokapÆjità // Mmk_35.18 // Æna«a«Âistathà j¤eyà bhiï¬ipÃlaæ samÃsata÷ / «a«ÂiÓcaiva bhavedyuktà lÃÇgalaæ tu samÃsata÷ // Mmk_35.19 // ekapa«Âistata÷ padma÷ dvi«a«Âi÷ vajramucyate / tri«a«Âi÷ kathitaæ loke dharmacakraæ pravarttitam // Mmk_35.20 // catu÷«a«Âistathà j¤eya÷ puï¬arÅkaæ samÃsata÷ / pa¤ca«a«Âistathà vindyÃd varadaæ mudramuttamam // Mmk_35.21 // «a«a«Âi tathà vadhvà vajramudrà tu kÅrttità / sapta«a«Âistathà loke kuntamÃhurmanÅ«iïa÷ // Mmk_35.22 // a«Âa«a«Âistathà kuryÃd vajramaï¬alamudÃh­tam / Ænasaptatimevaæ syÃt Óataghneti prakÅrtità // Mmk_35.23 // (##) tata÷ saptatikaæ vindyÃnnÃdÃmudraæ samÃsata÷ / ekasaptatimityÃhurvimÃnaæ mudravaraæ Óubham // Mmk_35.24 // dvisaptatyà samÃsena syandanaæ sa ihocyate / Óayanaæ lokanÃthÃnÃæ trisaptÃnyà samÃsata÷ // Mmk_35.25 // pa¤casaptatirÃkhyÃtaÓcatu÷saptatikastathà / ardhacandraæ ca vÅïà ca ubhau mudrÃvudÃh­tau // Mmk_35.26 // «aÂsaptatimaæ loke mudrà padmÃlayà bhavet / saptasaptatima÷ Óre«Âha÷ mudrà kuvalayodbhavà // Mmk_35.27 // a«Âasaptatimaæ mudrà namaskÃreti udÃh­tà / navamaæ navatisaÇkhyà tu ubhau mudrau Óubhottamau // Mmk_35.28 // sampuÂaæ yamalamudrà ca saÇkhyà navatimaæ bhavet / ekanavatimityÃhu÷ pu«pamudrà udÃh­tÃ÷ // Mmk_35.29 // dvitÅyà valayamudrà tu t­tÅyà dhÆpayet sadà / caturtthà gandhamudrà tu pa¤camÅ dÅpanà sm­tà // Mmk_35.30 // «a«Âhyà sÃdhanaæ vindyÃt saptamyà Ãsane sm­tà / a«ÂamamÃhvÃnanaæ proktaæ navamaæ tu visarjanam // Mmk_35.31 // ÓatapÆrïastathà vindyÃt mudrÃæ sarvakarmikÃm / sÃdhikaæ ÓatamityÃhurmahÃmudrà iti sm­tÃ÷ // Mmk_35.32 // u«ïÅ«aæ lokanÃthÃnÃæ cakravarti sadà guro÷ / taæ mudraæ prathamata÷ proktà dvitÅyà sitamudbhavà // Mmk_35.33 // t­tÅyà mÆlamudrà tu ma¤jugho«asya d­Óyate / caturtthÅ dharmakoÓasthà dharmamudreti lak«yate // Mmk_35.34 // pa¤camÅ saÇghamityÃhurmahÃmudrÃpi sà bhavet / «a«ÂhÅ tu bhÆtaÓamanÅ pratyekÃrhamudbhavà // Mmk_35.35 // saptamÅ bodhisattvÃnÃæ daÓamÅ tu praveÓinÃm / mudrà padmamÃleti mahÃmudrÃæ tu tÃæ vidu÷ // Mmk_35.36 // varadà sarvamudrÃïÃæ mantrÃïÃæ ca salaukikÃm / mahÃprabhÃvÃæ mahÃÓre«ÂhÃæ jye«ÂhÃæ trailokyapÆjitÃm // Mmk_35.37 // a«ÂamÅæ samprayu¤jÅta mudrà tribhuvanÃlayÃm / mudrÃïÃæ kathità saÇkhayà asmiæ tantre mahodbhavà // Mmk_35.38 // Óatameka tathà cëÂaæ saÇkhyÃmudre«u kalpità / etatpramÃïaæ tu sambuddhai÷ purà gÅtaæ mahÅtale / nirna«Âe ÓÃsane ÓÃstu÷ pracari«yati dehinÃm // Mmk_35.39 // (##) Ãdau tÃvat kare nyastamubhayÃgrÃæ kare sthitau / anyonyÃÇgulimÃve«Âya sanmiÓrÃæ ca punastata÷ / ubhau karau samÃyuktau pa¤cacÆlÃsucihnitau // Mmk_35.40 // viparyastastataste«ÃmaÇgulÅnÃæ tu agrata÷ / mudrà pa¤caÓikhà j¤eyà pa¤cacÅrakameva tu // Mmk_35.41 // mahÃmudreti vikhyÃtà bodhisattvaÓirastathà / mahÃprabhÃvo mudro 'yaæ prayukta÷ sarvakarmika÷ // Mmk_35.42 // ma¤juÓriyasya mantreïa h­dayairvÃpi yojayet / keÓinyà caiva mantreïa mÆlamantreïa và sadà // Mmk_35.43 // yojayed vidhid­«Âena sarvamantre«u và puna÷ / kuryÃt sarvÃïi karmÃïi avandhyedaæ vacanaæ mune÷ // Mmk_35.44 // tathaiva hastau vinyastau kuryÃt tatkarasampuÂam / tatraiva triÓikhaæ kuryÃdaÇgulÅbhirvimiÓritai÷ // Mmk_35.45 // ubhau hastau tu yadÃÇgu«Âhau ÓÆnyÃkÃrau tu niÓritau / madhyamÃnÃmikaæ caiva viparÅtÃkÃraveïikau // Mmk_35.46 // etat tat triÓikhaæ j¤eyaæ tricÅrÃkÃra iti puna÷ / e«Ã mudrà mahÃmudrà ma¤jugho«asya dhÅmata÷ // Mmk_35.47 // kuryÃt sarvÃïi karmÃïi vidhid­«ÂÃni yÃni vai / ma¤juÓriyasya ye mantrÃste«u sarve«u yojayet / k«ipraæ sÃdhayate hyarthÃæ jÃpibhirjanmanÅ«itam // Mmk_35.48 // tadeva hastau vinyastau kuryÃdekaÓikhaæ tathà / madhyamÃÇgulisaæÓli«Âau bhavedekaÓikhà dhruvam / e«Ã mudrà mahÃmudrà sambuddhaistu prakÃÓità // Mmk_35.49 // mantrà kumÃrasanyastà ye cÃnye 'pi salaukikà / siddhyante 'nena yuktÃstu k«iprakarmaprasÃdhikà // Mmk_35.50 // anena sÃdhyÃstathà mantrà uttamà jinabhëità / k«ipraæ sÃdhayate hyarthÃæ vidhid­«Âena karmaïà // Mmk_35.51 // tadeva karasaæyuktau vinyastaæ aÇgulÅcitam / ubhau tarjanya saÇkocya sÆcyÃda¤jalisÃd­Óam // Mmk_35.52 // vinyastÃÇgu«Âhayugale madhyÃÇgulyau prasÃritau / anÃmikÃæ ve«Âayitvà tu utpaleti udÃh­tam // Mmk_35.53 // (##) e«Ã bodhisattvasya mÆlamantreti lak«yate / tadeva sarvaæ yat karma nirdi«Âaæ pa¤cacÅrake // Mmk_35.54 // sarvaæ tat kuryÃt k«ipraæ utpalena tu sÃdhayet / e«Ã varadà mudrà k«iprabhogaprasÃdhakà // Mmk_35.55 // saæyuktà mÆlamantreïa k«ipramarthakaro bhavet / ubhau karau tathà yuktau kuryÃduttÃnakau sadà / tadeva sampuÂaæ k­tvÃdaÇgulÅbhi÷ samantata÷ / vinyastaæ ÓobhanÃkÃraæ svastikÃkÃrasambhavam // Mmk_35.56 // madhyamÃÇgulimadhye tu kanyasÅ tu samà bhavet / aÇgu«Âhayugalavinyastaæ mudrà svastikamucyate // Mmk_35.57 // e«Ã sarvÃrthakarÅ mudrà ÓÃntikarme prayujyate / h­dayai÷ «a¬ak«arairyuktà sarvakarmÃæ karoti vai // Mmk_35.58 // tadeva hastau sammiÓra anyonyÃÇgulimiÓritam / pÆrïamudreti mityÃhurgatij¤ÃnaviÓe«agÃ÷ // Mmk_35.59 // ÃkoÓÃda¤jaliæ k­tvà viralaæ ca samantata÷ / pÆrïamudreti sambuddhÃ÷ kathayÃmÃsa jÃpinÃm // Mmk_35.60 // e«Ã sarvaÓamanÅ du÷khadÃridradu÷khitÃm / dhanìhyaæ kurute k«ipraæ mÆlamantrasacodità // Mmk_35.61 // aparaæ mudramityÃhu÷ lokaj¤Ãnasuce«ÂitÃ÷ / ubhau hastau tathà k­tvà vÃmatarjanimÃÓritam // Mmk_35.62 // dak«iïaæ tu karaæ k­tvà tasya maÇgulitasthitam / tarjanyà madhyamà caiva vis­te dhvajamucyate / dhvajamudrà iti khyÃtà ucchrità ÓakradhÃraïÅ // Mmk_35.63 // anayà mudrayà kuryÃd balihomÃdikaæ kramam / sarvakarmakarà hye«Ã mÆlamantrapracodità // Mmk_35.64 // tadeva hastau vinyastau aÇgulÅkÃrasampuÂau / sampuÂà sà bhavenmudrà sarvavighnapranÃÓanÅ / krameïa kurute karma mantraj¤Ãnasamodità // Mmk_35.65 // vidhid­«Âena mantrà vai k«ipramarthaprasÃdhikà / mantrairma¤jugho«asya h­dayasthÃnasamudbhavai÷ // Mmk_35.66 // saæyuktà kurute karmÃæ aÓe«Ãæ lokacihnitÃm / tadeva hastau vinyastau vÃmahastaupari sthitam // Mmk_35.67 // (##) dak«iïaæ tarjanÅæ g­hya vÃmaæ tarjanimucchrità / e«Ã ya«Âiriti khyÃtà mudrà ÓakranivÃraïÅ // Mmk_35.68 // sarvÃæ samayate vighnÃæ dÃruïÃnatibhairavÃm / sarvadu«ÂavadhÃrthÃya nirdi«Âà mantrajÃpinÃm / mÆlamantrasamopetà k«ipramarthakarà bhavet // Mmk_35.69 // tadeva hastaæ vinyastaæ ya«ÂyÃkÃrasamucchritam / dak«iïaæ tu karaæ k­tvà vis­taæ chatramucyate / anena mudrayà kuryÃdÃtmarak«aæ tu mÆrddhita÷ // Mmk_35.70 // sarvamantraistu kurvÅta karma rak«ÃbhidhÃyakam / ÓatrÆïÃæ chÃdayed vaktraæ stambhayedvà manÅ«itam // Mmk_35.71 // yathÃbhirucitÃæ du«ÂÃæ kÃrayedvà samÃnu«Ãm / naÓyante sarvavighnà vai d­«Âvà mudrÃæ sacchatrakÃm // Mmk_35.72 // tadeva hastau kurvÅta vinyastÃkÃraÓobhanam / aÇgu«ÂhÃgrayuktaæ tu madhyamÃÇgulisÃritam // Mmk_35.73 // anÃmikÃku¤citÃgraæ tu madhyaparve tu madhyamam / tadeva Óaktinirdi«Âà sarvadu«ÂanivÃraïÅ // Mmk_35.74 // kathità lokanÃthaistu rak«Ã sagrahanÃÓanÅ / vinyastà krodharÃjena yamÃntena tu ro«iïà // Mmk_35.75 // kuryÃt k«iprataraæ loke dÃruïaæ pÃpamudbhavam / prÃïoparodhinaæ karma sarvabuddhaistu varjitam // Mmk_35.76 // na kuryÃt karmamevaæ tu ni«iddhaæ lokamuttamai÷ / ata÷ sarvagatairmantrai÷ yojayecchaktimuttamam // Mmk_35.77 // laukikà ye ca mantrà vai tathaiva jinabhëità / tÃæ prayu¤jÅta mudre 'smiæ Óaktinà susamÃhita÷ // Mmk_35.78 // d­«Âvà mudravaraæ ghoraæ naÓyante sarvanair­tà / piÓÃcÃstÃrakapretà pÆtanà saha mÃtarà // Mmk_35.79 // bÃlÃgrahavirÆpÃk«a bÃlakÃnÃæ prapŬanà / naÓyante sarvadu«Âà vai ye kecit krÆrakarmiïÃ÷ // Mmk_35.80 // tadeva hastaæ vinyastaæ ÓaktikÃkÃrasambhavam / viparÅtasampuÂÃkÃraæ anyonyÃÇgulimiÓritam / tadeva sampuÂamityÃhu÷ sambuddhà vigatadvi«a÷ // // Mmk_35.81 // (##) anena kÃrayet karma mantreïaikÃk«areïa tu / pithayet sarvavidiÓÃæ k­tsnÃæ diÓÃbandhaæ taducyate // Mmk_35.82 // e«a mudrà mahÃrak«Ã sampuÂÅk­tya ti«Âhati / naÓyante sarvadu«Âà vai ye cÃnye ahitÃni vai // Mmk_35.83 // dehaæ rak«ayate sarvaæ parivÃraæ cÃpi gocare / aÓe«aæ rak«ate cakraæ yatra jÃpÅ vaset sadà // Mmk_35.84 // na tasya pÃtakaæ ki¤cit ahitaæ cÃpi sambhavet / k«emaæ subhik«amÃrogyaæ paracakrabhayaæ kuta÷ // Mmk_35.85 // ubhau karau samÃÓli«ya viparÅtaæ tu kÃrayet / dak«iïaæ tu adha÷ k­tvà vÃmamuttÃnaka÷ sadà / anyonyamiÓritau hyetau pharamityÃhurjinottamÃ÷ // Mmk_35.86 // nivÃrayati du«ÂÃnÃmarÅïÃæ pÃpasambhavam / upah­tyÃk«arairyuktà riddhi + + + + + + + + // Mmk_35.87 // ekavarïakai÷ sa mantrairyukta÷ k«ipramartthakaro hyayam / vicitrÃrtthÃæ kurute karmÃæ arisambhavapÃpakÃm // Mmk_35.88 // bhoginÃæ vi«anÃÓaæ ca mÆlamantraprayuktikà / anyÃæ và yuktik­tÃæ do«Ãæ nirnÃÓayati dehinÃm // Mmk_35.89 // e«a mudravara÷ prokta÷ sambuddhairdvipadottamai÷ / tadeva hastau vinyastau saæÓli«ÂÃvaÇgulÅbhi tat // Mmk_35.90 // gadÃkÃraæ tadà kuryÃnmÆlenÃpi ve«Âitam / ubhayoraÇgu«Âhayormadhye kanyasÅbhi suve«Âitam // Mmk_35.91 // «a¬bhiraÇgulibhi÷ kuryÃt ÓÆnyÃkÃraæ suÓobhanam / etanmudrà gada÷ proktà sarvadÃnavanÃÓanÅ // Mmk_35.92 // daityà ca du«ÂacittÃÓca saumyacittà tu darÓane / naÓyante udyate mudre gade vÃpi supÆjite // Mmk_35.93 // mÆlamantraprayuktÃstu k«ipramartthakarÅ Óivà / tathaiva kha¬ganirdi«Âà anÃmikÃgrai÷ sukocitai÷ // Mmk_35.94 // tathaiva hastau kurvÅta prasÃritÃgraæ tu ku¤citam / ÓarÃvÃkÃrasamau k­tvà aÇgulÅbhi÷ samantata÷ / ghaïÂÃæ tÃæ vidurbuddhÃ÷ prakÃÓayÃmÃsa dehinÃm // Mmk_35.95 // tadeva hastau sammiÓrà ubhau badhvà tu sampuÂam / anyonyaæ miÓrayitvà vai madhyamÃÇgulibhistathà / kuryÃttanmaï¬alÃkÃraæ pÃÓÃkÃraæ tu ta bhavet // Mmk_35.96 // (##) tarjanÅti tato nyastaæ madhyaparvà sumiÓritai÷ / e«a pÃÓamiti khyÃta÷ mudro 'yaæ buddhanirmita÷ // Mmk_35.97 // vineyÃrtthaæ tu sattvà bandhamukto 'tidÃruïam / ye ca du«Âà grahÃ÷ krÆrà ye vai sarvarÃk«asÃ÷ // Mmk_35.98 // Å«it pracodità hye«Ã badhnÃtÅha samÃtarÃm / bandha bandhetyadà hyuktà badhnÃtÅha saÓakratÃm / kiæ punarmÃnu«e loke kravyÃdÃæ piÓitÃÓinÃm // Mmk_35.99 // tadeva hastau vinyastau ubhau k­tvà tu tatsamau / vÃmapÃïopari nyastaæ dak«iïaæ tu karaæ tathà // Mmk_35.100 // tadeva aÇkuÓÃkÃraæ madhyamÃÇgulitarjanÅ / madhyamaæ parvamÃÓli«ya tarjanÅ kÃrayedaÇkuÓam // Mmk_35.101 // mÆlamantraprayukto 'yamaÇkuÓo 'yaæ pracodita÷ / k«ipraæ kÃrayate karmÃæ jÃpibhirjanmanÅ«itam / Ãnayet k«ipra devendrÃæ brahmÃdyÃæ saÓakrakÃm // Mmk_35.102 // prayukto mudravara÷ Óre«Âha÷ aÇkuÓÃkar«aïaæ Óubha÷ / tadeva hastau sammiÓraviparÅtÃkÃrapiï¬ikam // Mmk_35.103 // madhyamÃnÃmikau nÃmya aÇgulyau vÃmakarÃs­tau / tarjanÅ kanyasÃæ cÃpi ubhau tarjanyadak«iïà // Mmk_35.104 // dak«iïà hastanirdi«Âà madhyamÃnÃmikanÃmitau / viparyasta tato nyastaæ Óli«Âau aÇgu«ÂhakÃritau // Mmk_35.105 // tadreva bhadrapÅÂhaæ tu kathità mudravarà Óubhà / Ãsanaæ sarvabuddhÃnÃæ kruddhaÓakranivÃraïam // Mmk_35.106 // yojità sarvamantraistu jinÃgrÃïÃæ kulasambhavai÷ / sthÃpità sarvabuddhÃnÃæ bodhisattvÃæ maharddhikÃm / sadevakaæ ca lokaæ vai sarvà niÓcalakÃrikà // Mmk_35.107 // tadeva bhadrapÅÂhaæ tu madhyamÃÇgulimÃÓritÃm / uparisthÃnavinyastau madhyÃnÃmiti ÓÃritau / tadeva pÅÂhanirdi«Âà munisiæhairjitÃribhi÷ // Mmk_35.108 // ubhau hastau tathonmiÓra aÇgulÅbhirvive«Âayet / tato veïisamÃdhaÓca kanyasÃÇgulisÆcikÃm // Mmk_35.109 // saÇkocya madhyamata÷ k«ipraæ padmapatrÃyatodbhavÃm / ubhayoraÇgu«ÂhayonmiÓra÷ sthÃpayet sthitakaæ sadà // Mmk_35.110 // (##) etanmayÆrÃsanaæ proktaæ sambuddhairvigatadvi«ai÷ / etad bodhisattvasya ma¤jugho«asya dhÅmata÷ // Mmk_35.111 // Ãsanaæ munivarairhyukto bÃlakrŬanakaæ sadà / mahÃprabhÃvà iyaæ mudrà purà hyuktà svayambhubhi÷ // Mmk_35.112 // karoti karmavaicitryaæ ma¤jumantrapracodità / vinÃÓayati du«ÂÃnÃæ kravyÃdà piÓitÃÓinà // Mmk_35.113 // paripÆrïaæ tathà viæÓanmudrÃïÃæ tu mata÷ param / kathità lokamukhyaistu sambuddhairdvipadottamai÷ // Mmk_35.114 // ata÷ paraæ pravak«yÃmi mudrÃïÃæ vidhisambhavam / karai÷ Óubhaistathà Óuddhai÷ nirmalairjalaÓaucitai÷ // Mmk_35.115 // ÓvetacandanakarpÆrai÷ kuÇkumairjalamiÓritai÷ / bahubhirgandhaviÓe«aistu upasp­ÓyÃnilaÓo«itai÷ // Mmk_35.116 // Óucibhi÷ karairabhyaÇgairaÇkuÓaiÓcÃpi adahulai÷ / tadeva mudrÃæ bandhÅyÃd bandyÃdyÃæ dvipadottamÃm // Mmk_35.117 // ÓÃlaæ saÇkusumaæ caiva amitÃbhaæ ratnaketunam / amitÃyurj¤ÃnaviniÓcayendraæ lokanÃthaæ divaÇkaram // Mmk_35.118 // k«emaæ lokanÃthaæ ca sunetraæ dharmaketunam / prabhÃmÃlÅti vikhyÃtaæ jye«Âhaæ Óre«Âhamitottamam // Mmk_35.119 // ete«Ãmanyataraæ buddhaæ vanditvà dvipadottamam / ÓucirbhÆtvà ÓucisthÃne bandhenmudrÃæ japÃntike // Mmk_35.120 // ÃcÃryÃæ tu yaæ d­«Âvà sandehÃrthaæ vimucyate / taæ tathÃcÃrasampanno bandhenmudrÃæ yathÃsukham // Mmk_35.121 // saæÓodhya ca viviktaæ vai k­tvà sthÃnÃbhimantritam / na kruddho na cocchi«Âo na cÃkru«Âo pareïa tu // Mmk_35.122 // nÃÇgÃre na bhasmanirmadhye bandhenmudrÃæ kadÃcana / na sakta÷ paradÃre«u paradravye«u vai tadà // Mmk_35.123 // na sthito na nipannaÓca bandhenmudrÃæ sukhodayÃm / na dak«iïÃmukhamÃsthÃya nÃpi paÓcÃnmukhotthita÷ // Mmk_35.124 // na cordhve nÃpyadhaÓcaiva mudrÃbandhaæ tu kÃrayet / udaÇmukha÷ pÆrvataÓcÃpi vidiÓe«vete«u te«u vai // Mmk_35.125 // bandhayenmudramantraj¤a÷ mantraæ sm­tvà tu cakriïam / e«Ã vidhimata÷ Óre«Âhà sarvamudre«u bandhane // Mmk_35.126 // (##) ata Ærdhvaæ pravak«yÃmi mudrà sÃdhikaviæÓamam / ubhau karau samÃyuktau kuryÃdaÇgulimiÓritau // Mmk_35.127 // madhyamaæ tu tata÷ ÓÆnyaæ aÇgulÅbhi÷ samÃdiÓet / madhyaparvavidhinyastaæ ÓÆnyÃgraæ kanyasÅbhitam // Mmk_35.128 // kÃrayennityamantraj¤o aÇgu«Âhau ku¤citÃÓritau / triÓÆcyÃkÃrasaæyuktau paÂÂiÓaæ vidurbudhÃ÷ // Mmk_35.129 // e«a mudravara÷ k«ipraæ paramantrÃæsi cchindire / paramudrÃæ tathà bhindyÃt du«Âasattvaniyojità // Mmk_35.130 // trÃÓayet sarvabhÆtÃnÃæ grahamÃtarapÆtanÃm / karoti karmavaicitryaæ k«ipramÃnayate Óivam // Mmk_35.131 // rudreïa bhëità ye mantrà vi«ïunà brahmaïà svayam / tÃæ viccheda mantraj¤o vidhid­«Âena karmaïà // Mmk_35.132 // mudreïÃnenaiva yuktena paÂÂiÓena mahÃtmanà / mantreïa caiva yuktastho jinavaktrasamudbhavai÷ // Mmk_35.133 // karoti karmavaicitryaæ chedabhedakriyÃæ tathà / parasattvak­tÃæ du«Âà nÃÓayet tÃmaÓe«ata÷ // Mmk_35.134 // tadeva hastau saæve«Âya madhyÃnÃmikamucchritau / ubhau karau samÃyuktau liÇgÃkÃrasamudbhavau / caturaÇgulasaæyukta liÇgamudramiti matam // Mmk_35.135 // maheÓvaro devaputro vai Ãtmamantraæ ca mudriïam / kathayÃmÃsa tantre vai Ãk­«Âau muninà purà // Mmk_35.136 // anye«Ãæ cÃtmano mantrÃæ mudrÃæ caiva savistarÃm / prakÃÓayÃmÃsa Ãk­«Âa÷ samaye 'smiæ kalpamuttame / etanmudravaraæ hyagraæ laukike«u prakatthyate // Mmk_35.137 // yÃvanti kecinmantrà vai rudraproktà mahÅtale / te«Ãmadhipatirhyagro mudro 'yamekaliÇgita÷ // Mmk_35.138 // bodhisattvaprabhÃvena ma¤jugho«asya dhÅmata÷ / ÃnÅto maï¬ale + + nauma karmaprasÃdhaka÷ // Mmk_35.139 // yÃvanti kecid du«Âà vai paryaÂante mahÅtale / grahÃ÷ kravyÃdapiÓitÃÓca mÃtarÃ÷ kaÂapÆtanà // Mmk_35.140 // te«Ãæ nivÃraïÃrthÃya rudravighnak­te«u vai / punaretanmudravaraæ hyuktaæ balikarme«u vai niÓà // Mmk_35.141 // (##) karoti sarvakarmÃæ và buddhÃdhi«ÂhÃna­dhyayà / tathaiva tadvidhaæ k­tvà dviliÇgasamudÃh­ta÷ / tathaiva mÃlamaÇgulyai sa mÃlà parikÅrtità // Mmk_35.142 // tadeva mÃlÃæ saÇkocya sampuÂÃkÃrasambhavam / tarjanyÃvubhau Óli«ya kuryÃddhanusannibham / aÇgu«Âhau pŬayenmu«Âau dhanurmudrà sa lak«yate // Mmk_35.143 // tadevamaÇkuliæ kuryÃd dak«iïÃkaranis­tà / vÃmaæ tarjanÅæ mu«Âau ni«pŬyante tu parvaïi // Mmk_35.144 // nÃrÃcaæ mudramityukta÷ samaliÇgaæ punarvade / ubhau hastau tata÷ k­tvà anyonyà s­tapiï¬itau // Mmk_35.145 // dak«iïÃkaramaÇgu«Âhaæ ucchritÃæ liÇgasambhavam / samaliÇgaæ taæ vidu÷ kalpe ÓÃsane 'smiæ viÓÃradÃ÷ // Mmk_35.146 // tadeva hastau ubhau k­tvà anyonyÃs­tamaÇgulam / ubhau tarjanya saæyojya ÓÆlÃkÃraæ tu kÃrayet / etacchÆlamiti proktaæ sattvadu«ÂÃnuÓÃsanam // Mmk_35.147 // tadeva hastau nis­tya mu«Âiæ badhvà ubhau puna÷ / aÇgu«Âhau sthitakÃæ k­tvà mudgaraæ samudÃh­tam // Mmk_35.148 // tadeva mudgaramÅ«accÃlayet karasampuÂe / tomaraæ kathitaæ hyagraæ mudraæ ÓakranÃÓanam // Mmk_35.149 // utpalaæ tu tato badhvà anÃmikÃÇgulibhistadà / adhastÃdaÇgu«Âhayormadhye vinyastaæ cÃpradarÓitam / eta daæ«Âramiti proktaæ viv­te vaktramucyate // Mmk_35.150 // samau k­tvà tataste«ÃmaÇgulÅnÃæ samantata÷ / ure datvÃvasavyaæ vai k«ipet tvà paÂamucyate // Mmk_35.151 // ubhau sampuÂau k­tvà hastau vinyastaÓobhanau / aÇgulÅmaÇgulÅbhiÓca anyonyÃgraÓle«itau // Mmk_35.152 // utthitÃnÃmisaÇkocya kumbhamudramudÃh­tam / tadeva mu«Âi saæyojya tarjanyau punarucchritau // Mmk_35.153 // kuryÃt khakharÃkÃraæ veïikÃkÃramudbhavam / etanmudraæ samÃkhyÃtaæ khakharetyarisÆdanà // Mmk_35.154 // tadeva khakhara ÅpadavanÃmyaæ tu Óobhanam / kuryÃdaÇgu«Âhavinyastaæ kalaÓaæ tadihocyate // Mmk_35.155 // (##) ucchritaæ tu puna÷ k­tvà tarjanyÃnÃmisambhavam / caturbhiraÇgulÅbhi÷ kuryÃnmuÓalÃkÃrasambhavam // Mmk_35.156 // mudraæ muÓalamityÃhu÷ mantraj¤Ãnasamanvità / tadeva hastau vinyastau madhyamÃnÃmikau adha÷ // Mmk_35.157 // upari«ÂÃt te«u vai nityaæ nyastaæ dak«iïÃvÃyave«Âitam / saæve«Âya aÇgu«Âhayornyastau kanyasà tarjanÅ tu tÃm // Mmk_35.158 // samantÃt paryaÇkamÃkÃraæ mudrÃmÃhustathÃgatà / etat paryaÇkamudreti khyÃtaæ loke samantata÷ // Mmk_35.159 // anayà mudrayà yukto mantrayuktastathà puna÷ / sarvairjinamuktaistu vajrÃbjakulamudbhavai÷ / etairmantrai÷ prayukto 'yaæ sarvakarmakaraæ Óivam // Mmk_35.160 // ye ca mudrÃstathà proktà muÓalÃdyÃ÷ ÓÆlasambhavÃ÷ / sarve vai krodharÃjasya yamÃntasyeha ÓÃsane / ugrà praharaïà hyete sattvavaineyanirmità // Mmk_35.161 // bodhisattvaprabhÃvena ­ddhyà kurvantatastadà / sarvaæ vaineyadu«ÂÃnÃæ kumbhÃdyà mudrabhëità // Mmk_35.162 // tadeva hastaæ vinyastaæ paÂahÃkÃrasambhavam / ÃbandhedaÇgulibhiryuktaæ sarvÃbhiÓca saveïikÃm // Mmk_35.163 // veïikÃæ k­tyamaÇgu«Âhaistato nyasya kare puna÷ / madhye prÃdeÓinÅ k­tvà ucchritÃgraæ tu kÃrayet / etat paÂahanirdi«Âaæ mudrà du«ÂanivÃraïÅ // Mmk_35.164 // tadeva hastau vinyastau a¤jalÅ suprayojitau / ubhau tarjanya saÇkocya kuï¬alÃkÃraÓobhanau // Mmk_35.165 // aÇgu«Âhaæ te adha÷ k­tvà aÇgu«Âhau nÃmitau ubhau / pravi«Âau madhyapuÂÃntasthau ÓaÇkhaæ bhavati Óobhanam / etaddharmasaÇkhaæ vai varamudraæ prakÃÓitam // Mmk_35.166 // mantrairmunivaroktaistu saæyukta÷ sarvakÃrmika÷ / karoti karmavaicitryaæ sarvadaæ«ÂrÃvi«abhoginÃm // Mmk_35.167 // nirnÃÓayati sarvÃæstÃæ mÆlamantraprayojità / ÓaÇkhamÃpÆrayejjaptaæ vidyÃrÃjairmaharddhikai÷ / nirvi«o 'pi bhavet k«ipraæ yo janturvi«amÆrcchita÷ // Mmk_35.168 // (##) catvÃriæÓati samÃkhyÃtà muædrà Óre«Âhà maharddhikà / ata÷ Ærdhvaæ pravak«yÃmi mudrÃlak«aïasambhavam // Mmk_35.169 // tadeva hastau vinyastau aÇgulyÃgrasaveïikau / bhÆyo dÃmoÂayed yatnÃdavasavyaæ tu kÃrayet / adhastÃt sarvata÷ k­tvà ÓaÇkaleti udÃh­tà // Mmk_35.170 // e«Ã mudravaraÓre«ÂhÃ÷ sarvadu«ÂÃrtthabandhanÅ / mantraistairebhisaæyuktà munimukhyÃrtthabhëitai÷ / sarvÃæ bandhayate bhÆtÃæ grahamÃtarakaÓmalÃm // Mmk_35.171 // tadeva hastau saÇkocya muktvà veïi samucchrayet / tadeva vidhinà badhvà anyenÃÇgu«Âhamadhyayo÷ // Mmk_35.172 // madhyaparve samÃÓli«ya ubhayÃgryaæ karaæ puna÷ / datvÃbhimukhaæ hyagnervahnimantrasuyojita÷ / ÃvÃhayecchikhinaæ home agnikarme«u sarvadà // Mmk_35.173 // k«ipramÃhvayate vahni÷ mudreïÃnena yojità / visarjayedanenaiva mantreïa tarjanyÃgravimiÓritai÷ // Mmk_35.174 // aÇgu«Âhe nityamÃÓli«Âe viÓarjyaæ vahnidaivatam / mudrà bahumatà hye«Ã agnikarmaprasÃdhikà // Mmk_35.175 // ÃhvÃnayati devÃnÃæ yad­cchaæ mantrajÃpino / e«Ãæ bahumatà mudrà badhvÃdhi«ÂhÃnavarïinÅ / karoti karmavaicitryaæ saæyuktà mantramuttamai÷ // Mmk_35.176 // tadeva hastau ekasthau sampÆrïÃmaÇgulimÃÓritau / kuryÃdÃkoÓama¤jalyà Ólathaæ vartulasambhavam // Mmk_35.177 // paripÆrïaæ tata÷ k­tvà ku¬malaæ padmasambhavam / manorathaæ tu taæ vindyà mudrÃæ sarvÃrtthasÃdhikÃm // Mmk_35.178 // e«Ã mudrà varà Óre«Âhà purà gÅtà tathÃgatai÷ / sattvÃnÃæ hitakÃmyÃrtthaæ ma¤jugho«e niyojità // Mmk_35.179 // manasà kÃæk«ate sattvo yo hitÃrtthaæ manoratham / tÆrïaæ tat sÃdhayate k«ipraæ mantrairyuktà maharddhikai÷ / e«Ã mudrà varà Óre«Âhà manoratheti sa ucyate // Mmk_35.180 // e«Ã mudravarà Óre«Âhà sarvakarmaprasÃdhikà / k«ipraæ sÃdhayate mantrÃæ dravyÃæ caiva savistarÃm // Mmk_35.181 // (##) e«Ã municandreïa candrÃbhà supravarttità / candrà padmakule mantrà tenÃyaæ suprayojità / karoti karmavaicitryaæ sitavarïÃm­tasambhavà // Mmk_35.182 // tadeva hastau saæÓuddhau ubhau aÇgulimÃÓritau / «a¬bhiraÇgulimÃÓli«Âau pustakÃkÃrasambhavau / ucchritau varttulau k­tvà kanyasÃÇgu«Âhakaucitau // Mmk_35.183 // e«Ã mudrà varà proktà praj¤ÃpÃramitÃmità / jananÅ sarvabuddhÃnÃæ mok«Ãrtthaæ tu niyojità / sÃdhayet sarvakarmaæ vai ÓÃntipu«Âyartthayojità // Mmk_35.184 // tadeva hastau vinyastau dak«iïaæ vÃmatopari / k­tvà nÃbhideÓe vai kolasthaæ nimnamudbhavam / ubhau hastau tadÃÓli«ya sa mudrà pÃtramucyate // Mmk_35.185 // pÃtraæ jananÅ mudrau jinamantrai÷ suyojitau / karoti karmavaicitraæ yathe«Âaæ mantravicak«aïai÷ // Mmk_35.186 // tadeva hastÃvuddh­tya kuryÃt tarjanimucchritau / madhyamÃÇgulimagraæ tu nÃmitaæ mÅ«itoraïam // Mmk_35.187 // tadeva ucchritau k­tvà kathayÃmÃsa sutoraïam / tadeva badhvà tadanyonyaæ gho«anirdi«Âama«Âamam // Mmk_35.188 // ucchritottamamaÇgu«Âhau japaÓabdaæ vidurbudhÃ÷ / tadeva ucchritau hastau aÇgulyÃgrau suku¤citau // Mmk_35.189 // sarvairaÇgulibhirmuktà viralà keÓasambhavà / bherÅ taæ vidurbuddhà dharmabherÅti ucchritau // Mmk_35.190 // tadeva hastatalaæ Ærdhvaæ dak«iïaæ vÃmatocchratam / adhastÃt kÃrayitvà tu gajÃkÃraæ suyojitam // Mmk_35.191 // dak«iïaæ madhyamÃÇgulyÃæ karÃkÃraæ tu kÃrayet / etad gajamudraæ tu nirdi«Âaæ saæsÃrapÃragai÷ // Mmk_35.192 // e«Ã mudrà mahÃmudrà sambuddhaistu prakÃÓità / karoti karmÃæ sarvÃæstÃæstÃmaÓe«Ãæ lokapÆjità // Mmk_35.193 // dak«iïaæ hastamudyamya abhayadattaæ parikalpayet / g­hÅtvà maïibandhe tu bÃmahastena mudyatam // Mmk_35.194 // madhyamÃæ tarjanÅ sp­«Âvà aÇgu«Âhaæ madhyato sthitam / madhyaparvÃÓritaæ yuktaæ varahastaæ taducyate // Mmk_35.195 // (##) etanmudravaraæ Óre«Âhaæ Ãdibuddhaistadoditam / abhayaæ sarvasattvÃnÃæ mudrÃæ badhvà dadau japÅ / mantrairmunimatairyukta÷ k«ipramarthaprasÃdhaka÷ // Mmk_35.196 // tadeva hastau saæyuktau sampuÂÃkÃraÓobhanau / ucchatau madhyamÃÇgulyau mudrà tadgatacÃriïÅ // Mmk_35.197 // tadevamaÇgulibhirve«Âya aÇgu«Âhau upari sthitau / nyasya parvatale nyastaæ ketumityÃhu mudriïam // Mmk_35.198 // tadeva mÆrcchitÃgre kaæ Óubho nirdi«Âamudriïam / ubhau tarjanyasamÃyuktau anyonyÃgravimiÓritau / saÇkocya parvato 'Çgu«ÂhÃ÷ kanyasÅti samucchritau // Mmk_35.199 // tadeva paraÓunirdi«Âà mudrà sarvÃrthasÃdhikà / saÇkocya puna÷ sarvà vai sà mudrà lokapÆjità // Mmk_35.200 // tadevamucchrataæ kuryÃt tarjanyÃgrasÆcikam / bhiï¬ipÃlastato mudrà lÃÇgalaæ cakrato gatam // Mmk_35.201 // tarjanyau vakrata÷ k­tvà lÃÇgalo mudramuttamam / etat «a«ÂimudrÃïÃæ kathitaæ vidhinà puna÷ // Mmk_35.202 // sarve te praharaïà mudrà saæyuktà mantramÅrità / sarvÃæ vighnak­tÃæ do«Ãæ grahakÆ«mÃï¬amÃtarÃm // Mmk_35.203 // sarvarÃk«asamukhyÃnÃæ bÃlasarvÃnutrÃsinÃm / nirnÃÓayati sarvÃæstÃæ mudrÃæ praharaïodbhavÃm // Mmk_35.204 // «a«Âimetaæ tu mudrÃïÃæ lak«aïaæ samudÃh­tam / ata÷ paraæ pravak«yÃmi mudrÃïÃæ vidhisambhavam // Mmk_35.205 // tadeva hastau vinyastau padmÃkÃrasamucchritau / prasÃritÃÇgulibhi÷ sarvaæ mudrÃæ padma iti sm­tam // Mmk_35.206 // e«Ã mudravarà khyÃtà sanyastÃbjakulodbhavÃm / yÃvantyabjakule mantrà saæyuktà tai÷ Óubhodayà // Mmk_35.207 // k«iprakarmakarà khyÃtà buddhÃdhi«ÂhÃnamudbhavà / sarvÃæ sÃdhayate mantrÃæ yÃvantyabjakulodayà / mudrÃïÃæ padmamudreyaæ madhyame samudÃh­tà // Mmk_35.208 // ubhau hastau samÃyuktau tarjanÅbhi÷ samucch­tau / madhyamÃÇgulibhiryuktaæ vinyastÃkÃrasambhavam // Mmk_35.209 // (##) aÇgu«Âhau nyasya vai tatra madhyamÃÇguliparvayo÷ / tadeva kathitaæ vajraæ kanyasaæ mudramuttamam // Mmk_35.210 // yÃvanti vajrakule mantrà te sÃdhyÃnena mudrità / siddhyante k«iprato yuktà vidhinà samprakÅrttità // Mmk_35.211 // saæyuktai÷ sÃdhakaæ karmaæ ya÷ sÃdhyaæ sÃdhayet sadà / tasya siddhirbhavennityaæ uttamÃdhamamadhyamà / sarve ca laukikà mantrÃ÷ siddhyante hyavikalpata÷ // Mmk_35.212 // ubhau hastau samÃyuktau madhyamÃÇgulimucchritau / saÇkocyÃnÃmikÃÇgu«Âhau kanyasau sÆcimÃÓritau // Mmk_35.213 // ubhau tarjanisaæÓli«Âau madhyaparvÃgraku¤citau / madhyamau sÆcisamau nyastau cakrÃkÃrasamudbhavau // Mmk_35.214 // etattu dharmacakraæ vai mudrarÃjamihodita÷ / dharmarÃjaistathà hyukto dharmacakraÓca varttitum // Mmk_35.215 // ÓÃnticakraæ tadà vavre municandro 'tha saptama÷ / trimalÃæ vicchedajÃpena mudrarÃjena yojità // Mmk_35.216 // cakriïyo ye ca u«ïÅ«Ã locanÃvidyamuttamà / bhrukuÂÅpadyakule tÃrà mÃmakÅ cÃpi vajriïe // Mmk_35.217 // sidhyante dharmacakreïa mudrÃrÃjena yojità / samastà laukikà mantrà vi«ïurÅÓÃnabhëità // Mmk_35.218 // tÃæ vicchedad­«Âvà vai jÃpinÃæ mudrasaæyutÃm / etanmudravaraæ Óre«Âhaæ dharmadhÃtuvini÷s­tam // Mmk_35.219 // karoti sarvakarmaæ vai sattvÃnÃæ ca yathepsitam / dharmarÃjena ÓÃntyarthaæ mudreyaæ samprabhëitam // Mmk_35.220 // asmiæ kalpavare Óre«Âhe sarvakarmaprasÃdhikà / mudreyaæ dharmacakreti ma¤jugho«asya ÓÃsane // Mmk_35.221 // agrimaæ sarvamudrÃïÃæ ÓÃntikarmasu yojayet / mantribhirlak«ate nityaæ Óivacakrà tu sambhavam // Mmk_35.222 // tadeva vinyastau hastau sampuÂÃkÃramudbhavau / ÓlathakoÓÃyatÃÇgulya÷ ubhau saÇkucitau Óubhau / puï¬arÅkamiti j¤eyaæ mudrà sarvÃrthasÃdhakà // Mmk_35.223 // tadeva hastaæ nik«ipya tyajya mu«ÂyÃyatÃÇgulim / prasÃrità karÃkÃraæ varadaæ mudramucyate // Mmk_35.224 // (##) ubhau hastau puna÷ k­tvà aÇgulÅbhi÷ samantata÷ / badhvà ca veïikÃkÃraæ mudrai«Ã rajjumucyate // Mmk_35.225 // puna÷ prasÃrayastadekaæ tu dak«iïaæ karamuttamam / kuryÃt sÆcikÃkÃraæ madhyatarjanimaÇgulau // Mmk_35.226 // Å«at saÇkucitÃgraæ tu aÇgulÅnÃæ natottamam / sthitikÃæ kÃrayet tatra sunyastaæ tarjanÅ tu tam // Mmk_35.227 // kuryÃt saæÓle«ite tatra anÃmikÃparvaniÓrità / mudreyaæ kuntanirdi«Âà bahudhà lokanÃyakai÷ // Mmk_35.228 // tadeva hastau vinyastau ubhau tarjanyasÆcitau / ubhau mu«Âisamaæ k­tvà aÇgulÅbhi÷ samaæ puna÷ / tadeva mudrasamÃkhyÃtà vajradaï¬aæ manÅ«ibhi÷ // Mmk_35.229 // tadeva hastau saæyojya sampuÂÃkÃrakÃritam / vinyastÃmaÇgulima¤jalyamanyonyÃÓle«amÃÓritam // Mmk_35.230 // ubhau aÇgu«ÂhamÃÓritya ÓataghnÃmudramucyate / tata÷ k­tvà dubhau hastau samantÃnnimnasambhavau // Mmk_35.231 // a¤jaliæ tu tato k­tvà nÃdhÃyÃnasasambhavam / mudreyaæ bherÅti khyÃtà tri«u loke hitÃyibhi÷ / santÃrayati bhÆtÃnÃæ mahÃsaæsÃrasÃgarÃt // Mmk_35.232 // tadeväjalimuts­jya citrahastatalÃvubhau / vimÃnamudramityÃhu÷ ÆrdhvasattvanayÃnugÃ÷ // Mmk_35.233 // tadeva hastau saÇkocya syandanaæ tadihocyate / triyÃnagamanaæ Óre«Âhaæ rato hyukto nutÃyibhi÷ // Mmk_35.234 // nayate sarvabhÆtÃnÃæ jÃpinÃæ mantrasampadÃm / uttamÃyÃnamÃÓ­tya yayuburddhagataæ tu tam // Mmk_35.235 // tadeva hastau uts­jya ubhau k­tvà punastata÷ / kuryÃccitratalaæ Óuddhaæ vedikÃkÃrasambhavam // Mmk_35.236 // etanmudravaraæ Óre«Âhaæ lokanÃthai÷ supÆjitam / Óayanaæ sarvabuddhÃnÃæ jinaputrai÷ samudÃh­tam // Mmk_35.237 // yatrÃtÅtÃstu sambuddhà ÓÃntiæ jagmustadÃÓrità / nirvÃïadhÃtusaænyastà yatrÃrƬhÃÓayÃnugà / sa e«Ã mudramiti khyÃtà Óayanaæ lokanÃyakam // Mmk_35.238 // (##) tadeva hastau vinyastau saæÓli«ÂyÃÇgulibhi÷ samam / sampuÂÃkoÓavinyastaæ tarjanyekaæ tu dak«iïam / kuryÃd vakrato hyagre ardhacandraæ sa ucyate // Mmk_35.239 // ubhau hastau puna÷ k­tvà dak«iïÃÇgu«Âhamu«Âita÷ / vÃmahastÃs­tau÷ sarvai÷ aÇgulÅbhi÷ samocitai÷ / badhvà mu«Âi karÃgre tu dak«iïÃÇgu«ÂhamiÓrita÷ // Mmk_35.240 // taæ dak«iïaireva samÃyuktairaÇgulÅbhi÷ puÂÅk­tai÷ / kanyasÃæ vis­tÃæ k­tvà vÅïamudrà udÃh­tà // Mmk_35.241 // ubhau hastau puna÷ k­tvà ÃkÃÓau viralÃÇgulau / ubhÃvaÇgu«Âhayormadhyà ubhau tarjanimÃÓritau / e«Ã padmÃlayà mudrà sambuddhai÷ kathità jage // Mmk_35.242 // uddh­tÃÇgu«Âhakau nityaæ puna÷ kuvalayodbhava / mudrà ca kathità loke sambuddhairdvipadottamai÷ // Mmk_35.243 // tadevama¤jaliæ k­tvà praïÃmÃkÃrajagadgurum / sà namaskÃramudreyaæ sarvaloke«u viÓrutà // Mmk_35.244 // tadeva mudrà vi«Âabhya hastau yamalasambhavau / e«Ã yamalamudreyaæ tri«u loke«u viÓrutà // Mmk_35.245 // Å«anmÆlato hastau aÇgu«Âhau ca supŬitau / sà bhavet sampuÂà mudrà ÓokÃyÃsÅvanÃÓanÅ // Mmk_35.246 // età mudrÃstu kathità ye sarve praharaïodbhavÃ÷ / pu«pÃkhyà ÓayanayÃÓca vÃdyÃdyà grahanÃmakà / sarve sarvakarà yuktà mantrai÷ sarvaistu bhëitam // Mmk_35.247 // na tithirna ca nak«atraæ nopavÃso vidhÅyate / saæyuktà mudramantrÃÓca k«ipraæ karmÃïi sÃdhayet // Mmk_35.248 // jÃpinastapasà yukto japtamÃtro vicak«aïa÷ / mudrà mantraprayuktà ca asÃdhyaæ ki¤ci na vidyate // Mmk_35.249 // ubhau hastau puna÷ k­tvà a¤jalyÃnyonyasaktakam / kanyasÃnÃmikÃÇga«Âhau pÃrÓvato nyastau dhÆpamudrà udÃh­tà // Mmk_35.250 // ÃdhÃräjaliyogena tarjanyÃvÅ«at kocayet / sÃmÃnyà balimudrà tu udbhÆtà lokatÃyibhi÷ // Mmk_35.251 // madhye«u pu«pavinyastaæ yathÃsambhavato vividhai÷ / dattaæ bhavati mantrÃïÃæ balikarme«u sarvasu // Mmk_35.252 // (##) dak«iïenÃbhayaæ hastaæ k­tvà ca vÃmakareïa vai / maïibandhanayogena grÃhyaæ karadak«iïam // Mmk_35.253 // e«Ã te sarvamantrÃïÃæ gandhamudrà udÃh­tà / dak«iïÃkaramu«Âau tau aÇgu«Âhau madhyamau sadà // Mmk_35.254 // sÆcyÃkÃraæ tata÷ k­tvà dÅpamudrà udÃh­tà / anÃmikÃÇgu«Âhayoreva ak«asÆtrÃt saæsthitam // Mmk_35.255 // kanyasÃæ prasÃryato nityaæ madhyamÃæ tasya p­«Âhata÷ / tarjanÅæ ku¤citÃæ nyasya ak«amudreti ucyate // Mmk_35.256 // garbhäjalyÃstato nyasya ak«asÆtraæ sa mantravit / japed yathe«Âato mantraæ k«ipraæ siddhivarapradam // Mmk_35.257 // Óobhanaæ sarvamudrÃïÃme«a d­«Âavidhi÷ sadà / agnerdak«iïahastena abhayÃgraæ tu kÃrayet // Mmk_35.258 // abhimukhaæ jvalane sthÃpya tarjanÅæ ku¤cayet sadà / aÇgu«Âhaæ ca kare nyasya madhye ku¤citasaæsthitam // Mmk_35.259 // etadÃvÃhanaæ mudraæ nirdi«Âaæ jÃtavedase / ku¤citaæ tarjanyÃgraæ aÇgu«Âhau caikayojitam // Mmk_35.260 // visarjanaæ sarvakarme«u jvalane samprad­Óyate / kuryÃt sarvamantrÃïÃæ homakarmavicak«aïa÷ // Mmk_35.261 // mudrairetairbhisaæyukta÷ mantramagnau suyojita÷ / praïÃmäjalirantarità aÇgulÅbhi÷ samantata÷ // Mmk_35.262 // kuryÃt taæ viparÅtaæ tu aÇgu«Âhau ca saæmiÓritau / bahi÷ saÇkocya tarjanyau madhyamÅbhi÷ samÃÓritau // Mmk_35.263 // e«Ã mudravarà hyuktà pÆjÃkarmasu yojità / praïÃmaæ sarvamantrÃïÃæ mantranÃthaæ jinorasÃm // Mmk_35.264 // Óodhanaæ sarvamantrÃïÃmÃsanaæ ca pradÃpayet / asambhave 'pi pu«pÃïÃæ mudraæ badhvà tu yojayet // Mmk_35.265 // pÆjità vidhinà hyete mantrà sarvÃrthasÃdhikà / mudrÃbandhena pÆjÃrthaæ k­taæ bhavati Óobhanam // Mmk_35.266 // dvitÅyà cittapÆjà tu yÃd­ÓÅ pu«pasambhavà / e«a pÆjÃvidhi÷ proktà sambuddhai÷ dvipadottamai÷ // Mmk_35.267 // abhÃvena tu pu«pÃïÃæ dvividhà pÆja ucyate / sarvamantraprasidhyarthaæ sarvakarme«u yojayet / sarvakarmakarà mudrà sarvabuddhaistu bhëità // Mmk_35.268 // (##) Ãsane Óayane snÃne pÃnÃnubhojane / Óobhane dÅpane mantre sthÃne maï¬alakÃraïe // Mmk_35.269 // samaya÷ sarvamantrÃïÃmadhi«ÂhÃnÃrthaæ tu mantriïÃm / kathità lokanÃthaistu mudreyaæ sarvakarmikà / paripÆrïaæ Óataæ proktaæ mudrÃïÃæ niyamÃdayam // Mmk_35.270 // ata÷paraæ pravak«yÃmi mudrÃma«ÂamatÃæ gatÃm / tadeva hastau vinyastau ubhau k­tvà punastata÷ // Mmk_35.271 // tayaiva pradeÓinÅæ k­tvà madhyamà sÆcimiÓrità / nakhasyÃdhastÃt t­tÅye vai bhÃge saæsaktakÃritau // Mmk_35.272 // ÃkoÓÃmudbhavÃve«Âya ÓÆcyÃkÃraæ tu kÃrayet / etanmantrÃdhipatermudrà Óakriïasya mahÃtmana÷ // Mmk_35.273 // età eva pradeÓinyà sa¤cÃryà samamadhyamà / ÓÆcyà nakhasya vinyastà saæsaktà ca anÃmikà / e«a u«ïÅ«amudrà vai jinendrai÷ samprakÃÓità // Mmk_35.274 // tadeva hastau vinyastau madhyamÃÇgulive«Âitau / kanyasÃÇgulisaæyuktau mudreyaæ bhitamudbhavà // Mmk_35.275 // madhyasÆcyà samaæ k­tvà saæsaktau ca karoruhau / nirmukta÷ kuï¬alÃkÃrà mahÃmudrà sa ucyate // Mmk_35.276 // tÃmeva pradeÓinyÃgrÃdhibhÆntarelpasat­kam / madhyasÆcyÃæ tato nyasya adhastÃt saæsaktapÃïinà // Mmk_35.277 // parvat­tÅyayornyastau aÇgu«Âhau nakhapŬitau / e«Ã mudrà varà proktà ma¤jugho«asya dhÅmata÷ // Mmk_35.278 // tadeva hastau vinyastau a¤jalÅkÃrasaæsthitau / madhyamÃÇgulivinyastau sÆcyagrÃnÃmita÷ sthitau / aÇgu«Âhau madhyamÃæ sp­Óya aÇgulÅparvasatrikam // Mmk_35.279 // kanyasÃÇgulÅbhi÷ sÆcÅæ k­tvÃnÃmitamucchritau / e«Ã mudrà varà Óre«Âhà dharmakoÓasthatÃæ gatÃ÷ // Mmk_35.280 // tadeva hastau vinyastau vidhid­«ÂasamÃsatau / tadevamaÇgulibhi÷ sarvai÷ ÃpÆrïaæ koÓasaæsthitam // Mmk_35.281 // ubhau hastau viv­ïïÅyÃt a«ÂÃnÃÇgulinÃv­tÃ÷ / a«ÂÃæ puru«atattvaj¤Ãæ catvÃro yugatÃæ gatÃm // Mmk_35.282 // (##) tadeva saÇghamityÃhu÷ sambuddhà dvipadottamÃ÷ / sa eva mudrà saÇgheti katthyate ha bhavÃlaye / e«Ã mudravarà Óre«Âhà sarvakarmaprasÃdhikà // Mmk_35.283 // ubhau hastau puÂÅk­tvà a¤jalyÃkÃrasaæsthitau / prasÃrya tarjanÅmekÃæ dak«iïÃæ karani÷s­tÃm // Mmk_35.284 // sà e«a bhÆtaÓamanÅ nirdi«Âà tattvadarÓibhi÷ / e«Ã mudrà varà khyÃtà sarvakarmÃrthasÃdhikà // Mmk_35.285 // tadeva hastau vinyastau veïikÃgrÃvacihnitau÷ / piï¬asthau sampuÂÃkÃrau ucchritÃÇgu«ÂhanÃmitau÷ / e«Ã sà padmamÃleti Ãdibuddhai÷ pracodità // Mmk_35.286 // tadeva hastÃvuttÃnau aÇgulÅbhi÷ samantata÷ / praphullanirmitÃkÃrau aÇgu«ÂhÃÇgulisat­kau // Mmk_35.287 // dvitÅye parvato nyastau aÇgu«Âhau tarjani cobhayau / sa e«Ã mudravarà khyÃtà sambuddhaistridaÓÃlayà // Mmk_35.288 // ete mudrà mahÃmudrà a«Âà te te samakarmikau / tulyaprabhà mahÃvÅryà saæbuddhai÷ samprakÃÓità // Mmk_35.289 // «a«ÂivimbarakoÂyastu aÓÅti÷ sahamudbhavai÷ / atÅtairmunivarÃsaÇkhyairmudrà hyete prakÃÓità / Óatama«ÂÃdhikaæ proktaæ mudrÃïÃæ vidhisambhavam // Mmk_35.290 // etai÷ sarvaistu sarvÃïiæ mantrakarmÃæÓca sÃdhayet / sarvamantrÃæ tathà karmà sarvÃnyeva prasÃdhayet // Mmk_35.291 // etanmudrÃmataæ proktaæ sarvabuddhai÷ maharddhikai÷ / vidhinà yojità hyete k«ipramartthaprasÃdhikà // Mmk_35.292 // ityuktvà muninÃæ mukhya÷ ÓÃkyasiæho narottama÷ / ma¤jugho«aæ tadà vavre bodhisattvaæ maharddhika÷ // Mmk_35.293 // e«a ma¤juÓriyÃkalpe mudrÃsambhasambhava÷ / tvayaiva sampradatto 'yaæ rak«Ãrtthaæ ÓÃsane bhuvi / yugÃnte varttamÃne vai mayaiva parinirv­te // Mmk_35.294 // rak«Ãrtthe ÓÃsane mahyaæ sarvedaæ kathitaæ mayà / mudrÃïÃæ lak«aïà hyuktaæ mantrÃïÃæ ca savistaram / rahasyaæ sarvalokÃnÃæ guhyaæ cÃpi udÅritam // Mmk_35.295 // (##) etatkalpÃdhipe sÆtre guïavistÃravist­tam / anekadhà ca mantrÃïÃæ guïavarïasamodayam // Mmk_35.296 // bahudhà mantrayuktiÓca tantrayukti tadÃh­tà / prabhÃvaguïasiddhÃntaæ jÃpinÃæ hetusambhavam // Mmk_35.297 // phalodayaÓubho hyukta÷ sattvÃnÃæ gatiyonaya÷ / kumÃra tvadÅyamantrÃïÃæ siddhihetuniyojità // Mmk_35.298 // evamuktastu ma¤juÓrÅ÷ kumÃro gaganÃs­ta÷ / praïamya Óirasà sambuddhaæ lokanÃthaæ prabhÃkaram / dÅrghaæ niÓvasya karuïÃrdro roruroda tata÷ puna÷ // Mmk_35.299 // tasthure samÅpa buddhasya Ãp­cchaya varadÃæ varam / nirna«Âe bhagavÃæ loke mantrakoÓe mahÅtale / sattvÃnÃæ gatimÃhÃtmyaæ kathaæ tasmai bhavi«yati // Mmk_35.300 // evamuktastu sambuddho ma¤jugho«aæ tadÃlapet / Ó­ïohi vatsa ma¤juÓrÅ÷ kumÃra tvaæ yadi p­cchasi // Mmk_35.301 // mayà hi nirv­te loke ÓÆnyÅbhÆte mahÅtale / nirna«Âhe dharmakoÓe ca ÓrÃvakaiÓciranirv­tai÷ // Mmk_35.302 // ÓÃstu bimbastathà rÆpaæ k­tvà vai dvipadottama÷ / pÆjÃæ satkÃrata÷ k­tà dhÆpagandhavilepanai÷ // Mmk_35.303 // vividhairvastravaraiÓcÃnyairmaïikuï¬alabhÆ«aïai÷ / vividhairbhojyabhak«aiÓca sanniyojya nivedanam / vividhÃkÃrasampannaæ yathe«ÂÃkÃrakÃriïe // Mmk_35.304 // tathai + mantramÃvarttya sattvayonigati÷ Óubham / ÃjahÃra puraæ Óre«Âhaæ uttamÃæ gatiyonaye / ante bodhinimnastha÷ ÓÃntiæ jagmu÷ sapaÓcime // Mmk_35.305 // evamuktastu ma¤juÓrÅstu«Âo sambuddhacodita÷ / sampratu«ya tato dhÅmÃæ bodhisattvo maharddhika÷ / etat sarvaæ purà gÅtaæ ÓuddhÃvÃsopari sthitam // Mmk_35.306 // buddhÃnÃæ sannidhau buddhadharmacakrapravarttaka÷ / mantracakraæ tadà vavre cirakÃlÃnuvarttitam // Mmk_35.307 // iti // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃd mahÃyÃnavaipulyasÆtrÃt traya÷ triæÓatima÷ mudrÃvidhipaÂalavisara÷ parisamÃptamiti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ paramaguhyatamaæ tvadÅyaæ mÆlamudrÃsameta saparivÃraæ mudrÃlak«aïaæ sarvakarme«u copa yojyaæ sarvasampattidÃyakaæ saphalaæ sarvamantrÃnuvarttanaæ sarvakarmÃrtthasÃdhakam / saæk«epata÷ Ó­ïu ma¤juÓrÅ÷ // Ãdau tÃvat pras­täjali÷, tarjanyÃnÃmikÃmadhyaparvatÃnupravi«Âà p­thak p­thak / sà e«Ã ma¤juÓrÅstyadÅyà mÆlamudrà vikhyÃtà sarvakarmikà bhavati / tathaiva hastau saæyamya, anÃmikÃsaæhatà tarjanÅ madhyamÃstathà kani«Âhikayà ÆrdhvarekhÃsthitÃÇgu«ÂhaÓÅr«e / ayamaparà ma¤juÓrÅstvadÅyà vaktramudrà udÃh­tà / anyonyasaktÃÇgulimu«Âiæ k­tvÃ, madhyaæmÃÇguli vimucya, sÆcÅk­tvÃ, tasya pÃrÓvayorvalitatarjanÅyugalamante nyase e«Ã ma¤juÓrÅ÷ tvadÅyamudreyaæ daæ«Ârà bhavati / mudrÃyà aÇgu«Âhayugalaæ pÃrÓvayornyaset / e«Ã mudrà sÃk«Ãt tvaæ ma¤juÓrÅ÷ tasmiæ sthÃne tasmiæ karapuÂe sÃnnidhyaæ samayenÃdhiti«Âhase / anyonyasaktÃÇgulimu«Âayo÷ pradeÓinÅæ muktvÃ, aÇgu«Âhayugalaæ madhyata÷ / e«Ã sà ma¤juÓrÅ÷ tvadÅyà aparà cÅrakamudrà / pras­täjaliparvaïÅ k­tvÃ, anÃmike tarjanÅæ madhyamÃntarasthitÃgre / iyamaparà ma¤juÓrÅ÷ sÃk«Ãdeva tvaæ mÆlamÆdrà udÃh­tà / asyaiva mudrÃyÃ÷ pras­tÃæ tarjanÅæ k­tvà / e«Ã sà ma¤juÓrÅstvadÅyanetramudrà bhavati / kanyasÃnÃmikÃveïÅk­takarapuÂamadhyasthità madhyamau bahi÷ ta÷ tarjanyupari ku¤citÃgre aÇgu«ÂhÃgrasaæÓli«ÂÃgrÃsu / ayamaparà tvadÅyà tvadÅyà ma¤juÓrÅ÷ vaktramudrà bhavati sarvakarmikà // evamanena krameïaikaikÃÇgulimatha muæca ubhau aÇgu«Âhasahità sarve aÇguliyogena ekaikaæ prasÃraye uccÅk­tadak«iïÃÇgu«Âhaæ tvadÅyaæ ma¤juÓrÅ e«Ã u«ïÅ«amudrà / dak«iïaæ saÇkocya vÃmamucchritaæ lalÃÂamudrà bhavati tvadÅyà ma¤juÓrÅ÷ / yà d­«Âvà sarve du«ÂagrahÃ÷ prapalÃyante // evaæ Óravaïo grÅvà bhujau h­dayaæ karau kaïÂha kaÂiæ nÃbhi÷ ÆrÆ jaÇghÃæ caraïau netrau vaktraæ jihvà ceti, evaæ daÓabhiraÇgulÅbhiranupÆrvamucchritau anupÆrvamudrÃlak«aïaæ bhavati / anupÆrvaæ ca karma karoti / vaktramudrayà mukhÃbandhaæ, daæ«Âramudrayà du«Âagrahamocanaæ, jihvÃmudrayà du«ÂavacananivÃraïaæ, h­dayamudrayà n­patikopanÃÓanaæ, anyaæ và sattvaæ devÃsuraæ mÃnu«ÃmÃnu«ÃdyÃæ vividhÃæ và gatiniÓritÃæ rupitÃnÃæ krodhanÃÓanaæ bhavati // evamanupÆrvyà sarvata÷ sarvakarmÃïi karoti / evamasaÇkhyeyÃni anena krameïa mudrÃïi bhavanti / asaÇkhyeyÃni ca karmÃïi karo«i tvaæ ma¤juÓrÅ÷ sarvathà sarvamudre«veva sarvakarmÃïi bhavanti // baddhà tà yai÷ mahÃvÅrai÷ saÇkhyÃtÅtai÷ tathÃgatai÷ / mahÃmudrà mahÃvÅrairmahÃbhÆmigatairapi // Mmk_36.1 // yatra nimbarakodyÃni «aÂtriæÓÃÓÅtinavapa¤cakai÷ / «a«ÂirnayutasaÇkhyÃdyai÷ sarvalokottarottarai÷ // Mmk_36.2 // (##) sarvamudrÃntargatÃ÷ sarve ye cÃnyà laukikà kriyà / ebhiranyatamairmudrai÷ kuryÃt sarvÃrthasÃdhanam // Mmk_36.3 // hastadvayenÃvabaddhà vai sÃdhanakÃle ca maï¬ale / pÆrvasevÃbhiyuktena homajÃpe«u và puna÷ / ni«aïïa÷ sthitako vÃpi yÃvÃdicchaæ japed vratÅ // Mmk_36.4 // mahÃrak«ÃvidhÃnena Ãtmanasya parasya và / kuryÃt sarvÃïi karmÃïi sarvamudre«u sarvadà // Mmk_36.5 // iti // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃd mahÃyÃnavaipulyasÆtrÃt catu÷triæÓatima÷ dvitÅyamudrÃvidhipaÂalavisara÷ parisamÃpta iti // (etadgranthÃnte 'ntimasya paÂalavisarasya tripa¤cÃÓattamasya samÃptyanantaraæ mahÃmudrÃpaÂalavisaro nÃma kaÓcidaparaÓcatustriæÓattama÷ paÂalavisaro likhita upalabhyate / sa gatasya catustriæÓattamasyaiva prakÃrabhedo bhavitumarhatÅtyata÷ kÃraïÃdihaiva yojyate /) (##) atha bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / sarvÃæÓca bodhisattvÃæ sarvasattvÃæÓca par«atsannipatitÃæ / Ó­ïvantu bhÆtagaïÃ÷ sarve devaputrÃÓca maharddhikÃ÷ asti ma¤juÓriya÷ kumÃrabhÆtasya bodhisattvasya mahÃsattvasya kalpavisare samudrÃpaÂalasÃdhanopayikaæ sarvamantratantracaryÃnupravi«ÂÃnÃæ sattvÃnÃæ bodhisambhÃrakÃraïaæ / yathà sidhyanti sarvamantrÃ÷ k«iprataramÃk­«yante sarvakarmÃïi sarve«Ãæ sarvata÷ mudrÃïi bhavanti / yai÷ mudritÃ÷ k«iprataraæ vaÓà bhavanti / taæ Ó­ïvantu bhavanto / bhëi«ye 'haæ sarvasattvÃnÃmarthÃya / sarvamantrÃïÃæ mudrÃïi bhavanti // atha khalu bhagavÃæ ÓÃkyamuni÷ sarvabuddhadharmÃïÃæ mudrÃlaÇkÃratathÃgataguïamÃhÃtmyasamudramudrà nÃma samÃdhiæ samÃpadyate sma / samanantarasamÃpannasya bhagavata÷ sarvatathÃgatÃ÷ sarvamudrÃsamayaæ bhëate sma / tasmÃt samÃdherutthÃya sarvatathÃgatamudrÃmudritaæ mahÃmudrÃpaÂalavisaraæ sarvamantrÃïÃæ bhëate sma // Ãdau tÃvat sarvamantrakule«u h­dayÃni bhavanti / pÆrvamuccÃrayed dvisapta ekavÃrÃm / tato mudrà bandhitavyÃ, nÃnyathÃditi / katamaæ ca tat / sarvatathÃgatÃnÃæ h­dayam / jinajik / e«a sa mÃr«Ã÷ sarvatathÃgatÃnÃæ h­daya÷ sarvakarmika÷ / tathÃgatakule sarvamudrà bandhitabyà / tata÷ karma samÃrabhet / Ãroliku / avalokitasya h­daya÷ sarvakarmika÷ padmakule sarvamudrÃbandhayatà ayaæ japtavya÷ sarvasÃdhanopayika sarvakarmasu / vajradh­k / e«a sa mÃr«Ã vajrapÃïe÷ h­dayam / sarvavajrakule«u ca japatà mudrà bandhitavyà / surÃrak / e«a sarvadevÃnÃæ sarvamudrÃbandhayatà sarvakarmasu prayoktavya÷ / sarvadevÃnÃæ h­daya÷ / yak«Ãtak / sarvayak«ÃïÃæ h­daya÷ / pinÃdh­k / rudrasya h­daya÷ / «Âhoæ / e«a sa mÃr«Ã ekÃk«araæ nÃma h­dayam / sarvalaukikalokottarÃïÃæ sarvabhÆtakÆ«mÃï¬apÆtanakravyÃdÃdi«u nak«atragrahamÃtarakumÃrakumÃrikÃïÃæ manu«yÃmanu«yasarvasaÇkhyÃtavidyÃdhara­«iprabh­tÅnÃæ sarvasattvÃnÃæ sarvagatisÆtrakarmÃvabaddhÃnÃæ sarvabhÆtÃnÃmuktÃnÃæ ca vÅtarÃgÃnÃæ maharddhikÃmaharddhikÃïÃæ t­do«aÓamanÃnÃæ tripaÇkanimagnÃnÃæ sarvasattvÃnÃmarthÃya ayamekÃk«aro mantra÷ sarve«Ãæ h­dayaæ bhavati / sarvakarmÃïi karoti / sarvamudrÃÓca bandhitavyà / japaæ kurvÃïa anenaiva h­dayena japa÷ kartavya÷ / satataæ buddhÃdhi«Âhito bhavati / mahÃprabhÃvo 'yaæ mahÃnuÓaæsa÷ sarvakarmasu mudrÃdikamaï¬aluvidhÃnapaÂasÃdhanopayike«u sattvÃnupÆrvaæ prayoktavya÷ / sarvaæ sÃdhayati / yanmanasÃbhirucitaæ sÃdhakeneti // tato mudrÃïi bhavanti Óataæ cëÂasÃdhikam / u«ïÅ«amudrà prathamaæ kuryÃccakriïe jine / tata÷ paramaloke sa padmamudreti kathyate // Mmk_36.6(="1") // t­tÅyaæ vajramudraæ tu vajrapÃïisamÃviÓe / caturthaæ devatÃmudraæ svastikaæ tu vinirdiÓet // Mmk_36.7(="2") // (##) pa¤camaæ kha¬gamudrà tu rÃk«asÃnÃmihocyate / «a«Âhaæ gadamudrà tu yak«Ãïà me prakÅrtità // Mmk_36.8(="3") // saptamaæ asurÃïÃæ tu mantrÃïÃæ vajramu«Âisamodità / a«Âamaæ ÓÆlamudrà tu sarvakrodhe«u paÂhyate // Mmk_36.9(="4") // navamaæ pu«pamudrà tu yak«ayak«Å«u kÅrttità / daÓamaæ mudgaraæ vindyÃt pharamekÃdaÓaæ param // Mmk_36.10(="5") // dvÃdaÓaæ Óaktinirdi«Âà kÃrttikeyasya bÃliÓa÷ / ma¤jugho«asya vikhyÃtamutpalaæ tu prayojayet / trayodaÓÃnÃæ saÇkhyà nirdi«Âà munibhi÷ sattvadeÓibhi÷ // Mmk_36.11(="6") // caturdaÓaæ tu bhavecchaÇkho bherÅ pa¤cÃdaÓà sm­tà / paÂaho «o¬aÓà j¤eyo dundubhi÷ saptadaÓo para÷ // Mmk_36.12(="7") // a«ÂÃdaÓa tathà baddhamÆnaviæÓat karaïamucyate / viæÓat paraÓu nirdi«Âà saÇkhyÃyà tu pramÃïata÷ // Mmk_36.13(="8") // sitapatrà tathÃcchatraæ u«ïÅ«ÃïÃæ prakÅrttitam / cÅvaraæ pÃtranirdi«Âaæ khakharaæ tu mata÷ param // Mmk_36.14(="9") // k­pà maitrÅ tathà praj¤Ã dhyÃnaÓÅla tathÃpi ca / k«ÃntidÃnÃdikaæ «aÂkaæ nirdi«Âaæ lokanÃyakai÷ // Mmk_36.15(="10") // buddhÃnÃæ kathità hyete «a pÃramitÃÓravÃt / triæÓaccakriïe mudrà kathità lokapuÇgavai÷ // Mmk_36.16(="11") // ekÃk«arasya vÅrasya mantrÃïÃmadhipatervibho / lokeÓvarasya vidyÃnÃæ kathitëÂaviæÓati sÃdhikà // Mmk_36.17(="12") // sitÃkhyà mahÃÓvetà tathà paï¬aravÃsinÅ / bh­kuÂÅ ca tathà devÅ buddhÃnÃæ h­dayodbhavà // Mmk_36.18(="13") // tÃrÃyà kathyate mudrà utpalaæ tu niyojayet / hayagrÅvasya tu bhÅmasya mudrà vaktra iti sm­tà // Mmk_36.19(="14") // vajrapÃïe tathà mudrà triæÓa eka bhavanti te / sarve praharaïà tasya nÃnÃkÃrà yudhi«Âhità // Mmk_36.20(="15") // catvÃro 'pi mahÃmudrà proktà mÃramaï¬ale / rudrasya ÓÆlanirdi«Âo + + + + + + + + // Mmk_36.21(="16") // brahmasyÃk«amÃlaæ tu vi«ïoÓcakramitistathà / + + + + + + + + yamadaï¬amata÷ parÃæ // Mmk_36.22(="17") // etat sarvaæ devÃnÃæ sarvayak«anarÃdhipÃæ / sarvabhÆtÃnÃæ tathà mudrà sarvasattvasamÃÓrità // Mmk_36.23(="18") // (##) sarÃgavÅtarÃgÃïÃæ tridhà dhÃtu sthità parÃæ / sarvalokasamÃv­ttyu tridhà sthÃvarajaÇgamà // Mmk_36.24(="19") // dhÃtvÃkhyÃmasaÇkhyeyÃæ ye sattvà bhÆtavÃdina÷ / sarve«ÃïÃæ tu sarvatra ekamudrÃdihocyate // Mmk_36.25(="20") // evama«ÂaÓataæ proktaæ Óatamekaæ sëÂasÃdhikam / te«Ãæ ca guïavistÃraæ prabhÃvaæ ca ihocyate // Mmk_36.26(="21") // yathà manu«yÃïÃæ bhavet siddhi÷ saæyuktà mantrayojità / karotyanyaprayogaiÓca aÇgulÅbhi÷ saÓobhità // Mmk_36.27(="22") // vinyastà karayormadhye k«ipramarthakarà parà / te«ÃmÃdi vak«ye Ó­ïudhvaæ bhÆtikÃæk«iïa÷ // Mmk_36.28(="23") // Ãdau tÃvacchucau deÓe Óuklavastra ÓucÃmbara÷ / ÓucikarmasamÃcÃro Óucau deÓe sadÃrata÷ / bandhayet prÃÇmukho bhÆtvà sthito stÆpasya cagrato // Mmk_36.29(="24") // nÃÓi«yÃya pradÃtavyaæ raudrakarmÃntacÃriïe / abhaya adÃtÃya samayÃnupraveÓine // Mmk_36.30(="25") // bhakto jinaputrÃïÃæ buddhÃnÃæ cÃpi ÓÃsane / anutpÃditacittasya nÃdeyaæ mudrasampadà // Mmk_36.31(="26") // bhaktÃnÃæ jinaputrÃïÃæ bodhisattvÃnÃæ ca dhÅmatÃm / pratyekabuddhÃnÃrhatÃnÃæ pÆjitÃnÃæ dadet sadà // Mmk_36.32(="27") // susthito bodhicaryÃyÃmÃcÃryo bahumata÷ sadà / sarvamantraprayoge«u + + + utk­«Âa sadà / tena mudrà tadà deyà Ói«yasyÃvicikitsata÷ // Mmk_36.33(="28") // tathà mantraprayogaj¤a÷ Óucirdak«a÷ kulÃnvita÷ / ÃcÃryo dhÃrmiko dhÅmÃæ abhi«ikto d­«Âamaï¬ala÷ // Mmk_36.34(="29") // tenopadarÓità mantrÃ÷ Ói«yo g­hyeta tantravit / Ói«yeïa kÃryastathà premo buddhasyeva gurostathà / anyathà na siddhi mantrÃïÃæ sarvamudre«u và sadÃditi // Mmk_36.35(="30") // Ãdau tÃvat ÓucirbhÆtvà prÃÇmukho Óuklacandanena hastamudvartya, pÆrvaæ tÃvat samayamudrà bandhitavyà / bhagavato u«ïÅ«asya mudrà / ubhau karau k­täjalipuÂau aÓu«irau Å«inku¤citau ku¬malÃkÃrau akoÓapadmÃnanau / ayaæ bhagavato buddhasya samayamudrà / tadeva hastau prasÃritau sampuÂÃvasthau padmavikasitÃkÃrà avalokitasya mudrà / ubhau hastau pÆrvavat karamÃve«Âayitvà abhyantarasthitÃbhiraÇgulÅbhi÷ kanyasa÷ tarjanyopari«Âhà ni«pŬayet / iyaæ ma¤juÓriya÷ kumÃrabhÆtasyotpalamudrà / (##) tadeva kanyasau saÇkocya pÆrvavat tarjanyÃbhi÷ aÇgu«Âhasametau sthitikà eva utpalaku¬malÃkÃra darÓayet / sarvaÇgamÃnÃmiyaæ tÃrÃyà mudrà / tadeva saÇkocya netrÃkÃraæ k­tvÃ, iyaæ mudrà Ãryabh­kuÂyÃ÷ / tadeva lalÃÂe yojayet / iyaæ devyadevyà netramudrà / punarapi taæ saÇkocyobhau madhyamÃÇgulibhi÷ sandaæÓÃkÃraæ k­tvà mastakopari sthÃpayet / iyaæ bhagavato cakravartina÷ ekÃk«arasya mahÃmudrà sarvakarmikà / tadeva lalÃÂe sthÃpayed buddhasya bhagavata÷ h­dayamudrà / ak«ïau sthÃpayet / tadeva cakravartina÷ netramudrà / tadeva mukhe sthÃpayet / tadeva vidyÃdhipate÷ cakravartina ekÃk«arasya vaktramudrà / evaæ yÃva mantrÅ ca bhujau jÃnujaÇghÃcaraïÃdi«u viæÓatprakÃrà bhavanti mudrà a«Âau mahÃmudrà bhavanti / sarvakarmasu prayoktavyà / tadeva karasampuÂaæ madhyamÃÇgulyÃve«Âitaæ k­tvà kanyasÃÇgulisÆcÅk­tÃæ ubhau aÇgu«ÂhÃgrayavÃkÃrasthitau tarjanyà prasÃritau k­tasÆcyà koÓÅk­tÃvubhau nirmÃmikau vakrÅk­taparyantau suvinyastau / iyaæ bhagavatÃæ dharmacakramahÃmudrà / tadevÃÇgu«Âhau vinÃmya madhye prasÃrya, iyaæ buddhÃnÃæ caturmÃraparÃjayamudrà / tadeva mudrÃæ ÓirasyoparidhÃya darÓayet / sarvabuddhÃnÃæ sarvakleÓani«Ædanaæ nÃma mahÃmudrà / tadeva lalÃÂe sthÃpayet / mahÃkaruïà nÃma sarvabuddhÃnÃæ mudrà / tadeva h­daye sthÃpya, sarvad­«ÂiÓalyÃbhyuddharaïaæ nÃma mahÃmudrà / tadeva mudraæ ubhau nyaset / sarvavidyÃprasÃdhanaæ nÃma mahÃmudrà / tadeva mudrà grÅvà saænyaset / sarvÃnarthapraÓamanakarÅ nÃma mahÃmudrà / tadeva mudrà sarvata÷ bhrÃmayet / mahÃrak«ÃrthasampÃtanaæ nÃma mahÃmudrà / evamanena prakÃreïa a«Âau mahÃmudrà bhavanti sarvÃrthasÃdhakÃ÷ / jayo«ïÅ«asya mudrà bhavanti / tadeva karapallavo vÃmahastaprasÃritau dak«iïatastiryakaæ / iyaæ sitÃtapatrasyacchatramudrà / tadeva hastau tathà vinyastau Óirasi bhagavato jayo«ïÅ«asya mudrà / ubhau karatalau sampuÂÅk­tya mÆrdhniæ sthÃpito u«ïÅ«ÃkÃro iyaæ bhagavato abhyudgato«ïÅ«asya mudrà / tadeva mudrÃæ vikëayet / iyaæ jvÃlÃmÃlino«ïÅ«amahÃmudrà sarvakarmikà sarvabhaye«u ca prayoktavyà sarvakarmasu / tadeva mudrà urasi sthÃpayet / sarvo«ïÅ«ÃïÃmiyaæ mahÃmudrà / tadeva hastau Ãve«ÂyÃvasthitau sud­¬hau sarvatathÃgatÃnÃæ mahÃkavacamudrà sarvavighne«u prayoktavyà / tadeva hastau ubhayÃgrÃvasthitau pustakÃkÃrau uromadhye nyaset / iyaæ sà sarvabuddhÃnÃæ janetrÅ praj¤ÃpÃramità mahÃmudrà / sarvasattvÃnÃæ darÓayet / sarvavighne«u sarvÃnarthÃæ praÓamayati / sarvÃrthÃæ sampÃdayati / sm­tisa¤jananaæ kurute / tadeva hastau lalÃÂe nyaset / sarvabuddhÃnÃmabhi«eka÷ dharmamahÃmudrà / sarvÃbhi«eke«u prayoktavya÷ sarvasattvÃnÃm / tadeva hastau citrÃkÃreïa lalÃÂe nyaset / sarvamÃravidrÃpanaæ nÃma mahÃmudrà / tadeva hastau saÇkucitÃkÃrau anyonyasaÇkucitasaktau sÆcyÃkÃreïa vyavasthitau madhyamÃÇguliprasÃritau sÆcÅk­tacihnau aÇgu«ÂhodvandvaparÃm­«Âau / iyaæ bhagavato tejorÃÓermahÃmudrà / tadeva mudraæ Óirasopari nidhÃya iyamaparà tathÃgato«ïÅ«asya tejorÃÓermahÃmudrà / tadeva hastau lalÃÂe sthÃpayet tenaivÃkÃreïa iyaæ bhagavato t­tÅyà netramudrà / tadeva hastau ubhayacitrÅk­tau anyonyoparisthitau dak«iïÃrthamatha vÃmasampuÂÃkÃrasthitau anyonyÃÇgu«ÂhakanyasÃve«Âitau / iyaæ (##) sarvabuddhÃnÃæ mahÃvajrÃsanamÆlamudrà / tadeva hastau mÆrdhni darÓitau mahÃbodhiv­k«amÆlamudrà / tadeva hastau sampuÂitau p­«ÂhÅk­tau sarvabuddhÃnÃæ sarvamÃravidhvaæsanakarÅ nÃma mudrà / tadeva hastau anyonyÃvasaktau grÅvÃyÃæ nyaset / sarvabhÆtavaÓÅkarÅ nÃma mudrà / tadeva kaïÂhe dhÃrayet / sarvabhÆtavilokanÅ nÃma mahÃmudrà / tadeva jÃnubhyÃæ nyaset / sarvadurgativiÓodhanÅ nÃma mahÃmudrà / tadevordhvaæ cik«ipet / sarvadevotpattisannicayaæ nÃma mahÃmudrà / tadeva hastau abhayÃkÃraæ ubhau sarvabhogavi«ayaæ nÃma ÓanirnÃma mahÃmudrà / tadeväjalyakÃreïa murdhni sthÃpayet / sarvabuddhak«etrÃkramaïÅ nÃma mahÃmudrà / tadeva hastau ubhau karïe sthÃpayet / sphuÂÃkÃreïa sarvanÃgadamanÅ nÃma mahÃmudrà / tadeva hastau ubhau sampuÂaæ k­tvà nÃsÃgre dhÃritavya÷ / sarvabuddhÃnÃmÃlambanaæ nÃma mahÃmudrà / tadeva mudraæ Óirasyopari nyaset / sarvabuddhÃbhyudgato«ïÅ«o nÃma mahÃmudrà // evamanenÃkÃreïÃsaÇkhyÃni bhavanti sarvatathÃgato«ïÅ«ÃïÃæ mudrÃïi / asaÇkhyeyai÷ buddhairbhagavadbhi÷ asaÇkhyeya cakravartikulaæ asaÇkhyeyÃÓcakravartina÷ / te«Ãmadhipati÷ ekÃk«aro cakravarttÅ mantrÃdhipa asaÇkhyeyÃÓca tathÃgato«ïÅ«arÃjÃna÷ asaÇkhyeyÃÓca sarvamantre«u kalpavisarà / te«Ãæ saæk«epata÷ vak«yate mudrà cÃtra bhavatyeka eva sarve«Ãæ h­daya÷ ekÃk«ara÷ cakravarttÅ / tasyaiva mÆlamudrà sà ihaivocyate mantre«u nirdi«Âà mahÃprabhÃvÃmitaujasa÷ / yasyÃ÷ bandhanÃdeva sarvamantrÃbhimukhà bhavanti / sarvabuddhÃÓca bhagavanta÷ siddhimanuprayacchante / adhi«Âhinti ca vidyÃsÃdhakaæ cakravartismaraïÃdeva mantranÃthaæ ekÃk«aramadvitÅyaæ daÓabuddhakoÂÅkuÓalamÆlÃrjito bhavati / catasro 'pi mÆlÃpattayorÃpannasya bhik«Ã tanmahÃntaæ narakopapattivedanÅyaæ karmak«ayaæ gacchati smaraïÃdeva / ka÷ punarvÃdo japam / pa¤cÃnantaryÃïi ca k«ayaæ gacchanti / ka÷ punarvÃdo 'nye akuÓalÃ÷ sa tasmÃt sarvaprayatnenÃyaæ vidyÃrÃjÃdhipo ekÃk«ara÷ smartavyo japtavya÷ bhÃvayitavyo manasi kartavya÷ pÆjayitavya÷ satatamevÃrÃdhayitavya÷ / nama÷ samantabuddhÃnÃm / bhrÆæ / e«a sa mÃr«Ã sarvo«ïÅ«ÃïÃæ tathÃgatabhëitÃnÃæ ayaæ mÆlamantra÷ / anenaiva mantrÃdhipatinà u«ïÅ«acakravartinà tathÃgatamÆrdhajena sarvakarmÃïi kÃrayet / mudropetena sarvamantre«u laukikalokottare«u kalpavisare«u niyataæ sidhyati / mudrà cÃtra bhavati / tadeva hastau sampuÂÃkÃrau madhyamÃÇguliprasÃritau sarvatrÃÇgulyÃgrÃbhyantarasthitau kuï¬alÃbhogÃkÃra Å«idÆrdhvÃvanataæ u«ïÅ«ÃkÃraæ Óirasyupari dhÃrayet / imaæ ekÃk«aracakravartine mahÃmÆlamudrà / anayà sarvakarmÃïi kÃrayet / uttamasÃdhanÃdi«u yojayet / sarvarak«Ãvaraïaguptaye ca prayoktavya÷ / nÃlpasÃdhaprayogÃdi«u prayu¤jÃna÷ asamayaj¤o bhavati / mantrÃcÃryasya na siddhyante / anyatra rak«ÃvidhÃnà / ÓÃntyarthe ca pÃpak«apaïÃrthaæ nityameva japtavya÷ Óucau deÓe parvatanadÅsaritpatitaÂe«u ca nÃnyasthÃne«u japtavyo yat kÃraïaæ mahÃprabhÃvo 'yaæ vidyÃrÃjà nÃnyadeÓe«u japtavya÷ / prabhÃvodgatena manasà sarvasattvÃnÃæ maitryà sphuritvà japtavya÷ / mudrà cÃtra bhavati / tadeva hastau karasampuÂÃkÃrau ÃveïikÃÇgulibhi÷ k­tvà madhyamÃÇgulÅnÃæ parvabhÃge t­tÅye Å«idavanÃmayet (##) u«ïÅ«ÃkÃraæ kÃrayet / imaæ bhagavato«ïÅ«arÃjasya mahÃmudrà / tadeva hastau sampuÂaæ k­tvà ūadavanÃmayedbhagavato«ïÅ«asya t­tÅyà mahÃmudrà / om godare vÅra svÃhà / ayaæ sarve«Ãæ tathÃgatÃnÃæ h­daya÷ sarvakarmika÷ sarvÃrthasÃdhaka÷ sarvÃnarthanivÃraka÷ / iyaæ smaraïamÃtreïaiva sarvabuddhÃdhi«Âhito bhavati / sarvapÃpebhyo mucyate / sarvamantrÃïÃmupari varttate / buddha eva sÃk«Ãd dra«Âavya÷ / anayà mudra saha prayoktavyà / sarvakarmÃïi k«ipratara eva karoti / anena japyamÃnena sarva eva mantrà japtà bhavanti / yathà yathà prayujyate tathà tathà karmÃïi karoti / jÃpinasyecchayà sarvakarmiko bhavati / tadeva hastau karasampuÂÃvasthau Óirasi dhÃrayet trisÆcyÃkÃreïa / iyaæ bhagavatÃæ buddhÃnÃæ sarve«Ãæ dvitÅyà h­dayamudrà / mantraæ cÃtra bhavati / om gerure vÅra svÃhà / imaæ sarve«Ãæ buddhÃnÃæ bhagavatÃæ h­dayamudrà / sarvakarmikà sarvÃnarthanivÃrikà sarvÃrthasampÃdikà mahÃprabhÃvà sarvamantrakalpe«u sÃdhanÅyà / nÃtra vicikitsà kÃryà / yathà yathà prayujyate tathà tathà sidhyatÅti / punarapi tadeva hastau sampuÂÃkÃrÃvasthitau abhyantarÃÇgulibhi÷ gìhamÃve«Âya ubhau tarjanyau prasÃritau Å«adÃku¤cayecchirasyupari nidhÃya darÓayet / imaæ sarvatathÃgato«ïÅ«ÃïÃæ mahÃmudrà / bhavati cÃtra mantra÷ / om ÂrÃæ bandha svÃhà / ayaæ sarvo«ïÅ«ÃïÃæ mÆlamantra÷ sarvakarmika÷ diÓa diÓa sarvabandhe«u prayoktavya÷ / sarvakarmÃïi ca karoti / sÃdhanajapakÃle homÃdi«u Ãtmarak«Ã pararak«Ã và sarvadravye«u sarvamantrakalpe«u ca yÃnyuktÃni laukikalokottare«u tÃnyaÓe«atamanenaiva rak«Ã kÃryà / mahÃrak«Ã k­tà bhavati / sarvamantre«u prayoktavya÷ / sarvakarmasu sidhyati / sarvatathÃgato«ïÅ«ÃïÃæ mahÃcakravartividyÃdhipatÅnÃæ tejorÃÓisitÃtapatrajayo«ïÅ«aprabh­tÅnÃæ yÃnasÃdhanavisarapaÂalÃni mudrÃmantrÃïi tÃnyaÓe«ata÷ vistarato prayoktavyà sarvÃïi ca laukikalokottarÃïi mantratantravistarapaÂalavisarÃæ anantÃni ca mudrÃïi / bhavanti cÃtra mantra÷ / om jvalitogradeha vibhinda huæ phaÂa svÃhà / e«a bhagavata÷ tejorÃÓerbuddhasya paramah­daya÷ sarvamantre«u sarvata÷ sarvakarmika÷ prayoktavya÷ iti / tadeva hastau yamalitÃkÃrau madhyamÃÇguliprasÃritau tarjanyà parive«Âitau kaÂakÃkÃreïa pÃÓaparive«Âitau ubhau k­tamaï¬alÃbhogau / iyaæ ca bhagavato buddhasya khaÇkharamudrà / mantraæ cÃtra bhavati / om dhuna jitÃraïa huæ / e«a bhagavatÃæ buddhÃnÃæ khaÇkharakamudrÃmantra÷ sarvakarmasu prayoktavya÷ / yathÃbhirucite«u sarvamantrÃïÃæ pravodhana÷ sarvabhÆtÃnÃæ vaÓaÇkara÷ sarvasattvÃnÃæ samÃÓvÃsakara÷ sarvadravyÃïÃæ samuttejaka÷ sÃdhaka÷ sarvapÃpÃnÃæ samuccho«aka÷ / yathà yathà prayujyate ayama«ÂÃk«aro tathÃgatamantra÷ tathà tathà sarvakarmÃïi sÃdhayatÅti / tadeva hastau Ãve«Âitau k­tvà k­tapÃtrÃkÃrau / iyaæ sarvatathÃgatÃnÃæ pÃtramudrà tathÃgatapÃtra ityavagantavya÷ / nÃbhideÓe dhÃrayet sarvakarmasamarthà bhavati / bhavati cÃtra mantra÷ / om lokapÃlÃdhi«Âhita dhara dhara dhÃraya mahÃnubhÃva buddhapÃtra svÃhà / e«a bhagavatÃæ buddhÃnÃæ tathÃgatapÃtramudrÃmantra anena saæyukta÷ sarvakarmasamarthakaro bhavet // karoti karmavaicitryaæ gatimÃhÃtmyapÆjitam / sÃdhayet sarvakarmÃïi sarvamantre«u bhëitÃm / sÃdhakasyecchayà k«ipraæ karotÅha na saæÓaya÷ // Mmk_36.36(="31") // (##) ye 'pi tÃthÃgatÅ mantrà ye cÃpi avalokite / kuliÓÃhve mantramukhyÃstu nÃnÃdevatapÆjità / te sarve siddhimÃyÃnti buddhapÃtrasamodità // Mmk_36.37(="32") // vividhà dÆtigaïà hyagrà ceÂaceÂigaïÃstathà / nÃnÃkiÇkaramukhyÃstu yak«arÃk«asakaÓmalà // Mmk_36.38(="33") // pre«yà sarvamantraïÃæ sarvakarmakarÃstathà / vividhairrÃjamukhyaistu devagandharvayonijai÷ // Mmk_36.39(="34") // siddhavidyÃdharai÷ mantrÃ÷ lokapÃlÃÓca maharddhikÃ÷ / ÓakrÃdyai÷ brahmamukhyaistu suraÓre«ÂhaiÓca dhÅmatai÷ // Mmk_36.40(="35") // mantrà bhëità ye syu÷ sarvakarmakarà sadà / kinnarairgaru¬aiÓcÃpi + + + + maharddhikai÷ sarve te siddhimÃyÃnti buddhapÃtrasamodità // Mmk_36.41(="36") // Ãk­«Âà sarvamantrÃïÃæ gatimÆrtisamÃÓritÃm / vaÓai tà mantraràsvÃmÅ prabhu÷ Óre«Âho mahÃdyuti÷ / agra ca sarvamantrÃïÃæ nirdi«Âo tattvadarÓibhi÷ // Mmk_36.42(="37") // sa mantro pÃtrabhÆtastha÷ tri«u cintÃmaïistathà / karoti karmavaicitryaæ Åpsitaæ sÃdhakecchayà // Mmk_36.43(="38") // vividhÃguïamÃhÃtmyaæ prabhÃvÃtiÓayÃparÃm / karoti ­ddhidurlaÇghyaæ + + + sarvamantribhi÷ / apÃtro pÃtratÃæ yÃti mantrasthe munivarïite // Mmk_36.44(="39") // pÃtro mantraprayuktastu mudrÃbhiÓca samanvita÷ / karoti guïavistÃraæ vicitraæ karmasambhavam // Mmk_36.45(="40") // hanyu÷ sarvato rogÃn bhogÃæÓcaiva supu«kalÃm / trijanmagatasattvÃnÃæ devadaityanarÃdhipÃm / kuryÃt sampadÃæ k«ipraæ sarvakarmasu yojità // Mmk_36.46(="41") // iti // tadeva hastau karasampuÂÃkÃrau savicitraveïikÃvabaddhau lalÃÂadeÓe sthÃpayet / citrahasta tadeva bhagavatÃæ buddhÃnÃæ cintÃmaïiratnamahÃmudrà / mantraæ cÃtra bhavati / nama÷ sarvabuddhebhya÷ om tejojvÃla sarvÃrthasÃdhaka sidhya sidhya siddhicintÃmaïiratna huæ | cintÃmaïiratnamantra÷ sarvÃrthasÃdhakam / ÅpsitÃæ sÃdhayedarthÃæ mantrÃÓcÃpi savistarÃm // Mmk_36.47(="42") // karoti guïamÃhÃtmyaæ cintitaæ cÃpi sÃdhayet / sampadÃæ saphalÃæÓcÃpi mantratantrasubhëitam // Mmk_36.48(="43") // (##) nai«Âhikaæ sÃdhayedarthÃæ buddhatvaniyataæ tathà / icchayà karmavinyastaæ karo caivamajÃyata // Mmk_36.49(="44") // vividhÃæ sampadÃæ sadya÷ phalamudbhavace«ÂitÃm / sarvÃïÃæ mantratantrÃïÃæ sÃdhaye tmasÃdhitam // Mmk_36.50(="45") // devatvamatha Óakratvaæ brahmatvaæ vÃpi rÆpiïam / ÃbhÃsvarÃïÃæ tathà mÆrtisad­ÓÃnÃæ sudarÓanÃm // Mmk_36.51(="46") // suraÓre«ÂÃæ surÃmagrÃæ b­hatphalÃmakani«ÂhÃm / devabhÆyi«ÂhÃæ mÆrtimÃpnoti sÃdhanÃditi // Mmk_36.52(="47") // cintà manaso hyagrà kathità mantrÃrthavistarÃm / mudrÃsu pu«kalÃÓcaiva gatidharmÃrthasÃdhakà // Mmk_36.53(="48") // sarvadharmÃrthani÷pattiæ sarvamantrÃrthasÃdhanam / sarvaguïabodhyarthaæ dharmadhÃtusamÃÓrayam // Mmk_36.54(="49") // kathitaæ mantrarÆpeïa ratnacintÃgrapÆjitam / viÓe«Ãt prÃpnuyÃt svargarÆpÃÓcaiva samÃÓrayam / sÃdhanÃt prÃpnuyÃt svargaæ gatimantrÃrthavistaramiti // Mmk_36.55(="50") // tadeva hastau ubhau skandhÃvasaktau ardhoparisthitau dak«iïavÃmÃva«Âabdhau anyonyÃsaktau karamÆlasuyojitau / iyaæ sarvabuddhÃnÃæ cÅvaramudrà / bhavati cÃtra mantra÷ / om rak«a rak«a sarvabuddhÃdhi«Âhità me cÅvara svÃhà / cÅvaramantra÷ / ÃtmacÅvaramabhimantrya prÃvaret / sarvabhÆtÃnÃæ adh­«yo bhavati / mahÃrÃjak«atriyena mÆrdhnÃbhi«iktena sarvapraÓvÃsakareïÃtmavastramabhimantrya saptavÃrÃæ saÇgrÃmamavataret / sarvÃraya÷ d­«Âvà stambhità bhavanti / pratinivartante và / sarvabhÆtÃÓca d­«ÂamÃtrà vaÓà bhavanti / gatamÃnamadarpa na cÃsya kÃye Óastraæ nipatati / na cÃsya manu«yÃmanu«yabhayaæ bhavati / na vi«o na hutÃÓana÷ kÃye nipatati / na cÃsya rogabhayaæ bhavati / na cÃsyÃpam­tyubhayaæ bhavati / na cÃsya paracakreïa hanyate / na ¬ÃkinÅbhÆtapiÓÃcaiÓca yak«arÃk«asagandharvai vicitrairvà bhÆtagaïai÷ ojohÃribhi÷ raudracittai÷ piÓitÃÓanai÷ sarvakravyÃdairvà hiæsakai÷ parasattvaviheÂhakai÷ pÃpakarmÃntacÃribhirvà rÃjÃnairna Óakyate hiæsayituæ upaghÃtaæ karttum / ka÷ punarvÃdo vinà rak«Ã và bhettuæ sarvakarmÃdi«u sarvadravye«u jÅvità vyavaropayitum / na hi tadvidyate sattvo và sattvanikÃyo và mantro và mudro va vi«o và sthÃvarajaÇgamo và Óastro và praharaïÃni và vividhÃni rÃk«aso và rÃk«asÅ và yak«Ã và yak«Å và yak«amahallako và yak«amahallikà và yak«apÃr«ado và yak«apÃr«adÅ và peyÃlaæ vistareïa kartavyaæ sarvasattvebhya÷ / nedaæ sthÃnaæ vidyate / ato na tathÃgatamudrÃcÅvaramantreïa k­tarak«ÃvidhÃnena jÃpamÃtreïa và smaritena và nÃnyaÓakto bhettuæ tathÃgatamantrairvà sarvabuddhabodhisattvaiÓca bhettum / varjayitvà tasyaiva sÃdhakasyecchayà / evaæ mahÃprabhÃvo 'yaæ mantra÷ sarvakarmika÷ (##) sarvÃrthasÃdhaka÷ sarvadu«ÂavinÃÓaka÷ sarvamaÇgalasaÇgata÷ sarvÃrthaparipÆraka÷ sarvadurgatiÓodhaka÷ sarvakleÓani«Ædano buddhadharmÃæ paripÆrakamiti | tadeva hastau pÆrvavat madhyamÃÇgulimadhonÃmitau anÃmikÃgrÃvasthitau aÇgu«ÂhaparinÃmitau t­tÅyaparvamaÇgu«ÂhÃviÓle«itau kanyasÃnÃmitau cakrÃkÃrau ÃrÃgropetau nÃbhimaï¬alopetau k­tvà Óira÷sthÃne sthÃpayet / iyaæ sarvabuddhÃnÃæ dharmacakramudrà / mantraæ cÃtra bhavati / om chinda chinda hana hana daha daha dÅptacakra hÆæ / e«a sa÷ sarvabuddhÃnÃæ dharmacakramantra÷ / sarvakleÓani«Ædana÷ sarvopÃyadurgativinipÃtÃæ chindayati / sarvabuddhadharmÃæ jvÃlayati / sarvakleÓÃndhakÃrÃæ ÃlokÅkaroti / sarvadu÷khÃæ viheÂhayati / sarvakarmÃæ sÃdhayati / sarvadu÷khebhya÷ pramocayati / sarvadravyÃæ dÅpayati / ayaæ bhagavÃæ dharmacakra÷ paramantrak­tadu«ÂasattvopadeÓitaprÃïopahÃriïÃæ mantrÃæ hiæsakÃæ raudrÃæ vik­tisthÃæ chindayati dÃlayati pÃcayati Óo«ayati utsÃdayati ca sÃdhakecchayà utkÅlayati mocayati yathÃvyavasthÃyÃmupasthÃpayati / yathà yathÃyaæ bhagavÃæ prayujyate tathà tathà karmÃïi karoti varjayitvÃbhicÃrukaæ kÃmopasaæhitÃnÃæ ca / sarvaÓÃntikarmasu ca prayoktavyam / mahÃrak«Ãdibhi÷ sarvata÷ sarvasattvopakÃrÃyaiva prayoktavya÷ / sarvasÃdhane«u laukikalokottare«u mantramudre«u kalpokte«u sarvakarmasu ÓÃntikapau«Âike«u mahÃrak«Ã anenaiva prayoktavyamiti | tadeva hastau prahÃrÃvarjitadak«iïÃgrakaravÃmahastatarjanyà tarjayamÃnaæ saÇkocitakrakÆnikÃgranthÃnyaprayogÃvasthitasandaÓedo«ÂhapuÂà jÃnubhÃgÃvasthitavÃmacaraïavik«iptadak«iïÃvanÃmitaupavi«Âaki¤citsthitakÃsthita / idaæ bhagavatyÃparÃjitÃyà mahÃmudrà / bhavati cÃtra mantra÷ - om hulu hulu caï¬Ãli mÃtaÇgi svÃhà / aparÃjitÃyà - mantrà sarvabuddhÃnÃæ sarvamÃrani«ÆdanÅ / sarvavighnapraÓamanÅ ÃyurÃrogyavardhanÅ // Mmk_36.56(="51") // Óre«Âhà sarvamantrÃïÃæ rak«ÃkarmavidhÃnatà / naranÃrÅkumÃrÃïÃæ saubhÃgyajananaæ param // Mmk_36.57(="52") // manu«yÃmanu«yÃÓca ye cÃnye du«Âasattvacetasà / rÃk«asostÃrakà pretà skandÃpasmÃraguhyakà // Mmk_36.58(="53") // mÃt­bhÆtagrahagaïà yogamantrak­tÃni ca / rujo rogo vyÃdhayaÓca nÃnÃdhÃtusamudbhavÃ÷ // Mmk_36.59(="54") // sarpamÆ«ikalÆtÃÓca kÅÂavi«phoÂakÃni ca / ÓarÅre na krami«yanti karmaïÃnyatra pÆrvakÃt // Mmk_36.60(="55") // adhvavÃdavivÃde«u rÃjacorodakÃgni«u / jayaæ k«emaæ Óivaæ ÓÃntiæ lapsyate nÃtra saæÓaya÷ // Mmk_36.61(="56") // bhÆrjapatre 'thavà vastre likhitvÃnyatra và kvacit / Óirasà grÅvakaÂyà và bÃhunà pÃïinÃtha và // Mmk_36.62(="57") // (##) vastrabandhaæ ÓikhÃbandhaæ k­tvà granthimÃlikÃm / dhÃrayi«yati yo nityaæ svasti tasya bhavi«yati // Mmk_36.63(="58") // yaÓcemÃæ prÃtarutthÃya svapaæÓca parivartaye / sukhaæ kÃlakriyÃæ k­tvà saptajÃtÅæ smari«yati // Mmk_36.64(="59") // rÆpavÃæ ÓÅlasampanno mukhenotpalagandhinà / priyaÓcÃdeyavÃkyaÓca jÃtyÃæ jÃtyÃæ bhavi«yati // Mmk_36.65(="60") // bhavanti cÃtra siddhÃni mantrapadÃni mantrasaæj¤Ãni yathoktÃrthakarÃïi tu / tadyathà - bha¤jane stambhane dhà dhà dhà dhatsa yà yà yà yate hà hà hà hate parakaraïi vÅryevÅrye guïatejabhÆtakari bhadrakari raudrakari kumbhavati vi«akumbhavati sarvabale bhÆtabale rak«a rak«a mÃæ sarvavi«ebhya÷ sarvavighnebhya / tadyathà - siddhakari siddhÃrtthe siddhamanorathe siddhakÃrye phuru nurÆpe svaste praÓaste siddhi siddhÃrthe dhairyavati samane tapane Óaraïe bhadre bhavati ÓÃnte dÃnte Óive hununu pari paritrÃïaæ kuru, parigrahaæ kuru, paripÃlanaæ kuru, ÓÃntiæ kuru, svastyayanaæ kuru, mama sarvasattvÃnÃæ ca rak«Ãæ kuru svÃhà / ayaæ h­daya÷ aparÃjitÃyÃ÷ / pÆrvaæ mÆlavidyà / avaÓyaæ sÃdhakena kuÓalapak«Ãbhimuktena bhavitavyam / tri÷kÃlaæ japtavyam / pÆrvatarameva sak­t pustakavÃcikÃyÃæ vÃcayedetadeva kuÓalapak«aæ bhavati / upah­dayaæ cÃtra bhavati - nama÷ saptÃnÃæ samyaksambuddhÃnÃæ saÓrÃvakasaÇghÃnÃæ sarvavairabhayÃtÅtÃnÃm vipaÓcinastejasà ­ddhyà ca Óikhinastathà / viÓvabhuk praj¤ayà caiva krakucchandabalena ca // Mmk_36.66(="61") // kanakamune÷ Óik«ÃyÃæ kÃÓyapasya guïorapi / ÓÃkyasiæhasya vÅryeïa Óivaæ bhavatu sadà mama // Mmk_36.67(="62") // tadyathà - jaye vijaye aparÃjite mÃrasainyapramardanÅye svÃhà / sarvÃrthasÃdhanÅye svÃhà / e«Ã bhagavatÅ sarvÃrthasÃdhikà yathà yathà prayujyate, tathà tathà karmÃïi karoti / sarvatra ca rak«ÃvidhÃne«u prayoktavyà / avaÓyaæ sÃdhakena manasi karttavyà / sarvavighnÃæ nÃÓayati / sarvamÃrakarmÃïi ca vidhamayati / sarvamantrÃïi cÃmukhÅkaroti / sarvabuddhadharmÃæ paripÆrayati / sarvalaukikalokottarÃïi ca mantraæ Ãkar«ayati / ÆnÃtiriktaæ paripÆrayati / sarvÃÓÃæ sampÃdayati / sarvadu«ÂÃæ nivÃrayati / saæk«epata÷ sÃdhakasyecchayà sarvÃæ karoti / maraïakÃle cÃsya saæmukhaæ darÓanaæ dadÃti / sarvÃpÃyadurgatiæ pariÓo«ayati / satatajÃpena pa¤cÃnantaryÃïi k«apayati / catasro 'pi mÆlÃpattaya÷ tanvÅkaroti / smaraïamÃtreïa jÃpenaivonmÆlayati / sarvadevopapattimanu«yopapattibhyo prati«ÂhÃpayati / sarvabodhisattvacaryà niyojayati / sarvabuddhadharmÃæ paripÆrayati / evamapi bhagavatÅ aparimitaguïÃnuÓaæsà mahÃprabhÃvà sarvabuddhÃnÃæ mukhodgÅrïà sarvamÃranirnÃÓanÃya bhëità sarvatathÃgatai÷ sarvakleÓaÓo«aïÅ apratihatà sarvakarmasu sarvarak«Ãvaraïaguptaye«u ca yojayotavyà / sarvabuddhÃnÃæ visphÆrjitametat / mahÃsiæhanÃdametat / sarvacaryÃniÓrayametat / sarvabuddhÃnÃæ bodhimetat / mahÃsamÃdhini«panditametat / (##) mahÃprÃtihÃrya­ddhimetat / sarvÃtiÓayametat / sarvaÓÃntapadametat / sarvabuddhÃspadametat / nirvÃïapadametat / svastyayanapadametat / anabhilÃpyapadametat / bhÆtakoÂipadametat / abhÃvasvabhÃvapadametat / yaduta mantrapadaæ sarvabuddhÃdhi«ÂhÃnapadamiti | tadeva hastau karasampuÂÃvinyastau ubhayÃÇgulimadhyasÆcitau lalÃÂadeÓe nyaset / e«Ã aparÃjitÃyà mudrà dvitÅyà sarvakarmikà mÆlamantreïa saha vinyastà sarvÃÓÃæ paripÆrayati / h­dayasthÃne nyastà h­dayamantreïa saæyuktà sarvarak«oghnà sarvÃpÃyadurgatÅæÓca nÃÓayati / e«Ã t­tÅyà bhagavatyÃparÃjitÃyÃ÷ h­dayamudrà / tadeva hastau nÃbhideÓÃvalambitau adhonÃmitau karau / e«Ã caturthà bhagavatyaparÃjitÃyà upah­dayamudrà / h­dayamantreïa sarvakarmÃïi karoti / sarvamaÇgalasaæmatÃni ca sarvaÓÃnti÷ svastyayanaæ ca / udakÃbhimantrya snapanaæ paramasaubhÃgyakaraïaæ alak«myÃpahaæ lak«mÅsa¤janana Óriyà sampatkaraïam / tadeva hastau vaktradeÓe sthÃpayet / iyamaparà mahÃmudrà bhagavatyaparÃjitÃyÃ÷ mahÃmudrà pa¤camaæ bhavati / evamanena prakÃreïa asaÇkhyeyÃni mudrÃïi bhavanti / sarvaparÃjitamantre«u ca prayoktavyamiti / tadeva hastaæ dak«iïak«iptaæ Å«inmu«ÂopaÓle«itaæ vÃmahastena d­¬hamu«Âikam / e«Ã sarvabuddhÃnÃæ mahÃÓaktimudrà / mantraæ cÃtra bhavati - om vijaye mahÃÓakti durdhari hÆæ pha vijayine pha maÇgale pha svÃhà / tathÃgataÓaktimantrà sarvadu«Âasattve«u prayoktavyà / mahÃbhaye«u ca pratyupasthite«u grÃme và mudropetà prayoktavyà sarvakarmasu / grahanak«atrapŬÃsu ca sarvavetìagrahag­hÅte«u sarvayak«arÃk«asapiÓÃcamarutagrahabrahmarÃk«asÃdi«u g­hÅtasya mudrÃæ badhvà mantrÃ÷ prayoktavyÃ÷ / tatk«aïÃdeva mucyati / sarvamahÃÓmaÓÃnapraveÓe«u ca prayoktavyà / sarvavighnà vidravanti, prapalÃyante sarveïa sarvaæ na bhavanti / evaæprakÃrÃnyekÃni sarvakarmÃrthacitrÃïi mantratantramÃhÃtmyÃni sÃdhayati / sarvarak«Ãvaraïaguptiæ ca karoti / sarvarak«oghnaæ ca pavitraæ ÃyurÃrogyavardhanamiti | tadeva hastau karasampuÂÃvasthau Å«innÃmitamadhyamÃÇgulÅyakau anÃmikÃve«Âitakanyasau netrÃkÃroæ ubhayÃÇgu«ÂhÃva«Âabdhau e«a bhagavatÃæ buddhÃnÃæ tathÃgatalocanamahÃmudrà / netrabhÃge darÓità sarvatathÃguïÃgramÃtrà sarvatathÃgatÃnÃæ janetrÅ sarvavidyÃnÃæ prabhaÇkarÅ sarvÃrthaparipÆrakÅ sarvakud­«ÂÅnÃæ viÓodhanakarÅ sarvasattvasamyagd­«Âisa¤jananakarÅ sarvatathÃgatakulamÃtà sarvamantragotrakulandharÅ sarvalaukikalokottarÃïÃæ mantrÃïÃæ paripÆrakÅ sarvÃrtthÃparipÆrakÅ samÃÓvÃsikà / bhavati cÃtra mantra÷ - om ru ru sphuru jvala ti«Âha siddhalocane sarvÃrthasÃdhani svÃhà / tathÃgatalocanÃnÃmahÃvidyà / vacana vacana vacana om buddhalocane svÃhà / iyaæ sà vidyà vajrapÃïe÷ sarvakarmikà asyaiva / tadeva hastau pÆrvavat sampuÂÃkÃraæ k­tvà madhyamÃÇguliravanÃmitau kanyasÃprasÃritÃgrau Å«idavanÃmitau ubhayÃÇgu«Âhau tarjanyaparive«Âitau anÃmikÃsaæÓli«Âau Å«atku¤citau / iyaæ bhagavato sarvabuddhÃnÃæ ÆrïÃmudrà / tadeva hastau ubhayÃgrau lalÃÂadeÓe sthÃpayet / e«a sarvatathÃgatÃnÃæ ÆrïÃmudrà / tadeva hastau ubhayÃgraveïÅk­tau lalÃÂadeÓe maï¬alÃkÃreïÃveÓayet / Å«a t­tÅyaæ ÆrïÃmaïiratnamudrà / tadeva hastau ubhayata÷ ku¤cÅk­tau kanyasÃÇgulive«Âitau ubhayÃÇgu«ÂhasaæÓli«Âau / (##) iyaæ caturthà ÆrïÃmudrà / tadevÃÇgu«ÂhÃvanatau lalÃÂadeÓe citrÃkÃreïa darÓayede«a sarvatathÃgatÃnÃæ tathÃgatorïà / ete pa¤ca mahÃmudrà tulyavÅryà tulyaprabhÃvà sarvakarmikÃni bhavanti / bhavati cÃtra mantra÷ sarve«Ãm - nama÷ sarvatathÃgatÃnÅbhyo 'rhadbhya÷ samyak sambuddhebhya÷ / he he bandha bandha ti«Âha ti«Âha dhÃraya dhÃraya nirundha nirundhorïÃmaïi svÃhà / bhaganmantrà sarvorïÃmaïimudrÃïÃæ sarvakarmikÃïi bhavanti / e«Ã tathÃgatorïÃmudrà apratihatà sarvakarmasu sarvaprayoktavyà / gorocanena tilakaæ k­tvà mantraæ japatà tathÃgatorïà saÇgrÃmamavatare / sarvaÓatrava÷ stambhità bhavanti / d­«Âvà taæ prapalÃyante / vigatakrodhÃÓca bhavanti / maitracittà hitacittà sarvasattvà samÃÓvastÃÓca bhavanti / d­«Âvà taæ rocanatilakaæ k­tvà sarvakravyÃdÃdayo na Óakyante / d­«Âvà taæ mahÃrÃjamahÃsattvamaheÓÃkhyamahotsÃhaæ jvalantamiva paÓyante / sarvadu«Âapradu«ÂÃnÃæ sarvayak«arÃk«asapretapiÓÃcasarvagrahabhÆtakaÓmalà raudracittà maitracittà bhavanti / apakramante tasmÃd deÓÃt / sarvopadravacaryebhyaÓca mucyate / sarvagrahag­hÅte«u sarvamÃtarabÃlagrahe«u brahmarÃk«asÃdi«u gorocanamabhimantrya lalÃÂe tilakaæ k­tvà darÓayet / sarve d­«ÂamÃtrà pramu¤cante vidravanti ca prapalÃyante / sarveïa sarvaæ tasmai na bhavanti na bhÆyo g­hïante / yadi g­hïanti, sarveïa sarvaæ vinaÓyanti / evaæ sarvagrahe«u prayoktavya÷ sarvata÷ mantratantrÃïÃæ kalpe«u yÃnyuktÃni vividhÃni sÃdhayati laukikalokottare«u yÃni vidhÃnamaï¬alapaÂasÃdhanÃni tanyanenaiva sÃdhyÃni k«iprataraæ sidhyante / gorocanamabhimantrya tilakaæ k­tvà Óatrumadhye praviÓet / vigatakrodhà bhavanti / na Óakyante abhibhavitum / mahÃjanamadhye japatà praviÓet / sarve maitracitrà bhavanti / ÃdeyavÃkyaÓca bhavanti / parairanabhibhavanÅyaÓca adh­«yaÓca sarvatra sarvabhÆtÃnÃm / gorocanenÃbhimantrya saptavÃrÃnanena mantreïa tilakaæ k­tvà mahÃÓmaÓÃnaæ praviÓet / sarvakravyÃdÃÓina÷ prapalÃyante / sarvagrahamÃtarÃÓca naÓyante / adh­«yo bhavati / sarvamanu«yÃïÃæ tejasà tasya jvalantamiva d­«Âvà ojohÃrà apakramante / tasmÃd deÓà darÓanamapi na samanuprayacchanti / ka÷ punarvÃdo ojo hartum / k«aïamapi nÃprati«Âhante / mahÃÓmaÓÃnaæ parityajya sarvabhÆtagaïà ye tatra nivÃsina÷ te prakramante / itaÓcà + taÓca na Óakyante prek«itamapi / ka÷ punarvÃdo ojo hartum hiæsayitum và / evamapÅyaæ mahÃprabhÃvà sarvavidyà maharddhikà upaparivartate mahÃvidyà tathÃgatorïo nÃma / asaÇkhyaiÓca buddhairbhagavadbhi÷ bhëità gaÇgÃsikataprakhyai÷ bhëità cÃbhyanumodità ca / etarhi ÓÃkyamuninà samyak sambuddhena bhëità cÃbhyanumodità ca / ye 'pi te bhavi«yantyanÃgate 'dhvani samyak sambuddhÃ÷ te 'pi bhëi«yante / evamatÅtÃnÃgatairbuddhairbhagavadbhi÷ saævarïità sampraÓastà anumodità mayëyetarhi ÓÃkyamuninà saævarïità sampraÓastà k­tÃbhyanuj¤Ãtà sarvasattvÃnÃæ sarvÃsÃæ vidhita÷ sÃdhayi«yantÅti / yathà yathà prayujyate tathà tathà sarvakarmÃïi karoti / varjayitvÃbhicÃrukam kÃmopasaæhitaæ ceti | tadeva hastau sampuÂÃkÃrau k­tvà anyonyÃvÃve«Âya citrÅk­tau yÃtmorasi madhye sthÃpayet / etad bhagavata÷ samÃdhivajrasya mahÃmudrà / yÃæ badhvà avaivarttiko bhavatyanuttarÃyÃæ samyak sambodho (##) niyatastham / bhavati cÃtra mantra÷ - nama÷ samantabuddhÃnÃm / om vibhide cÆrïaya cÆrïaya vajradhik vajradhik huæ huæ ja÷ ja÷ samÃdhija÷ huæ pha svÃhà / alpamasya vistareïa sarvaæ taæ prayoktavyam / aparimitÃnuÓaæÓaæÓcÃyam / bhagavÃæ samÃdhivajra÷ sarvabuddhÃnÃm / tadeva mudrÃæ kaïÂhadeÓe nyaset / iyaæ sarvabuddhÃnÃæ padmapadmamudrà / etadeva vÃmapÃrÓve nyaset / utpalamudrà / etadeva dak«iïabhuje nyaset / iyaæ bhagavato buddhasya k­pÃlambanamaitrÅmudrà / etadeva hastau ubhayÃÇgulyave«Âitau madhyamÃÇgulisamprasÃritau Ãbhogamaï¬alÃkÃrau h­dayamadhye nyastà / iyaæ dvitÅyà maitrÅmudrà / sarvatathÃgatÃnÃæ sarvakarmikam / apratihatà / evamanenaiva vidhinà lalÃÂe t­tÅyÃ, Ærdhvavinyastà caturthyÃ, samantÃt paribhrÃmità pa¤camà bhavati maitrÅmudrà / dhyÃnÃlambanakÃle ca prayoktavyà / na sarve mÃnu«Ã viheÂhayanti / na cÃsya kÃye ki¤cidÃbÃdhamutpÃdayanti mÃnu«ÃmÃnu«Ã và sarvayak«arÃk«asapretapiÓÃcakaÂapÆtanÃdaya÷ / sarve ca mÃrà mÃrakarmÃïi kurvanti / sarve ca vighnà avidhnà bhavanti / bhavati cÃtra mantra÷ - om prasphura prasphura k­tÃlambanamantrÃtmaka hÃæ / e«a bhagavato maitrÅ prayoktavya÷ / tadeva hastÃvanyonyÃvÃve«Âya veïikÃkÃrau k­tvà maï¬alÃd vyavasthÃpayet / jye«ÂhÃÇgulÅyakÃvÆrdhvasthitau lalÃÂadeÓe nyaset / e«a bhagavato buddhasya mahÃkaruïÃmudrà / mantraæ cÃtra bhavati - om viÓve svÃhà / sarvakarmikà / sattvÃnÃæ prayoktavyà / karuïÃtmakà bhavanti / tadeva hastÃbuddhe«Âya citrÅk­tÃvabhayÃvasthitau / e«Ã buddhasya bhagavato mahÃmudrità mudrà / mantraæ cÃtra bhavati - - om munimunigagana svÃhà / e«Ã bhagavatÅ sarvakarmikà sarvÃsÃæ paripÆrayati pramuditena cetasà prayoktavyà / sarvaæ karoti / sarvamantrakalpe«u yÃni karmÃïi sarvalaukikalokottare«u tÃnyaÓe«ato sÃdhayatÅti / tadeva hastÃvubhayÃÇgu«Âavinyastau citrÅk­tau lalÃÂe darÓayede«Ã bhagavatastathÃgataprek«Ãmudrà sarvakarmikà sarvÃrthasÃdhikà / mantraæ cÃtra bhavati - om mahadgate upek«aya sarvadharmÃæ viÓvÃtmane viÓvamÆrtti jvala jvalaya sarvabuddhadharmÃæ huæ pha svÃhà / «aÂpÃramitÃsu ca «aïmudrà bhavanti / tadeva hastau varapradÃnau / iyaæ dÃnapÃramità mahÃmudrà / tadeva hastau anyonyasaÇkucitau nÃbhideÓe sthÃpitau / iyaæ ÓÅlapÃramità mahÃmudrà / tadeva hastau adha÷ k­tvà kak«ÃbhyÃæ sanniyojya sthÃpayediyaæ k«ÃntipÃramità mahÃmudrà / tadeva hastau bhujopari sthÃpayet / parÃm­ÓyamÃnà viparyastÃkÃreïa / iyaæ vÅryapÃramità mahÃmudrà / tadeva hastau paryaÇkaæ badhvà mupari sthÃpaye vÃmadak«iïamupari nibadhya ca paryaÇkÃsane sarvasattvÃnÃæ karuïÃyà mÃnà dhyÃnÃlambanagatad­«Âi / iyaæ bhagavatyà dhyÃnapÃramitÃyà mahÃmudrà / tadeva dhyÃnapÃramitÃmudraæ paryaÇkamabhindya dharmadeÓanÃkÃrà / iyaæ bhagavatyà praj¤ÃpÃramitÃyà mahÃmudrà / tadeva paryaÇkamabhindyÃt / vÃmahasta paryaÇke nyasya dak«iïahastamavalambya bhÆmau sp­Óet vajrÃsanÃkÃreïa / iyaæ bhagavatÅ sarvabuddhÃnÃmanuttarÃyÃæ samyak sambuddhau mahÃmudrà sarvabuddhadharmÃïÃme«Ã eva mahÃmudrà / sarve«Ãæ mantrÃïi bhavanti - om dÃne dada dada dadÃpaya jvala jvala sarvabuddhÃdhi«Âhite huæ huæ ja÷ svÃhà / e«Ã dÃnapÃramitÃyà mahÃmudrà / om ÓÅla ÓÅlìhye ÓÃntikaraïi Óive praÓaste sarvabuddhÃdhi«Âhite svÃhà / ÓÅlapÃramitÃyà mahÃmudrà - om ÓÃnte ÓrÅkari k«Ãnte k«Ãntikari svÃhà / iyaæ (##) k«ÃntipÃramitÃyÃ÷ / om vÅrye vÅryamiti sarvabuddhÃdhi«Âhite svÃhà / abhÃvasvabhÃve svÃhà / vajrÃkramaïi svÃhà / iyaæ vÅryapÃramitÃyÃ÷ / om ÓÃntikari dhÆdhÆdhÆrdhari dhairye vÅrye gagane ramaïe dhyÃnavati svÃhà / iyaæ dhyÃnapÃramitÃyÃ÷ / om dhÅ÷ dhÆ÷ iyaæ praj¤ÃpÃramità / om trÃyÃhi bhagavati sarvabuddhaju«Âe anÃlambane gaganasvabhÃve dharmadhÃtumanupravi«Âe Ãlokakari vidhamaya vidhamaya sarvakleÓÃndhakÃram / ccho«aya tÃraya mÃm / amÆrttije huæ huæ dÃlaya sarvakarmÃæ huæ pha svÃhà / e«Ã bhagavatÅ buddhÃnÃæ bhagavatÃæ mahÃbodhimantrà sarvakarmika sarvÃrthasampÃdikÃ÷ sarvÃnarthapratighÃtikÃ÷ sarvabuddhadharmÃæ pÃripÆrikà sarvakleÓÃæ ni«ÆdinÅ sarvamantrÃæ parakarmak­tÃæ vinÃÓanÅ sarvamÃravidrÃpaïÅ sarvalaukikalokottarÃïÃæ mantrÃïÃæ prasÃdhanÅ sarvapÃpÃæ vidhamanÅ sarvadurgatiÓo«ikà sarvadevamanu«ye«u sarvabuddhadharme«u prati«ÂhÃpanÅti / saæk«epato yathà yathà prayujyate, tathà tathà karmÃïi karoti / na ÓakyamasyÃ÷ kalpakoÂÅbhirguïamÃhÃtmyaæ saævarïanaæ asaÇkhyeyaiÓca buddhairbhagavadbhi÷ prabhÃvavikurvaïacaryÃdhi«ÂhÃna­ddhibalÃdhÃna bhëituæ varïayituæ và / evamasyà bhagavatyà aparyantaguïavistÃramÃhÃtmyasya vikurvaïa iti «aÂpÃramitÃmapi vistareïa karttum / samÃsato nirdeÓaprabhÃvacaryà ­ddhi ca guïagotramadhi«Âhitacaryà sarvato j¤eyà viÓe«Ãdhigamo 'pi và | gaganasvabhÃvà dharmÃkhyÃæ bhÃvÃbhÃvavicÃratÃm / kalpakalpÃk«araæ prayokta + + karmasiddhi«u // Mmk_36.68(="63") // pu«kalÃæ kathità j¤ebhi÷ k«ipraæ phalÃkÃrasamudbhavam / gaganasvabhÃvamantrÃrthaæ mak«aravyaktibhÆ«itam // Mmk_36.69(="64") // phalanti bahudhà kÃle yuktimÃtri dabhimÆk«ità / mudrÃtaæ vai savistaraæ kathitaæ tattvace«Âibhi÷ // Mmk_36.70(="65") // mantratantragatiæ kÃlo niyamaÓcaiva suyojità / japo homÃdibhirj¤eyaæ phale tattvasamudbhave // Mmk_36.71(="66") // ÃÓrayÃya na dravyÃïÃæ gatirlak«aïasulak«itam / mantrabodha svamantraæ ca kulayonisamodayÃ÷ // Mmk_36.72(="67") // lak«yate siddhikÃlo hi mudrÃcihnasamudbhavam / tattvani«ÂhÃgato mantrÅ japenmantraæ samÃhita÷ / siddhaya÷ siddhahetutvaæ darÓayet kuladevatÃm // Mmk_36.73(="68") // età mudrà varÃ÷ proktà mantrÃÓcaiva mahÃyaÓÃ÷ / sidhyante vidhinà yuktà yathecchà mÃnasodbhave // Mmk_36.74(="69") // iti // tadeva hastau parive«ÂitÃÇgulÅyakau dak«iïÃÇgu«ÂhÃvanÃmitau vÃmÃÇgu«ÂhÃdhasthitau / e«Ã sarvabuddhÃnÃæ h­dayamudrà samyaksambuddhaistu bhëità sarvakarmikÃstu / bhavati cÃtra mantra÷ - om trailokyapÆjitÃya hÆæ pha svÃhà / sarvakarmakarà bhavanti / sarvamaï¬alavidhÃne«u prayoktavyà sarvai÷ sattvÃnÃæ mahÃrak«Ãdi«u / tadeva hastÃvubhayÃgrau saÇkocitÃvÆrdhvametamadhyamÃÇgulÅyakau / iyaæ bhagavatÃæ (##) sarvabuddhÃnÃæ mÆlamudrà / bhavati cÃtra mantra÷ - om da dadÃtu daï¬a huæ / om sarvasattvÃm­tapradeÓikaækarÃya svÃhà / daï¬akamaï¬alÆ ubhau mÆlamantrau / anena sarvakarmÃïi kÃrayet / sarvatra ca sarvamantre«u prayoktavya÷ sarvasiddhadada÷ sarvarak«ÃvidhÃne«u prayojitavyau / tadeva hastau ubhayakarÃbalagrau / anyonyÃvasaktaveïikau ÓirassthÃne sthÃpayet / viÓe«e«u prayoktavya÷ / bhavati cÃtra mantra÷ - om jvala jvala sarvabuddhÃdhi«Âhite svÃhà / anena tathÃgatakule sarvakarmÃïi kÃrayet / Ãryama¤juÓriyo mantreïa và raktena karavÅreïa mÃlatÅkusumena và dravyasyottejanaæ kÃryam / ma¤juÓrÅmÆlamantreïa sarvato yojyam / sarvataÓca prayojayitavya÷ sarvakarmasu / tadeva hastau ubhayaveïikÃkÃrau Óira÷sthÃne sthÃpayet / sarvabuddhÃnÃmu«ïÅ«amahÃmudrà / mantraæ cÃtra bhavati - jrÅæ / sarvakarmiko 'yamu«ïÅ«arÃjà / tadeva hastau padmÃkÃraæ k­tvà h­daye sthÃpayet / iyaæ padmakule 'valokitamahÃmudrà sarvakarmikà / mantraæ cÃtra bhavati - jrÅ÷ / tadeva hastau ku¬malapadmÃkÃrau nÃbhimadhye sthÃpayet / iyamaparà avalokitasya sarvavighnapraÓamanÅ nÃma mahÃmudrà / mantraæ cÃtra bhavati - ji÷ / ayaæ sarvakarmiko 'valokitasarvabhayebhya÷ prayoktavya÷ / tadeva hastau suÓirÃkÃrau k­tvÃnyonyapratikÆlÃÇgulibhirlalÃÂadeÓe nyaÓediyaæ sarvabuddhÃnÃæ prabhÃvamÃnasodbhavaæ nÃma mahÃmudrà / mantrÃïi cÃtra prayoktavyÃni / ekÃk«arÃïi catasra÷ - tÃ÷ / vÃ÷ / dro÷ / hÃ÷ / eta mantrà ekÃk«arà cataÓraÓcaturbhirbuddhakoÂibhirbhëità sarvabuddhÃnÃmu«ïÅ«arÃjÃna÷ sarve«Ãæ vidyÃmaharddhikÃnÃæ prabhÃvà sarvadharmÃÓrayÃccatu­ddhi pa¤cacaraïÃÓcaturÃryasatyamÃsthà bodhiprÃgbhÃraÓirà caturvimok«acaturdhyÃnasamÃdhibhi÷ sarvairÃsevanÅyà aprakampyà sarvalaukikalokottarÃdibhirmantratantra÷ parameÓvarÃ÷ sarvavidyÃrÃjà cakravartÅnÃæ jye«Âhà sarvamantrÃïÃm acintyà sarvasamÃdhiviÓe«ÃïÃæ bodhiprÃptÃmiti mahÃsattvaistrailokyÃdhipatayo sarvakulamantratantrÃdi«u agamyÃæ sarvabodhisattvÃryaÓrÃvakapratyekabuddhai÷ / evamacintyà aÓvabhÃvà alaÇghyà gaganasvabhÃvabhÆtakoÂidharmadhÃtumanÃvilaprati«Âhà iti saæk«epata÷ sarvakarmasu prayoktavyà iti / anenaiva sarvakarmÃïi kÃrayet / viÓe«ata÷ Ãryama¤juÓriya÷ mÆlakalpavidhÃne«viti / tadeva hastau sampuÂÃkÃrau Óira÷sthÃne mupadarÓayet / iyaæ sarvatathÃgatakule sarvavi«anÃÓinÅ nÃma mahÃmudrà sarvavi«akarmasu prayoktavyà / Âroæ / anena mudrayà yukta mantro 'yaæ buddhabhëita÷ / nirvi«Ãæ kurute k«ipraæ sattvÃæ sthÃvarajaÇgamÃm // Mmk_36.75(="70") // nirvi«Ãæ kurute nÃgÃæ udyuktÃæ vi«adarpitÃm / sarvado«Ãæ tathà hanti + + + rÃgadve«ajà // Mmk_36.76(="71") // parà mohajÃÓcaiva mantro 'yaæ mudreïa yojita÷ / vividhÃæ kurute karmÃæ vi«asattvasamudbhavÃm // Mmk_36.77(="72") // saæk«epata iyaæ mudrà / vinyastà mantrayÃnena vividhÃæ ca vi«odbhavÃm / karmÃæ karoti vi«aæ cÃsya vaÓo bhavati yad­cchayà // Mmk_36.78(="73") // (##) iti lak«ajaptena / tadeva hastau samayavajrÃkÃrau ubhayatrisÆcikau vÃmahastÃdadha÷sthita÷ dak«iïahastÃdÆrdhvaviparyastaæ k­tvà Óira÷sthÃne nyase / tadeva vajrÃdhipaterh­dayamudrà sarvakarmikà / mantraæ cÃtra bhavati - hÆæ / sarvakarmiko 'yaæ sarvÃrthasÃdhaka÷ sarvakrÆragrahe«u prayoktavya÷ nÃnyathà vicikitsà kÃryà / om bhadre bhadravati karaÂe ratna viratna svÃhà / asya jÃpa÷ prathamaæ kÃrya÷ a«ÂaÓatam / tato ma¤juÓrÅ÷ siddhyatÅti / tadeva hastau ubhayaku¤citÃgrÃÇgulÅyakau mÆrdhni sthÃpayodiyaæ samantabhadrasya bodhisattvasya mahÃmudrà / sarvakarmesu prayoktavyà sarvarak«e«u pratik­tà sarvÃrthasÃdhanÅ ma¤juÓriyasÃdhane«u ca pÆrvamÃrabhet paÓcÃt karmaæ kuryÃt kulatrayasÃmÃnyamiti / tadeva mudraæ Ãryasamantabhadrasya lalÃÂe nyaset / ÃkÃÓagarbhasya mahÃmudrà / mantraæ cÃtra bhavati sarvakarmikam - svaæ / tadeva mudraæ galadeÓe sthÃpayet / iyaæ vimatelagate mahÃmudrà / mantraæ cÃtra bhavati sarvakarmikam - laæ / tadeva mudrÃæ urabhi madhye sthÃpayet / maitreyasya mahÃmudrà / mantraæ cÃtra bhavati - maæ / tadeva hastau pÆrvavannÃbhideÓe sthÃpayet / k«itigarbhasya mahÃmudrà / mantraæ cÃtra bhavati sarvaækarmikam - k«iæ / tadeva mudrà kaÂideÓe niyojyà Ærdhvaæ k«ipet / iyaæ gaganaga¤jasya mudrà / mantraæ cÃtra bhavati sarvakarmikam - gaæ / tadeva mudrÃæ ubhau bhuje nyasya Óirasi bhrÃmayet n­ttayogena / iyaæ sarvabodhisattvÃryaÓrÃvakapratyekabuddhÃnÃm / bhavati cÃtra mantra÷ - ghru÷ / e«oparimitÃnuÓaæsakarmaprabhÃvavistÃrà sarvata÷ dra«ÂavyaguïamahÃtmyayogena / tadeva mudraæ ÆrdhvamavalokyÃvanÃmayitvà Ærdhvaæ k«ipet n­ttayogena / iyaæ sarvadevÃnÃæ tridhÃtusthitÃnÃæ anantalokadhÃtuparyÃpannÃnÃæ Ærdhvamadhastiryak sarvata÷ sarvasattvÃnÃæ yak«ayak«ÅrÃk«asarÃk«asÅ vistareïa sarve«Ãæ iyaæ mahÃmudrà sarvatratÃlalyà nÃma sarvakarmasu prayoktavya÷ / ÃhvÃnanavisarjanamaï¬alapaÂalavidhÃnasarvasÃdhane«vapi karmasu prayoktavya÷ / mantraæ cÃtra bhavati - o«Ârai / tadeva hastau a¤jalik­tÃkÃrau mÆrdhni nyasede«Ã sarvamantre«u mahÃbandhanÃntarÃvaïamahÃmudrà / kaÂideÓe ca bhrÃmayitavyà / bhavati cÃtra mantra÷ - gyaæ jaye kumÃri Óuklabandhani svÃhà / a«ÂaÓatajaptaæ sÆtrakaæ kanyÃkartitakaæ kaÂyÃæ bandhayet / Óukrabandha÷ k­to bhavati / sarvadiÓÃæÓca vyavalokayet / sarvavighnÃ÷ stambhità bhavanti / sarvataÓca rak«Ã mudrÃbandhamata÷ sÃdhakena sarvakarmasu / ayaæ prathamata÷ prayoga÷ kÃrya÷ / paÓcÃt karmÃïi kartavyÃnÅti / evama«ÂÃviæÓakaæ Óataæ bhavati mudrÃïÃm / sÃdhakena yathecchayÃnyataraæ prayoktavyaæ sarvakarmasu sarvÃïi và / evamasaÇkhyeyÃni anena prayogeïa mudrÃïi bhavanti / asaÇkhyeyÃÓca mantrà / tadeva hastau karasampuÂÃkÃrau sthitau anyonyÃÇgulibhi÷ samastavyastÃbhirubhayÃÇgu«ÂhopaÓobhitÃbhi÷ pa¤casÆcikÃkÃreïa ubhau mu«ÂÅk­tau Óira÷sthÃne mÆrdhani nyaset / iyamÃryama¤juÓriya÷ pa¤caÓikhà nÃma mahÃmudrà sarvakarmÃïi karoti / aÇgu«ÂhÃk«epavik«epÃæ saÇkucitairÃhvÃnanaæ vik«iptairvisarjanam / evaæ manasà sarvaprayogai÷ sarvakarmÃïi÷ karoti / ma¤juÓrÅmÆlamantrah­daya upah­daya sarvamantre«u và saæyukta÷ sarvÃrthakarà bhavati / tadeva mudrÃæ trisÆcyÃkÃram / e«Ã ma¤juÓriyasya triÓikheti kathyate / tadeka kanyasÃÇgulibhi÷ sÆcyÃkÃraæ ekacÅreti avagantavyam / ubhau karasampuÂÃvasthitau sarvato nÃmitau aÇgulibhi÷ suracitavinyastà (##) gìhÃvasaktaæ mÆrdhnà sthÃpitam / e«Ã ma¤juÓriyasya sarvaÓirobhyudgataæ nÃma mahÃmudrà / tadeva hastau tatoccavÃgra uttÃnakÃvasthitau vaktramadhye dhÃrayediyaæ ma¤juÓriya÷ mahÃvaktramudrà / tadevÃvatÃrya h­dayamadhye nyaset / iyamaparà ma¤juÓriya÷ h­dayamudrà / tadeva hastau ardhÃvasthitau ki¤cinnÃmitalalÃÂasthau / iyamaparà h­dayamudrà / tadeva hastau uddh­tya madhyamÃÇgulimavanÃmitau anÃmikà avanÃmitadarÓitÃgrau tarjanyà k­tave«Âitau aÇgu«ÂhapÃrÓvÃsu prasÃritau / iyamaparà vakradaæ«ÂramahÃmÆlamudrà sarvamahÃbhaye«u prayoktavyà / dvau m­s­tau tadeva / iyamaparà ma¤juÓriya÷ utpalamudrà / tadeva baddhau avanÃmya saæve«Âitau / ma¤juÓriya÷ mayÆrÃsanamudrà / tadeva tarjanyà kanyasÃva«Âabdhau ubhayapÃrÓvayo÷ tiryekaæ pÅÂhÃkÃreïa / iyamaparà bhadrapÅÂhamudrà / tadevÃÇgulimu«ÂÅk­tau tarjanyekocchrità / iyamaparà ya«Âimudrà / dvirucchritau dhvajamudrà / trirucchritau patÃkÃmudrà / caturucchritau ghaïÂà / tadeva hastaæ tarjanyoparisthitau taæ chatramudrà / sarve«vavanate«u phalamudrà / huæ / aÇkuÓÃgrÃÇgule tarjanyÃæ vasthitaæ aÇkuÓamudrà / tadeva tarjanÅæ d­¬hamu«ÂÃvasthitaæ mu«Âimudrà / tadeva sÆcyÃgrasthitau tiryak ÓÆlamudrà / ubhayatarjanyopetaæ mahÃÓÆlamudrà / ekÃÇgu«Âhocchritaæ ekaliÇgamudrà / tadeva mudrà h­daye sthÃpayet / manorathamudrà bhavati / tadeva hastau sampuÂÃkÃre yamalaæ k­tvà uparyupari yamalamudrà / tadeva ku¬malÃkÃraæ vikÃÓya mÆrdhnaæ k«ipet utpalamudrà / tadeva pÆrïamÃkÃÓÃkÃraæ pÆrïamudrà / mÆrdhni sthità tadevÃdha mu«Âyoparacitaæ ma¤juÓriya÷ ya«Âimadrà / puna÷ citrÅk­tau karau svastikaæ ma¤juÓriyasyordhvagaæ mÃlatÅkusumÃnaraktaæ sarvaæ bandhitavyam / tadeva hastau viparÅtave«Âya madhyamÃÇguliprasÃritÃgram / iyamaparà kÃrttikeyasya ma¤juÓriya÷ ÓaktimudrÃ÷ / ghaïÂà patÃkà ca pÆrvavad j¤eyà / tadeva hastau sampuÂÅk­tya vikÃsayet / iyamaparà padmamudrà ma¤juÓriya÷ / tadeva hastau tiryagavasthitau sunetrÅk­tau svastikÃkÃraæ kÃrayet / aÇgulÅbhiÓcaturbhiÓcaturdiÓyavasthitau suprasÃritau madhyasuvinyastai÷ / iyamaparà ma¤juÓriya÷ svastÅkamudrà / tadeva hastau karapallavÃkÃrau anyonyaviÓli«Âau aÇgulÅbhi÷ / iyamaparà pallavamudrà / tadeva mu«Âyau k­tau / iyamaparà sarvabuddhÃspadamudrà / ma¤juÓriya÷ tadeva dharmabherÅmudrà / tadeva hastau sampuÂÅk­tau madhye su«irau tarjanyà parive«Âya mÆlÃÇgu«Âhatalavinyastau aÇgu«ÂhÃvanatau ÓaÇkhÃkÃrak­tacihnau / iyamaparà ma¤juÓriya÷ dharmaÓaÇkhamudrà / cakraæ pÆrvavat / dharmacakrÃkÃraæ iyamaparà ma¤juÓriya÷ dharmacakramudrà / tadeva mudraæ lalÃÂe nyastaæ n­tyayogaæ k­tvà k«ipedavasavyayogena / iyamaparà mahÃkrŬÃvikurvÃïamudrà / mÆlamantreïaiva mahÃbhayebhyo prayoktavyà naÓyante avikalpata iti | evamanena prayogeïÃsaÇkhyeyÃni mudrÃïi bhavanti / asaÇkhyeyÃÓca mudrÃkalpamantratantrÃÓca / asaÇkhyeyÃni ca dra«ÂavyÃni / mahÃprabhÃvodgatasvayambhuvodbhavÃ÷ / tÃni ca sarva prayoktavyÃni / iha kalpavisare sarvÃïi ca ÓucivastrÃntarÃvanaddhena prayoktavyÃni / yathà asamayaj¤ai÷ sattvairna d­Óyante / evaæ mahÃprabhÃvÃni / anyathà samayavyatikrama iti / età sÃdhanopayikÃni karamudrÃïi hastavinyastà n­ttagÅtaprayogaiÓcÃnekÃni bhavanti / rutaviÓe«aiÓca sattvÃnÃæ kramaÓa÷ kathita evamadhunà maï¬alasÃdhanopayikÃni mahÃmudrÃïi bhavanti | (##) sarvabuddhÃnÃæ tathà stÆpà bhuvi dhÃtuparaæ paÂe / bodhisattvÃnÃæ tathà padma ÓrÃvakÃïÃæ parimaï¬alam // Mmk_36.79(="74") // caturasra÷ pratyekabuddhÃnÃæ kathità trimaï¬alo / nÃnÃvÃhananÃnà vividhÃbharaïavibhÆ«aïà // Mmk_36.80(="75") // nÃnÃpraharaïÃÓcaiva devayak«agrahÃparÃm / n­pÃæ puru«amata÷ syÃt ­«ÅïÃæ daï¬amakaï¬alu÷ // Mmk_36.81(="76") // yasya yo praharaïaæ nityaæ yo và vÃhanabhÆ«aïà / tasya kuryÃnmudrà saæk«epÃnmaï¬ale«viha // Mmk_36.82(="77") // Ãdityacandrau tadà kuryÃnmaï¬aloparimaï¬alau / saæk«epÃd yasya yo bhÆmi tadeva manasÃhvaye / vividhÃ÷ prÃïino proktà te«Ãæ te«Ãæ tadà nyaset // Mmk_36.83(="78") // bahuprakÃrà sattvÃkhyà bahumudrÃÓca prakÅrttità / te«Ãæ karmato kuryÃd vidhÃnena maï¬ale // Mmk_36.84(="79") // brahmasya padmaæ Óakrasya vajraæ varuïasya pÃÓaæ rudrasyaæ ÓÆlaæ durgasya paÂÂiÓaæ ­«isya kamaï¬alu yamasya daï¬aæ dhanadasya gadà kuberasya kha¬gaæ hutÃÓanasyÃgnikuï¬aæ p­thivyà kalaÓa÷ evamÃdayo yathà yasya praharaïÃni ÃbharaïÃni ca loke 'dya d­«ÂÃni tÃni sarvatra yathÃnusmarata÷ vidhinà tÃni sarvÃïi sarvamaï¬ale«u prayoktavyÃni kalpoktena và vidhÃnenÃlikhitavyÃni sarvamaï¬alÃni sarvasattvÃnÃæ arthÃya hitÃdhyÃÓayena cetasà sarvasattvÃnÃæ karuïÃyamÃnena utpÃditabodhicittena sarvasattvÃnukampayamÃnena sarvamaï¬alÃnyabhilikhitavyÃni sarvamaï¬alÃbhi«ekÃbhi«iktai÷ mahÃmaï¬alÃbhi«iktairvà / Ãryama¤juÓriya÷ d­«Âamaï¬alÃbhi«iktena / anyavaÓyaæ sarvamaï¬alÃæ likheta / Ãryama¤juÓrÅ÷ manasi kartavya÷ / yat kÃraïam / abhi«ikto mayà sarvabuddhaiÓca gaÇgÃsikatÃprakhyai÷ sarvamantrÃïÃæ gambhÅratattvÃrthanayadharmadeÓanà kumÃrabÃlarÆpiïà mantrarÆpeïa sattvÃnÃmarthaæ kari«yasÅti // na mantramudrasaæyuktaæ na kuryÃd dharmasamÃhitam / ahitaæ kuryÃnnÃtra nÃhitaæ hitamÅpsitam // Mmk_36.85(="80") // mudrÃmantrasamÃyukto ahitaæ caiva nivÃrayet / hitÃhitaæ sadà sarvaæ ahitaæ caiva nivÃraïam // Mmk_36.86(="81") // hitaiva sarvamantro kuryÃnmantramudrito / na mudramantra tatkuryÃnna mantraæ mudritaæ tathà // Mmk_36.87(="82") // mudrÃrthasaæyukto saphalÃrthà sÃdhayi«yate / saphalaæ mudrasaæyukto mantro mudraphalodaya÷ // Mmk_36.88(="83") // (##) sÃdhayet karmavistÃraæ mudrasamaæ cintà / ÓÃntikà ye tu mudrà ye mantrà caiva ÓÃntike // Mmk_36.89(="84") // mantramudrasamÃyogà ÓÃntikaæ karmamÃrabhe / pau«Âike«u ca mantre«u badhnÅyÃnmudrasambhavam // Mmk_36.90(="85") // pau«Âikaæ mudramityÃhu÷ kathità mantrayojità / ÓÃntike ÓÃntikaæ kuryÃt mudramantre«vihoditai÷ // Mmk_36.91(="86") // jinai÷ jinamantramukhyaistu mudraiÓcÃpi vibhÃgata÷ / ÓÅtale«u ca sarvartusarvakarmÃæÓca sÃdhayet // Mmk_36.92(="87") // pu«Âyarthaæ kathità mantrÃ÷ abjakule tu samudbhavà / mantratantrÃni tÅk«ïai÷ mudraiÓcÃpi tavoditai÷ // Mmk_36.93(="88") // vikhyÃtai÷ kathitairmantrai÷ mudraiÓcÃpi maharddhikai÷ / abjake tu samÃdi«Âai÷ ÓucibhiÓcaiva dÅpitai÷ // Mmk_36.94(="89") // praÓastai÷ maÇgalaiÓcÃpi ÃrogyÃrthasupu«kalai÷ / krodhayuktaistathà mantra÷ mudraiÓcÃpi varïitai÷ // Mmk_36.95(="90") // bhogÃrthasampadoddi«Âai÷ nirmalaiÓcÃpi Óobhanai÷ / Óuklai÷ sitamudraistu mantramudrasamoditai÷ // Mmk_36.96(="91") // sÃdhayet sampadÃæ mantrÃæ bhogakÃrà janmani / tathÃvidhai÷ mantramudraistu sÃdhità saphalodayà // Mmk_36.97(="92") // krodhamantrà tathà proktà mantrÃdyà prÃïoparodhikà / kathità vajriïe tantre jinÃbje ca samudbhave // Mmk_36.98(="93") // tejino bahudhà ugrà du«ÂasattvadamÃpahà / niyuktà prÃïahiæsÃyÃæ na kuryÃt tÃæ tu dhÅmatà // Mmk_36.99(="94") // mudrà ca daï¬adamanavajraÓÆlÃbhipaÂÂiÓà / vividhà praharaïÃæÓcaiva mahÃÓÆlÃstu yamÃntake // Mmk_36.100(="95") // saæyuktà mantribhi÷ k«ipraæ k­tvà prÃïÃpahaæ dhruvam / tanna kuryÃcca taæ dhÅmÃæ sarvaprÃïoparodhinam // Mmk_36.101(="96") // bhajenmantratantraj¤a÷ krÆraæ krÆrasamudritam / mudrà krÆratara÷ proktà krÆramantre«u yojità // Mmk_36.102(="97") // krÆrasattvai÷ yathà siddhà krÆrakarmÃntacÃribhi÷ / vividhÃæ nÃrakÃæ du÷khÃæ prÃpnotÅha sa durmati÷ // Mmk_36.103(="98") // na kuryÃt krÆramantrebhyo du÷ÓÅlÃnÃæ cÃbhicÃrukam / krÆramantra tathà mudraæ na dadyu÷ sarvato janÃ÷ // Mmk_36.104(="99") // (##) yasmÃt phalamani«Âaæ vai ranubhÆye puna÷ puna÷ / na vidyà sukhaæ tadà mantrÅ krÆraka + + // Mmk_36.105(="100") // + + + + + + + + + + + + + + + + + + samodità / tridhà + + + + + + + + + + + + siddhi«u d­Óyate // Mmk_36.106(="101") // i«Âaæ i«ÂaphalÃyattaæ + + + + + + + + + + / homaæ krÆrakarme«u tasmÃddharmÃæ vivarjayet // Mmk_36.107(="102") // muniÓre«Âho sa yogà + + + + + + + + + + + + + / + + + + + abjino gÅtà hÅnà krÆrakarmabhi÷ // Mmk_36.108(="103") // gÅtà vajrakule mantrà tridhà te parikÅrttità / hÅnotk­«Âama + + + + + + + + + + + + + + // Mmk_36.109(="104") // + + mudrasamuddeÓaæ bahumantrÃrthavistaram / kathità jinavarai÷ pÆrvaæ adhunà ye ihodità iti // Mmk_36.110(="105") // bodhisattvapiÂakÃvatasaækÃt Ãryama¤juÓriyamÆlakalpÃt catustriæÓatima÷mahÃmudrÃpatalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅye mÆlakalpe aparamapi mudrà paramaguhyatamam / sarve«Ãæ mudrÃtantravidhÃnaæ sarvamantrÃïÃæ sammataæ sarvamantraiÓca saha saæyojya sarvakarmaprasÃdhakaæ samyak sambodhimÃrgaviÓodhakaæ sarvabhavamÃrgavinÃÓakaæ sarvasattvopajÅvyaæ ÃyurÃrogyaiÓvaryasarvÃÓÃpÃripÆrakaæ sarvabodhipak«adharmaparipÆrakaæ sarvasattvasanto«aïakaraæ sarvasattvamanÃÓÃbhirucitasaphalÃbhikaraïaæ sarvakarmakaraæ sarvamantrÃnuprasÃdhakaæ sarvamudrÃmantrasametam / Ó­ïu kumÃra ma¤juÓrÅ÷ / ÃdÃvevo«ïÅ«alak«aïaæ bhavati / pras­tasamohÃnobhayapÃïinà jihvà ÃnÃmikÃÇgulyau karamadhye nakhe nakhaæ paridhÃya aÇgu«ÂhÃgreïopagƬhÃ÷ kanyasau sÆcyÃkÃreïa saæhatÃgrà tathaiva madhyamà samanakhaÓikhÃsaæsaktamadhyagau pradeÓinyau sÆcyÃkÃrasamantÃvabhÃso«ïÅ«amahÃlak«aïaæ nÃma mahÃmudrà / bhavati cÃtra mantra÷ - Ã÷ ma÷ haæ / tadeva pradeÓinyau sa¤cÃrya nakhena nakhamÃlabhet / maï¬alÃkÃrasÆcyÃbhi÷ kud­«ÂiÓalyaviparyÃsadÃhanaæ nÃma mahÃdharmacakramudrà / mantraæ cÃtra bhavati - om dhuna pÃtaya chinda cakre vajriïi hÆæ samayiravo bhÃge pradeÓinyo nirgugugulyÃkÃt­kaæ caturmÃrÃriÓayanÅ / vajravÅrà calÃcalamahà mahÅkleÓÃsanÅ nÃma mahÃmudrà / mantraæ cÃtra bhavati - om vajrÃnani hÆæ pha / paryak tu mudrà mantrà ca saæyuktà sarvakarmasu / naÓyante sarvavighnà vai Óaradaiva yathÃmbudà // Mmk_37.1 // caturmÃrak­tà ye ca ye ca vighnà sasurÃsurÃ÷ / naÓyante d­«ÂamÃtraæ vai mudraæ paryamuttamam // Mmk_37.2 // paratastulyamuddiÓya t­tÅyà muktapradeÓinÅ / saÇkucitÃgryà Óubhà caiva mu«ÂistathÃgatÅ sm­tà // Mmk_37.3 // trailokyena mahÃmaheÓvaragabhastimÃlinÅ nÃma mahÃmudrà / mantraæ cÃtra bhavati - om vijaye ha÷ / tathÃgatamu«Âimudrà ca / ebhiranyatamairmudrai hastadvayenÃvabadhvà sÃdhanakÃle pÆrvasevÃkÃle và sak­duccÃrya yÃvadicchaæ japet ni«aïïo sthito và / evaæ sarvavighnavinÃyakÃ÷ avatÃraæ na labhante / siddhiÓcÃbhimukhÅbhavati // tà eva pradeÓinya÷ sa¤cÃrya madhyamayopari saæsaktÃgrÃæ kÃrayet / udgato«ïÅ«amudrà / mantraæ cÃtra bhavati - om jvalojjvala dÅptodgato«ïÅ«a dhuna dhuna hÆæ // tà eva pradeÓinyo sa¤cÃrya madhyamasÆcyà sadà nakhaÓikharasaæsaktà nirbhugnagulphakuï¬alÃkÃramudrà sitÃtapatro«ïÅ«a / mantraæ cÃtra bhavati - oæ ma ma ma ma hÆæ ni÷ // tà eva pradeÓinyau paratastulyamudyamya ÃÓle«ya madhyamasÆcye tejorÃÓimudrà / mantraæ cÃtra bhavati - oæ tathÃgato«ïÅ«a anavalokitamÆrdhni tejorÃÓi hÆæ jvala jvala eka eka dara vidara cchinda bhinda hÆæ hÆæ spha spha svÃhà // (##) tà eva pradeÓinyÃgrasaæsaktamadhyamasÆcye maï¬alÃkÃro jayo«ïÅ«amudrà / mantraæ cÃtra bhavati - oæ jayo«ïÅ«a jvala jvala bandha bandha dama dama Çraæ Çraæ Çraæ ha÷ hana hÆæ jayo«ïÅ«amantrà // tayaiva pradeÓinyÃgrà sa¤cÃrya madhyamadhyamasÆcyà nakhasyopari t­tÅyabhÃge Óli«Âà cakravartimudrà / oæ namo apratihatatathÃgato«ïÅ«Ãya anavalokitamÆrdhni cakravarti hÆæ jvala jvala dhaka dhaka dhuna dhuna vidhuna trÃsaya mÃrayotsÃdaya hana hana aæ aæ a÷ a÷ ka÷ ka÷ proækhini proækhini kuï¬alini aparojitÃstradhÃriïi hÆæ pha / cakravarti tà eva pradeÓinyÃgrà sa¤cÃrya madhyamasÆcyà nakhasyÃdhastÃt t­tÅyabhÃge saæyuktà mantrÃdhipasya cakravarttine mudrà / tà eva pradeÓinyÃgrà sa¤cÃrya sÆcyà nakhasyÃdhastÃt saæsaktà mantrÃdhipasya mudrà / tà eva pradeÓinyÃgrà sa¤cÃrya madhyamasÆcyà nakhaparvayorantare saæsaktà mahÃcakravarttine mudrà / tà eva pradeÓinyÃgrà sa¤cÃrya madhyamasÆcya t­tÅye parve adhastÃt saæsaktà kuï¬alÃkÃreïa mahÃcakravartine mudrà / tà eva pradeÓinyÃgrà sa¤cÃrya t­tÅye parve madhyamasÆcyà parvayorantare saæsaktà mantrÃdhipasya mahÃcakravartine mudrà / tà eva pradeÓinyÃgrà nirbhugnagulphasatrikaæ madhyamasÆcyà madhyamaparvayoradhastÃt saæsaktà parvat­tÅyena aparÃjito«ïÅ«acakravarttina h­dayamudrà / mantraæ cÃtra bhavati - om aparÃjità dhik // tà evo«ïÅ«amÆlamudrÃyÃnyatamena và sopacÃravinyÃsa sarvakarmÃïi kÃrayedaÇgu«ÂhÃgraiÓcalitairanÃmikà parÃm­jyotkar«ayedÃvÃhanam / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya ehi ehi bhagavaæ dharmarÃja pratÅccheyaæ ardhyaæ gandhaæ pu«paæ dhÆpaæ balyaæ dÅpaæ ca / mÃæ cÃbhirak«ÃpratihatabalaparÃkramÃya svÃhà / ÃvÃhanaæ Óuklapu«pai÷ svarÆpeïÃrdhyapÃdyamÃcamanÅyamÃsanopaviÓane tadÃnenaiva diÓi vidiÓi adha Ærdhvaæ ca bandhayet // tà evÃnÃmikau aÇgu«ÂhÃgrairapam­jyÃtha nÃmayet / madhyame parve sp­Óyotk«ipet / visarjanÃrgheïa svadevatÃyà apasavyena bhrÃmayet / mudrà diÓÃbandhà muktà bhavanti / mantraæ cÃtra bhavati - namo 'pratihato«ïÅ«Ãya gaccha gaccha bhagavaæ dharmarÃja pratÅccha mayÃrdhyaæ gandhaæ pu«paæ dhÆpaæ mÃæ ca rak«ÃpratihatabalaparÃkramÃya / mudrà mantravisarjanÃrgheïa // tà eva pradeÓinyau adhastÃt t­tÅye parve madhyamasÆcye saæsaktÃvanyonya aÇgu«Âau saha kanyasai÷ ni÷pŬitamu«Âi÷ madhyamasÆcyau / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya om om hrauæ bandha hÆæ pha / apratihato«ïÅ«a tejorÃÓe / mudrÃmantrà sarvabandhÃdi«Æpayujyate sarvakarmika÷ // tà eva pradeÓinyau Ãku¤citÃgrà madhyamasÆcyà t­tÅyaparve dÅ«idasaæsaktà vikaraïo«ïÅ«amudrà / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya vikaraïa dhuna dhuna hÆæ vikaraïo«ïÅ«a÷ bhagavato vidyÃdhipate mahÃvidyÃrÃjà u«ïÅ«atantre sarvavighnavinÃyakopaghota«vabhi«ekamÃtmarak«ÃdiÓÃbandhamaï¬alabandhÃdi«u sarvakarme«u prayujyate // tà eva pradeÓinyau vikasitÃku¤citÃgrà calitÃk­«Âau agnerÃvÃhanaæ paÓcÃddhomayÃmÅti / (##) e«a eva visarjanaæ vik«iptai÷ pradeÓinyau jvÃlÃmÃlinyo«ïÅ«amudrà / apratihata÷ sarvakarmasu / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya ehyehi tejomÃline agnaye svÃhà // tà eva pradeÓinyau Ãku¤citÃgrà madhyamasÆcyà t­tÅye parve madhyamaparvayorantare saæsaktà balotkaÂo«ïÅ«amudrà / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya imaæ gandhaæ pu«paæ dhÆpaæ baliæ dÅpaæ ca pratÅccha hara hara sarvabuddhÃdhi«Âhite dharmarÃjÃpratihatÃya svÃhà // gandhÃdi«u mantra÷ - viparyastÃnÃmike t­tÅye t­rvÃÇgu«Âhe saæsaktà pradeÓinya÷ sÆcyÃkÃra÷ vajratejo«ïÅ«amudrà / apratihata÷ sarvavinÃyakÃnÃm / anena nigrahaæ kuryÃt sahÃyÃnÃæ dikkÃlÃnÃæ ca / evamebhirmantramudrai÷ rak«Ã japakÃle sÃdhanakÃle maï¬ale 'pi sarvakarmÃïi kartavyÃni / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya sarvavighnavidhvaæsanakarÃya troÂaya svÃhà // anÃmikayoraÇgu«ÂhamÆle kuï¬alÃkÃrastathaiva ca pradeÓinyau sÆcyÃkÃra÷ sarvatrÃpratihato 'parÃjito«ïÅ«amudrà / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya sarvatrÃparÃjitÃya samaye ÓÃnte dÃnte dharmarÃjabhëite mahÃvidye sarvÃrthasÃdhani svÃhà / gh­tahomÃdi«u ÓÃntikapau«ÂikÃni karmÃïi kuryÃt // etÃvanÃmikÃyÃ÷ kuï¬alayo÷ pradeÓinyau ku¤citÃgrà pratihateta ÓaÇkaro«ïÅ«amudrà / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«a oæ ÓaÇkare svÃhà / rak«Ã sarvakarmasu // aÇgu«ÂhÃgrau anÃmikayost­tÅye parvenÃkrÃntà tathaiva pradeÓinyau sÆcyà vajrÃpratihatasamayo«ïÅ«amudrà sarvatra samayasÃdhÃraïa÷ / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya / om saÇkare samayaæ svÃhà // aÇgu«ÂhÃgrau anÃmikayormadhye parveïÃkrÃntà pradeÓinyau ku¤citÃgrà madhyamasÆcyà madhyamaparvasaæsaktÃpratihatamahÃsamayo«ïÅ«amudrà devÃsure«u yujyate samaye sthÃpità / mantraæ cÃtra bhavati - namo bhagavate apratihato«ïÅ«Ãya om ÓaÇkare mahÃsamayaæ svÃhà / anayà maï¬alabandhaæ k­tvà japeccakravarttinamapi samaye ti«Âha ti«Âha / anyÃæÓcakravartinÃæÓcÃbhibhavati / tatraiva sthÃne japaæ kurvaæ sarvalaukikalokottarÃïÃæ gantrÃïÃæ asaktÃdanyonyaæ vidyÃprabhÃvabalavighÃtaæ karttum / ekasmiæ sthÃne sarvajÃpinÃm / evamÃdyà u«ïÅ«arÃjÃna÷ asaÇkhyeyÃni bhavanti / vistareïa karttavyaæ sarvatathÃgatakulam // iha hi ma¤juÓrÅ÷ kalparÃje aparimÃïÃni mantrÃïi bhavanti / mudrÃÓcaiva vividhÃkÃrà / saæk«epato 'haæ vak«ye / yadi vistaraÓo katheyam aÓakyaæ sarvamÃnu«yai÷ ÃmÃnu«aiÓca kalpasahasreïÃpi kÃlapramÃïenodg­hÅtuæ dhÃrayituæ và / tasmÃt tarhi ma¤juÓrÅ÷ saæk«epata÷ kathayi«yÃmi samÃsenopadhÃraya // h­dayasya mune mudrà kathyate pravarà iha / tato devÃtidevasya mudrà vai Ócakravarttina÷ // Mmk_37.4 // (##) avalokitacandrasya bodhisattvasya dhÅmata÷ / vajrapÃïestato mudrà yak«endrasya prakÅrttita÷ // Mmk_37.5 // tato 'nye«Ãæ tu mudrÃïÃæ mahatÃmamitaujasÃm / dÆtadÆtÅgaïÃæ sarvÃæ ceÂaÓceÂÅ tathà parÃm // Mmk_37.6 // yak«Ã yak«Åstathà devÃæ nÃganÃgÅ tathÃparÃm / kiÇkara÷ kiÇkarÅïÃæ ca piÓÃca piÓÃcÅnÃæ ca // Mmk_37.7 // maharddhikà rÃk«asÅnÃæ tathÃnyÃæ surayo«it / daityamaÇganÃæ siddhavidyÃdharÃïÃæ ca sarve«Ãæ ca // Mmk_37.8 // amÃnu«ÃïÃæ nÃmÃnu«yÃæÓcÃpi sarve«Ãæ tribhave janmani÷s­tÃm / sarve«Ãæ tu jantÆnÃæ mudrà hyuktà p­thak p­thak // Mmk_37.9 // mantrÃstu vividhÃkÃrà nÃnÃkarmasamÃdhikà / rÃjakule mÃnikule cÃpi te«Ãæ mudrà p­thak p­thak // Mmk_37.10 // arhapratyekabuddhÃnÃæ ubhau mudrau Óubhodayau / sarve«Ãæ bodhisattvÃnÃæ daÓabhÆmiprati«ÂhitÃm // Mmk_37.11 // mudrà h­dayamantrà ca ekaika÷ parikÅrttità / divyayak«akule cÃpi ­«igandharvapÆjite // Mmk_37.12 // kule saptamake proktà mudrà gandharvamÃÓrità / tathëÂamake mudrà kulebhyo parikÅrtità // Mmk_37.13 // sarve mudrà samÃkhyÃtà aparÃÓca sugatÃhvayà / p­thak p­thak mantre«u laukike«u sasaugate // Mmk_37.14 // mudrÃsahito mantra÷ dÅpro bhavati karmasu / mudrÃk«epÃdikuÓalaæ nÃnuyÃnti vinÃyakÃ÷ // Mmk_37.15 // atha khalve«Ãæ mahÃmudrÃdÅnÃæ lak«aïaæ bhavati / buddhÃnÃæ bhagavatÃæ h­dayamudrÃlak«aïaæ bhavati / hastadvayenÃnyonyamaÇgulÅ÷ sanniyamyÃÇgu«Âhau darÓayet / sai«Ã tathÃgatÃnÃæ h­dayamudrà / e«aiva dak«iïenÃÇgu«Âhena ekaikadarÓitena padmadharasya mudrà bhavati / vÃmetarasya pÆrvamu«Âiæ k­tvà madhyamÃÇguliyugalaæ pramu¤ca pras­taæ k­tvaikata÷ vajrÃkÃram / e«Ã vajradharasya mudrà / ekasÆcÅmavanÃmya e«Ã gandhahastine bodhisattvasya mudrà punarevotk«ipya maï¬alÃkÃraæ kuryÃt / e«a gajagandhasya mudrà / ubhayorapyekaæ parvaæ ku¤cayet / e«Ã maïikule mudrà / sarve«Ãæ maïicarÃïÃæ jambhale jalendrÃdÅnÃæ mantrai÷ taireva yojayet / tarjanÅyugalaæ dviparvaæ ku¤citÃnyonyanakhasaæyuktam / e«Ã yak«akule mudrà pa¤cakÃdÅnÃæ yak«amaharddhikÃnÃm / anyonyanakhasaæyuktaæ aÇgu«Âhaæ nakhopari dhÃrayet / tathaiva hastau pÆrvavat kÃrayitvà madhyamÃÇguliyugalaæ utthÃya sÆcikÃkÃraæ kÃrayitvà e«Ã sarvadevÃnÃæ mudrà (##) divyakule akani«ÂhÃdÅnÃæ divaukasÃm / bhÆyastathaiva hastau saæyamya mu«Âiæ badhvà aÇgu«Âhau darÓayet / sau«Ã pratyekabuddhÃryaÓrÃvakÃnÃæ mudrà // ityetÃma«Âau mudrÃsu kulà cëÂasamÃv­tà / sarve«Ãæ jinaputrÃïÃæ mudrÃmekaæ tu vak«yate // Mmk_37.16 // pras­täjalivinyastaæ Å«itsaÇkucitaæ puna÷ / sa e«Ã kathità mudrà bodhisattvÃæ mahÅyasÃm // Mmk_37.17 // cintÃmaïi÷ khakharakaæ saÇghÃÂÅ pÃtracÅvaram / daæ«ÂrÃbhayahastaæ ca mudraitÃ÷ saptakaæ mune÷ // Mmk_37.18 // d­«ÂimaitrÅprabhÃjÃladaÓanatorïa sugata÷ sthiti÷ / imÃpyasà parà mudrà jinasyÃtmaÓarÅrajà // Mmk_37.19 // dvau saptakau gaïÃvetau mudrà pa¤ca mayà sm­tà / h­dayasya mune÷ sahitÃni viæÓatyuktÃdisvayambhuvai÷ // Mmk_37.20 // purà kathità hyete mudrà Ãdijinai÷ tadà / parivÃra÷ samÃkhyÃto viæÓakaÓcakravarttina÷ / paramaæ parasaÇkhyÃtà mudrà mantrÃÓca niÓrità // Mmk_37.21 // udgataæ kuï¬alÅk­tya cintÃmaïimudrà / paryaÇke vÃmadak«iïe mu«ÂimaæsadeÓe dhÃraye / khakharakamudrà bhavati / hastasampuÂenÃnyonyamabhimukhaæ saÇghÃÂÅmudrà bhavati / pÃtraæ sampuÂÃdhÃra÷ cÅvaraæ vÃmahastena daæ«Ârà h­dayamudrÃyà vÃmamekamaÇgu«Âhamunnatam / abhayahastamabhayÃvanata÷ vÃmacÅvarÃvalambata÷ abhayahasta÷ sampuÂe madhyamÃÇguliyugale tarjanyau bahi÷ ku¤citau niveÓayet madhyÃÇgu«Âhau / e«Ã buddhalocanamudrà bhavati / e«aiva evà parvaku¤cite tarjanÅ ekata÷ kuryÃd buddhamaitrÅ / a¤jali viralÃÇguliæ k­tvà tarjanyanÃmikà gopayet sÆcÅtrayeïa / mÃmakÅ mudrà bhavati / a¤jaliæ k­tvà tarjanÅmadhyamÃÇgulibahi÷ t­tÅyaparve ku¤cite sandadhyÃdaÇgu«Âhau p­thak aÇgulyÃkÃreïa bhogavatÅmudrà / vÃmahastena tarjanyà madhyamayà ca vijayà / dak«iïayà tryaÇgule vajraæ kaÂideÓe dhÃrayet // evamevëÂau mahÃmudrà Ãtmanà Óirasi vidyÃrÃjamudrà badhvà sarvakarmÃïi kÃrayet / samaye và maï¬ale pu«pÃïi k«ipet / pÆrvanirdi«Âena và vidhinÃnena và kuryÃt / yathepsata÷ sarvakarmÃïi kÃrayet / vidyÃmantrÃbhihitÃni samayÃni bhavanti mudrai÷ samudritÃni mudrÃprabhÃvÃni / yanmudraæ sahasà asthÃne badhnÅyÃt sa evÃsya samayabhaÇgo bhavati / yad vajraæ tacchÆlam / triÓÆlavajrayorviÓe«o nÃsti / yadÆrdhvaæ tad vajradharasya mudrà bhavati / adharastÃcca maheÓvarasya / madhye ÃcÃryagurudak«iïÅyÃæ sarve«Ã ca manu«yÃïÃæ ekÃÇgulimucchrite sarve«Ã manu«yÃïÃæ dvipadacatu«padabahupadÃpadavibhavasaæsthitÃnÃæ sattvÃnÃæ mudrà bhavati / dvirucchritai sarve«Ãæ yak«ayak«ÅïÃæ mudrà bhavati / trimucchritai÷ sarvavidyÃdharavidyÃdharÅïÃæ mudrà bhavati / caturucchritai÷ samapÃïitalavinyastai÷ sasurÃsurÃÇganÃnÃæ mudrà bhavati / k­täjalividhinyastau hastau ÓobhanÃkÃrasaæsthitau sarve«Ãæ rÆpÃdhacarÃïÃæ (##) devÃnÃæ mudrà bhavati / tadeva hastau ÃrupyÃdhacarÃïÃæ devÃnÃæ mudrà bhavati / tadeva hastau su«irasampuÂÃkÃrau mu«Âinibandhanau kÃmadhÃtveÓvaraprabh­tÅnÃæ sarve«Ãæ kÃmadhÃtusthitÃnÃæ sanaratiryakpretayÃmalaukikÃnÃæ sattvÃnÃæ mudrà bhavati / tÃmeva mudrÃmekamaÇgulimuts­jya sarve«Ãæ piÓÃcapiÓÃcÅnÃæ mudrà bhavati / dvimuts­tai rÃk«asarÃk«asÅnÃæ / trimuts­tai÷ sarvakravyÃdÃdÅnÃæ grahamÃtarakÆ«mÃï¬ÃdÅnÃæ piÓitÃÓinÃæ sarve«Ãæ ca ¬ÃkinÅnÃæ vyantarÃdÅnÃæ ca sakaÓmalÃæ caturbhiraÇgulÅbhi÷ saÇkucitai÷ sarvakaÓmalÃæ mudrà bhavati / mudrairÃk­«ÂairÃkar«aïaæ mudrairutk«iptairvisarjanam / svacittena sarvakarmÃïi kÃrayet // ebhireva mudrai÷ yathe«Âata÷ svakaæ svakaæ mantraæ niyojayet / nÃnye«Ãæ nÃnyakarmÃïi kÃrayet / tasmiæ tasmiæ niyu¤jyÃd yasmiæ yasmiæ mantrà bhavanti / anullaÇghyà hyete mudrà sarvabuddhairadhi«Âhità / aÓaktà sarvasattvà vai mudrÃæ d­«ÂvÃpi kopitum // Mmk_37.22 // mudrolaÇghanÃd vinÃÓamÃpnuvanti / mudrÃïÃæ vinÃÓÃt samayabhraæÓa÷ sarvavidyÃvyatikramaÓca ni«ÂhÃyÃæ raurave gati÷ avÅcyÃyÃæ và mahÃnarakopapatti÷ gìhataramevÃpnuvanti vighnakartÃro / ye ca mudrÃsamayamadhiti«Âhante te«Ãæ cirasaukhyamanalpakaæ bhavati mahÃdivaukasopapattiÓca gatini«ÂhÃyÃæ niyataæ bodhiparÃyaïo bhavati / saæk«epato mudrà bahuprakÃrà prakÃÓità Ãdibuddhai÷ bodhisattvaiÓca maharddhikai÷ / na Óakyamasya paryantaæ gantuæ saÇkhyÃgaïanÃæ và kartum / sarvasattvaiÓca udgrahÅtum / saæk«epata÷ jinakule vidyÃrÃjacakravarti ekamak«araæ rak«Ãrthaæ tasya mudrà bhavati // vÃmetarasya pÆrvaæ mu«Âiæ k­tvà madhyamÃÇguliyugalaæ pramuce pras­taæ k­tvaikata÷ / ubhayorapyekaæ parva ku¤caye / tarjanÅyugalaæ dviparva ku¤cita÷ anyonyanakhasaæyuktaæ aÇgu«Âhanakhopari dhÃrayet / e«a cakravarttimudrà sarvakarmikà pravarà sarvamantrÃïÃæ nirdi«Âà lokatÃyibhi÷ / pÆrvanirdi«Âena ekÃk«aracakravarttinà saæyuktà sarvakarmikà bhavati / anena sÃdhitena sarvaæ tathÃgatakulaæ sarvÃÓca laukikalokottarÃ÷ mantrÃ÷ siddhà bhavanti / anena japyamÃnena sarvamantrà japtà bhavanti // anyadavaÓyaæ sÃdhakena pÆrvata÷ asmiæ kalparÃje pracodite mantravare a«Âasahasraæ jÃpa÷ kartavya÷ / evamete sarvavidyÃ÷ ÃmukhÅbhavanti ÃÓu siddhiæ prayacchanti / k«ipraæ ca varadà bhavanti / niyataæ bodhiparÃyaïa÷ padmadharamudrÃyÃ÷ ekÃk«arÃvalokiteÓvarah­dayena saæyukta÷ sarvakarmÃæ karoti / paï¬aravÃsinyà và vidyÃmudreïa và saæyuktà tathaiva sarvakarmÃæ karoti / vajradharasya mudrayà tasyaiva ekÃk«arah­dayena saæyukta÷ tathaiva sarvakarmÃæ karoti / mÃmakyà và mahÃvidyayà // evaæ rÃjakule ekÃk«ararÃjagandhabodhisattvah­dayena evaæ tenaiva mudrayà maïikule yak«akule divye Ãrye te«viha ekÃk«arah­dayai÷ te«veva mudrai÷ sarvakarmÃïi kartavyÃni / evaæ sarvatra sarvamudrai÷ sarvamantraiÓca sarvakarmÃïi kartavyÃni / yathÃyuktita÷ vidyÃmantrabalÃdhÃnà nyaset / nÃnyata÷ karmÃïi kartavyÃni // (##) evaæ dak«iïakaravinyastaæ svastyodyata÷ brÃhmaïasya sahÃmpate÷ ekaliÇgamudrÃyà maheÓvarasya cakramudrÃyà vi«ïo÷ a¤jalirÃkoÓaviralavinyasta÷ garutmana÷ evaæ ­«ÅïÃæ ÓÃpodyatahastamudraæ evaæ gandharvÃïÃæ sasurÃsurÃïÃæ vÃmahastamaÇgu«ÂhasabhyantarÅk­tamukhamupadarÓanama«Âisthitaæ catu÷kumÃryamudrà tenaiva mantreïa evaæ kÃrtikeyasya Óaktimudrayà evaæ yamavaruïakuberayak«arÃk«asapiÓÃcamahoragÃdÅnÃæ sarve«Ãæ tribhavasaæsthitÃnÃæ sattvÃnÃæ sarvagatiparyÃpannÃnÃæ sattvadhÃtusanni÷ÓritÃnÃæ sarve«Ãæ grahamÃtarakravyÃdakaÓmalÃdÅnÃæ sattvÃnÃæ sarvata÷ sarve«Ãæ mudrÃnyuktÃni / mantrÃÓcaiva sarvata÷ niyujyÃnupÆrvaÓa÷ kramaÓa÷ sarvata÷ sarvaæ bhavati nÃnyata÷ // Ãdau tÃvat sÃdhakena asmin kalparÃje tathÃgatagati÷ Óubhà mahÃmudrà mantrÃÓca tadaÇgà niÓrità ÃryasamantabhadramahÃsthÃnaprÃptavimalagate÷ tvadÅyà ma¤juÓrÅ utpalamudrà ete«Ãæ ca bodhisattvÃnÃæ ca mudrà avaÓyaæ sÃdhakena pÆrvÃbhimukhasthitena ÃdityÃbhimukhena prÃtarutthÃya Óucinà ÓucisthÃnasthitena ete«Ãæ mudrÃïÃmanyataraæ badhvà ÃtmaÓirasyopari k«ipedÆrdhvam / ete«Ãmanyatamaæ ca mantraæ japeda«ÂaÓatam / sarvavyÃdhivinirmukto bhavati / dÅrghÃyu«a÷ sarvavighnaiÓca nÃbhibhÆyate / sarvasattvÃnÃmadh­«yo bhavati / sarvamantrÃÓcÃbhimukhÅbhavanti / ÃÓu siddhiæ prayachanti / sarvabuddhaiÓcÃdhi«ÂhitÃæ bhavati / niyataæ bodhiparÃyaïo bhavati / ma¤juÓrÅ kumÃrabhÆtaÓcÃsya kalyÃïamitro bhavati yÃvadrÃbodhimaï¬Ãt / katamà ca te mudrà mantrÃÓca bhavanti // Ãdau tÃvanmahÃvÅramudrà vak«yate / hastadvaya sampuÂaæ k­tvà antaritÃÇgulimaÇgu«Âhamunnatau parvat­tÅyabhÃgÃku¤citau e«Ã mahÃvÅramudrà sarvatathÃgatairbhëità / mantraæ cÃtra bhavati - Ã÷ vÅraæ hÆæ khaæ / anena mantreïa saæyukta÷ mudro 'yaæ sarvakarmak­t // tadeva hastadvayaæ sampuÂaæ k­tvà bhÆyo vikasitamaÇgulÅbhi÷ samantato vikasitÃæ vajrÃkÃram e«Ã vikÃsinÅ nÃma mudrà varà Ãdibuddhai÷ prakÃÓità / mantraæ cÃtra bhavati - om gaganasambhave dÅpta dÅpta jvÃlaya jvÃlaya buddhÃdhi«Âhite vikÃÓaya vikÃÓaya sarvabuddhÃn / hÆæ hÆæ vikÃsini pha pha svÃhà / e«Ã vikÃsinÅ mudrà / anena mudreïa saæyuktà sarvakarmikà bhavati / grahÃvi«ÂÃnÃæ praj¤Ãpayati / jalpÃpayati grahag­hÅtÃæ kravyÃdakaÓmalag­hÅtÃnÃæ vi«amÆrchitÃnÃæ và yathà yathà prayujyate, tathà tathà tat sarvaæ karoti / e«a saæk«epata÷ sarvÃrthasaæsÃdhanÅ vidyÃvikÃsinyà mudrayà yuktà asiddhà ca k«ipramarthaæ karoti / hastadvaya sampuÂaæ k­tvà antaritÃÇgulisamaæ kÃrayad h­dayamudrà / h­dayaæ saptavÃrÃæ h­dayamabhimantrya moktavyà / evaæ sarvatra / mantraæ cÃtra bhavati - om godare vÅra svÃhà / tathÃgatah­daya // tadeva hasta sampuÂaæ vicchuritÃÇgulimanyonyasarvÃgrÃÇgulimadhye su«irà u«ïÅ«amudrà / mantraæ cÃtra bhavati - om droæ bandha svÃhà / e«a sarvakarmika÷ // dak«iïahastenÃÇgu«Âhaæ muktaæ mu«Âiæ badhvà khakharakamudrà / mantraæ cÃtra bhavati - om dhunÃjitaraïa hÆæ / khakharakamantrà sarvakarmika÷ // (##) anenaiva mudrayà saæyukta vÃmaæ cÅvarasaæsaktaæ k­tvà cÅvaramudrà / mantraæ cÃtra bhavati - om rak«a rak«a sarvabuddhÃdhi«ÂhitÃtmacÅvara svÃhà / tathÃgatacÅvara÷ / anenaiva mudreïa sarvakarmÃæ karoti / cÅvaraæ cÃsyÃbhimantrya prÃvaret, subhago bhavati / mahÃrak«Ã k­tà bhavati / sarvagrahamÃtarapiÓitÃÓinakravyÃdasakaÓmalà sarvavighnÃÓca d­«ÂamÃtrà prapalÃyante // vÃmÃÇgu«Âhadak«iïakani«ÂhikÃnyonyÃsaktau k­tvÃdha÷ hastasampuÂÃdhÃra÷ pÃtramudrà / mantraæ cÃtra bhavati - om lokapÃlÃdhi«Âhita dhara dhÃraya mahÃnubhÃva buddhapÃtra svÃhà / anenaiva mudreïÃyaæ mantra÷ saæyuktà sarvakarmikÃ÷ bhojanakÃle smartavya÷ / sarvagaravi«Ã na prabhavanti // karayugÃvanaddhamu«Âau tarjanyau madhyaku¤citau / e«Ã sà cintÃmaïimudrà / mantraæ cÃtra bhavati - om tejo jvala sarvÃrthasÃdhaka sidhya sidhya cintÃmaïiratna hÆæ / cintÃmaïiratnam / anenaiva mudreïa saæyukto sarvakarmakaraæ Óubham / anena cÃbhimantrya sarvÃbharaïÃlaÇkÃraviÓe«Ãæ ÃbandhÅta cÃtmano mahÃrak«Ã k­tà bhavati / paramasubhagaÓca bhavati / svayamalaÇk­tya dharmaæ cÃbhimantrya saÇgrÃmamavatarenna cÃsya kÃye Óastraæ nipatati / adh­«yo bhavati sarvaÓatrÆïÃm / svasainyaæ pÃlayate / parasainyaæ cÃkrÃmati // evamÃdÅni karmÃïi aparimÃïÃni asiddha eva karoti / padmarÃgamarakatÃdÅnÃmanyatama ratnaviÓe«aæ g­hÅtvà a«ÂaÓatÃbhimantritaæ k­tvà dhvajÃgre Ãtmano Óirasi và hastiskandhe và ÓaÇgrÃmaÓÅr«eïÃvatÅrïonÃbandhayitavyam / niyataæ parasainyamayuddhenaiva d­«Âvà bhaÇgamupajÃyate / mahÃæstambhitatvaæ và bhavati / bhagnasainyà và prapalÃyante 'dhipatiste«Ãm // anyonyÃsaktÃÇgulimu«Âiæ k­tvà madhyamÃÇgulisthÃne tayost­tÅyaparvabhÃge madhyaku¤cite tarjanyonya sa e«Ã dharmacakramudrà / mantraæ cÃtra bhavati - om chinda bhinda hana daha dÅpta cakra hÆæ / dharmacakra // vÃmapÃdamuktaÂkadak«iïajÃnubhÆmisthaæ vÃmena p­«Âhata÷ prasÃrite prahÃrahastena dak«iïenÃhuÇk­tena sÃva«Âambha÷ / e«Ã aparÃjitamudrà / mantraæ cÃtra bhavati - om hulu hulu caï¬Ãli mÃtaÇgi svÃhà / aparÃjità dharmacakrÃparÃjitamantra÷ / ebhireva mudrai÷ saæyuktai÷ sarvakarmikà bhavati / saæk«epata÷ sarvadu÷khÃni chindati / yathà yathà prayujyate tathà tathà sarvakarmÃïi kurvanti // veïyotsaÇge tathaiva hastaæ k­tvà dak«iïena dharmadeÓanÃhastena tathÃgataÓaktimudrà bhavati / mantraæ cÃtra bhavati - om vijaye mahÃÓakti durdhari hÆæ pha vijayini pha maÇgale pha / tathÃgataÓakti÷ / anenaiva mudreïa saæyuktà sarvakarmikà bhavati / sarvavighnÃæ sarvadu«ÂÃæ sarvaÓatrÆæ sarvadevÃæÓca stambhayati / e«Ã aparyantaguïà yathà yathà prayujyate tathà tathà sarvakarmÃïi karoti // tathaiva hastau parasparÃÇguliruttÃnau karau tarjanyÃgrau sÆcyÃkÃreïa mÅlitau viparyastamadhomukhaæ lalÃÂe nyaset / e«Ã ÆrïÃmudrà buddhÃnÃæ bhagavatÃmÃdibuddhai÷ prakÃÓità / mantraæ cÃtra bhavati - nama÷ sarvatathÃgatebhyo 'rhadbhya÷ samyaksambuddhebhya÷ / he he bandha bandha ti«Âha ti«Âha dhÃraya (##) dhÃraya nirundha nirundha ÆrïÃmaïi svÃhà / tathÃgatorïÃmantra÷ / anenaiva mudreïa saæyuktà sarvakarmikà bhavati / gorocanayà lalÃÂe tilakaæ k­tvà japatà Óatrumadhye 'vataret / adh­«yo bhavati / sarvadu«ÂaiÓca na hiæsate / saÇgrÃmamadhyaæ và avataret / parasenÃbhaÇgaæ d­«Âvà karoti / nÃd­«Âvà aparimÃïÃæ karmÃæ karoti / aparimÃïaiÓca buddhairbhagavadbhirbhëità // a¤jali nirantaramanyonyÃsaktÃæ k­tvà tarjanyÃnyonyamadhyaku¤citau aÇgu«ÂhoÇgu«Âhau / e«Ã tathÃgatalocanà mudrà / mantraæ cÃtra bhavati - om ru ru sphuru jvala ti«Âha siddhalocane sarvÃrthasÃdhani svÃhà / e«Ã tathÃgatalocanà mantrà anenaiva mudreïa saæyuktà sarvakarmikà bhavati / ak«Åïyabhimantrya Óatrumadhyamavataret / d­«ÂamÃtrà vigataro«Ã bhavanti / maitracittà hitai«iïo bhavanti / mitratvamadhigacchanti / saÇgrÃmaÓÅr«o và ak«iïÅ mabhimantrya parasenÃæ nirÅk«ayet saumyacittà bhavanti / na pratipraharasamarthà ayuddhenaiva nivartanti / sÃhÃyyaæ tÃvat pratipadyante // ubhau hastau tathaiva pustakÃkÃrÃÇguliracitau anyonyÃgrÃÓli«Âau tiryak sthitau / e«Ã praj¤ÃpÃramità mudrà / mantraæ cÃtra bhavati - namo bhagavati cÃrudarÓane om tha / e«Ã bhagavatÅ praj¤ÃpÃramità anenaiva mudreïa saæyuktà sarvakarmikà bhavati / mantraæ japatà h­dayaæ parÃm­Óet sm­timÃæ bhavati / du«ÂÃrimadhye japaæ kurvan te«Ãæ cittamapaharati / saÇgrÃmamadhye và dvipadacatu«padÃdÅæ sattvÃæ pratyarthikÃæ vimohayati / cittavik«epaæ và karoti saæk«epata÷ / e«Ã bhagavatÅ yathà yathà prayujyate tathà tathà sarvakarmÃïi karoti / saæk«epata÷ aparyantaguïà aparyantaæ cÃsya kalpaæ bhavati / aparyantÃstathÃgatÃnÃæ mudrà mantrÃÓca bhavanti / yathà sannipÃtaparivartÅ coktaæ tathÃgatÃnÃæ parivÃrÃ÷ te 'tra sarve mudrà mantrÃÓca prayoktavyà / anyatra cÃsaÇkhyeyÃni kalpÃni bhavanti / mudrà mantrÃÓca te 'smiæ kalparÃje niyoktavyà // evaæ padmakule padmamudreïa sahità / mantraæ bhavati - om ji÷ ji÷ jinÃÇgabh­dbhayabhedine svÃhà / e«a mantra avalokiteÓvarasya bodhisattvasya padmamudrayà saæyuktaæ sarvakarmikaæ bhavati / anena japtena sarvaæ padmakulaæ japtaæ bhavati / anena siddhena sarvaæ padmakulaæ siddhaæ bhavati / paï¬aravÃsinyà và mahÃvidyayà / mantraæ cÃtra bhavati - om kaÂe vikaÂe nikaÂe kaÂaÇkaÂe kaÂavikaÂakaÂaÇkaÂe svÃhà / mudreïaiva yojayet padmamudreïa và sarvakarmikà bhavati / rak«Ã ca kartavyà sarvaÓmaÓÃnagatena // evaæ tÃrà bhrukuÂÅ candrà hayagrÅvasyeti vidyÃrÃjasannipÃtaparivarte và ye kathitÃ÷ sarvamasaÇkhyaæ cà padmakulaæ prayoktavyam mudrà mantraiÓca kalpavistarai÷ // evaæ dhvajakula ubhayavajramudrasahitam / mantraæ cÃtra bhavati - hÆæ / e«a vajrapÃïe÷ sÃk«Ãdanena sÃdhitena sarvaæ vajrakulaæ siddhaæ bhavati / anena japtena sarvaæ japtaæ bhavati / ubhayavajramudrÃsaæyuktena pÆrvanirdi«Âena sÃdhakecchayà sarvakarmÃïi karoti / viruddhÃnyapi jinavarai÷ sattvavaineyavaÓÃt / atikrÆrataro 'yaæ mahÃyak«aæ mÃmakyà và kulandharyà mahÃvidyÃyÃ÷ sarvakarmÃïi karoti / (##) mantraæ cÃtra bhavati - om kulandhari bandha bandha huæ pha / e«Ã sarvakarmikà mÃmakÅ nÃma mahÃvidyà sarvabuddhairnirdi«Âà pÆrvaprayuktena mudreïa mÃmakyÃyà mahÃvidyayà saæyuktà sarvakarmikà bhavati / sÃdhakecchÃyà nidÃnaparivarti pÆrvanirdi«Âe vajrapÃïiparivÃreïa sarvaæ vÃÓe«aæ vajrikulaæ mudrÃmantramantrasaæyogaiÓcÃtra prayoktavyam // evaæ rÃjakule gajagandhasya bodhisattvasya mantraæ bhavati - om gajÃhvaye hÆæ khacare svÃhà / pÆrvanirdi«Âena mudreïa saæyukta÷ sarvakarmika÷ / evaæ pÆrvavat sarvaæ gajakula÷ siddho bhavati // evaæ samantabhadrasya mantra÷ - om samÃsamajinasuta mà vilamba hÆæ pha // mahÃsthÃnaprÃptasya mantra÷ - ti«Âha ti«Âha mahÃsthÃne gatabodha÷ samayamanusmara hÆæ pha pha svÃhà // vimalagate mantra÷ - om vimale vimale vimala muhÆrtaæ dhaka dhaka samayamanusmara svÃhà // gaganaga¤jasya mantra÷ sarvabodhisattvasya mudrasaæyukta÷ sarvakarmiko bhavati / e«amapÃyajahasadÃpraruditak«itigarbharatnapÃïimaitreyaprabh­tÅnÃæ daÓabhÆmimanuprÃptÃnÃæ sarvamahÃbodhisattvÃnÃmasaÇkhyeyÃnÃæ mudrà mantrÃÓcÃsaÇkhyeyà bhavanti / tasmiæ kalparÃje niyoktavyÃni bhavanti / savistaratà sarvalaukikalokottarottaratà sarvalaukikÃÓca sarvamantramudrÃkalpavistaro mahÃsamayÃsamayamanupravi«Âà sarvakalpavikalpà ta iha kathitÃni sÃdhyÃÓca te iha sarvamantrÃ÷ // evaæmaïikulayak«akuladivyÃryakule«vapi prayoktavyÃni / sarvatantramantramudrÃÓca tryadhvÃÓrità eka eva kulaæ bhavati nÃnyaæ yaduta tathÃgatakulam / tvaæ ca ma¤juÓrÅ÷ kumÃra tathÃgatakule dra«Âavya÷ / sarvabuddhabodhisattvÃryaÓrÃvakapratyekabuddhÃ÷ sarvÃÓca laukikalokottarÃ÷ sÃÓravÃnÃÓravamantrà mudrÃvikalpÃstathÃgatakulÃni pravi«Âà iti dhÃraya / na tad vidyate ma¤juÓrÅ÷ sarvavimudrÃtantramantrarahasyaæ yastathÃgatakule tathÃgatasamaye anupravi«Âa÷ / pravi«Âameva ma¤juÓrÅ÷ kumÃra dhÃraya / yasmÃt tathÃgata agramÃkhyÃyate tasmÃt tathÃgatakulaæ agramÃkhyÃyate / evaæ tarhi ma¤juÓrÅ÷ ayaæ kalparÃjà ayaæ ca kulÃgraratna÷ Ãdimadbhirbuddhai÷ prakÃÓitaæ deÓitaæ prasthÃpitaæ viv­ïvÅk­tam bhagavÃæ saækusumitarÃjena bhagavatà ÓÃlarÃjendreïa bhagavatà saÇkusumitagandhottamarÃjena bhagavatà ratnaketunà bhagavatà amitÃbhena bhagavatà puïyÃbhena kusumottamena saÇkusumena supu«peïa amitÃyurj¤ÃnaviniÓcayarÃjendreïa kanakamuninà kÃÓyapena krakutsandena ÓikhinÃviÓvabhuvà bhagavatà konÃkamuninà / mayÃpyotarhi ÓÃkyamuninà prakÃÓitavÃæ prakÃÓi«yante ca // evametad buddhaparamparÃyÃtaæ ayaæ tava ma¤juÓrÅ÷ kumÃra kalparÃjà tathÃgatakulÃgraratnabhÆtaæ mahÃnuÓaæsaæ niyataæ dharmadhÃtuniÓritaæ na ÓakyamasyÃnuÓaæsaæ kalpasahasreïÃpi kathayituæ mahÃguïavistÃrà vistaraÓa÷ kathayitum / d­«ÂadharmavedanÅyÃ÷ sÃmparÃyikabodhiparÃyaïÃÓca vaktuæ sarvasattvairvà Órotum / tvatsad­ÓairevamasyÃparimÃïà mahÃguïavistÃraphalodayà d­«ÂadhÃrmikasÃmparÃyikÃÓca bhavanti / ya÷ kaÓcit ÓrÃddhe avicikitsa÷ dhÃrayed vÃcaye smiæ tantre 'bhiyukto vikalpata÷ (##) mantraæ sÃdhaye japed vÃpi mudrÃæ vÃpi badhnÅyÃt satatÃbhiyuktaÓca bhavet / sa d­«Âa eva dharmaira«Âau guïÃnuÓaæsÃæ pratilabhate / askhalitaÓca bhavati sarvapratyarthikai÷ / apitu bhayaæ cÃsya na bhavati / vi«aæ cÃsya kÃye nÃkrÃmati / Óastraæ cÃsya kÃye na patati / buddhabodhisattvaiÓcÃdhi«Âhito bhavati / dÅrghÃyu÷ sukhamedhÃvÅ bhavati / ma¤juÓriyaÓcÃsya kumÃrabhÆta÷ kalyÃïamitro bhavati / rÃtrau vÃsya pratyayaæ svapne darÓanaæ dadÃti / sarvamantrÃÓcainaæ rak«ante / mudrÃæ cÃsya svapne kathayanti / du«ÂarëÂraæ du«ÂasattvÃnÃæ cÃhitai«iïÃmavadhyo bhavati / niyataæ bodhiparÃyaïa÷ // ime '«ÂÃnuÓaæsà ÓrÃddhasyÃvicikitsato 'bhiyuktasya dra«ÂavyÃ÷ / g­heïo và pravrajitasya và striyasya và puru«asya và mahÃsattvÃnÃæ ÓÃsanopakÃriïÃm / nÃnye«Ãæ pÃpakarmaprav­ttÃnÃæ viparyastamadhastÃd bhavati rauravÃdi«u / yaduktaæ pÆrvÃhne mudrÃbandha÷ dÅrghÃyu«yatà jayeti / tathÃgatamantraparivÃreïa h­dayo«ïÅ«ÃdyÃlocanÃdyÃ÷ mudrÃ÷ satkartavyam / ma¤juÓriya÷ kumÃra tvadÅyamudrÃmantrairvà tulyavÅryà hyete tulyaprabhÃvà / yaduktaæ Óucinà ÓucivasthÃnasthiteneti / sthÃnaæ madhyaæ bhÆpradeÓaæ aÓalyoparuddhaæ apatitagomayopaliptaæ sugandhaÓuklapu«pÃbhikÅrïam / tatra sthita÷ mantraæ jape / mudrÃæ badhnÅyÃt / nÃnyatra nÃnye«Ãmanyataramekaæ japenmudrasahitam // yaduktaæ Óucineti astaæ gate bhÃno÷ snÃyÅta Óucinà jalena ni÷prÃïakena pratyagrÃmbaranivÃsÅ u«ïÅ«ak­tarak«a÷ / grÃmyadharmavivarjÅ Óucicauk«arak«arata÷ Óubha // Mmk_37.23 // u«ïÅ«ak­tarak«Ã vai ÓcakrabandhÃnuvartina÷ / dhyÃtvà tathÃgatÃæ tatra svapne yÃmavinirgate // Mmk_37.24 // kanyÃkartitasutreïa brÃhmaïyà và aratisambhavÃyà g­hÅtvà a«ÂaÓatÃbhimantritaæ k­tvà anena mantreïa - om hara hara bandha bandha ÓukradhÃraïi siddhÃrthe svÃhà - mÃmakyayà mudrÃsaæyuktà mantraæ japet / tata÷ sÆtrakaæ kaÂyÃæ bandhayet / triguïaparive«Âitaæ k­tvà Óukrabandha÷ k­to bhavati / kÃmadhÃtveÓvaro 'pi Óakta÷ svapne manovighÃtamutpÃdayitum / kiæ puna÷ svapnavinÃyakÃ÷ / vidhinà nÃvidhinà sarÃgasya na vÅtarÃgasya kÃmadhÃtveÓvarasyÃpi ­«iïo duhitaraÓca aÓaktà manovighÃtamutpÃdayituæ vividharÆpadhÃriïya÷ rÃgiïÃm / kiæ puna÷ tadanya÷ striya÷ mÃnu«ÃmÃnu«odbhavÃ÷ // evaæ vidhinà prÃtarutthÃya visarjya dantadhÃvana mukhaæ prak«Ãlya Óucinà jalena snÃtvà ni«prÃïake vimalodakena pÆrvavad vidhinà pÆrvÃbhimukhasthitena mudrÃæ bandhÅyÃt / mantrÃæÓca japet / dÅrghÃyu«o bhavati sarvakarmasamartha÷ / mahÃvyÃdhibhirmucyate / sarvajanapriyo bhavati / amitrÃïÃæ pratyaÇgiramupajÃyate / d­«ÂamÃtrÃÓca sarvagrahakravyÃdakaÓmalÃdaya÷ prapalÃyante / parabalaæ stambhayati / darÓanamÃtreïaiva sarvakarmÃæ karoti ÓucinÃÓucinà vidhÃnenÃvidhÃnena // evamasya asaÇkhyeyà mudrÃmantragaïapariv­to 'yaæ kalparÃjà / asaÇkhyeyaiÓca buddhairbhagavadbhirbhëità bhëi«yante ca / mayÃpyetarhi ÓÃkyamuninà tathÃgatenÃrhatà samyak sambuddhena bhëito (##) mahatà par«anmaï¬alamadhye / nvamapi kumÃra ma¤juÓrÅ÷ sanniyukto 'yaæ ÓÃsanaparisaærak«aïÃrthaæ dharmadhÃtucirasaærak«aïÃrthaæ ca mayi parinirv­te dharmakoÂiniÓrite bhÆtakoÂiparyavasÃne ÓÃntÅbhÆte mahÃkaruïÃvarjitamÃnasena sattvÃnÃæ hitÃrthÃya bhëito 'yaæ mayà yugÃnte mahÃbhairave kÃle vartamÃne ratnatrayÃpakÃriïÃæ du«ÂarÃj¤Ãæ du«ÂasattvÃnÃæ ca nivÃraïÃrthÃya vinayanÃrthÃya ca bhëito 'yaæ kalparÃjà vistaravibhÃgaÓa÷ sarvasattvÃnÃmarthÃyeti // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt pa¤catriæÓatima÷ mantramudrÃniyamakarmavidhipaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïu ma¤juÓrÅ÷ saæk«epata÷ mudrÃïÃæ lak«aïaæ mantrÃïÃæ ca savistaram / saæk«epataÓca maï¬alÃnÃæ vidhi÷ samayÃnuvartanam // Mmk_38.1 // + + + + + + + + + + mudrÃsthÃnaæ ca te«u vai / sarahasyaæ sarvamantrÃïÃæ sarvamantre«u maï¬alam // Mmk_38.2 // etat sarvaæ purà proktaæ sarvabuddhairmaharddhikai÷ / mantrÃïÃæ gatimÃhÃtmyaæ kathitaæ sarvakule«vapi // Mmk_38.3 // Ãdimadbhi÷ purà buddhai÷ sattvÃnÃæ hitakÃraïÃt / pravartya mantracakraÓca dharmacakramanuttaram // Mmk_38.4 // ÓÃnticakrÃnugà yÃtà bhÆtakoÂiæ samÃÓ­tÃ÷ / ÓÃntiæ jagÃma sarve te buddhà lokamaharddhikà // Mmk_38.5 // etat sarvaæ purà khyÃtamÃdimadbhistathÃgatai÷ / ahamapyapaÓcime loke deÓeyaæ tvayi ma¤juÓradhÅ÷ // Mmk_38.6 // etat k­tvà tadà vÃcyaæ buddhasyedaæ mahÃdyute÷ / kumÃro ma¤jugho«o vai präjaliæ k­tamagrata÷ // Mmk_38.7 // uvÃca vadatÃæ Óre«Âhaæ sambuddhaæ dvipadottamam / vadasva dharmaæ mahÃprÃj¤a lokÃnÃæ hitakÃraïam // Mmk_38.8 // saæk«epÃrthamavistÃraæ guïamÃhÃtmyaphalodayam / evamuktastu ma¤juÓrÅstÆ«ïÅmbhÆtastasthure // Mmk_38.9 // atha brahmeÓvara÷ ÓrÅmÃæ kalaviÇkarutasvana÷ / kathayÃmÃsa tat sarvaæ mudrÃmaï¬alasaæsthitam // Mmk_38.10 // mantraæ tantraæ tadà kÃle ÓuddhÃvÃsopari sthito / kathayÃmÃsa sambuddha÷ ÓÃkyasiæho narottama÷ // Mmk_38.11 // Ó­ïu tvaæ kumÃra ma¤juÓrÅ÷ mudrÃïÃæ vidhisambhavam / mantrÃïÃæ tantrayuktÅnÃæ guïamÃhÃtmyavistaram // Mmk_38.12 // Ãdau sarvatathÃcihnaæ sattvÃsattva yathà ca tam / ÃkÃraæ caritaæ ce«Âà sarvamiÇgitabhëitam // Mmk_38.13 // dvihastapÃdayormÆrdhnà ekahastÃÇgulayojanà / sarvaæ taæ mudramiti proktaæ Ãdibuddhai÷ purÃtanai÷ // Mmk_38.14 // (##) kalaÓaæ chatraæ tathà padmaæ dhvaja patÃkaæ tathaiva ca / matsya vajra tathà ÓaÇkha÷ kumbhaÓcakrastathaiva ca // Mmk_38.15 // vividhà praharaïà loke yÃvantaste parikÅrtità / utpalÃkÃramudraæ ca sarve te mudrÃnumaï¬ale // Mmk_38.16 // anupÆrvamiha sthità tathaite vidhiyuktamudÃh­tà / sad­ÓÃkÃrasvarÆpeïa sarvÃsÃæ caiva likhet sadà // Mmk_38.17 // maï¬ale mudramityuktvà sÃmÃnye«veva sarvata÷ / yathÃsthÃnasuvinyastaæ mudrÃste parikÅrtitÃ÷ // Mmk_38.18 // maï¬ale«veva sarve«u svÃkÃraæ caiva yojayet / cakravartÅ tathà cakraæ u«ïÅ«e sitamudbhave // Mmk_38.19 // sitÃtapatraæ mukhyena maï¬ale tu samÃlikhet / buddhÃnÃæ dharmacakraæ vai padmaæ padmakule tathà // Mmk_38.20 // vajraæ vajrakule proktaæ gajaæ gajakulodbhave / tathà maïikule kumbhaæ niyujyÃt sarvamaï¬ale // Mmk_38.21 // divyÃryau ca kulau mukhyau ÓrÅvatsasvastikau likhet / Ãlikhed yak«akule Óre«Âhe phalaæ phalajasambhavam // Mmk_38.22 // mahÃbrahme haæsamÃlikhya ÓakrasyÃpi savajrakam / maheÓvarasya likhecchÆlaæ v­«aæ cÃpi samÃlikhet // Mmk_38.23 // triÓÆlaæ paÂÂiÓaæ cÃpi skandasyÃpi saÓaktikam / vi«ïoÓcakramÃlikhya gadÃæÓcÃpi sadÃnavÃm // Mmk_38.24 // nÃnÃpraharaïà devà vividhÃsanasambhavÃm / yÃnà ca vividhÃÓcÃpi te«Ãæ madhyaæ likhet sadà // Mmk_38.25 // sarÆpasaækrÃntipratibimbaæ yathÃsthitam / e«Ãmanyataraæ hyekaæ likhet sarvatra maï¬ale // Mmk_38.26 // ekadvikasamÃyuktà t­prabh­tyamasaÇkhyakà / maï¬alà jinavarai÷ proktà vedikÃpaÇktitatsamà // Mmk_38.27 // yadoddiÓya maï¬alaæ proktaæ taæ madhye tu niveÓayet / Ãlikhejjinakule garbhe buddhaæ vÃpi sumadhyame // Mmk_38.28 // abhyantarasthaæ tadà bimbaæ ÓÃstuno cÃpi mÃlikhet / dvitÅyaæ padmakule nyastaæ t­tÅyaæ vajrakulaæ likhet // Mmk_38.29 // evaæ sarva tadÃlikhya anupÆrvyà surÃsurÃm / sarvabhÆmyÃæ tata÷ paÓcÃd yak«arÃk«asamÃnu«Ãm // Mmk_38.30 // (##) tÅrthikÃnÃæ tato likhya anupÆrvyà yathÃsthitam / dikpÃlÃæ ca tathÃlikhya sarvÃæÓcaiva vividhÃgatÃm // Mmk_38.31 // saæk«epÃdekabindustu dviprabh­tyamasaÇkhyakÃm / Ãlikhenmaï¬alaæ yÃvaduparyantaæ diÓamÃÓ­tam // Mmk_38.32 // aprameya tadà proktà k«mÃtalo maï¬ale 'sya vai / ekabinduprabh­tyÃdi aparyante vasudhÃtale // Mmk_38.33 // maï¬alasya vidhi÷ prokto nirdi«Âaæ trividhasya tu / uttamaæ madhyamaæ caiva kanyasaæ caiva kÅrtitam // Mmk_38.34 // uttame uttamà siddhirmadhyame madhya udÃh­tam / kanyase k«udrasiddhistu kathitaæ jinavarai÷ purà // Mmk_38.35 // tridhà sarve manobhiÓca siddhiruktà jinottamai÷ / mahÃsattvairmahÃsiddhirmadhyasattve tu madhyamà // Mmk_38.36 // t­tÅyà k«udrajantÆnÃæ k«udrakarma udÃh­tam / cittaæ prasÃde buddhatvaæ uttame saphalodayam // Mmk_38.37 // niyataæ prÃpyate sattvo maï¬alÃdarÓanena vai / madhyacittastadà kÃle pratyekaæ bodhimÃpnuyÃt // Mmk_38.38 // itare niyataæ proktÃæ ÓrÃvakatvamanÃdarÃt / abandhyaæ phalamÃhÃtmyaæ gatiÓÃnti udÃh­tam // Mmk_38.39 // maï¬alÃdarÓanasvargaæ niyataæ tasya bhavi«yati / eva mudravarÃæ sarvÃæ mantrÃÓcaiva savistarÃm // Mmk_38.40 // niyuktÃstrividhÃÓcaiva tri÷prakÃrà sukhÃvahà / mudrà maï¬alà proktà mantrÃïÃæ kathyate hitam // Mmk_38.41 // ekÃk«araprabh­tyÃdi yÃvatsaÇkhyaæ pramÃïata÷ / kathità vacanà mantre yÃvantyastà prakÅrtitÃ÷ // Mmk_38.42 // vÃkpralÃpÃæ ruditaæ hasitaæ kranditaæ tathà / sarvajalpaprajalpaæ và sarvamantrahitaæ bhavet // Mmk_38.43 // trividhà te ca mantrÃÓca triprakÃrà samodità / yathaiva maï¬ale khyÃta÷ mudrÃmantre«u vai tathà // Mmk_38.44 // vidhire«Ã samÃyuktà nirdi«Âà lokanÃyakai÷ / tathaiva tat tridhà yÃti anekadhà cÃpi sahasradhà // Mmk_38.45 // trividhaæ tri÷prakÃraæ tu tridhà caivamasaÇkhyakÃ÷ / cittÃyataæ hi mantraæ vai na mantraæ cittavarjitam // Mmk_38.46 // (##) cittamantrasamÃyukta÷ saæyukta÷ sÃdhayi«yati / tathÃgatakule ye mantrà ye ca padmakule tathà // Mmk_38.47 // ye ca padmakule gÅtà kule«veva ca mÃparai÷ / salaukikà sarvamantrà vai sarve ta iha ni÷s­tÃ÷ // Mmk_38.48 // jine jinasutairyo mantro bhëita÷ sattvakÃraïÃt / tÃæ japed yo 'bhiyuktaÓca niyataæ buddho hi so bhavet // Mmk_38.49 // madhyasthà ye tu mantrà vai taæ japed yo 'bhijÃpina÷ / pratyekabuddha ÃkhyÃto niyataæ tasya gotrata÷ // Mmk_38.50 // ye 'nyamantre prav­ttà vai pratyekÃrhabhëitai÷ / salaukikaiÓca sattve vai abhiyukto mantrajÃpina÷ // Mmk_38.51 // sa bhavenniyataæ gotrastho ÓrÃvakÃïÃæ maharddhikÃm / tatrÃpi karma prayoktavya÷ utk­«Âe 'dhamamadhyame // Mmk_38.52 // ÓÃntike buddhabodhi÷ syÃt pau«Âike vÃpi kha¬ginÃm / itarai÷ k«udramantraistu ÓrÃvako bodhimucyate // Mmk_38.53 // tatrÃpi cittaæ dra«Âavyaæ tat tridhà paribhidyate / punaÓca bhidyate bahudhà asaÇkhyaæ cÃpi bhedata iti // Mmk_38.54 // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt «aÂtriæÓatima÷ mudrÃmaï¬alatantrasarvakarmavidhipaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## athakhalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya sarvÃæÓca lokadhÃtuæ buddhacak«u«Ã sarvasattvÃnÃmavalokya punarapi ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅyamantratantramudrÃpaÂalavisare sarvalaukikalokottarasamayamaï¬alÃnupravi«Âe sÃmÃnyÃvidhÃnacaryÃnirhÃre samanupraveÓasattvÃmÃÓraye acintyÃce«Âita sarvamantrÃïÃæ sarvamudrÃïÃæ sarvamaï¬alÃnÃæ sarvasattvÃnÃæ sarvamantrÃnupravi«ÂÃnÃæ nidhÃnanirdeÓacaryà samÃsato vyÃcak«ate tacchrÆyatÃm // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvo mahÃsattva÷ bhagavataÓcaraïayornipatya adhye«ayati sma / adhye«ayatu me sugata÷ asmÃkamanukampÃyai lokasyÃnugrahÃya / tad bhavi«yati mahato janakÃyasyÃrthÃya hitÃya sukhÃya lokÃnukampÃyai / tad vadatu me sugata sarvamantrÃïÃæ japahomaÃpyÃyanapÆjananiyamasarvatantramudre«u samayapraveÓÃnunigamasÃdhanopayikavidhÃnaæ sarvamaï¬ale«u sarvalaukikalokottaravidhiviÓe«aïopayikapaÂalavisaram // evamukte bhagavÃæ ma¤jubhÃïÅ tadantaramabhÆt sarvaj¤a vÃnyaæ tÆ«ïÅæ tasthau tadantaram // tu«Âa÷ ma¤juravo dhÅra÷ sugataj¤a pratÅcchayam / sarvabuddhÃÓca sarvatra sarvadhÃtusamÃgatà // Mmk_39.1 // bodhisattvÃstu sarve vai sarvaÓrÃvakakha¬giïa÷ / sarvasattvà tridhà ye ca anÃdibhavacakrake // Mmk_39.2 // nibaddhà yonijà ye ca gatipa¤casuyojità / sarvabhÆtagaïÃdhyak«Ã rÃk«asoragamÃnu«Ã // Mmk_39.3 // daityadÃnavayak«ÃÓca kÆ«mÃï¬akaÂapÆtanà / devamukhyà gaïÃdhyak«Ã mÃtarÃÓca maharddhikÃ÷ // Mmk_39.4 // sarve grahagaïà loke candrasÆryà parestathà / brahmendradhanadà rudrà vi«ïuskandavirƬhakà // Mmk_39.5 // dh­tarëÂrakuberÃÓca sarve vai vasavastathà / sarvabhÆtÃÓca sarvatra sattvadhÃtusamÃÓritÃ÷ // Mmk_39.6 // ÓubhÃÓubhaphalai karmai÷ nibaddhà gatisÆtrake / muktÃmuktaÓca sarvatra Ãgatà samaye sthitÃ÷ // Mmk_39.7 // buddhÃdhi«ÂhÃnabalà ­ddhyà ӭïvanteha tridhà sthitÃ÷ / ÓubhayonijasambhÆtà aÓubhaiÓcaiva svakarmabhi÷ // Mmk_39.8 // Ó­ïvante sarvabuddhà vai ÓuddhÃvÃsapure tadà / tadà dharmaæ saugataæ cÃryaæ agradharmaÓubhodayam // Mmk_39.9 // mantramudratridhÃyuktaæ niyataæ cÃpi kÅrtitam / k«emaæ Óivatamaæ mÃrgaæ ÃryëÂÃÇgikaæ tadà // Mmk_39.10 // (##) tridhà karmapathaæ Óre«Âhaæ nirvÃïapuragÃminam / dÃnaÓÅla tadà dhyÃnaæ t­dhà mÃrgopadeÓitam // Mmk_39.11 // bhagavÃnuvÃca sarvaj¤a mantramÃrgÃÇgapravartanam / Å«asmitamukho dhÅra ma¤jugho«aæ nirÅk«a ca // Mmk_39.12 // vÃkyaæ ca Óubhayà yuktaæ idaæ brahmaravo tadà / Ó­ïvanto bhÆtagaïÃ÷ sarve sthità saumyà viÓÃradÃ÷ // Mmk_39.13 // mà vo samayÃd bhraæÓo bhavi«yati anarthakam / ahitaæ dÅrgharÃtraæ vo buddhavÃkyamajÃnakÃ÷ // Mmk_39.14 // prati«yatha tamasyandhe vatsa dÆrÅbhavi«yatha / idaæ va÷ Óreyase yuktà mantramudrà samÅritÃ÷ // Mmk_39.15 // kari«yathà sadà lokà sadÃnugrahanigraham / manyathà matkriyÃyuktaæ krodho vai ca yamÃntaka÷ // Mmk_39.16 // kari«yati na sandeha÷ sadà nigrahatÃæ yuge / Ãdau pu«pÃbhikÅrïe vai vivikte vijane sadà // Mmk_39.17 // kartavye maï¬ale buddhyà dhyÃnenÃvarjya sarvata÷ / Ãdau ca sarvabuddhÃnÃæ padmaæ dhyÃyÅta buddhimÃm // Mmk_39.18 // dvitÅyaæ padmamudyantaæ arkasyaiva mahÃdyutim / tatrastho ma¤juvara÷ ÓrÅmÃæ kumÃrÃkÃracihnita÷ // Mmk_39.19 // pa¤cacÅrakamÆrdhÃno jÃnukarïakakorpara÷ / phalita÷ k­täjalipuÂo bÃlo p­cchantaæ sugataæ vidum // Mmk_39.20 // vÃcaæ ca Óubhayà yuktÃæ vadanto sugatÃlaye / yo vai sarvabuddhÃnÃæ mahÃpadmaæ sphaÂikodbhavam // Mmk_39.21 // vaidÆryamayaæ padmaæ ki¤jalkaæ hemajodbhavam / mahÃmarakatÅnÃlÃæ karïikÃæ saha hemajam // Mmk_39.22 // mahÃviÂapasaæghÃtaæ mahÃratnavibhÆ«itam / padmarÃgamayai÷ kalikai÷ anekÃkÃrasubhÆ«itai÷ // Mmk_39.23 // aÓmagarbhamayairdivyai÷ aÇkuraiÓca vibhÆ«itam / padmaæ munivare dhyÃtvà mahoccaæ gaganÃÓritam // Mmk_39.24 // tasmÃnnyÆnataraæ padmaæ samacihnaæ suÓobhanam / tanmana÷ dhÃmato dhyÃyenmantrÅ pratyekÃrhaÓrÃvakÃm // Mmk_39.25 // tasmÃnnyÆnataraæ padma t­tÅyaæ cittena yatnadhÅ÷ / caturthaæ padmamÃvartaæ tasmÃddhrasvatamaæ vidu÷ // Mmk_39.26 // (##) dhyÃyÅta pa¤camaæ padmaæ hrasvÃhrasvatamaæ sadà / samÃkÃrasamodyotaæ vyomaæ saæsthitasarvatam // Mmk_39.27 // kuryÃt tasya vido padmaæ cittayà saptage sthitam / vajrapÃïe÷ tathà padmaæ udayantaæ raveryathà // Mmk_39.28 // dak«iïena vido÷ padme tathà ma¤jurava÷ sadà / tato hrasvataraæ padmaæ lokÅÓasya mahÃtmana÷ // Mmk_39.29 // t­tÅyaæ padmamityeva samantadyotilÃbhine / caturthaæ padmamityeva ak«ayapratibhÃnatà // Mmk_39.30 // Å«id vimalagate hrasvaæ kamalaæ pa¤camatattvite / tasmÃt «a«Âhatamo yo padma÷ Ãryaæ cÃdharmasaæj¤itam // Mmk_39.31 // adhaÓcaiva samantÃd vai udadhiæ cÃpi cintayet / mahÃnÃge 'rdhaniryÃnto 'nanta÷ nandopanandakau // Mmk_39.32 // sarvaÓvetà mahÃnÃgÃ÷ sarvÃlaÇkÃrabhÆ«itÃ÷ / abdhorjÃtà smitamukho gaganÃlambanad­«Âaya÷ // Mmk_39.33 // saptaÓÅr«amahÃbhogo maïikuï¬alabhÆ«ità / puru«ÃkÃradivyÃstu ardhabhogoragastathà // Mmk_39.34 // saptasphaÂà sasaumyÃstu ardhacak«urgatordhvÃrmà / vÃmato munivarà padme pa¤camu«ïÅ«asaæsthitÃm // Mmk_39.35 // cakravarti tathÃdyantÃæ ÓakrÃyudhasutejitÃm / ekÃk«araÓcakravartistejorÃÓi÷ sitonnata÷ // Mmk_39.36 // abhyunnato jayo«ïÅ«avidyÃrÃjamaharddhika÷ / vajrapÃïiÓca yak«eÓa÷ adhaÓcaiva sucintayet // Mmk_39.37 // ete«u cittaæ dhÅmÃæ rÆpibhi÷ sarvadà sadà / ÃtmanaÓca dhiyo yukto mantravinmantrarì jame // Mmk_39.38 // tatrasthaæ niyamasthaæ vai padmapatropavi«Âa vai / dhyÃyÅta adhaÓcÃtmÃnaæ paryaÇkenopavi«Âa vai // Mmk_39.39 // sarvapÃpÃæÓca deÓÅ muninÃmantike sadà / tatrastho niyamajo rÆ«Å adhye«ya munivarÃæ varÃm // Mmk_39.40 // dharmacakrÃnuvartantÃæ ti«ÂhantÃæ sugatÃtmajÃm / te«Ãæ puïyamatulam anumodyeva jÃpadhÅ÷ // Mmk_39.41 // suÓuklamÃlatÅkusumÃæ punnÃgaæ nÃgakesarÃm / campakÃÓokatilakÃæ tagaryÃæÓcaiva samallikÃm // Mmk_39.42 // (##) k«ipet pu«päjaliæ divyÃæ savyÃæÓcaiva suÓobhanÃm / sabhÆtÃmapyabhÆtÃæ và dhiyà yuktÃæ suÓobhanÃm // Mmk_39.43 // vividhÃæ pÆjÃvarÃæ kuryurvidyà ca iva manoramÃm / vividhÃæ dhÆpavarÃæÓcaiva tathà gandhÃnulepanÃm // Mmk_39.44 // citteneva tu tat kuryÃt sabhÆtà madhyabhÃvata÷ / nivedya valimantrairvai pradÅpÃæÓcaiva tadà nyaset // Mmk_39.45 // vividhÃkÃrasampannà vicitraÓcitrabhojanÃm / anekÃkÃrasampannÃæ dadhyodanamaÓÃlikÃm // Mmk_39.46 // yabagodhÆmamudgaiÓca khÃdyabhojyasubhÆ«itai÷ / nivedya sugate bhavatyà dadyÃccÃtmÃnameva tu // Mmk_39.47 // tathyena nÃnyathà cÃpi citta yenÃpi Ói«yate / e«Ã Óraddhà mayà pÆjà sarvapÆje«u Ói«yate // Mmk_39.48 // maæ dhyÃtvà jÃpina÷ sarve niyataæ bodhimavÃpnuyÃt / saphalà mantrasiddhiÓca jÃyate ca na saæÓaya÷ // Mmk_39.49 // ihaiva janma ni÷sattvà sidhyante mantradevatà / anyajanmÃntare vÃpi kecit siddhyanti mÃnavÃ÷ // Mmk_39.50 // vicitrÃæ bhogasampattiæ viÓe«ÃæÓcÃpi pu«kalÃm / vividhà kÃlamanovÃg dhyÃnaæ cÃpi tridhà purà // Mmk_39.51 // buddhairbuddhaÓataiÓcÃpi pratyekÃrhaÓrÃvakai÷ / tri÷prakÃrà tathà bodhi÷ prÃpnuvanto yaÓasvina÷ // Mmk_39.52 // etaistriprakÃraistu mantrasiddhirihodità / triprakÃraistu sattvÃkhyai uttamÃdhamamadhyame // Mmk_39.53 // tridhà karma samuddi«Âam .......... / praïÅtaæ dhyÃnatÃæ proktaæ madhyamaæ ÓÅlajaæ sm­tam // Mmk_39.54 // kanyasaæ dÃnajaæ mukhyaæ taccaiva tu punastridhà / praïÅtaæ dharmadÃnaæ tu madhyamaæ tu gataæ tathà // Mmk_39.55 // vÃkyamÃmipadÃnaæ tu kanyase va tu kÅrtyate / ÓÅlaæ cÃpi tridhà proktamityuvÃca muni÷ purà // Mmk_39.56 // buddhatvapariïÃmÃkhyaæ agryaæ ÓÅlamiti sm­tam / pratyekabodho madhyaæ tu kanyasaæ ÓrÃvakodbhavam // Mmk_39.57 // etallokottaraæ ÓÅlaæ laukikaæ tu prakathyate / taccÃpi trividhà j¤eyaæ sÃsravotpattikÃraïam // Mmk_39.58 // (##) mumuk«ubuddhibhirbhaktyÃdhij¤aptyà abhij¤asambhavà / Óre«Âhà jye«Âhatamà loke kathyante ­«ivarai÷ sadà // Mmk_39.59 // etadagramayaæ loke ÓÅlamÃhurmanÅ«iïa÷ / madhyamaæ devaja j¤eyaæ kanyasaæ tu n­padvarÃm // Mmk_39.60 // taccÃpi triprakÃraistu tridhà karme«u yojitai÷ / tridhà ca trividhaiÓcaiva punarmuktaæ tridvisaptapa¤caÓa÷ // Mmk_39.61 // trisaptaæ saptatiæ taccÃpi tridhà bhinnam / prÃdurbhÆto 'Çkuro 'ÇkurÃ÷ dhyÃnajaæ caivamatyanto // Mmk_39.62 // sureÓvarau puna÷ trÅïi punara«ÂëÂabhÆ«itam / yathaiva pÆrvanirdi«Âaæ dhyÃne«veva ca kathyate // Mmk_39.63 // evaæ taraÇgavad bhinnaæ punarjvÃleva gacchati / budbudÃkÃravad j¤eyaæ k«aïotpattiprabhaÇguram // Mmk_39.64 // evamevÃdyaprayogena Óatadhà bhidyate puna÷ / sahasraÓaÓca sadà j¤eyamasaækhyeyÃdyalak«itam // Mmk_39.65 // sÃdhyate dhyÃnajaæ karma agryaæ mÃnasodbhavam / tasmÃd dhyÃnavataæ mantraæ cittaæ bodhÃya nÃmitam // Mmk_39.66 // ayanenaiva te siddhiæ lapsyante mantradevatÃm / tasmÃt sarvaprayatnena jÃpibhi÷ siddhilipsubhi÷ // Mmk_39.67 // kartavyà mÃnasÅ pÆjà buddhÃnÃæ sarvata÷ sadà / ihaiva janmani siddhiæ nityaæ dhyÃnaratasya tu // Mmk_39.68 // sarvatrÃpratihato hye«a dhyÃnajo ÓÅlasaævara÷ / dÃnato vibhavo dharma÷ ÓÅlato suravarodayam // Mmk_39.69 // utpattidhyÃnÃdÃnà Órave .......... / etat saæk«epato hyuktaæ jÃpinÃæ mantrasiddhayai // Mmk_39.70 // yaæ budhvà mantriïa÷ sarve k«ipramantre«u siddhaye / k«ipraæ cÃnuttarÃæ bodhiæ prÃpnuvanti na saæÓayamiti // Mmk_39.71 // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt Ãryama¤juÓriyamÆlakalpÃt saptatriæÓatima÷ mahÃkalparÃjapaÂalavisarÃd uttamasÃdhanopayikasarvakarmÃrthasÃdhanatattve«u prathama÷ dhyÃnapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## athakhalu bhagavÃæ ÓÃkyamuni÷ ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅye mahÃkalparÃje paÂalavisare dhyÃnaje 'nÃÓrave paramaÓivaÓÃntÅbhÆte atyantabhÆtakoÂidharmadhÃtupravi«Âe sarvatathÃgatadharmanetrÅmanugate paramanirvÃïamÃrgÃæ sÃnupravi«Âe Ãryapathak«emaÓÃntÅbhÆte mahÃdharmanairÃtmyaÓÆnyatÃsvabhÃvamanupravi«Âe sarvalaukikalokottaratattvÃvatÃradhyÃnÃnugatamanupravi«Âe sarvamantracaryÃsÃdhanavidhisamÃsakrŬÃnÃÂakabÃlacaryÃvisphÆryÃnÃnugatasanto«aïasattvacaryÃnugatai÷ / katamaæ ca tat // Ó­ïu tvaæ ma¤jurava thrÅmÃæ sarvasattvÃnuvartanam / dhyÃnaæ sarvaj¤ato j¤eyaæ sarvamantrÃrthasÃdhanam // Mmk_40.1 // pÆraïaæ sarvamantrÃïÃæ Óodhanaæ pÃpakarmiïÃm / yaæ dhyÃtvà ca janÃ÷ sarve siddhiæ prÃpsyantyanÃævilÃm / sarvÃkÃravaropetÃæ dhyÃnasaukhyamacintitÃm // Mmk_40.2 // bodhitvaæ trividhaæ prÃpya uttamÃdhamamadhyamÃ÷ / atulÃæ mantrasiddhiæ ca astuvanti janà bhavet / sarvÃrthasÃdhanaæ loke yaÓa÷kÅrttisukhodayam // Mmk_40.3 // dÅrghÃyu«katÃæ loke 'smiæ devÃnÃæ ca mahadgatim / sarvÃÓÃvÃptitÃæ k«ipraæ prÃpnuvanti na saæÓaya÷ // Mmk_40.4 // dviprapa¤cÃnuttarÃæ bodhiæ lapsyate dhyÃnacintakÃ÷ / sarvasattvÃhitahyagraæ sarvamantre«u kÅrtyate // Mmk_40.5 // smaraïÃdeva mantre«u sarvatantre«u ca puna÷ / siddhaya÷ siddhihetÆnÃæ k«ipramÃÓÃnibandhanam // Mmk_40.6 // ÃÓÃsyaæ bhuvi tÃæ martyà punargacchanti devatà / ÃjahÃra puraæ divyaæ devatÃmandire«viha // Mmk_40.7 // ti«Âhante mantraràsarve tanmukhÃpidhyÃyine / Ãgatya ca puna÷ sarvaæ devatÃmantrarÆpiïÃm // Mmk_40.8 // kathayanti yathÃtathyaæ ÓubhÃÓubhaphalodbhavam / vÃcÃæ prabuddha÷ svapne pratyak«aæ vÃtha jÃpine // Mmk_40.9 // Óubhodayaæ phalaæ karma pratyak«aæ vÃpi devatÃm / paÓyante svapnagatÃ÷ sarve mantriïà vÃpi tadantare // Mmk_40.10 // itarÃæ cÃpi na paÓyante jÃpino mantralaukikà / dhyÃnena pÃpaæ k«Åyeta jape cÃpi supu«kale // Mmk_40.11 // (##) sidhyante mantraràsarve acirÃt tasya mantriïa÷ / prabhÃvà dhyÃnayogasya acintyÃdbhutace«Âità // Mmk_40.12 // evamuktastu dhÅreïa ÓÃkyasiæhena tÃpinà / bhÆnma¤juravastÆ«ïÅæ ÓuddhÃvÃsapure tadà // Mmk_40.13 // sarve devagaïà mukhyà tridhà dhÃtusamÃÓrità / amucad vÃkyavaraæ Óuddhaæ sarvamantreÓvaraæ gurum // Mmk_40.14 // sÃdhu sÃdhu mahÃvÅra sÃdhu dharmeÓvaro vibho÷ / yastvaæ hi sarvasattvÃnÃæ hitÃrthaæ mantrajÃpinÃm // Mmk_40.15 // dhyÃnÃæ ca tattvanirdi«Âaæ pÆrvanirdi«ÂatÃmiti / idÃnÅæ tu mahÃvÅra + + + + + + + + + + + + // Mmk_40.16 // evamuktÃ÷ surÃ÷ sa + agrà hyagratame hitÃ÷ / tÆ«ïÅmbhÆtÃstatastasmin ÓuddhÃvÃsapure pure // Mmk_40.17 // ityuvÃca mahÃdhÅro munistejo + + + + + / Óubhayà vÃcÃyà divyÃæ lokatattvÃrthadarÓanam // Mmk_40.18 // kathayÃmÃsa sambuddha÷ madhurÃk«aragho«ajam / Ó­ïotha bhÆtagaïÃ÷ sarve sthità trividhÃlayà // Mmk_40.19 // dhyÃnaæ ca bhavanirdeÓaæ kathyanta÷ samÃhitÃ÷ / anekÃrthamanÃnÃtvaæ nairÃtmyaæ tattvadarÓanam // Mmk_40.20 // sarvamantrÃrtharidhiæsÃrthaæ vividhÃrthaæ tu laukike / sarvadharmeÓvarà loke yenÃyÃnti sucintità / k«ipraæ ca jÃpinÃæ sarve ÃÓu mantrÃrthasiddhaye // Mmk_40.21 // Ãdau dhyÃyÅta mahÃvÅraæ ratnaketuæ tathÃgatam / ratnaÓailani«aïïaæ tu guhÃyÃæ ratnajodyate / padmarÃgamayaæ divyaæ mahÃpadmaæ mahonnatam // Mmk_40.22 // bhagavÃæ tatra ni«aïïasthaæ paryaÇke dharmadeÓitam / dhyÃyantaæ mahÃvÅraæ padmasambhavameva tu // Mmk_40.23 // padmottaraæ ca sambuddhaæ padmÃbhaæ caiva buddhimÃm / dhyÃyÅta munivarÃæ pa¤ca ratnÃbhaæ ca tathÃgatam // Mmk_40.24 // samata÷ suprati«Âhità j¤eyà guhe«veva pa¤casu / sarvÃæ ÓailamayÃæ sÃdri padmarÃgamayaæ kvacit // Mmk_40.25 // bhinnendranÅlamÃbhÃsaæ kvacit sphaÂikasannibham / ucchrayaæ marakatÃbhÃsaæ pramÃïaæ cÃpi ÓatëÂakam // Mmk_40.26 // (##) yojanÃnÃæ sahasraæ tu lak«a«o¬aÓavistaram / upari«ÂÃttu sambuddhà aparyantà narottamà // Mmk_40.27 // ityÆrdhvamadha÷ sarvadigvidiÓaÓcÃpi sarvato / prÃptaæ munivarai÷ sarvaæ sambuddhairdvipadottamai÷ // Mmk_40.28 // candrÃbhÃsaæ ca nirbhÃsai÷ Óvetapuï¬arikÃsanai÷ / haæsagok«ÅranirbhÃsai÷ ÓaÇkhakundenduhimaprabhai÷ // Mmk_40.29 // sambuddhai÷ sarvamidaæ vyÃptaæ ityÆrdhvamadhassaptatiryakam / sadvyomni pu«pavar«Ãdyai÷ suramukhyai÷ samantata÷ // Mmk_40.30 // ad­ÓyakÃyasÃrÆpyai÷ upari«ÂÃt khasamÃgatai÷ / adhaÓcÃtmÃnaæ sadà cintet paryaÇkenopavi«Âakam // Mmk_40.31 // padmapatre sthitaæ mukhyaæ ÓarÅraæ cÃpi nirmalam / abhi«i¤cantaæ sadÃpaÓyantaæ toyadhÃrÃbhi÷ sarvata÷ // Mmk_40.32 // asaÇkhyeyairmunimunimukhyai÷ sambuddhai÷ dvipadottamai÷ / pras­tairdak«iïÃgrakarai÷ samantÃdaÇgulibhi÷ sadà // Mmk_40.33 // Óuklatoyà bahubhi÷ bahudhÃrÃbhirÆrdhvata÷ / samantÃt sarvataÓcaiva mÆrtti cÃtmÃna eva tu // Mmk_40.34 // a«ÂÃÇgasaliladhÃrÃbhi÷ sugandhairlayaÓÅtalai÷ / acchairanÃvilaiÓcaiva sarvavyÃdhiharaistathà // Mmk_40.35 // jarÃm­tyuvinÃÓinyai÷ bhinnasphaÂikasannibhai÷ / tÃd­ÓaistoyadhÃrÃbhi÷ ÃtmÃnaæ cÃpi cintayet // Mmk_40.36 // abhi«i¤cyÃtmato cintyà taiÓcÃpyÃyitamÃnasa÷ / samantÃd vÃridhÃrÃbhistato dhyÃyÅ sukhÅ bhavet // Mmk_40.37 // santu«ÂamÃnaso dhÅmÃæ paÓyed j¤Ãnaæ tadÃsanam / citte samÃdhitÃæ lipsye pa¤cÃbhij¤Ãsu cintyadhÅ÷ // Mmk_40.38 // evaæ yukta÷ sadà yogÅ paÓyed dharmÃæ tadà svayam / divyaæ Órotraæ tathà j¤Ãnaæ pÆrvajÃtimanusmaram // Mmk_40.39 // ­ddhivikrŬitaæ jyotirdivyaæ cak«uranÃv­tam / paracittagattiæ cintÃæ sarvasattvÃÓrayaæ tam // Mmk_40.40 // sarvaæ j¤Ãsyati yogÅÓo tadà yukte÷ samÃhita÷ / anivarttya÷ sadà bodho anuttarÃyÃæ na saæÓaya÷ // Mmk_40.41 // buddhabhÆmigatÃæ dharmÃæ prathamÃyÃmavikalpata÷ / prÃpsyate 'sau sadà jÃpÅ anivartyo 'm­te pade // Mmk_40.42 // (##) anÃbhogenaiva samyaÇmantrÃ÷ sidhyanti sarvata÷ / ye ca lokottarÃ÷ sarve abhimukhyai÷ prabhëitÃ÷ // Mmk_40.43 // bodhisattvaistu sarvatra abjà vajrodbhavÃÓca ye / laukikà ye ca mantrà vai brahmarudrendrabhëità // Mmk_40.44 // yak«amukhyagaïai÷ sarvai÷ ........ / mÃt­bhÆtagrahagaïai÷ yak«arÃk«asakinnarai÷ // Mmk_40.45 // devairnÃgagaru¬aiÓca siddhavidyÃdharaistadà / kÆÓmÃï¬airvyantaraiÓcÃpi kaÓmalai÷ piÓitÃÓanai÷ // Mmk_40.46 // paraprÃïaharaiÓcÃpi rÃk«asai÷ pretadu÷svapai÷ / piÓÃcai÷ bh­tayak«aiÓca anekÃkÃrajÃtijai÷ // Mmk_40.47 // ye mantrà bhëità loke + + + + + / te tasya yogino yÃnti Å«ad bodhÃya bodhità // Mmk_40.48 // k«ipraæ siddhitÃæ yÃnti mantrà sarvÃrthasÃdhakÃ÷ / vacanaæ tasya vai mantra÷ k«ipraæ tattvÃrthadarÓine // Mmk_40.49 // ­«ayo ye ca vai devÃ÷ mÃnu«odbhavÃ÷ / prasahya v­ttà mukhyÃÓca strÅpuæsÃÓcÃpuæsakÃ÷ // Mmk_40.50 // sarve maharddhikÃÓcÃpi uttamÃdhamamadhyamÃ÷ / sarve laukikà cÃpi ye mantrà lokapÆjità // Mmk_40.51 // taiÓcÃpyatha manaiÓca mantraiÓcÃpi mantrajÃ÷ / bhëità munimukhyaiÓca sarve siddhyanti yogine // Mmk_40.52 // tantramantragatÃÓcÃpi o«adhyo maïibhÆ«aïÃ÷ / sarve mantravarà tasya uttamÃdhamamadhyamÃ÷ // Mmk_40.53 // sarvÃÓÃvÃptaye vÃpi ak«are k«arate yadà / siddhyate tasya baiæ yuktasya mantriïe evaæ yuktasya mantriïe // Mmk_40.54 // evamuktasya mantrasya dhÅmantasya viÓe«ata÷ / prathamaæ cihnaliÇgastu mantrÃïÃæ siddhihetava÷ // Mmk_40.55 // ÓarÅraæ jÃyate Óre«Âhaæ padmÃbhÃsaæ sukhodayam / gÃtrasya Óaityatà cÃpi candanendÅvaragandhità // Mmk_40.56 // karpÆrÃgarusaugandhyaæ padmaki¤jalkavarïata÷ / vaktrÃd romakÆpebhya÷ gandho vÃnti sacÃmpakam // Mmk_40.57 // jÃtÅyÆthikapunnÃgaæ nÃgakesaravakulam / dhÃnu«kÃrÅ sasaugandhÅ jÃtimallikakolajam // Mmk_40.58 // (##) vividhÃæ dhÆpamukhyà và vividhà pu«pajÃtaya÷ / vividhà gandhamukhyÃÓca vividhà dravyajÃtaya÷ / vividhà sarvagatà gandhÃ÷ ÓubhakarmasamocitÃ÷ // Mmk_40.59 // te«Ãæ gandhavaraæ h­dyaæ abhibhÆyobhipravartate / divyaæ mÃndÃravaæ gandhaæ saki¤jalkaæ sakokaïam / sakastÆryakaæ loke abhibhÆyaæ tÃæ pravÃyate // Mmk_40.60 // tataÓcihnamimÃæ j¤Ãtvà gÃtre vai cÃpi ÓaityatÃm / cittaikÃgratÃæ caivaæ mukhaæ caiva vivekajam // Mmk_40.61 // prathamaæ dhyÃnajaæ caivaæ cittaæ j¤Ãtvà tu tÅritam / sukhadu÷khamupek«Ãya nirv­te cÃpi virÃgatÃm // Mmk_40.62 // upek«aæ sm­tipariÓuddhiæ dvitÅye prerayate jÃpÅ / t­tÅyaæ cittato dhyÃnaæ caturthaæ aÓrayato vratÅ // Mmk_40.63 // yathà munivaroddi«Âaæ dhyÃnaæ sarvato Óubham / tathà mantragato jÃpÅ dhyÃyedekÃgramanomayam // Mmk_40.64 // ye nirdi«ÂÃdyÃbuddhaistu vartamÃnamanÃgatai÷ / sambuddhai÷ ÓrÃvakaiÓcÃpi sÆtrÃntÃÓcÃpi kÅrtitÃ÷ // Mmk_40.65 // te«u yoge«u mantraj¤Ã÷ anupÆrvyà dhyÃnamÃcaret / nirvarttyaæ ÓrÃvakÅ bodhi pratyekajinamudbhavÃm // Mmk_40.66 // mahÃkaruïÃnubhÃvÅta mahÃmaitrÅæ cÃpi yatnata÷ / yad yad gotrÃgataæ cittaæ tathà cittaæ tu bhÃvayet // Mmk_40.67 // parahitacittÃnmaitrÅ paradu÷khak­pÃlutà karuïà / paratu«Âimudità parado«amupek«aïamupek«Ã // Mmk_40.68 // ityuvÃca mahÃbhÃgà sambuddhà dvipadottamà / anityadu÷khamanÃtmÃÓÆnya tattvaæ Óivaæ padam // Mmk_40.69 // k«emaæ Óivaæ paraæ sthÃnaæ nirdi«Âaæ lokanÃyakai÷ / k«aïika÷ sarvasaæskÃrÃ÷ trividhÃstattve«vace«Âità // Mmk_40.70 // ta evÃsaæsk­tà dharmÃstrividhà bodhisaæsthità / ta eva Óivatamà loke kathità bodhiparÃyaïai÷ // Mmk_40.71 // pudgalÃbhÃvanairÃtmyaæ tÅk«ïapatanavarïitam / taæ nÃsti Óive mÃrge k«eme buddhopadeÓite // Mmk_40.72 // atyantani«Âhe dharme 'smiæ bhÆtakoÂisamÃÓrite / dharmadhÃtusamÃnaæ te astinÃstivivarjite // Mmk_40.73 // (##) Óubhe dharmodaye bodho triprakÃrasamodite / atyantani«Âhe mok«e ca bahudhà bhedamÃÓrite // Mmk_40.74 // suprayukte sunirdi«Âe sarvabuddhai÷ sudeÓite / mÃrge sthite 'tha mantraj¤a÷ sarvapÃpahare Óive // Mmk_40.75 // ye dharmà munivarai÷ sarvai÷ pratÅtyotpannà ÓubhÃÓubhÃ÷ / sarve te jÃtibhiryoge dhyÃtavyà munihetubhi÷ // Mmk_40.76 // ÓrÃvakÃnÃæ tu yà Óik«Ã adhiÓÅlÃnupravarttate / adhicittaæ ca yad j¤Ãnaæ ÓrÃvaïyaphalahetukam // Mmk_40.77 // anÃsvaraæ sasvaraæ j¤eyaæ jÃpibhi÷ sarvadà svayam / j¤Ãtavyaæ kha¬giïà Óik«Ã pratyekÃrhasambhavÃm // Mmk_40.78 // sarvasattvÃkhyasattvaivaæ susvaraæ tridivoditam / yathÃjinaiÓca nirdi«Âaæ mÃrgatattvÃnugÃminam // Mmk_40.79 // sÃÓravÃnÃÓravaæ dhyÃnaæ saævaraæ ca Óubhodayam / yathÃv­tti yathÃliÇgaæ tathà Óik«Ãsu vyavasthitam // Mmk_40.80 // taddharmÃsevato jÃpÅ mantrasiddhi samaÓnute / dhyeyaæ ca dhyÃnajaæ puïyaæ puïyaæ brahmaÓubhodayam // Mmk_40.81 // tasya siddhi sadà j¤eyà dhyÃnai÷ puïyaiÓca b­æhitai÷ / upohya sarvato mantrÅ japahomarato vratÅ // Mmk_40.82 // dhyÃtavya÷ sarvato mukhya÷ jinaputro maharddhika÷ / ma¤jugho«o mahÃvÅra÷ kuÇkumÃkÃrasamattvi«a÷ // Mmk_40.83 // Å«ismitamukho devo savyÃmÃbhogamaï¬ala÷ / prasannamÆrtti÷ padmastha÷ samantaraÓmyÃvabhÃsita÷ // Mmk_40.84 // pÆrvanirdi«Âaje sthÃne svamÆrttyÃbhi«ekasevite / upari«ÂÃt toyatÃrÃïÃæ madhye jinavarÃlaye // Mmk_40.85 // tatrasthaæ tu sukhÃsÅnaæ dhyÃyÅtaæ ma¤juravaæ Óubham / sarvabuddhordhvakaæ d­«Âiæ sanamaskÃraæ Óubhaæ prabhum // Mmk_40.86 // vÃme karavinyastaæ nÅlotpalaæ Óubham / dak«iïena kare hyukta ÓucisthÃne sadÃÓubhe // Mmk_40.87 // sanamaskÃraæ sadà buddhaæ Å«acchÅlÃsabÃliÓam / taæ dhyÃtvà muniputre vai sadà mantrÅ puna÷ puna÷ // Mmk_40.88 // tatrastho dhyÃnajo dhÅmÃæ ÃturÃyÃæ tu paÓyati / sarve te vyÃdhinirmuktà d­«ÂamÃtreïa mantriïà // Mmk_40.89 // (##) adhaÓca paÓyatpÃtÃlaæ sarve bhÆmigatà dhanà / vaÓità sarvamantraj¤a÷ nityoccÃÂanamantriïÃm // Mmk_40.90 // yadÆrdhvaæ samapaÓyet siddhÃæ vyomnÃnugÃminÃm / sarvaæ vaÓayità loke siddhadravyÃïi sarvata÷ // Mmk_40.91 // athottarÃæ diÓÃæ paÓyed yak«Ãdhyak«ÃæÓca sarvadà / kÆ«mÃï¬Ã vittadÃÓcaiva vitteÓaÓca maharddhikà // Mmk_40.92 // ÅÓÃno bhÆtapatiÓcaiva + + + + + + + + / au«adhyo hamejÃ÷ sarve rudraÓcaiva sahomayà // Mmk_40.93 // kinnarà marugandharvà ­«ayo garu¬astathà / sarvasattvÃÓrayà ye ca tathottarà vidiÓe // Mmk_40.94 // vidik«u caiva sarvatra tathà sthÃvarajaÇgamÃ÷ / sarve syurvaÓamÃyÃnti d­«ÂamÃtreïa jÃpine // Mmk_40.95 // evaæ paÓcimato j¤eyaæ varuïa maharddhika÷ / mahÃnÃgai÷ sadà sarvaæ d­«Âvà yÃnti sammÆrcchità // Mmk_40.96 // evaæ vaivasvatÃæ lokÃæ yamaÓcaiva maharddhika÷ / sarve ye rÃk«asà du«Âà ghorarÆpà maharddhikà // Mmk_40.97 // sasutà bh­tyavargaiÓca paraprÃïaharÃ÷ khagÃ÷ / piÓitÃÓcanarÆpÃÓca bhÅmarÆpÃnugÃ÷ sadà // Mmk_40.98 // vyantarà kaÓmalÃÓcaiva pretÃpretamaharddhikà / piÓÃcà bhÆtakravyÃdà vyÃlaÓcaiva maharddhikÃ÷ // Mmk_40.99 // anekÃkÃrarÆpÃstu anekÃkÃrayonijÃ÷ / rÆpà manojavÃÓcaiva sattvà hiï¬anti medinÅm // Mmk_40.100 // dÃruïà rudhiragandhena samantÃd yojanaæ Óatam / sahasraæ punarÃyÃnti saptasapte 'nuge sadà / mÃnu«ÃïÃæ viheÂhantÃæ paryaÂanti mahÅtale // Mmk_40.101 // ÃhÃrÃrtthina÷ kecit kecit krŬÃnugÃmina÷ / sarve syurvaÓamÃyÃnti d­«ÂamÃtreïa jÃpine / evaæ pÆrvayÃæ tathà dik«i pÆrvÃdhyak«ÃdiÓÃnuga÷ // Mmk_40.102 // savitu÷ sarvanak«atrà sajyotigrahacandramà / mahotpÃdopagrahÃæ sattve virÃjÃÓcaiva diÓÃæ pati÷ // Mmk_40.103 // sasuto saparivÃro vai ÓastrÅ và cÃpi sarvata÷ / sarve te vaÓamÃyÃnti dhyÃnenÃvarjite jità // Mmk_40.104 // (##) vidik«uÓcaiva sarvatra sarvaæ sarvÃsu dik«u«u / suraÓre«Âhà suraÓcaiva strÅpuæsÃdaye bhuvi // Mmk_40.105 // sarvasattvà tathà loke mÃnu«Ã amÃnu«odbhavà / sarve te vaÓamÃyÃnti ye sattvà tri«u sthÃvarà // Mmk_40.106 // ye tu dhÃtujà mukhyà tathà madhyamakanyasÃ÷ / sarve te vaÓamÃyÃnti ad­Óyo d­ÓyÃÓca dhyÃyine // Mmk_40.107 // trividhaæ dhyÃnajaæ karma jye«Âhamadhyamakanyasam / jye«Âhe uttamÃæ bodhiæ prÃpya dhyÃyÅ nivarttate // Mmk_40.108 // anuttaraæ ca padaæ ÓÃntaæ pratyekaæ mÃrgakha¬giïÃm / kanyasà ÓrÃvakÅ bodhi÷ prÃpyate paraniÓrità // Mmk_40.109 // pratÅtyotpattikadharmÃïÃæ hetusambhÆtalak«aïam / te«Ãæ nirodhadharmÃïÃæ evaæ vÃdÅ narottama÷ // Mmk_40.110 // sÃk«Ãtkriyena marhattvaæ caturo paÂalasambhavÃm / hetvÃbhÃsavida j¤Ãnaæ ÓÆnyatà du÷khasambhavam // Mmk_40.111 // nairÃtmyadharmato ni«Âhaæ atyantaæ bhÆtakoÂijam / nirodhamÃrgavad j¤eyanarhatvaæ cÃpi kanyasam // Mmk_40.112 // ÃlayoddhÃtano varttmÃparchedo vadanÃtmatÃm / pipÃsà pratipaccho«Ãvartmopachedo 'tha dehinÃm // Mmk_40.113 // kÃmanadyÃæ sahat­«ïÃæ ÓokaÓalyo 'tha dehinÃm / rudhyante sarvato dhyÃne mÃrge 'smiæ dhyÃnaje hite // Mmk_40.114 // triprakÃraæ tathà karma anekÃkÃracihnitam / tridhà caiva samukhyÃïÃæ trividhà bodhikÅrtità // Mmk_40.115 // kanyasaæ ÓrÃvake bodhi÷ pratyekÃrhakha¬giïÃm / madhyame ca sadà loke nirdi«Âà jinavarai÷ purà // Mmk_40.116 // uttamaæ tu sadà bodhiæ samyak sambuddhatÃæ gatim / evamÃdyà prayogena tridhà karmakriyÃkramam // Mmk_40.117 // Óatadhà bhidyate tatra sahasro 'tha masaÇkhyakam / vrÅhyaÇkuravad j¤eyaæ puna÷ k«etrÃÇkuravat sadà // Mmk_40.118 // tato 'ÇkurÃÇkuravannityaæ santatyà samprakÅrtitÃm / vÅjo«adhavat karma Óukladharmasamanvita÷ // Mmk_40.119 // sattvavij¤Ãnasantatyà punastoyatarad bhavat / pravartate dhyÃnajà dharmà punadhyÅyÅta buddhimÃm // Mmk_40.120 // (##) yathà dhyÃnagatà yogÅ Óuddhiæ paÓyet sarvata÷ / tridhidhaæ triprakÃraæ tu anekÃkÃrasambhavÃm // Mmk_40.121 // siddhiæ mantrayuktiæ ca samÃdhiæ caiva kÅrtitam / dhÃraïyà bodhisattvÃnÃæ trividhaiva samodità // Mmk_40.122 // anekÃkÃravaropetà mantrÃÓcaiva supÆjità / laukikà lokamukhyÃÓca tathà lokottarà sadà // Mmk_40.123 // saugatÅvartmamÃsthÃya dhyÃnaæ dhyÃnaparamparà / sidhyante sarvamantrà vai sarvasattvÃrtthadarÓanÃm // Mmk_40.124 // prÃpnuvastaæ janÃ÷ sarve dhyÃyatÃæ sarvato hitÃm / yaÓa÷ kÅrtiyathÃyu«yaæ sarvavyÃdhipraïÃÓanam // Mmk_40.125 // mÃrgatattvÃrthadaæ j¤Ãnaæ jÅvitaæ cÃpi supu«kalam / prÃpnuvadhvaæ narÃ÷ Óre«ÂhÃ÷ nityaæ dhyÃne samÃhitÃ÷ // Mmk_40.126 // e«a yoga÷ samÃsena nirdi«Âo munivarai÷ purà / adhunà ca mayoktedaæ vidhiyogaæ samÃhitam // Mmk_40.127 // mayÃpyanuttarÃæ bodhiæ samprÃpte me 'm­te padam / ebhireva samÃyogai÷ mantraiÓcÃpi supÆjitÃ÷ // Mmk_40.128 // dhyÃnakarmagatai÷ divyai÷ ÓubhaiÓcÃpi samÃdhibhi÷ / prÃpyamanuttaraæ j¤Ãnaæ buddhatvaæ bhagavÃnÃha // Mmk_40.129 // aparaæ tu pravak«yÃmi tanme nigadata÷ Ó­ïu / krŬÃrthaæ sarvamantrÃïÃæ krŬÃÓatakarmajam // Mmk_40.130 // dhyÃnajenaiva prayogeïa Ó­ïu ma¤juravo janÃ÷ / sadà hitÃhitaæ j¤eyaæ mantriïÃæ ca vikurvaïam // Mmk_40.131 // dhyÃnajenaiva yogena kuryÃd bÃliÓabuddhinÃm / Ãdau tÃvad sadà dhyÃyenmahÃnÃgocchrayaæ jale // Mmk_40.132 // mahodadhi÷ samantÃd vai ÓailarÃjavibhÆ«itam / ratnaÓ­Çgaæ mahoccaæ vai caturantamayaæ Óubham // Mmk_40.133 // tatrÃsÅnaæ mahÃtmÃnaæ buddhaæ trailokyaviÓrutam / sunetraæ dharmabhÆyi«Âhaæ amitÃbhaæ ca jinottamam // Mmk_40.134 // jinaputraæ sadà Óvetaæ lokeÓaæ ca yaÓasvinam / padmaketuæ mahÃsattvaæ mahÃkaruïajodbhavam // Mmk_40.135 // sunetre munivare sthÃne kumÃraæ bÃlarÆpiïam / sadà ma¤juravaæ vindyÃd vicitro bhÆtilak«aïam // Mmk_40.136 // (##) indÅvarakaraæ vÃme dak«iïe sugatÃnabham / jale yo 'tra mahÃnÃgo ananto nÃma nÃmata÷ // Mmk_40.137 // sarvaÓvetastathà nityaæ saptaÓÅr«ajai÷ sphaÂai÷ / taæ dhyÃtvà cintayejjÃpÅ vicitrÃlaÇkÃrabhÆ«itam // Mmk_40.138 // sugatÃt sampratÅcchantaæ tanmukhaæ cÃpi cintayet / evaæ nandopanandau ca nÃgarÃjau maharddhikau // Mmk_40.139 // tatpramÃïocchritau v­ddhyà dviguïaæ cÃpi sarvata÷ / anantakarkoÂakastulyai÷ padmaÓcÃpi maharddhika÷ // Mmk_40.140 // kulika÷ ÓaÇkhapÃlaÓca kapilaÓcÃpi varïata÷ / mahÃpadmo 'tha nÃgendra÷ padmÃbhaÓca late sadà // Mmk_40.141 // vÃsukistak«akaÓcaiva Å«itki¤jalkavarïata÷ / padmÃbhau sarvato j¤eyau vicitrÃkÃrabhÆ«aïau // Mmk_40.142 // ÓaÇkhaÓcaiva mahÃnÃgo ÓuklÃbho varïata÷ Óubhau / ÓaÇkhapÃlo maïirnÃga÷ ÓvetÃbho Å«i varïata÷ / sÃgaraÓca mahÃnÃga÷ mucilindaÓcaiva viÓruta÷ // Mmk_40.143 // k­«ïanÃgo 'tha sarvatra k­«ïavarïÃ÷ prakÅrtitÃ÷ / sarve tulyapramÃïÃstu nandopanando 'tha surcchritau // Mmk_40.144 // elapatro 'tha nÃgendro bhogavÃæ lokaviÓruta÷ / sÃgaro hyuragÃdhyak«a÷ acintyÃdbhutace«Âita÷ // Mmk_40.145 // karoti vividhÃæ karmÃæ ÓuklÃæÓcaiva nibodhatÃm / m­takaæ vi«asuptÃæ và sÃgare naiva kÃrayet // Mmk_40.146 // vastrenÃv­ta k­tvà vai dhyÃnayogena dhÅmatà / Ãk­tya sÃgare sthÃne ÓÅghramutti«Âhate m­ta÷ // Mmk_40.147 // vi«asuptasya sadà nÃgo pÃdenÃkramya cÃlayet / taæ nyaset sÃgare sthÃne nirvi«o bhavati tatk«aïÃt / evaæ jvarapiÓÃcÃæÓca kravyÃdÃæ vyantarÃæ ÓubhÃm // Mmk_40.148 // rak«asÃæ pretakÆ«mÃï¬Ãæ piÓÃcoragamÃtarÃm / grahaÓcaiva sadà loke paraprÃïaharÃæ narÃm // Mmk_40.149 // + + + + + + + vicitrà ÓramamÃÓrità / mÃnu«iæ tanumÃÓritya ti«Âhante bhuvi mÃnu«Ãm // Mmk_40.150 // g­hïante bÃlinÃæ sattvÃæ te«Ãæ dhyÃnenÃnena cintayet / sÃgarasya tu nÃgendrà cintyÃdagratotthitam / dhyÃyÅta mÃtaraæ sattvaæ k«ipraæ mu¤cati bÃlisam // Mmk_40.151 // (##) evaæ da«Âamada«ÂÃnÃæ kÅÂalÆtotthitÃæ n­ïÃm / dadrukiÂimaku«ÂhÃnÃæ pÃmÃkaï¬ÆvicarcikÃm / anyÃæ cotthitÃæ caiva nityaæ bhagandararohitÃm // Mmk_40.152 // plÅhamedodarÃæ caiva tathà padmaæ supadmakam / yak«ÃïÃæ sapadmakaæ caiva tathà padmottaraæ k­Óam // Mmk_40.153 // jvararogagatÃæ sarvÃæ bÃdhyantÃæ n­jabÃlisÃm / sarvÃæ sÃgare sthÃne sanyaset pannagottame // Mmk_40.154 // vividhÃyÃsadu÷khÃnÃæ sarvavyÃdhigadarttinÃm / sanyaset sÃgare sthÃne dhyÃnacintyÃhitena vai / k«ipraæ mocayate nÃga÷ sugatÃj¤Ãæ pratÅcchaka÷ // Mmk_40.155 // eva¤camuragai÷ sarvai÷ sarvakarmakarai÷ Óivai÷ / uragÃdhyak«aistadà sarvaæ vyÃptamambhodatiryagam // Mmk_40.156 // samantÃt sarvato Óre«Âhà uragÃdhyak«Ã maharddhikÃ÷ / samayaj¤Ã ma¤jugho«asya Ãj¤e dÅk«aïatatparÃ÷ / daivayak«ÃÓrità nityaæ mÃnu«ÃïÃæ ÓubhodayÃ÷ // Mmk_40.157 // vyatimiÓraistu karmaj¤airvyatimiÓraphalodayà / kÃle var«adharà nityaæ dhÃrmikÃæ v­ttimÃÓritÃm // Mmk_40.158 // samantÃt toyadhÃrÃbhi÷ + + + + + + + / sasyau«adhye tathà brÅhyÃæ ni«panne phalati haitukam // Mmk_40.159 // megharÆpeïa mÃÓli«Âà paryaÂanti mahÅtale / maharddhikà maheÓÃkhyà kalpasthà mahodayà / te«Ãæ bhogavatÅ nÃma purÅ ambhodamÃÓrità // Mmk_40.160 // yadà dharmaparà marttyà jambÆdvÅpe«u sarvata÷ / tato ti«Âhante mahÃnÃgÃ÷ parivÃrÃÓca te«u vai // Mmk_40.161 // tadà devÃsure yuddhe anubhÆya jayai«iïa÷ / jambÆv­k«agatà tasthu÷ jambÆdvÅpaæ ca madhyata÷ // Mmk_40.162 // puna÷ punarnarÃæ bheje sarvatrÃpratigocarÃ÷ / sarvaÓuklagatÃæ karmÃæ te«u nÃge«u yojayet // Mmk_40.163 // kurvanti samaye bhra«Âà ye nÃgà jalamÃÓrità / kÅÂavopadrutÃæ sarvÃæ vi«Ãæ sthÃvarajaÇgamÃm / mumucu÷ sarvato nÃgà Ãsuro pak«amÃÓritÃ÷ // Mmk_40.164 // pramÃthÅ jhalujhaluÓcaiva kapardÅ cÃpi mahodadhi÷ / bhÅmo bhÅ«aïaÓcaiva durmukho bahumukhastathà // Mmk_40.165 // (##) ete cÃnye mahÃnÃgà atidarpÃbhimÃnina÷ / k­«ïakarme sthità nityaæ vyatimiÓreïa và pare // Mmk_40.166 // maheÓÃkhyà bhÅmarÆpÃÓca vi«ograthijanÃjane / adharmi«Âhà yadà marttyà jambÆdvÅpanivÃsina÷ // Mmk_40.167 // tadà mahÃbhayaæ kuryurvi«amÆrcchÃtidÃruïam / chardirbhramiÓca jÃyeta mahÃmÃryopadravÃæ bahÆm // Mmk_40.168 // du«ÂaÓarÅs­pÃæ loke vis­jantyahitodayà / evaæ te ca mahÃnÃgà bahuprakÃropadravÃÓubhà // Mmk_40.169 // anÃv­«Âi anÃv­«Âiæ vis­jantyahite ratà / te«Ãæ ca darpanÃÓÃya idaæ dhyÃnaæ samÃrabhet // Mmk_40.170 // ma¤jugho«aæ mahÃdhÅraæ bodhisattvaæ maharddhikam / vÃmotpalakaraæ savyaæ dak«iïena varapradam / bhinnagorocanÃbhÃsaæ hemakuÇkumavidvi«am // Mmk_40.171 // garu¬aæ pak«irÃjÃnaæ ÃrƬhaæ sugatÃtmajam / dhyÃyÅta mastake te«Ãæ daæ«ÂriïÃæ sarvavi«otkaÂÃm // Mmk_40.172 // tataste bhinnah­dayÃ÷ trastodvignamÃnasÃ÷ / punarnivarttya gacchante praviÓante ca ru«Ãlayam // Mmk_40.173 // utpÃtÃæ bahuvidhÃæ d­«Âvà aÓubhÃæÓcaiva saÓabdakÃm / evaæ dhyÃyÅta mantraj¤a ma¤jugho«aæ samÃhita÷ // Mmk_40.174 // bahuprakÃrà mantraj¤a nÃgadaæ«ÂrÃæ prakalpayet / anekÃkÃrarÆpÃstu aï¬ajÃæÓca pradaæÓinÃm // Mmk_40.175 // vak«ye samyagbuddhyà ÓÃstrad­«Âena karmaïà / tadgotrajaÓca uragà vai daÓante bhuvi mÃnu«Ãm // Mmk_40.176 // te«Ãæ vidhid­«Âena ÓÃstreïaiva garutmanà / kuryÃt sarvÃïi karmÃïi pak«irÃjena dehinÃm // Mmk_40.177 // k­«ïaÓuklÃdayo nÃgà ye nÃgà bhuvi maï¬ale / vicaranti mahÅæ k­tsnÃæ sÆryarÆpeïa dehinÃm // Mmk_40.178 // sÃdhyÃsÃdhye tato j¤Ãtvà vi«aæ ca caturo hitÃm / pittaÓle«magataæ caiva vÃyuvyativimiÓritÃm // Mmk_40.179 // Óle«maïà vÃruïetyÃhu÷ Óuklavarïo 'tha maï¬ala÷ / pittamaj¤eyajaæ nÃma t­koïÃkÃrasambhavÃm // Mmk_40.180 // (##) agnivarïa sadà raktamÅ«ad bÃhubhapiÇgalam / kulasthamiva bandhÃntaæ caturasraæ vyatimiÓritam // Mmk_40.181 // mÃhendramiti taæ j¤eyaæ k­«ïavarïaæ mahonnatam / Óle«mÃïÃæ ca gajetyÃhu÷ pittajaæ dve«asambhavam // Mmk_40.182 // mohaæ vÃyujaæ j¤eyaæ vyatimiÓraæ k­«ïavarïitam / tadeva sÃttvikaæ vindyÃcchela«maïaæ Óuklavarïitam // Mmk_40.183 // rÃjataæ paittikaæ j¤eyaæ pÅtaraktÃvabhÃsitam / tÃmasaæ vÃtikaæ j¤eyaæ vyatimiÓrahitotvatÃm // Mmk_40.184 // vyantare«vapi sarve«u kÅÂavisphoÂakÃdi«u / sarÅs­pe«u ca sarvatra vyatimiÓraæ liÇgamÅk«ayet // Mmk_40.185 // k­«ïÃbhaæ tatramudyantaæ ma¤jugho«aæ sucintayet / garutmasthaæ sukhÃsÅnaæ bÃlarÆpaæ sukhodayam / cintayed vyantarairdu«Âaæ mÃnu«e«Ãdasandhi«u // Mmk_40.186 // tato 'rddhaæ cintayed divyaæ kumÃraæ bÃlarÆpiïam / viÓvarÆpaæ mahÃtmÃnaæ garutmattoparisthitam // Mmk_40.187 // tadÃsÅnaæ mahÃbhÃgaæ ÓaratkÃï¬ÃkÃravidvi«am / ÆsabhyÃæ cintayed dhÅmÃn nÃbhisyÃdadhyomagam // Mmk_40.188 // pÅtÃbhaæ cintayed dhyÃyÅ ura÷sthÃne susuptigam / ma¤jugho«aæ mahÃvÅryaæ pak«irÃjÃgravÃhanam // Mmk_40.189 // Óira÷sthÃne tathÃcintya÷ dhyÃyÅta garu¬adhvajam / ÓuklÃbhaæ vainateyasthaæ bahisthaæ cÃtha cintayet // Mmk_40.190 // sÃttvike vi«amÆrcchà tu Óle«maæ vamanti sarvata÷ / lÃlà ca sruvate 'jasraæ nimajjate ca muhurmuhu÷ / taæ vidyÃt sÃttvikaæ da«Âaæ Óuklapak«Ãhito bhavet // Mmk_40.191 // bhramate kampate caiva stabdhe k«obhe sarveÓvara÷ / vi«e ca pittaje mÆrcchà dÃgho jÃyati dÃruïÃm // Mmk_40.192 // rÃjase daæ«Âriïe da«Âro etad bhavati ce«Âitam / tÃmase tamasaæ moha÷ mÆrcchà nidrà ca jÃyate // Mmk_40.193 // vyatimiÓrairvyatimiÓraæ tu ce«Âà bhavati dÃruïam / sattve bhavati ÓuklÃbha÷ daæ«Âre bhavati mÃnu«e // Mmk_40.194 // rÃjasÅ pÅtavajj¤eya÷ chavivarïÃÓca ki¤cana / k­«ïavarïÃtha mohÃtmà chavivarïÃtha jÃyate // Mmk_40.195 // (##) vyatimiÓre dhÆmravarïastu ÃpÃï¬uÓcÃpi kvacittathà / sÃttviko rÃjasaÓcaiva Óuklapak«Ãhijodbhavà // Mmk_40.196 // tÃmaso miÓriïaÓcaiva ahijà k­«ïavarïinÃm / tatkulÃkulino hyete uragÃdhyak«eÓvaro su ve / Ãsuraæ pak«amÃÓli«Âà vicaranti mahÅtale // Mmk_40.197 // daæÓate«Ãæ mÃnu«Ãæ loke adharmi«Âhà nÃgajÃtaya÷ / krÆrÃ÷ krÆratarà loke ÃhÃrÃrthaparà sadà // Mmk_40.198 // kecid viheÂhanÃrthÃya daæ«Âriïo prÃïaharà pare / vi«anirnÃÓanÃrthÃya sarvadaæ«ÂropajÅvinÃm // Mmk_40.199 // idaæ dhyÃnavaraæ mukhyaæ yathÃliÇgÃnuvarninam / sannyaset prÃïinÃæ cintyà k«ipraæ mu¤cati tadvi«am // Mmk_40.200 // sarvadà sarvakÃlaæ tu sarvavyÃdhi«u yojayet / sarvopadravÃæ hanti dhyÃne«veva prati«Âhità // Mmk_40.201 // yathà nÃgà tathà sattvà rÃk«asà grahamÃtarà / paraprÃïaharÃÓcaiva du«ÂacittÃtha mÃnu«Ã÷ / sarvavyÃdhimatà loke liÇge«veva tu yojayet // Mmk_40.202 // dhyÃnaæ dhyeyaæ tathà muktiæ karmaæ cÃpi sadà nyaset / kumÃrarÆpaæ mÃÇgalyaæ pavitramaghanÃÓanam // Mmk_40.203 // ma¤jugho«aæ mahÃvÅraæ jinaputraæ maharddhikam / sagarutmante sukhÃsÅnaæ udayante ravimaï¬ale // Mmk_40.204 // dhyÃyÅta sarvato mukhyaæ mantranÃtheÓvaraæ vibhum / sarvatra cintito dhyÃnasarvavyÃdhipranÃÓana÷ // Mmk_40.205 // sarvakarmÃïi kurvÅta sarvasattve«u sarvadà / sarvaæ stambhayate hye«a sarvaæ Óobhayate Óubham // Mmk_40.206 // sarvamantrÃÓca lokÃnÃæ asmin dhyÃne nibodhità / siddhiæ gacchanti te k«ipraæ parakalpe 'pÅhodità // Mmk_40.207 // ye ca tÃthÃgatà mantrà vajrÃbjakulayorapi / + + + + + Óakrendrabrahmarudrayo÷ // Mmk_40.208 // ÃdityavasavendrÃïÃæ nak«atragrahajyoti«Ãm / garu¬oragayak«ÃïÃæ ­«imukhyà sapÆtanÃm / sarvamantrÃÓca siddhyante asmiæ kalpe tu dhyÃyine // Mmk_40.209 // (##) paratantravidhÃne 'pi svatantreïÃbhyantareïa và / kuryÃt karmasiddhiæ ca k«ipraæ dhyÃnagatena vai / Ãdityamaï¬ale dhyÃtvà udayante viÓvarÆpiïam // Mmk_40.210 // kumÃraæ bÃliÓÃkÃraæ ÓiÓubhÆ«aïabhÆ«itam / ÃrƬhamaï¬ale dÅptaæ garutmante 'tha vainate // Mmk_40.211 // mÅd­ÓÃkÃramavyaktaæ mÆrje cÃpi sucintite / d­«Âvà parabalastambhaæ jÃyate ca manÅ«itam // Mmk_40.212 // sarve ca da«ÂÃ÷ stabhyante n­tyante ca parasparam / hasante ÃturÃ÷ sarve grahÃvi«ÂÃÓca dehinÃm // Mmk_40.213 // jvarÃrtà mÆrcchità ye ca utti«Âhante drutaæ tata÷ / krandante vividhà Ãrtà bhÅmanÃdaæ karoti vai // Mmk_40.214 // grahamÃtarakÆ«mÃï¬ai÷ g­hÅtÃnÃæ bhuvi mÃnu«Ãm / ebhirliÇgaistadà mantrÅ lak«ayedetÃæ samÃhita÷ // Mmk_40.215 // icchayà mocayet k«ipraæ vi«asaÇkramaïaæ tu vai / krŬÃpayati bhÆtÃnÃæ tadà yogÅ ririæsayà // Mmk_40.216 // Ãdityamaï¬ale nìŠprayoktavyà vi«amÆrcchite / ravinìÅprayogeïa sarvaprÃïi sa cÃlayet // Mmk_40.217 // nirvi«o bhavate supta÷ vi«asthÃvarajaÇgama÷ / tatotti«Âhate k«ipraæ vi«asupto na saæÓaya÷ // Mmk_40.218 // anyaÓca varddhate k«ipraæ vi«Ãrtto bhuvi bhÆtale / punaranyo punaÓcÃpi anyÃdanyataro 'pi và // Mmk_40.219 // evamprakÃrai÷ sarvatra ÓataÓo 'tha sahasra÷ / yÃvannìÅprayogeïa tÃvad bhÆtÃni pÃcayet // Mmk_40.220 // vastrakudyastathà kumbhe asmatoyahutÃÓane / k«aïena cÃlayennìÅæ tatrasthaæ vi«amÃvi«e // Mmk_40.221 // sarve hyÃturÃ÷ svasthÃstatk«aïÃdeva bhÆtale / evamÃdyaprayogeïa kuryÃt karma ÓatëÂakam / asaÇkhyaæ ca vidhiæ kuryÃt paramantrÃs­tena và // Mmk_40.222 // e«a prayoga÷ samÃsena dhyÃno hyukto 'tha jÃpinÃm / prayoktavya÷ kalpanikhila÷ paratantro garutmana÷ // Mmk_40.223 // (##) mataæ saÇkalpajaæ proktaæ Óaivaæ cÃpi viÓe«ata÷ / sarve ca laukikà mantrà prayoktavyà dhyÃnavistare // Mmk_40.224 // iha ma¤jurave kalpe dhyÃnenaiva viÓe«ata÷ / sarvatantraprayogaiÓca mantraiÓcÃpi supÆjite / matayo ye 'pi kalpÃrthÃ÷ prayoktavyà iha te sadà // Mmk_40.225 // yoge 'smin dhyÃnaye divye kalparÃjodite iha / dhyÃnena sarve niyoktavyà yuktihetunira¤jane // Mmk_40.226 // sÆk«maÓcittavi«aye mantrasiddhinibandhane / muniputrodite Óuddhe sarvabuddhÃrthamodite / jÃpino dhyÃyate nityaæ sarvasiddhisupu«kalà // Mmk_40.227 // iti bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓriyamÆlakalpÃd a«ÂatriæÓatima÷ mahÃkalparÃjapaÂalavisarÃd dvitÅyasarvalokatattvÃrthatÃrakrŬÃvidhisÃdhanopayikasarvakarmadhyÃnapaÂalanideÓa÷ parivarta÷ samÃpta÷ // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷, punarapi ÓuddhÃvÃsabhavanamavalokya, ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷! sarvabuddhÃnumodite tvadÅyamahÃkalparÃjamahÃvisare mahÃmantracaryÃnuvartake sarvasamayÃnupravi«Âe mahÃmÆlakalprapravi«ÂÃspadabhÆte pa¤camasarvabhÆtarutaj¤ÃnÃbhij¤Ãnaæ sarvabhÆtarutaj¤ÃnÃcintyagocaraæ e«a te pak«iràgarutmà svamantracaryÃnuvartanarutaj¤ÃnÃbhij¤ÃnÃæ sarvamantrÃïÃæ sarvamantrÃïÃæ sarvakalpÃnÃæ svasamayamanupravi«ÂasarvalaukikÃnÃm e«a eva te bhëi«yati sarvatiryagyonigatÃnÃæ sarvapak«irÃjagarutmanÃæ sarvamantrakalpagocararutaj¤Ãnaæ ca caritaæ ceti // atha khalu tasmÃt par«anmaï¬alÃd vainateyo garutmà bodhisattvÃdhi«ÂhÃnenÃnekairgaru¬aÓatasahasrai÷ pariv­ta÷ utthÃyÃsanÃt par«anmaï¬alaæ pradak«iïÅk­tya, yena ma¤juÓrÅ÷, tenopasaÇkramya, mahÃbodhisattvasya pÃdau k­täjalipuÂa÷, ma¤juÓriyametadavocat - ahaæ mahÃbodhisattva asmiæ mahÃkalparÃje sattvÃnÃmarthÃya hitÃya sukhÃya karmÃntaraÓataæ sarahasyaæ bhëi«ye / tat sÃdhu mahÃbodhisattva anumodatu / atha ma¤juÓrÅrvainateyametadavocat - bhëa bhëa mahÃsattva sattvÃnukampayà / atha vainateyo buddhÃdhi«ÂhÃnena svakÅye Ãsane ni«adya, prah­«Âamanasi karmottaraÓataæ sarahasyaæ bhëati sma / nama÷ samantabuddhÃnÃmapratihataÓÃsanÃnÃm / tadyathà - om Óakuna mahÃÓakuna vitatapak«a sarvapannaganÃÓaka khakha khÃhi khÃhi samayamanusmara / hum ti«Âha bodhisattvo j¤Ãpayati svÃhà / karmottaraÓataæ bhëate sma / nÃgÃkar«aïaæ, nÃgadamanaæ, nÃganigrahaïaæ da«Âamada«ÂÃveÓanaæ, vÃcayà sarpamÃvÃhÃnaæ, sarpanigrahakaraïaæ vi«akrŬanaæ, sarvavi«akrÃmaïaæ, vÃcà manasà buddhyà vÃ, po«adhiko trirÃtro«ita÷, ÓukladvÃdaÓyÃæ nadÅtÅre Óucau deÓe pa¤caraÇgikasÆtreïëÂahastaæ maï¬alakaæ k­tvÃ, a«Âapadmaprati«Âhitaæ, tatra madhye bhagavÃæ dharmaæ deÓayamÃna÷ likhet / tasya dak«iïenÃryama¤juÓriyaæ k­täjalipuÂo bhagavato mukhamavalokayamÃnaæ likhet / bhagavato buddhasya vÃme nÃrÃyaïaæ caturbhujaæ likhet sarvapraharaïahastam / tatsamÅpe garu¬aæ vik­tarÆpam / tadanantaraæ vinatÃbharaïaæ ca likhet / Ãryama¤juÓriyasya p­«Âhata÷ ÃryÃk«ayamatiæ sudhanaæ subhÆtiæ ca likhet k­täjalipuÂà / evamabhyantaramaï¬ale lekhya, pÆrvadvÃre bÃhyata÷ Óulkabhasmanà vajraæ samÃlikhet dak«iïena k­«ïavarïikayà kha¬gam uttareïa pÅtavarïikayà gadaæ likhet / paÓcimena raktavarïaæ pÃÓaæ samÃlikhet // evaæ bÃhyamaï¬alebhya÷ mÆlamantreïa sarvadevÃhvÃnanaæ k­tvÃ, sarvapu«pai÷ sarvagandhairabhyarcya, guguÊudhÆpaæ, trimadhÆreïa ca baliæ dattvÃ, te«Ãmagrata÷ khadirasamidbhiragnimupasamÃdhÃya, sarvasattvebhya÷ kÃruïyacitamupasthÃpya, nÃgÃsanopavi«Âa÷ sarpakaïÂakÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / tata÷ siddhinimittaæ sarpà Ãgacchanti / arghyo deya÷ / evaæ siddhirbhavati / (##) svamantramÃvartya vadet - mama siddhiæ vidhÃya gacchata / tato gacchanti / tato visarjya mÆlamantreïaiva samabhyuk«ayet / tata÷ karmaæ samÃrabhet / sarvaæ ca balidravyamapsu k«ipet / paÓcÃd vÃcÃmÃtreïa sarvavi«akarmÃïi karoti // vidve«aïaæ kartukÃma÷ sarpÃsthÅni vi«ÃktÃmekaviæÓatyÃhutiæ juhuyÃt / vidve«o bhavati // utsÃdayitukÃma÷ sarpanirmokakhaï¬ÃnÃmekaviæÓatyÃhutiæ juhuyÃdutsadyati / kÃkapak«ÃïÃmekaviæÓatyÃhutiæ juhuyÃt sadya÷ kÃkavad bhramati / strÅpuru«avaÓÅkaraïe sar«apÃïÃæ gh­tÃktÃnÃmekaviæÓatyÃhutiæ juhuyÃd vaÓyà bhavanti / rÃjÃnaæ rÃjamÃtraæ vaÓÅkaraïe paramÃnnasya gh­tÃktasya ekaviæÓatyÃhuti juhuyÃd vaÓo bhavati / lo«Âakamabhimantrya, agnau prak«ipet na tapati / t­ïena mok«a÷ / uktena matsyà na badhyanti / cetanamacetanaæ và sattvaæ choÂikayà Ãkar«ayati / sarvavyÃdhine udakÃbhi«ecanena svastho bhavati / daï¬amabhimantrya dvÃramÃharet, apÃv­taæ bhavati / tameva daï¬aæ nÅlapaÂaprÃv­taæ g­hya saÇgrÃme gacchet, parasainyaæ darÓanÃd bhidyati / svaÓÃÂake granthibandhanena sarvamantrÃ÷ stambhità bhavanti / mukte mok«a÷ / sarpavadanaæ bhasmanà pÆrayet / yasya nÃmaæ g­hya karoti, sa mÆko bhavati / gaï¬avi«aæ sak­jjaptena udakena hanet / gaï¬aæ saÇkucati / patati ca paravidyà / anena badhnÅta / tathaiva mok«ayati / i«Âakamabhimantrya mÃvarttya japet / parabaddhagranthiæ stobhayati / evaæ var«ÃpayitukÃma÷ pÆrvoktaæ maï¬alakaæ lekhya, pÆjÃæ k­tvÃ, agnimupasamÃdhÃya, varuïasamidhÃnÃma«Âasahasraæ juhuyÃt; ìhakaæ var«ati / evaæ yÃvaddaÓìhakaæ var«ati / pippalÃmabhimantrya hastena g­hya, yÃvaddiÓaæ k«ipati; tatra aÓanaæ saÇkrÃmati / agnidÃhepye«a eva vidhi÷ / udakamavataraïamevaæ kartavyam / nÃgÃnutsÃrayati / m­nmayaæ sarpaæ k­tvà yamicchati taæ daÓÃpayati / aÇgÃrasarpasya e«a eva vidhi÷ / punarapi mok«ayati / sar«apÃn saptajaptÃn caturdiÓaæ k«ipet / sarpà Ãgacchanti / maï¬alabandha÷ kÃrya÷ / pÃnÅyenÃbhyuk«ya visarjayet / udakena mok«aïaæ le«Âunà nÃgÃkÃr«aïaæ pÃæsu parijapya udake k«ipet; nirvi«a bhavanti / dhanuæ g­hya alohÃÓcatvÃra÷ ÓarÃ÷ caturdiÓaæ k«eptavyà / sarpaæ Óaracalitaæ g­hya Ãgacchanti / sa ca nÃgo vaktavya÷ / vi«aæ pratipibeti / pibati da«Âakotti«Âhati / atha sarpÃïi Óallayituæ pÃnÅye pÃnÅyenÃbhyuk«ya tasya tasya ÓarÃ÷ patanti / sarpaÓcÃk«ato bhavati / valmÅkam­ttikayà cattvÃro nakulà kartavyà / pÃnÅyamabhimantryÃbhyuk«ayed÷; gatvà sarpÃpahÃyà gacchanti / Ãgatà vaktavyÃ÷ - vi«aæ pratipibasveti / pibanti m­taka utti«Âhati / aÇgÃramabhimantrya, rekhÃæ k­tvÃ, arkalatayà tìayet; tata÷ sarpo vadhyairÃk­«yamÃïo Ãgacchati / vi«aæ pratipibeti pibati / da«Âako nirvi«o bhavati / dhvajaæ chatraæ vÃbhimantrayet / yÃvanto m­takÃ÷ vi«apÅtakÃÓca sarve nirÅk«ya nirvi«Ã bhavanti vÃditramabhimantrya vÃdayet / Órutvà nirvi«Ã bhavanti / pÃæsunà pa¤caraÇgikeïa maï¬alamÃlikhya tÃlaÓabdaæ dÃtavyam / tato nÃgÃ÷ sarpÃÓcaturdiÓamÃgacchanti / te maï¬alaæ praviÓanti / na bhetavyam / ÓikhÃbandhamÃtmarak«Ãæ ca kÃrayet / ak«iïyabhimantrya kruddhau nirÅk«ya vÃmÃÇgu«Âhaæ nipŬayet / tatk«aïÃdeva patati / sarpa (##) iva rÆpeïa kurute / mukte mok«a÷ / evaæ vÃcayà da«Âamada«Âaæ và veÓayati mok«ayati / vi«ïunirmÃlyamabhimantrya yatra rathyÃyÃæ g­he và k«ipati, tatk«aïÃdeva sarpo mÃnu«aæ daÓati / pÃnÅyenÃbhyuk«ità nirvi«Ã bhavanti / hastotk«epeïa «aïmÃsikamupastobham / ÃtmÃna abhimantrya sarpairyathe«Âaæ daæÓÃpayet / vi«o 'sya na kramate / kaÂakakeyÆrakuï¬alairÃtmÃna ralaÇkaroti / pÃæsumabhimantrya karïe japet / udakenÃpi vyajanenÃpi manasà siddhirmantramÃvartya bhÆmau pÃæsuæ dadyÃt / m­taka utti«Âhati / mahÃmÃæsa gh­tena saha dhÆpa÷ pu«Âikaraïam / mÃnu«ÃsthicÆrïaæ kÃkolÆkapak«Ãïi ca dhÆpa÷ mÃraïam / madanaæ tu«abÅjÃni utsÃdano dhÆpa÷ / sar«aparÃjikÃdhÆpaæ jvarakaraïaæ, kodravabi¬Ãlavi«Âhaæ vidve«aïaæ, kapÃlacÆrïamadhÆkacÆrïaæ caikata÷ k­tvà madhunà saha dhÆpa÷ utsÃdane / moraÇgÅ eraï¬anÃlaæ utsÃdane dhÆpa÷ / gopittaæ mÃnu«Ãsthi ca gh­tena ÓatrormÃraïe dhÆpa÷ / matsyÃï¬aæ prasannà ca karpÃsÃsthisamanvitam / deÓÃntaragatasya dhÆpa÷ ÓÅghramÃnayati naram // Mmk_41.1 // vidalÃni masÆrÃïÃæ mÃæsaæ kukkuÂÃï¬asya tu / e«a praviÓatasya dhÆpo deya÷ akÃr«aïamata÷ param // Mmk_41.2 // bhallÃtakasya vÅjÃni tilatailena yojayet / e«Ãkar«aïadhÆpa÷ dadyÃdÃkar«aïasya // Mmk_41.3 // gh­tagugguluæ dadyÃt / dhÆpo roganÃÓanam / tilasar«apairdhÆpaæ datvà tÃnyeva juhuyÃt / saptarÃtraæ trisandhyaæ yasya nÃmnà vaÓa÷ / lavaïaæ rÃjikÃhutima«Âasahasraæ juhuyÃt trisandhyaæ saptarÃtram / mahÃpuru«avaÓÅkaraïam / kapÃlacÆrïaæ sahasrÃbhimantritaæ k­tvà yamicchati taæ cÆrïena saæsp­Óya vaÓamÃnayati / ÓmaÓÃnabhasmasahitena yaæ cÆrïayati taæ jvareïa g­hïÃpayati mok«ayati / nakularomÃïi sar«apÃïi ca sarpanirmokaæ yasya nÃmnà dhÆpo dahati sa sarvalokavidvi«Âo bhavati / tilairvaÓÅkaraïaæ, arthotpÃdanÃni ca kurute / tilataï¬ulairgh­tÃktairnÃrÅ vaÓamÃnayati / yavatimaï¬ÆkavasÃæ nÃgasthÃne trirÃtraæ juhuyÃt / devÃæ var«Ãpayati / m­ïmayaæ garu¬aæ k­tvà karasampuÂena g­hya aæsamÃtramudakamavatÅrya arddharÃtraæ japet, yasya nÃmnà sa vaÓo bhavati / ÓmaÓÃne taï¬unÃæ prakÅrya devah­dayaæ sthÃpya praharaïaæ japet v­ttiæ kalpayati, saparivÃrasya / nakulamÆ«akaromÃïi karpÃsÃsthidhÆpa÷ sarvabhÆtavaÓaÇkara÷ / vi«aæ bhallÃtakaæ madhunà sahadhÆpa÷ vaÓÅkaraïam / kukkuÂÃï¬akapÃlÃni kaÂutailena saha dhÆpaæ vaÓÅkaraïam / palÃÓaæ surasabÅjÃmi madanapu«pÃïi dhÆpo vaÓÅkaraïe / Óatapu«pà devadÃruæ purÅ«aæ maï¬Ækaæ caÂakasya dhÆpo vaÓyÃrtha÷ / yavÃstilà dÆrvà ca gomÆtreïa dhÆpo vaÓÅkaraïe / haritÃlaæ kÃkajihvà ca Óoïitena dhÆpa÷ mÆkÅkaraïe / mÃnu«aromÃïi gomÃæsenaikatastailena saæyukto dhÆpo rogakaraïe / kÃkapak«olÆkapak«Ãïi ca nimbatailena uccÃÂane / guggulugh­taæ sÅdhusahitaæ dhÆpo 'yaæ sarvasattvapriyaÇkara÷ / patrakaæ tvacaæ turu«ke dhÆpaæ sarvasattvÃnubandhakaram / Ãj¤Ãkaro bhavati / turu«kaæ (##) candanaæ karpÆreïa saha a¤janaæ rÃjavaÓÅkaraïam / pÆjÃbalividhÃnaæ k­tvà vi«ïupratimÃyà agrata÷ upari«ÂÃnmahÃmÃæsÃhutÅna«Âau hutvëÂasahasraæ japet trirÃtram, dravyaæ yamicchati / ÓmaÓÃnabhasmanà pratik­tiæ k­tvà mahÃmÃæsadhÆpaæ dattvà kuÓaviï¬akopavi«Âa÷ a«Âasahasraæ japet rÃtrau ÓmaÓÃne, yamicchati tamÃnayati / Ãj¤Ãæ karoti / uccÃÂane karpÃsÃtu«Ãæ juhuyÃt kÃkapak«ai÷ k«aïÃduccÃÂano bhavati / ÓmaÓÃna udumbarasamidhÃbhiragniæ prajvÃlya kapÃlopavi«Âa÷ sarpaka¤cukaæ juhuyÃt / annamak«ayaæ bhavati / ÓmaÓÃnÃsthicÆrïaæ sar«apasahitama«Âasahasraæ juhuyÃt yasya nÃmnÃ, sa yojanaÓatÃdÃgacchati / sarvakÃme«u kartavya÷ / devo Óvetacandanena vitatapak«a sarvanÃgÃbharaïaæ tÅk«ïaghoraæ vik­tÃnanaæ vik­tanakhaæ padmopavi«Âaæ adhodattad­«Âiæ nimnataraæ këÂhe kuÂye bhittau và po«adhikena karmakÃreïa kÃrÃpayet / vitastimÃtraæ k­tvà tasyÃgrata÷ sarvakarmÃïi kuryÃt / palÃÓe pu«ÂikÃmena, bailvaæ vaÓyÃrthahetunÃ, udumbaraæ ca putrakÃmÃya, gokÃma÷ ÓirÅ«amayaæ madhukaæ và dravyakÃma÷ kÃrayed vidhivat / sÆkaramÃæsena phalakÃmam / aÓvamÃæsenÃpatyaæ bhavati / k­«ïasÃramÃæsena ÓriyÃrthÅ, p­thutamÃnukÅrtikÃmo và strÅkÃma÷ p­thivÅkÃmo vÃ, vyÃghramÃæsaæ vyavahÃradivijayÃrthÅ mahÃmÃæsam vastrÃrthÅ hastibalà rÃjavaÓikaraïe atibalà rÃjÃmÃtyavaÓÅkaraïe aÓvagandhÃæ juhuyÃt / utsÃde hastiromÃïi, picumardamabhicÃre tu ete këÂhà proktÃ÷ // paÂakaraïaæ bhavati / dhÃtusauvarïa pau«Âike prakti÷ / rajatÃdÅæ kÅrtiv­ddhaye / kÃkapak«ahomenotsÃdayati / g­dhrapak«airmÃrayati / kauÓikapak«airvidve«ayati / mayÆrapak«airvidve«ayati / mayÆrapak«airdhanÃni dadyÃt / tittiripak«ai÷ strÅæ magulipak«ai÷ putrÃæ, kÃkapak«ai÷ suvarïam, ÂiÂÂibhipak«airmohanam / ÓvamÃæsenotsÃdayati, mahi«amÃæsenÃkar«ayati, ÃbhicÃruke mahÃmÃæsena, ÓÃntike m­garomÃïi kanyÃrthÅ ulÆkaromÃïi deÓaghÃtecchà galaromÃïi vidve«aïe mÃnu«aromÃïi ÃbhicÃruke mÃnu«yaromÃïi ÓatrunÃÓane sarve«veva te«u trisandhyaæ saptÃhiko homa÷ / smaraïamÃtreïÃhaæ sarvavi«akarmÃïi karomi / satatajapena sarvakarmÃïi karomi / yo mama bhagavaæ asmiæ kalparÃje mantraæ sÃdhayamÃna÷ trisandhyamudÅrayi«yati, tasyÃhaæ sarvavi«opadravacikitsÃæ kari«yÃmi / p­«Âhato 'nubaddho bhavi«yÃmi // atha tasmin samaye svarÆpamudrÃæ bhÃvayati sma / aÇgu«Âhau parasparave«Âitau k­tvà Óe«ÃÇgulyo pak«avat saæsthità syÃd / garu¬arÆpameva mama proktaæ pinÃkinà mudrà // asya sandarÓanÃnnÃgà vidravanti bhayÃrdità / aghomukhÃstu aÇgulya÷ mantreïÃnena mantravit // Mmk_41.4 // om ja÷ // nÃgadamanÅti vikhyÃtà nÃgÃnÃæ darpanÃÓanÅ / padmakoÓapratÅkÃÓau aÇgulya÷ pÃrÓvata÷ sthitau // Mmk_41.5 // (##) aÇgu«Âhau madhyata÷ sthÃpya ni«pŬyÃÇgulyaæ tu yatnata÷ / nÃgadamanÅti vikhyÃtà divyà divye«u karmasu // Mmk_41.6 // anÃmikà tarjanÅ caiva madhyamena susaæsthitam / aÇgu«Âhau vaktrasaæsthÃnaæ Óe«Ã pÃrÓvata÷ sthitÃ÷ // Mmk_41.7 // garu¬anÃdeti vikhyÃtà sarvanÃgÃnutrÃsinÅ / yÃni ca mayoktÃni sarvamantre«u sÃdhane // Mmk_41.8 // laukike gÃru¬e ÓÃstre + + + + + + + / sarve te 'nenaiva kartavyà sarvasattvÃnukampayà // Mmk_41.9 // ki¤citkÃryà aÓe«Ãstu mÆlakalpÃrthasÃdhakà / asmiæ kalpavare nityaæ sarvasattvÃnuvarïite // Mmk_41.10 // prasiddhÃ÷ sarvakarmÃrthÃ÷ sarvasattvÃrthapu«kalÃ÷ / te vai mantramukhye tu prayoktavyÃ÷ karmavistare // Mmk_41.11 // iha kalpavare mÆle prati«Âhà k«mÃtalena te / samu«atsarvabhÆtÃnÃmiha mantras­tairguïai÷ // Mmk_41.12 // vistarej¤a÷ sarvato d­«Âyà sarvasattvÃnukampane / prasiddhaæ siddhikÃmÃnÃæ hetuyuktisamÃÓritÃm // Mmk_41.13 // kuryu÷ sarvata÷ siddhi÷ sarvamantre«u dehinÃm / sarvasattvÃÓca sÃnnidhyaæ kalpe«u manasepsitam // Mmk_41.14 // itihÃsapurÃv­ttaæ vartamÃnamanÃgatam / kathayantye«a saæyogÃnmantramudrasamÅraïÃt // Mmk_41.15 // Ãk­«Âà e«a bhÆtÃnÃæ mantro 'yamaparÃjita÷ / ÅÓÃna÷ sarvabhÆtÃnÃæ rudro 'yaæ surapÆjita÷ // Mmk_41.16 // tambako tryak«arÃj¤eyo kalpastho 'tha mahÅtale / himÃdrinilayo nityaæ umÃpatimaheÓvara÷ // Mmk_41.17 // t­ÓÆlÅ kha¬gadh­g j¤eya÷ pinÃkÅ v­«abhadhvaja÷ / gaïÃdhyak«a÷ ÓÆlinaÓcaiva maheÓÃkhyo 'tha maharddhika÷ // Mmk_41.18 // ak«aro 'k«aramityÃhu÷ kapardÅ tu gadÃyudha÷ / e«a mantro mahÃrthastu sarvabhÆtÃrthakampaka÷ / kuryÃt sarvÃïi karmÃïi sarvakarme«u sÃdhanam // Mmk_41.19 // e«a devo mahÃtmà vai mahÃdeveti kÅrtyate / prasiddha÷ sarvakarmÃrthe phalahetusadÃprade / tasya mantraæ pravak«yÃmi Ó­ïudhvaæ bhÆtikÃæk«iïa÷ // Mmk_41.20 // (##) om stha÷ nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃm / trailokyagurÆïÃmacintyÃdbhutarÆpiïÃm / Óivodbhavodbhava bhuvanatrayapÆjitÃya hÆæ hÆæ pha pha // e«a mantro mahÃmantra÷ sarvaÓatrubhayaprada÷ / Ãyu«at sarvabhÆtÃnÃæ karma ÓÃntikapau«Âike / sarve«veva hi karme«u prayoktavyo manasodbhavai // Mmk_41.21 // sarvabhÆtarutaj¤Ãnaæ abhij¤aj¤Ãnace«Âitam / abhij¤avaÓità caivaæ sarvaÓÃstraj¤atÃæ samam / prÃpnuyÃt pu«kalÃæ cÃrthÃæ phalahetusamudbhavÃm // Mmk_41.22 // yÃvantyo laukikà mantrà sarvÃÓca supu«kalà / tÃæ sarvÃæ prÃpnuyÃnmantrÅ siddhamantrastu buddhimÃæ // Mmk_41.23 // yÃvanto laukikà mantrà ÓaivÃÓcÃpi supÆjità / mantrà gurutmane cÃpi siddhihomaphalonmukham // Mmk_41.24 // sarvalaukikamantrÃstu indrarudrodbhavodbhavà / te syurmantraràsarve nibaddhà vidhihetuta÷ // Mmk_41.25 // yÃmyÃgnivÃyutoyÃnÃæ kubero mÃtaro dayà / saÇkhyà dvÃdaÓakà hye«Ã brahmeÓÃnapÆrakÃ÷ / savitu÷ ÓakradevÃnÃæ pitÃmahasupÆjakà // Mmk_41.26 // kÃmadhÃtveÓvarà khyÃtà ye mantrÃmaracÃriïÃm / sarve te vaÓamÃyÃnti mantre nÃmÅritÃdhipa // Mmk_41.27 // + + + svayÃmyadagninÃæ divaukasajalaukasÃm / diÇmandirÃÓrayà ye ca vidik«u ÓcÃpi cÃriïa÷ // Mmk_41.28 // tadordhvaæ nabhastale cÃpi adha÷ pÃtÃladhÃmakÃ÷ / pathoÓrayasamÃpannà phaïino ye maharddhikà // Mmk_41.29 // himÃdrikuk«isaævi«Âà vindhyakuk«au samÃÓrità / mahÃdhÃtuvare citre mahÃÓaile 'tha viÓrute // Mmk_41.30 // nÃnÃdevagaïÃkÅrïe siddhacÃraïasevite / apsarogaïasaÇgÅte sumero ravirivojjvale // Mmk_41.31 // yatrasthà ye 'tra nÃgà vai ye tu bhÆtagaïÃÓrayà / vicitrarÆpiïo ye và tata÷ sthà ye samÃgatà / sarve te vaÓamÃyÃnti mantreïÃnena yojità // Mmk_41.32 // ye ca divyagaïà mantrà sarvabhÆtabhayapradà / sarve te vaÓamÃyÃnti mantreïÃnena yojità // Mmk_41.33 // (##) girigahvaradurge«u vicitrai÷ kandarodarai÷ / mandirairhemasaÇkÃÓairnivasanti mahÅtale // Mmk_41.34 // sarvabhÆtagaïÃdhyak«Ã vividhà hÃriïo janÃ÷ / + + + + + + + + nivÃse«vabhikÅrtitai÷ // Mmk_41.35 // divyabhÆtagaïÃdhyak«Ã vicitrÃÓcaiva rÆpiïa÷ / sarvabhÆtagaïÃÓcaiva vicaranti mahÅtale // Mmk_41.36 // vividhÃkÃramukhyÃstu vicitrà rÆpagatÃÓrayà / vividhÃkÃravicÃrasthau vividhÃmbarabhÆ«aïà // Mmk_41.37 // te sarve mantramukhyena pathevÃrapaÓyatà / anetà sarvamantrÃïÃæ laukikÃnÃæ maharddhikÃm // Mmk_41.38 // sarvabhÆtavaÓaæ kartà prabhramanteÓvaro vara÷ / sarvamantreÓvarÃæ mukhyÃæ yamarudrendravÃsavÃm // Mmk_41.39 // mantranÃtho 'tha mukhyastu sarvalaukikamagrajÅ / vibharti sarvato mantrÃæ kalpÃæÓcaiva supu«kalÃm // Mmk_41.40 // e«a mantreÓvaro deva adhipati÷ sarvamantrarà/ sarvavighneÓvaro mantrÅ smartavya÷ sarvajÃpibhi÷ / ugramugre 'tha mantrÃïÃæ prabhureva pragÅyate // Mmk_41.41 // sarvasmiæ Óaivatantre vai sarvalaukikace«Âitai÷ / caritaæ cÃpi bhÆtÃnÃæ rutaæ cÃpi japet sadà / mantribhi÷ sarvakÃlaæ vai prayoktavya÷ siddhikÃæk«ibhi÷ // Mmk_41.42 // vainateyastadà pak«Å praïamya jinavarÃtmajÃm / ma¤juÓriyaæ tathà nityaæ sarvÃæ buddhasutÃn tathà / uvÃca madhurÃæ vÃïÅæ pak«iràsa mahÃbala÷ // Mmk_41.43 // bhëa bhëa mahÃsattva gambhÅrÃrthasuniÓcita / dharmanairÃtmyatattvasya agradharmaprati«Âhita // Mmk_41.44 // mayoktaæ kalpavistÃraæ mÆlyamantrÃrthagocaram / abhisaæk«epato j¤eyaæ sarvamantre«varÃdhikam // Mmk_41.45 // laukike«veva mantre«u prayojya÷ sarvasÃdhane / nÃbhyantarapadaæ mantraæ mayoktaæ yaæ praÓasyate // Mmk_41.46 // (##) jinaputraistu mahÃvÅrai÷ sarvaÓrÃvakakha¬gibhi÷ / nÃnyotk­«Âatamaæ mantraæ mayi buddhi÷ prayujyate // Mmk_41.47 // Å«ismitamukho dhÅra ma¤jugho«amathÃbravÅt / athÃha madhuraæ vÃkyaæ ÓabdÃrthÃspadabhÆ«aïam // Mmk_41.48 // e«a te suvarïamÃkhyÃta÷ dharmasvÃmÅ narottama÷ / vis­k«u÷ sarvamantrÃïÃæ dharmanairÃtmyadeÓaka÷ // Mmk_41.49 // jagadgururmahÃvÃÅro buddha ÃdityabÃndhava÷ / praïetà sarvamantrÃïÃmagramantreÓvaro vara÷ // Mmk_41.50 // prabhurekamanÃrtho dharmadhÃtvÅÓvaro guru÷ / sarvasattvÃnukampÃrtha asmÃkaæ ca sukhodaya÷ // Mmk_41.51 // dharmakoÂigato ni«Âho bhÆtakoÂimanÃlaya÷ / e«a te sarvamantrÃïÃæ kathayantyÃÓu mahÃdyuti÷ // Mmk_41.52 // bodhisattvapiÂakÃvataæsakÃn mahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓriyamÆlakalpÃd ekÆnacatvÃriæÓatimo garu¬apaÂalaparivarta÷ / __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya, ma¤juÓriyaæ kumÃrabhÆtamÃmantraye sma / asti ma¤juÓrÅ÷ tvadÅyasarvasÃdhanopayikamaï¬alavidhÃne sarvamantratantre«u mudrÃpaÂalasamayarahasyam yai÷ sarvasantrÃsamayaæ nÃtikramanti, samayasa¤coditamanupravi«Âà bhavanti sarvalaukikalokottaramaï¬ale«u sÃmÃnyasÃdhanopayikasarvamantratantre«u sarve sudahyete paramarahasyatamà paramasaubhÃgyatamà paramÃÓcaryÃdbhutatamÃ÷ / yairvinà na Óakyante sarvamantrà ÃrÃdhayituæ sÃdhayitum / pÆrvaæ sarvatathÃgatairbhëitavanta÷ / etarhi ahaæ ca bhëi«ye sarvasattvÃnÃmarthÃya hitÃya sukhÃya lokÃnukampÃyai mahato janakÃyasyÃrthÃya sarvamantrajÃpinÃæ mahÃmantrako ÓanityautsukyadharmadhÃtvacintyamahÃyÃnanairÃtmyadharmameghamanupraveÓanatÃyai katamaæ ca tat bhëi«ye 'ham // Ó­ïu ma¤jurava sarvaguhyamudrÃsamoditÃm / yathà tathà svayaæ vÃcyaæ purà gÅtam­«isattamai÷ // Mmk_42.1 // k­tsnamudrÃgaïaæ hyagraæ guhyamantrÃrthinÃæ sadà / sarvakÃle«u yojyedaæ sarvakarme«u maï¬ale // Mmk_42.2 // atha ma¤jurava÷ ÓrÅmÃæ vihasan paÇkajek«aïa÷ / nirÅk«a sugataæ Óre«Âhaæ sarvadharmÅÓvaraæ prabhum // Mmk_42.3 // k­täjalipuÂo vÅra÷ jinaputro maharddhika÷ / uvÃca madhurÃæ vÃïÅæ divyaÓabdÃrthabhÆ«itÃm // Mmk_42.4 // sÃdhu sÃdhu mahÃprÃj¤a dharmacakrÃnubartakam / dharmatattvÃrthamantratvaæ yastvaæ bhëayase vibho÷ // Mmk_42.5 // evamuktvà tu sugataæ ÓÃkyasiæhaæ narottamam / atha ma¤jurava÷ ÓrÅmÃæ tÆ«ïÅæ tasthustadantare // Mmk_42.6 // ityÃha bhagavÃæ buddho dharmadhÃtveÓvarastadà / Ó­ïotha bhÆtagaïÃ÷ sarvai÷ devasaÇghà maharddhikà // Mmk_42.7 // maï¬ale bhuvi martyÃnÃæ daridrà vÃtha du÷khitÃm / ÃlikhantÃnÃæ bhuvi mudrÃïÃæ sÃnnidhyaæ vo bhavi«yatha // Mmk_42.8 // ye ca vai sarvabuddhÃnÃæ pratyekÃrhathakha¬giïÃm / ÓrÃvakÃnÃæ tu ye mudrÃ÷ kathità munivarai÷ // Mmk_42.9 // sarvalaukikamudrÃstu jinÃbjakulavajriïa / sarvamudrÃstu sarvatra sarvakarme«u yojità / tÃnahamabhisaæk«epÃd vak«ye 'haæ sarvamantriïÃm // Mmk_42.10 // (##) yat pÆrvaæ kathitaæ mantraæ sarvaæ maï¬ale ca karmasu / sthÃnaæ homo japa÷ karma taæ tathaiva prayojayet // Mmk_42.11 // maï¬ale Ãdito lekhya mudro 'yaæ buddhanirmita÷ / sitaæ chatro 'tha buddhÃnÃæ samantajvÃlo 'tha bhÆ«aïam // Mmk_42.12 // pa¤caraÇgikacÆrïaistu samantÃnmaïirÃjitam / vicitraraÇgojjvalaæ Óre«Âhaæ indrÃyudhasamaprabham // Mmk_42.13 // e«a mudro mahÃmudro buddhÃnÃæ mÆrddhajo vara÷ / tasya dak«iïata÷ pÃtraæ samantÃjjyotimÃlinam // Mmk_42.14 // tadanantare khakhavaraka÷ daæ«Ârà jÅbarajo para / ÓrÅvatsasvastikaÓcakrakarakaæ cÃpi varïitam // Mmk_42.15 // pustako dhvajamityÃhu÷ patÃkaæ ca tadantare / ghaïÂà paÓcimajo mudra÷ kathitaæ lokapuÇgavai÷ // Mmk_42.16 // chatre vÃmata÷ padmaæ maïimudro tadantare / tadantare vajramityÃhustrisÆcyÃkÃrasambhavam // Mmk_42.17 // utpalaæ tu gatÃmudra÷ salila÷ salilÃÓrita÷ / toyaÓca tadantye vai toyadhÃrÃbhini÷Órita÷ // Mmk_42.18 // tadante kuï¬alau j¤eyau bhÆ«Ãlau Óobhanau tathà / tadante 'tha mahÃÓaila÷ caturatno 'tha ujjvala÷ // Mmk_42.19 // tadante mahodadhirlekhya÷ vicitro raÇgojjvala÷ / tadante 'tha mahÃv­k«a÷ saphalo dalabhÆ«ita÷ // Mmk_42.20 // e«a b­k«o mahÃmudro vÃmapÃrÓva jÃntajÃm / sitÃtapatro 'tha buddhÃnÃæ mudrohyukto varograja÷ // Mmk_42.21 // mantre 'tha kha¬ginÃæ j¤eya÷ pratyekajinayo vara÷ / cÅvaraæ mudravaro hyukta÷ sarvaÓrÃvakasambhava÷ // Mmk_42.22 // ÃryÃïÃmarhatÃæ loke daæ«Ârà caiva pragÅyate / tatphalodadhigatÃæ loke ÓrÅvatso mudrami«yate // Mmk_42.23 // khakharakaÓca mahÃmudra÷ patyekajinajo 'para÷ / dharmacakro 'tha mudro vai sarvad­«ÂividÃlaka÷ / kathitaæ dharmamudraæ tu kÃrakÃk«epaja÷ sm­ta÷ // Mmk_42.24 // praj¤ÃpÃramitÃæ loke jinadhÃturmudro 'tha pustaka÷ / dhvajapatÃkà mahÃmudrau vighu«Âau lokapÆjitau // Mmk_42.25 // (##) sarvÃk­«Âau mahÃvÅryau sarvamu«ïÅ«asambhavau / ghaïÂÃpaÓcimo mudra÷ pratyekÃrhamÆrdhaja÷ // Mmk_42.26 // buddhamudre tu vÃme vai padmo lokeÓasambhava÷ / munimudrastathà j¤eya÷ samantajyotilÃbhine // Mmk_42.27 // vajraæ vajriïemudrà bodhisattvasya dhÅmata÷ / utpalaæ ma¤jugho«asya kuï¬ala÷ k«itigarbhiïye // Mmk_42.28 // mahÃtoyato mudra÷ kathito gaganÃlaye / mahÃÓailo 'tha mudreyaæ sarvad­«ÂividÃline // Mmk_42.29 // mahodadhi tathà mudra sugatÃtmaja sÃgare / mahÃv­k«astathà mudra udghu«Âo lokaviÓruta÷ // Mmk_42.30 // sarvÃæÓca jinaputrÃæstu mudro 'yaæ tribhavÃlaye / ghaïÂÃsamÅpaje sthÃne Ãlikhejjinavarïitam // Mmk_42.31 // mudraæ sarvamudrÃïÃæ caturasrÃkÃrasambhavam / vicitraæ raÇgajopetaæ cÃruvarïaæ virÃjakam // Mmk_42.32 // + + + + + samantÃnmaïibhÆ«itam / jvÃlÃmÃlinaæ dÅptaæ pa¤caraÇgojjvalaæ Óubham // Mmk_42.33 // piï¬ikÃkÃramudyantaæ indumarkanibhaæ Óubham / + + + + + virÃjantaæ mahÃdyutim / e«a mudro mahÃvÅrya÷ sarvamantrÃlaya÷ Óubha÷ // Mmk_42.34 // trividhÃnÃæ tu mantrÃïÃæ jye«ÂhamadhyamakanyasÃm / sthÃno 'yaæ mudramukhyokta÷ sarvakarmÃrthasÃdhaka÷ / etadabhyantaraæ lekhyo mahÃmudrÃgarbhamaï¬ale // Mmk_42.35 // yo yasya maï¬ale mantra÷ saæyoktà lokaviÓrute / tadeva madhye Ãlekhyaæ chatrasyeva mahÅtale // Mmk_42.36 // tanmadhye maï¬ale cÃpi rÆpakaæ mudrameva và / varadà rÆpakà lekhyà ma¤jugho«odayastathà // Mmk_42.37 // sarve vai mantranÃthÃstu sarvamantrÃrthavà sadà / na ced bhuvi mudrÃïÃmÃlikhed vidhice«ÂitÃm // Mmk_42.38 // tannyastau pÆrïakumbhastu vijayetyÃhurmanÅ«iïa÷ / bahi÷sthà maï¬ale cÃpi mudrÃmÃlikhed vratÅ // Mmk_42.39 // yathoktai÷ pÆrvanirdi«ÂairdvitÅye maï¬ale japÅ / sthÃne«veva sarvatra digvidiÓaÓcÃpi sarvata÷ // Mmk_42.40 // (##) Ãlikhet sarvadevÃnÃm­«iyak«agarutmanÃm / mudrÃmÃlikhed dhÅmÃæ piÓÃcoragarÃk«asÃm // Mmk_42.41 // paratÅrthyematÃæ siddhÃæ kinnarà kaÂapÆtanÃm / kravyÃdavyantarÃæÓcaiva sakÆ«mÃï¬aæ dÆ«ako nÃrakotsahÃm / sarvasattvÃæ bh­vÃæÓcaiva rÆpÃrÆpyakÃmajÃm // Mmk_42.42 // dvitÅye maï¬ale nityaæ ÃrÆpyaæ surajodbhavam / ÃlikhenmudranityÃgraæ trikoïÃkÃrasambhavam // Mmk_42.43 // pÆrvÃyÃæ diÓi mÃs­tya rekhamÃÓli«Âamujjvala / etat suramukhyÃnÃmÃrÆpyÃnÃæ maharddhikÃm / mudrà samÃdhijetyÃhurÃdibuddhaistu varïitam // Mmk_42.44 // tatottare tu tathà rekhe brahmaïa÷ padmajodbhava / rÆpÃvacaramityÃhurmantraæ tribhuvanÃlaye // Mmk_42.45 // tadeva dak«iïà rekhà garbhamaï¬alato bahi÷ / dak«iïaæ diÓamÃÓ­tya mudre÷ kÃmajo vara÷ // Mmk_42.46 // nirdi«Âo munimukhyaistu kÃmadhÃtveÓvare pare / mudro 'yaæ nirmito loke sarvadevasamandire // Mmk_42.47 // rudrendravasumukhyÃnÃæ vi«ïutÅrthyÃæ digambarÃm / arkavÃsavamau«adhyÃæ vivaÓvayamacihvitÃm // Mmk_42.48 // lokapÃlÃæ bahistÃæ tÃæ yathÃmandiradik«u tÃm / tathÃcÃlikhet sarvÃæstathà mudrÃæstu yojayet // Mmk_42.49 // yo yasya vÃhana÷ khyÃta÷ praharaïÃve«adhÃriïam / taæ tathaiva tathà mudro nirdi«Âo lokapÆjitai÷ // Mmk_42.50 // e«a mudragaïo hyukta÷ sarvalokottara÷ Óubha÷ / laukikÃmatha sarvatra sarvakarme«u sÃdhaka÷ // Mmk_42.51 // nirdi«Âà mudramukhyÃÓca sarvamudro 'tha mantriïÃm / Ãlekhya tu bhuvi marttyaistu jÃpibhi÷ siddhikÃmadai÷ // Mmk_42.52 // - bodhitattvalipsuriti // bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt Ãryama¤juÓriyamÆlakalpÃt catvÃriæÓatima÷ mahÃkalparÃjavisarÃt sarvakarmasÃdhanopayika÷ parisamÃpta iti / __________________________________________________________ (##) ## atha bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya, ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / asti ma¤juÓrÅ÷ tvadÅye maï¬alavidhÃne sarvakarme«u sarvatantramantre«u ÃhvÃnana visarjana japa niyama homa sÃdhana rak«ÃvidhÃnÃdi«u sarvakarme«u mahÃmudraæ eka eva mahÃvÅramasaÇkhyeye«u sabuddhakoÂibhëitaæ cÃbhyanumoditaæ ca katamaæ ca tat // Ó­ïusva ma¤jurava ÓrÅmÃæ gambhÅrÃrthasutatvadhÅ÷ / yaæ badhvà jÃpina÷ sarve ......... // Mmk_43.1 // mahÃmudrÃæ mahÃpuïyÃæ mahÃmaÇgalasammatam / mahÃbrahmasamaæ puïyaæ pavitraæ pÃpanÃÓanam // Mmk_43.2 // mahÃk«emaÇgamaæ Óre«Âhaæ nirvÃïapadamacyutam / Óivaæ ÓÃntaæ tathà jye«Âhaæ ÓÅtÅbhÆtaæ parÃyaïam // Mmk_43.3 // sarvamudreÓvaraæ khyÃtaæ sarvamudre«u mÆrdhajam / sarvatantreÓvaraæ nÃthaæ khyÃtaæ tribhavÃlaye // Mmk_43.4 // Ærjitaæ ca tridhà divyaæ bhaumadivyà ye«vapi / sÃk«Ãd buddhamiva cihnaæ sarvasattvÃÓrayaæ vibhum // Mmk_43.5 // prapu«Âatribhave nityaæ sarvamudraistu mudrarà/ rak«Ãrthaæ jÃpinÃæ nityaæ sarvakarme«u mantriïÃm // Mmk_43.6 // rak«oghnamagadaæ khyÃtaæ maÇgalyamaghanÃÓanam / utk­«Âaæ sarvakarme«u du«ÂasattvanivÃraïam // Mmk_43.7 // durdÃntadamako loke mahÃmudro 'yaæ pragÅyate / sarvamatre«u yukto vai trijanmagatamantriïÃm // Mmk_43.8 // hanyurvighnÃn sa sarvatra sarvakarme«u mantriïÃm / tridhà yonigatÃæ mantrÃmÃvÃhayati tatk«aïÃt // Mmk_43.9 // punarnayati tÃæ lokaæ punarnÃÓayate hi tÃm / pÃtayatyeva sarvatra k­tsnÃæ caiva mahÅtale // Mmk_43.10 // puna÷ kÅlayate mudrÃæ bandhanorundhanÃdibhi÷ kriyai÷ / pŬanotsÃdano mudra÷ Óo«aïo vidhvaæsanastathà / punarjÅvÃdana÷ khyÃto mantriïÃæ tribhuvanÃlaye // Mmk_43.11 // ÓÃntike«u ca karme«u mahÃmudro 'yaæ prayujyate / Óubho 'tha sarvamantrÃïÃæ Óuddho nirmalapÃpahà / sarvÃrthasÃdhano loke prasiddha÷ sarvamagrata÷ // Mmk_43.12 // (##) laukikÃnÃæ ca mantrÃïÃmagryà lokottarÃstathà / Óre«ÂhÃ÷ sarvakarmÃrthe tathà ÓÃntikapau«Âike // Mmk_43.13 // nityaæ k«emaÇgamo mudra÷ prayukta÷ sarvamantribhi÷ / nityo 'yamaparÃjito hyukta÷ gra÷ sarvamantraistu yojita÷ // Mmk_43.14 // paramparÃstho bhÆtakoÂistha÷ dharmadhÃtveÓvaro nijau / anak«aro 'bhilÃpyaÓca ak«aro nityamak«aro // Mmk_43.15 // dharmanairÃtmabhÆtastha÷ abhÆto bhÆtamudbhava÷ / virajasko ne¤jyaÓca ni«Âho ÓÆnya÷ svabhÃvata÷ // Mmk_43.16 // akani«Âhastathà jye«Âha÷ Óubho nirvÃïagÃmina÷ / panthÃno 'nuttarÃæ bodho pratyekÃrha sambhavo // Mmk_43.17 // dharmameghastathà ÓÃnta÷ ni÷s­tà sainyavÃrija÷ / tattvÃrthaparamÃrthaj¤a ubhayÃrthÃrthapÆraka÷ // Mmk_43.18 // mahÃmudro mahaujaska÷ sarvabuddhai÷ samudrito / mahÃrtho mahÃvÅrya ekavÅro maharddhika÷ // Mmk_43.19 // + + + + + + + + + sarvakarmÃrthasÃdhaka÷ / anekÃkÃravaropeta anekÃkÃrasambhavam // Mmk_43.20 // sarvaæj¤apadavidaæ j¤eyamaÓe«o Óe«anai«Âhikam / j¤Ãnaæ j¤eyaæ mahoccheyaæ vighu«Âaæ munivarÃjitam // Mmk_43.21 // sarvabhÆtasurÃbhyarcya pratyekÃrhatha pÆjitam / mahÃmudrottamaæ dharmaæ acyutaæ padamuttamam // Mmk_43.22 // Ãdau tÃvacchucau deÓe ekav­k«e mahÃnage / mahodadhitaÂe ramye medhyasthaï¬ilyamÃÓrite // Mmk_43.23 // sarit kÆpe puline và devamandiraÓobhane / mÃrÃrerbhavane cÃpi vihÃrÃvasatha mandire // Mmk_43.24 // vijane siktasaæs­«Âe pu«paprakarabhÆ«ite / sugandhagandhodakÃsikte sudhÆpe dhÆpadhÆpite // Mmk_43.25 // prÃÇmukha÷ udaÇmukho vÃpi ÓÃntikapau«ÂikayoÓcÃpi / dak«iïe raudrakarmÃrthe taæ jinairvarjitaæ sadà // Mmk_43.26 // ÓrÅsaubhÃgyavaÓyÃrthamÃjaÓcÃhetuta÷ sadà / paÓcÃnmukhaæ tu badhnÅyÃnmahÃmudrabaraæ param // Mmk_43.27 // uccad­«Âi yadà buddhe utti«Âhaæ dehasiddhaye / adha÷ pÃtÃlaæ gacchedasureÓvaratÃæ vratÅ // Mmk_43.28 // (##) ÓucidehasamÃcÃra÷ Óucimantrasamantravit / tadà mudravaraæ yu¤jya snÃtopasp­Óya japtadhÅ÷ // Mmk_43.29 // ubhau ca hastau prak«Ãlyau m­dgomayasugandhinam / Óucitoya sadà Óuddhe k­mijantuvivarjite // Mmk_43.30 // navÃrisrute Óuce Óauce ubhe haste 'tha pÆjite / sayojyetha mu«Âisthau sampuÂÃkÃrace«Âitau // Mmk_43.31 // Å«icchu«irau samantÃt «a¬aÇgulau ucchritau / ubhayÃÇgu«Âhamadhyasthau kanya«ÂhÃÇlinÃmitau // Mmk_43.32 // k­tvÃtha h­dayoddeÓe ÓuklavastrÃvaguïÂhite / darÓayet sarvakarme«uæ sÃdhane + + + + + // Mmk_43.33 // sarvabhÆte vai k«ipraæ k­«ÂamÃtreïa Åpsitam / e«a ma¤juravo mudra÷ sarvakarmÃrthasÃdhaka iti // Mmk_43.34 // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃd Ãryama¤juÓriyamÆlakalpÃt ekacatvÃriæÓattama÷ paÂalavisarad dvitÅya÷ sarvakarmottamasÃdhanopayika÷ mahÃmudrapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya sarvatathÃgatadharmavarotvacintyaguïavyÆhÃlaÇkÃrabhÆtakoÂini«ÂhÃsaÇkhyeyajinamudrÃmudritaæ sarvasattvacihnabhÆtaæ mudrÃpaÂalaparamaguhyatamaæ sarvalaukikalokottaraÓreyasamantratantrakalpavikalpitaæ sarvasattvai÷ paramÃrthadarÓanapathaprav­ttibhÆtaæ sarvamantrasarvasaæj¤ÃsÃdhÃraïabhÆtamihaiva janmani sarvasattvÃnÃæ sarvÃÓÃpÃripÆrakaæ sarvabuddhabodhisattvÃnÃmÃrÃdhanaparasukhahetukabodhisambhÃraparipÆraïanimittam ÃhvÃnanavisarjanagandhapu«padhÆpasarvamÃlyopahÃrÃvidyÃvidyÃveÓanadarÓanasarvakÃryÃrthasÃdhanasarvadevanÃgayak«agandharvÃsuragaru¬akinnaramahoragayak«arÃk«asapiÓÃcakÆ«mÃï¬araudrasaumyabhÃvadamakÃdhyak«abhÆtÃdhipatisarvakÃryasandarÓanajvalanÃkÃÓagamanÃntarddhÃnavaÓÅkaraïabodhisambhÃranimittÃÓcaryÃdbhutaæ sarvamantratantrÃrtthÃnunÅtaæ sarvavidyÃrÃjanamask­taæ sarvavidyÃsÃdhakaæ sarvabuddhamÃtrÃmantritaæ yathepsitÃrtthasattvamanorathÃparipÆrakaæ sarvÃsÃæ sarvamantrÃïÃæ d­«ÂadhÃrmikahetuni«pÃdakaæ saæk«epato yathà yathà yujyate, yathà yathà sÃdhyate tathà tathà sÃdhayate / e«Ã ma¤juÓrÅ÷ paramÃrtthapaÂalasarvabuddhÃnÃæ paramÃrtthaguhyatamaæ bhëi«ye / pÆrvaæ bhëitavÃæ sarvabuddhai÷ bhëi«yante 'nÃgatà buddhà bhagavanta÷ / etarhyahaæ bhëi«ye, tacchrÆyatÃæ mahÃsattva bhëi«ye / tacchrÆyatÃæ mahÃsattva bhëi«ye / sÃdhu ca su«Âhu ca manasi kuru ma¤jurava manoj¤apratibhÃnavÃæ vak«ye 'haæ vak«ye 'hamiti // ÓÃkyasiæha naraÓre«Âho sambuddho ­«isattama÷ / sattvamartthamabhij¤Ãya paramÃrtthÃrtthadarÓanam // Mmk_44.1 // guhyamÃtrÃrtthamudrà vai bhëase munipuÇgava / ÓuddhÃvÃsapure ramye ÓuddhasattvasamÃÓrite // Mmk_44.2 // samÃpar«advare Óre«Âhe vÅtarÃgÃlaye tadà / bhëite kalparÃje tu ma¤jubhÃgÅtatattvite // Mmk_44.3 // buddhaputraistadÃmÃtyai÷ paramÃrtthavidairvidai÷ / ÓÃkyasiæhastadà Ãha Ó­ïudhvaæ par«at kathe // Mmk_44.4 // buddhaputrastathà jye«Âha mahÃyÃnÃgradharmiïa÷ / nÃmnà samantabhadro vai ityuvÃca girÃæ varÃm // Mmk_44.5 // bÃlarÆpÅ mahÃrÆpÅ kumÃrastvaæ varïyase jinai÷ / ÓÃkyasya kulajo dak«a÷ ÓrÅmÃæ buddho nirÅk«yate // Mmk_44.6 // tvaæ hi viÓvamahÃprÃj¤o lokÃnugrahakÃmyayà / tvadÅyaæ kalpavisaraæ mudrÃmudritaæ tvidam // Mmk_44.7 // adhye«aya mahÃvÅraæ buddhaputra maharddhika / sÃrabhÆtaæ kalpasyÃsya ... maharddhikam // Mmk_44.8 // (##) evamuktastu vÅreïa buddhaputreïa dhÅmatà / ma¤jumÃæ tvarito jÃta bÃlakrŬÃbhinirmita // Mmk_44.9 // praïamya sugataæ nÃthaæ jagadekÃntacak«u«am / uvÃca madhurÃæ vÃïÅæ karuïÃrdramre¬itena tu // Mmk_44.10 // kathayeyu bhagavÃæ buddha÷ praj¤Ãbalatattvavit / kathaæ tu sarvamantrà vai siddhyanti japinÃæ dhruvam // Mmk_44.11 // kathaæ vai hyavikalpena amoghÃn gacchanti prÃïinÃm / siddhyeyu÷ k«iptajaptÃbhi÷ sarvÃrtthe«u na yojità // Mmk_44.12 // à bhavÃgrÃcca saæsÃrÃdà vÅcyÃntÃÓca nÃrakÃ÷ / ete«vÃÓrità ye ca prÃïinordhatridhÃtukà // Mmk_44.13 // ÃhÆyante nig­hyante ÃveÓyante ca paÓyatÃm / sarvakarmÃrtthayukte ca tu«Âipu«ÂyarthakÃraïai÷ // Mmk_44.14 // daÓabhÆmyÃÓrità ye ca saugate vartmani sthità / bodhisattvà vibuddhÃÓca pratyekÃæ và bodhimÃÓritÃ÷ // Mmk_44.15 // vÅtarÃga mahÃtmana ÃhÆyante supÆjità / samayairmantribhiryuktà imairmudrai÷ samudrità // Mmk_44.16 // kathayanti yathÃbhÆtaæ svatantrà cÃpi darÓinam / pÆrvav­ttamav­ttaæ và vartamÃne ca yogina÷ // Mmk_44.17 // svargalokakathÃcintyà paradehÃÓritÃpi và / anÃgataæ ca yathÃtatthyaæ nidarÓanaæ cÃpi varïitam // Mmk_44.18 // kathayanti yathÃnyÃyaæ mantramudrasamÅrità / siddhiæ cÃpi tathà k«ipraæ dadyÃnmudraiÓca pÆjitÃ÷ // Mmk_44.19 // mantrij¤ai÷ mantribhiryukta÷ balihomasupÆjitÃ÷ / kuryÃt k«iprataraæ siddhiæ buddhà buddhasutÃstathà // Mmk_44.20 // arhanto 'pi mahÃtmÃna÷ kha¬giïa÷ siddhidà sadà / laukikà ye ca mantrà vai tathà lokottarà pare // Mmk_44.21 // ye ca siddhÃstathà yak«Ã gandharvà matha kinnarà / asurà surà sadà sattvà sarvasattvà tridhà sthità // Mmk_44.22 // aparyante«u dik«ve«u lokadhÃtvantare«u ca / gatipa¤casu ye sattvà yuktÃyuktÃÓca sarvadà // Mmk_44.23 // siddhiæ gaccheyu tat k«ipraæ imairmudrai÷ sumudrità / e«a vikhyÃta÷ sugatairmantraj¤aistu munibhi÷ vimalam // Mmk_44.24 // (##) viÂakaæ vidhivad j¤eyaæ visaraæ paÂalottamam / sarvabuddhaistathà loke ÓreyasÃrthamudÃh­tà // Mmk_44.25 // mudrà pa¤caÓikhetyÃhu÷ sarvabuddhai÷ prakÃÓità / ÓreyasÃrthaæ hi bhÆtÃnÃæ ma¤jugho«asya dhÅmate // Mmk_44.26 // sarvata÷ Óirajà j¤eyà mÆrdhnajÃstu tathÃgatÃm / sà tu sarvÃrthadà j¤eyà dharmakoÓaprapÆraïÅ // Mmk_44.27 // pÆraïÃrthaæ tu mantrÃïÃæ mudrÃïÃæ ca maharddhikam / sarve«Ãæ lokottarÃæ Óre«ÂhÃæ laukikÃnÃæ ca sarvadà // Mmk_44.28 // ma¤jugho«asya tantre tu agrà hyagratamà matà / prabhÃvata÷ sarvakarmÃïi k«ipraæ kuryÃrthanÃmata÷ // Mmk_44.29 // ÓucirbhÆtvà Óucau deÓe badhnÅyÃnmudravaraæ prabhum / Ãdau hastau tha k­tvà vai su«irÃkÃrasampuÂau // Mmk_44.30 // ÃkoÓaviralÃÇgu«Âhau nyastÃÇgu«Âhau tha sÆcitau / pa¤casÆcikavinyastau mudrà pa¤caÓikhà bhavet // Mmk_44.31 // Óira÷sthÃne sadà nyastà ekasÆcyÃtha aÇgulai÷ / mudrà evacÅrà tu mÆrdhni sthÃne«u yojità // Mmk_44.32 // kanyasÃÇgulivinyastà suÓli«Âà madhyamau tathà / ...... aÇgu«Âhau sÆcitau ubhau // Mmk_44.33 // trisÆcyÃkÃrasamÃyogÃt t­Óikhà mudramudÃh­tà / sarvairaÇgulibhiryuktai÷ ÃkoÓà su«irasambhavai÷ / Óira÷sthÃne sadà nyastà mudrà Óiravarà bhavet // Mmk_44.34 // sa eva ucchritÃÇgulyau Å«it saÇkucitÃgrakau / mahÃvÅrà tu sà j¤eyà mahÃmudrà maharddhikà // Mmk_44.35 // ete pa¤ca mahÃmudrà pÆrvaæ jinavaraistadà / nirdi«Âà sarvamudrÃïÃæ kathayanti manÅ«iïau // Mmk_44.36 // jye«Âhà mudramukhyanÃæ + + + + + + mudritÃm / lokottarÃæ tu sarvà vai laukikÃnÃæ ca sarvata÷ // Mmk_44.37 // età pa¤ca mahÃmudrÃ÷ prayogà siddhihetava÷ / susiddhà siddhatamà hyetà agrà jye«ÂhÃÓca bhëità / ma¤jugho«asya mÆrdhajà prabhÃvÃtyadbhutace«Âità // Mmk_44.38 // yÃvanti saugatà mudrà sarve«Ãæ siddhihetava÷ / mudrà mudreti vikhyÃtà ÓrÅmantaæ kisalayodbhavam // Mmk_44.39 // (##) ma¤jugho«asya mÆrdhajaæ mahÃpuïyatamaæ Óivam / yaæ badhvà mahÃsattvà niyataæ bodhimavÃpnuyÃt // Mmk_44.40 // mahÃmukhyÃvataæsaæ taæ ÓrÃddham avikalendriyam / sadà yaj¤aæ prÃj¤ayuktaæ ca vidhivat karmamÃcaret // Mmk_44.41 // tÃd­Óena tu yuktena sattvenaiva suyojità / mudreyaæ kurute hyarthÃæ yathe«Âà cÃpi pu«kalÃm // Mmk_44.42 // upadeÓÃttu vidvÃæsa÷ matimanto 'rthasÃdhakÃ÷ / ÃcÃryasammatà loke Ói«yà grÃhyÃstu sarvadà // Mmk_44.43 // vidhivat karmad­«Âena puru«eïeha bhaktita÷ / mahÃyÃnagatairnityaæ mudreyaæ samprayujyate // Mmk_44.44 // sarve«Ãæ tu mudrÃïÃæ tridhà mantre«u yojitÃm / agrà hyagratamà loke ete mudrà prabhÃvata÷ // Mmk_44.45 // siddhyartthaæ siddhikÃmÃnÃæ tathà mantrai÷ suyojitÃm / k«ipramarthakarà hyete sarvasaukhyaphalapradÃ÷ // Mmk_44.46 // ma¤jugho«a÷ svayaæ ti«Âhenmudrairetai÷ samÃhita / yasmiæ sthÃne tu vaÓcaitÃ÷ svayaæ ma¤jurava÷ sadà // Mmk_44.47 // rak«Ã hyagrÃæ prakalpÅta jinaputro maharddhika÷ / bÃlarÆpÅ mahÃtmà vai viÓcarÆpÅ maharddhika÷ // Mmk_44.48 // bahurÆpÅ ca sattvÃnÃæ mudrÃrÆpÅ tha dehinÃm / bÃliÓÃnÃæ tu sattvÃnÃæ saæsÃrÃrïavacÃriïÃm // Mmk_44.49 // te«Ãmarthakara÷ k«ipraæ mudrÃrÆpeïa ti«Âhate / ma¤jugho«asya ÓirajÃ÷ sarvamÆrdhni prati«Âhità // Mmk_44.50 // sarvÃrthasampadà hyete japtamÃtraistu yojità / mÆlamantreïa saæyuktà h­dayasyÃnugatena và // Mmk_44.51 // sarve saugatibhiÓca mantraibhiÓca suyojità / ye tu abjakule mantrà vajriïe cÃpi kapardine // Mmk_44.52 // sarvaiÓca laukikaiÓcÃpi mudrairyuktÃrthaphalapradà / ete pa¤ca mahÃmudrà mantrayuktÃrthaphalapradà // Mmk_44.53 // vikalpyà mantragatÃæ tyajya mudrairvÃtha phalapradà / mahÃrak«Ã mahÃpuïyà baddhamÃtreïa dehinÃm // Mmk_44.54 // smaritaihyebhirmahÃmudrairmahÃrak«Ã vidhÅyate / ka÷ punarjaptamÃtraistu mantramudrÃsamÃÓritai÷ // Mmk_44.55 // (##) yÃvad và jÃpina÷ sarve niyataæ bodhimÃpnuyÃt / apare tu mahÃmudrÃ÷ ÓÆlapaÂÂiÓasambhavÃ÷ // Mmk_44.56 // mahÃÓÆlo 'tha mudrÃïÃæ ghoradÃruïamucyate / krodharÃjena mukhyena yamÃnteneha yojità // Mmk_44.57 // karoti vividhÃæ karmÃæ dÃruïÃæ prÃïarodhinÃm / mahÃbhayapradÃæ mudrÃæ vipasyasyÃpi mahÃtmane // Mmk_44.58 // du«ÂasattvÃæ vinÃÓÃya s­«ÂÃst­bhavÃlaye / taireva yojità mantrà vividhÃæ mudramÃÓ­tà // Mmk_44.59 // te«Ãæ vinÃÓanÃyaiva s­«Âà jinavarai÷ sadà / mantracaryÃrtthayuktÃyÃ÷ ÓÃsanÃrthÃya kalpità // Mmk_44.60 // vihità lokanÃthaistu mudrà tantrÃrtthadarÓanà / du«ÂasattvaprayuktÃnÃæ garakilbi«arogadÃm // Mmk_44.61 // te«Ãæ nirnÃÓanÃrthaiva uktÃæ sarvÃthakarmikÃm / yamaÓÃsananÃÓÃya m­tyupÃÓÃya mok«aïÃ÷ // Mmk_44.62 // nityaæ prÃïaharà mudrà prayuktà mantrayojità / yamadÆtaharà puïyà m­tyurnÃÓanÅ sm­tà // Mmk_44.63 // yamaÓÃsananÅtÃmÃnetà prÃïadà sm­tà / sarvaroganivÃÓÃrthaæ yamasyÃpi bhayapradà // Mmk_44.64 // munimukhyaistathà yuktà prÃïasandhÃraïÅ hità / ÓÃsane 'smin prasannÃnÃæ hità rak«Ã vidhÅyate // Mmk_44.65 // saphalà nÃÓanÅ du«ÂÃæ gÅtà ma¤jurave hità / sarvÃrthaprÃpaïÅ devÅ mahÃmudrà pragÅyate // Mmk_44.66 // mahÃpraharaïe tvÃhu÷ aparà mudraparÃvarà / tathaiva hastau saænyasya tarjanyau pÃÓasambhavau // Mmk_44.67 // kanyasau sÆcayennityaæ mu«Âiyogena yojitau / hastau sampuÂitau nityau aÇgu«ÂhÃbucchritÃvubhau // Mmk_44.68 // e«a mudrà mahÃpuïyà mahÃÓÆle samÃgatà / vividhà lokanÃthaistu vicitrapraharaïodbhavà // Mmk_44.69 // yo yasya cintayejjÃpÅ Óatro÷ praharaïÃni vai / tenaiva cchindayed gÃtraæ cittotpÃdÃcca tad bhavet // Mmk_44.70 // niyataæ nÃÓayecchatruæ mudrà mantrÃÓca yojità / nihanyÃcchatrugaïÃæ sarvÃæmantrÃÓcÃpi maharddhikÃm // Mmk_44.71 // (##) yamadÆtagaïÃæ vighnÃæ grahÃæÓcÃpi samÃtarÃm / pÆtanÃskandarudraÓca pretÃæÓcÃpi maharddhikÃm // Mmk_44.72 // japtà vaivasvatÃæ lokÃæ k­tsnÃæ caiva savÃsavÃm / yamÃntakakrodharÃjena nÃnyaæ mantraæ prayojayet // Mmk_44.73 // mudrairetai÷ prayu¤jÅta mahÃÓÆlasamaistadà / sadyaæ vaivasvataæ hanyÃt ka÷ punarbhuvi mÃnu«Ãm // Mmk_44.74 // sarvapraharaïÅ mudrÃæ sarvadu«ÂÃæ vinÃÓinÅm / vihità lokamukhyaistu sambuddhairdvipadottamai÷ // Mmk_44.75 // tathaiva hastau saænyasta madhyamÃæ Ó­tya kÃrayet / tathaiva hastau k­tveha mu«Âiyogena kÃrayet // Mmk_44.76 // ........ aÇgu«ÂhÃgrau tu pŬitau / su«irÃvÃÇgulisaæyuktau madhyÃÇgulyasamucchritau // Mmk_44.77 // sÆcikÃgrau tathà nityau tarjanyÃÇgulimÃÓritau / e«Ã mudrà varà ghorà ÓÆletyÃhurmunivarÃ÷ // Mmk_44.78 // mahÃÓÆlà bhavet sÃdhu÷ tarjanyÃku¤citÃvubhau / vis­tai÷ paÂÂiÓà j¤eyà mahÃmudravarà parà // Mmk_44.79 // tadeva saÇkucÃgrau tu aÇgulyÃstribhirucchrità / e«a sà triÓÆlamudreti pravadanti manÅ«iïa÷ // Mmk_44.80 // vicitrapraharaïà j¤eyà aÇgu«ÂhÃvubhayocchritau / mahÃÓÆlasamà hyete mahÃvÅryà bhayÃnakÃ÷ // Mmk_44.81 // pÃpasattvavinÃÓÃya tantre 'smiæ ma¤jurave vare / durdÃntadamità hyetà mahÃmudrÃdbhutace«Âità // Mmk_44.82 // raudraprÃïaharà te vik­tÃkÃrasambhavà / mahÃghoratamà raudrà mahÃkrÆratamÃhità // Mmk_44.83 // mahÃghoravarà jye«Âhà bahurÆpiïya÷ prakÃÓità / sarvatra jÃpino buddhà jarÃvyÃdhivivarjità // Mmk_44.84 // vicaranti imÃæ lokÃæ saæsiddhà jÃpina÷ sadà / vihità m­tyunÃÓÃya sambuddhairmunipuÇgavai÷ // Mmk_44.85 // jarÃvyÃdhivinÃÓinya÷ m­tyunÃÓÃya saæs­jet / yojità mantribhi÷ k«ipraæ k­tÃntasyÃpi bhayÃnakà // Mmk_44.86 // (##) s­jet prabhuvara÷ ÓrÅmÃæ ÓuddhÃvÃsapure vare / munisattamaje mudrà ÓÃkyasiæhe narottame // Mmk_44.87 // na buddhà mantra bhëante na mudrà krÆrakarmiïÃm / sattvakÃraïavÃtsalyÃt sarvaj¤ÃrthaprapÆraïà // Mmk_44.88 // ­ddhivikrŬanÃrtthà và bodhisambhÃrakÃraïà / upÃyasattvavaineyà mahÃyÃnÃgraniyojanà // Mmk_44.89 // mahÃsaæsÃrapÆraïà ............. / adhimukti vasÃæ sattvÃæ mantramudrÃmudÃh­tÃm // Mmk_44.90 // ÃkÃÓa ceti yà buddhà na buddhà vÃcÃya kalpità / ni÷prapa¤cÃrthayuktÃnÃæ kuta÷ saÇkalpagocaram // Mmk_44.91 // dharmadhÃtusamà ni«Âhà bhÆtakoÂisamà ca yà / mantrayuktÃnÃæ ni«Âhà mudrà samudrità // Mmk_44.92 // kathayanti bhavÃÇgÃnÃæ muktyarthaæ hetavÃæ sadà / sarvaj¤amudramÃkhyÃtà sarvaj¤ÃnÃrthaprapÆraïà // Mmk_44.93 // yuktiyuktÃrthapÆjÃrthaæ mudrÃmudramudÃh­tà / buddhaiÓca buddhaputraiÓca acintyÃcintyagocarai÷ // Mmk_44.94 // sarvaj¤adarÓino mudrà u«ïÅ«ÃdyÃ÷ prabhÃvitÃ÷ / avalokitamudrà tu vajrapÃïe tha laukikÃ÷ // Mmk_44.95 // kathitÃ÷ kathayi«yanti ÓreyasÃrthaæ hi dehinÃm / yÃvad buddhasutairmudrà muniÓre«ÂhaiÓca bhëitÃ÷ // Mmk_44.96 // sarvÃrthapÆraïà mudrà prabhÃvÃcintacintità / vikalpÃrthaæ hi bhÆtÃnÃæ tridhà mantrÃstu bhëità // Mmk_44.97 // eka eva bhavenmantra÷ yo buddhaistu bhëita÷ / saugatÃrthaæ tu mantrÃïÃæ mantro hyeka÷ pragÅyate // Mmk_44.98 // u«ïÅ«Ãdhipati÷ ÓrÅmÃæ ekavarïautha vi sadà / cakravartÅ bhavennityaæ takÃro rephasaæyuta // Mmk_44.99 // ÆkÃrasahito nityaæ yukto 'tha pragÅyate / sa bhaveccakriïa÷ ÓrÅmÃæ buddhÃnÃæ mÆrddhajo vara÷ // Mmk_44.100 // bhÃparaæ mantramityÃhurbuddhaputrasya dhÅmata÷ / prabhÃvÃt tatsamo j¤eya÷ makÃro 'ntyÃrttha gÅyate // Mmk_44.101 // (##) ma¤jugho«asya vikhyÃta÷ h­dayo 'yaæ buddhamÆrdhnaja÷ / prabhÃvÃtiÓayo j¤eya÷ mahÃpuïya maharddhika÷ // Mmk_44.102 // sarvÃrthapÆraïo mantra÷ ........... / mudrà pa¤caÓikhopetau ubhayÃrthÃrthapÆraïau // Mmk_44.103 // mudrà pa¤caÓikhà vÃpi makÃre cÃpi yojitau / paramÃrthaæ bodhayeccÃrthaæ ihaivÃrthaæ tu bhogadau // Mmk_44.104 // aparaæ mantramityÃhu÷ .......... / jakÃraæ rephasaæyuktaæ avo«mÃrthapÆjitam // Mmk_44.105 // e«a mantravaro hyagra÷ abjaketo 'tha mÆrdhnaja÷ / mudre padmavare yukto Ãryà pu«ÂyÃrthajanminÃm // Mmk_44.106 // jÃpinÃæ karmasiddhiæ tu kuryÃt sarvÃrthasampadÃm / aparaæ vajriïe mantrÃæ hraæÇkÃraæ bÃhumÆrdhajam // Mmk_44.107 // e«a mantravaro hyagra÷ caï¬o 'tha gÅyate / prayukto vajrÃlaye mudre kuryÃt prÃyÃrthakarmiïÃm // Mmk_44.108 // durdÃntadamako ghoro mantro 'yaæ nÃÓahetava÷ / uktÃrthaæ ÓÃsanÃrthaæ ca yathoktaæ vidhimÃcaret // Mmk_44.109 // na kuryÃt pÃpakarmÃïi sattvanigrahamÃdarÃt / na yojayenmantravaraæ nityaæ saumyasattve«u nityaÓa // Mmk_44.110 // nÃparÃdhye 'lpado«eïa sattvanÃÓayatots­jet / na kuryÃdÃdarÃnmohÃdalpado«e«u jantu«u // Mmk_44.111 // ÓÃsane du«ÂacittÃnÃæ aprasannÃæ prasadanÃm / vinayÃrthaæ tu sattvÃnÃæ damanÃrthaæ piÓitÃÓinÃm // Mmk_44.112 // nigrahÃrthaæ tu du«ÂÃnÃæ saumyasattvaprasÃdanÃm / ukto mantravaro hyagra÷ na kuryÃt prÃïÃntikaæ kadà // Mmk_44.113 // sarvalaukikamantrÃïÃæ vajriïe ca maharddhikÃm / agro mantravaro hyukta÷ sarvalaukikadevatÃm // Mmk_44.114 // aparo mantravaro hye«a sarvalaukikadevatÃm / mantrÃïÃæ mÆrdhnajo j¤eya÷ Óiva ekÃk«aro hyata÷ // Mmk_44.115 // ÅÓvara÷ sarvalokÃnÃæ mantrÃïÃæ tu laukikÃæ prabhu÷ / parameÓvaramityÃhu÷ svakÃro tà vidurbudhÃ÷ // Mmk_44.116 // (##) sarvamantrÃstu gÅyante yÃvantyo laukikÃ÷ sm­tÃ÷ / sarve te yatra vai mantre nibaddhà sarvatra pÆjità // Mmk_44.117 // vihità munivarai hyetà mudrà sarvatra yojità / matà Óivatamà Óre«Âhà laukikÃgrà samÃhità // Mmk_44.118 // ÅÓvarÃdyÃntarbhÆtà vai vipaÓyagrahamÃtarÃm / kaÂapÆtanayak«ÃdyÃæ rÃk«asÃæ piÓitÃÓinÃm // Mmk_44.119 // garu¬adhvajavi«ïoÓca brahmaïaÓcÃpi kÅrtità / mudrà hyetÃ÷ samÃdi«Âà durdÃntadamane hità // Mmk_44.120 // praÓastà maÇgalà hyetà mudrà hyuktà manÅ«ibhi÷ / vaÓyÃve«aïabhÆtÃnÃæ Ãk­«Âà hetavohitÃm // Mmk_44.121 // vivikte tu sadà deÓe Óuklapu«pai÷ suÓobhite / sum­«Âe siddhagandhaistu ÓvetacandanakuÇkumai÷ // Mmk_44.122 // jÃtÅkusumamÃlÃbhi÷ abhyarcya sugataæ prabhum / ÓÃkyasiæhaæ mahÃpuïyaæ sarvamantreÓvaraæ vibhum // Mmk_44.123 // sarvaj¤aæ sarvadà bhaktyà praïipatya tathÃgatam / mantranÃthaæ ca lokeÓaæ vajriïaæ cÃpi Óaktita÷ // Mmk_44.124 // ma¤juÓriyaæ mahÃtmÃnaæ dharmadhÃtveÓvaraæ gurum / sarvaæ buddhasutÃæ buddhÃæ anupÆrvyà samÃhita÷ // Mmk_44.125 // kuÓaviï¬e pallave caiva sak«Åare sÃrdre suÓobhane / upavi«Âa÷ prÃÇmukha÷ Óuci÷ // Mmk_44.126 // udaÇmukha÷ ÓÃntikarme tu paÓcÃdÃhvÃnane na mukhe / na kuryu÷ sarvakarmÃïi yathÃdaivatamandirÃm // Mmk_44.127 // prav­tta÷ sarvabhÆte«u dayÃvÃæ mudrakarmaïi / sarvatra yojità mudrà kuryÃt sarvasÃdhanam // Mmk_44.128 // pÆrvÃbhimukhe pau«Âikaæ karma mantrÃïÃmÃnayane dhruvam / paÓcÃnmukhe tu kurvÅta vaÓyÃrthaæ sarvabhautikam // Mmk_44.129 // udaÇmukhe ÓÃntikaæ vindyÃt sarvavyÃdhipraïÃÓane / dak«iïe pÃpakarmaæ tu na kuryÃt prÃïÃntikaæ sadà // Mmk_44.130 // Ærdhvaæ vighnanÃÓaæ tu utti«Âhottamasiddhida÷ / asurapure karma pÃtÃlÃdhipate tadà // Mmk_44.131 // (##) aghomukhaÓca kurvÅta sarvatrÃpratipÆjità / vidik«u ca sarvatra yathà yathà ca samÃs­tà // Mmk_44.132 // te«u te«u kurvÅta sidhyante sarvadehinÃm / kuryÃt sarvatra mudrÃïÃæ vidhihomasamà japÅ // Mmk_44.133 // tatrasthÃæ siddhimÃyÃnti tanmukhÃÓcÃpi mudrità / vidhi÷ Óre«Âha÷ kathyatÃæ tÃæ nibodhatÃm // Mmk_44.134 // ÓucirvastraÓucirbhÆtvà sukhaÓaucasamÃhita÷ / imÃæ mudrÃæ prayu¤jÅta sarvÃrthÃæ ca susamÃdhikÃm // Mmk_44.135 // hastÃvuddh­tya gandhaiÓca ÓvetacandanakuÇkumai÷ / sudhÆpai÷ prÃïyaÇgarahitai÷ karpÆrÃgarucandanai÷ // Mmk_44.136 // yuktikuÇkumamukhyaiÓca kuryÃddhÆmavaraæ vidà / nivedya vividhà karmÃæ Ãcared vidhivat sadà // Mmk_44.137 // Ãcaret pÆrvanirdi«Âaæ karmaæ sarvatra kalpabhëitam / prÃÇmukho 'tha tato bhÆtvà ubhau hastau susampuÂau // Mmk_44.138 // miÓrÅk­tÃæ tato 'nyonyÃæ aÇgulyà veïita÷ sthitau / madhyamau kanyasau jya«Âhau anÃmikÃgrau ca yojitau // Mmk_44.139 // aÇgu«Âhau niÓcalau j¤eyau samau cÃpi prati«Âhitau / ÓirasthÃne tadà kuryà lalÃÂadeÓe tu bhaktita÷ // Mmk_44.140 // namaskÃraæ tathà mantraæ «a¬varïotha yojitÃm / om vÃkyeda nama÷ vÃkyaæ svÃhÃkÃravarjitam // Mmk_44.141 // huÇkÃrÃpagataæ Óre«Âhaæ phaÂkÃrÃpagataæ sadà / pavitraæ maÇgalaæ jye«Âhaæ h­dayaæ tu sadà japet // Mmk_44.142 // e«a ma¤juvara Óre«Âhaæ bÃlarÆpisurÆpiïe / paÓcÃnme viÓvarÆpe tu h­dayo 'yaæ prakÅrtyate // Mmk_44.143 // «a¬ete «a¬ak«arà j¤eyà mantrà Óre«Âhà h­dayottamà / te«Ãmagratarà hye«Ã prav­tta÷ sarvakarmasu // Mmk_44.144 // idaæ mudrottamaæ mantraæ kuryÃt sarvakarmasu / mÆrdhni sthÃne dattvà lalÃÂoddeÓe tu yuktita÷ // Mmk_44.145 // madhyamÃÇgulyaæ tu cÃled vaÓyÃrthaæ sÃrvabhautikam / aÇgu«ÂhÃgrÃvubhau nÃmyau Ãk­«ÂÃrthaæ ca devatÃm // Mmk_44.146 // (##) taireva vis­tau nityaæ visarjyaæ mantradevatÃm / madhyajye«Âhau tathà ÓrÃvakÃæÓca munivaram // Mmk_44.147 // tarjanyau ku¤citau nityau bodhisattvÃæ kuliÓodbhavÃm / daÓabhÆmyeÓvarà ye ca Ãhvayante na saæÓayam // Mmk_44.148 // kanyasÃÇgulisaæyuktà Ãku¤cyÃt sarÃhvaye / yak«arÃk«asapretÃæÓca kÆ«mÃï¬Ã kaÂapÆtanÃm // Mmk_44.149 // daityadÃnavasaÇghÃæÓca yak«iïyÃÓca dhanadapriyà / mÃt­vat kurute hyetÃæ mudreyaæ samprapÆjità // Mmk_44.150 // arthÃnarthÃæ tathà nityami«ÂÃni«Âà phalapradÃm / mahÃmudreti vikhyÃtà gÅyate t­bhavÃlaye // Mmk_44.151 // e«a mudramahÃmudrà baddhà mÆrdhasu paï¬ita÷ / adh­«ya÷ sarvabhÆtÃnÃæ bhavate nÃtra saæÓaya÷ // Mmk_44.152 // dÆrÃd dÆraæ namasyanti sarvavighnavinÃyakà / mahÃbrahmasamaæ puïyaæ niyataæ bodhimavÃpnuyÃditi // Mmk_44.153 // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt Ãryama¤juÓriyamÆlakalpÃt dvicatvÃriæÓatima÷ mahÃmudrÃpaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## athakhalu bhagavÃæ ÓÃkyamuni÷ punarapi ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / sarvÃæ ca ÓuddhÃvÃsabhavanasannipatitÃæ devagaïÃnÃmantrayate sma / Ó­ïvantu bhavanto devasaÇghÃ÷ ma¤juÓriyasya kumÃrabhÆtasya mahíddhivikurvaïaprÃtihÃryavikrŬitace«ÂitabÃlarÆpasvarÆpanidarÓanayathÃÓayatvasanto«aïamahÃyÃnÃgradharmaprÃpaïaæ sattvapÃkasaæyojanamudrÃmantraprabhÃvatatrasattvayojanamabhiprÃyasampÆraïÃrthaæ mudrÃpaÂalaæ paramaguhyatamaæ sarvamantratantrakalpe«u bÅjabhÆtaæ sÃrabhÆtaæ paramarahasyaæ mahÃguhyatamaæ paramottaratantre«u sarvalaukikalokottare«u aprakÃÓyaæ paramagopyaæ nÃÓi«yÃïÃæ ca deyam aÓrÃddhÃnÃmanutpÃditabodhicittÃnÃæ matsariïÃmanyatÅrthÃyatanabhaktyÃnÃæ mahÃyÃnÃgradharmavidve«iïÃæ sarvamantratantre«u agauravajÃtÃnÃm / ete«Ãæ prakÃÓya anye«Ãæ prakÃÓyamiti samayaj¤ÃnÃæ buddhaÓÃsane pratipannÃnÃæ surÆpasuve«aÓrÃddhamavikalacittasandhÃnamahotsÃhà sarvamantre«u ca sagaurava sarvabuddhabodhisattve«u pratyekabuddhÃryaÓrÃvaka sarvadeva sabrahmacÃrÅ sapratÅsÃdarajÃte«u sattve«u mahÃsannÃhasannaddhe«u sakalasattvÃdhÃtvottÃraïÃbhyudyamodyate«u mahÃkÃruïike«u k«Ãntisaurabhyasuvacaske«u sattve«vete«Ãæ deyamanye«ÃmadeyamityÃhu ca // eka mudrÃgaïa÷ Óre«Âha÷ prayukto mantrayojita÷ / karoti karma vividhà mane«Âà manuyojità // Mmk_45.1 // jÃpibhi÷ sarvakÃlaæ tu prayoktavya÷ siddhimicchatà / nÃmnà trailokyavikhyÃta÷ buddhai÷ ajita÷ sadà // Mmk_45.2 // strÅsampatkaro hye«a prathita÷ sarvajantubhi÷ / ÓrÅvatso nÃma mudro 'yaæ pramukho '«ÂaÓate bhuvi // Mmk_45.3 // mudrÃïÃma«ÂaÓataæ j¤eyaæ ma¤jugho«a Ó­ïohi me / purà jinavarairgÅtaæ buddhaputraiÓca dhÃritam // Mmk_45.4 // ahaæ vak«ye pratyahaæ varttamÃnamanÃgatam / arthÃrthaæ samanumodye rak«ye 'haæ bhuvanatraye // Mmk_45.5 // ma¤jugho«astathà h­«Âa÷ uvÃca vadatÃæ varam / deÓayantu mahÃtmÃno buddhÃ÷ sarvatra pÆjitÃ÷ // Mmk_45.6 // yaæ Órutvà puru«Ã÷ prÃj¤Ã÷ niyataæ bodhimÃÓraye / sarve«Ãæ tu prav­ttÃnÃæ japahomavrate sthitÃm // Mmk_45.7 // dhruvaæ mantrÃstu siddhyeyurimairmudraistu mudritÃ÷ / adhye«ye 'haæ mahÃvÅraæ ÓÃkyasiæhaæ narottamam // Mmk_45.8 // asmÃkaæ sattvamarthÃya dharmakoÓÃrthapÆraïam / mahÃyÃnÃgradharmÃrthaæ mantracaryÃrthasÃdhaka // Mmk_45.9 // (##) durdÃntadamakaæ puïyaæ pavitraæ pÃpanÃÓanam / deÓayantu mahÃvÅrà paÂalaæ mudrasambhavam // Mmk_45.10 // pÆraïÃrthaæ tu mudrÃïÃæ sÆcanÃrthaæ tu devatÃm / ........... anukampÃrthaæ tu jÃpinÃm // Mmk_45.11 // evamuktvà tu ma¤juÓrÅ÷ kumÃro bÃlarÆpiïa÷ / nirÅk«ya sugataÓre«Âhaæ sukho ma¤juravastadà // Mmk_45.12 // uvÃca madhurÃæ vÃïÅæ muniÓre«Âho vinÃyaka / kalaviÇkaruta÷ ÓrÅmÃæ meghadundubhini÷svana÷ // Mmk_45.13 // brahmasvareïa vacasà vÃco mabhyÃcacak«a sa÷ / Ó­ïotha bhÆtagaïÃ÷ sarve kalpÃrthaæ mantradevatÃm // Mmk_45.14 // samayaæ sarvadaivÃnÃæ mukhyaæ mudrÃÓca daivatam / samatikrÃntabuddhaistu pratyekÃrhatasÃdhakai÷ // Mmk_45.15 // ka÷ punaranyasattvaistu vidyÃdaivatalaukikai÷ / e«a mudrÃgaïajye«Âha÷ sarvamudre«u katthyate // Mmk_45.16 // yaæ tathà jÃpina÷ sarve niyataæ siddhyanti devatà / Ãdau kisalayaæ nÃmnà dvitÅyaæ bhavati mekhalà // Mmk_45.17 // t­tÅyaæ sumekhalà caiva caturthÅ sumanusodbhavà / pa¤camÅ saÇkaletyÃhu÷ «a«ÂhÅ rekhà praghu«yate // Mmk_45.18 // suvarïà saptamÅ j¤eyà mÃlà bhavati cëÂamÅ / navamÅ aÇkuÓÅ khyÃtà daÓamÅ saptadaÓacchadà // Mmk_45.19 // ekÃdaÓÅ bhavet kuntà sukuntà dvÃdaÓÅ bhavet / kardamÅ trayodaÓÅ cÃtra paÂahÅ pa¤cadaÓÅ bhavet // Mmk_45.20 // «o¬aÓÅ tu bhaved ya«Âi÷ mu«Âi÷ saptadaÓÅ vidu÷ / a«ÂÃdaÓa samÃkhyÃtà vajramÃlà pragÅyate // Mmk_45.21 // hemamÃlonaviæÓà tu padmamÃlà tha viæÓati / nÃgÅ nÃgamukhÅ caiva t­tÅyà bhavati mahÃmukhÅ // Mmk_45.22 // vaktrà ca vaktrasahità chatrÅ bhavati lohità / lohità cëÂaviæÓà tu nÅlalohitikà sinÅ // Mmk_45.23 // jyotsnà jani tÃmasÅ dvÃtriæÓà kathità bhuvi / tÃrà sutÃrà tÃrÃvartà sumudrajÃpi // Mmk_45.24 // ghorarÆpiïÅ vikhyÃtà rÃtrÅ bhayadà sadà / mahÃprabhÃveti vikhyÃtà yà mudrà bhuvi locanà // Mmk_45.25 // (##) saptatriæÓatimudrÃstu saÇkhyà hye«Ã pragÅyate / Óvetà paï¬arà caiva evalà mÃmakÅ ca yà // Mmk_45.26 // mahÃbhayaharÅ devÅ bhrukuÂÅ tu pragÅyate / ajità aparÃjità khyÃtà jayà vijayà parÃjità // Mmk_45.27 // sÃdhakÅ sÃdhanÅ caiva tÃrà Óveteti gÅyate / ghaÂakarparamityÃhu÷ sugatÅ gatiÓodhikà // Mmk_45.28 // padmÅ padmasutà caiva vajrÅ vajramanodbhavà / strÅsaÇkhyà gaïo mudrai÷ puru«ÃïÃæ tu pragÅyate // Mmk_45.29 // bhadraæ mudrapÅÂhaæ tu Ãsanaæ Óayanaæ bhuvi / svayambhÆÓambhucakraÓca kuliÓo musalastathà // Mmk_45.30 // svastiko liÇgamudraÓca pak«irì garutmana÷ / mudro garu¬adhvajo j¤eya÷ vi«ïurudrasavÃsava÷ // Mmk_45.31 // brahmà padmodbhava÷ ÓrÅmÃæ ÓrÅsampuÂa eva ca / tathyaæ yamalamudraæ ca mayÆrÃsanameva tu // Mmk_45.32 // viditaæ sarvadig dhÅmÃæ kÃrttikeyÃrthada÷ sadà / kumÃrasyÃnucaro j¤eya÷ ma¤jugho«asya // Mmk_45.33 // tasya mudraæ mahÃvÅryaæ tà tÃ÷ Óaktidhara÷ sadà / mayÆrÃsanamudraæ tu tasyaivaitat prayujyate // Mmk_45.34 // anena baddhvà mantreïa kÃrttikeyasya yuktita÷ / yÃvanto laukikà mudrà ÓaivÃÓcaiva savÃsavÃ÷ // Mmk_45.35 // sarve bhavanti baddhvà vai vaÓyÃrthaæ hi prayujyate / e«a mudrà karo hyarthÃæ pu«kalÃæ sÃdhu ce«ÂitÃm // Mmk_45.36 // prasanno buddhaputrasya ma¤jugho«asya dhÅmata÷ / buddhaÓÃsanamavatÅrïo bÃlarÆpÅ maharddhika÷ // Mmk_45.37 // kÃrttikeyo 'tha vikhyÃta÷ mantramukhye 'tha laukike / sarve«Ãæ ca prayoktavyo bÃliÓÃnÃæ viÓe«ata÷ // Mmk_45.38 // grahamÃtarakÆ«mÃï¬ai÷ g­hÅtà kaÂapÆtanai÷ / daityadÃnavayak«aiÓca piÓÃcoragarÃk«asai÷ // Mmk_45.39 // kravyÃdairmÃnu«aiÓcÃpi nityaæ cÃpi vimok«aka÷ / raudrasattve 'tha du«Âebhi÷ piÓitÃÓanavyantarai÷ // Mmk_45.40 // mudritebhiÓca manujairmudro 'yaæ sampramok«aka÷ / sarvasattvÃrthayuktaÓca prayukta÷ sukhada÷ sadà // Mmk_45.41 // (##) saæk«epeïa tu ukto 'yaæ vistaraÓcaiva saæj¤akam / aparaæ mudraæ pravak«yÃmi yaæ baddhvà sukhÅ bhavet // Mmk_45.42 // jÃpina÷ sarvakarme«u prayuktasyÃpyamoghavÃm / nÃmnà buddhÃsano nÃma mahÃmudrà prakatthyate / vistara÷ sarvatantre«u paÂhyate tÃæ nibodhata // Mmk_45.43 // yaæ baddhvà jÃpina÷ sarve niyataæ bodhiparÃyaïÃ÷ / ka÷ puna÷ siddhikÃmÃnÃæ bhogÃlipsaparÃyaïam // Mmk_45.44 // pÆrvava cauk«asamÃcÃra÷ sthitvà ca prÃÇmukha÷ Óuci÷ / ubhau hastau samau k­tvà a¤jalyÃkÃramÃÓ­tau / kuryÃd vikÃsitau cÃgre ubhÃvaÇgu«ÂhanÃmitau // Mmk_45.45 // madhyamÃÇgulimÃÓli«Âau kuï¬alÃkÃracihnitau / paryaÇkenopavi«Âe tu nÃbhideÓe tadà nyaset // Mmk_45.46 // e«a mudrÃvara÷ Óre«Âha÷ sarvakarme«u yojita÷ / uttame«u ca utti«Âhe nÃdhame madhyame 'pi và // Mmk_45.47 // k«ipramarthakaro hye«a siddha÷ sarvatra yujyate / mahÃpuïyo pavitro 'yaæ maÇgalyamaghanÃÓana÷ // Mmk_45.48 // sarvapÃpahara÷ puïya÷ mudro 'yaæ siddhihetava÷ / dvitÅyamaparaæ mudrà mahÃmudrà prakatthyate // Mmk_45.49 // nÃmnà Óatru¤jayÅ nÃma sarvavighnavinÃÓinÅ / yaæ baddhvà Óatrava÷ sarvÃæ vaÓaæ kuryÃnna saæÓaya÷ // Mmk_45.50 // sarveccho«amÃyÃnti gacchante vÃtha dÃsatÃm / rÃgo dve«aÓca mohaÓca svapak«a÷ sagaïai÷ saha // Mmk_45.51 // lokamÃtsaryamÃnaÓca vicikitsà kathaækathà / pramÃdyo mÃyà kausÅdyaæ sÃdhye«yà kumÃrgatà // Mmk_45.52 // mitthyÃd­«ÂidaÓe mÃne dante stambhe ca lubdhatà / daÓà kuÓalapathà karmà sarve te Óatrava÷ sm­tÃ÷ // Mmk_45.53 // e«a Óatrugaïa÷ prokto buddhairbuddhasu taistathà / e«a mÃrge«vavasthÃbhi÷ prÃïino ya ca mÃÓ­tà / buddhaÓÃsanahantÃra÷ te«Ãæ mudrà prayujyate // Mmk_45.54 // iyaæ mudrà mahÃmudrà gÅtaæ buddhai÷ purà sadà / prayoktavyà prÃïinÃæ hye«Ã damanÃrtthaæ pÃpanÃÓanÅ // Mmk_45.55 // (##) tathaiva purata÷ sthitvà ubhau pÃïisamÃÓraye / samÃÓli«Âau tha tau k­tvà a¤jalyÃkÃramÃÓ­tau / aÇgu«Âhayugale k«ipraæ tarjanyau saænyasedubhau // Mmk_45.56 // kuï¬alÃkÃrasaæÓli«Âau t­tÅye parvamÃÓrayet / e«Ã arthakarÅ mudrà dvitÅyà kathità jinai÷ / ÓatrÆïÃæ nÃÓayet k«ipraæ h­dayÃæsi prado«iïÃm // Mmk_45.57 // t­tÅyaæ mudraæ pravak«yÃmi ma¤jugho«a Ó­ïohi tÃm / nÃmnà ÓalyaharÅ divyà sarvaÓalyavinÃÓinÅ / sarvatra yojità mudrà sarvavyÃdhicikitsakÅ // Mmk_45.58 // vi«aÓastrak­tÃæ do«Ãæ jalapÃvakasambhavÃm / anilodbhavado«ÃæÓca du«ÂasattvagarapradÃm // Mmk_45.59 // kravyÃdÃæ mÃnu«ÃæÓcÃpi savi«Ãæ sthÃvarajaÇgayÃm / yacca dehagatÃæ ÓalyÃæ nÃrÅïÃæ prasavÃtminÃm // Mmk_45.60 // saæsÃrÃbhiratÃæ cÃnyÃæ prÃïinÃæ do«apŬitÃm / sarvanetÃstathà ÓalyÃ÷ viÓalyakaraïÅ hyayam // Mmk_45.61 // e«a mudrà mahÃmudrà smarità sarvajantubhi÷ / viÓalyà sukhità k«ipraæ bhavate nÃtra saæÓaya÷ // Mmk_45.62 // nÃmamÃtreïa te martyà mantrasyÃsya prabhÃvata÷ / sarvavyÃdhivinirmuktà vicarante mahÅtale // Mmk_45.63 // pÆrvavaccauk«asamÃcÃrà ÓucirvastraÓucÅ tadà / badhnÅyÃnmudravaraæ Óre«Âhaæ t­tÅyaæ pÃpanÃÓanam // Mmk_45.64 // ubhau hastau samÃyojya viparÅtÃkÃrasambhavÃm / samau vyaktau a¤jalyÃkÃrau h­dayasthÃne tu taæ nyaset // Mmk_45.65 // e«a mudrà mahÃmudrà sarvÃnartthanivÃraïÅ / yaæ baddhvà jÃpina÷ sarve niyataæ bodhiparÃyaïÃ÷ // Mmk_45.66 // caturthÅ tu mahÃmudrÃæ mahÃyak«Åæ tamÃdiÓet / mahÃprabhÃvà vij¤eyà sarvamantre«u jÃpinÃm // Mmk_45.67 // atra yak«agaïÃ÷ sarve yak«iïyaÓca maharddhikÃ÷ / mantradevatasarve«u uttamÃdhamamadhyamÃ÷ / sarvasattvaistu sampÆjyà mudreyaæ sampragÅyate // Mmk_45.68 // Ãdau baddhvà japenmantraæ homasÃdhanakarmasu / sarvatra yojità puïyà sarvamantrÃïi sÃdhayet // Mmk_45.69 // (##) vajrapÃïistathà mÃntra÷ sarvamudreÓvarÅ hyayam / paÂhità lokanÃthaistu purà jye«ÂhairhyatÅtakai÷ // Mmk_45.70 // tathaiva Óucino bhÆtvà sthitvà udaÇmukhastadà / badhnÅyÃnmudravare Óre«Âhe÷ sarvakarme«u jÃpina÷ / damanÃrthaæ sarvabhÆtÃnÃm .......... // Mmk_45.71 // yathÃyaæ kurute k«ipraæ ya÷ sattvÃce«Âitaæ bhuvi / ubhau hastau tadà nyasya sampuÂÃkÃrave«Âitau // Mmk_45.72 // kuryÃt trisÆcikÃkÃraæ aÇgu«Âhau kanyasamadhyamau / anyonyasaæÓli«Âau caturbhiÓcÃpyatha nÃmitau // Mmk_45.73 // kuryÃnmudravaraæ hyuktaæ Óira÷sthÃne tu saæsthitam / yaæ d­«Âvà sarvabhÆtà vai vidravanti na saæÓaya÷ // Mmk_45.74 // pa¤camÅ tu mahÃmudrà ӭïu tvaæ ma¤jurava÷ sadà / nÃmnà trisamayà caiva mahÃpuïyatamà Óivà // Mmk_45.75 // durdÃntadamanÅ nityaæ sarvasattvÃrtthasÃdhanÅ / ghorarÆpÅ maheÓÃk«Ã kÃlarÃtrisamaprabhà // Mmk_45.76 // k­tÃntarÆpiïÅ bhÅmà yamasyÃpi bhayÃnikà / caï¬Ã ca caï¬arÆpÅti du÷prek«Ã du÷sahà sadà // Mmk_45.77 // rudravÃsavayak«e«Ãæ rÃk«asagrahamÃtarÃm / devÃnanusarÃæÓcaiva mantramukhyÃæ maharddhikÃm // Mmk_45.78 // sarvasattvà tathà nityaæ durdÃntadamakÅ hità / akÃlam­tyuvinÃÓÃya m­tyunÃÓÃya vai hità // Mmk_45.79 // s­«Âà sarvabuddhaistu k­tÃntasyÃpi bhayÃvahà / yaæ baddhvà puru«Ã nityaæ samayaj¤Ã bhavanti ha // Mmk_45.80 // ye ca mantrÃÓrità nityaæ te 'pi muktà jape ratà / te«Ãæ siddhyanti mantrà vai ayatnenaiva dehinÃm // Mmk_45.81 // ajÃpino 'pi bhavejjÃpÅ aÓuci÷ Óucino bhavet / saæyukta÷ krodharÃjena yamÃnteneha mudrayà // Mmk_45.82 // sarvakarmakarà hye«Ã saæyuktà tattvadarÓibhi÷ / sarvavighnavinÃÓÃrthaæ sarvavyÃdhicikitsanà // Mmk_45.83 // sarvasattvÃrthasambhÃrà sarvadu«ÂanivÃraïà / sarvÃsÃæ pÆraïÃrthÃya vihità munivarai÷ purà // Mmk_45.84 // (##) e«a mudrà hità loke samayabhraæÓÃcca pÆraïÅ / baddhvà tu mudravaraæ Óre«Âhaæ samayaj¤astatk«aïÃd bhaved // Mmk_45.85 // sarve«Ãæ caiva mantrÃïÃæ laukikÃnÃæ ca tatottamÃt / pravi«Âo maï¬alo j¤eya÷ mudrà mantreïa Årita÷ // Mmk_45.86 // tathaiva Óucino bhÆtvà pÆrvavat sarvakarmasu / trisÆcyÃkÃra tathà vajraæ aÇgulÅbhi÷ samÃcaret // Mmk_45.87 // jye«ÂhamadhyamaaÇgulyau aÇgu«ÂhaiÓca satà nyaset / mÆrdhni sthÃne tata÷ k­tvà apasavyena bhrÃmayet / e«a mudravarà Óre«Âhà prayukta÷ sarvakarmasu // Mmk_45.88 // età pa¤ca mahÃmudrà lokanÃthaistu bhëità / niyataæ puru«avarà baddhvà sambodhyagraæ sp­Óanti ha // Mmk_45.89 // sarvÃsÃæ pÆrayatyete jÃpinÃæ manasodbhavÃm / sarvatathyaæ yathÃbhÆtaæ darÓayanti yathepsitam // Mmk_45.90 // apare mudravarà Óre«Âhà pa¤ca caiva prakÃÓità / Óira÷ vaktro 'tha gÃtraæ ca utpalaæ kavacaæ tathà / ete mudravarà divyà ma¤jugho«asya dhÅmata÷ // Mmk_45.91 // purà lokavarairmukhyai÷ kathità tattvadarÓibhi÷ / ahaæ ca ma¤juravaæ vak«ye katthyamÃnaæ nibodhyatÃm // Mmk_45.92 // Ó­ïu«vaikamanà nityaæ mudrà mudravarottamÃm / pÆrvavaccauk«asamÃcÃra÷ sthitvà dhÃtuvarÃgrata÷ // Mmk_45.93 // badhnÅyÃt karapuÂe nityaæ mudrÃæ pa¤cÃrthasaæj¤ikÃm / ubhe karapuÂÃgre tu ku¬malÃkÃrakÃrite // Mmk_45.94 // dadyu÷ Óiravare nityaæ Óiramudreti saæj¤itam / yathaivotpalamudrà tu nyasta÷ duravare sadà // Mmk_45.95 // sà ca sarvata÷ k«iptà gÃtramudrà vidhÅyate / sa caiva kuto j¤eyà vaktramudrà tu sà bhavet // Mmk_45.96 // tathaiva hastau saænyasya nÃbhisthÃne tu saænyaset / Å«i tarjanyÃÇgulyanÃbhimÃtmana÷ saæsp­Óet // Mmk_45.97 // sà bhavet kavacamudrà tu Ãtmarak«Ã tu sà bhavet / sarvatra yojità hyete saphalà sarvÃrthasÃdhikà // Mmk_45.98 // ete mudrà mahÃmudrà maÇgalyà maghanÃÓanà / jÃpibhi÷ sarvakÃlaæ tu prayoktavyÃ÷ saphalà hitÃ÷ // Mmk_45.99 // (##) mahÃvÅryà mahÃpuïyà sarvÃnarthanivÃrikà / yaæ baddhvà puru«Ã nityaæ niyataæ bodhiparÃyaïÃ÷ // Mmk_45.100 // apare pa¤ca mahÃmudrà lokanÃthasya tÃpina÷ / munine ÓÃkyasiæhÃya tathà ratnaÓikhe gurau // Mmk_45.101 // supu«pÃya sukeÓÃya tathà sumanasorave / saÇkusumÃya ca buddhÃya tathà padmottare vare // Mmk_45.102 // sampÆrïÃya sunetrÃya Óuddhà caiva jagadguro÷ / pitÃmahÃya caiva muktÃya jagadvarÃmbaramuktaye // Mmk_45.103 // ete«ÃnÃæ ca buddhÃnÃmanye«Ãæ ca mahÃtmanÃm / atÅtÃnÃgatà sattvÃæ vartamÃnÃæ svayambhuvÃm // Mmk_45.104 // sarve«ÃnÃæ ca buddhÃnÃæ mÆrdhni sambhÆtilak«aïà / mahÃprabhÃvà mahÃmudrà samantÃjjvÃlamÃlina÷ // Mmk_45.105 // u«ïÅ«Ã iti vikhyÃtà t­dhÃtusamÃlaye / cakravarttÅ mahÃpuïyo maÇgalyo maghanÃÓanà // Mmk_45.106 // sarve«Ãæ ca vidyÃnÃæ vidyÃrÃja÷ sm­ta÷ prabhu÷ / ekÃk«arasaæyukta÷ mantro sugatamÆrdhaja÷ // Mmk_45.107 // mudro tasya vido j¤eyo prabhurekÃk«arasya tu / cakravarttÅ jinakule jÃta mudra÷ parameÓvara÷ // Mmk_45.108 // ubhau hastau samÃÓli«ya sampuÂÃkÃracihnitau / mu«Âiyogena baddhvà vai madhyÃÇgulyau susÆcitau // Mmk_45.109 // Å«it saÇkocyavatk­tvà kuï¬alÃkÃradarÓitau / e«a sarvatrage mudrà sarvamantreÓvaro vido // Mmk_45.110 // mÆrdhÃnaæ devataæ k­tvà su«irÃkÃraku¬malam / Å«innÃmitatarjanyau kanyasaæ tu supÆjitau // Mmk_45.111 // e«a mudravara÷ Óre«Âha÷ tejorÃÓe tu kathyate / tadeva sampuÂaæ cÃgryà chatrÃkÃrasaæj¤akam // Mmk_45.112 // vikÃsyÃÇgulÅ sarvÃæ sitÃtapatreti saæj¤itam / jayo«ïÅ«aæ hitaæ devaæ hi madhyÃÇgulyau susÆcitau // Mmk_45.113 // tadeva visÃritau cÃgre pÃïibhi÷ sarvato gatai÷ / u«ïÅ«asaÇkabhavà j¤eyà sarvatrÃrthadarÓibhi÷ // Mmk_45.114 // munimÆrdhajasambhÆtà mudrà agrà pragÅyate / pa¤camà tu bhavet sà tu sarvamu«ïÅ«asambhavà // Mmk_45.115 // (##) anena vai sarvabuddhÃnÃæ yÃvantamu«ïÅ«amÆrdhajÃm / sarve te ca samÃyÃnti sarvakarme«u yojità // Mmk_45.116 // sarve munivarairmudrà ye gÅtà bhuvanatraye / sarve«Ãæ tu mudrÃïÃæ mudreyaæ parameÓvarÅ // Mmk_45.117 // anenÃbÃhayenmantrÃæ anenaiva visarjayet / anena sarvakarmÃïi kuryÃt sarvatra jÃpina÷ // Mmk_45.118 // ete pa¤ca mahÃmudrà purà gÅtà munivarai÷ / sarvakamÃrthayuktà vai sarvamu«ïÅ«asÃdhikà // Mmk_45.119 // yÃvanto munivarai÷ gÅtà u«ïÅ«Ã bhuvanatraye / sarve«Ãæ tu sarvatra ime pa¤cÃrthapÆraïà // Mmk_45.120 // sarvamu«ïÅ«ato j¤eyà mudrà vai ca asaÇkhyakà / te«Ãæ pa¤ca varà proktà sarvamu«ïÅ«asÃdhanÅ // Mmk_45.121 // avalokitamudrasya pa¤ca vaite sumudrakÃ÷ / prak­«Âà padmakule Óre«Âhà mudre te bhuvi maï¬ale // Mmk_45.122 // u«ïÅ«aæ ca Óirovaktrapadmamudrà ca kathyate / mahÃkaruïajà devÅ tÃrà bhavati pa¤camÅ // Mmk_45.123 // pÆrva cauk«asamÃcÃra÷ dhautavastra sujaptadhÅ÷ / pÃïinà Óirasà m­Óya Ærdhvahasto bhavennara÷ // Mmk_45.124 // vÃmapÃïitale lekhyÃæ mu«Âiyogena ve«Âayet / e«a u«ïÅ«amudro 'yaæ avalokitamÆrdhajÃm // Mmk_45.125 // tadeva Óiravare dattvà Óiramudrà pragÅyate / tadeva saÇkucitau cÃpi nÃbhideÓe prati«Âhitau // Mmk_45.126 // vikÃsya aÇgulÅ sarvÃæ padmamudreti sà vido÷ / upari«ÂÃdeva vaktrÃnte hastau tau na samÃÓ­te // Mmk_45.127 // anyonyamiÓritau hastau viralÃÇgulimÃÓritau / tadeva vaktramudrà tu padmaketo 'tha gÅyate // Mmk_45.128 // yà tu padmadhvaje mudrà nÃgaloke prakathyate / sa bhavenmu«Âiyogena ubhau hastau samÃÓritau // Mmk_45.129 // ubhau tarjanyatÃæ cordhvau sÆcÅbhÆtau sucihnitau / aÇgu«ÂhapŬitau Óre«Âhau tÃrÃmudreti kathyate // Mmk_45.130 // e«Ã mudravarà Óre«Âhà karuïà padmadhvaje vido÷ / ityevaæ pa¤ca mahÃmudrà kathità padmÃlaye sadà // Mmk_45.131 // (##) bodhisattvasya mukhye tà lokeÓasya mahÃtmane / atra padmakule bhavanti bandhaæ sarvakarmasu // Mmk_45.132 // mantranÃtheÓvaro ye ca vidyà devatalaukikà / sarve te atra vai mudre mudrà yÃnti sumudrità // Mmk_45.133 // ye ca yak«eÓvarà gÅtà vajrapÃïimaharddhikà / mahÃmantrÃrttharaudrÃÓca krodhaprÃïaharà tathà // Mmk_45.134 // ye cÃnye laukikà mukhyà mantrayuktÃÓca devatà / sarve te ca samÃyÃnti mudrairetai÷ sumudrità // Mmk_45.135 // ete mudrà mahÃmudrà pavitrà pÃpanÃÓanà / yaæ baddhvà jÃpina÷ sarve k«ipramÃyÃnti k«iprata÷ // Mmk_45.136 // muktà tÃthÃgatÅ mudrà anye«Ãæ parameÓvarÅ / avalokitanÃthasya sarvavyÃdhicikitsane // Mmk_45.137 // mudrai to pa¤ca mahÃbhogà vicaranti mahÅtale / strÅrÆpadhÃriïo bhÆtvà sarvasattvÃrthayojità // Mmk_45.138 // yaæ baddhvà puru«Ã prÃj¤a niyataæ bodhiparÃyaïà / aparà pa¤ca mahÃmudrà vajrapÃïi maharddhikà // Mmk_45.139 // ya e«a vajreÓvara÷ ÓrÅmÃæ sarvamantreÓvara÷ prabhu÷ / daÓabhÆmyapati÷ ÓrÅmÃæ sarvÃnarthanivÃraka÷ // Mmk_45.140 // mahÃbhayaprado caï¬a÷ du«ÂasattvanivÃraïa÷ / dardÃntadamako dhÅmÃæ dak«a÷ sattvÃrthasiddhi«u // Mmk_45.141 // yak«arÆpeïa sattvÃnÃæ Ãtmanà ce«Âine bhuvi / sattvÃrthakriyÃyukta÷ dharmÃrthamavatÃrayet // Mmk_45.142 // bodhisambhÃramarthÃya viceruryak«arÆpiïa÷ / ye te sattvà hità loke yak«iïyà saha mohità // Mmk_45.143 // te«Ãæ siddhirna bhavenmantrÃæ vÃcà duÓcariteritÃm / bodhisattvo mahÃpuïya÷ bahurÆpÅ maharddhika÷ // Mmk_45.144 // prado«ya cittaæ mantreÓe kuta÷ siddhyanti mÃnavÃ÷ / mudraità pa¤ca varà proktà buddhaiÓcÃpi maharddhikà // Mmk_45.145 // vajrapÃïirmahÃpuïyà tÃæ ca k«ipra suyojayet / tathaiva hastÃvudvartya ÓvetacandanakuÇkumai÷ // Mmk_45.146 // tathaiva sampuÂÃkÃrau ku¬malÃkÃrave«Âitau / Óira÷sthÃne tathÃnyastau .... cÃpi susthitau // Mmk_45.147 // (##) sà tu vajraÓirà j¤eyà mahÃmudrà hità vido÷ / yak«asenÃpatermudrà dvitÅyà bhavati mÆrdhajà // Mmk_45.148 // u«ïÅ«amudrà hità loke u«ïÅ«aæ yak«apaterhitam / tadeva vajraæ ÓirÃmudrà Ærdhvama¤jalisthÃpitÃm / e«a mudrà mahÃmudrà u«ïÅ«eti pragÅyate // Mmk_45.149 // t­tÅyà vajrodbhavà nÃma lalÃÂasthÃne tu sà bhavet / saænyastäjalisampÆrïà dhruvau madhye«vanÃmikau / e«Ã vajrodbhavà nÃma vajrapÃïe 'rthasÃdhikà // Mmk_45.150 // caturthÅ tu mahÃmudrà vajravaktreti gÅyate / uttÃnau hastatalau nyasya veïikÃkÃrasambhavau // Mmk_45.151 // vak«a÷sthÃne tathà nyasya madhyÃÇgulyÃæ susÆcitau / e«Ã mudrà mahÃmudrà varà yak«avare hità // Mmk_45.152 // sarvavajrÃlayà ca sà ........ / pa¤ca mÃtrà mahÃmudrà vajrapÃïi maharddhikà // Mmk_45.153 // tathaiva hastau saænyasya nÃbhisthÃne tu kÃrayet / tarjanyà ku¤citau k­tvà aÇgu«ÂhÃgre tu nÃmayet // Mmk_45.154 // t­tÅye parvamÃÓli«ya kanyasau ca susaæsthitau / baddhvo ca veïikÃkÃrÃæ Óe«airaÇgulibhistadà // Mmk_45.155 // e«Ã vajrÃlayà nÃma mahÃmudrà pragÅyate / atraiva sarvamudrà tu laukikà ye ca vajriïe // Mmk_45.156 // ÓaivÃ÷ ÓakrakÃÓcÃpi ri«ÅïÃæ ca maharddhikà hità / sà varà mataÇgino hyagrà mudrà proktà mahÃtmabhi÷ // Mmk_45.157 // yak«arÃk«asapretaiÓca kÆ«mÃï¬ai÷ kaÂaputanai÷ / ye tu mudrà varà proktà vi«ïvÅndraiÓca vanÃhvayai÷ // Mmk_45.158 // ÅÓÃnamÃtarairlokagrahaiÓcÃpi + + + + + + / bhÃskarenduvivasvÃk«airvasavaÓcÃpi supÆjitai÷ rak«Ãtmakai÷ // Mmk_45.159 // s­«Âà mudravarà ye tu sarvabhÆtagaïai÷ sadà / sarve caiva samÃyÃnti mudre 'smiæ vajramÃlaye // Mmk_45.160 // prathità mudravarà hyagrà kule 'smiæ vajramÃhvaye / muktà tathÃgatÅæ mudrÃæ avalokÅÓasyÃpi mahÃtmana÷ // Mmk_45.161 // mudrà hyeke te vai anye«Ãæ prabhuri«yate / e«Ã mudrà mahÃmudrà yak«asenÃpatervido÷ // Mmk_45.162 // (##) yaæ baddhvà puru«Ã niyataæ sarve bodhiparÃyaïÃ÷ / e«Ã mudrà vara÷ Óre«Âha÷ paramÃhustathÃgatÃ÷ // Mmk_45.163 // hatyetà pa¤ca mahÃmudrà vajrapÃïe yaÓasvina÷ / jÃpibhi÷ sarvakÃlaæ tu smartavyà ca mahÃbhaye // Mmk_45.164 // ÃÓu naÓyanti bhÆtà vai kravyÃdà piÓitÃÓinà / yak«arÃk«asapretÃæsi kÆ«mÃï¬Ã÷ kaÂapÆtanà // Mmk_45.165 // devagandharvamanujÃ÷ kinnarÃÓca sasiddhakÃ÷ / grahamukhyavarà garu¬Ã mÃtarÃÓca maharddhikÃ÷ // Mmk_45.166 // ye 'pi te lokamukhyÃÓca brahmÃvi«ïumaheÓvarÃ÷ / sarvasattvÃÓca vai loke ye«u savartra mÃÓ­tÃ÷ // Mmk_45.167 // sarve te d­«ÂamÃtraæ vai vidravanti na saæÓaya÷ / ete mudrà jinaihyÃsÅ vajradh­te prabho÷ / mantranÃthasya yak«eÓe lokÅÓasyÃpi mahÃtmane // Mmk_45.168 // tasmÃcca jÃpibhi÷ sarvai÷ niyataæ siddhilipsubhi÷ / smartavyà japakÃle tu sarvamantre«u siddhidà / yo 'sau kisalayetyÃhu÷ mudrÃmÃdau pragÅtavÃm // Mmk_45.169 // tathaiva hastau saænyasya ura÷sthÃne nyased budha÷ / tÃmÃdau veïikÃæ k­tvà aÇgulÅbhi÷ samantata÷ // Mmk_45.170 // sà vidyà kisalaye mudrà laukikÃæ mantradevatÃm / tÃmÃdau yojayet k«ipraæ k«udrakarme«u dhÅmatÃm // Mmk_45.171 // jvararogagatà sarvÃn nÃÓayennÃtra saæÓaya÷ / saiva sumanasà j¤eyà kanyasÃÇgulinÃmitau // Mmk_45.172 // paÂahÅ tu bhavet sà tu madhyamÃÇgulinÃmitau / kandarpÅ ca bhavet sà ca ubhau aÇgu«Âhamucchritau / ghaÂakharparikà j¤eyà anÃmikÃgrasunÃmitau // Mmk_45.173 // tathaiva ku¬malaæ k­tvà hastÃgrau ca subhÆ«itau / utpalÃkÃracihnaæ tu mudramutpalamucyate // Mmk_45.174 // vikÃsitobhayau hastau aÇgulÅbhi÷ samantata÷ / e«Ã vai padmamudrà tu bhave jyotsnà sanÃmitau // Mmk_45.175 // tathaiva yojitÃæ sarvÃæ aÇgulyÃgrÃgrakÃrità / e«Ã suparïine mudrà suparïÅti pragÅyate // Mmk_45.176 // (##) tadeva lampuÂÃkÃraæ viparyastÃkÃrace«Âitam / sà bhaved yamalamudrà tu garutmasyÃpi mahÃtmane // Mmk_45.177 // tathaiva hastau saænyasya mu«Âiyogena yojitau / ubhayÃÇgu«Âhamadhyasthau liÇga mudreti gÅyate // Mmk_45.178 // utthitÃÇgu«Âhamadhyasthau tadevaæ ÓaÇkhami«yate / tadeva hastau visrajya jayà bhavati viÓrutà // Mmk_45.179 // vijayà bhavate mudrà kanyasÃÇgulive«Âitau / anÃmikÃbhi÷ samÃyuktà ajità bhavati pÆraïÅ // Mmk_45.180 // vis­jya hastau saæyuktau vÃmahastena mÅlayet / aÇgu«ÂhÃgramadho nÃmya mu«Âiæ baddhveha paï¬ita÷ / e«ÃparÃjità j¤eyà mudreyaæ ca supÆjità // Mmk_45.181 // catu÷kumÃryo vidhi j¤eyà bhaginye«u prakÅrtità / tumburustve«a vikhyÃta÷ jye«ÂhabhrÃtà prakalpyate // Mmk_45.182 // nauyÃnasamÃÓrità hyete ambhodhestu nivÃsina÷ / vicaranti imaæ sthÃne mahÃpuïyamaharddhikÃ÷ // Mmk_45.183 // vaÓyÃrthaæ sarvabhÆtÃnÃæ s­«Âvà brahmavido vide / sarvatra pÆjità hyetà guhyamantraistu yojità // Mmk_45.184 // amoghà siddhimetÃæsi sarvakarme«u yojità / k«ipramarthakarÃ÷ siddhà maÇgalyà maghanÃÓanÃ÷ // Mmk_45.185 // Óucinà Óucikarme«u sÃdhanÅyà tathottamai÷ / utthitaæ jvalanaæ ÓÃntaæ khacaraæ kÃyi siddhaye / madhyaæ samadhyakarme«u aÓaucaæ kaÓmalÃdi«u // Mmk_45.186 // ye cÃpi pÃpakarmà vai nityocchi«ÂÃÓca dehinÃm / te«Ãæ siddhyantyayatnena k«udrakarmÃïi vai sadà // Mmk_45.187 // tathaiva hastau saæyamya nÃbhideÓe samÃnayet / madhyamÃÇgulyata÷ sÆcyà veïikÃkÃra ve«Âayet / sumekhalà ca sà mudrà udve«Âà bhavati mekhalà // Mmk_45.188 // tameva madhatalau nyastau mudrà bhavati sampuÂà / saivamucchrità grÅve ÓrÅsampuÂamucyate // Mmk_45.189 // nÃbhisthÃne tadà nyasya apasavyena bhrÃmayet / rajanÅ mudravarà hye«Ã du«ÂasattvanivÃraïÅ // Mmk_45.190 // (##) dak«iïe karamudyamya mu«Âiyogena mÃÓrayet / mudrÃmu«ÂivaretyÃhu÷ sarvamantrÃïi cÆrïanÅ // Mmk_45.191 // saivÃÇgulimuts­jya ubhau hastau prayojità / mu«Âimudrà varetyÃhu÷ piÓitÃÓananÃÓanÅ // Mmk_45.192 // sà tu saÇkucità j¤eyà aÇgulyÃgrau suku¤citau / mudrà sukuntà vij¤eyà kuntà caiva prasÃritai÷ // Mmk_45.193 // tÃrà sutÃrà vidhij¤eyà ekarÆpau ubhau bhavet / utpalÃkÃrasaænyastà tarjanÅbhi÷ susaæhatà // Mmk_45.194 // ekasÆcikamityeva sampuÂÃkÃrave«Âitau / tadeva prasÃrità hastau tÃrà bhavati ghu«yate // Mmk_45.195 // tadeva hastau saænyasya a¤jalyÃkÃrakÃritau / tarjanyà miÓritau Óre«Âhau t­tÅye parvaïi sthite // Mmk_45.196 // aÇgu«Âhau cÃnte mudrà bhavati locanà / tadevÃÇgulimuts­jya tarjanyau samprayojitau // Mmk_45.197 // tadeva vihità mudrà mudrà mÃmakyà samprayojità / evalà mudravaretyÃhu madhyamÃÇgulyai÷ sunÃmitai÷ // Mmk_45.198 // Óvetà yÃbhramudrà vai karaiÓcÃtra prasÃritai÷ / paï¬arà tu bhavenmudrà mu«Âibhi÷ samprapŬitai÷ / mahÃprabhÃvà mahÃpuïyà tarjanyÃvucchritÃvubhau // Mmk_45.199 // tadeva hastau sammiÓra sampuÂÃkÃrave«Âitau / tarjanÅbhi÷ tato k­tvà netrÃkÃraæ tu pŬayet / bhrukuÂÅ mudravarà khyÃtà mahÃbhayaharÅ sadà // Mmk_45.200 // ityete cëÂa mudrà vai kathità jinavarai÷ purà / mahÃprabhÃvà mahÃpuïyà maheÓÃkhyà maharddhikà // Mmk_45.201 // sarvamudre«u sarvatra mantraiÓcÃpi viÓe«ata÷ / sarvatra pÆjità hyete smartavyÃrthaphalapradà // Mmk_45.202 // mahÃrak«Ã pavitrÃÓca maÇgalyamaghanÃÓanÃ÷ / sarvatra pÆjità buddhai÷ sarvamantrÃæÓca sÃdhayet // Mmk_45.203 // tÃrà bh­kuÂÅ caiva Óvetà paï¬aravÃsinÅ / mÃmakÅ locanà caiva sutÃrà tÃravartinÅ // Mmk_45.204 // ityete ca mahÃmudrà paÂhità lokatattvibhi÷ / e«a rak«Ãvidhi÷ prokta÷ mahÃrak«e«u kathyate // Mmk_45.205 // (##) mahÃpÃpaharÅ hyetà mahÃmudrà svayambhuve / lokÅÓasya ca vÅrasya mahÃyak«apatestathà // Mmk_45.206 // ete mudrà mahÃpuïyà niyatà siddhihetava÷ / kathità lokamukhyaiÓca sambuddhaiÓca yaÓasvibhi÷ // Mmk_45.207 // tathaiva hastau saænyasya vaiïikÃkÃrasambhavau / sampŬitau viparyastau mudrà bhavati saÇkulà // Mmk_45.208 // tathaiva sÆcikÃgraæ tu aÇkuÓasyÃhu varïita÷ / tathaiva karapuÂo 'graæ vai unnanÃmyo Óira÷sthitau // Mmk_45.209 // vikÃsya aÇgulÅæ sarvÃæ chatrà bhavati Óobhanà / saæyamya mu«ÂikÃmÃrau rÃtrÅ bhavati devatà // Mmk_45.210 // tÃmasÅ vis­tairnityaæ mudrà bhavati tattvata÷ / tathaiva aÇgulÃæ ve«Âau ÆrdhvamaÇgu«ÂhanÃmitau // Mmk_45.211 // vi«aninÅÓanà s­«Âà rekhamudrà yaÓasvibhi÷ / manasà nÃmitau j¤eyà mahÃmÃnasamudritai÷ // Mmk_45.212 // tathaiva hastÃvuts­jya ekahastena mÅlayet / tarjanyau ve«ÂayenmadhyÃæ e«Ã sà garu¬adhvajà // Mmk_45.213 // ubhau hastau samÃyuktau veïimÃÓ­tya madhyajau / haæsamÃleti mudreyaæ nÃmnà sarvatra gÅyate // Mmk_45.214 // tadeva vis­tau hastau t­sÆcyÃkÃrave«Âitau / sà bhavet vajramudrà tu mudrà Óre«Âhatamà hità // Mmk_45.215 // prak­«Âà sarvamudrÃïÃæ vajrapÃïe÷ samÃhità / tadeva vis­tÃÇgulyau padmamÃlà tu sà bhavet / jye«Âhà mudravarà khyÃtà padmaketo÷ samà bhavet // Mmk_45.216 // e«Ã mudravarà divyà mahÃpuïyà mahodbhavà / prayuktà sarvakarme«u siddhimÃyÃnti dehinÃm / bhuvi maï¬alavikhyÃtà prasiddhà sarvakarmasu // Mmk_45.217 // vaktrÃrthavakrità j¤eyà ubhau pÃïitale same / sanyastÃÇgulimagre tu tarjanyÃÇgulimucchrità // Mmk_45.218 // mudrà vaktramiti j¤eyà arddhavaktrà tu kanyasai÷ / samau mu«Âitalau j¤eyau aÇgu«ÂhottamanÃmitau // Mmk_45.219 // lohitÃmudramityÃhu÷ madhyamÃnÃmitasulohità / nÅlalohitikà j¤eyà mudrà rudrasya mÆrdhnajà // Mmk_45.220 // (##) mahÃprabhÃvà vikhyÃtà yà mudrà bhuvimaï¬ale / sarvabighnaharÅ devÅ du«ÂasattvanivÃraïÅ // Mmk_45.221 // sà mudrà kathyate loke Ó­ïudhvaæ bhÆtikÃæk«iïa÷ / tathaiva hastau saæyamya mu«ÂimÃdau prakalpayet // Mmk_45.222 // vis­tau madhyamau j¤eyau Å«it saÇkucitÃtha sÆcitau / mahÃmudrà iti khyÃtà mudrà sà bhayasÆdanÅ // Mmk_45.223 // tathaiva sÆcyÃgrau tau hastau suvyaktamÅlitau / e«Ã vi«ïumiti khyÃtà mudrà sarvatra pÆjità // Mmk_45.224 // brÃhmÅ tu bhave ubhau aÇgu«ÂhamiÓritau / tathaiva ku¬malÃkÃrà mudrà vaindrÅti ucyate // Mmk_45.225 // sà bhavenmÃheÓvarÅ mudrà ubhau kanyasamucchritau / tadeva hastÃvuts­jya n­tyayogena mÃÓrayet // Mmk_45.226 // vÃmabÃhustadà nityaæ ubhayÃgraæ prakalpyate / dak«iïaæ bhujamÃÓli«ya tarjanyÃkÃrave«Âitam // Mmk_45.227 // e«Ã vajradharà nityaæ varÃhÅti prakalpyate / tadeva vis­tau bÃhÆ n­tyayogena kalpitau // Mmk_45.228 // ubhau tarjanyÃkÃrata÷ k«iprau vajracÃmuï¬i mucyate / sa eva vis­tÃkÃrau ubhau pÃïau samÃÓ­tau // Mmk_45.229 // ÆrdhvamÃÓ­tya gatà d­«Âi÷ ghorà cÃmuï¬i mucyate / kaumÃrÅ tu bhavenmudrà kÃrttikeyasya mahÃmahÅ // Mmk_45.230 // tadeva hastau vinyasya sÆcyÃgraæ tu mÅlayet / vis­tairaÇgulÅbhiÓca iyaæ mudrà sarvamÃtarÅ // Mmk_45.231 // e«Ã sarvamudrÃïÃæ mÃtarÃïÃæ tu maharddhikà / etena sarvakarmà vai bÃliÓÃnÃæ tu kalpayetu // Mmk_45.232 // sÆtikÃnÃæ ca nÃrÅïÃæ garbhasthÃnaæ ca dehinÃm / rak«amok«aïamudre«u pretavyantarakaÓmalai÷ // Mmk_45.233 // mok«aïÃrthaæ tu kalpÅta grahamÃtaranair­tÃm / hitÃrthaæ prÃïinÃæ loke mudrà bhavati sukhÃvahà // Mmk_45.234 // Óreyasa÷ sarvamantrÃïÃæ bhÆtÃnÃæ prayuktà sukhadà hità / k«udrakarme«u sarvatra yojayet sarvatra jÃpina÷ // Mmk_45.235 // ete mudrà sadà mantrairetaireva prayojayet / tathaiva hastau saænyasya svakuï¬alÃbhogave«Âitau // Mmk_45.236 // (##) aÇgulÅbhi÷ samantÃd vai mudrà nÃgÅti gÅyate / tathaiva maÇgulimadhyasthau sÆcyÃgraæ tu mÅlitau // Mmk_45.237 // bhavennÃgamÆkhÅ mudrà prak­«Âà sarvakarmasu / yà sà mudravarà j¤eyà mÃlà loke prakalpate // Mmk_45.238 // tathaiva hastau saænyasya aÇgulÅbhi÷ samantata÷ / veïikÃkÃra vaddhvà vai mu«ÂyÃkÃraæ tu kÃrayet // Mmk_45.239 // tathaiva sampuÂÃkÃrau aÇgu«Âhau madhyanÃmitau / sà bhavenmÃlamudrà tu sarvakarmÃrthasÃdhanÅ // Mmk_45.240 // tathaiva maÇgulibhirnityaæ ucchritai÷ saptabhi÷ sadà / sà tu saptacchadà mudrà t­«u loke«u gÅyate // Mmk_45.241 // ete mudravarà hyagrà yathoktÃste darÓità purà / ete«ÃnÃæ tu mudrÃïÃæ nirdi«Âà pÆrvavistarÃm // Mmk_45.242 // sarvà hyekatamà j¤eyà vidhinirdi«ÂadarÓità / vistarÃrthagatà hyete vikalpÃrthÃ÷ savistarÃ÷ // Mmk_45.243 // sm­tÃ÷ sarve bhavenmudrà sarvamudraistu mudrità / mudrà cëÂaÓatà j¤eyà uktà sarvÃrthasÃdhikà // Mmk_45.244 // eka eva bhavet te«Ãæ yathÃsaÇkhyÃrthapÆraïÅ / n­tyayogena sthittvà vai Ærdhvaæ paÓyejjÃpina÷ // Mmk_45.245 // lalÃÂa maÇgulÅ nyasya tarjanyà kanyasÃnvitÃm / k­tvà vai netrayogena sthitako '¤jalinà nyaset // Mmk_45.246 // sarvatrÃdarÓanÅ nÃma mudrà cëÂaÓatÃtmikà / anena mantrà sidhyante yathoktà sarvaj¤adarÓinà // Mmk_45.247 // sarvamudrÃstu atraiva prayoktavyà hyavikalpata÷ / yathoktamudrÃgaïà hye«a ukto 'yaæ mantrasamÃsata iti // Mmk_45.248 // Ãryama¤juÓrÅmÆlakalpÃt bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt sarvatathÃgatÃcintyadharmadhÃtumudrÃmudrità tricatvÃriæÓatima÷ svacaturtho mudrÃpaÂalavisara÷ / __________________________________________________________ (##) ## athakhalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïu tvaæ ma¤juÓrÅ÷ pa¤camamudrÃpaÂalavisaraæ tvadÅyaæ sarvatathÃgatadharmakoÓÃnupravi«Âaæ paramaguhyatamaæ dharmadhÃtvasaækhyeyÃcintyamudrÃmudritaæ sarvamantracaryÃnupravi«Âaæ paramarahasyatamaæ sarvalokottarotk­«Âatamaæ sarvalaukikÃnucaritÃæ modyatamaæ katamaæ ca tad bhëi«ye 'ham / pÆrvaæ tathÃgatai÷ bhëitavanta÷ // atha ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvo mahÃsattva÷ punarapi utthÃyÃsanÃd bhagavata÷ caraïayornipatya bhagavantametadavocat / tat sÃdhu bhagavÃæ deÓayatu sarvamantracaryÃnupravi«ÂÃæ sarvasattvÃnÃmarthÃya asmÃkaæ cÃnukampÃmupÃdÃya mahÃpraïidhÃnamahÃnirhÃramahÃbodhimaï¬opasaÇkramaïacaryÃparipÆraïatÃya pa¤camaæ mahÃmudrÃpaÂalavisaraæ saæk«epata÷ pa¤ca caiva mahÃmudrÃ÷ / aparyantà ca sthitamudrÃæ ÃhvÃnanavisarjanasarvakarmÃrthasarvamanorathamÃÓÃpÃripÆraïatÃyai sarvamantratantramahÃmudrÃnupraveÓanatÃyai sarvasattvasanto«aïamahÃsamayasarvamudrÃnupraveÓanatÃyai yasyedÃnÅæ kÃlaæ manyaÓceti // evamuktastu bhagavato ÓÃkyasiæha narottama / ma¤jupratibho dhÅmÃæ tÆ«ïÅæ tasthau tadÃntare // Mmk_46.1 // iyaæ vasumatÅ k­tsnà «a¬vikÃraæ prakampire / sarvabhÆtagaïà trastà k«ubhitaæ cÃpi ­«ÃlayÃ÷ // Mmk_46.2 // t­dhÃtugataya÷ sattvÃstatk«aïÃdeva mÃgatÃ÷ / d­«Âvà ÃgatÃæ sattvà vavre vÃïÅ ­«isattama÷ // Mmk_46.3 // ÓÃkyakulajo dak«a÷ mudrÃæ deÓe tu tatk«aïÃt / yaæ baddhvà puru«Ã prÃj¤Ã niyataæ bodhiparÃyaïÃ÷ // Mmk_46.4 // sarvamantrÃÓca siddheyu saugatà ye ca laukikà / pa¤ca caiva mahÃmudrà baddhà munivarai÷ purà // Mmk_46.5 // adhunà ÓÃkyamuddek«ya÷ baddhvaità t­bhavÃlaye / svayameva bhagavÃæ ÓÃstu hastottÃnatÃæ k­thà // Mmk_46.6 // veïikÃkÃramÃve«Âya madhyamÃÇguli nÃmayet / kanyasau saæsparÓayed dhÅmÃæ ubhà aÇgu«Âha ucchraye // Mmk_46.7 // aÇku¤cyama¤jalyÃkÃraæ darÓayenma¤juravehitÃm / e«Ã mudrà mahÃmudrà sarvabuddhÃnuvarïinÅ / sarvathà sÃdhità devÅ pÆrïeti ca gÅyate // Mmk_46.8 // tadeva hastau bhrÃmayitvà tu nÃbhideÓe tu saænyaset / ÃÓÃsampÃdinÅ k«ipraæ mahÃpuïyà hità hi sà / manoratheti samÃkhyÃtà durdÃntadamanÅ sadà // Mmk_46.9 // (##) tadeva hastau saænyasya mu«Âiyogena ve«Âayet / ura÷ sthÃne sadà nyasyà t­tÅyà bhavati sunirmalà // Mmk_46.10 // caturthÅ tu bhavet sà tu Óira÷sthÃne sumudrayà / pa¤camÅ tu bhave jye«Âhà muktà sarvagatÃæ nu guïÃn // Mmk_46.11 // lokadhÃtrÅ tu sà j¤eyà prasiddhà sarvakarmasu / e«a eva sadÃyoga÷ prayoktavya÷ sarvakarmasu // Mmk_46.12 // Ãk­«ÂÃvaÇgulitarjanyau Ãk­«ya vaÓyatà hità / vik«iptairvisarjanaæ kuryÃt manasà mok«a eva tu / sarve darÓayet k«ipraæ sarvakarmÃrthasÃdhayoditi // Mmk_46.13 // Ãryama¤juÓriyamÆlakalpÃt bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt catu÷catvÃriæÓatima÷ mahÃmudrÃpaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## athakhalu bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya taæ ca mahÃpar«anmaï¬alaæ anantavyÆhÃlaÇkÃrasarvajyotiprabhÃsvaravikurvÃïÃnantaguhyatamaæ sarvaguhyatamaæ sarvamantrÃnucaritaæ nÃma samÃdhiæ samÃpadyate / samanantarasamÃpannasya bhagavata÷ ÆrïÃkoÓÃd raÓmayo niÓcaranti sma / sarvataÓca samantà daÓasu dik«u rityÆrdhvamadhastiryak mahatÃvabhÃsenÃvabhÃsya sarvamantrÃæ sa¤codya punarapi bhagavata÷ ÆrïÃkoÓÃntarhità / samanantarÃntarhite raÓmibhi÷ caturdik«u ca ÃdhaÓcordhvaæ catvÃra÷ kumÃryo bhrÃt­sahità tasminneva mahÃpar«anmaï¬ale adha÷ sumeruparvatarÃjasamÅpe buddhÃdhi«ÂhÃnenÃdhi«Âhito 'bhÆt / sannipatità sanni«aïïà mahÃbodhisattvakumÃrabhÆtaæ riddhyà vikrŬanasandaÓarnÃrthaæ mahÃmantracaryÃnirhÃrÃrthaæ sarvalokottaralaukikamantracaryÃkrŬÃsamanupraveÓavaÓamÃkar«asamÃÓvÃsanacaryÃsamanupraveÓanÃrtham // atha khalu bhagavÃæ ÓÃkyamunirvajrapÃïiæ bodhisattvaæ mahÃsattvaæ tasminneva par«adi sannipatitam Å«innirÅk«ya sarvaæ ca bodhisattvagaïam // atha sà sarvÃvatÅ par«adiha mahÃp­thivÅ ca devatÃgaïapariv­tà mahÃbhÆtaikamantrÃlayaæ o«adhyo mahÃjyotÅæ«i nagÃæ sa¤cÃlya pracalità raïità praraïità k«ubhità samprak«ubhità dak«iïà digunnamati, uttarà digavannamati, paÓcimadigunnamati pÆrvà digavanamati, antÃdavanamati, madhyÃdunnamatÅ, antÃdunnamati, mahatasya cÃvabhÃsasya loke prÃdurbhÃvo 'bhÆt / anyÃni cÃprameyÃni asaÇkhyeyÃniÓcaryÃdbhutÃni prÃtihÃryÃïi sand­Óyante sma / tÃÓca devasaÇghà ni÷prapa¤camahatÃlambanaj¤ÃnaÓÃntipadaæ nÃma samÃdhiæ samÃpadyate sma / yanna Óakyaæ sarvapratyekabuddhÃrhattvamahÃbodhisattvairapi j¤Ãtum / ka÷ punarvÃda÷ samÃpadyetuæ anye«Ãæ sarvalaukikalokottarÃïÃæ tÅrthÃyatanÃnÃæ abhibhavanÃrthaæ sarvamantratantrÃnupraveÓanÃrthaæ sarvavimok«adharmaparipÆraïÃrthaæ sarvasattvÃnÃæ ca ÓÃntipadamanuprÃpaïÃrthaæ sarvabhÆtamanukampÃbhÆtakoÂitathatÃcintyabodhimaï¬avajrÃsanamÃkramaïati«ÂhapadamanuprÃpaïÃrthaæ ca bhagavÃæ ÓÃkyamuni÷ dhyÃyanta÷ sthito 'bhÆt // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvo vajrapÃïiæ bodhisattvaæ mahÃyak«asenÃpati Ãmantrayate sma - bhëa bhëa tvaæ bho jinaputra sarvamantracaryÃnupraveÓaæ sarvalaukikamantrÃïÃæ sÃrabhÆtaæ tamaæ paramarahasyaæ sarvabhÆtasattvÃnÃæ samayÃnupraveÓaæ yathÃÓayamanorathasarvapÃripÆrakaæ anuj¤Ãtastvaæ bho jinaputra sarvabuddhairbhagavadbhi÷ atÅtÃnÃgatapratyutpannaistathÃgatamantrakoÓasarvaj¤atÃparipÆraïÃrthaæ iha kalparÃjapaÂalavisare sarvavikrŬÃlÅlÃcintyÃÓcaryÃdbhutavikurvaïasandarÓanÃrthaæ sarvaj¤aj¤ÃnamudbhÃvanÃrtham // atha khalu vajrapÃïi÷ bodhisattvo mahÃsattva÷ ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / Ó­ïvantu bho dharmadhara sarvatathÃgatÃnÃæ samatÃnurak«aïadak«akathÃyÃsyahaæ catu÷kumÃrÅïÃæ bhrÃt­sahitÃnÃæ sarahasyaæ paÂavidhÃnahomajÃpakÃlakriyÃniyama÷ pratimÃvidhÃnamaï¬alasamaya ÃhvÃnanavisarjanÃpÆjanÃrghadÅpagandhadhÆpamÃlyavilepanacÆrïavastranivedanadhvajapatÃkaghaïÂÃmÃlapradÅpasragvidhisÃdhanasÃdhyopÃyaniyamakrama÷ (##) ÓÃntikapau«ÂikÃbhicÃruka antarddhÃnÃkÃÓagamanapÃdapracÃrikavaÓÅkaraïÃveÓanavidve«aïotsÃdanaÓo«aïamohanastambhanamÃraïa vividhasattvÃkÃrakaraïapŬanatarjanabhartsanabahupadÃpadakaraïakriyo mÃrgasandarÓanayathe«Âakarmaphala÷ bandhanarohaïÃvandhyakaraïasarvakarmamantratantrasÃdhanopayike«u sthÃne«u niyojana÷ siddhiparipÆraïà / tachrÆyatÃæ bho jinaputra // atha vajrapÃïi÷ ÓrÅmÃæ praïipatya sugataæ vibhum / uvÃca madhurÃæ vÃïiæ ÓabdÃrthabhÆ«itÃm // Mmk_47.1 // anarthÃæ karïasukhÃæ caiva madhurÃrthasukÆjitÃm / bahvÃrthakarÅmi«ÂÃæ sarvamantrÃspadakarÅ brahmasvaraninÃdinÅm // Mmk_47.2 // kalaviÇkarutÃgho«Ã spa«ÂagambhÅrasaæyamÅ / + + + + sÆk«mÃrthatattvÃvacodanÅm // Mmk_47.3 // sarvamantreÓvarÅæ Ócaiva vÃcaæ bhëe 'tha vajradh­k / Ó­ïotha bhÆtagaïÃ÷ sarve devasaÇghà maharddhikà // Mmk_47.4 // vak«yamÃïÃæ tathà kalpaæ savistaraæ sarvakarmikam / caturmÆrtirmahaujaska caturdik«u samÃgamam / caturvarïasamÃyuktaæ caturak«arabhÆ«itam // Mmk_47.5 // caturmantrasamopetaæ sa pumÃæ pa¤camÃÓ­tÃm / caturthagatimÃhÃtmyaæ caturbhÆtasamÃgamam // Mmk_47.6 // sabhrÃt­pa¤camaæ jye«Âhaæ mahÃbhÆtÃkÃÓamudbhavam / sarvatrÃpratihataæ Óre«Âhaæ sarvamantrÃrthasÃdhanam // Mmk_47.7 // sarvakarmakaraæ pÆjyaæ jye«Âhaæ maÇgalyamaghanÃÓanam / prav­ttaæ sarvabhÆtÃnÃæ mantrarÆpeïa ÓreyasÃm // Mmk_47.8 // catu÷kumÃryeti vikhyÃtà kumÃrà pa¤camÃtmakà / vÃyvambujyoti«iæ p­thivÅæ khapa¤camÃtmakÃm // Mmk_47.9 // te«Ãæ mantrarÆpiïyÃæ vipÃko bhavati dehinÃm / pa¤camo Óreyaso mukhyo bhrÃt­rÆpeïa mantrarà/ te«Ãæ mantrÃæ pravak«yÃmi aparÃkhya Ó­ïotha me // Mmk_47.10 // atha te sarvabhÆtà vai prah­«Âamanasà abhÆt / ni«aïïà dharmatÃæ j¤Ãtvà saumyacittà samÃhità / ÓrotukÃmà hi vai sarvo niÓcalÃyatalocanà // Mmk_47.11 // atha ma¤juvara÷ ÓrÅmÃæ Ærdhvak«ya sugatÃtmajam / vajrapÃïiæ mahÃyak«aæ sarvamantreÓvarÃlayam // Mmk_47.12 // (##) k­pÃvak­«Âah­dayo aparo 'bhÆt tadantare / .... sarvabuddhà vai pratyekÃrhaÓrÃvakà // Mmk_47.13 // bodhisattvà mahÃsattvà daÓabhÆmisamÃÓ­tà / sarvasattvà tathà loke mukhyà agratamÃÓca ye // Mmk_47.14 // ni«aïïà sarvata÷ sarva gatipa¤casuyojitÃ÷ / janmino varamukhyÃÓca parÃ÷ parapÆjità // Mmk_47.15 // bhavÃgrà hyÃvÅciparyantÃæ anantÃæ dhÃtumÃÓ­tÃm / trijanmÃdhyak«aparyantà daÓabhÆmÃdhipà parà / ÓrotukÃmà hi vai sarve nipetustaæ samÃgamam // Mmk_47.16 // atha vajradharÃdhyak«o viditvà sarvamÃgatÃm / sattvÃæ bodhisattvÃæÓca sarvamantreÓvarÃlayÃm / surajye«ÂhÃæ tathà devÃæ daÓabhÆmyeÓvarÃm // Mmk_47.17 // sarvasattvÃæ vidittvainÃæ prasannÃæ buddhaÓÃsane / mantraæ pratyÃhareddhÅmÃæ mantranÃtheÓvarastadà // Mmk_47.18 // nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃm acintyÃdbhutarÆpiïÃm / om turu turu hulu hulu mà vilamba samayamanusmara mama kÃryaæ sÃdhaya hÆæ hÆæ pha pha svÃhà // sarvakarmiko 'yaæ mantra÷ / h­dayo 'yaæ sarvabuddhabodhisattvÃnÃæ sarvalaukikalokottarÃïÃæ sarvavyÃdhirÃjÃdhipatÅnÃæ ca mÆlamantro 'yam anena sarvakarmÃïi kÃrayet // sarvadravyÃïi sÃdhayet sarvakarmakaro vibhu÷ / anena tu sadà karma kuryÃt k«iprÃrthasÃdhane / tatra mantraæ pravak«yÃmi devasaÇghà ӭïotha me // Mmk_47.19 // om deva svÃhà / sÃrtthavÃhÃyastumburermantra÷ / om jaye svÃhà / om ajite svÃhà / om parÃjite svÃhà / ete mÆlamantrà sabhrÃt­sahitÃnÃæ caturbhaginÅnÃæ lokapÆjitÃnÃæ h­dayÃni bhavanti / tÃsÃm om rÆpiïÅ om virÆpiïÅ viÓvÃtmane / ete h­dayodbhavà mantrÃstumburerh­daye mantrà bhavanti / om deveÓÃya svÃhà / upah­dayÃni bhavanti / om vÃmani piÓÃci om mahÃrÃk«asi svÃhà / om vik­tarÆpiïi svÃhà / om prakÅrïakeÓÅ k­tÃntarÆpiïi svÃhà / om vajrarÆpiïi k­tÃntarÃtri bhayÃnaki svÃhà / tumbure÷ sÃrthavÃhasyopah­dayaæ bhavati / om caturvaktravibhÆ«itamÆrti trinetrà lambodara bahurÆpi svÃhà / om dhu dhu jvalaya sarvadiÓÃæ svÃhà / sarve«Ãæ bhaginÅnÃæ bhrÃt­sahitÃnÃæ divyastu mantro 'yam / om hÆæ sarve«Ãæ Óikhà / om hrÅ÷ ja÷ sarve«Ãæ Óira÷ / om dhyÃyini svÃhà / sarve«Ãæ mantra÷ / om d­k sarve«Ãæ netra÷ / om bhaginÅnÃæ bhrÃt­sahitÃnÃæ candanakuÇkumÃnuliptÃnÃæ samayà ca rak«itÃnÃæ himavantasasÃgaracÃriïÃæ d­¬havratÃnÃæ buddhadharmasaÇghÃnuj¤ÃtÃnÃæ ÓrÅ÷ / hrÅ÷ / rÅm / vrÅ÷ / bhuja÷ / e«a sarvabhaginÅnÃæ (##) sarvabhrÃt­sahitÃnÃæ gÃtre mahÃmantra÷ / sarvakarmika÷ prasiddha÷ sarvakarmasu / paramaguhyatama÷ / om ÃyÃhi mahÃdeva viÓvarÆpiïe svÃhà / om tumbure sÃrthavÃhasyÃhvÃnanamantrà / om gacchagaccha mahÃdeva viÓvÃtmane svÃhà / tambure÷ sÃrthavÃhasya visarjanamantrà / om ÃyÃhi devi kumÃrike kiæ cirÃyasisamayamanusmara / mama kÃryaæ sampÃdaya svÃhà / jayÃyÃhvÃnanamantrà / om ÃyÃhi mahÃbhogini kÃryaæ me sÃdhaya samayamanusmara svÃhà / om mahÃyogÃndhari vistÅrïadhanapriye svÃhà / ajitÃyà ÃhvÃnanamantrà / om ÓmaÓÃnavÃsini rÆpaparivartini dehÃnucare svÃhà / aparÃjitÃyà ÃhvÃnanamantrà punareva sarvamaï¬alÃæ laukikalokottarÃmÃlikhet / sarvakarme«u ca yojayet / parakalpavidhÃnenÃpi Åpsitamarthaæ sÃdhayet / asminneva kalpavisare mÆlakalparÃjapaÂalasamatÃsammataÓcatu÷kumÃriïÃæ kumÃrasahitÃnÃmÃdimÃkhyÃyate mantro 'yaæ buddhÃtmajo yamicchati / sarvakarmikamityÃhu÷ buddhapÆtrà maharddhikà / kulÃgrà mantramukhyÃÓca sarvamantreÓvaro vibhu÷ // Mmk_47.20 // karoti vividhÃæ karmÃæ vicitrÃæ sÃdhuvarïitÃm / prasahyaæ cÃpi bhÆtÃnÃæ cittaæ harati t­janminÃm // Mmk_47.21 // gatyarthavaÓyatÃhetunÃpatyÃrthasamudbhavam / prasahyaæ kurute karma gatiyonivinirgata÷ // Mmk_47.22 // caturbhaginyeti vikhyÃtà ............ / sabhrÃt­sahità nityaæ mahodadhinivÃsina÷ // Mmk_47.23 // nauyÃnasamÃrƬhà sabhrÃt­sahapa¤camà / karïadhÃro 'tha cittÃsÃæ tumbururnÃma saæj¤ita÷ // Mmk_47.24 // vicaranti mahÅæ k­tsnÃæ sattvÃnugrahatatparÃm / vicitrarÆpadhÃriïyo vicitrÃbharaïabhÆ«itÃ÷ // Mmk_47.25 // vicitraiva phalaæ tÃsÃæ vicitropakaraïapÆjitÃm / paryaÂanti mahÅæ sarvÃæ saÓailasahasÃgarÃm // Mmk_47.26 // tÃsÃæ mantro mahÃjye«Âha÷ tumbururnÃma i«yate / sÃrthavÃhasya mantro vai tryambakasya janÃdhipe / caturak«arasaæyogà oÇkÃrasapa¤jaka÷ // Mmk_47.27 // prathama÷ sarvamantrÃïÃæ cÃrcanaæ kuryÃt gandhadhÆpadÅpamÃlyopahÃraviÓe«ai÷ balividhÃnaæ datvà japaæ kuryÃt / anÃkulapadÃk«arai÷ / guhyapradeÓe e«Ãmanyatamaæ Óre«Âhaæ mantraæ g­hÅtvà tri÷kÃlama«Âasahasraæ japet / ÃgatÃyà arghaæ datvà sarvakarmÃïi kÃrayet / arghamantraæ cÃtra bhavati / om pravig­hïatu bhaginya÷ sabhrÃt­sahità cÃrghamayamadhiti«Âhantu svÃhà / arghamantrà sarve«Ãæ bhrÃt­sahitÃnÃæ sarvopacÃramantrÃïi bhavanti / om jvala jvala mahÃhutÃÓÃrci mahÃdyutÅnÃæ (##) svÃhà / sarve«Ãæ pradÅpamantrà / om dhÆæ dhÆæ / aritavÃsini dhÆpaÓikhe surabhigandhamanohare pratig­hïatu devya÷ bhrÃtusahitÃ÷ dhyÃyantÃæ svÃhà / dhÆpamantra÷ sarve«Ãm / om kusumavÃsini kusumìhye surabhimÃle sugandhimanohare vane kusumà jÃtÃ÷ sukumÃrÃ÷ sugandhina÷ / tÃæ nivedito bhaktyà pratig­hïadhvaæ manojavà svÃhà / pu«pamantrà / anena pÆjÃæ kurvÅta / om gandhagandhÃdhivÃse svÃhà / gandhamantrà / om balite balini svÃhà / balimantrà / om lÃlÃvati svÃhà / nivedyamantrà / om sÆ / vastramantrà / om pha / ghaïÂÃmantrà / om svaravya¤janamantrà / om chÃdaya chatramantrà / om dodhÆyate dhÆyate svÃhà / camaramantrà / om kelimahokalih­dayaÇgame svÃhà / sarvadravyopakaraïäjanarocanÃdarÓaprasÃdhanamantrà / om samastavyÃpini svÃhà / sarvadigbandhavajraprÃkÃramantrà / om maï¬aline svÃhà / ityÆrdhvamadha÷ bandhamantrà / sarvataÓca samantÃÓe«abandhaæ bhavati / om nama÷ sarvabuddhÃnÃmapratihataÓÃsanÃnÃm / om hÆæ ha÷ / sarvakarmiko 'yaæ mahÃvidyÃrÃjà ÓÃsano nÃma / vaÓità sarvabhÆtÃnÃæ catu÷kumÃrÅïÃæ sabhrÃt­sahitÃnÃæ pŬano Óo«aïo rodhano bandhana÷ vaÓayità nigrahÃnugrahe rata÷ sarvabhÆtagrahamÃtara sarvakarme«u apratihataÓÃsana÷ guhye pradeÓe avavarake và japyamÃnaÓcaturbhaginÅnÃæ sabhrÃt­sahitÃnÃæ yaæ rocate taæ kÃrayati / yÃcyamÃnastu yaæ baraæ rocate taæ varaæ yÃcayitavyà ÓÅghraæ varamanuprayacchati / evaæ bandhanatìanatarjanatarjanamÃraïÃdÅni karmÃïi kurvanti / anenaiva vidyÃrÃjenopatapyamÃnà saha japyamÃnà sarvakarmÃïi kurvanti / ÃsÃæ mantrÃïi bhavanti / visarjanÃdhye«aïÃdÅni kÃryÃïi kurvanti // om rÆpiïÅ gaccha gaccha samayamanusmara svÃhà / jayÃyà visarjanamantrà / om vÃmane piÓÃci prakÅrïakeÓi viÓvarÆpiïi gaccha gaccha mama kÃryaæ sÃdhaya svÃhà / vijayÃyà visarjanamantra÷ / om lahu lahu rÆpiïi gaccha gaccha samayamanusmara mama kÃryaæ samÃdÃya svÃhà / ajitÃyà visarjanamantrà / om viÓvarÆpiïi vik­te vik­tÃnane sarvadu«ÂanivÃraïi gaccha gaccha mamÃrthaæ sÃdhaya svÃhà / aparÃjitÃyà / visarjanamantrà ete visarjanÃdhye«aïamantrà / yanmanÅ«itaæ kÃryaæ / vicitrakusumaira¤jaliæ pÆrayitvà yÃcayitvà prasÃdya ca devÅnÃmagrata÷ sabhrÃt­sahitÃnÃæ k«eptavyÃ÷ / tatastà muktà bhavanti / sabhrÃt­sahità sÃnnidhyaæ ca kalpayante / yathe«Âaæ ca varamanuprayacchanti vicaranti yathÃsukhamiti / vÃcà vaktavyà pratidinaæ ca kartavyamevamuparudhyamÃnà mok«aïÃcca sÃnnidhyaæ na parityajanti / satatakriyà anyathà uparudhyamÃnà nÃvati«Âhante kartavyam // atha te bhaginya÷ sabhrÃt­sahitÃ÷ tharatharÃyamÃnÃ÷ pŬyamÃnÃÓca vepathurupajÃtaÓaÇkà bodhisattvÃnubhÃvena caturdik«u rÃgatya evaæ vÃcamudÅrayante - paritrÃyasva bhagavaæ vajrapÃïi paritrÃyasva / pŬitÃ÷ sma bhagavaæ supŬitÃ÷ sma / gatiranyà na vidyate / tvameva bhagavaæ Óaraïam / tvameva trÃïamiti // atrÃntare vidyÃrÃjena ÓÃsane suÓÃsità sarvadevanÃgayak«agandharvÃsuragaru¬akinnaramahoragamanu«yÃmanu«yà sarvasattvÃÓca sarvagatisaÇg­hÅtÃÓca suvinÅtÃÓca suÓÃsità mahÃvidyÃrÃjena (##) vajrÃdhipatinÃnubhÃvena tÃ÷ bhaginya÷ bhrÃt­sahitÃ÷ bhÅtÃ÷ suvinÅtà Ãrtasvaraæ krandamÃnÃ÷ avati«Âhante / atha khalu ma¤juÓrÅ÷ bodhisattvo mahÃsattva÷ tÃæ devatÃæ bhrÃt­sahitÃnÃmantrayate sma / mà bhai«Âata bhaginya÷ mà bhai«Âatha / buddhaæ Óaraïaæ gacchadhvam / dvipadÃnÃmagraæ dharmaæ Óaraïaæ gacchadhvam / virÃgÃïÃmagraæ saÇghaæ Óaraïaæ gacchadhvam / gaïÃnÃmagryam // atha tà bhaginya÷ sabhrÃt­pa¤camÃ÷ buddhaæ Óaraïaæ gacchanti / evaæ Óaraïaæ gacchanti / saÇghaæ Óaraïaæ gacchanti sma / tatastÃ÷ sukhasaumanasyÃ÷ parameïa sukhasaumanasyena samanvÃgatà abhÆvan / muktagìhabandhanÃtmÃnaæ sa¤jÃnate sma / prÅtÅsukhasamarpitÃ÷ labdhaprasÃdaparamasa¤jÃtah­«ÂaromakÆpÃ÷ idamudÃnamudÃnayanti sma - aho ÃÓcaryamidaæ prÃpto ratnatrayodbhave / sukhitÃ÷ sma k«aïÃllabdhÃt sarvadurgatighahitÃ÷ / sugatau svargamok«o ca sadà buddhiniveÓità // Mmk_47.28 // tatastÃæ tu«Âamanaso ma¤jugho«aæ nirÅk«a ca / praïipatya caraïau mÆrdhnà idaæ vÃcamudÅrayam / trÃtastvaæ sarvadu÷khebhya÷ gatistvaæ bho mahÃdyute÷ // Mmk_47.29 // yastvaæ sarvadharmÃïÃæ gabhÅrapadamak«arà / tvaæ deÓayase nÃtha bandhubhÆta namo 'stu te // Mmk_47.30 // Ãj¤Ãpaya mahÃvÅra mantranÃthaæ jinÃtmajam / kimÃnÅtÃ÷ sma devena Ãj¤Ãæ kiæ karavÃni ha // Mmk_47.31 // evamuktÃstu vÅro vai sarvabuddhÃtmajo vibhu÷ / uvÃca madhurÃæ vÃïÅæ devatÃbhi÷ sa codita÷ // Mmk_47.32 // gaccha tvaæ Óaraïaæ bhÆya÷ vajrapÃïijinÃtmaje / avaivartikasaÇgho vai bodhisattvÃgrajodbhavet // Mmk_47.33 // t­ratnamÃdau k­tvà vai vaæÓajaæ jinavarÃtmajam / cittaæ ca bodho Åradhvaæ maitracittà bhavotsukà / tato và sarvata÷ k­tvà jaghnu÷ svasthatÃspadam // Mmk_47.34 // tatastà devatÃ÷ sarve praïipatya jinÃtmajam / Ãj¤Ãæ sampÃdya sarvaæ vai yena vajrÅ tadonmukhà // Mmk_47.35 // namask­tvà tu tÃæ k«ipraæ vajrapÃïiæ mahÃdyutim / abhi«Âutya tata÷ sarve sthitÃ÷ tanmukhodbhavÃ÷ // Mmk_47.36 // prasamÅk«ya tadà kanyà sabhrÃt­sahapa¤camà / vajrapÃïiæ ca yak«eÓaæ nirÅk«amÃïÃ÷ sthitÃ÷ / abhÆvaæ nityÃrthamÃspadà devya÷ anityÃrthÃrthabhÆ«itÃ÷ // Mmk_47.37 // (##) praïemamadhurÃæ vÃcÃmÃtmamantrÃrtthaÓobhanÃm / namaste sarvabuddhÃnÃæ bodhisattvÃæ maharddhikÃm // Mmk_47.38 // pratyekÃrhasaÇghaæ ca asatÃæÓcaiva yoginÃm / ÃtmamantrÃrthavistÃraæ kathayÃmo mahÃdyute // Mmk_47.39 // yathÃtattvÃvabodhÃrtthaæ janÃnÃæ tu mahÅtale / sarahasyaæ guhyamantrÃïÃæ tvadvak«Ãnnis­tÃtmanÃm / anurak«ÃrthamantrÃïÃæ ÃspadÃrthÃrtthabhÆ«aïÃm // Mmk_47.40 // evamukte tu mantreÓa÷ vajrapÃïirmahÃdyuti÷ / Å«ismitamukho bhÆtvà vilokya vikasanmukha÷ // Mmk_47.41 // pÆjÃyÃmÃsa tÃæ kanyÃæ sabhrÃt­sakhÅjanÃm / anuj¤Ãtaæ mayà yÆyaæ nirviÓaÇka bhavi«yatha // Mmk_47.42 // saæÓrÃvya kalpavistÃraæ sarahasyaæ samaï¬alam / jantubhi÷ pÆjitÃ÷ nityaæ varaæ vo dÃsyatha sarvadà // Mmk_47.43 // ­«ibhi÷ pÆjità yÆyaæ yak«arÃk«asakinnarai÷ / garu¬airdevagandharvai÷ asuraiÓcÃpi maharddhikai÷ // Mmk_47.44 // kÆ«mÃï¬ai÷ mÃtaraiÓcÃpi samagrai÷ somabhÃskarai÷ / lokapÃlai÷ dhanÃdhyak«ai÷ patadbhi÷ vasavaistathà // Mmk_47.45 // tairiveyaæ surÃdhyak«ai÷ piÓÃcoragamÃnu«ai÷ / bhÆtÃdhyak«ai÷ niÓÃdhyak«ai÷ piÓitÃÓanavyantarai÷ / rÃk«asÃdhipamukhyaiÓca raudracittairviheÂhakai÷ // Mmk_47.46 // daityadÃnavasaÇghaiÓca yamai÷ pretamaharddhikai÷ / mÃnu«ÃmÃnu«aiÓcÃpi brahmavi«ïÆmaheÓvarai÷ // Mmk_47.47 // suramukhyairmahÃjye«Âhai÷ siddhacÃraïapÆtanai÷ / yogibhirjinaputraiÓca pÆjità vo bhavi«yatha // Mmk_47.48 // + + + + na sandeho prabhÃvà varakramà / jayÃyà mantramityÃhu÷ kalpavistÃravistarà // Mmk_47.49 // nava koÂyastu mantrÃïÃæ tantrakalpasavistarà / vijayà caiva mantrÃïÃæ «a«Âirlabdhà prakÅrtità // Mmk_47.50 // ajitÃyà tu bhavenmÃtra lak«a«o¬aÓakodbhavà / aparÃjitÃyà tu kanyÃyà catu÷koÂya÷ udÃh­tÃ÷ // Mmk_47.51 // tumbure÷ sÃrthavÃhasya navakoÂyo 'tha gÃyata÷ / tatpramÃïà bhavet kalpà n­surÃsurapÆjitÃ÷ // Mmk_47.52 // (##) sarvaæ Óaivamiti khyÃtaæ sarvairbhÆtalavÃsibhi÷ / mayaiva nigaditaæ pÆrvaæ kalpe masmiæ savistare // Mmk_47.53 // paÓcÃdanyo jana÷ prÃhu÷ kalpamantrÃæ p­thak p­thak / tumburu÷ sÃrthavÃhasya tryambakasya tu dhÅmate÷ // Mmk_47.54 // anantà kalpavistÃrà ÓarvasyÃsya kapardine / yatprabhÃvÃrtthaæ mantrÃïÃæ siddhiæ yÃsyanti bhÆtale // Mmk_47.55 // anuj¤ÃtÃtha vai yÆyaæ kalarÃje 'tha vai sadà / bhëadhvaæ mantratantrÃïÃæ sarahasyaæ savistaram / saguhyaæ guhyatamaæ cÃpi sarvasattvasukhodayam // Mmk_47.56 // ityuktvà vajradh­k ÓrÅmÃæ vajramÃÓ­tya lÅlayà / tÆ«ïÅmbhÆta tadà tasthau ratnapaÇkajamucch­te // Mmk_47.57 // atha tÃ÷ kanyakÃ÷ k«ipraæ sabhrÃt­mathapa¤camÃ÷ / praïipatya mantranÃthaæ vai yak«eÓaæ jinavarÃtmajam // Mmk_47.58 // vajrapÃïiæ mahÃvÅraæ mantranÃtheÓvaraæ vibhum / uvÃca madhurÃæ vÃcÃæ ekaikÃmanupÆrvata÷ // Mmk_47.59 // maï¬alaæ tu samÃsena vak«ye 'haæ bhujayodayam / jye«Âhamaï¬alamityÃhu÷ jayà jye«ÂhamagÃyata // Mmk_47.60 // vijane rahasi sampÃte vigate caiva mahÃjane / pracchanne 'graprasambÃdhe sarittÅre Óiloccaye // Mmk_47.61 // vivikte kÃnane ramye buddhÃdhyu«itamandire / ÓÆnye devakule cÃpi ÓÆnye veÓmamu Óodhite // Mmk_47.62 // ekav­k«e Óubhe ramye mahodadhisamÃÓraye / ekaliÇge ÓmaÓÃne ca vigate dhÆmapÃæsubhi÷ / vajrÃsanamahÃpuïye dharmacakre suÓobhane // Mmk_47.63 // yatra ÓÃntiæ gato buddha÷ yatra jÃto mahÃmuni÷ / ete sthÃnà bhavenmukhyà maï¬alÃlikhane Óubhà / gaÇgÃtÅre 'tha sarvatra sadvÅpapulinÃÓraye // Mmk_47.64 // saridvarÃÓca mukhyà ye kÅrttità lokaviÓrutà / te«u tÅre«u sarvatra nityaæ maï¬alamÃlikhet // Mmk_47.65 // samantÃt sarvatoyÃntà mahodadhisamaplavà / himavantavindhyà toyÃntà prasthità nimnagÃmbudhe÷ / saridvari«Âhe«u tÅre«u yukto maï¬alamÃlikhet // Mmk_47.66 // (##) anye và rahasi bhÆbhÃge u¬aye và suÓobhite / devÃyatanaramye«u stÆpe cÃpi mahocchrite / dhÃtugarbhe tathà caitye vÃpÅkÆpÃsu vÅthikai÷ // Mmk_47.67 // te«u tÅre«u sarvatra madhye cÃpi suÓobhitai / go«Âhe padmasaratsarvÃæ kvacit toyÃÓrayodbhavai÷ / anyairvà sthÃnÃgrairnityaæ vihÃrÃrÃmabhÆpitai÷ // Mmk_47.68 // yathi«Âamanaso tu«Âi÷ muniju«Âe mahÅtale / parvatÃgrairgrahaiÓcÃpi kandarai÷ sÃnucihnita÷ // Mmk_47.69 // ÓÃntairÃvasathairdivyai÷ grahaiÓcÃpi vijantubhi÷ / dhyÃnÃnukÆlai÷ praÓastaiÓca ­«imukhyairni«evitai÷ // Mmk_47.70 // yatra và manaso tu«Âi÷ tatra maï¬alamÃlikhet / e«u sthÃne«u vai nityaæ yathodi«Âai÷ supÆjitai÷ // Mmk_47.71 // nipeturdevatÃ÷ k«ipraæ sÃnnidhyaæ cÃpi kalpayet / tatra sthÃne tadà nityaæ japahomakramo vidhi÷ // Mmk_47.72 // ye sÃdhyà mantramukhyÃÓca uttamÃdhamamadhyamÃ÷ / siddhyanti mantrÃ÷ sarve vai siddhak«etre«vihodite // Mmk_47.73 // siddhyanti sarvamantrà sarve vai jye«Âhamadhyamakanyasà / vividhà hi bhave siddhi÷ trividhaiva kriyÃvidhi÷ // Mmk_47.74 // triprakÃrastu mantrÃïÃæ tridhà kÃlaprabhedata÷ / trisandhyaæ sarvamantrÃïÃæ tridhà karmaphalonmukhÃ÷ // Mmk_47.75 // ÓÃntikaæ karma nirdi«Âaæ jayÃkhye maï¬ale Óubhe / vijayÃkhye tu pau«Âyarthaæ ajitÃkhye cÃbhicÃrukam // Mmk_47.76 // aparÃjitÃkhye tathà nityaæ nirdi«Âaæ k«udrakarmasu / sarvakarmasu mantraj¤a÷ tumburÃkhyaæ samÃlikhet // Mmk_47.77 // pa¤caiva maï¬alà j¤eyà ambhodhe tu nivÃsinÃm / samantÃccaturasraæ vai uktimÃtraæ khaned bhuvi // Mmk_47.78 // caturhastëÂahastaæ và saæÓodhya pÃïinà puna÷ / kaÂhaïïa÷ ÓarkarÃÇgÃra÷ tu«akeÓamavaskarÃm // Mmk_47.79 // kapÃlÃsthiÓak­du«ÂÃæ saæÓodhya pÃïinà tata÷ / svayaæ cÃpi paraistatra sarvÃvaskaratÃæ japet // Mmk_47.80 // k­mijantusamÃkÅrïÃ÷ saæÓodhya÷ yatnato vratÅ / ÃpÆryÃranyam­ttikai÷ ÓucibhiÓca sugandhibhi÷ // Mmk_47.81 // (##) nadÅkÆlodbhavairmedhyaistathà valmÅkÃgrasambhavai÷ / go«ÂhabhÆtalayormadhye tadanyairvà pÃrthivodbhavai÷ // Mmk_47.82 // sikatÃbhi÷ samantÃd vai sa¤chÃdya prasannadhÅ÷ / athavà gomayamiÓrairvà m­ttikÃbhi÷ samantata÷ // Mmk_47.83 // samantamÃlepayet k«ipraæ pa¤cagavyasamÃs­tai÷ / kuÇkumÃktaistathà snigdhai÷ vividhai÷ gandhamiÓritai÷ // Mmk_47.84 // m­ttikÃbhi÷ samantÃd vai maï¬alaæ tu samantata÷ / Ãlepya bhuvi yatnà vai mantravinmantratantravit // Mmk_47.85 // pa¤cÃÇgikacÆrïaistu vividhai÷ dhÆpavÃsitai÷ / Ãlikhenmaï¬alaæ divyaæ samantà caturhastakam // Mmk_47.86 // a«ÂahastapramÃïaæ và jye«Âhaæ maï¬alamucyate / caturhasto 'tha kani«Âhaæ madhyamaæ parikÅrtyate // Mmk_47.87 // pa¤cahasto 'tha vikhyÃta÷ «a hasto 'tha muktavÃm / sarve«Ãæ tu devÅnÃæ sabhrÃt­sahitÃtmanÃm / maï¬alapramÃïamityukta÷ samantà ccaturaÓritam // Mmk_47.88 // caturdvÃraæ catu÷koïaæ catustoraïabhÆ«itam / Ãlikhenmaï¬alaæ divyaæ praÓastaæ cÃrurÆpiïam // Mmk_47.89 // madhye kumÃramÃlikhya bÃlarÆpasubhÆ«aïam / kuÇkumÃkÃravarïÃbhaæ vÃmamadhye 'tha saæsthitam / nÅlotpalaæ samantÃdyakaralagnopaÓobhitam // Mmk_47.90 // dak«iïe karavinyastaæ ÓrÅmÃlaæ phalamÃyatam / ki¤cidvaradaæ devaæ ma¤jugho«aæ mahÃprabhum // Mmk_47.91 // kiæcidunmÅlitÃk«aæ tu Å«itprek«aïadevatÃm / dak«iïena samantÃd vai mahodadhi samÃlikhet // Mmk_47.92 // tatrasthà nÃvÃrƬhaæ devyÃæ bhrÃt­pa¤camÃm / ÃlikhenmantravidyÃnÃæ suve«Ãæ cÃrurÆpiïÃm // Mmk_47.93 // vicitrÃbharaïavinyastÃæ vicitrapraharaïodyatÃm / kumÃryÃkÃrace«ÂÃnÃæ sabhrÃt­kumÃravikramÃm // Mmk_47.94 // nauyÃnasamÃrƬhÃæ sabhrÃt­sahapa¤camÃm / karïadhÃrasamopetÃæ tumburu÷ sÃrthavÃhikÃm // Mmk_47.95 // mahodadhi samantÃd vai maï¬alÃbhyantaraæ sthitam / ­«Ãdyai prÃïibhiryuktaæ sphoÂakaæ vÃripÆjitam // Mmk_47.96 // (##) Ãlikhenmaï¬alaæ dhÅmÃæ gupte rahasi sarvata÷ / yathà hi vidhinirdi«Âaæ tattvaæ cÃpi kÅrttitam // Mmk_47.97 // tat sarvaæ kÃrayet k«ipraæ laukike«veva yojayet / yÃvanti Óaivatantre 'smiæ ye tantre cÃpi gÃru¬e // Mmk_47.98 // brahmÃdyair­«imukhyaiÓca bh­gvÃÇgirasakÃÓyapai÷ / mÃrkaï¬amunivaraiÓcÃpi pulastyÃgastisambhavai÷ // Mmk_47.99 // vÃsavai÷ ÓakradevaiÓca rudrendrasabhÃskarai÷ / vividhai÷ sattvamukhyaiÓca yamÃdyai÷ pretamaharddhikai÷ // Mmk_47.100 // grahamÃtarakÆ«mÃï¬ai÷ yak«arÃk«asapÆjitai÷ / mÃnu«ÃmÃnu«e loke cittanÃthairmaharddhikai÷ // Mmk_47.101 // pÆjità kalpavistÃrà vi«ïurudrasavÃsavai÷ / kathità kalpamahÃtmyaæ nikhilÃÓcaiva bhÆtale // Mmk_47.102 // tasmiæ maï¬ale yojyà siddhyantÅha na saæÓaya÷ / vividhà yonimukhyaistu vividhÃkÃrace«Âitai÷ // Mmk_47.103 // kathità kathayi«yanti devÅnÃæ kalpavistarÃm / tasmiæ samaye niyoktavyà jayÃkhye maï¬ale bhuviriti // Mmk_47.104 // bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃdÃryama¤juÓrÅmÆlakalpÃt pa¤cacatvÃriæÓatama÷ paÂalavisarÃt prathama÷ caturbhaginÅmaï¬alamanupraveÓasamayaguhyatamapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu vijayà nÃma devÅ tatraiva par«adi sannipatità sanni«aïïÃbhÆvam / sa svakaæ maï¬alopacaryà sÃdhanavidhiæ bhëayati sma - Ãdau tÃvad vivikte deÓe pracchanne rahasi pa¤caraÇgikacÆrïena Óuklak­«ïapÅtaraktaharitai÷ cÆrïai÷ pa¤camyà Óubhe sitak­«ïayo÷ pak«e caturthyà và maï¬alamÃlikhet / caturhastapramÃïaæ samantÃccaturasraæ catu÷koïaæ catustoraïabhÆ«itam / samantÃnmaï¬alamadhye mahodadhi samÃlikhet caturmudrÃlaÇk­tam / madhye sÃrthavÃhaÓca mudrÃmaï¬alÃkÃraæ induvarïÃbhaæ pÆrvottare koïe jayà mudrà ardhacandrÃkÃrasitaæ dak«iïapÆrvakoïe vijayà mudrà t­koïÃkÃraæ pÅtanirbhÃsaæ, paÓcimadak«iïakoïe ajitÃyà mudraæ bandhÃkÃraæ raktÃvabhÃsaæ uttarapaÓcimakoïe aparÃjitÃyà mudraæ vajrÃkÃraæ k­«ïanirbhÃsaæ sarvataÓca mudrÃïÃæ jvÃlÃmÃlina÷ karttavyÃ÷ // pÆrvavacauk«asamÃcÃreïa bhÆtvà catu÷koïa catvÃra÷ pÆrïakalaÓÃ÷ sthÃpayitavyÃ÷ ÃmrapallavapracchÃditamukhÃ÷ sarvavrÅhiratnaparipÆrïagarbhÃ÷ / madhye tu sÃrthavÃhasya tumbure÷ pa¤camaæ kalaÓaæ tathaivÃmrapallavapracchÃditamukhaæ pratyagravastrÃvakuïÂhitÃÓca kÃryÃ÷ / tacca tathaiva balinivedyapu«pÃdayo yathà mudrÃstathaiva kÃryà / tadvarïaÓca pÆ«padhÆpagandhÃdaya÷ tat sarvaæ tathaiva kÃryam / caturdiÓaæ ca bali÷ k«eptavyà / ardharÃtre madhyÃhne cÃbhicÃruke pratyÆ«e pau«Âike aparÃhne ÓÃntikamastaæ gate và savitari karmatrayaæ cÃpi yathÃkÃlopadi«Âamaï¬alahomajapasÃdhane«u prayoktavyam // Óucino dak«aÓÅlÃÓcaæ strÅpuru«Ãdaya÷ avyathitÃÓca praveÓayitavyÃ÷ saradÃrikÃÓca guhyamantradhÃriïo Ãdau praveÓayitavyÃ÷ / prÃÇmukhaæ sthÃpayitvà vijayÃyà mÆlamantreïodakamabhimantrya saptÃbhimantritaæ k­tvà sarve«Ãmabhya«i¤cet / sak­dahorÃtro«itÃnÃæ ÓucivastraprÃv­tÃnÃma«Âau prabh­ti yÃvadekaæ prÃÇmukhaæ paÓcÃddvÃreïa praveÓayet pratyagramukhapracchÃditÃæ k­tvà ekaikaæ vijayÃyà mudraæ baddhvà a¤jaliæ k­tvà pÅtapu«pa datvà k«ipÃpayet / vijayÃyà mantraæ k­tvà mukhamutsÃdya maï¬alaæ darÓÃpayet / pradak«iïaæ ca kÃrÃpayet / sarve«Ãæ mudrÃæ darÓayet / tato 'nupÆrvata÷ sarve praveÓayitavyà yÃvada«ÂÃviti // pÆrvaæ tÃvad devÅnÃmÃhvÃnanamantreïa bhrÃt­sahitÃnÃæ mÆlamantreïa yathocittai÷ pu«pairÃvÃhayet / pÆrvaæ paÓcÃd dhÆpaæ datvà yathocitaæ namaskÃraæ k­tvà yatrotsahate Ói«ya÷ strÅpuru«adÃrakadÃrikà và sa tasmiæ maï¬ale bahirabhi«ecayitavya÷ rÃjavat sarvopakaraïai÷ yathÃbhirucitairvà mantraæ maï¬alÃcÃryasya tu«Âiryena và tu«yeta tayÃbhi«ecayet / abhi«icya ca eka và trayo và abhi«ecanÅya÷ ÃryÃbhi«ekeïa / ekaæ ca vaktavyam / Ó­ïu kulaputrakuladuhiturvà labdhÃbhi«ekastvamanuj¤Ãta÷ sarvadevatÃbhiÓca sabhrÃt­sahitaiÓca svamantratantre«u yathe«Âaæ maï¬alamÃlikhya svamantrÃïÃæ vidhiniyamacaryÃkalpavistarÃæ dadasveti vaktavya÷ / tadanye vidyÃbhi«ekeïÃbhi«ecayitavyà / dvitrayo và janÃ÷ / Óe«Ãstu svamantracaryÃyÃ÷ Óik«Ãpayitvà visarjayitavyà // (##) tato maï¬alÃcÃryeïa candanodakenÃbhyuk«ya arghaæ dattvà svamantreïaiva dhÆpapu«pÃdibhi÷ devatÃæ visarjayitavyà / sarvaæ copakaraïaæ Ãtmanà grahetavyam / g­hya ca svaæ pratyaæÓaæ tritÅyabhÃgaæ sarvamanÃthebhyo dÃtavyam / Óe«amudake plÃvayitavyam / taæ p­thivÅpradeÓaæ suliptaæ k­tvà suÓobhitaæ vigatarajaskaæ yathe«Âayo gantavyam / yathà svamantracaryÃsu ca tathà Óik«ÃpayitavyÃ÷ / sarve Ói«yÃ÷ pracchanne rahasi vigatajanasampÃte svadevatÃmudrÃæÓca bandhÃpayitavyÃ÷ / taireva mantrai÷ pÆrvanirdi«Âairmantrai÷ suviÓe«ata÷ sarvamantrà siddhiæ gacchantÅti // ÃÓu siddhikriyÃyuktimantrÃïÃæ ca viÓe«ata÷ / jayÃkhye maï¬ale hyuktaæ pÆrvanirdi«Âahetubhi÷ // Mmk_48.1 // tatkarmavidhinirdi«Âa÷ vijayÃkhye maï¬ale Óubhe / dvitÅyaæ maï¬alamityÃhu÷ nirdi«Âaæ tattvÃrthamantribhi÷ // Mmk_48.2 // vijayà nÃmato j¤eyà sarvakarmÃrthasÃdhikà / ÅpsitÃæ sÃdhayedarthÃæ sarvamantre«u mantravit // Mmk_48.3 // pÆrvaæ japto mantrastu sarvakarme«u mÃnavÅ / tatyÃtmadevatà rak«Ã vijayÃyà tu kÅrtyate // Mmk_48.4 // parÃbhavaÓca vighnÃnÃæ ÃrambhaÓca phalonmukha÷ / maï¬ale vijayÃkhye tu dvitÅye sarvÃrthasÃdhane // Mmk_48.5 // darÓanÃnmu¤cate puæsa÷ sarvakalvi«amÃyatai÷ / japÃd yogÃcca mantraj¤a÷ pÃpaÓuddhiÓca jÃyate // Mmk_48.6 // parÃbhavaÓcÃnye«Ãæ mantrÃïÃæ tu bhÆtale / paripak«agatÃæ de«Ãæ svadu«ÂÃdu«ÂayonijÃm // Mmk_48.7 // nÃÓaye tatk«aïÃnmantrÅ vijayÃkhye maï¬alÃv­tÅ÷ / sarvakarmikamityÃhu÷ vaÓyÃkar«aïabhÆtikam // Mmk_48.8 // saphalaæ karmajaæ loke pu«ÂiÓÃntyarthasÃdhakam / sarvÃrthasÃdhako hye«a maï¬alodadhisambhavo // Mmk_48.9 // vijayÃkhye bahumata÷ puïya÷ praÓasta÷ somapÆjito / nityaæ nityatamo puïyo maÇgalo maghanÃÓana÷ // Mmk_48.10 // surÆpo rÆpamantaÓca dhanya÷ sarvÃrthasÃdhaka÷ / likhanÃnmantribhi÷ k«ipraæ ÆrdhvagÃmarthasÃdhakamitiditi // Mmk_48.11 // ajitÃdevamityÃhu÷ prasannà buddhaÓÃsane / maï¬alaæ trayameka vai kathitaæ lokapÆjitam // Mmk_48.12 // pÆrvaæ ri«ivarairmukhyai÷ kathitaæ lokacihnitai÷ / adhunà ca pravak«ye 'haæ ajitÃkhyaæ maï¬alam // Mmk_48.13 // (##) yadva tat yathaiva niyojayet / kintu varïavaraæ raktaæ raktaiÓcÃpi cÆrïakai÷ // Mmk_48.14 // tathaiva balipu«pÃdyÃæ gandhadhÆpÃdibhi÷ kramai÷ / sarvaraktamayaæ bÃhyamas­ggrastÃÇgaÓobhanam // Mmk_48.15 // tathaiva mudrÃæ sarvatraæ bhÅmÃæ caiva viyojayet / balihomakriyÃyukti÷ raktaiÓcÃpi niyojayet // Mmk_48.16 // kalaÓÃÓcaiva raktÃbhÃæ raktavastrÃæÓca dÃpayat / tathaiva mukhave«Âaæ và raktacchatraæ tathaiva ca // Mmk_48.17 // Ãsanaæ Óayanaæ yÃnaæ raktaæ caiva samÃlabhet / tathaiva raktamantrÃïÃæ strÅpuæsÃrthakÃraïam // Mmk_48.18 // rÃgÃrthaæ Ãv­te mantrÃæ rÃgiïasyaiva yujyate / nÃnyamantre«u mantraj¤o matiæ kÃretha katt­ïÃm // Mmk_48.19 // buddhimanta÷ sadÃyogÅ mantraj¤o mantramÅrayet / kÃmÃrthaæ sampadaæ prÃptà vaÓyÃkar«aïahetukam // Mmk_48.20 // prÃpnuyÃt sampadÃæ sarvÃæ ajitÃkhye maï¬ale 'dbhutÃm / sarvabhÆtavaÓÃrthÃya maï¬alaæ bhuvi mucyate // Mmk_48.21 // kathitaæ mantribhirnityaæ cittavik«epakÃraïÃt / Ãk­«ya mahojaæ karma vaÓyà bhautikace«Âitam // Mmk_48.22 // vik«iptacitto martyo vai Ãvi«ÂÃviralek«itÃm / dÃsabhÆtaæ samÃyÃtaæ sarvaj¤ÃsampratÅcchakam // Mmk_48.23 // vivaÓaæ vaÓamÃyÃtaæ kiÇkarÃnuvaÓavartinam / tÃd­Óaæ mÃnu«aæ d­«Âvà punareva sampramok«ayet // Mmk_48.24 // striyaæ và yadi và puæsaæ dÃrakaæ vÃtha dÃrikÃm / bhÆyo 'pi mÆlamantreïa ajitenaiva mok«ayet // Mmk_48.25 // pÆrvanirdi«ÂakarmaiÓca vidhiyuktairmahÅtale / Ãlikhenmaï¬alaæ dhÅmÃæ sarvadaiva prayojayet // Mmk_48.26 // saphalaæ karma nirdi«Âaæ samantraæ mantrakarmaïi / pÆrvamanyaprayogaistu sÃdhayed vidhimuttamÃm // Mmk_48.27 // sÃdhyamÃnà hi siddhyante sarve mÃheÓvarà gaïÃ÷ / vidhÃnaj¤Ãpato rÆpaæ mudraæ mantrÃrthatantratà // Mmk_48.28 // kriyÃyogapramÃïaæ tu kathyamÃnÃtivistarà / etat pramÃïato j¤eyaæ maï¬ale 'smin nibodhatÃm // Mmk_48.29 // (##) hastà ca da«Âasaptà và «aÂpa¤cacaturastathà / dvihastahastamÃtraæ và v­tà maï¬alamudbhavet // Mmk_48.30 // jye«Âhama«Âastathà hastaæ sapta «a pa¤ca madhyamÃ÷ / caturhastadvihastaæ và hastamÃtraæ tu kanyasam // Mmk_48.31 // jye«Âhe ÓÃntikaæ kuryà tathà madhye tu pau«Âikam / ÃbhicÃrukamantre«u kuryÃt kanyasamaï¬ale // Mmk_48.32 // vaÓyÃrthaæ sarvabhÆtÃnÃæ nityaæ jambhanamohane / kuryÃt sarvakarmÃïi jÃpÅ mantrarata÷ sadà // Mmk_48.33 // ajitÃkhyaæ maï¬ala nirdi«Âaæ sarvagrahavimok«aïam / yatra bhÆtÃ÷ piÓÃcÃÓca grahamÃtarapÆtanÃ÷ // Mmk_48.34 // d­«ÂamÃtrà vaÓamÃyÃnti nityaæ jambhitamohitÃ÷ / darÓanÃnmaï¬ale nityaæ k«ipraæ gacchanti vaÓyatÃmiti // Mmk_48.35 // aparÃjità tu devyà vai praïamya jinavarÃtmajam / vajrakaæ guhyakendraæ tu ma¤jugho«aæ subhÆ«aïam // Mmk_48.36 // sarvÃæ buddhasutÃæÓcaiva ........ mahaujasÃm / sabhrÃt­pa¤camÃæ devÅmimÃæ vÃcamudÅrayet // Mmk_48.37 // ahamapyevaævidhaæ kÃryaæ maï¬alÃrtheti yuktijam / vavre ca ÓubhasaÇgÅtaæ .... yukyarthÃk«arasaæs­«Âire«apra // Mmk_48.38 // mahÃprabhÃvaæ mahaujaskaæ durdÃntadamakaæ matam / sak­«ïaæ k­«ïavarïÃbhaæ kÃlarÃtrisamaprabham // Mmk_48.39 // yamadÆtÃkhyavarïÃbhaæ .......... / sÃk«Ãt vivasvataæ ghoraæ paraprÃïaharaæ bhayam // Mmk_48.40 // yathÃvat pÆrvanirdi«Âaæ devÅnÃæ tu maï¬ale / tathaiva tat kuryÃt sarvaæ varjayitvà tu varïato // Mmk_48.41 // ÓmaÓÃne nityamÃlekhyaæ pure dak«iïata÷ sadà / sadhÆme jvÃlÃmÃlŬhe asthikaÇkÃlave«Âite // Mmk_48.42 // madhyasthe savas­je deÓe tatrasthe tu mahÅtale / ÓmaÓÃnabhasmanà lekhyaæ k­«ïavarïe tu bhÆtale // Mmk_48.43 // yathaivaæ pÆrvanirdi«Âaæ mantrairarcavidhikramam / tat sarvaæ k«iprato mantrÅ sarvaæ caiva niyojayet // Mmk_48.44 // svamantraæ mantranÃthaæ ca tumburuæ sÃrthavÃhakam / ........ mahodadhisamÃv­tÃm // Mmk_48.45 // (##) ajitÃyÃmÃÓu nirdi«Âà vijayà kha¬gapÃïinÅ / dhanurhastÃæ sadà devÅ jayà tÃmabhinirdiÓet // Mmk_48.46 // vicitrapraharaïà hyetà vicitrÃbharaïabhÆ«ità / vicitragatisattvÃkhyà vicitrà ve«ace«Âità // Mmk_48.47 // Ãlikhya maï¬ale hyatra k­«ïavarïà tu bhÆtale / paraprÃïaharaæ hyetat maï¬alaæ bhuvi ce«Âitam // Mmk_48.48 // vividhÃrthakriyà mantrà karmamudbhavà / tat sarvaæ pÆrvavat k­tvà paÓcÃt karma samÃrabhet // Mmk_48.49 // japahomak«ayà mantrà maï¬alÃæÓcaiva darÓanam / praveÓaæ maï¬ale hyasmin tatpÆrvaæ vidhimudbhavai÷ // Mmk_48.50 // e«a saæk«epato hyukta÷ kathyamÃno 'tivistaram / maï¬alaæ devimukhyÃyÃ÷ kanyasÃyà tu kÅrttitam // Mmk_48.51 // aparÃjitÃkhyanÃmata÷ j¤eyo maï¬alaæ bhuvi viÓrutam / ajitaæ sarvata÷ pÆrvaæ rÃk«aseÓvarakinnarai÷ // Mmk_48.52 // bhÆtairdaityamukhyaistu yamamÃtarasagrahai÷ / kÆ«mÃï¬e vyantaraiÓcÃpi piÓitÃÓai÷ sapÆtanai÷ // Mmk_48.53 // tantre tu sarvato mantrai÷ kravyÃdaistu sakaÓmalai÷ / asurÃdhyak«ai÷ mahÃghorai÷ sarvabhÆtamahodayairiti // Mmk_48.54 // atha tumburu÷ sÃrthavÃho vaisvaæ maï¬alamabhëayam / tumburÃkhyaæ vÃmato martyÃæ vajradh­k taæ nibodhatÃm // Mmk_48.55 // pÆrvanirdi«ÂamityÃhu÷ punareva mahÅtale / praïamya vajriïaæ mÆrdhnà imÃæ vÃcamuÓik«ire // Mmk_48.56 // sarvaæ pÆrvanirdi«Âaæ maï¬alaæ caturodayam / prathamaæ sarvakarmÃntaæ dvitÅyaæ tu ihocyate // Mmk_48.57 // vyatimiÓraæ tathà yuktyà anupÆrvamihÃgatam / maï¬alaæ caturÃkhyaæ tu sarvabhÆtaprasÃdhakam // Mmk_48.58 // ÓÆnyaveÓma tathà nityaæ ÓÆnyadevakule sadà / pracchanne rahasi visrabdhe svag­he vÃvavarake 'pi ca // Mmk_48.59 // vicitrairaÇganepathyai vicitraiÓcÃrupÆrïakai÷ / pa¤caraÇgikacÆrïaistu vividhairvà phalodbhavai÷ // Mmk_48.60 // ÓÃlitaï¬ulapi«Âaistu vicitrairaÇgamujjvalai÷ / ÓuklacÆrïaistathà yuktai÷ candanÃgarudhÆpitai÷ // Mmk_48.61 // (##) vimiÓraiÓcandanacÆrïaistu kuÇkumÃgaruyojitai÷ / karpÆrakastÆrikÃsiktai÷ priyaÇgukeÓarÃdibhi÷ // Mmk_48.62 // sp­kkÃsÅrasamÃyuktai÷ k­«ïÃgarusudhÆpitai÷ / cÆrïairvividhagandhairvà nityaæ maï¬alamÃlikhet // Mmk_48.63 // tri÷snÃyÅ japahomÅ ca tricelaparivartina÷ / vyatimiÓrayak«e tathà mantrÅ sitÃsitasucihnite // Mmk_48.64 // yathe«Âaæ tithinak«atre nitya maï¬alamÃlikhet / caturhastapramÃïaæ vai yathoktaæ vidhipÆrvake // Mmk_48.65 // tat sarvamÃlikhed dhÅmÃæ mantraæ yatnÃddhi cetasà / catu÷koïaæ caturdvÃraæ catustoraïasaæyutam // Mmk_48.66 // madhye saripatirnityaæ maï¬ale 'smiæ samÃlikhet / madhyasthaæ padmamÃrƬhaæ dharmacakrÃnuvartinam // Mmk_48.67 // ÓÃkyasiæhaæ mahÃvÅraæ mantrÅ buddhaæ samÃlikhet / Óe«aæ mudravarai÷ k«ipraæ svabhrÃt­sahapa¤camam // Mmk_48.68 // Ãlikhet sarvato mantrÅ catu÷koïe tu sarvata÷ / jye«ÂhÃt padmavare tasthau adhastÃd buddhasyÃmbudhe÷ / tumbure mudramÃlekhyaæ sitavarïo 'tha sarvata÷ // Mmk_48.69 // sarve ÓuklavarïÃbhà kundenduÓaÓiprabhà / kumudÃkÃrasaÇkÃÓà sarvavastusuÓuklakà // Mmk_48.70 // pÆrvanirdi«Âayogena devÅnÃæ tu vidhÃnavit / tat sarvaæ kuryÃnmantrÅ sarvakarmÃrthasÃdhanamiti // Mmk_48.71 // yathaiva maï¬alaæ sarvapaÂe smita prayojayet / trividhaæ paÂanirdi«Âaæ maï¬ale 'smiæ yathÃvidhi // Mmk_48.72 // Óe«aæ yathe«Âavat kuryÃt paÂamaï¬ale bhÆtale / Ãlekhyaæ mantratantre 'smiæ yathÃvihite mate // Mmk_48.73 // phalake paÂÂake vÃpi yathÃkëÂhasamudbhavai÷ / ÃlekhyÃ÷ devatÃ÷ sarve sabhrÃt­sahapa¤camÃ÷ // Mmk_48.74 // yathaiva maï¬ale sarvaæ tat sarvaæ Ãlikhet paÂe / ambare vÃpi nirdi«Âaæ yathocitasamudbhave / nirdi«Âaæ paÂamantraj¤ai÷ pratimÃnÃæ tu kÅrtyate // Mmk_48.75 // candanaæ malayamityÃhu rÃgaæ cÃpi sakesaram / punnÃgaæ caiva mantraj¤ai÷ nityaæ pratimÃsu yojayet // Mmk_48.76 // (##) piyÃlaæ padmakaæ vindyÃt rodhrakëÂhaæ mahÅtale / saralaæ devadÃruæ ca kÃÓmÅraæ caiva saghaïÂakam // Mmk_48.77 // kuÂajÃrjunajambÆkaæ priyaÇgu«Âhomakodbhavam / raktacandanakëÂhaæ tu viÓe«Ãt paÂamucyate // Mmk_48.78 // plak«odumbarakëÂhaæ ca sahakÃraæ viÓe«ata÷ / puï¬arÅkaæ sasarjaæ vai sinduvÃraæ siddhodbhavam // Mmk_48.79 // vakulaæ tilakaæ caiva këÂhaæ saptacchadaæ tathà / vividhà v­k«ajÃtÅnÃæ puæsastrÅnapuæsakÃm // Mmk_48.80 // sarve«Ãæ grahaïaæ këÂhe mÆlagaï¬e tatordhvagam / ÓÃkhÃsu sarvato grÃhyà madhukastiktakëÂhayo // Mmk_48.81 // picumandaæ tathà këÂhe 'ri«Âe bhÆtatarau tathà / putra¤jÅvakakëÂhe«u nityaæ caivÃbhicÃruke / aÓvatthe ÓÃntikaæ vindyÃt këÂhe cÃpi mahÅtale // Mmk_48.82 // pau«Âyarthaæ këÂhamityuktaæ aÓokaæ ÓÅr«ameva và / sarvakarmÃïi sarvatra sarvakëÂhe«u yojayet // Mmk_48.83 // mÆlakëÂhena pratimÃgrà mÆlanak«atrayojità / tatastambhak­te këÂhe jye«Âhanak«atra yojayet / tata÷ ÓÃkhÃk­taæ këÂhaæ sarvanak«atra yojayet // Mmk_48.84 // tatordhvanak«atrarevatyà induvÃreïa kÃrayet / mÆla ÃdityavÃre vai stambha÷ ÓukrÃdyamÅk«yate // Mmk_48.85 // sarvavÃraistathà mukhyai÷ sarvagrahagaïÃd­te / mÆle rasÃtalaæ gacchet Ãsuriæ tanumÃviÓet // Mmk_48.86 // tatastambhak­tai÷ këÂhai÷ gÃï¬aiÓcÃpi samudbhavai÷ / vaÓyÃkar«aïabhÆtÃnÃæ jambhastambhamohanÃm // Mmk_48.87 // kuryÃdÃbhicÃraæ vai te«u pratimà samÃviÓet / tato rdhvaæ nabhastalaæ gacchedÆrdhvakëÂhasamudbhavai÷ // Mmk_48.88 // pratimÃæ devya samÃyukte surayÃnasamÃÓrayÃm / ÓÃkhÃsu sarvato gacchedantardhÃnasukhodayÃm // Mmk_48.89 // diÓÃæ ca sarvato mantrÅ yathe«Âaæ và karma samÃrabhet / këÂhÃ÷ sarve tu nirdi«ÂÃ÷ pratimÃlak«aïami«yate // Mmk_48.90 // nauyÃna ca samÃrƬhà devyÃkÃrasubhÆ«itÃ÷ / kumÃryÃkÃracihnastu pa¤cacÅrakamÆrdhajÃ÷ // Mmk_48.91 // (##) tathaiva karavinyastau maï¬ale 'smi hi bodhitÃ÷ tumburu÷ sÃrthavÃho vai karïadhÃro mahÃdyuti÷ // Mmk_48.92 // karavÃlakaranyasto vÃhamanto 'tha savyake / tiryagnÃvagatà mantrà tryaÇguladvyaÇgulodbhavà // Mmk_48.93 // dÅrghaÓo vitastimÃtraæ và nÃvaæ caiva sukÃrayet / sus­«Âaæ ÓvetasaÇkÃÓaæ ÓaÇkhendudhavalasannibham // Mmk_48.94 // jayà kÃrayed dhÅmÃn tumburuæ ca viÓe«ata÷ / vijayÃæ pÅtanirbhÃsÃmajitÃæ caiva suraktikÃm // Mmk_48.95 // aparÃjità k­«ïavarïà vai ÓuklÃæ caiva anÃmikÃm / prasannÃæ tumburumÆrttyà jayÃæ caiva vinirdiÓet // Mmk_48.96 // Å«idbhrukuÂino devyà vijayà cÃparÃjità / ajità saumyaveÓà tu kartavya tha sarvata÷ // Mmk_48.97 // aÇgu«ÂhaparvamÃtraæ và kanyasÃÇgulimÃtratà / savÃ÷ pramÃïave«Ãkhyà kathità sarvamantriïai÷ // Mmk_48.98 // dantÅ bhogagadà khyÃtà sauvarïapÃrthivodbhavÃ÷ / p­thivyÃmadhipatyorvà kuryÃmetÃæ suÓobhanÃm // Mmk_48.99 // raupyaæ tÃmramayÅæ vÃpi pratimà khyÃtà vaÓÃvahà / Ãkar«aïaæ ca bhÆtÃnÃæ kÃæsÅ hyuktà mahÅtale // Mmk_48.100 // trapusÅsakalohaiÓca pratimà hyuktÃbhicÃruke / samÃrai ratnaviÓe«aiÓca pravÃlasphaÂikasambhavai÷ // Mmk_48.101 // kuryÃt pratimÃæ saumyÃæ ÃÓu siddhililupsubhi÷ / kapÃlÃsthimayai÷ pratimai÷ karma kaÓmalajodbhavam // Mmk_48.102 // Ó­Çgai÷ vividhamukhyÃdyai÷ yathÃnyastÃrthalÃbhinÃm / siddhyante sarvamantrà vai k«udramantrÃÓca bhÆtale // Mmk_48.103 // yathÃsambhavato lÃbhà yathÃprÃptÃrthasambhavà / siddhyante sarvata÷ k­tvà pratimÃbhiÓca yojità // Mmk_48.104 // iti // atha tumburu÷ sÃrthavÃha÷ sarve«Ãæ sÃdhanavidhÃnaæ samÃcak«ate sÃmÃnyata÷ / dantamayÅæ pratimÃæ k­tvà devÅnÃæ kanyasÃÇgulipramÃïÃmatigupte pradeÓe ÃhÆya mÆlamantrai÷ vÃmahastena dhÆpaæ datvà jayÃyà mÆlamantraæ japet / a«Âasahasrama«ÂaÓataæ và japaæ k­tvà yanmanÅ«itaæ tat sarvaæ svapne kathayati / trisandhyaæ saptadivasÃni japa÷ kartavya÷ / yathepsitaæ tat sarvaæ sampÃdayante / vaÓyÃkar«aïagrahavimok«aïÃdÅni sarvÃïi k«udrakarmÃïi kurvanti / yathe«Âaæ và sattvavaÓÅkaraïe uttamasÃdhanÃdi«u karmÃïi nimittÃni darÓayati / jÃtÅkusumairdevÅnÃæ pratimÃæ tìayet / rÃjà vaÓyo bhavati / (##) jÃtÅkalikai÷ devÅnÃæ pratimÃæ tìayet / a«ÂaÓatavÃrÃæ pa¤cakalikÃbhi÷ trisandhyaæ saptaæ divasÃni / yÃmicchati rÃjakanyÃæ mahÃdhanopetÃæ varÃÇgarÆpiïÅæ tÃæ labhate / jÃtÅpu«pai÷ pa¤cabhi÷ kusumai÷ pratimà ekaikà Ãhantavyà trisandhyaæ saptadivasÃni a«ÂaÓati / yÃmicchati varÃÇganÃæ tÃæ labhate / tÃmeva pratimÃmÃdÃya mÆrdhani dhÃrayet / keÓÃv­taæ k­tvà bhartà cÃsya dÃsatvenopati«Âhati / Ærumadhye saænyaset / paramasaubhÃgyaæ labhate / g­hÅtvÃdhvÃnaæ vajret / corairna mu«yate / parabalaæ d­«Âvà stambhayati / saÇgrÃmamavataret / Óastrairna hanyate / ariæ mohayati / parasainyaæ hasttyaÓvarathaparyaÂatÅæ stambhayati / a¤janamabhimantryÃk«ÅïÃæ japet / yaæ prek«ati so 'sya dÃsabhÆto bhavati / gorocanÃmabhimantrya Ãtmavaktre tilakaæ k­tvà yaæ prek«ati so 'sya vaÓo bhavati / yÃvat tilakÃsti«Âhate / tÃvanmaithune 'vyavacchinnarato bhavati / evaæ vastradhÆpagandhamÃlyapu«popakaraïaviÓe«ÃæÓca yaj¤opavÅtadaï¬akamaï¬alukëÂhopÃnahÃÓayanayÃnÃsanabhojanÃdi«u sarvopakaraïaviÓe«Ãæ saptÃbhimantritÃæ k­tvà Ãtmanà parairvà kÃrÃpayet / sarvasattvà vaÓyÃbhavanti kiÇkarÃnuvarttina÷ / mëajambulikÃæ saptÃbhimantritÃæ k­tvà pracchanne sthÃne devÅnÃmagrata÷ agnau÷ a«Âasahasraæ juhuyÃt trisandhyaæ sapta divasÃni sarve raï¬Ã÷ sarve ¬Ãkinya÷ sarve bhÆtagrahÃ÷ sarve ca kaÓmalÃ÷ vaÓà bhavanti / kiÇkarÃnuvartino yojanaÓatagamanÃgamane ca gomÆtreïa pi«Âvà pÆrvÃhe piï¬Ãrakabandakaæ Ãmrabandakaæ ca g­hya sahasrasampÃditaæ k­tvà pÃdaæ lepayet / divyodakena jye«Âhodakena và sarvakarmasu yojya sarvapÆjite«u ca kalpe«u paramantravidhÃnenÃpi / kintvaya viÓe«a÷ / yatra maï¬ale sÃrthavÃhasya tumbururbhagavÃæ dharmasvÃmÅ buddha÷ sarvasattvÃnÃmagra÷ ÓÃkyamunirabhilikhita÷ tasmiæ maï¬ale d­«Âasamayasya karmÃïi kartavyÃni / ÃÓu sarvakarmÃïi siddhyantÅti / daÓasahasrÃïi pÆrvasevÃjÃpa÷ kÃrya iti // jayà svakalpaæ bhëate / marakatendranÅlapadmarÃgasphaÂikÃdibhi÷ pravÃlÃÇkurÃÓmavaidÆryaratnaviÓe«ai÷ suvarïarÆpyamayairvà pratimÃæ k­tvà devÅnÃæ kanyasÃÇgulapramÃïà yavaphalamÃtraæ và muktÃphalaæ và pratimÃæ k­tvà nauyÃnasamÃrƬhà caturbhaginÅnÃæ sabhrÃt­sahitÃnÃmantaÓa÷ pratimÃæ k­tvà pÆrvavad yathÃbharaïapraharaïaviÓe«ÃïÃæ devÅnÃæ Óucau deÓe candanakuÇkumakarpÆrodakÃbhya«ikte taireva maï¬alaæ k­tvà atigupte sthÃne mÃrgaÓÅr«amÃse kÃrttikapÆrïamÃsyÃæ và anye và sitapak«e prÃtihÃrakakusumÃgame anye và Óukle 'hani praÓaste tithau candrabhÃrgavavÃre rohiïÅrevatyanurÃdhÃjye«Âhanak«atrà bhik«ÃhÃreïa udakasaktavÃhÃreïa và havi÷ phalabhak«aïe và mocÃmraphalasanÃlikerai÷ pÆrvaæ jayÃyÃ÷ ak«aralak«aæ japet / japtà k­tapuraÓcaraïa÷ tathÃgatabimbodayamaï¬alaæ tumbururd­«Âvà k­tarak«a÷ ÓuklÃmbaradhara÷ sragvÅ mÃlatÅkusumÃvabaddhaÓiraska÷ ahorÃtro«ito bhÆtvà sÃdhanamÃviÓet / pÆrvavadarghaæ k­tvà jÃtÅkusumaughaæ mahÃk­pÃpiï¬ÅtagaranÃgakesarapunnÃgairvà ete«Ãmanyatamena navairvà mahatÅæ pÆjÃæ k­tvà mÃlatÅkusumÃnÃæ pa¤ca pa¤ca g­hÅtvà devÅnÃæ tìayet / sabhrÃt­sahitÃnÃæ lak«atrayeïa / «a¬bhi÷ mÃsai÷ vidyÃdharo bhavati / k«aïena brahmalokamapi gacchati / divyarÆpÅ yathe«Âagatirantarakalpaæ jÅvati / anyakalpavidhÃnenÃpi sarvalaukikai÷ mantrai÷ siddhyatÅti // ajità svakalpaæ bhëate caiva mantriïÅ / ubhÃvapyetau mahÃdevyau svamantrayonijau sarvakarmÃïi kurvanti pÆrvavat / kintu ete«Ãmayaæ viÓe«a÷ / vijayÃyÃ÷ pÅtapu«pai÷ ajitÃyÃ÷ raktapu«pai÷ (##) tadvarïaiÓcopakaraïaviÓai«ai÷ sarvakarmÃïi sÃdhayet / vijayÃpyevamÃhu÷ / pratimà pÅtaraktà kÃryà / pÆrvavat tathÃgatamaï¬alaæ k­tvà tumburo÷ sÃrthavÃhasya ajitÃyÃstÃmramayÅ raktacandanamayÅæ và mama kalpe tu rÆpyarÃgamayÅ pÅtanirbhÃsa÷ gorocanakuÇkumÃktà ca kÃryà / tathaiva sarvaæ pÆrvanirdi«Âam / ubhau parasparata÷ devyÃvevamÃhu÷ / vijayà ajità ca / yathÃbhila«itamanasepsitaæ sarvakarmÃïi sÃdhaya iti // aparÃjità evamÃha / ahamapi kalpaæ bhëe / yanmayoditaæ maï¬ale 'smiæ sarvaæ tathaiva kartavyaæ svamantreïaiva / ÓmaÓa nÃÇgÃreïa ÓmaÓÃnabhasmenà và devÅnÃæ pratimÃæ likhya k­«ïapu«pairabhyarcya ÓatrornÃmaæ g­hya japet guhye pradeÓe ÓmaÓÃne và / tatk«aïÃnm­yate / unmattako và bhavati / apasmÃreïa và g­hyati / gotrotsÃdanaæ và karoti / sÃdhakasyecchayà tatraiva ÓmaÓÃne mahÃmÃæsaæ juhuyÃt / arÅn nÃÓayati stambhayati Óo«ayati mahÃrÃk«asena g­hïÃpayati gotrotsÃdaæ và karoti sÃdhakasyecchayà / sarvavi«ayajanapadaæ mahÃmÃryopasargeïa g­hïÃpayati puna÷ svasthÅkaroti / evaæ sarvakarmÃïi krÆrÃïi paraprÃïaharÃïi sadyopaghÃtÃni / k­«ïapak«e caturdaÓÅnabamya«ÂamÅ«a«ÂhÅcaturthyÃdibhistithau kÃryÃïi / ÃdityÃÇgÃrakaÓanaiÓcaravÃrairahobhi÷ sarvakarmÃïi siddhyanti / ayatnenaiva ÓmaÓÃnÃÇgÃraæ g­hya caï¬ÃlakapÃle nÃmamÃlikhet pratibimbaæ và striya÷ puru«asya và likhet / tatk«aïÃdeva sandhyanti / bhage 'Çguliæ datvà ca pratibimbe kapÃlasthe tatk«aïÃd dahyamÃnà strÅ Ãgacchati yojanaÓatÃdapi / kapÃlaæ g­hya japad ad­Óyo bhavati / kajjalaæ g­hyaæ ak«Åïya¤jayet / madanÃgninà dahyamÃnà strÅ Ãgacchati / sarvakarmÃïi kartavyÃnÅti // evamuktà devyo bhagavantaæ yÃcayanti sma / tad vadatu bhagavÃæ dharmasvÃmÅ buddho svamantraæ ca / yà cÃsmÃkamanukampÃrthaæ sarvasattvÃnÃæ ca hitÃya sukhÃya svamantracaryÃt // atha bhagavÃæ tathÃgata÷ ÓÃkyÃdhirÃjatanaya÷ tÃæ kanyÃæmÅ«adavalokya bhrÃt­sahitÃmimÃæ vÃcamudÅrayanti sma / na yÆyaæ kanyakà bhrÃt­pa¤camà tathÃgatasya guïamahÃtmyaæ mantracaryÃprabhÃvaæ Órotuæ caryÃæ và pratipadyetum / ko 'nya sadevake saÓramaïabrÃhmaïikÃyÃæ pÆjÃyÃæ Órotuæ caryÃæ và pratipadyetum / varjayitvà utpÃditabodhicittÃnÃæ daÓabhÆmiprati«ÂhiteÓvarÃïÃæ bodhisattvÃnÃæ sarvamantracaryÃnirhÃrasamanupraveÓasarvatathÃgataj¤ÃnamÃyÃprativiÓi«ÂamÆrdhvaja÷ ko 'nyaæ Óakta÷ Órotuæ j¤Ãtuæ và nirdeÓaæ mantracaryÃsamanupraveÓamÃcak«ituæ sarvasattvÃnÃæ ca prakÃÓayitum / varjayitvà tathÃgatÃnÃmarhatÃæ samyak sambuddhÃnÃæ tatpratipannÃnÃæ ca sattvÃnÃmutpÃditavodhicittÃnÃm / na yÆyaæ kanyakÃ÷ Óakyatha / tena hi bodhicittamutpÃdayadhvam / sarvasattvÃnÃmantike maitracittà hitacittà bhavatheti // evamuktvà tÃ÷ kanyakÃ÷ t­Óaraïaparig­hÅtÃ÷ utpÃditabodhicittÃÓca ni«aïïà dharmaÓravaïÃya tÆ«ïÅmbhÆtà iti // Ãryama¤juÓrÅmÆlakalpÃt bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt «aÂcatvÃriæÓatima÷ paÂalavisarÃd dvitÅyasÃdhanopayikamaï¬alapraveÓÃnuvidhiÓcatu÷kumÃryapaÂalavisara÷ parisamÃptamiti // __________________________________________________________ (##) ## atha tà devatà bhagavantaæ ÓÃkyamuniæ sarvÃæÓca bodhisattvÃæ sarvaÓrÃvakapratyekabuddhÃæÓca tri÷ pradak«iïÅk­tya Óirasà praïamya buddhaæ bhagavantaæ nirÅk«amÃïÃ÷ sthitÃ÷ abhÆvaæ nirÅk«amÃïÃ÷ samantratantrakalpavistarÃïi ca / bhëante sma svamudrÃïÃæ cau«adhyo yathÃbhimataæ bhëante sma / anuj¤Ãtà tathÃgatenÃrhatà samyaksambuddhena sattvÃnÃmarthÃya sarvamudrÃmantrapaÂalavisaraæ bhëate sma svakaæ svakaæ mudrÃpaÂalamo«adhÅnÃæ ca kalpaæ bhëante sma // tumburu÷ sÃrthavÃho evamÃha - Ãdau tÃvad gandhena hastÃvudvartya candanamiÓreïa vÃnyairvà sugandhajÃtibhirdevÅnÃmagrata÷ prÃÇmukha÷ sthitvodaÇmukho và vÃmahastena dak«iïahastÃÇgu«Âhaæ mu«Âiyogena g­hÅtvà avasavyena bhrÃmayitvà nÃbhideÓe sthÃpayet / mu«Âiyogena Óira÷sthÃne và nyaset / e«a bhagavaæ tumbure÷ sÃrthavÃhasya samayamudrà mama / tadeva hastau karmÃrthasÃdhakà vÃmahastenÃÇgu«Âhamabhyantare prak«ipya d­¬haæ prag­hya mu«Âiyogena nÃbhideÓe nyaset / e«a bhagavaæ mama jayÃyà mudrà sarvakarmakarà / tadeva mu«Âiæ tarjanyÃæ vikÃsya tarjayet / dak«iïÃæ diÓi sarvabighnà pranaÓyante / e«a dvitÅyo mahÃmudra÷ dvitÅyamaÇgulimutk«ipya paÓcimÃæ diÓi mÃvarjayet / e«a dvitÅyo mahÃmudra÷ sarvadu«Âà nÃgÃæ stambhayati nirvi«Åkaraïe ca prayoktavya÷ / t­tÅyamaÇgulimutk«ipya uttarÃyÃæ diÓi Ãvarjayet sarvayak«ayak«ÅkinnaramahoragakÆ«mÃï¬ÃÓca vaÓyà bhavanti / Ãk­«Âà e«Ã t­tÅyà mahÃmudrà bhavati / sarvÃÓÃpÃripÆrikà / sarvakarmÃÓcÃbhimukhà bhavanti / caturthamaÇguliæ vikÃsya abhyantarasthitamaÇgu«Âhaæ saÇkocya hastatale pÆrvÃyÃæ diÓi Ãvarjayet / sarve devà vaÓyà bhavanti / devÃnÃmagrata÷ prÃÇmukho bhÆtvà darÓayet / sarvabhÆtà vaÓyà bhavanti / sarvasattvÃnÃæ ca priyo bhavati / e«Ã caturthà mahÃmudrà sarvakÃmaphalapradà / dvau hastau saæyamya sarvamaÇguliæ vikÃsya a¤jalyÃkÃreïa mÆrdhanyÃsp­Óet / ÆrdhvamadhaÓcÃvalokayet / ÃbrahmastambaparyantÃt / adhaÓca rasÃtalam / sarvadevadÃnavÃæ vaÓamÃnayati / e«a pa¤camo mahÃmudra÷ sarvakarmÃrthasÃdhaka÷ / etadeva bhagavaæ pa¤ca mahÃmudrà sarvakÃmaphalapradà bhavatÅ ti // vijayÃæ evamÃha - pa¤ca eva bhagavaæ mama mahÃmudrà bhavanti / vÃmahastenÃÇgu«ÂhÃbhyantaraæ k­tvà yathà nakhà na d­Óyante tathà kÃryaæ d­¬haæ mu«Âiæ k­tvà prahÃramÃrjanayogenÃdha÷ avalokayet / e«a prathamà mahÃmudrà / dvitÅyamapi Ærdhvamavalokane / t­tÅyaæ digdak«iïamavalokane caturthaæ sarvadiggrahaïe / pa¤camaæ Óirasi nyastam / eta eva pa¤camahÃmudrà sarvakÃmaphalapradà bhavanti iti // ajità evamÃha - ubhau hastau saæyamya ubhau aÇgu«Âhamadhye prak«ipya su«ira¤jalyÃkÃraæ k­tvà madhyamÃÇgulisÆcikau kanyasÃÇgulimucchritau pÃÓÃkÃraæ k­tvà tarjanyau tathaiva cÃnÃmikÃvava«Âabhya ajità nÃma mahÃmudrà bhavati / durdÃntadamakà puïyà sarvakarmÃrthasÃdhaka÷ / tadeva mudraæ dak«iïÃæ diÓi mÃvarjayet / dvitÅyà mahÃmudrà vijayà nÃma bhavati / evaæ paÓcimÃyÃæ diÓi mÃvarjayet / jayà nÃma mahÃmudrà bhavati / evamuttarÃyÃæ diÓi mÃvarjayet / aparÃjità (##) nÃma bhavati mahÃmudrà / evaæ pÆrvÃyÃæ diÓi mÃvarjayet / mahÃsÃrthavÃho nÃma mahÃmudrà bhavati / eta eva pa¤camahÃmudrÃ÷ sarvÃÓÃpÃripÆrakà bhavanti iti // aparÃjità evamÃha - pa¤ca eva bhagavaæ mama mahÃmudrà bhavanti / pÆrvavat hastau prak«Ãlya k­«ïapak«e bandhayitavyÃ÷ / tenaiva vidhinà yathà sÃdhane 'smiæ tathà yojyÃ÷ / dak«iïÃbhimukhaæ sthitvà devÅnÃmagrata÷ ubhau hastau saæÓli«ya madhyamÃnÃmikÃtarjanyÃdibhi÷ trisÆcyÃkÃraæ t­ÓÆlaæ k­tvà kani«ÂhikÃÇgulimadhyamaÇgu«Âhau ca madhye prak«ipya hastatale 'smiæ mÆrdhni sthÃne tadà nyaset / prathamaæ mahÃmudra÷ aparÃjità nÃma evaæ sarve prayoktavyÃ÷ / yathà ajitÃyÃ÷ / yannÃmikà bhaginya÷ bhrÃt­sahitÃ÷ tannÃmakÃ÷ sarve«Ãæ mahÃmudrà bhavanti / yade«a hastatale etat sÃgaram / yadetadaÇgu«Âhaæ yad bhrÃtustumburo÷ yadetadaÇgulya÷ sarve bhaginya÷ anupÆrvasaæj¤akÃ÷ / tarjanÅ jayà madhyamà vijayà anÃmikà ajità kanyasà aparÃjità / etadanupÆrvakrameïa padbhyÃmeva yojya÷ / dhyÃtÃ÷ namask­tÃÓca sÃnnidhyaæ kalpayanti / cintità nÃcintità mudrà bhavanti / sarvakarmakarÃ÷ sarvÃÓÃparipÆrakÃ÷ vi«amasthe cintayitavyà mahÃmudrÃ÷ / bhayaæ na bhavati iti // tumburu÷ sÃrthavÃha evamÃha - athe«Ãæ sÃmÃnyata÷ agadÃbhidhÃnaæ bhavati / asmÃkaæ ca o«adhÅnÃæ prabhÃvo yena vaÓyà bhavanti sarvabhÆtÃ÷ / katamaæ ca tat / aÓvatthanyagrodhaÓuÇgÃæ g­hÅtvà k«Åreïa pÅ«ayitvà gok«ÅreïÃlo¬ya sitapak«e aÓvininak«atreïa induvÃre tithau saptamyÃæ pÆrvÃhne ­tumatyÃ÷ striyÃyà aprasavanadharminyÃ÷ sÃrthavÃhamantreïa parijapya saptavÃrÃæ tathaiva mudrÃæ badhvà pÃyayet pÆrvÃbhimukhÃæ k­tvà nÃrÅ garbhaæ grahe«yate / putraæ janayate dÅrghÃyu«yaæ supatinà ca saha svaptavyam / te«Ãmeva mÆlaæ g­hÅtvà mÆlanak«atreïottarÃyÃæ diÓi gatÃyÃæ ÓilÃyÃmÃdityavÃreïa sÆk«macÆrïÃni kÃrayet / yasya dadÃti sa vaÓo bhavati ÃhÃrapÃnabhojanÃdi«u gandhamÃlyatÃmbulÃdi«u prayoktavyam / yathà ÓarÅre«u viÓati tathà kÃryam / sp­Óati vÃcà sattvenopati«Âhati / tadeva ÓuÇgau tenaiva vidhinà yathà striyà tathÃtmanà pibet / strÅÓatamapi gacchati avyavacchinnareta÷ / tathà striyÃmapi b­halliÇgatÃmabhinirvarttayati / gorjaruka÷ ÓatapÃdÅ và naraÓakraphalÃni tathaiva cÆrïamidaæ payasà saha peyaæ yasya g­he pramadÃÓatamasti / evamanena prakÃreïa pÆrvamÆlÃæ svamudrÃæ mantreïopetÃ÷ varjayitvà vi«amupavi«aæ ca sarvaæ yojyam / sarvakarmi«u ca sarvabhÆtÃnÃæ vaÓÅkaraïamuttamaæ sÃdhanÅyÃÓce ti // jayà evamÃha - jayantÅmÆlaæ g­hya tathaiva karttavyaæ yathà tumbure÷ sarvakarmÃïi sÃdhayati / athÃkÃÓagamanamicchet / jayantÅmÆlaæ t­lohaparive«Âitaæ k­tvà pu«yayogena somavÃreïa Óuklapak«asaptamyÃæ sapÆrïamÃsyÃæ caturdaÓyëÂamyÃæ trirÃtro«itena Óucinà kuÇkumamiÓraæ k­tvà mukhe prak«eptavyÃ÷ / candragrahe mukte antarhito bhavati / svamantraæ ak«aralak«aæ japtvà gu¬ikÃæ prak«ipya candragrahe mukte vidyÃdharo bhavati kÃmarÆpÅ yathe«Âagati÷ viæÓativar«asahasrÃïi jÅvati / udgÅrïe punard­Óyati / mÃnu«e puna÷ evaæ sarvakarmÃïi karotÅ ti // (##) vijayà evamÃha - kintu ayaæ viÓe«a÷ / agastivandÃkaæ g­hya jye«Âhodakena divyavÃriïà và pi«Âvà svamantreïÃbhimantrya pÃdau mrak«ayedyojanaÓataæ gamanÃgamanaæ karoti / akhinnaæ yÃvanna tyajate / vijayÃmÆlaæ g­hya tathaiva kartavyam / tathà jayÃyÃ÷ sarvaæ karoti iti // ajità evamÃha - ajitamÆlaæ saÇg­hya tathaiva karttavyam / sarvaæ sÃdhayati iti / aparÃjità evamÃhaæ - aparÃjitÃmÆlaæ g­hya Óuklak­«ïau sapatraphalamÆlau sarvaæ tathaiva kartavyaæ yathà sÃrthavÃhasyeti / kintvayaæ viÓe«a÷ / ÃÓukÃri k«ipraæ siddhyatÅti / putra¤jarÅ k­täjalÅ sahà ca sahadevà ca maho«adhÅ / chatrÃdhicchatrà tathà devÅ mahÃkÃlaÓca viÓruta÷ / nÃkulÅ gandhanÃkulyau tathà saÇkucitakarïikà // Mmk_49.1 // ete«Ãæ mÆlamÃdÃya ÓÆrjacÆrïÃni kÃrayet / anena p­«ÂamÃtrastu vaÓamÃyÃnti dehina÷ // Mmk_49.2 // raktaÓÃlitu«aæ caiva kuÇkumaæ sahacandanam / kastÆrikÃsamÃyuktaæ divyavÃrisamaplutam // Mmk_49.3 // trilohÃkÃrayeve«Âaæ vai guÂikÃæ kurvÅta mantravit / ak«amÃtraæ tata÷ k­tvà guÂikÃæ vaktre tuæ tÃæ nyaset // Mmk_49.4 // candragrahe 'tha rÃtrau và japenmantraæ samÃhita÷ / prabhÃte siddhamantastu yathe«Âaæ yÃti dehaja÷ // Mmk_49.5 // parivartayate jÃpaæ vaktrasthà guÂikà sadà / yathe«ÂapaÓurÆpÅ và samantÃddhiï¬ati medinÅm // Mmk_49.6 // udgÅïe tathà yukti÷ svadehÅ bhavati jÃpadhÅ÷ / anyathà yadi vaktrasthà viÓvarÆpà bhavet sadà // Mmk_49.7 // svamantreïÃtmarak«aæ tu k­tajÃpÅ viÓi«yate / anyathà h­yate guÂikà yadi rak«Ãæ na karoti jÃpÅ // Mmk_49.8 // sarvamantrÃstu siddhyante mantraràsarvalaukikÃ÷ / pÆjanÃt sarvakalpÃnÃæ sarvasarvaiÓca bhëitÃm / te 'smiæ siddhimÃyÃnti mantratantrÃbhibhëitÃm // Mmk_49.9 // vicaranti mahÅæ k­tsnÃæ vicitrà ve«adhÃriïo / gatiyonividehasthÃ÷ ÓvÃnavÃyasarÆpiïa÷ / mÃrjÃra tatholÆkÃ÷ mÆ«amaï¬Ækav­ÓcikÃ÷ // Mmk_49.10 // sarvayonisamÃkÅrïÃ÷ videhà dehavisthitÃ÷ / paryaÂanti mahÅæ k­tsnÃæ sarvabhÆtarutÃvina÷ // Mmk_49.11 // (##) sarvasattve vaÓà ve«Ã sarvabhÆte priyodayà / kurvanti ca sadà martyà tadà te«Ãæ niyojayet // Mmk_49.12 // nÃnye«Ãæ kathyate loke pÆjitÃÓcaiva devatai÷ / sarvaæ ca sarvato j¤eyaæ sarvamantraprasÃdhakam // Mmk_49.13 // kathitaæ kathayi«yanti ye cÃnye bhuvi mÃnavÃ÷ / tat sarvaæ kalpavisaraæ iha coktaæ lokamÃtarai÷ // Mmk_49.14 // evamuktÃstu devà vai sÆtrÃntasahapa¤camÃ÷ / tÆ«ïÅmbhÆtà tatastasthu praïamya jinapuÇgavam // Mmk_49.15 // ni«aïïo dharmaÓravaïÃya tasmiæ par«advaredvare / adhi«ÂhÃnÃæ ca buddhÃnÃæ aÓe«ÃïÃæ ca jinÃtmajÃm // Mmk_49.16 // adhye«ya ca mahÃvÅraæ tÆ«ïÅmbhÆtÃstadanantare / atha vajradh­k ÓrÅmÃæ pÆjayÃmÃsa devatÃ÷ // Mmk_49.17 // sÃdhukÃramadÃt te«Ãæ sattvÃnugrahakÃmyayà / sÃdhu sÃdhu tata÷ kanya samaye ti«Âhadhva yatnatÃmiti // Mmk_49.18 // Ãryama¤juÓriyamÆlakalpÃt bodhisattvapiÂakÃvataæsakÃt mahÃyÃnavaipulyasÆtrÃt saptacatvÃriæÓatima÷ paÂalavisarÃt t­tÅya÷ catu÷kumÃryopayikasarvasÃdhanajapaniyamamudrÃo«adhitantramantrasarvakarmapaÂalavisaraæ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu bhagavÃæ vajrapÃïiryak«asenÃpati÷ tasyÃæ par«adi sannipatito 'bhÆt / sanni«aïïa÷ utthÃyÃsanÃdekÃæÓamuttarÃsaÇgaæ k­tvà dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya sa yena bhagavÃæstenäjaliæ praïamya bhagavantametadavocat - yo hi bhagavaæ ma¤juÓriyà kumÃrabhÆtena krodharÃjà yamÃntako nÃma bhëita÷ tasya kalpaæ vistaraÓo bhagavatà na prakÃÓitam / nÃpi ma¤juÓriyà kumÃrabhÆtena / ahaæ bhagavaæ paÓcimatà janatÃmavek«ya bhagavatà parinirv­te ÓÃsanÃntardhÃnakÃlasamaye vartamÃne mahÃbhairavakÃle yugÃdhame sarvaÓrÃvakapratyekabuddhavinirmukte buddhak«etre tathÃgataÓÃsanasaærak«aïÃrthaæ dharmadhÃtucirasthityarthaæ sarvadu«ÂarÃj¤Ãæ nivÃraïÃrthaæ ratnatrayÃpakÃriïÃæ nigrahÃrthaæ vaineyasattvakauÓalÃcintyabodhisattvacaryÃparipÆraïÃrthaæ acintyasattvapÃkamabhinirharaïÃrthaæ ca paÓcime bhagavaæ kÃle paÓcime sugatasamaye ÓÃsanavipralope vartamÃne ya imaæ yamÃntakaæ nÃma krodharÃjÃnaæ yathÃvidhi kalpavinirdi«Âaæ prayok«yati tasya siddhi÷ bhavi«yati / niyataæ ca du«ÂarÃj¤Ãæ ÓÃsanÃpakÃriïÃæ ca sattvÃnÃæ mahÃyak«ÃïÃæ mahotsÃhinÃæ nigrahÃnugrahaprav­ttÃnÃæ mahÃkaruïÃvirahitÃnÃæ te«Ãmayaæ krodharÃjà prayoktavya÷ nÃnye«Ãm // atha bhagavÃæ tÆ«ïÅmbhÃvena buddhavikurvaïÃdhi«ÂhÃnaæ nÃma samÃdhiæ samÃpadyate sma / ma¤juÓrÅ÷ kumÃrabhÆto 'pi tÆ«ïÅmbhÃvena sthito 'bhÆt / sarvÃvantaÓca par«anmaï¬ala «a¬vikÃraæ prakampamajÃyata / bhÅtÃÓca devasaÇghà uktrastÃ÷ sarvabÃleÓÃ÷ / sarvadevÃÓca nÃgÃÓca dÃnavendrÃ÷ samÃtarÃ÷ // Mmk_50.1 // sarve ca grahamukhyÃdyà devasaÇghÃ÷ prakampire / mÃnu«Ã prakampe bhinnamanaso du«ÂacittÃÓca pÆtanÃ÷ // Mmk_50.2 // Ãrttà bhÅtÃ÷ tataste vai raudracittà narÃdhipÃ÷ / Óaraïaæ te tadà jagmu÷ dharmarÃjasya ÓÃsanam // Mmk_50.3 // guhyakendrasya yak«asya vajrapÃïimahÃdyute÷ / ma¤jugho«asya te bhÅtÃ÷ kumÃrasyaiva mantrarà/ samayaæ ca tadà cakre ma¤jugho«asya antike // Mmk_50.4 // paritrÃyasva bho bÃla sarvasattvÃnukampaka / nirdahi«yÃmi no adya krÆrakamantrai÷ sudÃruïai÷ / krodhena mÆrcchità hyadya prati«ÂhÃma mahÅtale // Mmk_50.5 // tatastÃæ bodhisattvà vai bÃlarÆpÅ mahÃdyuti÷ / mà bhai«Âhatha surÃ÷ sarve yak«arÃk«asadÃnavà // Mmk_50.6 // samayaæ vo mayà hyukta÷ alaÇghya÷ sarvadevatai÷ / mÃnu«ÃmÃnu«ÃÓcÃpi sarvabhÆtaistu kevalai÷ // Mmk_50.7 // (##) maitracitta sadà bhÆtvà tanmantraæ smarate sadà / sambuddhaæ dvipadÃmagryaæ ÓÃkyasiæhaæ narottamam // Mmk_50.8 // tenaiva bhëitaæ mantraæ u«ïÅ«ÃdyÃ÷ salocanÃ÷ / trailokyaguravaÓcakÅ tejorÃÓiæ jayodbhavam // Mmk_50.9 // vijayo«ïÅ«amantrÃdyÃæ padmapÃïiæ salokitam / avalokitanÃthaæ ca bh­kuÂÅ tÃrÃæ yaÓasvinÅm // Mmk_50.10 // devÅæ ca sitavÃsinyÃæ mahÃÓvetà yaÓovatÅm / vidyÃæ bhogavatÅæ cÃpi hayagrÅvaÓca mantrarà// Mmk_50.11 // ete hyabjakule mantrà pradhÃnà jinani÷s­tà / ekÃk«araÓcakravartÅ và mantrÃïÃmadhipatiæ prabhum // Mmk_50.12 // sm­tvà devadevaæ ca mantranÃthaæ mahÃdyutim / krodhamaprabhavo tasya yamÃnto nÃma nÃmata÷ // Mmk_50.13 // avalokitanÃthasya cetÃæsi karuïodayÃ÷ / mahÃkaruïÃk­«Âamanaso pÆrvabuddhai÷ prakÃÓità // Mmk_50.14 // sà tÃrà tÃrayate jantÆæ avalokitabhëità / vidyà samÃdhijà Ãryà stryÃkhyà saæj¤ÃrÆpiïÅ // Mmk_50.15 // bodhisattvo 'tha carate bodhicÃrikamuttamÃm / lokadhÃtusahasrÃïi asaÇkhyà bahudhà puna÷ // Mmk_50.16 // paryaÂanta tadà devÅ sattvÃnÃæ hitakÃraïà / strÅrÆpadhÃriïÅ bhÆtvà mantrarÆpeïa dehinÃm // Mmk_50.17 // vidhineyatadÃæ sattvÃæ bodhiyÃneti yojayet / caryà bodhisattvÃnÃæ acinteyaæ prakÃÓità // Mmk_50.18 // vajrapÃïiæ tathà vÅraæ mantrÃïÃmadhipatiæ smaret / mÃmakÅæ kulandarÅæ devÅæ trailokyapratipÆjitÃm // Mmk_50.19 // ÓaÇkulà mekhalÃæ caiva vajramu«Âiæ yaÓasvinÅm / krodhendratilakaæ Óatruæ nÅladaï¬aæ sabhairavam // Mmk_50.20 // ete dÆtigaïÃ÷ krodhÃ÷ vidyÃdhyak«Ã÷ prakÅrtitÃ÷ / pradhÃnÃæ vajrakule sarve asmadrak«ità hi te // Mmk_50.21 // gajagandhaæ tathà loke bodhisattvaæ maharddhikam / mahÃsthÃnagataæ dhÅmaæ bodhisattvaæ maharddhikam // Mmk_50.22 // jye«Âhaæ tanayamukhyaæ tu samantabhadraæ suÓobhanam / ya÷ smaret tadà kÃle bhayaæ te«Ãæ na vidyate // Mmk_50.23 // (##) mÃïibhadraæ tathà nityaæ jambhalaæ yak«amuttamam / sarvaÓrÃvakapratyekaæ buddhÃnÃæ ca kuto bhayam // Mmk_50.24 // smaraïÃt pÆjanÃt te«Ãæ mahÃrak«Ã prakÅrttità / b­hat phalaæ tadà devÃæ puïyÃbhÃæ ca asaæj¤akà // Mmk_50.25 // strÅrÆpadhÃriïÃæ devÅæ vÅtarÃgÃæ maharddhikÃm / ratnatraye ca pÆjÃæ vai prasannà jinaÓÃsane // Mmk_50.26 // te«Ãæ na vidyate ki¤cit mitrÃmitrabhayaæ yadà / samayaæ tatra ityukta÷ alaÇghyaæ sarvamantribhi÷ // Mmk_50.27 // etat krodhavare khyÃtaæ yamÃntasyaiva varïite / samaye ca sthitÃæ sattvÃæ abhak«Ã÷ sarvamÃnu«Ã÷ // Mmk_50.28 // tataste h­«Âamanasa÷ sarve devà hyamÃnu«Ã÷ / samaye tasthire sarve jinaputrÃnubuddhinà // Mmk_50.29 // yak«asenÃpati÷ kruddha÷ vacanaæ cet parÃbhavam / samprakampya tadà sarvÃæ lokadhÃtumasaÇkhyakÃm // Mmk_50.30 // nirarthaæ krodharÃjaæ tu kimarthamidaæ prakÃÓitam / jinaputraistadà pÆrvaæ sattvÃnÃæ vinayakÃraïÃt // Mmk_50.31 // prabhÃvaæ krodharÃjasya udya«Âaæ ca purÃtanam / evamuktÃstato vajrÅ vajraæ nik«ipyaæ tasthure // Mmk_50.32 // tata÷ prahasya matimÃæ bÃlarÆpÅ maharddhika÷ / kumÃro ma¤jugho«o vai imÃæ vÃcamudÅrayet // Mmk_50.33 // mà pradu«ya mahÃyak«a vajrapÃïi maharddhika / mayà prakÃÓito hye«a krodharÃjo maharddhika÷ // Mmk_50.34 // tavaiva mantraæ dÃsyÃmi yathecchaæ samprakÃÓaya / tvayà na Óakyaæ krodhasya prabhÃvaæ parikÅrtitam // Mmk_50.35 // tayaiva saæsthito hye«a dehastha iha d­Óyate / Ãk­«Âa÷ tena vai tubhyaæ h­dayaæ te yadi p­cchasi // Mmk_50.36 // na Óakyaæ nivarttituæ hyatra krodhÃvi«Âo hi vai prabho / yathecchaæ samprakÃÓayasva samayaæ tyaktvÃnumanyata÷ // Mmk_50.37 // asnÃte prasupte ca grÃmyadharmÃnuvarttite / tailÃbhyakte arak«e ca du«Âacitte«u và sadà // Mmk_50.38 // tyakto mantravarai÷ sarvai÷ aprasanne«u ÓÃsane / vaicikitso tathà martyo aÓrÃddhe«u du÷sthite // Mmk_50.39 // (##) saddharmaratnasaÇghe ca pratik«eptavyÃ÷ samÃhite / nagnake ca sadocchi«Âe aÓucyÃcÃragocare // Mmk_50.40 // agupte hyamantrayukte ca nityocchi«Âe hi nirgh­ïe / devÃvasathacaitye«u vihÃrÃÇgaïamaï¬ale // Mmk_50.41 // maithunÃbhiratà tatra te«Ãæ krodho vinÃÓayet / samayabhra«Âà prasannÃÓca mantrayuktimajÃnakà // Mmk_50.42 // i«iskhalitagatÃcÃrà te«Ãæ krodho nipÃtayet / sarve«Ãæ mÃnu«Ãæ loke apramÃdo na vidyate // Mmk_50.43 // pramÃdamabhirÃginya÷ samayabhraæÓÃnucchidriïe / hanyante krodharÃjena aprayuktaistu mantribhi÷ // Mmk_50.44 // sarvathà bÃliÓÃ÷ sarve pramÃdà vaÓagÃmina÷ / vÅtarÃgÃæ sadà muktvà pratyekÃrhaÓrÃvakÃm // Mmk_50.45 // sarve vai krodharÃjasya vadhyà daï¬yÃÓca sarvata÷ / evamuktÃstu ma¤juÓrÅ karuïÃvi«Âena cetasÃm // Mmk_50.46 // acintyaæ caryabuddhÃnÃæ bodhisattvÃæ maharddhikÃm / evamuktvà tata÷ sarvÃæ tÆ«ïÅmbhÆto hi tasthure // Mmk_50.47 // atha vajradhara÷ ÓrÅmÃæ bhÆyo vajraæ parÃm­Óet / g­hya vajraæ tadà tu«Âo labdhvÃnuj¤Ãæ prabhëata iti // Mmk_50.48 // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt a«ÂacatvÃriæÓattama÷ yamÃntakakrodharÃjaparivarïanamantramÃhÃtmyaniyamapaÂalavisara÷ parisamÃpta iti // __________________________________________________________ (##) ## atha khalu vajrapÃïirguhyakÃdhipati÷ sarvÃvantaæ mahÃpar«anmaï¬ala mavalokya sarvÃæstÃæ ÓuddhÃvÃsoparini«aïïÃæ bhÆtasaÇghÃnÃmantrayate sma / Ó­ïvantu bhavanto mÃr«Ã yamÃntakasya krodharÃjasyÃparimitabalaparÃkramasya durdÃntadamakasya vaivasvatajÅvitÃntakarasya du«Âasattvanigrahatatparasya mahÃbodhisattvasya ma¤juÓriyabhëitasya mahÃbodhisattvasyÃdau tÃvat paÂavidhÃnaæ bhavati // na tithirna ca nak«atraæ nopavÃso vidhÅyate / arÅïÃæ bhayamutpanne paÂametaæ likhÃpayet // Mmk_51.1 // g­hya k­«ïe niÓÃpak«e caturdaÓyëÂamau tithau / ÓmaÓÃne m­takaæ prÃpya brÃhmaïasya ambaraæ tam // Mmk_51.2 // g­hya tato rÃtrau as­ïÃæ raÇgayet tata÷ / bhÆyo jalaÓaucaæ tu suÓu«kaæ kÃrayettata÷ // Mmk_51.3 // krÆraæ citrakaraæ kruddhaæ bhÅ«aïe cÃpi lekhayet / ÓmaÓÃne k­«ïapak«e ca trirÃtreïaiva samÃpayet // Mmk_51.4 // a«ÂamÅæ caturdaÓÅrÃtrau mahÃvasÃdÅpadÅpita÷ / tatra sthita÷ citrakara÷ dak«iïÃbhimukha÷ sadà // Mmk_51.5 // kapÃle mÃnu«ÃsÅne k­tarak«a÷ samÃhite / svayaæ và ÃlikhenmantrÅ aridu÷khabhayÃrdita÷ // Mmk_51.6 // prathame rÃtrimÃrabdhe arÅïo 'pi mahad bhayam / dvitÅye mahÃjvareïÃpi Ãvi«Âa÷ ÓatrumÆrcchita÷ // Mmk_51.7 // t­tÅye mu¤cate prÃïÃæ paralokagato bhavet / kutastasya bhavecchÃnti aprasannena mantriïà // Mmk_51.8 // dehaæ Óu«yati Óatrorvai g­habhaÇgopajÃyate / likhanÃt paÂamevaæ tu yamÃntasya mahÃbhaye // Mmk_51.9 // païmukhaæ «aÂcaraïaæ lekhyaæ k­«ïavarïaæ v­kodaram / ....... kruddhaæ vyÃghracarmanivasanam // Mmk_51.10 // nÃnÃpraharaïaæ ghoraæ daï¬ahastaæ bhayÃnakam / raktanetraæ saro«aæ ca trinetragaticihnitam // Mmk_51.11 // ÆrdhvakeÓaæ sajÃlaæ vai dhÆmravarïaæ kvacit tathà / k­«ïäjananibhaæ ghoraæ prÃv­ïmedhasamaprabham // Mmk_51.12 // k­tÃntarÆpasaÇkÃÓaæ mahi«ÃrƬhaæ tu Ãlikhet / krÆrakarmaæ mahÃbhÅmaæ raudraæ rudraghÃtakam // Mmk_51.13 // (##) yamajÅvitanÃÓaæ vai udyantaæ sattvaghÃtakam / krÆraæ bh­Óaæ sarvakarmÃïaæ bhÅ«aïÃpatidÃruïam // Mmk_51.14 // bhayasyÃpi bhayatrÃsaæ mÃrakaæ sarvadehinÃm / etat kruddhavaraæ likhya ÃtmaÓoïitavarïakai÷ // Mmk_51.15 // vyatimiÓramujjvalairlekhya mahÃvasÃgavyamiÓritai÷ / kapÃlabhÃjanaiÓcÃpi mÃnu«Ãsthisusambhavai÷ // Mmk_51.16 // kÆrcakairvarkikairmukto m­takeÓasusambhavai÷ / abhu¤jÃnastathÃlikhya svayaæ và citrakareïa và // Mmk_51.17 // prabhÆtabalipu«pÃdyai÷ raktamÃlyairvaracandanai÷ / mahÃmÃæsavasÃdhÆpairvasÃdÅpaiÓca bhÆ«itam / kÃrayet paÂavaramÃdau ante madhye ca pÆjanà // Mmk_51.18 // parisphuÂaæ tu phaÂaæ k­tvà vittaæ dattvà tu Óilpine / prabhÆtaæ cÃpi mÆlyaæ vai yena và tu«yate sadà / avadhyaæ tasya kartavyaæ dharmaæ cÃpi sahÃbhayam // Mmk_51.19 // yathepsitaæ tasya kurvÅta vÅramÆlyaæ samÃsata÷ / saphalaæ Óilpine karma nirÃmi«aæ cÃpi varjayet // Mmk_51.20 // tathà tathà prayu¤jÅta yathÃsau sampratu«yate / mahÃrak«Ã ca kartavyà anyathà m­yate hyasau // Mmk_51.21 // sakuÂumbo naÓyate karmÅ ÃtmanaÓcÃpi rak«ayet / japtavidyena karttavyaæ nÃnye«Ãæ vidhirucyate // Mmk_51.22 // parisphuÂaæ tu paÂaæ k­tvà d­«Âvà và manasepsitam / sarvÃæ ca kÃrayet karmÃæ raudrÃæ ÓatrÆpaghÃtakÃm // Mmk_51.23 // g­hya paÂavaraæ gacched yathe«Âaæ yatra vächitam / mahÃyak«Ãæ mahÃrÃj¤Ãæ mahÃvittasagarvitÃm // Mmk_51.24 // mahÃmÃnÃtimÃnÃnÃæ krÆrÃæ krÆrakarmiïÃm / ratnatrayÃpakÃrÅïÃæ nÃstikyÃæ mantravarjitÃm / apÆjakÃnÃæ tu mantrÃïÃæ tadbhaktÃs­tanindakÃm // Mmk_51.25 // jÃpinÃæ nindakà ye ca te«Ãæ caiva parÃbhavà / te«Ãæ prayoga÷ karttavya÷ vidhid­«Âena karmaïà // Mmk_51.26 // adharmi«ÂhÃæ tathà nityÃæ sarvasattvÃnutÃpinÃm / te«Ãæ tu karma prayu¤jÅta sadya÷ prÃïoparodhinam // Mmk_51.27 // (##) g­hyÃri«Âaphalaæ patraæ tvacaæ cÃpi samÆlata÷ / käjikaæ Ãmlasaæyuktaæ mÃnu«ÃsthisacÆrïitam // Mmk_51.28 // kaÂutailavi«aæ caiva amlavetasamÃrdrakam / rÃjikaæ rudhiraæ caiva mÃnu«odbhavasambhavam // Mmk_51.29 // g­hya sarvaæ samÃyuktaæ paÂaæ sthÃpya vivekata÷ / dak«iïÃbhimukho bhÆtvà paÂaÓcÃpi udaÇmukha÷ // Mmk_51.30 // k­tvÃgnikuï¬aæ yathe«Âaæ vai ÓuklakëÂhai÷ kaÂumudbhavai÷ / jvÃlayaæ kaÂakaiÓcÃpi tasmiæ kuï¬e samÃhita÷ / puhyÃt sarvasamÃyuktaæ vidhinirdi«Âahaumikam // Mmk_51.31 // agnirÃhÆya mantraistu krodharÃjasya vai puna÷ / baddhvà ÓÆlamudraæ tu sarvakarme«u và iha // Mmk_51.32 // sahasrëÂamÃhutiæ dadyÃdagnikuï¬e saro«ata÷ / prathame putramaraïaæ sattve prÃpte tu taæ bhavet // Mmk_51.33 // dvitÅye cÃpi bhÃryà vai pÃr«adyÃ÷ sanÃyakÃ÷ / t­tÅye maraïaæ tasya yasyoddiÓyaæ hi tat k­tam // Mmk_51.34 // ardharÃtre yadà jÃpa÷ kriyate paÂasannidhau / ÓatrÆïÃæ ca vadhÃrthÃya tat tathaivÃnuvartate // Mmk_51.35 // rëÂrabhaÇgaæ bhavet tasya senÃyÃæ mÃrisambhavam / agnidÃhaæ mahÃvÃtaæ mahÃv­«ÂiÓca jÃyate // Mmk_51.36 // samastaæ sarvataÓcakraæ paracakreïa hanyate / vividhopadravà tasya mahÃvyÃdhisamÃkulam // Mmk_51.37 // dehaæ Óu«yati sarvaæ vai tasya rÃj¤o na saæÓaya÷ / amÃnu«ÃkÅrïa sarvantaæ g­haæ tasya samÃkulam // Mmk_51.38 // dh­tiæ na labhate ÓayyÃæ Ãvartaæ ca mahÅtale / rÃk«asai÷ pretakravyÃdai÷ g­haæ tasya samÃv­tam // Mmk_51.39 // Ãrtto bibheti sarvatra tÅvradu÷khai÷ sudu÷khita÷ / aÓaktà rak«ituæ tasya maheÓvarÃdyà bhuvi devatà // Mmk_51.40 // brahmÃdyà lokapÃlÃÓca ÓakrÃdyà tridaÓeÓvarÃ÷ / sarvamantrÃ÷ sarvadevÃÓca sarvalaukikasambhavà // Mmk_51.41 // du«ÂÃre mÃnine kruddhe tadantaæ tasya jÅvitam / ardharÃtre tu madhyÃhne bhëito yatra jÃpina÷ / kruddho vevasvata÷ sÃk«Ãd yamarÃjÃvakalpate // Mmk_51.42 // (##) yathe«Âaæ k­«ïapak«e ca paÂaæ saæsthÃpya mahÅtale / mahatiæ pÆjÃæ baliæ k­tvà ÓmaÓÃnÃraïyasambhave // Mmk_51.43 // ekav­k«e tathà liÇge Óaile prÃnte guhÃsu và / ekÃkÅ advitÅyaÓca sadà karma samÃrabhet // Mmk_51.44 // mahÃraïye vivikte ca ÓÆnye devakule«u ca / ÓÆnye mandire nadyÃæ ambudhe÷ taÂamÃÓrite // Mmk_51.45 // tatra deÓe samÅpe và tatrasthe và yathepsitam / yojanÃÓatamabhyantara sadà karmÃïi kÃrayet // Mmk_51.46 // etat pramÃïakarmÃïi kÃrayecchucinà sadà / aprameyasthito vÃpi gatadeÓÃmita÷ Óuci÷ // Mmk_51.47 // acintyamantravi«aye acintyaæ mantragocaram / acintyo ­ddhimantrÃïÃæ acintyaæ siddhijÃpinÃm / acintyaæ d­Óyate karma phalaæ cÃpi acintyakam // Mmk_51.48 // krodharÃjasya yamÃntakasya mahÃtmane / karmaæ ­ddhivi«ayaæ vikurvaïaæ ca mahodayam / acintyaæ rÆpiïÃæ siddhi d­Óyate ha mahÅtale // Mmk_51.49 // aÓaktà rak«ayituæ sarve bodhisattvà maharddhikÃ÷ / kiæ punarlokikà mantrÃ÷ sagrahà mÃtarÃÓca tÃ÷ // Mmk_51.50 // ÅÓÃnaÓca savi«ïurvà sa ca skando purandara÷ / samaye dhÃrità te 'pi sajinà jinaputrakÃ÷ // Mmk_51.51 // bodhisattvà mahÃtmÃno daÓabhÆmisamÃs­tÃ÷ / pratyekabuddhà hyarhanta vÅtarÃgà maharddhikÃ÷ / aÓaktà rak«ayituæ te 'pi samayaæ tai÷ purà k­tam // Mmk_51.52 // saæk«epeïa tu vak«yÃmi Ó­ïudhvaæ bhÆtakÃæk«iïà / nÃnyo nivarttane Óakta÷ aprasannena jÃpine / kutastasya bhavecchÃntiratu«Âe mantravare iha // Mmk_51.53 // yadà prasannamanasa÷ karuïÃrdrà va bhavet kadà / jÃpina÷ krodharÃjasya yamÃntasya mahÃtmane / tadÃdau labhate ÓÃntiæ dh­tiæ và jÅvadhÃraïam // Mmk_51.54 // picumandaæ kaÂutailaæ ca käjikaæ vi«apa¤camam / rudhiraæ mÃnu«aæ mÃæsaæ lavaïaæ trikaÂukaæ puna÷ // Mmk_51.55 // (##) rÃjikaæ ÓaÇkhacÆrïaæ ca amlavetasamÃrdrakam / dhurdhÆrakasya tu mÆlÃni koÓÃtakyà tathaiva ca // Mmk_51.56 // eraï¬amÆlaæ yavak«Ãraæ kusumbhaæ cÃpi kaïÂakam / madanodbhavamÆlaæ ca laÓunaæ g­¤janakaæ tathà // Mmk_51.57 // palÃÓaÓÃkhoÂakaæ caiva sasurÃsavà / sarvÃnyetÃni samaæ k­tvà juhuyÃt agnau paÂasannidhau // Mmk_51.58 // hute sahasrama«Âe tu ÓatrunÃÓa÷ samÆlata÷ / sarvÃæ và rÃjikÃæ hanyà pÃri«adyÃæ ÓubhÃÓubhÃm // Mmk_51.59 // samÆloddharaïaæ tasya dvitÅye sandhye tu juhvatà / t­tÅye samanuprÃpte sandhye juhvata jÃpinà // Mmk_51.60 // durbhik«aæ bhavate tasya jane cÃpi sanaigame / anÃv­«ÂimahÃmÃrya÷ rÃk«asÃkÅrïasarvata÷ // Mmk_51.61 // agnidÃhaæ ÓilÃpÃtaæ vajranirghÃtasÃÓani÷ / janapadaæ deÓavi«ayaæ và yavÃ÷ tasya narÃdhipe // Mmk_51.62 // bahnopadravasampÃtaæ varacakrÃgamaæ tathà / anekadhà bahudhÃÓcÃpi tasya deÓe upadravÃ÷ / jÃyante vividhÃkÃrÃ÷ mahÃlak«mÅpraïÃÓanai÷ // Mmk_51.63 // dhurdhÆrakamÆlaæ juhuyÃdekaæ unmattistasya jÃyate / kaÂukaæ juhvato nityaæ mahÃdÃhena g­hyate / atyamlaæ juhvato magnau mahÃjvaraæ ÓÅtasambhavam // Mmk_51.64 // sambhavet tasya dehastha÷ du«ÂarÃj¤Ãæ balagarvitÃm / mahÃyak«Ãæ dhaninÃæ krÆrÃæ mahÃsainyasamÃs­tÃm / dvirÃtre saptarÃtre và maraïaæ tasya jÅvitam // Mmk_51.65 // yo yasya devatÃbhakta÷ nak«atro và nÃmato likhet / ÓmaÓÃnÃÇgÃrai÷ k­tiæ k­tvà paÂasyÃgratabhÆs­tam / Ãkramya pÃdato mÆrdhnà saÇkruddho japamÃcaret // Mmk_51.66 // akasmÃd vividhai÷ ÓÆlai÷ g­hyate 'sau narÃdhipa÷ / mahÃvyÃdhisamÃkrÃnta÷ m­yate vÃpi tatk«aïÃt // Mmk_51.67 // paÓunà hanyate cÃpi vyaÇgo và bhavate puna÷ / bhak«yate rÃk«asai krÆrai÷ kaÓmalÃmÃnu«odbhavai÷ // Mmk_51.68 // kravyÃdai÷ pÆtanaiÓcÃpi piÓÃcai÷ pretamÃtarai÷ / tatk«aïÃddhanyate cÃpi ÃtmanaÓcÃpi sevakai÷ // Mmk_51.69 // (##) atha vajradhara÷ ÓrÅmÃæ ityuktvà pari«ettadà / sarvabuddhÃæ namask­tya tÆ«ïÅmbhÆto tata÷ sthire // Mmk_51.70 // lokÃnÃæ hitakÃmyÃrthaæ punarevamumÆcata / sarvÃæ yak«agaïÃæ mantra÷ yak«ÅïÃæ ca sa sarvata÷ // Mmk_51.71 // uvÃca bodhisattvo vai yak«asenÃpatistadà / yak«ÅïÃæ paÂalaæ vavre sarvakarmopasaæhitam / sarvÃkar«aæ vaÓaæ caiva sarvaÓalyÃnanuddharam // Mmk_51.72 // maithunÃrthÅ yadà mantrÅ rÃgÃndho vÃtha mƬhadhÅ÷ / na Óakya pratipak«eïa sugatÃj¤airnivÃritum // Mmk_51.73 // anÃdimati saæsÃre purÃbhyastaæ sudu÷khitai÷ / du÷khà du÷khataraæ te«Ãæ gatiruktà tathÃgatai÷ // Mmk_51.74 // ÓobhanÃæ gatimÃpnoti brahmacÃrÅ jitendriya÷ / bhadraæ Óivaæ ca nirdi«Âamantre ÓÃntimavÃpnuyÃt // Mmk_51.75 // triyÃnasamatÃrƬha÷ mÃpnuyÃnte sunirv­tim / viparÅtÃ÷ kugatigrastà ye rÃgÃndhà tapasvinÃm / saæsÃragahane ghore bhramanti gatipa¤cake // Mmk_51.76 // te«Ãæ du÷khitÃmarthe kÃmabhogaæ tu varïyate / te nirv­tà sarvapÃpà tu tridhà do«anivartità / ÓÃsturÃj¤ÃsamÃvi«Âà mucyante sarvabandhanà iti // Mmk_51.77 // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃd ekÆnapa¤cÃÓatima÷ yamÃntakakrodharÃjÃbhicÃrukaniyama÷ dvitÅya÷ paÂalavisara÷ parisamÃpta÷ // __________________________________________________________ (##) ## atha khalu ÓÃntamatirbodhisattvo mahÃsattva÷ tasminneva par«atsannipÃte sannipatita÷ sanni«aïïo 'bhÆt / utthÃyÃsanÃt sarvabuddhaæ praïamya par«anmaï¬alamadhye sthitvà bhagavantaæ ÓÃkyamuniæ tri÷ pradak«iïÅk­tya caraïayornipatya sa yena vajrapÃïi÷ mahÃyak«asenÃpati÷ tena vyavalokya vÃcamudÅrayati sma / atikrÆrastvaæ vajrapÃïe÷ yastvaæ sarvasattvÃnÃæ sattvopaghÃtikaæ kÃmopasaæhitaæ ca mantratantrÃæ bhëayase / na khalu bho jinaputra bodhisattvÃnÃæ mahÃsattvÃnÃme«a dharma÷ / mahÃkaruïÃprabhÃvità hi mahÃbodhisattvà bodhisattvacÃrikÃæ carante sarvasattvÃnÃmarthÃya hitÃdhyÃÓayena pratipannà bhavabandhanÃnna mucyante / na ca punarbho jinaputra / sattvopaghÃtikÃæ dharmadeÓanÃæ tathÃgatÃrhanta÷ samyak sambuddhÃ÷ sarvasattvÃnuddiÓya bhëante mahÃkaruïÃsamanvÃgatatvÃt / sarvasattvÃnÃæ hitÃdhyÃÓayena pratipannà bhavanti // atha khalu vajrapÃïirbodhisattvo mahÃsattva÷ ÓÃntamatiæ bodhisattvamÃmantrayate sma / evaæ hi ÓÃntamate bodhisattvena Óik«itavyam / evaæ pratipattavyam / yathà tvaæ vadasi yathà tvaæ prakÃÓayasi / tathà sarvabuddhÃ÷ bodhisattvÃÓca maharddhikÃ÷ / tathÃhaæ nirdek«yÃmi paramÃrthato // bhÆtakoÂiæ samÃÓ­tya dharmakoÂiæ tu mucyate / acintyaæ sattvakoÂiæ vai paripÃkamacintitam // Mmk_52.[1].1 // acintyà buddhadharmÃstu caryà bodhimacintikà / vaineyasattvamÃgamya acintyaæ caritaæ hi tai÷ // Mmk_52.[1].2 // caryà bodhisattvÃnÃæ acintyà parikÅrttità / sarvamantre«u tantro 'yaæ acintyatatprabhÃvata÷ // Mmk_52.[1].3 // krodharÃjasya mantrasya yamÃntasya mahÃtmana÷ / acintyaæ ­ddhivi«ayaæ gatimÃhÃtmyamacintyakam // Mmk_52.[1].4 // acintyà hi ÓÃntamate bodhisattvÃnÃæ mahÃsattvÃnÃæ caryÃni«panditasattvadhÃtunirhÃram / evaæ hi ÓÃntamate bodhisattvena mantrajÃpinà cittamutpÃdayitavyam / kÃmamasya sattvasyÃrthÃya bahvapuïyaæ prasunuyÃt / mahÃnarakopapattiÓca / na tvevÃyaæ sattva÷ bahutaramapuïyaskandhaæ prasunuyÃt / mà nÃmÃyaæ sattvo trayÃïÃæ bodhÅnÃmabhavyo bhavet / evaæ hi ÓÃntamate bodhisattvena mantrajÃpinà cittamupasthÃpya upÃyakauÓalyaæ cÃbhicÃrukaæ ca karma prayoktavyam / sarvakarmi«u ca nimittagrÃhiïà bhavitavyam / nÃkuÓalagrÃhiïà sattvavaineyamupÃdÃyatà ca Óik«itavyam / karuïÃvi«Âena cetasà // api ca bho jinaputra dharmÃdharmaÓubhÃÓubhaæ kuÓalÃkuÓalagatimÃhÃtmyasattvopÃyavinayanirahÃratÃæ dharmadhÃtunirahÃratÃæ ca pratipapadyante buddhà bhagavanta÷ sarva eva dharmadeÓanÃsattvopÃyapÃyakÃæ ca pratipadyante / tathaiva bho jinaputrÃsmÃbhi÷ Óik«itavyam / yaduta tvavinayanÃya sattvapÃkÃnuÓÃsanÃya ca tatrabhavanto jinaputrÃ÷ yo 'yaæ par«anmaï¬alamahÃsamayopavi«ÂÃ÷ tatra sarvai÷ samagrai÷ Órotavyaæ ÓraddhÃtavyaæ ya eva kuÓalÃkuÓalagave«aïairbhavitavyam / yaduta tathÃgatadharmadeÓanÃbhiratairbhavitavyam // (##) atha ÓÃntamatirbodhisattvo mahÃsattva÷ vajrapÃïiæ yak«asenÃpatiæ vyavalokya t­«ïÃmbhÆta÷ svake Ãsane ni«aïïo 'bhÆt / acintyà buddhadharmà iti manasik­tya buddhaæ bhagavantaæ vyavalokayamÃna÷ // atha vajrapÃïirguhyakÃdhipati÷ sarvaæ tat par«anmaï¬alamavalokya bhÆya÷ krodharÃjasya kalpaæ bhëate sma / Ó­ïvantu bhavanto devasaÇghÃ÷ ye sattvadhÃtunis­tÃÓca sarve bhÆtagaïÃ÷ Ãdau tÃvat k­tarak«a÷ taæ paÂaæ krodharÃjasya parig­hya viveke sthÃne sattvà ekaliÇge maheÓvarasyÃyatane taæ liÇgaæ viparudhirarÃjikÃkäjikenÃbhyajya picumardapatrairarcayitvà mÃnu«ÃntranÃlibhi Ãtmanà yaj¤opavÅtaæ k­tvà mÃnu«aÓirakapÃlena dak«iïahastena saprahÃro bhÆtvà vÃmahastena liÇgaæ tarjayamÃna÷ paramakrodhÃbhibhÆta÷ avamÃnitadu«ÂarÃjÃnai÷ mahÃparibhavagatamÃnasa÷ anyairvà dhÆrtapuru«ai÷ mahÃyak«airmahÃdhanairmahÃpracaï¬ai÷ mahÃnÃyakai÷ ÓuddhÃraæ pithayitvà nagnako muktaÓikha÷ maheÓvaraliÇgaæ vÃmapÃdenÃkramya krodhamantraæ tÃvajjapet yÃvanmaheÓvaraliÇgo madhye sphuÂita iti dvividalÅbhÆtaæ mahÃæÓca huÇkÃra÷ ÓrÆyate / tato na bhetavyam / tadeho eva du«ÂarÃj¤a÷ anyo và ya÷kaÓcinmahÃyak«a÷ aristatk«aïÃdeva jvareïa g­hyate / amÃnu«eïa và g­hyate rÃk«asÃdibhi÷ / tatraiva muhÆrtaæ japed yÃvat k«aïÃdeva ÓatrorjÅvitaæ maraïaparyavasÃnaæ bhavati / yadi rÃtryantaæ jape tatsarvakuÂumbo naÓyati // aparamapi karma bhavati / madhyÃhne tathaiva maheÓvarÃyatanaæ gatvà nimbapatrairabhyarcya mahÃmÃæsadhÆpaæ dattvà mantraæ japet / yÃvacchatrorbhavanamagninà dahyate, ÓatroÓca mahÃjvarakampo bhavati / yadi jÃpaæ na tyajate kruddho và dak«iïamÆrtaisti«Âhate sa Óatrurm­yate gotrotsÃdo bhavati / atha pratyÃyanaæ karoti / bhÆyo liÇgamudakena prak«Ãlya suÓÅtalena k«Åreïa snÃpayet / gavyena bhÆya÷ / svastho bhavati // aparamapi karma bhavati / maheÓvaraliÇgasya dak«iïÃmÆrttau madanakaïÂakaka«Âhairagniæ prajvÃlya vaikaÇkatasamidhÃnÃæ vi«arudhirarÃjikÃbhyaktÃnÃæ a«Âasahasraæ juhuyÃt / sarveÓatravo mahÃvyÃdhinà g­hyante / aÓaktà bhavanti sarvakarme«u / dvitÅye divase mahÃjvareïa mahÃÓÆlena và g­hyante vividhairvà rogai÷ amÃnu«airvà mÃraïÃntikai÷ / t­tÅye divase t­bhi÷ sandhyai÷ sarveïa sarvaæ jÅvitaæ tyajante / pratyÃyane k«Åraæ juhuyÃt / ÓÃntirbhavati / sarvajanapade«u sarvaÓatravaÓca svasthà bhavanti / evaæ sarvadevÃnÃæ sarvabhÆtÃnÃæ yo yasya devatÃbhakta÷ tamÃkramya kuryÃt / tasya nak«atramantrasaæj¤atÃæ pÃdenÃkramya vÃmena karma kuryÃt / varjayitvà tu tÃthÃgatiæ vidyÃm / sarve«Ãæ ca pÃdÃÇgu«Âhaæ vÃmena g­hÅtvà karma kuryÃnna cÃkrameïÃpi calaæyeyetkadà sarvalaukikamantrÃÓcÃkramya kuryÃt / asiddha eva krodharÃjà jÃpamÃtreïaiva karmÃïi karoti sarvamantrÃæ vinÃÓayati sarvaÓatrÆæ ghÃtayati sarvayantrÃæ pÃtayati / saæk«epato yathà yathà prayujyate sarvalaukikalokottaramantravidhÃnenÃpi tat sarvaæ karoti / sarvaæ sÃdhayati / jÃpamÃtreïa sarvÃÓÃæ pÃripÆrayati / paÂhitasiddhà e«a krodharÃjà uttamÃæ siddhimanuprayacchati / manasecchayà Óatruæ ghÃtayati mahÃÓÆlamudrayà saæyukta÷ sarvakarmÃïi karoti // aparamami karma bhavati / madhyÃhne ÓmaÓÃnaæ citÃvekarÃtro«ita÷ k­«ïacaturdaÓyÃæ ÓmaÓÃnakëÂhairagniæ prajvÃlya vi«arudhirÃktÃæ rÃjikÃæ juhuyÃt / tato hÃhÃkÃraæ kurvanta÷ sarvapretà Ãgacchanti / (##) na bhetavyam / tato vaktavyaæ Óatruæ me ghÃtayeti / evamastviti k­tvÃntardhÅyante / tato muhÆrtamÃtreïa yojanasahasramapi gatvà Óatruæ ghÃtayanti kulÃnutsÃdayanti / evamÃdÅni karmÃïi kurvanti // aparamapi karma bhavati / viveke Óucau deÓe ÓucivastraprÃv­tena ÓÆnyag­haæ praviÓya karpÃsÃsthyÃhutÅnÃæ a«Âasahasraæ juhuyÃt tato taæ bhasma ubhÃbhyÃæ hastÃbhyÃæ g­hya Óucau vastrakhaï¬e badhnÅyà p­thak p­thak / dvau poÇgalikÃæ k­tvà ÓarÃvasampuÂe sthÃpya mahÃk­tarak«ÃÓcÃtmano dravyaæ ca g­hamapraviÓya mahÃÓmaÓÃnaæ gatvà rÃtrau k­«ïacaturdaÓyÃæ k­«ïëÂamyÃæ và citau sthitvà dak«iïÃbhimukha÷ ÓarÃvasampuÂaæ g­hÅtvà sthitako nagnako muktaÓikha÷ sa kruddho nirbhayo bhÆtvà vidyà daÓasahasrÃïi japet / siddho bhavati / tad bhasma yadi kaÓcidamÃnu«o dravyaæ prÃrthayate na dÃtavyam / haÂhaæ karoti krodharÃjaæ sm­tvà huÇkÃra÷ prayoktavya÷ / tatk«aïÃdeva naÓyate / sarvabighnÃnÃme«a eva vidhi÷ / vÃmadak«iïakarag­hÅtaæ bhasma cihnaæ kÃrayet / apramattena rak«Ãæ kÃrayitvà Ãgantavyam / prabhÃte sÆryodaye snÃtvà Óucinà ÓucivastraprÃv­tena svag­haæ prave«Âavyam / asthÃne và yathÃbhimate gantavyam / tato yo dak«iïahastena g­hÅtaæ bhasma tena manu«yÃdvipadacatu«padÃæ sarvaprÃïibhÆtÃæ sadevanÃgayak«Ãæ mÆrdhnà tìayed vaÓà bhavanti / yad vÃmena hastena g­hÅtaæ bhasma tena sarve«Ãæ manu«yÃmanu«yÃïÃæ sarvÃsÃæ strÅïÃæ mÆrdhnà tìayed vaÓyà bhavanti / dak«iïena yad g­hÅtaæ bhasma tena manu«yÃïÃæ nÃbhideÓe tìayet / napuæsakà bhavanti / aÇgajÃtadeÓena ca cÆrïayed asamartho bhavati / grÃmyadharmani«eviïo yasyà striyÃyÃæ abhiÓakto bhavati tasyÃÇgajÃte guhyapradeÓe bhasmanÃvacÆrïayet / asamarthà sà bhavati anyapuru«Ãtisevane / na«Âavraïà bhavati yÃvantaæ tadeva puru«aæ prÃpnuyÃt / punareva tasyÃ÷ tadvraïamukhaæ prÃdurbhavati / kÃmamithyÃcÃramaÓakto nisevitum / evaæ puru«asyÃpi / puru«endriyaæ dak«iïahastaæ bhasmanÃvacÆrïayet / so 'pi asamartho bhavati / paradÃrÃbhigamane parimlÃnamiva ti«Âhate / tasya tadaÇgajÃtaæ yÃvad dÃtravaÓÃt tasyaiva tat puna÷ prÃdurbhavati / striyasya và puru«aya và yena và tad bhasma punardattaæ bhavati tasya vaÓena varttati và na vartati và yathe«Âaæ và taæ karoti / yadi balÃt kurvanti ye«Ãæ tu tad dattaæ te«Ãæ guhyapradeÓÃni krimaya÷ prÃdurbhavante / yairbhak«amÃnà jÅvitÃd vyaparo«yante / mÃsÃbhyantareïa pÆtikà và bhavanti durgandhakuïapasad­ÓÃ÷ mahÃpradararogÃdibhi÷ puru«avyÃdhibhi÷ puru«Ã g­hyante / mahÃÓvethuÓcopajÃyate / yena te«Ãæ tenaivÃbÃdhena kÃlakriyà bhavati / aÓaktà và bhavanti pratisevituæ dÃsasyecchayà / yathÃbhirucitaæ tat sarvaæ kÃrayati / sp­«ÂamÃtro yadi na prÃpnoti sparÓanaæ darÓanapathe sthità adarÓane và anuvÃte ca bhasmamuts­jet / yathà tasya bhasmanà ūidavadhÆlita÷ manasà ca cintayitvà dÃtà bhasmamuts­jet / yat tena cintitaæ bhavati tat sarvÃïi karmÃïi karoti / parahastena vÃtmanà và yathÃbhila«itaæ tat sarvÃïi karmÃïi karoti / nÃnyathà cÃvandhyaæ bhavati // (##) atha ÓayanÃsanÃdÅnÃæ astaraïaprÃvaraïÃdÅnÃæ vividhÃni vÃlaÇkaraïaviÓe«Ãïi nÃnÃvastrÃïi và vÃhanayÃnopÃnahacchatrÃdÅnÃæ sarvÃïyupakaraïaviÓe«Ãïi bhojanapÃnabhak«aïÃdÅnÃæ sarvÃïi ÓarÅropayojyÃni bhÃï¬opakaraïÃni pu«pantÃmbÆlaphalagandhadhÆpÃdÅnÃæ sarve«utaistaæ bhasmanÃvacÆrïayet / arÅïÃæ yÆkamatkuïakrimibhi÷ samantÃvaccharÅramÃkÅrïaæ bhavati / bhak«ate ca / vividhadu÷khavihato bhavati / saptarÃtreïa m­yate / aÓaktÃ÷ sarvavaidyÃ÷ sarvadevÃÓca nivÃrayitum / aÓaktÃ÷ sarvamantrÃ÷ rak«ayitum / varjayitvà tu tena dattaæ bhavati // atha pratyÃyanaæ bhavati / ya«ÂÅmadhuæ nÅlotpalaæ Óvetacandanaæ caikÅk­tya ÓÅtalenÃmbhasa pÅ«ayitvà taccharÅraæ mrak«ayet mÆrdhnà prabh­ti yÃvat pÃdatalam Ãryama¤juÓriyamÆlamantraæ japatà / svastho bhavati // aparamapi karma bhavati / strÅïÃmanuvÃtaæ gatvà yatrepsatà sarvadu«Âa¬ÃkinistrÅïÃæ garvitÃnÃæ ca prayoktavyaæ nÃnye«Ãm / tamenamanuvÃte sthitvà bhasmamuts­jet / manasà cintyayitvà sarvabhagastanÃnyapah­tÃni bhavanti / puru«asyÃpi puru«endriyaæ ÓmaÓruromÃïi ca stanÃni ca prÃdurbhavante // evaæ vividhavicitrÃïyanekÃni karmÃïi karoti / pareïa và kÃrÃpayati / yatra và prÅtirutpadyate tena và kÃrÃpayati / striyà và puru«eïa và / yatra và cittasya nirv­ttirutpadyate tasya tad bhasmÃæ datvà yathe«Âaæ kÃrÃpayati / prayogataÓca Óik«Ãpayet / evaæ mahÃvyÃdhibhi÷ g­hïÃpayati / manasà cintayitvà mÆrdhni sparÓanÃnmastakaÓÆla÷ mukhasparÓanÃnmukhapÃka÷ evamanÆpÆrvyà yÃvaddh­dayaæ h­cchÆlakuk«iÓÆlaæ và upajÃyate / evaæ padbhyÃæ jaÇghÃbhiÓcÃs­gudbhavai rogairdu«ÂaÓoïitÃdi«u rogairg­hïÃpayati / saæk«epato mÃrayati Óo«ayati pÃcayati Ãkar«ayati vaÓayati yathà yathà prayujyate tathà tathà tat sarvaæ karoti / copaghÃtikaæ Ãkar«aïavaÓÅkaraïaæ ca sudÆre 'pi sthita÷ karmÃïi karoti / sudurgaæ ku¬yasamÅpaæ gatvÃ, anuvÃte sthitvÃ, tadeva bhasmots­jet / ubhau pÃïig­hÅtaæ prÃkÃraæ pratolÅ aÂÂÃlÃæÓca prapatante / tadÃdhyak«aæ bhavanaæ ca mahÃgnidÃhamupajÃyate / senÃbhaÇgaæ ca bhavati / mahopadravaiÓcopadruto bhavati / sarvamavamucya prapalÃyati và grahaïaæ vÃdhigacchati / evaæ parabale 'pi anuvÃte bhasmamuts­jet / mahÃbalasenÃyà bhaÇgo bhavati / dÃghajvareïa và g­hyate / hastyaÓvarathapatÃkÃdaya÷ senÃpatiÓca bhaÇgamupajÃyate / grahaïaæ và abhigacchati / evamanekaprakÃrÃïi yathe«ÂÃni ÓatrunÃÓÃya karmÃïi karoti / Ãtmano mahÃrak«Ã ye ca svasenÃyÃæ và sakhÃyÃnÃæ / atha pratyayanaæ karoti / sarvata÷ sarve«Ãæ paÂasyÃgrata÷ k«ÅrÃhutisahasraæ juhuyÃt / svasthà bhavanti adh­«yÃÓca // atha yak«iïÅæ sÃdhayitukÃma÷ - naÂÅ naÂa tathà bhaÂÂa revatÅ cÃpi viÓrutà / tamasurÅ tha lokà mekhalà cÃpi sumekhalà / ityetà a«Âa yak«iïya÷ sarvakÃmaprasÃdhikÃ÷ // Mmk_52.[2].1 // (##) naÂikÃyà mantra÷ - om naÂi mahÃnaÂi ÃgacchÃgaccha divyarÆpiïi svÃhà / asyopacÃra÷ - phalake paÂÂake và abhilikhya mÃæsÃhÃreïa và k«ÅrÃhÃreïa và vidyà a«Âasahasraæ japtavyà / Ãlekhyà ca sarvÃlaÇkÃrabhÆ«aïÅ ÓyÃmÃvadÃtà v­k«ÃÓ­tà ekavastrà muktakeÓÃ, saæraktanayanà ūismitamukhà sÃdhakaæ tarjÃyamÃnà dak«iïahastena vÃmena pÃïinà v­k«aÓÃkhÃmavalagnà sarvÃÇgaÓobhanà vicitrapaÂÂanivastà / tasyeva krodharÃjasya paÂasyÃgrata÷ unmanà uttarÃmukhaæ sthitvà palÃÓakëÂhairagniæ prajvÃlya gugguluguÂikÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt trisandhyaæ yÃvat sapta divasÃni / tata÷ saptame divase udÃrÃæ baliæ k­tvà gh­tapradÅpÃæÓca prajvÃlya mantraæ japatà tÃvat ti«Âhet yÃvadardharÃtram / tata÷ sà yak«iïÅ svayameva mahÃvabhÃsaæ k­tvà svarÆpeïÃgacchati / Ãgatà ca bravÅti / kiæ mayà kartavyam iti / tata÷ sÃdhakena vaktavyam - bhÃryà me bhavasva iti / evamastviti k­tvÃntardhÅyate / tata÷prabh­ti bhÃryà bhavati / sarvakÃmadà svabhavanaæ nayati / rasÃyanaæ prayacchate / yat pÅtvà divyarÆpÅ bhavati mahÃyak«apratispardhÅ / yadi nÃgacchati dvitÅye vÃre krodharÃjasahitaæ japenniyatamÃgacchati / na ceducchu«yaæ m­yate // naÂÂÃyà mantra÷ - om naÂÂe ÓuklÃmbaramÃlyadhÃriïi maithunapriye svÃhà / etasyai«a eva vidhi÷ / bhaÂÂÃyà mantra÷ - om bhaÂÂe bhaÂÂe Ãlokini kiæ cirÃyasi ehyehi ÃgacchÃgaccha mama kÃryaæ kuru svÃhà / e«Ã vinÃpi paÂena siddhyate / Óira÷sthÃne maï¬alakaæ k­tvà gugguludhÆpaæ dahatà vidyÃma«Âasahasraæ japet / mauninà ekÃkinà Óucinà dvÃraæ pidhÃya mÃsena rÃtrau niyatÃmÃgacchati / Ãgatà ca kÃmayitavyà bhÃryà bhavati sarvakÃmadà / yadyasau bhavanaæ praviÓate pa¤cavar«asahasrÃïi jÅvati / na cedatraiva jambÆdvÅpe vicarati / pa¤cavar«aÓatÃni jÅvati / tayà sÃrdhaæ krŬati / sarvÃj¤Ãæ sampÃdayati / tena saha yatre«Âaæ tatra gacchati / rasÃyanamanuprayacchate / i«ÂabhÃryevÃvahitÃdhyÃÓayaæ karoti // revatyà mantra÷ - nama÷ sarvayak«ÅïÃm / om rakte raktavabhÃse raktÃnulepane svÃhà / revatyà yak«iïÅ Óre«Âhà lalantyà maithunapriyà / Å«id raktena vastreïa nÅlaku¤citamÆrdhajà // Mmk_52.[3].1 // sarvÃÇgaÓobhanà yak«Å kÃmabhogaratà sadà / kÃmadà bhogadà nityaæ varadÃæ tÃm abhinirdiÓet // Mmk_52.[3].2 // pÆrvavat paÂamabhilikhya etasyà ayaæ viÓe«a÷ - raktapaÂÂanivastà raktapaÂÂÃæÓukottarÅyà raktÃvabhÃsà ca varïata÷ / mekhalÃyÃ÷ mantra÷ - om mekhale mahÃyak«iïi mama kÃryaæ sampÃdaya svÃhà // sumekhalÃyà mantra÷ - om mekhale sumekhale mahÃyak«iïi sarvÃrthasÃdhani om samayamanusmara svÃhà // (##) Ãlokinyà mantra÷ - om lokini lokavati svÃhà / ete«Ãmeta eva vidhi÷ // tamasundaryÃyà mantra÷ - om ghuïu guhyake ghuïu ghuïu guhye ehyehi guhyake svÃhà / asyopacÃra÷ na / etÃyà paÂavidhÃno 'sti Ãdau tÃvat Óucinà ÓucivastraprÃv­tena pÆrïamÃsyÃæ vivikte sthÃne dvÃraæ pidhÃyitvà andhakÃre Ãlokavarjite vidyÃæ daÓasahasrÃïi japet / pÆrvasevà k­tà bhavati / tata÷ sÃdhanamÃrabhet / pÆrvamÃsyÃdÃrabhya yÃvadaparà pÆrïamÃsÅ atrÃntare karma bhavati / rÃtrau ÓayanakÃle ÓayyÃmÃrƬha÷ pracchanne guptapradeÓe ekÃkinà dvÃraæ pidhayitvà saÇkucitakarïikÃæ vÃnapu«paæ ca kaÂutailena miÓrayitvà hastau pÃdau prak«Ãlayitvà dak«iïaæ bÃhuma«ÂaÓatÃbhimant­taæ k­tvà svapet monÅ / evaæ pratyÃhaæ yÃvat paurïamÃsyÃt / tato 'rdharÃtre niyatamÃgacchati / Ãgatà ca na mantrÃpayitavyà / tÆ«ïÅbhÃvena kÃmayitavyà «a¬bhi÷ mÃsai÷ / yadà mantrÃpayati tadà mantrayitavyam / tata÷ prabh­ti siddhà bhavati / bhÃryà bhavati sarvakÃmadà / divyaæ cÃsya sukhasaæsparÓam adarÓanenaiva sarvakÃryÃïi sampÃdayati / rasarasÃyanÃni samprayacchati / p­«ÂhamÃropya sumerumapi nayati / rÃtrau jambÆdvÅpaæ bhrÃmayati / yojanaÓatasthitamapi Óatruæ ghÃtayate / yathÃj¤aptà tat sarvaæ sampÃdayati / varjayitvà parastriyÃbhigamanam / sarve«Ãmayaæ vidhÃna parastrÅæ nÃbhigacchet / tenaiva saha saævaset / yadi gacchenmaraïonmattiæ và prayacchante / e«Ã andhÃrasundarÅ nÃma yak«iïÅ / anekayak«ÅÓatasahasrapariv­tà / dine dine ekaikÃæ yak«iïÅæ k«aviÂiæ pre«ayati / siddhà satÅ sarvasÃdhakÃnÃæ anekamantraparivÃrÃæ ca sarvayak«ÅïÃæ ca maharddhikà ttamÃv­tà / sarve«Ãmeva eva vidhi÷ / kiæ tarhi te«Ãæ darÓanaæ bhavati / etasyà darÓanaæ na bhavati // andhÃravÃsinÅ nÃma yak«ÅïÃæ maharddhikà / guhÃvÃsinÅ naravÅrà kumÃrÅ lokaviÓrutà // Mmk_52.[4].1 // madhuyak«Å manoj¤Ã ca saptamà surasundarÅ / ityetÃ÷ sapta yak«iïya÷ sattvÃnugrahakÃrikÃ÷ // Mmk_52.[4].2 // paryaÂanti imaæ lokaæ k­tsnÃæ caiva medinÅm / Å«it k«aïamÃtreïa utpatanti surÃlayam // Mmk_52.[4].3// saÇgrÃmaæ devadaityÃnÃæ yuddhyante ca maharddhikÃ÷ / dharmi«Âhà karuïÃvi«ÂÃ÷ sattvakÃmÃ÷ suvatsalÃ÷ // Mmk_52.[4].4// sattvÃnÃæ hitakÃmyarthaæ paryaÂanti mahÅtale / na tÃsÃæ ki¤ci du÷sÃdhyaæ sarvakarmakarÃ÷ ÓubhÃ÷ / sattvÃnÃmupabhogÃrthaæ bodhisattvena bhëità // Mmk_52.[4].5// guhyavÃsinyà mantra÷ - om guhile guhamati guhavÃsi Ãnaya bhagavati mayÃntikaæ samayamanusmara svÃhà / khadirakëÂhairagniæ prajvÃlya p­yaÇgupu«pÃïÃæ gh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt trisandhyaæ mÃsamekam / pÆrvasevà k­tà bhavati / tata÷ paÓcÃt sÃdhanamÃrabhet / phalake và paÂÂake và ku¬yÃyÃæ và aÓle«akairvarïakai÷ navabhÃjanakÆrcakai÷ / Ãdau tÃvat parvatarÃjà sumerurlikhÃpayitavya÷ (##) caturasra÷ catu÷Ó­Çgocch­ta÷ saptaparvatapaÇktiparive«Âita÷ / te«Ãæ parvatÃnÃmante guha÷ parvatani÷Ó­ta÷ Ãlikhitavyam / tatrasthà divyarÆpiïÅ sarvÃlaÇkÃrabhÆ«ità ekÃkinÅ yak«iïÅ guhavÃsinÅ nÃma likhÃpayitavyà paÂÂavastranivastà paÂÂÃæÓukottarÅyà kanakavarïà vicitracÃrurÆpÅ taæ tÃd­Óaæ paÂamabhilekhya Óucau pradeÓe Óucinà k«ÅrÃhÃreïa vidyÃæ daÓasahasrÃïi japet / mahÃpÆjÃæ k­tvà yathÃÓaktito và tato japÃnte mahÃvabhÃsaæ k­tvà divyarÆpÅ yak«iïÅ svayamevÃgacchati / ÃgatÃyà jÃtÅkusumai÷ ÓvetacandanodakavyatimiÓrai÷ argho deya÷ / tata÷ sà bravÅti - vatsa kiæ karttavyam / vaktavyam - mÃtà me bhavasveti / k­tvÃntardhÅyate / na ca tatra cittaæ dÆ«ayitavyam / nÃpi kÃmopasaæhitaæ prÃrthayitavyam / Ãryà sà maharddhikà ca kÃma prÃrthayati na siddhyate / tata÷ prabh­ti mÃt­vat sarvakÃryÃïi karoti / a«ÂaÓataparivÃrasya bhaktÃcchÃdaæ prayacchate / vi«amasthasya trÃyate / mahÃvanyaparvatasyoparisthitasyÃpi sarvakÃryÃïi sampÃdayati / kÃmitaæ ca bhojanamanuprayacchate / rasarasÃyanÃdÅn sarvamanuprayacchati / yathe«Âaæ cÃnuvarttate / kuÂikuÂÃdÅmabhinirmiïoti / suvarïasahasramanuprayacchati dine dine / sarvaæ vyayÅkarttavyaæ tadaha eva / yadi na karoti cchinno bhavati / sarveïa sarvaæ bhavati / aparamapi karma asyà / asyaiva paÂasyÃgrata÷ khadirakëÂhairagniæ prajvÃlya vigatÃrcidhÆmavigatai÷ aÇgÃrai÷ dak«iïahastatale manacchilayà pratik­timabhilikhya nÃma ca puru«asya striyà vÃmahastatale tatraivÃÇgÃrarÃÓau tÃpayet mantraæ japatà / yojanaÓatÃdapi striyamÃnayati / yaducyate tat sarvaæ kÃrayati / rÃtrau etat karma / na divà // naravÅrÃyà mantra÷ - om naravÅre svÃhà / tathaiva etasyà patamabhilikhya varjayitvà guhÃlayaæ aÓokav­k«ÃÓ­tà likhÃpayitavyà / etasyÃ÷ ayaæ viÓe«a÷ - sarvaæ tathaiva karma yathà guhavÃsinyà / ayaæ ca vaktavyà - bhaginyÃsveti // etasyÃparo 'sti karma / candragrahe suvarïagairikÃæ bhÆrjapatreïa ve«Âayitvà mukhe prak«ipya tÃvajjaped yÃvaccandro mukta iti / tata÷ suvarïagairikayà yasyà nÃma likhati striyasya và ÃyojanaÓatÃsthità apyÃnayati / prabhÃte tatraiva nayati / bhaginÅva kÃryÃïi karoti / Ãpatsu mahÃrak«Ãæ karoti / sarvÃïyeva striyÃæ jÃpamÃtreïa vaÓÅkaroti / naravÅrÃyà e«a vidhi÷ // yak«akumÃrikÃyà mantra÷ - om yak«akumÃrike svÃhà / asyÃayamupacÃra÷ - gorocanena bhÆrjapatre likhÃpayitavyà / kumÃrÅ ardhabarbarÃÓirà sarvÃlaÇkÃrabhÆ«ità ekavastrà dak«iïahastena bÅjapÆrïÃvasaktaphalà vÃmahastenÃÓokav­k«aÓÃkhÃvalagnà / tÃd­Óaæ bhÆrjapatraæ ÓirÃsthÃne upari sthÃpayitavyam / guhye pradeÓe ekÃkinà ca svaptavyam / Óvetacandanena ca maï¬alakaæ k­tvà trisandhyaæ jÃtÅkusumairabhyavakÅrya gugguludhÆpaæ dahatà vidyÃma«Âasahasrakam japet yÃvanmÃsamekam / tato pÆrïamÃsyÃæ jÃtÅkusumai÷ mahatÅ pÆjÃæ kÃrayitvà gh­tapradÅpÃæÓca nivedyÃæÓca datvà kuÓaviï¬akopavi«Âena rÃtrau tÃvajjaped yÃvat svarÆpeïaiva kumÃrÅ pa¤caÓataparivÃrà vaiÓravaïasya duhit­ Ãgacchati / sarvaæ taæ diÓÃbhÃgamavalokayitvà svarÆpeïÃntarik«e ti«Âhati / sà evamÃha - kiæ (##) mayà karttavyam / tata÷ sÃdhakena vaktavyam - trayÃïÃæ vÃrÃïÃmanyatamamekaæ varaæ prÃrthayitavyà / mÃt­tve bhaginÅtve bhÃryÃtve ca / yadi mÃtà bhavati / na cittaæ dÆ«ayitavyam / dÆ«ayato vinÃÓa upajÃyate / mÃt­vad vartayitavyà / sà ca mÃtà pa¤caÓataparivÃrasya bhaktÃcchÃdanamalaÇkaraïaviÓe«Ãïi ca sarvatra cintitamÃtreïaiva sampÃdayati / dine dine dÅnÃrasahasraæ dadÃti / atraiva jambÆdvÅpe vicarata÷ sarva sampÃdayati / bhaginÅ bhavati tadà yojanaÓatÃdapi strÅyamÃnayati / tatraiva nayate / bhaginÅvat sarvakÃryÃïi sampÃdayati / atha bhÃryà bhavati svabhavanaæ bhavate / divyaæ var«asahasraæ jÅvati / yadà m­yate tadà ìhyakulopapatti÷ / sarvÃj¤Ãæ bhÃryeva sampÃdayati // vadhÆyak«iïyà mantra÷ - om ni÷ / e«Ã vadhuyak«iïÅ / asyà mupacÃra÷ - Óvetacandanena dak«iïÃæ bÃhumupalipya vÃsata÷ kuÇkumera sahasrÃbhimantritaæ k­tvà rÃtrau ekÃkinà mauninà pracchanne pradeÓe dvÃraæ pidhÃya pa¤cëÂau vibhÅtakaphalÃni tilataile prak«ipya pathet / taæ tailaæ g­hÅtvà vidhÅtakaphalÃæ parityajya nave mÃï¬e sauvarïe rÃjate tÃmre m­nmaye và sthÃpya pÃdÃnte ÓayyÃyÃæ sahasrÃbhimantritaæ k­tvà anenaiva mantreïa ekÃk«arayak«iïyà andhakÃre vivikte Óayane pu«pÃbhikÅrïe svaptavyam / Ãgatya cÃmÃnu«Åæ pÃdau mrak«ayati / divyamukhaæ sparÓakomalahastatalà / yasya sparÓanÃdeva divyaæ sukhasaæsparÓanidrÃmupajÃyate / yena sÆryodaye 'pi rÃtryante du÷khena pratibudhyate / pratibuddhÃpi san tadeva cintayet / na ca kÃmayitavyà nÃpi mantrÃpayitavyà / «a¬bhirmÃsai÷ siddhà bhavati / tata÷ sà divyarÆpÅ abhinavabadhvà vayÃtsamÃnà paricÃrikai÷ parivÃrità pradÅpahastà svaprabhodyotitÃlokà ÓayanÃsanaparig­hÅtà vicitrÃbharaïojjvalà Ãgatya ca mantrÃpayate / kÃmabhogopakaraïaparig­hÅtà Ãgatya ca sÃdhakaæ kaïÂhe paripvajate / tata÷prabh­ti i«ÂabhÃryeva manuvarttate / Ãgatà ca kÃmayitavyà rÃtrau paricarya prabhÃte 'ntardhÅyate / ÓayyÃyÃæ muktÃhÃraæ tyajya suvarïasahasramÆlyaæ dine dine parityajya gacchati ca / sarvaæ niravaÓe«aæ vyayÅkarttavyam / yadi ki¤cit sthÃpayati bhÆyo na bhavati / na kasyacit kathitavyam / yadi kathayati bhÆyo nÃgacchati / anarthaæ và kurute / mÃraïÃntaæ paramaguhyakà hyete paramagopyà na dvitÅyasattvamÃrocanaæ k«amante / mÃtÃpit­suh­tsvÃmibÃndhavÃnÃmapi nÃrocayitavyam / antaÓa÷ paÓusyÃpi tiryaggatÃnÃæ prÃïinÃæ nÃropayitavyam / paramaguhyametat / sarvaguhyakÃnÃæ sarvayak«iïÅnÃæ ca e«a eva vidhÃnà / siddhà api asiddhà bhavanti / yadyÃrocayate / anyastrÅmaithunÃbhigamanaæ ca bhÃryÃyà ca varjayet sadà // manoj¤Ãyà mantra÷ - om manohare madonmÃdakari vicitrarÆpiïi maithunÃpreye svÃhà / asyÃmupacÃra÷ - udyÃnavÃÂikÃyÃæ aÓokav­k«asyÃdhastÃt savibhaktÃæ kuÂiæ kÃrayitvà aguptatarÃæ k­takavÃÂÃrgalaprÃkÃrocchritÃæ Óucinà lak«amekaæ japet / tata÷ karmamÃrabhet / mahÃvasÃæ saÇg­hya ÓmaÓÃnavoÂakena vartiæ k­tvà dvÃraæ pighayitvà pradÅpaæ prajvÃlayet / sadaÓaæ ca vastraæ keÓÃpagataæ bahirdvÃra sthÃpayet / pratyagraæ rÃtrau sà nagnikÃgatya taæ vastraæ nivÃsya praviÓate mÃnu«astrÅrÆpiïÅ bhÆtvà / tata÷ sÃdhaka÷ tena sÃrdhaæ ramate yÃvat pradÅpaæ jvalate / nirv­te pradÅpe 'ntardhÅyate / tasmiæ (##) vastre suvarïamekaæ baddhvà vastraæ parityajyaÓayyÃyÃmapakramati / atha sÃdhakastÃæ haste g­hïÃti / aÇguleyikaikÃvamu¤cyÃvakramate / atha kaïÂhà divyamuktÃhÃrÃæ atha bÃhÃt kaÂakaæ kaÂyÃæ mekhalÃæ padbhyÃæ nÆpuraæ ÓÅr«e maïiæ evamanyatarÃnyataraædivyamÃbharaïamekaæ yatra yatra g­hyate tatra tatrÃnuprayacchati / avadhyÃæ gacchati cÃgacchati ca / evaæ pratyahaæ niravaÓe«aæ vyayÅkarttavyam / evaæ yÃvadbhirmÃsai÷ mantrÃpayati tadà mantrayitavyam / bhÃryà bhavati / nityasthà rasÃyanaæ prayacchati yaæ pÅtvà dÅrghakÃlaæ jÅvati / manasà dhyÃtvà khadirakÅlakaæ bhÆmau nikhÃnayet / divyaæ vimÃnamupapadyate / uddh­te 'ntardhÅyate / asyÃyà mantra÷ dvitÅyamasti / om mahÃnagni nagnije svÃhà tenaiva dÅpaæ prajvÃlya anena mantreïëÂaÓatÃbhimantritaæ k­tvà kÃrayet / niyatamÃgacchati / kÅlakaæ cÃbhimantrya nikhÃnayet / uddh­te dÅpe nirv­te cÃntardhÃnaæ kÅlakaæ mÃnu«aæ vasÃkÅlaæ ca so Ó­Çge gavalamahi«aÓ­Çge và ÓmaÓÃne cailavartinà vo¬havyam / deÓÃntare / yatre«Âaæ tatra dadÃti / svayaæ và karoti / na ca mantrà dÃtavyà / atha dadÃti chinnavidyo bhavati / yasya dadÃti tasyaiva tat sampadyate / yatra bÃbhirucitaæ yatra và sthÃne gupte karoti / e«Ã siddhi÷ Ãvarttya nÃpagacchati / anyÃæ và ramÃpayate / kintu tai÷ sÃrdhaæ na mantrayati / anyastrÅdarÓanÃbhirucitaæ manasepsitaæ tadÃnurÆpÅ tasyopasaÇkramato hyapÆrvasya sÃdhakavaÓÃditi // surasundaryÃyà mantra÷ - om surasundari svÃhà / asyÃmupacÃra÷ - khadirakëÂhairagniæ prajvÃlya gh­tÃhutÅnÃæ a«Âasahasraæ juhuyÃt / trisandhyaæ mÃsamekaæ ÓuklapÆrïamÃsyÃæ kuÓaviï¬akopavi«Âa÷ Óucinà Óucau deÓe mantraæ tÃvajjapedrahasi yÃvadardharÃtre niyatamÃgacchati / tato mÃtà bhaginÅ bhÃryà yathaiva pÆrvaæ tata sarvaæ karoti sarvaæ ca vistarato vaktavyam // ityetÃ÷ sapta yak«iïya÷ vajrapÃïisamÃj¤ayà / paryaÂanti mahÅæ k­tsnÃæ trailokyaæ ca surÃsuram // Mmk_52.[5].1 // viceru÷ k­pÃlubhyo marttyÃnÃæ maithunapriyÃ÷ / ke 'pi dÃryÃstathà bÃlà mƬhÃÓcÃparayak«ikà // Mmk_52.[5].2 // paryaÂanti tathà rÃtrau siæhakÃmyaparà hità / bÃlÃnÃæ jÅvanÃÓÃya lolupà mÃæsabhojikà // Mmk_52.[5].3 // tathà rudhiragandhena jambÆdvÅpaæ hi mÃgatÃ÷ / prÃïÃparodhikà yak«Å nityaæ sà Óoïitapriyà // Mmk_52.[5].4 // paryaÂanti g­hÃæ sarvÃæ Ãrak«Ãm­takasÆtakÃm / te«Ã nigrahamityukta÷ samayo 'yaæ samprakÃÓita÷ // Mmk_52.[5].5 // yathà saÇgraharÃgaæ ca nibandhyaæ ceha bÃliÓÃm / tathà sarvamidaæ proktaæ sattvÃnÃæ hitakÃraïÃt // Mmk_52.[5].6 // (##) maithunÃrthÅ yathà mantrÅ rÃgÃndho mƬhacetasa÷ / mantrairÃk­«ya bhu¤jÅta yak«Åæ và atha rÃk«asÅ / nÃgÅ ca matha gandharvÅ daityayo«imatha kinnarÅm // Mmk_52.[5].7 // pÃtÃlabhavanaæ ramya asurÃïÃæ purottamam / praviÓet tatra mantraj¤a÷ yatra strÅïÃmasaÇkhyakam / tatra gatvà vaset kalpa mantraj¤o mantrajÃpina÷ // Mmk_52.[5].8 // maitreyo nÃma sambuddha÷ yadà buddho bhavi«yati / tadÃsau Óro«yati saddharmaæ Órutvà mukto bhavi«yati // Mmk_52.[5].9 // surakanyÃsurÅæ caiva vidyÃdharavarÃÇganÃm / mantrairÃk­«ya bhu¤jÅta divyasaukhyaratiæ tadà // Mmk_52.[5].10 // jambÆdvÅpagato mantrÅ tatraivÃnayate sadà / ÓucisthÃne tadà gupte ÓaucÃcÃrarata÷ sadà // Mmk_52.[5].11 // mƬhÃnÃmuttamà siddhi÷ kadÃcit tena jÃyate / vinmÆtramaÓucisthÃnaæ sadà durgandhipÆtikam // Mmk_52.[5].12 // vyÃdhidu÷khaæ tathà Óokaæ maraïÃntaæ du÷khabhÃjanam / viyogaæ ratisamp­ktaæ na sp­ÓenmÃnu«Åæ striyÃm // Mmk_52.[5].13 // anityadu÷kha tathà ÓÆnyariktastucchamaÓÃÓvatam / vÃlamullÃpanaæ cÃpi saÇkalpajanitodbhavet // Mmk_52.[5].14 // na gacchet kÃmato mantrÅ sarvakÃmÃmanÃdijÃm / te«Ãæ viratimityukto vimukti÷ te«u siddhitÃm // Mmk_52.[5].15 // sidhyante tasya mantrà vai ye viraktà tu kÃmata÷ / vinmÆtrarudhirÃsiktÃæ + + + caiva pÆjitÃm // Mmk_52.[5].16 // jarÃm­tyusuÓokÃæ ca na sp­ÓenmÃnu«Åæ tanum / na bhejenmaithunaæ tatra mohÃndhà rÃgacetasÃm // Mmk_52.[5].17 // na siddhirlabhyane mantrÃæ te«u sevÅ sadÃÓucÅ / mantraj¤o mantrajÃpÅ ca sapraj¤o 'tha jitendriya÷ / ÓaucÃcÃrarato dhÅra÷ sarvamantro 'pi hi sadà // Mmk_52.[5].18 // padmoccà samodà ca ajità cÃpi jayà sadà / ÓyÃmÃvarta tathà yak«Å ityetà yak«imaharddhikà // Mmk_52.[5].19 // padmoccÃyà mantra÷ - om padmocce svÃhà // asyÃ÷ kalpa÷ - gaÇgÃkÆle samudrataÂe và udyÃnapu«pavÃÂikÃyÃæ madhye u¬ayaæ k­tvà Óucitaraæ Ãtmanà ca ÓucirbhÆtvà ÓilÃpaÂÂakÃkÃraæ m­ïmaye k­tvà tatraiva rÃtrau dvÃraæ pidhayitvà sarvakÃmabhogyÃdyupakaraïÃnyupah­tya tatraivÃtmasamÅpe yak«iïyÃæ (##) ÓayyÃæ kalpayet / tato vidyÃæ daÓa sahasrÃïi japet / evaæ yÃvanmÃsÃbhyantareïa niyatamÃgacchatÅti / Ãgatà ca kÃmopabhogyà bhavati bhÃryà / divyaæ ca muktÃhÃraæ ÓayyÃæ parityajya prabhÃte gacchati / evaæ yÃvad dinedine «a¬bhirmÃsai÷ nityasthà bhavati / tanmuktÃhÃraæ na grahetavyam / yadi÷ g­hïÃti tanmÃtra evamupapadyata / dÅnÃralak«amÆlyaæ tat hÃraæ maïiratnopaÓobhitaæ «aÂbhirmÃsairatikrÃntai÷ nityasthà bhavati bhÃryà sarvakÃmadà / yathà rÆpamabhila«itaæ tathà rÆpaæ k­tvÃæ upati«Âhate / yathÃbhirucitamÃtmÃnamabhinirminoti / sÃdhakasyecchayà sarve«Ãæ yak«ÅïÃmayaæ vidhÃna÷ yathà nirdi«ÂÃnÃæ atra anyatra // jayÃya mantra÷ - om jaye sujaye jÃpayati sarvakÃryÃïi kuru me svÃhà / kanakÃbhà citrÃÇgÅ nÅlaku¤citamÆrdhajà / sarvÃÇgaÓobhanà devÅ bhomya ca subhagà Óubhà // Mmk_52.[6].1 // priyaævadà pramadÃÓre«Âhà surÆpà cÃrudarÓanà / praÓastÃkÃraru÷ Óukra÷ sarvalokasupÆjità / Å«idraktena vastreïa jayÃæ tÃmabhinirdiÓet // Mmk_52.[6].2 // asyÃ÷ kalpa÷ - Ãdau lak«amekaæ japet / pÆrvasevà k­tà bhavati / tato mahÃraïyaæ praviÓya phalÃhÃra÷ tÃvajjapedyÃvat svarÆpeïopati«Âhate / Ãgatà ca bravÅti - kiæ karomÅ ti / yadi mÃtà bhavati / mÃt­vat sarvÃÓÃæ paripÆrayate / rÃjyaæ dadÃti / mahÃdhanapatiæ karoti / dÅrghÃyu«katÃmadhiti«Âhate / atha bhaginÅ yathepsitaæ strÅmÃnayati yÃjanasahasrasthitÃmapi / dÅnÃralak«aæ dine dine dadÃti / sa ca vyayÅkartavya÷ / atha bhÃryà bhavati svabhavanaæ nayate divyavimÃnÃbhirƬho tayà sÃrdhaæ ramate / dÅrghakÃlaæ triæÓad var«asahasrÃïi yathe«Âaæ vicarate / mahÃyak«apratirÆpo bhavati // pramodÃyà mantra - om «ÂhrÅ÷ / hrÅæ÷ mahÃnagni hÆæ pha svÃhà / asyÃ÷ kalpa÷ - ardharÃtre aparimÃïo jÃpa÷ kartavya÷ / bhÆyo nidrÃæ gacchet / mÃsÃbhyantareïa niyatamÃgacchati / bhÃryà bhavati sarvakÃmadà / dinedine pa¤caviæÓati dÅnÃrÃmanuprayacchati / Ãtmanà ca saÇkoÓaæ dÅrghakÃlaæ ca jÅvÃpayati // evamaparimÃïÃni yak«iïÅ ÓatasahasrÃïi bhavanti / evaæ piÓÃcÃ÷ piÓÃcamaharddhikÃ÷ nÃgakanyÃ÷ asurakanyÃ÷ apsarà surayo«id daityakanyà / evaæ vidyÃdharÅïÃæ sarve«Ãæ sarvata÷ mÃnu«ÅïÃmamÃnu«ÅïÃæ ca mantrÃïi bhavanti / asaÇkhyeyÃni tathaiva yak«ÃïÃæ devÃnÃæ nÃgÃnÃæ ­«ÅïÃæ gandharvÃïÃæ asurÃïÃæ pretÃnÃæ rÃk«asÃnÃæ ca mahÃbrahmaïa÷ maheÓvarasya mahÃvi«ïo÷ mÃtarÃïÃæ aindrÃïi cÃmuï¬ivÃrÃhipramukhÃnÃæ mantrÃïi bhavanti p­thakp­thak sarve ca samaye Ãk­«ÂÃ÷ iha krodharÃjena yamÃntakena ÃnÅtà grastà samaye sthÃpità ma¤jugho«asyopanÃmità anuparivÃrà anupÆrvasthità paricÃrikà sarve«Ãæ saæk«epata÷ yatra pratimà svayaæ và pratik­tiæ k­tvà krodharÃjÃnaæ yamÃntakaæ tÃvajjapedyÃvat pratibimbaæ prakampya pracalate prasvidyati và / ayaæ svarÆpeïÃgacchante / yaducyate tat sarvaæ sampÃdayante // (##) evaæ yÃpi tÃ÷ catu÷kumÃrya÷ mahÃyak«iïya÷ bhrÃtu÷ tumburusametà divyarÆpiïya÷ amburÃÓisamÃÓritÃ÷ nauyÃnasamÃrƬhÃ÷ sarvalo(ka)supÆjità sattvÃnugrahakÃrikÃ÷ te«Ãmapye«a eva vidhi÷ / yaduta paÂabhittiphalake samÃkÅrïo likhitÃpi và / nauyÃnasamÃrƬhà bhrÃturjye«ÂhÃnuneyikà // Mmk_52.[7].1 // ambudhe antargatà kanyà caturevasamÃnugà / te«Ãæ pracchannata÷ sthÃpya krodhaæ jÃpya samÃrabhet // Mmk_52.[7].2 // cala÷ kampa÷ tathà sveda÷ jÃyate«u ca sarvata÷ / tata÷ siddhà iti j¤Ãtvà mantrajÃpÅ japaæ tyajet // Mmk_52.[7].3 // svarÆpeïaiva rÃtryante kathayanti ÓubhÃÓubham / sarvathà sÃdhakà te vai bhavante ha sajÃpine // Mmk_52.[7].4 // sarvaæ kurvanti Ãj¤aptÃ÷ krodhamÃk­«ÂamÆrcchitÃ÷ / somÃdyairgrahavarairnityaæ ­«ibhi÷ rÃk«asaistathà // Mmk_52.[7].5 // piÓÃcairgaru¬aiÓcÃpi supÆjità te maharddhikÃ÷ / maheÓvarÃdyaistathÃbhÆtai÷ pÆjità te maharddhikÃ÷ // Mmk_52.[7].6 // etaiÓca bhëità kalpà mantratantrÃ÷ savistarÃ÷ / te tu sarve prayoktavyà sakalpà kalpavistarÃ÷ // Mmk_52.[7].7 // sarve te krodharÃjasya vaÓe ti«Âhantyayatnata÷ / yÃvanti kecinmantrà vai ucchu«yà kaÓmalodbhavÃ÷ // Mmk_52.[7].8 // sarve te krodharÃjasya niyuktà te prakÃÓità / Ãryà ye ca mantrà vai viÓi«Âà sarvatogatÃ÷ // Mmk_52.[7].9 // utk­«ÂÃ÷ pravarà hyagrÃ÷ bhëità jinavaraistathà / tathà mantradhare mantrà mayà caiva prabhëità // Mmk_52.[7].10 // ye cÃnye mantramukhyÃstu kule«veva hi pa¤casu / bhëità jinaputraistu laukikÃÓcÃpi maharddhikà // Mmk_52.[7].11 // sarvÃæstÃæ samÃk­«ya krodharÃjo maharddhika÷ / sarve«Ãæ mantratantrÃstranibaddhÃste iha ÓÃsane // Mmk_52.[7].12 // yo ye«Ãæ vidhirÃkhyÃta÷ tenaivÃyaæ niyojita÷ / krodharÃjà yamÃntastu utk­«Âa÷ sarvakarmika÷ // Mmk_52.[7].13 // tÃrÃæ ca bh­kuÂÅ caiva tathà paï¬aravÃsinÅm / mahÃÓvetÃæ tathà vidyÃæ mÃmakyÃæ kuliÓodbhavÃm // Mmk_52.[7].14 // (##) u«ïÅ«aprabhÃæ sarvalocanÃæ caiva devatÃm / sarvÃæ tathÃgatiæ vidyÃæ ma¤jugho«aæ ca dhÅmatam // Mmk_52.[7].15 // mahÃsthÃmaæ samantaæ ca tathà padmavaraæ prabhum / yayÃpi loke yak«eÓaæ bodhisattvaæ maharddhikam // Mmk_52.[7].16 // yaduktaæ jinaputraæ tu sarvÃÇgaæ lokaviÓrutam / vajrasenaæ su«eïaæ ca matsutÃæ cÃpi dhÅmatÃm // Mmk_52.[7].17 // mayà ye bhëità mantrà nÃvaj¤Ãæ kÃrayejjapÅ / te sarvà pÆjayennityaæ alaÇghyÃste«u bhëità // Mmk_52.[7].18 // na japÅ yojayet tatra krodharÃjaæ supÆjitam / vidyÃcchedaæ na kurvÅta te«u mantre«u sarvadà // Mmk_52.[7].19 // sarvÃæÓcaiva yathà karmÃæ laukikÃæ mantradevatÃm / umÃÓaÇkarabrahmÃdyÃæ hariæ cÃpi supÆjitam // Mmk_52.[7].20 // yathà tantre«u mantrÃïÃæ sarve«veva tathà k­tà / sarvaæ ca sarvato mantrÃæ sarvaæ caiva samÃrabhet / sarvamantraprav­ttistu d­Óyate krodhasambhavà // Mmk_52.[7].21 // e«a mantro mahÃkrodha÷ yamÃnto nÃma nÃmata÷ / Ãk­«ya ghÃtayet k«ipraæ yamasyÃpi mahÃtmane // Mmk_52.[7].22 // vaivasvataæ k­tÃntaæ vai ÓakraÓcÃpi mahÃtmana÷ / Ãk­«Âà vasità ghÅrà durdÃntadamako prabhu÷ // Mmk_52.[7].23 // e«a mantro mahÃmantra÷ kathito ma¤jubhÃïinà / sarvakarmakara÷ krÆra÷ sarvamantraprasÃdhaka÷ // Mmk_52.[7].24 // ityevamuktvà tata÷ ÓrÅmÃæ vajrapÃïirmaharddhika÷ / praïamya buddhaæ mahÃvÅraæ ÓÃkyasiæhaæ narottamam / mantraæ ca kÃÓrito vajrÅ mantraæ bhëe maharddhikam // Mmk_52.[7].25 // Ó­ïvantu sarve sattvà vai sarvabhÆtagaïÃ÷ ÓubhÃ÷ / sarvamaitragaïÃdhyak«Ã bhëe 'haæ mantramuttamam // Mmk_52.[7].26 // bhëitaæ bodhisattvena ma¤jugho«eïa dhÅmatà / durdÃntadamakaæ ghoraæ sarvadu«ÂanivÃraïam // Mmk_52.[7].27 // vineyÃrthaæ tu sattvÃnà bodhisattvena bhëitam / ahaæ ca bhëahe hyatra par«anmadhye sudÃruïam // Mmk_52.[7].28 // nama÷ samantabuddhÃnÃæ abhÃvasvabhÃvasamudgatÃnÃm / nama÷ pratyekabuddhÃryaÓrÃvakÃïÃæ namo bodhisattvÃnÃæ daÓabhÆmiprati«ÂhiteÓvarÃïÃæ bodhisattvÃnÃæ mahÃsattvÃnÃm / tadyathà - om kha kha (##) khÃhi khÃhi du«Âasattvadamaka asimusalapÃÓaparaÓuhasta caturbhuja caturmukha «aÂcaraïa gaccha gaccha mahÃvighnaghÃtaka vik­tÃnana sarvabhÆtabhayaÇkara aÂÂahÃsanÃdine vyÃghracarmanivasana kuru kuru sarvakarmÃæ cchinda cchinda sarvamantrÃæ Ãkar«Ãkar«aya sarvabhÆtÃæ nirmatha nirmatha sarvadu«ÂÃæ praveÓaya praveÓaya maï¬alamadhye vaivasvatajÅvitÃntakara kuru kuru mama kÃryaæ daha daha paca paca mà vilamba mà vilamba samayamanusmara hÆæ hÆæ pha pha sphoÂaya sphoÂaya sarvÃÓÃpÃripÆraka he bhagavaæ kiæ cirÃyasi mama sarvÃrthaæ sÃdhaya svÃhà // e«a sa÷ mÃr«Ã÷ sarvadevagaïÃ÷ yamÃntako nÃma krodharÃjà yamarÃjÃnamapyÃnayati ghÃtayati Óo«ayati pÃcayati damayati / evaæ sarvamantrÃæ sarvadevÃæ kiæ punarmÃnu«aæ prati du÷khitam / daÓabhÆmiprati«ÂhitÃmapi bodhisattvÃnÃnayati / kiæ punarlaukikÃæ mantrÃm / evamaparimitabalaparÃkramo 'yaæ krodharÃjà / evaæ sarvamantratantrabhëite«vapi sarvakarmÃïi kurute / sarvamantrÃïà yathà yathà prayujyate tathà tathà karoti / paÂhitasiddha e«a krodharÃjà yamÃntako nÃma parisamÃpta iti // Ãryama¤juÓrÅmÆlakalpÃd bodhisattvapiÂakÃvataæsakÃnmahÃyÃnavaipulyasÆtrÃt pa¤cÃÓatima÷ yamÃntakakrodharÃjÃsarvavidhiniyama÷ t­tÅya÷ paÂalavisara÷ parisamÃpta iti // namo buddhÃya / samÃptaæ ca yamÃntakasya krodharÃjasya kalpamiti // __________________________________________________________ (##) ## atha khalu bhagavÃæ ÓÃkyamuni÷ tasmÃt samÃdhervyutthÃya mahÃsÃgaropamÃyÃæ par«anmaï¬alaæ dharmaæ deÓayamÃna÷ sarvasattvÃnÃæ sarvabhÆtagaïÃnÃmagrata÷ sanni«aïïÃ÷ tatra vajrapÃïipramukhÃnÃmanekabodhisattvasaÇkhyeyasahasrÃæ ÓÃriputrapramukhÃæ anekÃsaÇkheyÃrhatsahasrÃæ vaiÓravaïapramukhÃæ asaÇkhyeyÃrcacÃturmahÃrÃjikadevaputrÃæ ÓakrapramukhÃæ trÃyastriæÓÃæ asaÇkhyeyadevaputrÃæ suyÃmasantu«itanirmÃïaratiparanirmitavaÓavartibrahmakÃyikabrahmapurohitamahÃbrahmaparÅttÃbhÃpramÃïÃbhÃsvarairyÃvat puïyaprasavà b­hatphalà t­hÃtapÃkani«Âhà devÃnÃmantrayate sma / Ó­ïvantu bhavanto devasaÇghÃ÷ sarva bodhisattvÃryaÓrÃvakÃ÷ anityÃ÷ sarvasaæskÃrà utpÃdavyayadharmiïa÷ / utpadya hi niruddhyante te«Ãæ vyupaÓama÷ sukham // Mmk_53.1 // avidyÃprabhÃvÃ÷ sarve utpadyante sahetukÃ÷ / sahetuæ du÷khamÆlaæ tu skandhà hyuktÃ÷ samodayÃ÷ // Mmk_53.2 // te«Ãæ nirodhinÅ vidyà sukhahetusukhakriyÃm / du÷khaprahÃïamityuktaæ saæk«epeïa nivÃraïà // Mmk_53.3 // tadeva trividhaæ yÃnaæ nirdi«Âaæ ca mayà iha / anityadu÷khamÃnÃtmÃno k«aïikaæ sarvasaæsk­tam // Mmk_53.4 // ÓÆnyaæ sadà sarvadà sarvaæ nirdi«Âaæ bhavabandhanam / tadvirÃgà tridhà yÃnti ye sattvà gotranis­tà // Mmk_53.5 // bodhisattvÃstadà buddhà pratyekÃæ bodhiniÓritÃm / tathà parehyaharahanno vÅtarÃgà maharddhikà // Mmk_53.6 // ÓrÃvakÅæ bodhinis­tya tridhà ÓÃntigatà hi te / e«a dharmo samÃsena nirdi«Âo me ÓubhÃÓubham // Mmk_53.7 // aÓubhaæ varjayennityaæ sarvadà ÓubhamÃcaret / ahiæsÃæ sarvabhÆtÃnÃæ yathà dharmo prakÃÓita÷ // Mmk_53.8 // eka eva bhavenmÃrga dharmÃïÃæ gatipa¤cake / anÃÓravaÓca yo dharmo bhÆtakoÂisamÃÓ­ta÷ // Mmk_53.9 // sa e«a kathito mÃrga÷ Ãdibuddhai÷ purÃtanai÷ / mayÃpi kathitaæ sarvaæ ÓÃntanirvÃïagÃminam // Mmk_53.10 // dharmakoÂiæ samÃs­tya bhÆtakoÂiæ tu labhyate / akoÂÅ sarvadharmÃïÃæ bhÆtakoÂimudÃh­tà // Mmk_53.11 // e«a dharma÷ samÃsena dvividhaiva prakÃÓitam / Ó­ïvantu sarve devà vai bodhisattvà maharddhikÃ÷ // Mmk_53.12 // (##) arhanta÷ ÓrÃvakà mahyaæ nirvÃïaæ me yadà bhuvi / abhÆt sÃlavane madhye himavatkuk«isambhave // Mmk_53.13 // nadyÃæ hiraïyavatyÃyÃæ mallÃnÃmupavartate / yamakaÓÃlakavane madhye nirvÃïaæ me bhavi«yati // Mmk_53.14 // yÃvat saæj¤Å tathà nagare caitye makuÂavardhane / nadÅtÅre sadà ramye nirvÃïaæ me tadà bhuvi // Mmk_53.15 // sarve vai bodhisattvÃstu ÓrÃvakÃÓca maharddhikÃ÷ / devà nÃgà tathà yak«Ã lokapÃlà maharddhikà // Mmk_53.16 // ÓakrabrahmasuyÃmÃÓca akani«ÂhÃdyÃstathà pare / sarve«Ãæ sannipÃtà vai tasmiæ sthÃne bhavi«yati // Mmk_53.17 // yamakaÓÃlakavane tatra mallÃnÃmupadartate / gaÇgÃyÃmuttare tÅre mahÃnadyÃstathà pare // Mmk_53.18 // himÃdrerdak«iïe bhÃge abhÆt sÃlavane vane / apaÓcime me tathà Óayyà tasmiæ sthÃne bhavi«yati // Mmk_53.19 // nadyà tÅre tathà ramye hiraïyÃkhye Óubhe taÂe / sarvadevasaÇghÃdyÃæ sannipÃto bhavi«yati // Mmk_53.20 // manujai÷ n­pavarai÷ sarvai manu«yÃmanu«yasambhavai÷ / sarvabhÆtaistathà martyai bÃliÓÃbÃliÓaistadà // Mmk_53.21 // mahotsavamahotsÃhaæ tasmiæ sthÃne samÃgamam / k­tamantramahaæ divyaæ maccharÅre tu sÃmi«e // Mmk_53.22 // nirÃmi«aæ tu tadà sthÃpya ÓÃntimÃpnoti nirv­tim / dharmakoÂiæ parityajya bhÆtakoÂiæ tu saæviÓet // Mmk_53.23 // apaÓcimà me tathà jÃti÷ nagare kapilavÃstuke / ÓÃkyÃnÃæ ca kule mukhye jÃto 'haæ bhavacÃrake // Mmk_53.24 // tato 'haæ tyajya du÷khÃtmyaæ niryÃto 'haæ g­hÃttathà / bahutÅrthÃæ tathà sevya na ca prÃpto m­ta÷ puna÷ // Mmk_53.25 // du÷karaæ ca mayà cÅrïaæ kÃyaæ santÃpya taÓcainam / «a¬Ãbdamu«ita÷ bhra«Âadehaæ vÃpi viÓu«kata÷ // Mmk_53.26 // na ca ki¤cinmayà labdhaæ yena j¤ÃnamavÃv­tam / tatotthÃya mayà tatra ÃhÃraæ k­tha Óubhodanam // Mmk_53.27 // devatÃsÆcitaæ mÃrgaæ gato 'haæ tatra bhÆtalam / nadyà naira¤janÃtÅre v­k«arÃje suÓobhane // Mmk_53.28 // (##) nÃnÃpu«pasamÃkÅrïe tatheraïye 'tha bhÆtale / mahÃvanaphalopete nÃnÃv­k«asamudbhave // Mmk_53.29 // mahÃnadÅ parive«ÂyÃnte tarumÆle tato hyaham / yo svakaæ d­«ÂamÃtraæ tu bhÆbhÃgaæ dh­tisaælabhe // Mmk_53.30 // tathaivÃhaæ taæ taruæ d­«Âvà parïaÓÃkhopaÓobhitam / mahÃv­k«aæ mahÃcchÃyaæ mÆlagƬhopaÓobhitam // Mmk_53.31 // aÓvatthe 'ÓvatthatÃæ gacchet tarumÆle ni«adya vai / dh­tiæ tatrÃbhivindÃmi dhyÃnaæ cÃpi samÃdhikam / prÃptaæ tatra anÃÓÃæ vai rÃtryante jÃtirantakam // Mmk_53.32 // mÃreïa bahudhà vighnà anekÃkÃrasuyojitÃ÷ / bhagnasainyaparÃv­tya gato 'sau svabhavanaæ puna÷ // Mmk_53.33 // tadarthe mantratantrà vai bhëità bahudhà puna÷ / anekÃkÃraprayogÃÓca dhyÃnà j¤ÃnÃÓca bhëitÃ÷ // Mmk_53.34 // tridhà yÃnaæ punastatra caritaæ sarvasevitam / pratipak«Ã hi do«ÃïÃæ tridhà caiva prakÃÓita÷ // Mmk_53.35 // tatotthÃya punargatvà burubilvÃæ ÓubhodakÃm / snÃtvÃmbhase tatra ­«iæ pravrajya saÓi«yakÃm // Mmk_53.36 // sattvÃrthaæ bahudhà k­tvà prakrÃnto 'haæ tata÷ puna÷ / puna÷ kÃÓipurÅramyÃæ anupÆrvyà samÃviÓet // Mmk_53.37 // tatra sthÃne tu gatvà vai parà buddhà maharddhikÃ÷ / tatrÃhaæ sthito deÓe jane kÃÓijane svayam / pravartya cakraæ sÃdharmyaÓÃntiæ nirvÃïakÃrakam // Mmk_53.38 // sasurÃsuralokÃnÃæ gatiæ pa¤cÃsunis­tÃm / sarvabhÆtasukhÃrthÃya tatra dharma prakÃÓita÷ // Mmk_53.39 // Ãdibuddhai÷ purà tatra dharmacakraæ pravartitam / mayÃpi diÓi tatra dharmacakro hyanuttara÷ // Mmk_53.40 // bhavamuktisukhÃrthÃya sattvado«anivÃraïà / pravarttya cakraæ brÃhmÃæ vai k«emaæ ÓÃntaparÃyaïam // Mmk_53.41 // bhavamÃrgavinÃÓÃrthaæ catu÷satyasamÃdhijam / ÃryëÂÃÇgikaæ mÃrgaæ caturbrÃhmavibhÆ«itam // Mmk_53.42 // sapratÅtya samutpÃdaæ dvÃdaÓÃkÃrakÃritam / avidyÃnirodhasaæyuktaæ vidyÃmutpÃdanemijam // Mmk_53.43 // (##) bhrÃmità koÂitatthyaæ vai bhÆtakoÂisukoÂijam / anulomavilomÃbhyÃæ gatimÃhÃtmanemijam // Mmk_53.44 // sampradeÓaÓivaæ cakraæ bahusattvà vimok«a ca / vimu¤cya kÃÓipurÅæ ramyÃæ ÓrÃvastyÃhaæ tadà game // Mmk_53.45 // tÅrthikÃnÃæ tathà varjyà prÃtihÃryairvikurvatai÷ / ÓaÇkaÓye tathà k­tvà ­ddhirjanapade tadà // Mmk_53.46 // bahutÅrthÃyatanÃæ sthÃnÃæ samprato«ya tadà puna÷ / agnibhÃï¬e jane k­tvà devÃvataraïaæ Óubham // Mmk_53.47 // trÃyastriæÓe«u deve«u Óakrasaæyojya dharmatÃm / akani«ÂhÃdyÃæ tathà devÃæ brahmÃdÅÓapurandarÃm // Mmk_53.48 // savaiÓravaïayak«endrÃæ caturmahÃrÃjakÃyikÃæ sadà / mattÃkaropamÃïÃÓca trivÅïÃæ mÃladhÃriïÃm // Mmk_53.49 // devÃæ yaïagaïÃæ sarvÃæ bhaumÃæ divyÃntarÅk«akÃm / ÃryÃæ yathagaïÃdhyak«Ãæ sarvÃæÓcaiva surÃsurÃm // Mmk_53.50 // k­tvà dharmaphale yuktÃæ nirvÃïÃnugasatrivÃm / Óreyasaiva tadà yojyà bahuprÃïÃmacittakÃm // Mmk_53.51 // asaÇkhyà gaïanà te«Ãæ saæsÃrÃntÃdanantakÃm / mahÃsÃhasralokÃnÃæ dhÃtvÃdhyÃmacittakÃm // Mmk_53.52 // bahu sarvaæ sadà satye bhÆtÃrthe sanniyojya vai / ihÃhamÃgatastatra ÓuddhÃvÃsopari sthita÷ // Mmk_53.53 // pravartya mantrasaddharmatridhÃyÃnasamÃnugam / sattvÃnÃæ vinayamÃgamya kalparÃjamidaæ puna÷ / prakÃÓye bahudhà loke ma¤jugho«asya dattavÃæ // Mmk_53.54 // nirv­te tu mayà loke ÓÆnyÅbhÆte mahÅtale / ma¤juÓriyo 'tha sattvÃnÃæ buddhak­tyaæ kari«yati // Mmk_53.55 // Ãrak«aïÃrthaæ saddharmÃæ jinendrÃïÃæ parinirv­tà / satatà rak«aïà nityaæ ma¤jugho«o bhavi«yati // Mmk_53.56 // mantraprabhÃvanÃrthaæ tu kathitaæ kalpavistaram / tasmiæ kÃle yugÃnte vai mahÃghore sudÃruïe // Mmk_53.57 // narÃdhipà mahÃkrirà parasparavadhe ratÃ÷ / pÃpakarmà durÃcÃrà alpabhogà tadà yuge / bhavi«yanti na sandeho tasmiæ kÃle yugÃdhame // Mmk_53.58 // (##) mamÃgamya ca pÆjÃrthaæ abhÆt sÃlavane vane / nadÅhiraïyÃvatÅtÅre caitye makuÂabandhane // Mmk_53.59 // parinirv­te ÓayÃnaæ me ÓÃntadhÃtusamÃs­te / citÃmaropite dehe sambhoge bhogavarjite // Mmk_53.60 // d­«Âveva tat purà karmaæ mÃmebÃdbhutace«Âitam / mayaiva vinayatÃgamye buddhavaineyace«Âite // Mmk_53.61 // caritaæ taæ Óubhaæ citraæ sm­tvà sarve narÃdhipÃ÷ / sarve pÆjÃæ kari«yanti sadevÃsuramÃnu«Ã÷ // Mmk_53.62 // samÃgatyatha bhÆpÃlÃ÷ sarve pÆjÃmahotsavÃm / kari«yanti na sandeha÷ tasmiæ kÃle mamÃntike // Mmk_53.63 // citÃmÃropite dehe sÃmi«e guïamudbhave / aÓubhÃnte Óubhe caiva sarve puïyavivarjite / bhÆtakoÂyo 'tha ÓÆnyÃste pa¤caskandhasamodaye // Mmk_53.64 // bahusattvà tu taæ d­«Âvà mahÃpuïyÃrthe tu yojità / mahÃÓrÃvakà mahÃtmÃna÷ vÅtarÃgà maharddhikà / bodhisattvÃstu sarve vai daÓabhÆmisamÃÓ­tà // Mmk_53.65 // parivÃrya sthità sarve sarve caivÃnukampakà / sarve vai devasaÇghÃstu Ãryà sap­thagjanà // Mmk_53.66 // sarve caitaæ mahÃpuïyaæ sthÃnaæ caikatra mÃÓritam / cittaprasÃdaæ pratilebhe 'nityadu÷khÃrthamÃÓrayam // Mmk_53.67 // sarve bhÆtagaïà tasthu÷ caityÃnte 'pi samÅpata÷ / pÆjÃæ ca mahatÅæ cakre cucukroÓa rurodanam // Mmk_53.68 // mumucu÷ sÃÓrubindÆni sabëpÃïi karuïeritÃm / evaæ ca kroÓire sarve anityaæ du÷khaÓÆnyatÃm / dharmaæ dideÓitavÃæ buddha÷ sÃmprate 'tha mahÅtale // Mmk_53.69 // saivÃdya munivarÃ÷ Óre«Âha÷ saptamo ­«ipuÇgava÷ / ÓÃkyaja÷ sarvasattvÃgryo darÓanaæ tasya apaÓcimam // Mmk_53.70 // sa e«a bhagavÃæ Óete anityadu÷khÃbhibhëiïa÷ / ÓÆnyaparamÃrthamÃkhyÃyÅ ÃdiÓÃntÃrthabhëiïa÷ / kimarthaæ devasaÇghà bho na prabodhayata taæ prabhum // Mmk_53.71 // Ãgatà iha sarve vai buddhaputrà maharddhikà / dharmÃrthikà mahÃvÅrà ÓrÃvakÃÓca maharddhikà // Mmk_53.72 // (##) sarve vai du÷khità sattvà mÃnu«ÃÓca surÃsurÃ÷ / samayo vartate hyatra dharmacakrÃnuvartane // Mmk_53.73 // utthÃtu bhagavÃæ k«ipraæ buddhavelÃnuvartane÷ / mahÃsÃgare cale vollaÇghyà munitadgatai÷ // Mmk_53.74 // na cÃvamanyÃæ bahÆæ sattvÃæ cirakÃlaæ samobhije / dhyÃnaæ vimok«a saæsestu ÓÃntanirvÃïamÃrge // Mmk_53.75 // ni«eptuæ và bhÆtato muni÷ ............ / evamprakÃraæ hyanekÃæ bahupralÃpÃæ pralapavaæcÆre // Mmk_53.76 // tÆ«ïÅmbhÆtÃtha sarve vai devasaÇghà maharddhikà / Ãkrandamatulaæ k­tvà sapraïÃmà tatasthire // Mmk_53.77 // cakÆcu vira÷ mutkoÓya sÃÓrukaïÂhà sagadgadà / saÓokÃcittamanaso brahmÃdyÃ÷ sasurÃsurÃ÷ / manujà narÃdhipÃ÷ sarve ni«aïïÃstatra mahÅtale // Mmk_53.78 // apara÷ ÓÃkyajo mukta÷ vÅtarÃgo maharddhika÷ / j¤Ãnino devadevasya buddhasyaiva mahÃtmane // Mmk_53.79 // aniruddho nÃmato bhik«u÷ anujo 'sau manuja÷ Óubha÷ / susÆk«ma nipuïo vyakta÷ gÅtanÅtiviÓÃrada÷ / parivÃrito rahamukhyaistu anekaiÓcÃpi narÃdhipai÷ // Mmk_53.80 // sa bhëe madhurÃæ vÃcÃæ niÓvasanta÷ suceritÃm / karuïÃrdracetasÃæ k«iptÃæ mallÃnÃæ sanarÃdhipÃm // Mmk_53.81 // mà tÃvanmÃr«Ãæ hyatra citÃvagniæ pradÃyatha / yÃvad bhagavata÷ putra÷ agrato dharmatodbhava÷ // Mmk_53.82 // mahÃkÃÓyapanÃmena ÓrÃvako 'sau maharddhika÷ / mahÃmune hyagradhÅjÃtabrÃhmaïo 'sau nirÃmi«a÷ // Mmk_53.83 // magadhÃnÃæ jane jÃta÷ parvate tatra samÃhita÷ / ti«Âhate grahapippale nagare rÃjag­he vare // Mmk_53.84 // sa evÃgamanaæ k«ipraæ kari«yati na cÃnyathà / yà tatra devatÃbhaktà sa ceholkÃæ nivÃrayet // Mmk_53.85 // mà tÃvaccitisandÅpaæ kari«yatha v­thà Óramam / yÃvat so maharddhiko hyagra÷ ÓrÃvako muninaurasa÷ // Mmk_53.86 // pradak«iïÅk­tya gurave buddhastrailokyapÆjite / mÆrdhnà praïamya pÃdau ÓÃstuno lokapÆjitau // Mmk_53.87 // (##) tadÃyaæ citidÅpÃrthaæ sarve tatra kari«yatha / ÃdÅptà caityabhÆtÃd bhavi«yati tadà imà // Mmk_53.88 // sarve mà v­thà kurvaæ Óramaæ kevala bho iha / evamuktÃstu te sarve aniruddhena dhÅmatà / ni«aïïà sarvamallÃstu mÃnu«Ãste sanarÃdhipÃ÷ // Mmk_53.89 // mÃnu«ÃïÃmutpanno 'haæ mÃnu«aiÓcÃpi vardhita÷ / bhogairbahuvidhà cÃnyai÷ kalÃÓilpaÓubhodayai÷ // Mmk_53.90 // manu«yÃïÃæ bodhilabdhà me tarumÆle mahÅtale / manu«yÃïÃæ dharmanirdi«Âa÷ sarvasattvopakÃrakam // Mmk_53.91 // ata eva manu«yÃïÃæ cità dÅpÃrthayojità / manu«yo 'haæ sarvabhÆtÃnÃæ agryatvaæ ca samÃgata÷ / manu«yaloke ca ÓÃnti me parinirvÃïaæ tu kalpitam // Mmk_53.92 // ye kecit sarvabuddhà vai atÅtÃnÃgatavartinà / sarve vai manu«yalokre 'smiæ manu«yà dehamudbhavà // Mmk_53.93 // jÃtibodhi tathà cakraæ sÃdharmyaæ carituæ Óubham / ÓÃntiæ samÃviÓet sarve pratyekÃmarhatÃstridhà / mÃnu«Åæ tanumÃÓ­tya gatà ÓÃntimanuttarÃm // Mmk_53.94 // upakÃraæ mayà te«u k­taæ kalpÃmacintikÃm / ÃpaÓcimaæ mayà ÓÃnte ÓÅtÅbhÆte nirodaye / sthÃpità dhÃtavastatra ÓÆnyÅbhÆte mahÅtale // Mmk_53.95 // manu«yÃïÃæ hitÃrthÃya pÆjÃnugrahakÃmyayà / sasurÃsuralokÃnÃæ ­«iyak«agarutmatÃm // Mmk_53.96 // rÃk«asÃæ pretakÆÓmÃï¬Ãæ piÓÃcÃæ pretamaharddhikÃm / sarvÃæÓcaiva bhÆtÃnÃæ sagrahÃÓcaiva mÃtarÃn // Mmk_53.97 // sarvÃæÓcaiva tathà lokÃæ dhÃtvÃcintyÃmasaÇkhyakÃm / sarvaprÃïibh­tÃæÓcaiva pÆjanÃrthÃya dhÃtava÷ / sthÃpità te tadà kÃle ÓÆnyÅbhÆte mahÅtale // Mmk_53.98 // keci dravyÃgatai÷ martyai÷ devarÃjaiÓca cÃparai÷ / pÃtÃlavÃsibhiÓcÃnyai÷ dÃnavendrairmaharddhikai÷ / nÃgarÃjaistathà daityai÷ dhÃtavo me p­thak p­thak // Mmk_53.99 // apah­tya h­tÃrthà ye guïavanto 'tha maharddhikÃ÷ / kari«yanti tadà pÆjÃæ nÅtvà svabhavanaæ puna÷ // Mmk_53.100 // (##) bhavi«yanti na sandeha÷ sarvabuddhà maharddhikÃ÷ / uttamÃdhamamadhyasthà tridhà cittaprasÃdata÷ // Mmk_53.101 // bhavi«yanti te tridhà loke buddhakha¬gararhadgatà / tridhà yÃnaæ tathà loke triprakÃraæ samoditam // Mmk_53.102 // mahÃyÃnÃnuvarïinaæ mÃrgaæ tatkarmÃÓ­tanirgatà / bhavi«yanti tadà loke pratyekÃæ bodhini÷ÓritÃm // Mmk_53.103 // ÓrÃvakÃÓca pare tatra vÅtarÃgamaharddhikà / bhavi«yanti tadà loke tridhà gotravibhÆ«ità // Mmk_53.104 // mahÅpÃlà mahÃbhogà mahÃsaumyÃtha cakriïÃ÷ / divyÃæ mÃnu«asampattÅ÷ anubhÆya ciraæ tadà / kÃlamÃsÃdya ante vai tridhà ÓÃntiæ gatà hi te // Mmk_53.105 // Ãdimadbhi÷ purà buddhai÷ varttamÃnairhyanÃgatai÷ / sarve«Ãæ e«a mÃrgo vai yathÃyaæ samprakÃÓita÷ // Mmk_53.106 // tatra nirvÃïabhÆmà vai ni«aïïÃ÷ sarvadevatà / vibhinnamanasodvignÃ÷ sahagadnadabhëiïa÷ // Mmk_53.107 // evamÃha tadà sarve aho ka«Âaæ hyanityatà / buddhamaharddhikà loke parinirvÃïÃs­tÃpi te // Mmk_53.108 // evamuktÃstu te sarve devarÃjà maharddhikà / ........ tÆ«ïÅmbhÆtÃtha tasthire // Mmk_53.109 // mÃgadhÃnÃæ jane Óre«Âhe kuÓÃgrapurivÃsinÃm / parvataæ tatsamÅpaæ tu vÃrÃhaæ nÃma nÃmata÷ / tatrÃsau dhyÃyate bhik«u÷ guhÃlÅno 'tha paipale // Mmk_53.110 // ÓrÃvako me suto hyagra÷ auraso dharmatodbhava÷ / mahÃkÃÓyapanÃmÃsau ni«aïïo guhavare tadà // Mmk_53.111 // piï¬apÃtaæ tadà bhuktvà ni«aïïaÓcintayet svayam / bahukÃlaæ mayà buddho vandito 'sau mahÃmuni÷ / sÃmprataæ gantumichÃmi svayambhuvaæ taæ narottamam // Mmk_53.112 // kutra và ti«Âhate bhagavÃæ ÓÃkyato munisattama÷ / samanvÃharati tatrastha÷ mahÃkÃÓyapaviprarà// Mmk_53.113 // evaæ samanvÃh­tavÃæ nuæ cittenaiva muninà munim / divyena cak«u«Ã lokaæ sarvalokÃæÓcÃvalokayet // Mmk_53.114 // (##) akani«ÂhÃdyaæ tathà lokÃæ avabhÃsyà lokadhÃtava÷ / sarvÃæ samagrasattvÃkhyÃæ mahÃsÃhasrodbhavodbhavÃm // Mmk_53.115 // ÓrÃvakÃnÃæ gocaraæ yÃvat paÓyate divyacak«u«Ã / ÓÃsanaæ nirv­taæ ÓÃntaæ ÓÅtÅbhÆtaæ nirÃmi«am // Mmk_53.116 // parivÃritaæ samantÃd vai devasaÇghai÷ maharddhikai÷ / manujairnarÃdhipaiÓcÃpi asurairyak«arÃk«asai÷ / sarvabhÆtagaïaiÓcÃpi bodhisattvairmaharddhikai÷ // Mmk_53.117 // mahÃyaÓai÷ ÓrÃvakaiÓcÃpi prÃj¤a÷ dhÆrdharatÃæ gatai÷ / sarÃgairvÅtarÃgaiÓca divyÃryairmanujaistadà // Mmk_53.118 // citÃmÃropitaæ vÅraæ buddhamÃdityabÃndhavam / devadevaæ tadà Óre«Âhaæ munÅnÃæ sattamaæ prabhum // Mmk_53.119 // parivÃrita samantÃd vai bhÆpÃlairdÅpavÃsibhi÷ / t­ïolkairg­hÅtasaæhastai÷ mallaiÓcÃpi manujeÓvarai÷ // Mmk_53.120 // nÃdÅpayituæ samarthà te devatÃbhirnivÃrità / vratinà caivamuktena aniruddhenaiva bhik«uïà // Mmk_53.121 // sÃÓrukaïÂhaæ sa cotk­«ÂÃæ vighu«ÂÃæÓcaiva medinÅm / hÃhÃkÃraravaæ ghoraæ dundubhÅnÃæ ca nÃditam // Mmk_53.122 // divyaæ ­«igaïÃkÅrïaæ apsarÃæ gaïasaæstutam / siddhavidyÃdharÅgÅtaæ kinnarodgÅtaæ ca tad vanam // Mmk_53.123 // madhurÃkÆjitodghu«Âaæ pak«iïÃæ ruditaæ Óubham / citraæ manoj¤avÃditraæ divyamÃnu«yanÃditam // Mmk_53.124 // apsarÃæ gaïasaÇgÅtaæ siddhavidyÃdharocitam / yogibhi÷ sarvata÷ kÅrïaæ abhÆt sÃlavanaæ vanam // Mmk_53.125 // samantÃt pariv­taæ Óre«Âhaæ ÓayÃnaæ munipuÇgavam / tatordhvaæ ni÷Óvasya saÓoko vai vÅtaÓoko // Mmk_53.126 // aÓrubinduæ pramu¤caæ vai Óramaïa÷ kÃÓyapastadà / agraÓrÃvako mahyaæ p­thivyà mÃvartate tadà // Mmk_53.127 // vÃcaæ cÃbhëate k«ipraæ aho ka«Âaæ pravartate / yatra nÃma tathà buddhÃ÷ parinirvatya nÃÓravÃ÷ // Mmk_53.128 // anityaæ du÷khaÓÆnyaæ tu iha tenaiva bhëitam / na d­«Âo me ÓÃÓvato viÓvaæ anyajanmÃnuvartinam // Mmk_53.129 // (##) tatotthÃya tata÷ k«ipraæ magadhÃnÃæ n­patiæ vrajet / ajÃtaÓatruæ du÷khÃrttaæ pit­Óokasamarpitam // Mmk_53.130 // g­haæ tasya tadà gatvà tamuvÃca narÃdhipam / nirv­to 'sau mahÃrÃja sambuddho dvipadottama÷ // Mmk_53.131 // k«ipra yojaya mÃnaæ tu gacchÃmo ÓÃstumantikam / dharaïisthaæ ÓayÃnaæ vai nirjvaraæ gatacetasam / sarvavairabhayÃtÅtaæ sambhogyaæ kÃyasaptamam // Mmk_53.132 // Órutvà tadvacanaæ krÆraæ sudu÷khÅ sau n­pati÷ puna÷ / anta÷ pralÃpaæ krandanta÷ vÃcÃæ bhëe tadà n­pa // Mmk_53.133 // ubhÃbhyÃmapi bhra«Âo 'haæ ÓÃstuno pitarasya ca / sarvairbÃndhavai tyaktvà aviÓvÃsyo 'haæ tathà jane / patito 'haæ ghoranarakaæ ka÷ Óaraïyaæ v­ïomyaham // Mmk_53.134 // paritrÃyasva mahÃvÅra ÓrÃvaka÷ ÓÃstumagraka÷ / mahÃkÃÓyapo mahÃtejà nÃsti me jÅvitaæ iha // Mmk_53.135 // ityevamuktvà tu n­po mukhyo mÃgadhÃnÃæ narÃdhipa÷ / prapatita÷ tatk«aïÃmurvyÃæ agraÓrÃvakapÃdayo÷ / niÓce«Âo mÆrcchitastatra sahasà Óayate mahÅm // Mmk_53.136 // tvaæ kumÃra tadà kÃlaæ ma¤jugho«a maharddhika / samantÃd vicarase lokÃæ sattvÃnugrahakÃmyayà // Mmk_53.137 // citÃmÃropite dehe mama sthÃne vane tadà / mantra tvaæ ni«aïïo 'bhÆd bodhisattvagaïÃv­ta÷ // Mmk_53.138 // maccharÅraæ hi pÆjÃrthaæ tvayà k­tveha mahÅtale / samantÃdÃlokayase bhÆtÃæ ko hi du÷khÅ kamuddharet // Mmk_53.139 // ityahaæ patito bhÆmau kumÃro gambhÅratathyadhÅ÷ / ma¤juÓriyà tha tvayÃvaÓya bhÆpÃlasyÃtidu÷khite // Mmk_53.140 // tatrastho 'pi tvayà tasya tvayaiva vinayino 'sau / bodhisattvÃvagamyo yo na tacchakyaæ maharddhikai÷ / daivatai ­«ibhiÓcÃnyai÷ pratyekÃrhaÓrÃvakai÷ / tatrastha÷ svapnavatpaÓyenma¤jugho«aæ narÃdhipam // Mmk_53.141 // tvayaiva ­ddhimÃvi«Âa÷ sa rÃjà ÓokamÆrcchita÷ / paÓyate 'sau tadà svapne pratyak«aæ ca bÃlinam / kumÃraæ viÓvamÃtmÃnaæ ma¤jugho«a maharddhikam // Mmk_53.142 // (##) vikurvantaæ tathà dharmaæ bodhisattvaæ sabÃlakam / vicitraæ acintyatÃæ ­ddhiæ ma¤juÓrÅ÷ tvatprasÃdata÷ // Mmk_53.143 // avÅcigamanaæ n­pate÷ utthÃnaæ ca sattvaram / vividhÃæ dharmatÃæÓcaiva apÃyaæ nÃÓaÓobhanam // Mmk_53.144 // gatimÃhÃtmyaguïÃæÓcaiva sarvaÓrÃvakavarjitÃm / vistareïa tata÷ k­tvà sÆtrakau k­tyanÃÓanam // Mmk_53.145 // ajÃtaÓatrorn­pate÷ vinodaæ cÃtivistaram / samÃsena idaæ proktaæ vistarÃrthÃrthabhÆ«itam // Mmk_53.146 // vacanaæ sarvabuddhÃnÃæ ÃdimadhyÃvasÃyinÃm / sarvasattvahitÃrthÃya bhëita÷ kalpavistara÷ // Mmk_53.147 // tvaæ kumÃra tadà kÃle ma¤juÓrÅrvaca sarvata÷ / vine«yasi mahÅpÃlÃæ pÃpakarmÃnuvartinÃm // Mmk_53.148 // acintyaæ te ­ddhivi«ayaæ vineyaæ vÃpi acintitam / sarvabhÆtagaïÃæÓcaiva tvaæ vinetà bhavi«yasi // Mmk_53.149 // ityevamuktvà mahÃvÅro buddhÃnÃæ ca mahÃdyutim / ma¤jugho«aæ tadà kÃle ÓuddhÃvÃsoparisthitam / uvÃca vadatÃæ Óre«Âha÷ sambuddho dvipadottama÷ // Mmk_53.150 // bhavi«yasi tvaæ sambuddha÷ bahukalpÃbhinirgatai÷ / acintyairgaïanÃsaÇkhyairmÃnu«airgaïanÃsamai÷ / ma¤judhvajo 'tha nÃmo vai buddhà loke bhavi«yasi // Mmk_53.151 // buddhak­tyaæ tadà k­tvà anupÆrveïa vo sadà / vimocyatha bahuæ sattvÃæ parinirvÃïaæ te bhavi«yati // Mmk_53.152 // ityukta kumÃro vai bÃlarÆpÅ maharddhika÷ / sa dÅrghaæ ni÷Óvasya saævigna÷ karuïÃvi«Âacetasà // Mmk_53.153 // ciramÃlokya sambuddhaæ sÃÓrubindÆn mumÆccacu / sapraïÃmäjalipuÂa÷ ni«asÃda tata÷ puna÷ // Mmk_53.154 // tato k«mÃtalÃdhastha÷ ajÃtÃkhyo n­pottama÷ / praïamya Óirasà vipraæ mahÃkÃÓyapamadbhutam // Mmk_53.155 // vibuddhaÓcetanÃyÃtaæ pÃdau bandya agraïa÷ / ni÷Óvasya ca ciraæ kÃlaæ vistarÃrthaæ nivedya ca // Mmk_53.156 // ni«aïïo n­pate÷ putra÷ ajÃtÃkhyo magadheÓvara÷ / mahÃkÃÓyapaæ tato vavre gacchÃmostaæ citÃlayam // Mmk_53.157 // (##) pÆjitaæ caityabimbasthaæ upakÃrÃrhamÃnu«Ãm / tatrastha÷ ÓrÃvako hyagra÷ ­ddhyà caivamupÃgamam // Mmk_53.158 // tasyotvah­te cittaæ ayuktaæ mama ­ddhiye / padbhyÃæ gantumicchÃmi mahÃcaittaæ samÃgamam // Mmk_53.159 // apaÓcime gati÷ ÓÃstu÷ darÓanÃrthaæ tu mÃgamam / tato 'rdhapathe tasthu÷ saÇghÃrÃte tu sa vratÅ // Mmk_53.160 // yÃvat paÓyate tatra saÇghÃrÃmanivÃsinam / mahallaæ bhik«unavakamumÃyasattvaæ vimohitam // Mmk_53.161 // sa d­«Âvà upasaÇkrÃnta mahallo taæ ciro«iïam / maheÓÃkhyaæ mahÃbhÃgaæ ÓuddhasattvanirÃmayam // Mmk_53.162 // upasaÇkramya taæ vipraæ vanditvà pÃdayostadà / uvÃca taæ mahÃbhÃgaæ svÃgataæ te kimÃgatam // Mmk_53.163 // kutra và yÃsyate k«ipraæ udvigno và kiæ vati«Âhase / uvÃca so taæ ­«iæ taæ bÃlaæ Ãyu«maæ na Órutaæ tvayà // Mmk_53.164 // ÓÃstà vai sarvalokasya sambuddho dvipadottama÷ / pità me agradhÅ÷ buddha÷ pradÅpÃrciriva nirv­ta÷ // Mmk_53.165 // astaæ gato mahÃvÅra÷ ÓÆnyÅbhÆtà hi medinÅ / sarvaÓÆnyÃstathà lokÃ÷ ÓÆnyà bhÆtÃÓca me diÓÃ÷ // Mmk_53.166 // tata÷ prah­«Âo mahallo 'sau viparÅto bÃlacetana÷ / prasahya vacanaæ cÃha nirv­to 'sau pradÅrghaka÷ // Mmk_53.167 // pralambabÃhuratyuccacchatrÃkÃrasamaÓira÷ / asmÃkaæ nÃyako hyagra÷ Óik«ÃÓik«asuvartina÷ // Mmk_53.168 // yathe«Âaæ vicari«yÃmi sÃmprataæ tena nirv­te / ityevamukto mahallena prah­«Âo 'sau maharddhika÷ // Mmk_53.169 // bh­kuÂiæ k­tvà tato vaktre huÇkÃro 'sau prayojayet / ruru«ya tatk«aïÃd vipra÷ bÃsanÃbhÃvito yati÷ // Mmk_53.170 // hanyÃnmahÅtale tatra pÃdÃÇgu«Âhena tatk«aïÃt / sarvaæ pracalità urvÅ parvatoccÃ÷ samo rava÷ // Mmk_53.171 // k«ubhitÃ÷ sÃgarÃ÷ sarve sarve v­k«ÃÓca parvatÃ÷ / kandarà guhavinyastà nÃgarÃjÃÓca devatà // Mmk_53.172 // na«Âà lokà mahÅ tasmiæ kÃle candrabhÃskarau / nivÃtà và tatastasthu÷ ulkÃÓcÃpi papeture // Mmk_53.173 // (##) tato 'sau mantramiti khyÃta÷ ÓrÃvakÃïÃæ kulodbhavam / ekÃk«ara÷ sahuÇkÃra÷ sarvakarmakara÷ Óubha÷ // Mmk_53.174 // asÃdhito 'pi karotye«a jÃpamÃtreïa mantrarà/ sarvaÓastraæstathà stambhaæ vi«aæ sthÃvarajaÇgamam // Mmk_53.175 // sarve«Ãædu«ÂasattvÃnÃæ jÃpamÃtreïa stambhana÷ / karoti karmavaicitryaæ anyÃæÓcaiva viÓe«ata÷ // Mmk_53.176 // prapalÃno mahallakastatra tÆ«ïÅmbhÆto hyato gata÷ / ­ddhyà cÃvarjitastena vinayitvà ca tatk«aïÃt // Mmk_53.177 // ÓrÃvakeïa tadrÃgreïa nÅto 'sau citisannidhau / padbhyÃæ gato hi so bhik«u÷ vÅtarÃgo maharddhika÷ // Mmk_53.178 // gatvÃsau paÓyate tatra munino dehacitÃÓritÃm / anekadhà daivasaÇghaistu mahÃpÆjÃæ pravartitÃm / vividhÃkÃravaropetÃæ sarvÃkÃrasubhÆ«itÃm // Mmk_53.179 // citÃmÃropitaæ dehaæ munino gautamasya vai / d­«Âvà tu taæ mahÃbhÃgaæ mahÃkÃÓyapamadbhutam // Mmk_53.180 // sarve te vÅtado«Ã vai bhik«avaÓca maharddhikÃ÷ / sarve devagaïà bhÆtÃ÷ hÃhÃkÃraæ pramu¤cya ca / Ãkrandya ca mahacchabdaæ ravaæ cÃpi suÓokajam // Mmk_53.181 // pratyudgamya tata÷ sarve devanÃgà maharddhikÃ÷ / uvÃca taæ mahÃbhÃgaæ vandasva dvipadottamam // Mmk_53.182 // tavaicodÅk«aïaæ taæ viÓvà devasaÇghà samÃnu«Ã÷ / sarve bhÆtagaïÃÓcaiva ­«ayak«anarÃdhipÃ÷ / pitÃdÅpanataæ ni«Âhà aÓaktà dÅpayituæ citÃm // Mmk_53.183 // tato 'sau vÅtado«astu mahÃbhogo maharddhika÷ / k­tvà pradak«iïaæ bÃhu bahudhÃnusm­tya tathÃgatam / citÃnte antime bhÃge vandate 'sau maharddhika÷ // Mmk_53.184 // ÃryasÅæ ca tadà droïÅæ bhitvà pÃdau vinirgatau / vanditvà pÃdayormÆrdhnà parÃm­Óya puna÷ puna÷ // Mmk_53.185 // udvÅk«ya bahudhà tatra caraïau munivare varau / pravi«Âà bhÆyasastatra ÃyasÅæ droïimÃÓritau // Mmk_53.186 // ni«aïïo 'sau tatotthÃya vÅtarÃgo maharddhika÷ / parivÃro 'tha arhantai÷ vÅtarÃgairmaharddhibhi÷ // Mmk_53.187 // (##) rÃjà mÃgadho mukhya÷ Ãgato 'sau citÃntike / anupÆrvyà tathà yÃnai÷ hastyaÓvarathavÃhanai÷ // Mmk_53.188 // mahÃsainyà tha bhÆpÃlÃ÷ sarve savalavÃhanÃ÷ / Ãgatà vandituæ tatra muniæ ÓÃkyamuniæ tadà // Mmk_53.189 // ÓayÃnaæ bhÆtale ÓÃnte prÃnte 'raïye ......... / nadyà hiraïyavatÅtÅre caitye makuÂabandhane // Mmk_53.190 // ÓÃntadhÃtusamÃvi«Âe bhÆtakoÂisamÃs­te / mÃgadho n­patistatra mahÃsainyasamÃgata÷ // Mmk_53.191 // so 'pi paÓyati taæ divyaæ vividhÃkÃrace«Âitam / mahÃnuÓaæsaæ prabhÃvaæ ca ÃÓcaryaæ bhuvi maï¬anam // Mmk_53.192 // caittadehajaæ tatra citÃmÃropitaæ munim / Ãnando nÃmato bhik«u÷ suÓaik«e paricÃraka÷ // Mmk_53.193 // yameva manujaæ Óre«Âhaæ vatsalo me sadà rata÷ / bhavi«yati tadà kÃle Ãrtte viklabamÃnasa÷ // Mmk_53.194 // mahÃkÃÓyapaæ tato gatya pÃdayornipatito bhuvi / evaæ covÃca du÷khÃrta÷ vepathunte sagadgada÷ // Mmk_53.195 // adya me nirv­ta÷ ÓÃstà anÃtho 'haæ sa sÃmpratam / satimelayanaæ trÃïaæ tvameva parikÅrttita÷ // Mmk_53.196 // tenaiva municandreïa vyÃk­to 'haæ tavÃntike / sarvakleÓaprahÃïÃæ tu arhatvaæ tvamantike // Mmk_53.197 // rÃtryÃæ paÓcime yÃme nirdi«Âaæ tena jinena vai / vriyate tubhya nityaæ vai mayaiva parinirv­ta÷ // Mmk_53.198 // buddha k­tyÃrtha tubhyaæ vai k­taæ tena hitai«iïà / mayÃpi du÷khita÷ tyaktvà ÓÃntiyÃto mahÃmuni÷ // Mmk_53.199 // aniruddho nÃmato dhÅmÃæ samÃÓvÃsayati taæ yatim / mà rodantathà Óocaæ mà Óokaæ ca samÃviÓa / mà vraja kutra vasthÃnaæ etameva samÃÓraya / e«a eva bhavecchÃstà nirv­te lokacak«u«e // Mmk_53.200 // muninà vyÃk­to hyatra buddhak­tyaæ kari«yati / vayaæ ca bhavatà sÃrdhaæ anuyÃsyÃma kÃÓyapam // Mmk_53.201 // ­ddhimÃtraæ mahÃbhÃgaæ tejavantaæ mahÃdyutim / dvitÅyamiva ÓÃstÃraæ pratibimbaæ mahÅtale // Mmk_53.202 // (##) mahÃkÃÓyapamukhyaæ tu ÓrÃvakÃïÃæ maharddhikam / ti«Âhantaæ dhriyamÃïaæ vai mà Óokaæ cettu vai k­thà // Mmk_53.203 // evamÃlÃpina÷ sarve karuïÃvi«Âà maharddhikà / vÅtarÃgà mahÃyogà muniputrà ni«aïïavÃm // Mmk_53.204 // citÃmÃdÅpito taistu mallaiÓcÃpi narÃdhipai÷ / ÃdÅpte tu samantà vai bhasmÅbhÆtaæ tu taæ citam // Mmk_53.205 // taæ d­«Âvà devasaÇghà tu bhogavanto mahoragÃ÷ / ÓÃntaye taccitÃsthÃnaæ candanodakavÃriïà // Mmk_53.206 // mahÃvar«aæ pramu¤cantà sthità bhÆyo 'tha tatk«aïÃt / mahÃpu«paughamuts­jya punareva mahÅtale // Mmk_53.207 // Ãgatà tatk«aïÃt sarve jinadhÃtuæ supÆjanà / sarve parasparaæ yuddhaæ kartumÃrabdha tatk«aïÃt // Mmk_53.208 // brahmÃdyà ÓakrayÃmÃÓca sarvadevagaïÃstathà / nivÃrità vÅtarÃgaistu ÓrÃvakaiÓca maharddhikai÷ // Mmk_53.209 // mahÃkÃÓyapena vibhajyaæ vai dhÃtavo jinamÆrtijà / stokastokÃni dattÃni pÆjanÃrthÃya sarvata÷ / tridhà yÃnaparÃv­ttiæ ni«ÂhÃÓÃnti ca kÃraïÃt // Mmk_53.210 // mahÃkÃÓyapastadà yogÅ vÅtarÃgo maharddhika÷ / cintayÃmÃsa taæ bodhyaæ mahallakasya abhëitam / mÃhaiva pravacanaæ k­tsnaæ dvÃdaÓÃÇgaæ sukhodayam // Mmk_53.211 // sÆtravinayÃbhidharmaæ vai dhÆmakÃlikatÃæ vrajet / astaæ yÃte mÃhavÅreæ vipralopo bhavi«yati // Mmk_53.212 // saÇgÃtavyamimaæ k­tsnaæ vacanaæ buddhabhëitam / gacchÃma÷ sahitÃ÷ sarve vÅtarÃgà maharddhikÃ÷ / mÃgadhÃnÃæ puraæ Óre«Âhaæ rÃjÃkhyaæ nagaraæ Óubham // Mmk_53.213 // kuÓÃgrapure ramye parvate suÓiloccaye / vaiÓÃlyÃæ ca Óubhe deÓe caitasthÃne suÓobhane // Mmk_53.214 // evamprakÃrà hyanekÃæÓca ÓÃsanÃrthaæ tu kÃraïÃt / mallà palÃyina÷ sarve cakrire sa maharddhikà // Mmk_53.215 // tasmiæ kÃle yugÃnte vai astaæ yÃte mayà tu vai / mahÅpÃlà bhavi«yanti parasparavidhe ratà // Mmk_53.216 // (##) bhik«avo bahukarmÃntà sattvà lobhamÆrcchità / aÓrÃddhà yugÃnte vai upÃsakopÃsikÃstathà / parasparavadhÃsaktÃ÷ parasparagave«iïa÷ // Mmk_53.217 // chidraprahÃriïo nityaæ savraïà do«adastathà / bhik«avo hyasaæyatÃstatra munirastaæ gate yuge // Mmk_53.218 // sthÃpità rak«aïÃrthÃya ÓÃsanaæ bhuvi me tadà / a«Âau maharddhikà loke vÅtarÃgà nirÃÓravÃ÷ // Mmk_53.219 // arhanta÷ tadà jye«Âhà rÃhulÃdyà prakÅrttità / te«Ãæ darÓanaæ nÃsti tasmiæ kÃle yumÃdhame // Mmk_53.220 // amoghaæ darÓanaæ te«Ãæ siddhikÃle tu mantriïÃm / mayÃtra sthÃpitÃ÷ sarve ­ddhimantro maharddhikÃ÷ // Mmk_53.221 // praïihitaæ mayà te«Ãæ daï¬akarmamahÃyaÓÃm / Ãj¤ollaÇghanaæ te«Ãæ ki¤cicchi«yà vyatikrame // Mmk_53.222 // ti«Âhadhvaæ yÃvat saddharmaæ bhÆtakoÂiæ nirÃmi«am / mama vÃkyamidaæ puïyaæ yÃvad ghu«yate tale // Mmk_53.223 // tata÷ ÓÃntà nirÃtmana÷ parinirvÃtha nirÃÓravÃ÷ / bhavi«yati tadà kÃle ÓÃsanÃntarhite munau // Mmk_53.224 // bhik«Ãbhik«ukÃ÷ sarve bhik«uïyaÓca sumatsarÃ÷ / tarkukÃ÷ kutsità nityaæ paribhÆtà tadà yuge // Mmk_53.225 // susthità ÓÃsane mahyaæ g­hadÃragave«iïa÷ / upÃsakÃÓca tadà kÃle paradÃrasadÃratÃ÷ sadà // Mmk_53.226 // cihnamÃtraæ tadà saæj¤Ã pariÓe«veva caturvidhe / vairÃbhyÃsaratÃ÷ sarve parasparaviheÂhakÃ÷ // Mmk_53.227 // tÅrthikà krÃntabhuyi«Âhà sarvÃkrÃntà ca medinÅ / bhavi«yanti tadà kÃle dvijavarïaratà janà // Mmk_53.228 // mithyÃcÃrà tathà mƬhà prÃïihiæsÃratà narà / mayà tu parinirvÃïo vyÃk­to 'yaæ kalau yuge // Mmk_53.229 // bahunÃryà narÃÓcaiva paradÃraratÃ÷ sadà / akuÓale«u ratÃ÷ sarve kuÓalÃrthÃrthavarjitÃ÷ / bahusattvà bhavi«yanti mayi ÓÃntagate bhuvi // Mmk_53.230 // (##) mamaitaccharÅrapÆjà tu devasaÇghà mahojasà / manu«yÃÓcaiva mahÃtmÃno yak«abhÆtagaïÃstathà / asurà atha gandharvà kinnarÃÓca maharddhikÃ÷ // Mmk_53.231 // garu¬Ã atha gandharvà rÃk«asà ­«ayastathà / siddhà yoginaÓcaiva ..... mahojasà // Mmk_53.232 // vividhÃkÃrasattvÃstu vividhÃæ gatiyonijÃ÷ / bhavasÆtranibaddhÃstu cchinnabandhanadhÅmatà // Mmk_53.233 // kari«yati tadà pÆjÃæ ÓarÅre 'smiæ gatijvare / nadÅhiraïyavatÅtÅre yamakaÓÃlavane vane // Mmk_53.234 // caitye makuÂabandhe tu mallÃnÃmupavartane / parinirv­te ca tatrÃhaæ ÓÃntiæ gacched bhayavarjitÃm // Mmk_53.235 // mamaitad dhÃtu saÇg­hya h­yamÃïai÷ paraistadà / devaiÓca rasuraiÓcÃpi sarvabhÆtagaïaistathà / vibhajya sa p­thag bhÃge«u vyastaæ kÃrità abhÆt // Mmk_53.236 // manu«yarÃjà mahÃsainya÷ ajÃtÃkhyo mÃgadhastadà / prarthayÃmÃsa sarve«Ãæ ÓrÃvakÃæ sumaharddhikÃm // Mmk_53.237 // mamÃpyak­tapuïyasya piturmaraïakÃriïa÷ / abhyuddharatha mahÃtmÃnaæ du÷khitaæ patitaæ tu mÃm // Mmk_53.238 // tato 'grya÷ ÓrÃvako dhÅmÃæ buddhasya sutamaurasa÷ / mahÃkÃÓyapeti vikhyÃta÷ prajÃnÃæ hitakÃraka÷ // Mmk_53.239 // taæ tu d­«ÂvÃtha vaiklabyaæ ajÃtÃkhyÃsya dhÅmata÷ / samanvÃharati tatkÃlaæ ­ddhyà caivamadhi«Âhayet // Mmk_53.240 // bhÃgaikaæ g­hïayÃmÃsa sadhÃtÆnÃæ jinani÷ÓritÃm / anyedapah­tÃdanyai÷ bhogibhiÓca mahÃbalai÷ // Mmk_53.241 // anyonyarabhasÃt k«obhaæ k­tvà caiva parasparam / nÅtvà dhÃtuæ tadÃkÃÓai÷ svag­haæ cÃpi tasthute // Mmk_53.242 // mahÃkÃÓyapo tadà bhik«u÷ agraÓrÃvaka÷ tadà muni÷ / cintayÃmÃsa ......... // Mmk_53.243 // aho ka«Âaæ manu«ye«u ÓÆnyo 'yaæ bhuvi maï¬ale / buddhai÷ pratyekabuddhaistu ÓrÃvakaiÓca maharddhikai÷ // Mmk_53.244 // ÃlokahÅnà sattvà vai bhavacÃrakacÃriïà / te du÷khÃæ vividhÃæ tÅvrÃæ anubhavi«yati te ciram // Mmk_53.245 // (##) dhÃtuæ pÆjayitvà tu lokanÃthasya tÃpine / anubhavi«yanti te saukhyaæ devalokamanalpakam // Mmk_53.246 // rÃjyaæ ca matha bhogÃæÓca mantrasiddhisudurlabhÃm / prÃpsyanti vividhÃkÃrÃæ vicitragatice«ÂitÃm // Mmk_53.247 // lokasyÃgrà sampadÃmi«ÂÃæ tridhà mok«abhÆ«itÃm / pÆjayitvà tu dhÃtÆnÃæ prÃpnuyÃt siddhimuttamÃm // Mmk_53.248 // evaæ cintayitvà tu brÃhmaïa÷ lokaviÓruta÷ / ÓrÃvako munivare jye«Âha÷ kÃÓyapo nÃma nÃmata÷ // Mmk_53.249 // saÇg­hya ca tadà dhÃtuæ saæbibhartti tadà bhuvi / stokaæ datvÃjÃtÃkhye mÃgadhasyaiva yatnata÷ // Mmk_53.250 // evaæ narÃdhipe«u sarve«u a«Âe«vapi mahÃdyuti÷ / sarvebhya÷ sarvato dadyÃcchrÃvako 'sau mahÃtmana÷ // Mmk_53.251 // punareva bhavastasthau anityasaæj¤amabhÃvata÷ / ÓocayÃmÃsa sattvÃnÃæ karuïÃvi«Âena cetasà // Mmk_53.252 // rodi«yanti ciraæ sattvà kalpÃæ bahuvidhÃæ tathà / saddharmintardhite loke ÓÃstuno ÓÃkyapuÇgave / saÇgÃtavyamimaæ vÃcyaæ mÃhaivaæ dhÆmakÃlikam // Mmk_53.253 // tato 'bhyutthitavÃæ vÅra÷ prabhÃvÃm­tacetasa÷ / ÃmantrayÃmÃsa mantrajendraæ ajÃtÃkhyaæ narÃdhipam // Mmk_53.254 // gacchÃmo rÃjag­haæ nagaraæ ÓÃstuÓÃsanasatk­thà / gÃthakumbhasuvinyastÃæ dhÃtuæ prak«ipya yatnata÷ // Mmk_53.255 // te 'tra pÆrveïa ÃyÃtà k«ipraæ rÃjag­haæ tadà / sthÃnaæ veïuvanaæ prÃpya sthÃpayÃmÃsa jinodbhavÃm // Mmk_53.256 // stÆpaæ mahÃdbhutaæ k­tvÃsau lokanÃthasya tÃpine / pÆjayÃmÃsa taæ stÆpaæ vividhÃkÃrabhÆ«aïai÷ // Mmk_53.257 // mÃlyacÅvaracchatraiÓca cÆrïagandhaistu dhÆpanai÷ / chatrai÷ patÃkairvicitraiÓca ghaïÂÃmÃlyavilepanai÷ / anekÃkÃravicitraistu dÅpamÃlÃbhi sragmibhi÷ // Mmk_53.258 // pÆjÃæ k­tvà mahÅpÃla praïÃmagatacetasa÷ / mÆrdhnà praïamya taæ stÆpaæ praïidhiæ cakrire tadà // Mmk_53.259 // lokÃgraæ pÆjayitvà tu yanmayà kuÓalaæ bahu / anekatÃthÃgatÅpÆjÃæ prÃpnuyÃhamacintiyà // Mmk_53.260 // (##) utthÃya tato rÃjà mahÃkÃÓyapamabravÅt / aÓru samparÃm­jya bëpÃkulitalocana÷ / k­pÃvi«Âah­daya÷ pitaraæ saæsmaret tadà // Mmk_53.261 // Ãryo me mahÃprÃj¤a÷ sÃk«ibhÆto bhavasva mÃm / yanmayà kÃritaæ pÃpaæ niyatÃvÅciparÃyaïam // Mmk_53.262 // tÃd­Óaæ dharmarÃjaæ tu ÓÃsturvacanapathe sthitam / ghÃtayitvà tu taæ pitaraæ na Óaknomi vinoditum // Mmk_53.263 // kalyÃïamitra Ãryo me dharmÃrthaæ de«Âumarhati / evamukto mahÃtmÃsau agraÓrÃvakau jine / kÃÓyapo nÃmata÷ dhÅmÃæ imaæ vÃcamudÅrayet // Mmk_53.264 // mà bhai«Âa mahÃrÃja k­taæ te kuÓalaæ bahu / asti te janmino 'bhyÃsa÷ anekaÓatadhà purà / buddhÃnÃmanutpÃdà pratyekajinasambhava÷ // Mmk_53.265 // nagaryÃæ vÃrÃïasyÃæ Óre«Âhiputra abhÆt tadà / aj¤ÃnÃd bÃlacÃpalyÃd rathyÃyÃæ niryayau tadà // Mmk_53.266 // sa eva bhagavaæ tatra pratyekajinamÃgata÷ / bhik«ÃrthÅ hiï¬ate tatra lokÃnugrahakÃmyayà // Mmk_53.267 // bÃlasya d­«Âvà taæ prasannagatamÃnasam / pÃdayornipatya papraccha kiæ kari«yasi tairbhik«u // Mmk_53.268 // tÆ«ïÅmeva sthito bhagavÃæ kha¬gakalpamasambhava / tadà tena tu bÃlena cÅvare g­hyamasthita // Mmk_53.269 // gaccha gaccha imaæ Óre«Âhaæ mandiraæ dhvajabhÆ«itam / asmÃkametadÃvÃsaæ pÃdau prak«Ãlya bhok«ase / bhuæk«va k«ipraæ yathÃkÃmaæ krŬi«yÃmo yathe«Âata÷ // Mmk_53.270 // tato 'sau vÅtado«astu trimalÃntakaghÃtaka÷ / anÆpÆrveïa yayau tatra parÃnugrahatatpara÷ / gatvà dvÃramÆle 'smiæ sthita eva mahÃdyuti÷ // Mmk_53.271 // tatastena tu bÃlena praviÓitvà amba ucyate / dehi bhak«a mayà amba bhik«ÃæÓca vividhÃæ bahÆm // Mmk_53.272 // mitro me hyÃgato hyatra pÃæsukrŬanakaÓcirÃt / modi«yasi ciraæ tena ti«Âhate dvÃramÃgata÷ // Mmk_53.273 // (##) tadà sa tvaramÃnà tu dvÃraæ niryayu tatk«aïÃt / paÓyate taæ mahÃbhÃgaæ ÓÃntave«aæ maharddhikam // Mmk_53.274 // tadà sà k«ipramÃgatya g­hÅtvà bhÃjanaæ Óubham / suprak«Ãlya tato hastau ....... // Mmk_53.275 // g­hÅtvà odanaæ cauk«amanekarasabhÆ«itam / vividhÃkÃrabhak«ÃæÓca bhÃjane nyasya rÃjate // Mmk_53.276 // Ãgamya ca tadà k«ipraæ pÃtre nivedya ca / pÃdayornipatità sà tu sasutà dharmavatsalà // Mmk_53.277 // g­hÅtvÃsau piï¬apÃtaæ tu ÃkÃÓe abhyagacchata / tato 'sau jvalamÃnastu dÅpamÃleva d­Óyate // Mmk_53.278 // tena te«Ãæ vÃciko dharma vidyate kha¬gacÃriïÃm / prabhÃva ­ddhisattvÃnÃæ darÓayanti mahÃtmana÷ // Mmk_53.279 // atikÃruïikà te 'pi sattvebhyo gatamatsarÃ÷ / paralokÃrthaæ tu sattvebhya÷ ­ddhiæ sandarÓayanti te // Mmk_53.280 // tena karmavipÃkena mÃtrayà saha bÃlaka÷ / pa¤cajanmasahasrÃïi devatvamatha kÃrayet // Mmk_53.281 // devÃnÃæ devarÃjÃsau sà eva jananÅ abhÆt / amanu«yÃïÃæ cakravarttitvaæ manujeÓa abhÆt tadà // Mmk_53.282 // anubhÆya ciraæ saukhyaæ bimbisÃrasuto iha / yaste Ãkar«ito bhagavÃæ cÅvarÃnte 'tha g­hya ca // Mmk_53.283 // vÃcà durbhëità uktà bhik«uvÃdena codita÷ / pÃæsukrŬanako mahyaæ bhavasveti purà tadà // Mmk_53.284 // vÃco gatasya karmasya ani«Âasya kaÂukasya ca / tÅvraæ pratÃpanÃdu÷khaæ anubhÆya ciraæ bahu / narake patito ghore anÅpsako du÷khadu÷saham // Mmk_53.285 // karmapÃÓÃnubaddhÃstu sattvà gacchanti durgatim / hasadbhi÷ kriyate karma rudadbhiranubhÆyate // Mmk_53.286 // pÆrvaæ bÃliÓabhÃvena pratyekajinatÃpine / vÃcà niÓcÃrità du«Âà tasya karmasya Åd­Óam // Mmk_53.287 // narakebhya÷ vyasitvà tu manu«yatvamihÃgata÷ / nÃrake cetanà hyÃsÅd vipÃkajÃte narÃdhipa // Mmk_53.288 // (##) tena tÅvreïa ro«eïa jÅvità te dvatapÆrvikÃm / pÆrvikÃæ vÃsanÃæ sm­tvà pratyekajinacÃriïÅm / sammukhaæ darÓito buddha÷ pÆjyaÓcaivamakÃrità // Mmk_53.289 // tenaiva hetunà hyÃsÅd rÃjyatvamiha kÃraya / evaæ veïuvane te«Ãæ anyonyà saælaped bhuvi // Mmk_53.290 // ekaÓca agraÓi«yo me dvitÅya÷ sa narÃdhipa / praïamya Óatadhà stÆpaæ svag­heïaiva yayau tadà // Mmk_53.291 // tato 'sau Ói«yamukhyairme pippalÃguhavÃsina÷ / sannipÃtya muniæ sarvÃæ vÅtarÃgÃæ maharddhikÃm // Mmk_53.292 // dvÃdaÓÃÇgaæ pravacanaæ k­tsnaæ vinayaæ caivamagÃyata / tanmayà kathito dharma÷ pÆrvaæ jinavaraistathà // Mmk_53.293 // sa tena Ói«yavarÃgreïa triprakÃraæ samÃdiÓet / grathanaæ sÆtrabhedeva vinaye vÃbhidharmata÷ // Mmk_53.294 // t­bandhÃnmocayet sattvÃæ trido«Ãæ cÃpi Óo«ayet / t­du÷khÃnmuktavÃæ dhÅra÷ triyÃnaæ sthÃpayet tadà // Mmk_53.295 // ÓÃsanÃrthaæ tu buddhÃnÃæ kÃrayi«yati agradhÅ÷ / mahÃrÃjÃjÃtavikhyÃto mÃgadheyo narÃdhipa÷ // Mmk_53.296 // yÃvadÃdaÇgaparyantaæ vÃraïasyÃmatatparam / uttareïa tu vaiÓÃlyÃæ rÃjà so 'tha mahÃbala÷ // Mmk_53.297 // bhavi«yati na sandeha÷ ÓÃsanÃrthaæ kari«yati / tvayà kumÃra nirdi«Âa÷ vyÃk­ta÷ ÓÃntimuttame // Mmk_53.298 // tasyÃpi suto rÃjà ukÃrÃkhya÷ prakÅrttita÷ / bhavi«yati tadà k«ipraæ ÓÃsanÃrthaæ ca udyata÷ // Mmk_53.299 // tadetat pravacanaæ ÓÃstu likhÃpayi«yati vistaram / pÆjÃæÓca mahatÅæ k­tvà diksamantÃnnayi«yati // Mmk_53.300 // na cÃsya durgatiæ cÃsya deve«Æpapatsyate / viæÓad var«Ãïi triæÓacca pit­ïà saha janmina÷ // Mmk_53.301 // velÃyÃmardharÃtre tu pa¤catvaæ yÃsyate tadà / gotrajenaiva rogeïa abhibhÆto 'sau bhavi«yati // Mmk_53.302 // mahÃrogeïa du÷khÃrtta÷ divasÃni «a¬viæÓati / samastavyÃdhigrasto 'sau vividhÃkÃramÆrchita÷ // Mmk_53.303 // (##) cyuto 'sau narapati÷ k«ipra deÓe«Æpapatsyate / niyataæ prÃpsyate bodhi so 'nupÆrveïa yatnata÷ // Mmk_53.304 // ete cÃnye ca bahava÷ atÅtà ye 'pyanÃgatà / k­tvà tu vividhÃæ kÃrÃæ pratyekajinatÃpi«u // Mmk_53.305 // i«ÂÃæ viÓi«ÂÃæ sampattiæ divyÃmÃnu«ikÃæstathà / te 'nupÆrveïa gacchanti ÓÃntiæ nirjarasampadam // Mmk_53.306 // hÅnotk­«ÂarÃjÃno madhyamÃÓca narÃdhipÃ÷ / Ãdye tu yuge kathità nahu«Ãdyà pÃrthivÃdaya÷ // Mmk_53.307 // budhaÓukrodayo nityaæ mantrasiddhà narÃdhipà / ÓÃntanuÓcitrasucitraÓca pÃï¬avà sanarÃdhipÃ÷ // Mmk_53.308 // yÃtavà vÃrayatyÃÓca ri«iÓÃpÃstamitrà tadà / kÃrttika÷ kÃrttavÅryo 'sau daÓarathadÃÓarathÅ purà // Mmk_53.309 // arjuna÷ siddhamantrastu dvidroïasuto 'para÷ / aÓvatthÃmà paro mantrÅ sÃdhayÃmÃsa mantrarà// Mmk_53.310 // ÓÃstumÆrjitamantrÃstrai÷ k«mÃpatyaæ kÃrayet tadà / samantÃt tri«u dvÅpe«u jambÆdvÅpagatà tadà // Mmk_53.311 // devakÃrÃæÓcaiva mantrÃïi pÃrthivÃdaya÷ / te 'pi tÃthÃgatiæ pÆjÃæ anumodyà diviæ gatÃ÷ // Mmk_53.312 // buddhatvaniyatà te 'pi kecit pratyekayÃnikà / ÓrÃvakatvaniyatà kecit sarve te mok«aparÃyaïÃ÷ // Mmk_53.313 // kÃlavyasthÃnurÆpeïa Ãyu«aÓca vikalpate / uttamà dÅrghamÃnu«ye madhyà madhyamake tathà // Mmk_53.314 // antime tu yuge ka«Âe kaliprÃpte yugÃdhame / + + + + + + + + + + pÃrthivà tu kalipriyÃ÷ // Mmk_53.315 // anyo 'nya vairasaæsaktà parasparavihe¬hakÃ÷ / nÅcotpattimÃyÃtÃ÷ ÓastrasampÃtam­ttava÷ // Mmk_53.316 // Óastraprav­ttisamutsÃhà paradÃrÃbhiratastadà / bhavi«yanti na sandeha÷ bhÆpÃlà lokakutsitÃ÷ // Mmk_53.317 // dhÆrtà nik­«ÂakarmÃïa÷ anÃryà matsariïastathà / bhavi«yanti tadà kÃle madhye dvÃparayo kalau // Mmk_53.318 // saæk«epeïa tu vak«yÃmi kumÃrastaæ nibodhata / vartamÃne tu yatkÃle pÃrthivà bhuvi maï¬ale // Mmk_53.319 // (##) te«Ãæ tu rÆpacihnÃni varïataÓca nibodhatÃm / prasenajit kosalo rÃjà bimbisÃrastathÃpara÷ // Mmk_53.320 // udayana÷ k«atriyaÓre«Âha÷ ÓatÃnÅkasamudbhava÷ / subÃhu÷ sudhanakhyÃto mahendracandrasamastathà // Mmk_53.321 // licchavÅnÃæ tathà jÃta÷ siæho vaiÓÃlyamudbhava / udÃvidyotamudyotamahÃsenaÓca kathyate // Mmk_53.322 // ujjayanyÃæ tathà caï¬a÷ kapilÃhve pure n­pa÷ / rÃjà ÓuddhodanaÓcaiva vairÃÂÃkhyo mahÃbala÷ // Mmk_53.323 // ityete k«atriyÃ÷ proktà mahÅpÃlÃ÷ ÓÃstu pÆjakÃ÷ / sammukhaæ buddha paÓyanti ÓÃkyasiæhe narottamam // Mmk_53.324 // dharmaæ Órutvà tataste 'pi ciraæ prÃpsyanti sampadÃm / niyataæ mok«akÃmÃstu ÓÃntiæ prÃpsyanti te 'pi tÃm // Mmk_53.325 // ityete lokavikhyÃtà bhÆpÃlà k«itimaï¬ale / varïata÷ k«atriya÷ prokta÷ cihnato nÃmasaj¤ita÷ // Mmk_53.326 // pÆjayi«yati te vÃkyaæ mayaiva kathitaæ bhuvi / tvayaiva vyÃk­to loke kumÃro bÃlarÆpiïa÷ // Mmk_53.327 // ajÃtÃkhyo nÃmasau niyataæ bodhiparÃyaïa÷ / mayi var«aÓate parinirv­te bhuvi maï¬ale // Mmk_53.328 // nirÃloke nirÃnande aj¤Ãnatamasà v­te / bhavi«yati tadà ÓÆnyà medinÅ jinavarjità // Mmk_53.329 // tasmiæ kÃle mahÃghore kusumÃhve nagare tadà / aÓoko nÃma vikhyÃta÷ pÃrthivo bhuvi pÃlaka÷ / tÅvrakÃrÅ saro«Å ca nirgh­ïo 'sau bhavet tadà // Mmk_53.330 // kalyÃïamitramÃtramya vÅtarÃgaæ maharddhikam / bhik«uæ ÓÅlasampannaæ nijvaraæ gatacetasam / pÆrvavÃsanahetuæ ca pÃæÓudÃnaæ maharddhikam // Mmk_53.331 // niyataæ k«etrasampannaæ pÃrthivo 'sau mahÃdhana÷ / dharmÃdharmavicÃrÅ ca sagh­ïÅ kÃruïiko hi sau // Mmk_53.332 // hetumuddhÃÂayÃmÃsa vÅtarÃgo maharddhika÷ / tvayà hi n­pate÷ pÆrvaæ aj¤ÃnÃd bÃlacÃpalÃt // Mmk_53.333 // jine ÓÃkyasiæhasya pÃæsu a¤jalinà tadà / pÃtre bhasme prati«ÂhÃpya prÃptà sampattayo divi // Mmk_53.334 // (##) devalokaæ vyavitvà tu pit­lokamihÃgatam / bhuæk«va rÃjyaæ mahÅpÃla jambÆdvÅpaæ sakÃnanam // Mmk_53.335 // ÃrÃdhya mantraæ yak«asya jambhalasya mahÃtmane / tato bhÆtaratha÷ siddha÷ k«itipaÓca mahÃtmana÷ // Mmk_53.336 // yak«Ãstasya ti«Âhante Ãj¤o dÅk«itamÃnasÃ÷ / nÃgÃÓcaiva ti«Âhante bhavyÃ÷ kiÇkarahetava÷ // Mmk_53.337 // evaæ maharddhikà dharmÃtmà balacakrÅ abhÆt tadà / yathe«Âagamanaæ tasya ni«eddhà na kvacid bhavet // Mmk_53.338 // pÆvasthÃpitakÃrye tu jinÃnÃæ dhÃtuvarà bhuvi / nagare rÃjamukhye tu vane veïuvane tadà // Mmk_53.339 // g­hya dhÃtudhare dhÃtuæ kuÓalÃlambanamÃnasa÷ / pÆjayÃmÃsa taæ stÆpaæ yathà paurÃïamakÃraya // Mmk_53.340 // g­hyantaæ dhÃtukumbhaæ tu vibhajya Óatadhà puna÷ / k«aïenaikena medhÃvÅ yak«ÃïÃmÃj¤ÃvinirdiÓet // Mmk_53.341 // jambÆdvÅpa imaæ k­tsnaæ stÆpÃlaÇk­tabhÆ«aïam / kÃrayantu bhavanto vai dhÃtugarbhÃæ vasundharÃm // Mmk_53.342 // Ãj¤ÃpratÅcchate yak«Ã÷ ardharÃtre tu yatnata÷ / amÃnu«eyaæ k­tiæ k­tvà ÓilÃya«ÂyocchritÃæ bhuvi // Mmk_53.343 // anekastambhasahasrÃïi ropayÃmÃsa te tadà / pÆjanÃrthaæ tu caityÃnÃæ cihnabhÆtaæ ca dehinÃm // Mmk_53.344 // k­tvà tu vividhÃæ stÆpÃæ lokanÃthebhya tÃpi«u / k«aïenaikena te yak«Ã n­pate 'ntikamÃgatÃ÷ // Mmk_53.345 // praïipatya tato mÆrdhnà vÃcà niÓcÃraguhyakÃm / yathÃj¤ataæ k­taæ sarvaæ kiæ na paÓyasi bhÆte // Mmk_53.346 // tato 'sau pÃrthiva÷ k«ipraæ Ãruroha rathaæ tadà / vividhÃkÃrapÆjÃrthaæ anekÃkÃraÓobhanÃm // Mmk_53.347 // käcanaæ rÃjataæ tÃmraæ vividhÃæstÆpabhÆ«aïÃm / tato bhÆtarathaæ k«ipraæ pÆrayÃmÃsa pÃrthiva÷ // Mmk_53.348 // k«aïenekana taæ deÓaæ yatra te dhÃtudharà jinà / vicitrÃkÃrapÆjÃbhi÷ pÆjayeta narÃdhipa÷ // Mmk_53.349 // (##) Óobhane medinÅæ k­tsnÃæ jinadhÃtudharaistadà / praïidhiæ cakrire rÃjà dharmÃÓoko mahÃtmavÃn / anena kuÓalÃrthena buddho bhÆmÃmanuttara÷ // Mmk_53.350 // evaæ viditvà mahÃtmÃsau dharmÃÓoko narÃdhipa÷ / m­to 'sau devatÃæ yÃti niyataæ bodhiparÃyaïa÷ // Mmk_53.351 // aÓÅtivar«Ãïi saptaæ ca pÆjaye dhÃtuvarÃæ bhuvi / jÅved var«aÓataæ sÃrdhaæ k­tvà rÃjyamakaïÂakam // Mmk_53.352 // svakarmajanitÃstasya vyÃdhirutpannadehaje / tenaiva vyÃdhito du÷khÅ m­ta÷ svargopago bhavet // Mmk_53.353 // mahatÅæ sampadaæ prÃpya anubhÆya divaukasÃm / anupÆrveïa medhÃvÅ bodhiæ prÃpsyati durlabhÃm / mantrà siddhyanti tatkÃle vajrÃbjakulayorapi // Mmk_53.354 // jambhalÃdyÃstathà yak«Ã asmiæ ÓÃsanavarttina÷ / yak«iïyaÓca samÃkhyÃtà hÃrÅtyÃdyà maharddhikÃ÷ // Mmk_53.355 // cakravartisamutpÃde mantrà siddhyanti cakriïa÷ / jinaistu kathità ye mantrà vidyÃrÃjà maharddhikÃ÷ // Mmk_53.356 // u«ïÅ«aprabh­taya÷ sarve ye cÃnye jinabhëitÃ÷ / uttamÃæ sÃdhanÃæ kuryÃt tasmiæ kÃle suÓobhane // Mmk_53.357 // uttamairnÃdhamÃ÷ sÃdhyà uttamÃæ gatimÃÓ­tai÷ / dilÅpo nahu«aÓcaiva mÃndhÃtà sagarastathà // Mmk_53.358 // sÃdhayitvà tu te mantrÃæ cakriïÃæ jinabhëitÃm / tejorÃÓistadà siddha÷ nahu«asya mahÃtmana÷ // Mmk_53.359 // rÃjà sitÃtapatrastu siddhastu sagarasya vai / dilÅpasya tathà mantraæ siddhamekamak«aram // Mmk_53.360 // mÃndhÃtasya tathà loke siddha u«ïÅ«amunnata÷ / jayo«ïÅ«astathà siddho dhundhumÃre n­pottame // Mmk_53.361 // kandarpasya tathà rÃj¤o vijayo«ïÅ«a kathyate / prajÃpatistasya putro vai tasyÃpi locanà bhuvi // Mmk_53.362 // prajÃpate÷ suto nÃbhi÷ tasyÃpi Ærïamucyati / lÃbhino ­«abhaputro vai sa siddhakarma d­¬havrata÷ // Mmk_53.363 // tasyÃpi mÃïicaro yak«a÷ siddho haimavate girau / ­«abhasya bharata÷ putra÷ so 'pi mantrÃn tadà japet // Mmk_53.364 // (##) so 'nupÆrveïa siddhastu mahÃvÅraæ bhuvistadà / ete cà 'nye ca bahava÷ pÃrthivà lokaviÓrutÃ÷ / sÃdhayitvà tu mantrÃïÃæ rÃjyaæ k­tvà divaæ gatÃ÷ // Mmk_53.365 // jinendrairye tu uktÃni vidyÃrÃjà maharddhikÃ÷ / te sarve Óobhane kÃle yuge 'ÓÅtisahasrage / siddhÃ÷ sÃdhayi«yanti mantratantrÃrthakovidÃ÷ // Mmk_53.366 // ete cÃnye ca bahava÷ pÃrthivà lokaviÓrutÃ÷ / tato 'ÓÅtisahasrÃïi var«ÃïÃæ Óatameva và / rÃjyaæ k­tvà tata÷ svarga niyataæ bodhiparÃyaïÃ÷ // Mmk_53.367 // madhyame tu tadà kÃle divyÃmÃÓcaryamaharddhikÃ÷ / mantrÃ÷ siddhimevÃsurabjapÃïisamoditÃ÷ / mantribhirnaramukhyaistu bhÆ«Ãlai÷ sÃrdhabhÆmikai÷ // Mmk_53.368 // rÃjà ca brahmadatto vai vÃrÃïasyÃæ mahÃpure / siddha÷ abjapÃïistu lokÅÓo lokaviÓruta÷ // Mmk_53.369 // mahÃvÅryo mahÃtmÃsau atikÃruïiko mahÃn / sattvÃnÃæ mantrarÆpeïa dideÓa dharmadeÓanÃm // Mmk_53.370 // rÃj¤Ã brahmadattena anubhÆtaæ mÃnu«aæ sukham / tato 'sau siddhamantrastu sadeha÷ svagamÃviÓet // Mmk_53.371 // tasyÃpi ca suto dhÅmÃn puïyakarmà d­¬havrata÷ / tasyÃpi siddho mahÃvÅryo haryÃkhyeti viÓruta÷ // Mmk_53.372 // tena mantraprabhÃvena jita÷ Óakra abhÆt tadà / tasyÃpi suta÷ ÓvetÃkhyo rÃjÃbhÆt sarvadastadà // Mmk_53.373 // tasyÃpi varadà mantrà mahÃÓvetà nÃma nÃmata÷ / sÃdhayitvà tu tÃæ mantraæ jÅvedÆ var«aÓatatrayam // Mmk_53.374 // tena mantraprabhÃvena sukhÃvatyà sa gacchati / niyataæ bodhimevÃsya ye cÃnye vyÃh­tà mayà // Mmk_53.375 // madhyame tu tadà kÃle madhyamantrÃætu sÃdhayet / adhame 'tiyuge ka«Âe mayi buddhatvamÃgate / mantrÃ÷ siddhiæ prayÃsyanti vajrÃbjakulayorapi // Mmk_53.376 // tvayà kumÃra mantrà vai ye pÆrvaæ kathità bhuvi / te 'pi siddhiæ prayÃsyanti mantrà vai bhÃgahetutÃm / itarÃïi tu mantrÃïi laukikÃæ vividhÃæ tathà // Mmk_53.377 // (##) kaÓmalà vik­tarÆpÃÓca antarik«Ã tu khecarà / bhaumyà ca matha yak«iïya÷ piÓÃcyà vividhÃstathà / garu¬Ã÷ kinnarÃÓcaiva pretà rÃk«asabhëità // Mmk_53.378 // piÓÃcoragarak«ÃïÃæ nÃgÅnÃæ ca maharddhikà / mantrà siddhiæ prayÃsyanti yuge ka«Âe yugÃdhame // Mmk_53.379 // kumÃrarÆpÃstu mantrà vai kumÃrirÆpÃstu sarvadà / te 'pi siddhiæ prayÃsyanti tasmiæ kÃle bhayÃnake // Mmk_53.380 // trividhÃstu tathà mantrà triprakÃrÃstu sÃdhanà / trividhenaiva kÃlena trividhà siddhiri«yate / saæk«epeïa tu vak«yÃmi kathyamÃnamativistaram // Mmk_53.381 // rÃj¤e sau Óokamukhyasya p­«Âhate ta bhave n­pa÷ / viÓoka iti vikhyÃto loke dharmÃnucÃriïa÷ // Mmk_53.382 // tasya siddhà imà mantrà devÅ paï¬aravÃsinÅ / viÓoka÷ sÃdhayitvà tu ÃjahÃra divaukasÃm // Mmk_53.383 // nÃkap­«Âhe ciraæ saukhyamanubhÆya sa mahÃn­pa÷ / punareva gacchanmÃnu«yaæ dharmaÓÅlo hi buddhimÃm // Mmk_53.384 // rÃjyaæ vividhasampattiæ anubhÆya mahÃdyuti÷ / pÆjayed dhÃtuvarÃæ ÓrÅmÃæ var«Ãïi «aÂsaptati / tato jvareïÃbhibhÆto 'sau bhinnadeho divaæ gata÷ // Mmk_53.385 // tasyÃpyanantare rÃjà ÓÆrasena÷ prakathyate / vighu«Âo dharmacÃrÅ ca ÓÃsane 'smiæ sadà hita÷ // Mmk_53.386 // tenÃpi sÃdhità mantrà devÅstÆpamahÃÓriyà / tenÃpi kÃrità ÓÃstu÷ kÃrà sumahatÅ tadà / stÆpairalaÇk­tà sarvà samudrÃntà vasundharà // Mmk_53.387 // tasya karmavipÃkena vyÃdhirutpannadehajà / pak«amekaæ k«ayitvÃsau cyutadeho bhavi«yati // Mmk_53.388 // k­tvà rÃjya var«Ãïi daÓa sapta ca mÃnavÅ÷ / cyuto 'sau svargamÃvi«Âo niyataæ bodhiparÃyaïa÷ // Mmk_53.389 // tasyÃpyanantaro rÃjà nandanÃmà bhavi«yati / pu«pÃkhye nagare ÓrÅmÃæ mahÃsainyo mahÃbala÷ // Mmk_53.390 // tenÃpi sÃdhito mantra piÓÃco pÅlunÃmata÷ / tasya mantraprabhÃvaæ tu mahÃbhogo bhavi«yati // Mmk_53.391 // (##) nÅcamukhyasamÃkhyÃto tato loke bhavi«yati / taddhanaæ prÃpya mantrÅ sau loke pÃrthivatÃæ gata÷ // Mmk_53.392 // bhavi«yati tadà kÃle brÃhmaïÃstÃrkikà bhuvi / siddhyÃbhimÃnalubdhà vai nagare magadhavÃsina÷ / bhavi«yanti na sandeho githyÃgarvitamÃnina÷ // Mmk_53.393 // tebhi÷ parivÃrito rÃjà vai ......... / dharmaÓÅlo 'pi dharmÃtmà te«Ãæ dÃsyati taæ dhanam / kalyÃïamitramÃgamya pÆje dhÃtuvarÃnasau // Mmk_53.394 // kevalaæ tu tadÃbhyÃsÃd dÃnÃviklabahetunà / vihÃrà kÃrità tena «o¬aÓëÂau ca dhÅmatà // Mmk_53.395 // bhavi«yati tadà kÃle nagare pu«pasÃhaye / mantrimukhyo mahÃtmà vai gh­ïÅ sÃdhu tathà dvija÷ // Mmk_53.396 // sa bhavi«yati dharmÃtmà tasyà rÃj¤o 'tiÓÃkyina÷ / so 'pi siddhamantrastu yak«iïÅ vÅramatÅ bhuvi // Mmk_53.397 // tenÃpi kÃritaæ Óre«Âhaæ jinÃnÃæ dhÃtuvaro bhuvi / atiprÃj¤o hi saæv­to yak«iïyÃstu prabhÃvata÷ // Mmk_53.398 // tena vÃsanakarmeïa pÆrvavÃsanacodita÷ / anupÆrveïa medhÃvÅ bodhiæ prÃpsyati durlabhÃm // Mmk_53.399 // strÅk­tena do«eïa m­tyuæ prÃpsyanti mÃnavÃ÷ / vararÆcirnÃma vikhyÃta atirÃgÅ abhÆt tadà // Mmk_53.400 // nando 'pi n­pati÷ ÓrÅmÃæ pÆrvakarmÃparÃdhata÷ / virÃgayÃmÃsa mantrÅïÃæ nagare pÃÂalÃhvaye // Mmk_53.401 // viraktamantravargistu satyasandho mahÃbala÷ / pÆrvakarmÃparÃdhena mahÃrogÅ bhavi«yati // Mmk_53.402 // mahÃjvareïa du÷khÃrta÷ ardharÃtre bhavi«yati / Ãyustasya ca vai rÃj¤a÷ «a«a«Âivar«Ãæ tathà / niyataæ ÓrÃvake bodhau tasya rÃj¤o bhavi«yati // Mmk_53.403 // tasyÃpyanyatama÷ sakhya÷ pÃïinirnÃma mÃïava÷ / niyataæ ÓrÃvakatvena vyÃk­to me bhavi«yati // Mmk_53.404 // so 'pi siddhamantrastu lokÅÓasya mahÃtmana÷ / sÃdhayet praj¤ÃkÃmastu krodhaæ hÃlahalaæ dvija÷ // Mmk_53.405 // (##) tasya rÃj¤o 'para khyÃta÷ candragupto bhavi«yati / japendrayak«asiddhastu kÃrayed rÃjyamakaïÂakam // Mmk_53.406 // mahÃyogÅ satyasandhaÓca dharmÃtmà sa mahÅpati÷ / akalyÃïamitramÃgamya k­taæ prÃïivadhaæ bahu / tena karmavipÃkena vi«asphoÂai÷ sa mÆrchita÷ // Mmk_53.407 // ardharÃtre ruditvÃsau putraæ sthÃpayed bhuvi / binduvÃrasamÃkhyÃtaæ bÃlaæ du«Âamantriïam // Mmk_53.408 // tato 'sau candraguptasya cyuta÷ kÃlagato bhuvi / pretalokaæ tadà lebhe gatiæ mÃnu«avarjitÃm / mantrÃbhyÃsÃt tadà yukto gatiæ tyaktvà divi gatam // Mmk_53.409 // mantrahetusamutpÃdÃt kuÓalÃlambanacetanÃm / pratyekaæ bodhimÃyÃti so 'nupÆrveïa narÃdhipa÷ // Mmk_53.410 // rÃj¤Ãtha bimbasÃreïa bÃlenÃvyaktacetasà / purà kÃritaæ caityaæ siæhadattena bhavÃntare // Mmk_53.411 // tasya karmaprabhÃvena divaæ yÃto hyanindita÷ / pa¤ca janmasahasrÃïi amarebhyo bhuktavÃn sukham // Mmk_53.412 // svargalokÃccyavitvà tu manu«yendropapadyate / jÃto rÃjakule candraguptasya dhÅmata÷ // Mmk_53.413 // bÃla eva tato rÃjà prÃpta÷ saukhyamanalpakam / prau¬ho dh­«ÂaÓca saæv­tta÷ pragalbhaÓcÃpi priyavÃdinam / svÃdhÅna eva tad rÃjyaæ kuryÃd var«Ãïi saptati // Mmk_53.414 // mantrà keÓinÅ nÃma siddhà tasya narÃdhipe / kumÃra tvadÅyamantre tu siddhiæ gaccheyu te tadà // Mmk_53.415 // bhavi«yati tadà kÃle mantrasiddhistvayodità / kumÃrarÆpÅ viÓvÃtmà lokÃnÃæ prabhavi«ïava÷ // Mmk_53.416 // bhavi«yati na sandeho mantrarÆpeïa dehinÃm / + + + + + + + + + + + + + + + hitakÃmyayà // Mmk_53.417 // tasmiæ kÃle sadà siddhirbhavi«yanti paÂhità bhuvi / mantrÅ tasya rÃj¤asya bindusÃrasya dhÅmata÷ // Mmk_53.418 // cÃïakya iti vikhyÃta÷ krodhasiddhastu mÃnava÷ / yamÃntako nÃma vai krodha÷ siddhastasya ca durmate÷ // Mmk_53.419 // (##) tena krodhÃbhibhÆtena prÃïino jÅvitÃddhatà / k­tvà tu pÃpakaæ tÅvraæ trÅïi rÃjyÃni vai tadà // Mmk_53.420 // dÅrghakÃlÃbhijÅvÅ sau bhavità dvijakutsita÷ / tena mantraprabhÃvena sadehamÃsurÅæ bhajet / ÃsurÅæ tanumÃvi«Âa dÅrghakÃlaæ sa jÅvayet // Mmk_53.421 // tato 'sau bhinnadehastu narakebhyo vigacchata÷ / tato 'sau nÃrakaæ du÷khaæ anubhÆyeha durgati÷ // Mmk_53.422 // vividhà nÃrakÃæ du÷khÃæ ani«ÂÃæ karmajÃæ tadà / kalpamekaæ k«ayitvÃsau krodhamantrapracoditam / cyuto 'sau narakÃd du÷khÃt tiryagebhyopapadyate // Mmk_53.423 // nÃgayoniæ samÃpadya bhÅmarÆpÅ bhavi«yati / nÃgarÃjo mahÃkrodhÅ mahÃbhogÅ vi«adarpita÷ // Mmk_53.424 // dÃruïaæ karmacÃrÅ ca ........ / cyuto 'sau du«Âakarmà tu yamalokamagacchata // Mmk_53.425 // sunidà yamarÃjÃsau pretarÃjo maharddhika÷ / evaæ du÷khasahasrÃïi anubhÆya puna÷ puna÷ // Mmk_53.426 // so 'nupÆrveïa durmedhà bhuvimÃyÃta mÃïava÷ / mÃnu«yaæ janmamÃyÃta÷ bhÅmarÆpÅ bhavi«yati / daridra krodhanaÓcaiva alpaÓÃkhyo bhavi«yati // Mmk_53.427 // pratyekabuddhà ye loke nirÃÓÃ÷ kha¬gacÃriïa÷ / hÅnadÅnÃnukampyÃstu vicaranti mahÅtale / sattvÃnÃæ hitakÃmyarthaæ pravi«Âà piï¬acÃrikÃm // Mmk_53.428 // te taæ durmatiæ d­«Âvà vai paracittavidostadà / te tatra manubaddhÃstu kÃruïyÃnnÃnyahetava÷ // Mmk_53.429 // tena kulmëakhan¬Ãstu g­hÅtà bhak«ahetunà / krodhamantrÃbhibhÆtena hetumuddhÃÂità tadà // Mmk_53.430 // te«Ãæ niryÃtayed bhik«aæ tatraikasya mahÃtmana÷ / idaæ bho÷ pravrajitÃ÷ sarve bhak«ayadhvaæ yathÃsukham / tasyÃnukampà buddhebhya÷ ­ddhiæ darÓitavÃæ tadà // Mmk_53.431 // tato 'sau vismayÃvi«Âa÷ prabhÃvodgatamÃnasa÷ / prapatet sarvato mÆrdhnà buddhebhya÷ kha¬gakalpi«u / ÃkÃÓena gatÃ÷ sarve vÅtado«Ã yathe«Âata÷ // Mmk_53.432 // (##) tenÃpi kuÓalÃrthena pratyekÃæ bodhicintitÃm / yÃd­Óà hi mahÃtmÃna÷ ÓÃntave«Ã maharddhikÃ÷ / tÃd­Óo 'haæ bhavelloke mà du÷khÅ mà ca durgati÷ // Mmk_53.433 // k«ÅïakarmÃvaÓe«astu cyuta÷ svargopaga÷ sadà / so 'nupÆrveïa dharmÃtmà pratyekaæ bodhi lapsyate / tasmÃnna kuryÃnmantrebhya÷ sÃdhanamÃbhicÃrukam // Mmk_53.434 // buddhairbodhisattvaiÓca prati«iddhamÃbhicÃrukam / atikÃruïikà buddhà bodhisattvÃstu maharddhikÃ÷ / prabhÃvÃrthaæ tu mantrÃïÃæ darÓitaæ sarvakarmiïa÷ // Mmk_53.435 // cintÃmaïayo mantrà bhëitÃstu tathÃgatai÷ / bÃlarÆpà mƬhacittÃstu krodhalobhÃbhibhÆtaya÷ / parasparaæ prayojyante ye mantrà ÃbhicÃruke // Mmk_53.436 // prati«iddhaæ tathà buddhairbodhisattvaistu dhÅmatai÷ / sarvaprakÃra tu mantrÃïÃæ sattvebhyo bhogavardhanam // Mmk_53.437 // utti«Âhamatha rÃjyaæ vai madÃrak«Ãæ dhanyahetava÷ / Ãkar«aïaæ tu sattvÃnÃæ vividhÃæ yonimÃÓritÃm / sÃdhanÅyÃstu mantrà vai na jÅvamuparodhata÷ // Mmk_53.438 // tasmiæ kÃle bhavi«yanti bhik«avo me bahuÓrutÃ÷ / mÃt­cÅnÃkhyanÃmÃstu stotraæ k­tvà mamaiva tu / yathà bhÆtaguïoddeÓai÷ yathÃkÃramabhëata // Mmk_53.439 // prasÃdya sarvataÓcittaæ buddhÃnÃæ ÓÃsane rata÷ / mantrasiddhastu durlak«ya÷ ma¤jugho«astavaiva tu // Mmk_53.440 // guïavÃæ ÓÅlasampanna÷ dharmavÃdÅ bahuÓruta÷ / purà tiryaggatenaiva imÃæ stotramabhëata // Mmk_53.441 // n­pÃkhye nagare ramye khaï¬Ãkhye ca vane vatu / sÃrdhaæ Ói«yagaïenaiva viharÃmi yathÃsukham // Mmk_53.442 // tatrastho vÃyasa ÃsÅ mÃæ cittaæ samprasÃdayet / prasÃdya ca mayi cittaæ bhinnadeho divaæ gata÷ // Mmk_53.443 // devebhyaÓca cyavitvà tu manu«yebhyopapatsyate / manu«yebhyopapannastu pravrajecchÃsane mama // Mmk_53.444 // pravrajitvà mahÃtmÃsau yathÃbhÆtaæ hi mÃæ tadà / stavi«yati tadà kÃle mÃt­cÅnÃkhya savratÅ // Mmk_53.445 // (##) stotropahÃraæ yathÃrthaæ ca nÃnÃd­«ÂÃntarahetubhi÷ / prakartà sarvabhÆtÃnÃæ hitÃyaiva subhëitam // Mmk_53.446 // anugrahÃrthaæ tu sattvÃnÃæ stotracodanatatpara÷ / bhavi«yati tadà kÃle yugÃnte lokanindite / tena karmavipÃkena bhinnadeho diviæ gata÷ // Mmk_53.447 // so 'nupÆrveïa medhÃvÅ anubhÆya vividhÃæ sukhÃm / bodhiæ prÃpsyati sarvaj¤iæuttamÃrthamacintiyÃm // Mmk_53.448 // caturthe var«aÓate prÃpte nirv­te mayi tathÃgate / nÃgÃhvayo nÃma sau bhik«u÷ ÓÃsane 'smiæ hite rata÷ / muditÃæ bhÆmilabdhastu jÅved var«aÓatÃni «a // Mmk_53.449 // mÃyÆrÅ nÃmato vidyà siddhà tasya mahÃtmana÷ / nÃnÃÓÃstrÃrthadhÃtvarthaæ ni÷svabhÃvÃrthatattvavit // Mmk_53.450 // sukhÃvatyÃæ copapadyet yadÃsau tyaktakalevara÷ / so 'nupÆrveïa buddhatvaæ niyataæ samprapatsyate // Mmk_53.451 // saÇganÃmà tadà bhik«u÷ ÓÃstratattvÃrthakovida÷ / sÆtranÅtÃrthaneyÃnÃæ vibhajya bahudhà puna÷ // Mmk_53.452 // lokÃbhidhÃyÅ yuktÃtmà tucchaÓÅlo bhavi«yati / tasya siddhà ÓÃladÆtÅti kathyate // Mmk_53.453 // tasya mantraprabhÃvena buddhirutpanna ÓreyasÅ / saÇgrahe sÆtratattvÃrthaæ ÓÃsanasya cirasthite / jÅved var«aÓataæ sÃrdhaæ tyaktadeho diviæ gata÷ // Mmk_53.454 // anubhÆya ciraæ saukhyaæ dÅrghasaæsÃrasaæsaram / anupÆrveïa cÃtmÃsau bodhiprÃpto bhavi«yati // Mmk_53.455 // evaæ bahuvidhÃkÃro bhik«avo mayi ÓÃsane / praj¤Ã dharmaÓÅlÃstu bhavitÃbhÆt tadà yuge // Mmk_53.456 // apaÓcime tu tadà kÃle nandanÃmata÷ / so 'pi mantrÃrthayuktÃtmà tantraj¤o 'tha bahuÓruta÷ / tasya bhadraghaÂa÷ siddha÷ yak«amantrapracodita÷ // Mmk_53.457 // mahÃyÃnÃgrasÆtre tu mayà ca kathità purà / tasmiæ kÃle ghaÂe tasmiæ ujjahÃra mahÃtapà // Mmk_53.458 // tasya d­«Âasadà tatra pustake 'smiæ mantrarÆpiïe / rak«Ã na kÃrità tatra ghaÂe 'smiæ yak«asÃdhite // Mmk_53.459 // (##) anapramÃdÃt sm­tibhraæÓà ghaÂo mÆrdhnaÂake h­ta÷ / tato 'sau siddhamantrastu bhik«urmantratapÅ abhÆt // Mmk_53.460 // vaÂaæ nirÅk«ayÃmÃsa nÃbhipaÓyeta tatra vai / tato 'sau krodharaktÃÇga÷ visphÆrjana abhëata // Mmk_53.461 // Ãbrahmastambaparyantaæ ÓakrÃdyÃæ samaheÓvarÃm / mantrenÃk­«yamÃneyaæ nÃhaæ mantrÅ na mantrarà// Mmk_53.462 // ye mantrà buddhaputraistu mantrà jinavaraistathà / bhëità nigrahÃrthÃya durdÃntadamakÃpi và // Mmk_53.463 // te tu sarve bhuvirnÃsti thadi nÃk­«yÃmi corÅïÃm / tatotthÃya tato mantrÅ siddhakarmad­¬havrata÷ // Mmk_53.464 // yathà tu vihite mantre prayogÃk­«Âahetava÷ / prayojayÃmÃsa taæ dik«u k«iprÃkar«aïatatpara÷ // Mmk_53.465 // k«aïena sm­tamÃtreïa k«iprakarmÃyatihyasau / huÇkÃrekeïa mÃtreïa brahmÃdyÃmÃnayed bhuvi // Mmk_53.466 // Ãk­«Âà sarvadevÃstu brahmÃdyÃ÷ saÓakrakÃ÷ / hÃhÃkÃraæ pramu¤cÃnà Ãrttà bhairavanÃdina÷ / kiæ karoma kimÃnÅtà nÃma yaæ mantrÃparÃdhina÷ // Mmk_53.467 // ÓÅghraæ ca tvaramÃïastu bhik«urdhÅmÃæ viÓÃrada÷ / divaukasÃæ mantrayÃmÃsa ghaÂaæ pratyarpayatha ito iha // Mmk_53.468 // anyonyaæ vai surÃ÷ sarve sa bhik«u÷ samprabhëata÷ / k«ipraæ vadata bhadraæ vo ye nenÃpah­to ghaÂa÷ / nirÅk«ayÃmÃsa te devÃ÷ na dÃsyante 'tha samantata÷ // Mmk_53.469 // samanvÃharati deveÓa÷ kenÃyaæ ghaÂako 'pah­ta÷ / paÓyate vajriïa÷ ÓrÅmÃæ bodhisattvo mahÃdyuti÷ // Mmk_53.470 // tasyÃsti suto ghora÷ mahÃro«Å sudÃruïa÷ / nirmito vighnarÆpeïa viceru÷ sarvato jagat // Mmk_53.471 // tenÃsau ghaÂo nÅta deveÓa÷ samprabhëitam / asti vajrakule vighna÷ krŬate lÅlayà bhuvi // Mmk_53.472 // pÆjito 'hamimeneti tenÃsau ghaÂako hata÷ / evamuktvà tu deveÓa÷ punareva diviæ gatÃ÷ // Mmk_53.473 // sarve visarjità devÃ÷ svamantreïaiva te tadà / k«aïenaiva tu tatraika÷ muhÆrtasutarÃnapi // Mmk_53.474 // (##) ÃnayÃmÃsa taæ bighnamavaÓÃt saghaÂaæ tadà / tatastena tu vighnena pretÃnÃæ ghaÂamÃdade // Mmk_53.475 // tato nÅtena tu vighnena imÃæ vÃcÃmabhëità / pretaloke ghaÂo nÅta÷ na vayaæ tatra do«iïa÷ // Mmk_53.476 // ru«Âo so 'pi mahÃmantrÅ taæ vighnamabhyabhëata / gaccha gaccha mahÃvighna mà bhÆyo evamÃcaret // Mmk_53.477 // tatastena tu te pretà ÃnÅtÃstatk«aïÃdapi / k«ubhitÃkrÃntamanasa÷ dÅnÃ÷ sÆcÅmukhà hi te // Mmk_53.478 // Ãrtasvaraæ ca krandeyurmahÃghoratamà hi te / cukrutu÷ karuïÃæ vÃïÅæ paritrÃyasva mahÃtmana // Mmk_53.479 // ghaÂaæ vo iha ÃnÅtà yathe«Âa kurute vayam / mahÃkÃruïiko mantrÅæ vepathu samprajÃyatÃm // Mmk_53.480 // karuïÃrdreïa manasà imÃæ vÃcÃmabhëata / kiæ du÷khaæ bhavatÃæ loke samprabhëatha mà ciram // Mmk_53.481 // te ÆcurdÅnamanasà bubhuk«Ãsmat samprabÃdhate / tri«itÃ÷ pretaloke 'smiæ ciraæ kÃlaæ mahÃtmana÷ // Mmk_53.482 // mahÃkÃruïiko bhik«uste«Ãmeva pradadau ghaÂam / tataste tu«ÂamanasÃ÷ sattvarÃmÃlayaæ gatÃ÷ / te«Ãæ cintitamÃtreïa annapÃnaæ bhaved ghaÂe // Mmk_53.483 // bhavità candanamÃle 'smiæ bhik«urnandako bhuvi / tasmiæ kÃlÃdhame prÃpte jÅved var«aÓatatrayam / mahÃtmà bodhinimnastu k«ipraæ prÃpsyati durlabhÃm // Mmk_53.484 // bhavi«yanti na sandeha÷ tasmiæ kÃle yugÃdhame / rÃjà gomimukhyastu ÓÃsanÃntardhÃpako mama // Mmk_53.485 // prÃciæ diÓimupÃdÃya kaÓmÅre dvÃrameva tu / nÃÓayi«yati tadà mƬha÷ vihÃrÃæ dhÃtuvarÃæstathà // Mmk_53.486 // bhik«ava÷ ÓÅlasampannÃæ ghÃtayi«yati durmati÷ / uttarÃæ diÓamÃÓ­tya m­tyustasya bhavi«yati // Mmk_53.487 // amÃnu«eïaiva kruddhena sarëÂrà paÓubÃndhava÷ / ÃkrÃnto 'drikhaï¬ena pÃtÃlaæ yÃsyati durmati // Mmk_53.488 // adho atha gatistasya narakÃnnarakataraæ bh­Óam / du÷khà du÷khataraæ tÅvraæ samprapatsyati dÃruïam // Mmk_53.489 // (##) avÅcirnÃma vikhyÃtaæ narakaæ pÃpakarmiïà / mucyate 'sau mahÃkalpaæ gomi«aï¬o durÃtmana÷ / akalyÃïamitramÃgamya k­taæ pÃpasudÃruïam // Mmk_53.490 // tasmÃt sarvaprayatnena ÓÃsane 'smiæ tathÃgate / prasÃdyamakhilaæ cittaæ samprabhok«yatha sampadÃm // Mmk_53.491 // buddhatvaniyataæ mÃrgam a«ÂÃÇgapathayÃyinam / gami«yatha sadà sarve aÓokaæ nirjarasaæ puram // Mmk_53.492 // tasyÃnantare mahÅpÃla÷ buddhapak«a iti Óruta÷ / mahÃyak«o mahÃtyÃgÅ buddhÃnÃæ ÓÃsane rata÷ // Mmk_53.493 // bhavi«yati na sandeha÷ tasmiæ kÃle yugÃdhame / atiprÅto hi n­pati÷ ÓÃstu÷ ÓÃsanatatpara÷ / vihÃrÃrÃmacaityÃæÓca ÓÃsturbimbÃnanuttamÃm // Mmk_53.494 // vÃpya÷ kÆpÃÓca + + + + + + anekadhÃ÷ / kÃrayitvà mahÃrÃjà divaæ gacched gatÃyu«a÷ // Mmk_53.495 // tasya siddho mahÃvÅrya÷ abjaketurmahÅtale / p­thivÃæ pÃlanÃæ prÃrthe bodhisattvasya mahÃtmane // Mmk_53.496 // tasya mantraprabhÃvena jÅved var«aÓatatrayam / tena karmÃvaÓe«eïa k«ipraæ bodhimavÃpnuyÃt // Mmk_53.497 // tasyÃpi ca suto rÃjà mahÃsainyo mahÃbala÷ / gambhÅrayak«o vikhyÃta÷ p­thivÅmakhiloditÃm // Mmk_53.498 // so 'pi rÃjÃtha yuktÃtmà tasmiæ kÃle bhavi«yati / vihÃrÃvasathacaityÃæÓca vÃpÅkÆpÃæÓca naikadhà / kÃrayi«yati na sandeho bhÆpati÷ sa mahÃdyuti÷ // Mmk_53.499 // tenÃpi sÃdhitaæ mantraæ ma¤jugho«asya dhÅmata÷ / «a¬ak«araæ nÃma yad vÃkyaæ mahÃrthaæ bhogavardhanam // Mmk_53.500 // tasya mantraprabhÃvena mahÃbhogÅ bhave hyasau / anupÆrveïa medhÃvÅ k«ipraæ bodhiparÃyaïa÷ / vividhÃkÃrakÃrÃæstu ÓÃsane 'smiæ tathÃgate // Mmk_53.501 // bhavi«yati tadà kÃle uttarÃæ diÓimÃÓ­ta÷ / nepÃlamaï¬ale khyÃte himÃdre÷ kuk«imÃÓrite // Mmk_53.502 // rÃjà mÃnavendrastu licchavÅnÃæ kulodbhava÷ / so 'pi mantrÃrthasiddhastu mahÃbhogÅ bhavi«yati // Mmk_53.503 // (##) vidyà bhogavatÅ nÃma tasya siddhà narÃdhipe / aÓÅtivar«Ãïi k­tvÃsau rÃjyaæ taskaravarjitam // Mmk_53.504 // tata÷ prÃïÃtyaye n­patau svargaloke jajagmasu / tatra mantrÃÓu sidhyanti ÓÅtalà ÓÃntikapau«Âikà // Mmk_53.505 // tÃrà ca lokavikhyÃtà devÅ paï¬aravÃsinÅ / mahÃÓvetà parahitodyuktà akhinnamanasÃæ sadà // Mmk_53.506 // ityevamÃdayo proktà bahudhà n­patayostadà / anekadhà bahudhÃÓcaiva nÃnÃrÆpavivarïitÃ÷ // Mmk_53.507 // ÓÃstupÆjakÃste 'pi mleccharÃjà na hai / vavi«a÷ suv­«aÓcaiva bhÃvasu Óubhasustathà // Mmk_53.508 // bhÃkrama÷ padakramaÓcaiva kamalaÓcaiva kÅrtyate / bhÃgupta÷ vatsakaÓcaiva + + + + + paÓcima÷ // Mmk_53.509 // udaya÷ jihnuno hyante mlecchÃnÃæ vividhÃstathà / ambhodhe÷ bhra«ÂamaryÃdà bahi÷ prÃj¤opabhojina÷ // Mmk_53.510 // ÓastrasampÃtavidhvastà nepÃlÃdhipatistadà / vidyÃluptà luptarÃjÃno mlecchataskarasevina÷ // Mmk_53.511 // anekà bhÆpatayo proktà nÃnà caiva dvijapriyà / bhavi«yanti tadà kÃle cÅnaæ prÃpya samantata÷ // Mmk_53.512 // rÃjà hiraïyagarbhastu mahÃsainyo mahÃbala÷ / vistÅrïaÓca tantraÓca prabhÆtajanabÃndhava÷ // Mmk_53.513 // mlecchapraïato vijayÅ ca ÓÃstu÷ ÓÃsanatatpara÷ / tenÃpi sÃdhito mantra÷ kumÃrasyeva mahÃdyute÷ // Mmk_53.514 // ............ vidyÃrÃjÃma«Âa ak«aram / mahÃvÅraæ nÃma vikhyÃtaæ sampadÃnÃæ mahÃspadam // Mmk_53.515 // tena bÃladhiyo rÃjà rÃjyaheto÷ samÃhita÷ / yasya smaritamÃtreïa buddhatvaæ niyataæ padam // Mmk_53.516 // so 'lpakÃryaniyu¤jÃna÷ rÃjyaheto narÃdhipa÷ / ÃkÃæk«amÃnayadyevaæ varadÃnamanuttamam // Mmk_53.517 // brahmÃdyà devatÃæ k­tsnÃmÃj¤Ãpayati sarvadà / kiæ punarmÃnu«Ãæ loke itarÃæ bhÃvakutsitÃm // Mmk_53.518 // jÅvitvà var«aÓataæ sÃrdhaæ divaæ gacchanmahÃn­pa÷ / so 'nupÆrveïa dharmÃtmà uttamÃæ bodhimÃpnuyÃt // Mmk_53.519 // (##) tasmiæ deÓa imà vidyà ye kumÃreïa bhëità / satvarà te 'pi siddhyante nÃnye vidyà kadÃcana // Mmk_53.520 // bodhisattvo mahÃdhÅra÷ ma¤jugho«o mahÃdyuti÷ / tasmiæ deÓe tu sÃk«Ãd vai ti«Âhate bÃlarÆpiïa÷ // Mmk_53.521 // siddhik«etrà 'tha paraæ divyaæ mÃnu«yai÷ sÃdhayi«yati / turu«kanÃmà vai rÃjà uttarÃpathamÃÓ­ta // Mmk_53.522 // mahÃsainyo mahÃvÅrya÷ tasmiæ sthÃne bhavi«yati / kaÓmÅradvÃraparyantaæ ba«kalodyaæ sakÃviÓam // Mmk_53.523 // yojanaÓatasaptaæ tu rÃjà bhuÇkte 'tha bhÆtalam / saptasaptatisahasrÃïi lak«au dvau tasya bhÆpate÷ / bhavi«yati na sandeho tasmiæ kÃle yugÃdhame // Mmk_53.523 // so 'pi siddhamantrastu jÅved var«aÓatatrayam / sÃdhità keÓinÅ vidyà narÃdhyak«eïa dhÅmatà // Mmk_53.524 // Ãtmanà ÓreyasÃrthaæ tu vihÃrÃæ kÃrayed bahÆn / «a¬ÃÓÅtisahasrÃïi kuryÃt stÆpavarÃæstathà // Mmk_53.525 // mahÃyÃnÃgradharmaæ tu buddhÃnÃæ jananÅstathà / praj¤ÃpÃramità loke tasmiæ deÓe prati«Âhità // Mmk_53.526 // sa rÃjà bhinnadehastu svargalokaæ gami«yati / so 'nupÆrveïa k«itÅpeÓa÷ bodhiæ prÃpsyati muttamÃm // Mmk_53.527 // tasyÃntare k«itipate÷ mahÃturu«ko nÃma nÃmata÷ / dhÅmata÷ bahumata÷ khyÃto gurupÆjakatatpara÷ / sadà so 'pi sÃdhe sa mantraæ vai tÃrÃdevÅæ maharddhikÃm // Mmk_53.529 // so 'pi prasiddhamantrastu rÃjyaheto tha bhÆtale / mahÃyak«Ã mahÃsainya÷ maheÓÃk«o 'tha bhÆpati÷ // Mmk_53.530 // sammato bandhuvargÃïÃæ rÃjà so 'pi bhavi«yati / a«Âau sahasravihÃrÃïÃæ tasmiæ kÃle bhavi«yati // Mmk_53.531 // tasya mantraprabhÃvena jÅved var«aÓatadvayam / yadÃsau bhinnadehastu tu«itebhyopapadyate / sonmatto devaputrÃïÃæ bodhisattvo maharddhika÷ // Mmk_53.532 // so 'nupÆrveïa dharmÃtmà bodhyaÇga samabhipÆrata÷ / prÃpnuyÃmatulÃæ bodhiæ so 'nupÆrveïa yatnata÷ // Mmk_53.533 // (##) tatra deÓe sadà kÃlaæ ti«Âhate pravaraæ bahu / jinaistu kathitaæ pÆrvaæ adhunà caryayà bhuvi / vÅtarÃgai÷ samÃkrÃntaæ nÃgaiÓcÃpi maharddhikai÷ // Mmk_53.534 // lokapÃlÃastathà yak«Ã÷ ÓÃstu ÓÃsanarak«akÃ÷ / bhavi«yanti tadà kÃle saddharmà rak«akà bhuvi // Mmk_53.535 // evaæ bahuvidhÃ÷ proktÃ÷ bhÆpÃlà lokaviÓrutÃ÷ / kathitÃ÷ kathayi«yanti tasmiæ kÃle sudÃruïe // Mmk_53.536 // paÓcÃddeÓaparyantaæ ujjayanyÃmata÷ pare / samudratÅraparyantaæ lìÃnÃæ janapade tathà // Mmk_53.537 // ÓÅlÃhvo nÃma n­pati÷ buddhÃnÃæ ÓÃsane rata÷ / purÅæ valabhya samprÃpto dharmarÃjà bhavi«yati // Mmk_53.538 // vihÃrÃæ dhÃtuvarÃæ citrÃæ ÓreyasÃæ prÃïinÃæstathà / kÃrayi«yati yuktÃtmà bhÆpatirdharmavatsala÷ // Mmk_53.539 // pÆjÃæ ca vividhÃkÃrÃæ jinabimbÃæ manoramÃm / pÆjayeddhÃtuvarÃæ agryÃæ lokanÃthebhyo yaÓasvi«u / nÃsau mantrasiddhastu kevalaæ karmajottama÷ // Mmk_53.540 // tatra deÓe samÃkhyÃto bhik«u÷ piï¬acÃrika÷ / ÓÅlavÃæ buddhisampanno buddhÃnÃæ ÓÃsane rata÷ // Mmk_53.541 // kÃlacÃrÅ mahÃtmÃsau pravi«Âo piï¬arÃcikam / paÓyate rÃjakulaæ Óre«Âhaæ vistÅrïaæ ca janÃv­tam // Mmk_53.542 // pravi«Âo tatra bhik«ÃrthÅ k«udhayà ca samanvita÷ / t­«ito klÃntamanaso na lebhe piï¬akaæ tadà // Mmk_53.543 // g­hÅtvÃsau puru«ai÷ k«ipraæ niryayu÷ tadg­hÃt param / tato saudvignamanaso rak«ito rÃjabhaÂaistadà // Mmk_53.544 // niryayurnagarÃt tasmÃt svÃlayaæ tatk«aïÃd gata÷ / k«udhito t­«itaÓcaiva du÷khÅ ca durmatiæ gata÷ // Mmk_53.545 // tato 'sau bhaktacchinnastu ardharÃtre samupasthite / prÃïatyÃgaæ tadà cakru÷ yatÅ sau laghucetasa÷ / praïidhiæ ca tadà cakre lìÃnÃmadhipatirbhavet // Mmk_53.546 // tato 'sau kÃlagato bhik«urdharÃkhye n­patau kule / utpadyeta mahÃtmÃsau ÓÃstu÷ ÓÃsanapÆjaka÷ // Mmk_53.547 // (##) daÓavar«Ãïi viæÓaæ ca rÃjyaæ k­tvà makaïÂakam / lubdha÷ svajanaprayogeïa ajÅrïayatimÆrchita÷ // Mmk_53.548 // bhinnadeho tato rÃjà kÃlaæ k­tvà diviæ gata÷ / devà tu«itavarà nÃma maitreyo yatra ti«Âhati // Mmk_53.549 // dharmaÓrÃvÅ mahÃtmÃsau tatrÃsau upapatsyate / dharmaæ Ó­ïvanti satk­tya maitreyasya mahÃdyute÷ // Mmk_53.550 // so 'nupÆrveïa bodhiæ ca .... prÃpsyati durlabhÃm / ÓÅlÃkhye n­patau v­tte capalastatra bhavi«yati // Mmk_53.551 // var«Ãrdhapak«amekaæ tu pa¤ca mÃsÃæ tathaiva tu / rÃjyaæ k­tvà vibhinno 'sau Óastribhi÷ ÓastrajÅvibhi÷ // Mmk_53.552 // strÅk­tenaiva tu do«eïa Óastrabhinno adho gata÷ / tasyÃpyanujo dhruvÃkhyastu dhruva÷ sthÃvaratÃæ gata÷ // Mmk_53.553 // sevaka k­païo mÆrkha÷ lìÃnÃmadhipatirbhavet / Óe«Ã narÃdhipÃ÷ sarve mÆrdhÃntÃstu sevakÃ÷ // Mmk_53.554 // te«Ãæ ca pÆrvajà vaæÓÃ÷ ÓÅlÃhvoparate tadà / bhavità bhÆpataya÷ sarve ambhoje tÅrapar«agÃ÷ // Mmk_53.555 // n­pa÷ indro sucandraÓca dhanu÷ ketustathaiva ca / pu«panÃmo tata÷ proktà vÃravatyÃæ purodbhava÷ // Mmk_53.556 // balabhyÃæ purimÃgamya ÃdyamasyÃnupÆrvakà / prabhanÃmà sahasrÃïi vi«ïunÃmà tathaiva ca // Mmk_53.557 // anantà n­patayo proktà yÃdavÃnÃæ kulodbhavÃ÷ / te«ÃmapaÓcimo rÃjà vi«ïunÃmà bhavi«yati // Mmk_53.558 // ­«iÓÃpÃbhibhÆtastu sapaurajanabÃndhava÷ / astaæ gate n­po dhÅmÃæ udake plÃvità purÅ // Mmk_53.559 // dvÃravatyà tadà tasya mahodadhisamÃÓrità / uttarÃæ diÓi sarvatra nÃnÃrambhanitambayo÷ // Mmk_53.560 // anantà n­pataya÷ proktà nÃnÃjÃtisamÃÓ­tÃ÷ / ÓakavaæÓa tadà triæÓat manujeÓà nibodhatà // Mmk_53.561 // daÓëÂa bhÆpataya÷ khyÃtà sÃrdhabhÆtikamadhyamà / ante nÃgasenà tu viluptà te pare tadà // Mmk_53.562 // tato vi«ïuharaÓcaiva kuntanÃmÃjita÷ para÷ / ÅÓÃnasarvapaÇktiÓca grahasuvra tathÃpara÷ // Mmk_53.563 // (##) tataste viluptarÃjÃna÷ bhra«ÂamaryÃda sarvadà / vi«ïuprabhavau tatra mahÃbhogo dhanino tadà // Mmk_53.564 // madhyamÃt tau bhakÃrÃdyau mantrimukhyau ubhau tadà / dhaninau ÓrÅmatau khyÃtau ÓÃsane 'smiæ hite ratau / japtamantrau tathà mantre kumÃrastvayi mantrarà// Mmk_53.565 // tata÷ pareïa bhÆpÃlo jÃtÃnà manujeÓvarau / saptama«ÂaÓatà trÅïi ÓrÅkaïÂhÃvÃsinastadà // Mmk_53.566 // ÃdityanÃmà vaiÓyÃstu sthÃnamÅÓvaravÃsina÷ / bhavi«yati na sandeho ante sarvatra bhÆpati÷ / hakÃrÃkhyo nÃmata÷ prokto sÃrvabhÆminarÃdhipa÷ // Mmk_53.567 // tatra deÓe ime mantrà siddhiæ gaccheyu vai tadà / dharmarÃjena ye proktà vidyà ÓÃntikapau«Âikà // Mmk_53.568 // vividhÃæ bhogavi«ayÃæ sampadÃæ vividhÃæstathà / nÃnà ca rÆpadhÃriïyo yak«iïyaÓca maharddhikÃ÷ // Mmk_53.569 // bhavi«yanti tatra vai siddhà tasmiæ kÃle yugÃdhame / dak«iïÃæ diÓimÃÓritya sasamudrÃæ vasundharÃm // Mmk_53.570 // rÃjà ÓvetasucandraÓca sÃtavÃhana eva tu / mahendraæ ÓaÇkaraÓcaiva vallabho 'tha mahÅpati÷ // Mmk_53.571 // sukeÓikeÓiÓca vikhyÃtà dak«iïÃæ diÓi / maÇgalo vallabha÷ prokto govinda÷ b­ndakhetu÷ // Mmk_53.572 // mutpÃta÷ potaÓcaiva mahendra÷ candra eva tu / gopendro indrasenaÓca pradyumno mÃdhavastadà // Mmk_53.573 // gaïaÓaÇkaraÓcaiva vyÃghraæ siæho tathà budha÷ / budha÷ Óuddhastathà kumbha÷ nikumbhaÓcaiva kÅrtyate // Mmk_53.574 // mathita÷ sumitaÓcaiva .......... / bala÷ pulinaÓcaiva sukeÓi÷ keÓinastathà // Mmk_53.575 // anantà bahavo khyÃtà bhÆpÃlà dak«iïÃæ diÓi / atÅtÃnÃgatà cÃpi varttamÃnà nibodhità // Mmk_53.576 // nÃnÃm­tyubhave hyete nÃnÃvyÃdhisamÃplutà / ÓastrasampÃtadurbhik«ai÷ m­tÃ÷ kecid diviæ gatÃ÷ // Mmk_53.577 // ityete n­pataya÷ sarve kathità vipukhastathà / mahendrÃnta n­potÃkhyÃta÷ tathÃsahatistathà // Mmk_53.578 // (##) ........ bhavi«yanti tadà abhÆt / tasmiæ kÃle tadà deÓe mantrÃïÃæ siddhimicchatÃm // Mmk_53.579 // sÃdhanÅyà imà mantrÃ÷ krodhÃdyÃ÷ kuliÓocitÃ÷ / ÃbhicÃrukakarme«u vaÓyÃrtthe ca tathà hitam // Mmk_53.580 // ma¤juÓriyo 'tha mÃhÃtmà vai kumÃro bÃlarÆpiïa÷ / sidhyate ca tadà deÓe kaliprÃpte ca tadà yuge // Mmk_53.581 // parvatavindhyamÃÓ­taæ sÃgare lavaïodake / kÃrtikeyeti samÃkhyÃta÷ sattvÃnÃæ varadÃyaka÷ // Mmk_53.582 // Ãj¤Ãæ bho bodhisattvena ma¤jugho«eïa dhÅmatà / sattvÃnÃæ hitakÃmyarthaæ nivased dak«iïÃæ diÓi // Mmk_53.583 // kÃrtikeyasya ye mantrÃ÷ kathità ma¤jubhÃïinà / tasmiæ deÓe tadà siddhi÷ bhavi«yati na saæÓaya÷ // Mmk_53.584 // ÓrÅparvate tadà deÓe vindhyakuk«initambayo÷ / dvÅpe«veva ca sarvatra kaliÇgodre«u kÅrtyate // Mmk_53.585 // traiguïyà mlecchadeÓe«u ...... samantata÷ / ambhodhe÷ kuk«itÅrÃntÃ÷ n­pà khyÃtà anantakÃ÷ // Mmk_53.586 // kÃmarÆpakalÃkhyà hi himÃdre÷ kuk«imÃÓritÃ÷ / bahavo n­patayo proktà udrasandhi«u sarvadà // Mmk_53.587 // nÃnÃmlecchagaïÃdhyak«Ã ÓÃstupÆjakatatparÃ÷ / indro sucandramahendraÓca bhÆpÃla mlecchavÃsina÷ // Mmk_53.588 // k«mÃpÃlau ubhau tatra «oa¬aÓÃrddhà ÓÃsane ratà / pÆjakÃ÷ ÓÃstubimbÃnÃæ tvatprasÃdà ........ // Mmk_53.589 // bhavi«yanti na sandeho prasannà ÓÃsane jine / bahavo n­pavarÃ÷ proktÃ÷ pÆrvÃyÃæ diÓimÃÓ­tÃ÷ / atÅtÃnÃgatà ye tu varttamÃnÃÓca sarvadà // Mmk_53.590 // Ãdyaæ n­pavaraæ vak«ye gau¬ÃnÃæ vaæÓajo bhuvi / jÃto 'sau nagare ramye vardhamÃne yaÓasvina÷ // Mmk_53.591 // lokÃkhyo nÃma sau rÃjà bhavati gau¬avardhana÷ / mÃmÃnutpannaloke 'smiæ bhavitÃsau dharmacintaka÷ // Mmk_53.592 // bahava÷ k«itipÃ÷ krÃntà vividhà jÅvakarmiïa÷ / madhyakÃle samÃsvÃsà madhyamà madhyadharmiïa÷ / anante va yuge n­pendrà ӭïu tattvata÷ // Mmk_53.593 // (##) samudrÃkhyo n­paÓcaiva vikramaÓcaiva kÅrttita÷ / mahendran­pavaro mukhya sakÃrÃdyo mata÷ param // Mmk_53.594 // devarÃjÃkhyanÃmÃsau ....... yugÃdhame / nirddhÃkhye n­pa÷ Óre«Âha÷ buddhimÃn dharmavatsala÷ // Mmk_53.595 // tasyÃpyanujo balÃdhyak«a÷ ÓÃsane ca hite rata÷ / prÃcÅæ samudraparyantÃæ caityÃlaÇk­taÓobhanÃm // Mmk_53.596 // kari«yati na sandeha÷ k­tsnÃæ vasumatÅæ tadà / vihÃrÃrÃmavÃpÅÓca udyÃnà maï¬avakÃæ sadà // Mmk_53.597 // kari«yati tadà ÓrÅmÃæ saÇkramÃæ setukÃraka÷ / ÓÃsturbimbÃn tadà pÆjet tatprasannÃæÓca pÆjayet // Mmk_53.598 // k­tvà rÃjyaæ mahÅpÃlo ni÷sapatnamakaïÂakam / jÅved var«Ãæ «aÂt­æÓatt­æÓÃhaæ pravrajen­pa÷ // Mmk_53.599 // tatotmÃnaæ ghÃtayed rÃjà dhyÃyanta÷ sampramÆrcchita÷ / putraÓokÃbhisantapta÷ yativ­ttisamÃÓ­ta÷ // Mmk_53.600 // tato 'sau bhinnadehastu narakebhyopapadyata / trÅïi ekaæ ca divasÃni u«itvà narakaæ gatim // Mmk_53.601 // dehamuts­jya diviæ gacchet sadà n­pa÷ / devÃnÃæ suk­tinÃæ loka÷ ÓuddhÃvÃsa iti sm­ta÷ / devarÃjà bhavet tatra ÓuddhÃtmà bodhinimnaga÷ // Mmk_53.602 // ÓataÓa÷ sahasraÓaÓcaiva anubhÆya diviæ sukham / punareva mÃnu«yaæ prÃpya buddho bhÆyo bhavÃntare / tenaiva kÃritaæ karma anyajanme«u dehinÃm // Mmk_53.603 // purÅmujjayanÅæ khyÃtà kÃlavÃnÃæ jane tadà / tatrÃyanÅmukhya÷ vaïijo yo mahÃdhana÷ // Mmk_53.604 // buddhÃnÃmasambhave kÃle ÓÆnye loke nirÃspade / pratyekabuddhà loke 'smiæ viharanti maharddhikÃ÷ // Mmk_53.605 // sattvÃnÃæ hitakÃmÃya vicaranti mahÅtale / purÅ ujjayinÅ prÃpya pravi«Âà piï¬acÃrikà / vargacÃriïo mahÃtmÃna÷ rathyÃyÃmavataratat // Mmk_53.606 // vÃïyÃjeyastustadà saiva du«Âvà tu saæmukhÃæ munim / nimantrayÃmÃsa tadà bhaktena svag­haæ caiva nayet tadà / nÅtvà munivarÃæ k«ipramÃsanena nimantrayet // Mmk_53.607 // (##) saÇghÅbhavadhva bhavata÷ bhaktakÃlo 'yamupasthita÷ / te 'pi tÆ«ïÅæ mahÃtmÃno na vÃcÃæ bhëire tadà // Mmk_53.608 // pÃtraæ ca nÃmayÃmÃsa vÃïije yasya sarvadà / vaïijà iÇgitaj¤ÃÓca buddhimanto bhavet tadà // Mmk_53.609 // pÃtraæ ca pÆrayÃmÃsa vividhÃkÃrabhojanai÷ / tadÃsau svahastenaiva te«Ãæ prÃyaccha yatnata÷ // Mmk_53.610 // g­hÅtvà tu tata÷ sarve prajagmu÷ sarvatonabham / dÅpamÃleva d­Óyante vyomamÆrttisamÃÓritÃ÷ // Mmk_53.611 // tato 'sau h­«Âaromastu saævegabahulastadà / bhÆmyÃæ ca patitastatra ­ddhyà varjitamÃnasa÷ // Mmk_53.612 // praïidhiæ ca tadà cakre pravyÃhÃravabhaæ yathà / anena kuÓalamÆlena yanmayà prÃptamadyata÷ // Mmk_53.613 // e«Ã munivarà magra bhaved buddho hyanuttara÷ / daÓajanmasahasrÃïi cakravarttÅ tadà bhuvi // Mmk_53.614 // tato 'sau vyuktadehastu koÂi«a«ÂidivaukasÃm / anubhÆya ciraæ saukhyaæ tyaktvà janma divaukasÃm // Mmk_53.615 // mÃïu«ÃïÃæ tadà janma prÃpnuyÃt paravaÓà iha / tasya rÃjakule janma bhavatÅha tu sarvadà // Mmk_53.616 // bÃlÃkhyo nÃma sau n­patirbhavità pÆrvadeÓaka÷ / ÃjanmasahasrÃïi cirasaukhyamanÃv­tam / prÃpnuvanti yà n­pati÷ ÓrÅmÃæ sarvaj¤atvaæ ca paÓcimam // Mmk_53.617 // evaæ bahuvidhaæ matvà sampado vipulÃstathà / ko nu kuryÃt tadà ÓÃstu÷ pÆjanÃdhye«aïÃæstathà / kÃrÃæÓca ÓreyasÅæ yuktÃæ bodhimÃrgaviyojanÅm // Mmk_53.618 // tasyÃpareïa n­pati÷ gau¬ÃnÃæ prabhavi«ïava÷ / kumÃrÃkhyo nÃmata÷ prokta÷ so 'pi ratyantadharmavÃm // Mmk_53.619 // tasyÃpareïa ÓrÅmÃæ ukÃrÃkhyeti viÓruta÷ / tata÷ pareïa viÓle«a te«Ãmanyonyate«yate // Mmk_53.620 // mahÃviÓle«aïà hyete gau¬Ã raudracetasa÷ / tato deva iti khyÃto rÃjà mÃgadhaka÷ sm­ta÷ // Mmk_53.621 // so 'pyatahatavidhvastaripubhi÷ samatà v­ta÷ / yasyÃpareïa candrÃkhya÷ n­patitvaæ kÃrayet tadà // Mmk_53.622 // (##) so 'pi Óastravibhinnastu pÆrvacoditakarmaïà / tasyÃpi suto dvÃdaÓa gaïanÃæ jÅvenmÃsaparamparam // Mmk_53.623 // so 'pi vibhinnaÓastreïa bÃla eva abhÆt tadà / te«Ãæ parasparopavighnacittÃnÃæ raudrÃïÃmahite ratÃm // Mmk_53.624 // bhavi«yati tadà kÃle bhakÃrÃkhyo n­papuÇgava÷ / agraïÅrgau¬alokÃnÃæ mahÃvyÃdhisamÃkula÷ // Mmk_53.625 // tenaiva vyÃdhinà Ãrtta÷ kÃlaæ k­tvà adho gata÷ / tasyÃpareïa dakÃrÃkhya÷ katipÃyÃæ divasÃæ daÓa // Mmk_53.626 // bhavità gau¬adeÓe 'smiæ gaÇgÃtÅrasamÃÓ­ta÷ / tasyÃpareïa bhakÃrÃkhyastrÅïi divasÃni kÃrayet // Mmk_53.627 // tato gopÃlako rÃjà bhavità sarvadastadà / priyavÃdÅ ca so rÃjà gh­ïÅ caiva mahÃbala÷ // Mmk_53.628 // strÅvaÓa÷ k­païo mÆrkha÷ jitaÓatrurbhaved yuvÃm / kalyÃïamitramÃgamya mahÃtyÃgÅ bhavet tadà // Mmk_53.629 // vihÃrÃæÓcaityavarÃæ ramyÃmÃrÃmÃæ vividhÃstadà / vÃpyo 'tha jalasampannà satrÃgÃrÃæ suÓobhanÃm // Mmk_53.630 // sevato bahavastasya yaÓa÷ kÅrtyÃthamudyata÷ / devÃyatanaramyÃæ vai guïÃvasathakÃriïa÷ // Mmk_53.631 // pëaï¬Åbhi÷ samÃkrÃntaæ nÃnÃtÅrtthikavÃsibhi÷ / ÃkrÃnta÷ so diÓa÷ sarvà samudrÃtÅracaryagÃ÷ // Mmk_53.632 // kripÅ bhogÅ pramÃdÅ ca saæ rÃjà dharmavatsala÷ / bhavi«yati na sandeha÷ sa prÃcÅæ diÓi mÆrjita÷ // Mmk_53.633 // sadyÃtÅsÃrasaæyuktavÃrddhikye samupasthita÷ / gaÇgÃtÅramupÃÓritya rÃjyaæ k­tvà tu vai tadà / viæÓad var«Ãïi saptaæ ca janmanÃÓÅtiko m­ta÷ // Mmk_53.634 // tato 'sau bhinnadehastu tiryagebhyo 'pipadyate / nÃgarÃjà tata÷ ÓrÅmÃn dharmavatsala÷ / yenÃsya kÃritaæ caitya ÓÃstubimbaæ manoramam // Mmk_53.635 // vihÃrÃæ kÃritavÃæÓcÃtra saÇghasyÃrthe tadà bhuvi / tena karmavipÃkena antime ca bhave Órite // Mmk_53.636 // buddhatvaæ niyataæ mÃrgaæ prÃpnuyÃdacalaæ padam / tata÷ pareïa gau¬ÃnÃæ tÅrthikÃkrÃntapuraæ bhuvi // Mmk_53.637 // (##) tà pÆrvadeÓe 'smin nagare tÅrthikasamÃhvaye / bhagavÃkhye n­pe khyÃta÷ gau¬ÃnÃæ prabhavi«ïava÷ // Mmk_53.638 // abhi«ikto dak«iïÃtyena pratinà prabhavi«ïunà / rÃjyaæ k­tvà tu vai tatra paÓcimÃæ diÓimÃgata÷ // Mmk_53.639 // praviÓya nagarÅæ ramyÃæ sÃketÃæ tu yathepsita÷ / ariïà bhÆtastu punareva nivartate // Mmk_53.640 // prÃcÅæ samudraparyantÃæ taskaraiÓca samÃv­ta÷ / sastraprahÃravidhvastam­to 'sau pretatÃæ gata÷ // Mmk_53.641 // trÅïi var«Ãïi k­tvÃsau bhÆpÃlo rÃjyamalpakam / tato dasyubhirgrasta÷ m­ta÷ pretamaharddhika÷ / trÅïi var«Ãïi tatraiva pretebhyo rÃjyamakÃrayet // Mmk_53.642 // tato 'pi so tyaktadehastu pretalokÃæ sudÃruïÃm / tasmÃnmuktajanmÃna÷ svarlokaæ ca sadà vrajet // Mmk_53.643 // tasyÃdhareïa n­patistu samudrÃkhyo nÃma kÅrttita÷ / trÅïi divasÃni durmedha÷ rÃjyaæ prÃpsyati durmati÷ // Mmk_53.644 // tasyÃpyanujo vikyÃta÷ bhasmamÃkhyo nÃma nÃmata÷ / prabhu÷ prÃïÃtipÃtasaæyukta÷ mahÃsÃvadyakÃriïa÷ / nirgh­ïÅ apramattaÓca svaÓarÅre tu yatnata÷ // Mmk_53.645 // paralokÃrthine nÃsau balisattvadihaiva tu / akalyÃïamitramÃgamya pÃpaæ karma k­taæ bahu // Mmk_53.646 // dvijairÃkrÃntatadrÃjyaæ tÃrkikai÷ k­païaistathà / vividhÃkÃrabhogÃæÓca mÃnu«Ã pitarÃstathà // Mmk_53.647 // vividhÃæ sampadÃæ so 'pi prÃptavÃn n­patistathà / so 'nupÆrveïa gatvÃsau paÓcimÃæ diÓi bhÆpati÷ / kaÓmÅradvÃraparyantaæ uttarÃæ diÓimÃÓ­ta÷ // Mmk_53.648 // tatrÃpi jitasaÇgrÃmÅ rÃjyaæ k­tvà tu vai tadà / dvÃdaÓÃbdÃni sarvatra mÃsÃæ pa¤cadaÓastathà // Mmk_53.649 // p­thivyÃmÃrtarogo 'sau mÆrchitaÓca puna÷ puna÷ / mahÃdu÷khÃbhibhÆtastu bhinnadeha adhogata÷ // Mmk_53.650 // te«Ãæ parasparato dve«e lubdhÃnÃæ rÃjyahetunÃm / mahÃÓastropasampÃtaæ k­tvà te tu parasparam // Mmk_53.651 // (##) abhi«icya tadà rÃjyaæ sakarÃkhyaæ bÃladÃrakam / cihnamÃtraæ tu taæ k­tvà punareva nivarttate / yairdvijÃtimukyÃnÃæ bhinnÃste 'pi parasparam // Mmk_53.652 // mÃgadhÃæ janapadÃæ prÃpya pure udumbarÃhvaye / dvai bÃlau dvijÃtimukhyaÓca abhi«ecya svayaæ bhuvi // Mmk_53.653 // tato 'nupÆrveïa gatvÃsau prÃcÅæ diÓimÃÓ­ta÷ / gau¬Ãæ janapadÃæ prÃpya ni÷sapatnà hya vai tadà // Mmk_53.654 // ghÃtitau bÃlamukhyau tau kaliÇgak«u durÃtmanà / akalyÃïamitramÃgamya k­taæ prÃïivadho bahum // Mmk_53.655 // pÆrvasammÃnità ye tu n­pairvigrahamÃnibhi÷ / ghÃtayÃmÃsa sarve«Ãæ gau¬ÃnÃæ janavÃsinÃm // Mmk_53.656 // somÃkhyo 'pi tato rÃjà ekavÅro bhavi«yati / gaÇgÃtÅraparyantaæ vÃrÃïasyÃmata÷ param // Mmk_53.657 // nÃÓayi«yati durmedha÷ ÓÃsturbimbÃæ manoramÃm / jinaistu kathitaæ pÆrvaæ dharmasetumanalpakam // Mmk_53.658 // dÃhÃpayati durmedha÷ tÅrtthikasya vace rata÷ / tato 'sau kruddhalubdhastu mitthyÃmÃnÅ hyasaæmata÷ // Mmk_53.659 // vihÃrÃrÃmacaityÃæÓca nirgranthÃæ vasathÃæ bhuvi / bhetsyate ca tadà sarvÃæ v­ttirodhamakÃraka // Mmk_53.660 // bhavi«yate ca tadà kÃle madhyadeÓe n­po vara÷ / rakÃrÃdyotayuktÃtmà vaiÓyav­ttimaca¤cala÷ // Mmk_53.661 // ÓÃsane 'smiæ tathà Óakta somÃkhyasasamo n­pa / so 'pi yÃti tavÃntena nagnajÃtin­peïa tu // Mmk_53.662 // tasyÃpyanujo hakÃrÃkhya ekavÅro bhavi«yati / mahÃsainyasamÃyukta÷ ÓÆra÷ krÃntavikrama÷ // Mmk_53.663 // nirdhÃraye hakÃrÃkhyo n­patiæ somaviÓrutam / vaiÓyav­ttistato rÃjà mahÃsainyo mahÃbala÷ // Mmk_53.664 // pÆrvadeÓaæ tadà jagmu÷ puï¬rÃkhyaæ puramuttamam / k«atradharmaæ samÃÓ­tya mÃnaro«amaÓÅlina÷ // Mmk_53.665 // gh­ïÅ dharmÃrtthako vidvÃæ kuryÃt prÃïivadhaæ bahÆn / sattvÃnupŬanaparo nigrahÃyaiva so rata÷ // Mmk_53.666 // (##) parÃjayÃmÃsa somÃkhyaæ du«ÂakarmÃnucÃriïam / tato ni«iddha÷ somÃkhyo svadeÓenÃvati«Âhata÷ // Mmk_53.667 // nivartayÃmÃsa hakÃrÃkhya÷ mleccharÃjye mapÆjita÷ / tu«Âakarmà hakÃrÃkhyo n­pa÷ Óreyasà cÃrthadharmiïa÷ // Mmk_53.668 // svadeÓenaiva prayÃta÷ yathe«ÂagatinÃpi và / taireva kÃritaæ karma rÃjyahar«Åsamanvitai÷ // Mmk_53.669 // adhunà prÃptavÃæ bhogÃæ rÃjyav­ttimupÃÓ­tÃm / pÆrvaæ pratyekabuddhÃya bhaktÃcchÃdanadattavÃm // Mmk_53.670 // pÃdukau ca tadà dattau cchatracÃmarabhÆ«itam / tasya dharmaprabhÃvetau mahÃrÃjyat­devatau // Mmk_53.671 // bhuktavÃæ bhogasampattÅ÷ devamanu«yasarvadà / somÃkhyo dvijÃhvayo mahÃbhogÅ bhave hyasau // Mmk_53.672 // bhogÃæ dvijÃti«u dattvà vai rÃjyaæ k­tvà vai tadà / ........ sÃrdhaæ saptamaæ tathà // Mmk_53.673 // var«Ãæ daÓa saptaæ ca mÃsamekaæ tathÃparam / divasÃæ saptama«Âau ca mukharogasamÃkula÷ // Mmk_53.674 // k­mibhirbhak«amÃïastu kÃlaæ k­tvà adhogati / amÃnu«ÃkrÃntavidhvastaæ tat puraæ ca abhÆt tadà // Mmk_53.675 // mÃïu«eïaiva do«eïa jvarÃrto vyÃdhimÆrcchita÷ / m­to mantraprayogeïa rÃjÃsau kÃlagatastadà // Mmk_53.676 // avÅcÅrnÃma vikhyÃtaæ narakaæ pÃpakÃriïà / tatrÃsau upapadyeta pÃpakarmÃntacÃriïa÷ // Mmk_53.677 // mahÃkalpaæ tadà narake pacyate 'sau du«Âacetasa÷ / tato ÂaÂaæ hahavaæ caiva sa¤jÅvaæ kÃlasÆtraæ tu // Mmk_53.678 // asipatravanaæ ghoraæ anubhÆya puna÷ puna÷ / tiryakpretalokaæ ca ........ punastathà // Mmk_53.679// evaæ janmasahasrÃïi saæsÃre saæsarata÷ puna÷ / nÃsau vindati saukhyÃni du÷khabhÃjÅ bhaved sadà // Mmk_53.680 // tasmÃt sarvaprayatnena ÓÃsane 'smiæ tathÃgate / prasÃdyamakhilaæ cittaæ gacchadhvaæ nirjarasampadam // Mmk_53.681 // buddhe kÃrÃpakÃrÃæ ca anantà bhavati karmatà / buddhe prÃsÃda÷ kartavya÷ dharmasaÇghe ca vai tathà // Mmk_53.682 // (##) bhavanti loke agrastu cirante pÆjakà n­pà / maheÓÃkhyamaherÃjyaæ mahÃbhogà dhaneÓvarà // Mmk_53.683 // prÃpnuyÃd vividhÃæ sokhyÃæ sampadÃæ vipulÃæ n­pà / pÆjayitvà tu lokÃgryÃæ loka ÅÓvaratÃæ vrajet // Mmk_53.684 // Óakratvamatha yÃmyatvaæ brahmatvaæ ca puna÷ puna÷ / pratyekabuddhà buddhatvaæ ÓrÃvakatvaæ ca vai bhuvi / prÃpnuvanti triyÃnamagratvaæ dvau yÃtau ni÷sp­hatÃæ gata÷ // Mmk_53.685 // evaæ hyacintiyà buddhà buddhaj¤Ãnopacintiya÷ / acintiyo hi phalaæ te«Ãæ vipÃko bhavantyacintiya÷ // Mmk_53.686 // ata÷ pareïa somÃkhyo n­patau apyastamite bhuvi / anyonyak«obhaÓÅlastu gau¬atantro bhavi«yati / sadà udyataÓastrÃstu anyonyÃpi napek«iïa÷ // Mmk_53.687 // divasà saptamevaæ tu mÃsamekaæ tathÃparam / gaïajyaæ tadà tantre bhavi«yati sadà bhuvi // Mmk_53.688 // gaÇgÃtÅre etasmiæ vihÃrÃdhyu«itamÃlaye / tata÷ pareïa sutastasya somÃkhyasya ca mÃnave // Mmk_53.689 // mÃsÃnya«Âau divasà pa¤ca sÃdhÃhe suniÓÃtyantu / ............ vaiÓyavarïaÓiÓustadà // Mmk_53.690 // nÃgarÃjasamÃhveyo gau¬arÃjà bhavi«yati / ante tasya n­pe ti«Âhaæ jayÃdyÃvarïatadviÓau // Mmk_53.691 // vaiÓyai÷ pariv­tà vaiÓyaæ nÃgÃhveyo samantata÷ / durbhik«opadravÃste 'pi paracakropadrutÃstadà // Mmk_53.692 // te«Ãæ rÃjyamasamprÃptaæ mahÃtaskaramÃkulÃ÷ / te taæ bhra«ÂamaryÃdà .......... // Mmk_53.693 // var«Ãæ pa¤cakamekaæ vai bhuÇkte tatra samÃkulÃm / prÃïÃtyayaæ tadà cakru÷ k­tvà prÃïivadhaæ bahÆn // Mmk_53.694 // pÆrvakarmaparÃdhena te janà vaiÓyav­ttaya÷ / anyonyak«obhaÓÅlÃstu bhavi«yanti tadà abhÆt // Mmk_53.695 // prabhavi«ïustadà te«Ãæ k«atrav­ttisamÃÓrita÷ / bhavi«yanti na sandeha÷ gau¬atantre narÃdhipa÷ // Mmk_53.696 // Óastrabhinnà tathà kecid vyÃdhibhiÓca samÃkulÃ÷ / kÃlaæ k­tvà tato yÃtà narakebhyo narÃdhipÃ÷ // Mmk_53.697 // (##) strÅpradhÃnaæ ÓiÓustatra punareva narÃdhipa÷ / pak«amekaæ tathà vai Óastrabhinno hatastadà // Mmk_53.698 // mahÃdurbhik«asampÃtaæ paracakrasamÃkulam / prÃcyà janapadà vyastà utrastà gatamÃnasà / bhavi«yanti na sandeha÷ tasmiæ deÓe narÃdhipÃ÷ // Mmk_53.699 // madhurÃyÃæ jÃtavaæÓìhya÷ vaïik sÆrvÅ n­po vara÷ / so 'pi pÆjitamÆrttistu mÃgadhÃnÃæ n­po bhavet // Mmk_53.700 // tasyÃpyanujo bhakÃrÃkhya÷ prÃcÅæ diÓi samÃÓ­ta÷ / tasyÃpi suta÷ pakÃrÃkhya÷ prÃgdeÓe«veva jÃyata÷ / k«atriya÷ agraïÅ prokta÷ bÃlabandhÃnucÃriïa÷ // Mmk_53.701 // daÓa var«Ãïi saptaæ ca bandhanasthamadhi«Âhita÷ / gopÃkhyena n­patinà baddho mukto 'sau bhagavÃhvaye // Mmk_53.702 // paÓcÃddeÓasamÃyÃta÷ akÃrÃkhyo mahÃn­pa / prÃciæ diÓiparyantaæ gaÇgÃtÅramati«Âhata // Mmk_53.703 // ÓÆdravarïo mahÃrÃjà mahÃsainyo mahÃbala÷ / so taæ tÅraæ samÃÓ­tya ti«Âhate ca samantata÷ // Mmk_53.704 // purÅæ gau¬ajane khyÃtaæ tÅrthÃhvati viÓruta÷ / samÃkramya rÃjÃsau ti«Âhate ca mahÃbala÷ // Mmk_53.705 // tatrau ca k«atriyo bÃla÷ vaïinà ca tathÃgata÷ / rÃtrau pravi«ÂavÃæstatra rÃtryante ca prapÆjita÷ // Mmk_53.706 // ÓÆdravarïai n­pa÷ khyÃta÷ punareva nivartayam / gaÇgÃtÅraparyantaæ nagare nandasamÃhvaye // Mmk_53.707 // mÃgadhÃnÃæ tadà rÃjyaæ sthÃpayÃmÃsa taæ ÓiÓum / kÃÓinaæ pada prÃpya vÃraïasyamata÷ pure // Mmk_53.708 // praviÓecchÆdravarïastu mahÅpÃlo mahÃbala÷ / mahÃrÃgeïa du÷khÃrta÷ abhi«ece sa taæ tadà // Mmk_53.709 // abhi«icya tadà rÃjyaæ grahÃkhyaæ bÃladÃrakam / mahÃrogÃbhibhÆtastu bhÆmÃvÃvarta vai tadà // Mmk_53.710 // tatordhvaæ ni÷Óvasya yatnena bhinnadeho 'pi tÅryata÷ / tiryebhye vasaæ mÃsÃæ a«Âa saptaæ ca vai tadà // Mmk_53.711 // tato 'sau muktajanmÃna devebhyo mupapadyate / vividhÃæ devasampattiæ viæÓajanmÃni vai tadà // Mmk_53.712 // (##) tato 'nupÆrveïa dharmÃtmà pratyekaæ bodhimÃpnuyÃt / tenaivopÃrjitaæ karma pÆrvakÃle«u janmani // Mmk_53.713 // pratyekabuddho mahÃtmà vai vastrai÷ samabhicchÃdita÷ / upÃnahaæ nÃmayÃmÃsa hastyaÓvarathahetunà / bhojanaæ ca tadà tasya tasmà dadyu÷ prayatnadhÅ÷ // Mmk_53.714 // tena karmavipÃkena devarÃjà Óatakratu÷ / bhavità devaloke 'smiæ triæÓatkoÂyÃstu janmata÷ / bhuvimÃyÃta rÃjÃsau bhavità iha janmani // Mmk_53.715 // parairupÃrjitaæ rÃjyaæ anubhoktà bhavi«yati / tasyÃpi ca suto rÃjà vÃrÃïasyÃæ tu prati«Âhita÷ // Mmk_53.716 // samantÃddhatavidhvastaviluptarÃjyo bhavi«yati / dvijakrÃntamabhÆyi«Âhaæ tad rÃjyaæ ripubhistadà // Mmk_53.717 // pramÃdÅ kÃmacÃrÅ ca sa rÃjà grahacihnita÷ / apaÓcime tu kÃle vai paÓcÃcchatruhato m­ta÷ // Mmk_53.718 // mÃgadho n­patiste«Ãæ anyonyÃvarodhina÷ / somÃkhye n­pate v­tte prÃgdeÓe samantata÷ // Mmk_53.719 // gaÇgÃtÅraparyantaæ vÃrÃïasyÃmata÷ param / bhavi«yati tadà rÃjà pakÃrÃkhya÷ k«atriyastadà / yo 'sau ÓÆdravarïena akÃrÃkhyena pÆjita÷ // Mmk_53.720 // nagare nandasamÃkhyÃte gaÇgÃtÅre tu samÃÓrite / bhavità k«atriyo rÃjà pÆrvakarmaistu codita÷ / tenaiva kÃritaæ karma k­taæ cÃpyanumoditam // Mmk_53.721 // atikrÃnte tadà kÃle kanakÃhve ÓÃstusambhave / vÃrÃïasyÃæ mahÃnagaryÃæ Óre«ÂhirÃsÅnmahÃdhana÷ // Mmk_53.722 // vaïija÷ sa suto bÃla÷ bÃliÓaistu samÃv­ta÷ / pÃæsukrŬanamarthÃya rathyÃyÃæ pratipadyate // Mmk_53.723 // svag­he stÆpavaraæ d­«Âvà pitÃmÃtrÃbhipÆjitam / tadeva manasà varte stÆpaæ k­tvà tu pÃæsunà // Mmk_53.724 // pÆjÃæ ca kÃrayÃmÃsa nirmÃlyakusumaistadà / saæstavÃmÃsa taæ stÆpaæ buddhatvaæ ÓrÃddhagatism­ti÷ // Mmk_53.725 // krŬate bÃlastatra ÓiÓubhi÷ parivÃrita÷ / jine kanakaÓÃstusya ÓrÃvakÃgro tadaikaka÷ // Mmk_53.726 // (##) vÅtado«astu yuktÃtmà traidhÃtukamuktadhÅ÷ / tadÃsau vÅtado«astu piï¬apÃtamahiï¬ata // Mmk_53.727 // praviÓate ca tadà nagarÅæ vÃraïasyÃæ suÓobhanÃm / vÅtarÃgastadÃdeÓaæ yatra te bÃliÓà bhuvi // Mmk_53.728 // yatra te ÓaiÓava÷ sarve samantÃt parivÃritÃ÷ / ehi bhik«u ihÃgaccha vanda stvaæ ÓÃstucaityakam / asmÃbhi÷ kÃritaæ yatnÃt na tvaæ paÓyasi Óobhanam // Mmk_53.729 // tata÷ Óre«Âhisuto bÃla÷ g­hÅtvà t­ïavartitam / krŬayà bandhayÃmÃsa vÅtarÃgaæ maharddhikam // Mmk_53.730 // samanvÃharati tatrÃsau vÅtarÃgo maharddhika÷ / paÓyate bhuvi tatrasthaæ caityaæ kÃritakaæ hi tai÷ / bÃliÓaæ mÆrdhni mÃs­jya evaæ voca mahÃtmadhÅ÷ // Mmk_53.731 // mu¤ca dÃraka gacchÃmo yatra tvaæ kÃritaæ k­ti÷ / Ãgatà ca tata÷ sarve yatra dhÃtudharaæ bhuvi // Mmk_53.732 // vanditvà vÅtarÃgà mahÃtmÃsau ÓiÓubhiÓcaitadÃsamai÷ / punareva prasthito vÅra÷ piï¬akÃrthaæ yathepsata÷ // Mmk_53.733 // tata÷ Óre«Âhisuto bÃla÷ g­hÅtvà cÅvarÃntikam / svag­haæ nÅtavÃæ hyÃsÅd bhojanÃrthaæ ca kÃrayet // Mmk_53.734 // tata÷ Óre«Âhimukhyo 'sau d­«Âvà taæ bÃliÓam .... / g­hÅtvà cÅvarÃnte tu vÅtarÃgaæ maharddhikam // Mmk_53.735 // bhÅto h­«ÂaromaÓca g­haæ me Ãgato 'graja÷ / pÃdayornipatitaæ k«ipraæ mu¤cÃpayati bÃlakam // Mmk_53.736 // g­hÅtvà tu sutaæ tasya k«amÃpayÃmÃsa yatnata÷ / pÃtraæ tu g­hÅtvà vai jine agrajite hite // Mmk_53.737 // pÆrayÃmÃsa taæ pÃtraæ ÓÃlivya¤janabhak«akai÷ / sutaæ cÃmantrayÃmÃsa g­hya mantra prayaccha bho÷ // Mmk_53.738 // tato vÃlo 'tha sapraj¤o hasto prak«Ãlya yatnata÷ / g­hÅtvà pÃtrapÆraæ tu vÅtarÃgÃya nÃmayet // Mmk_53.739 // nÃmayitvà tu taæ k«ipraæ pÃdayornipatito bhuvi / vÅtarÃgo g­hÅtvà tu .... bhuktavÃm / vÅtarÃgo tadà hyÃsÅt sukhasaæsparÓaæ ca labdhavÃm // Mmk_53.740 // (##) aparastatra bÃlo vai mÃtsaryÃvi«ÂamÃnasa÷ / kevalaæ ro«acittena vÅtarÃgo pare 'hani / prabhÆtaæ khÃdyabhojyaæ ca g­hÅtvà taæ prayacchata // Mmk_53.741 // yadyasti kuÓalaæ ki¤cit tvayi datvà tu piï¬akam / anena Óre«ÂhisutasyÃhaæ bhavità ìhyatamo bhuvi // Mmk_53.742 // tataste tÅrthikÃ÷ sarve dvijÃtivanità tadà / sannipatya tadà sarve kalahaæ nindakaæ k­tvà // Mmk_53.743 // bÃliÓastvaæ na jÃnÃsi muï¬akÃnÃæ kuto gati÷ / Ãtmanà asthità hyete pare«Ãæ kutra nirv­ti÷ // Mmk_53.744 // tasya bÃlakasattvasya dve«amutpanna tÃd­Óam / nÃÓayÃmÃsa ete«Ãæ ÓÃstÃreïopavarïitÃm // Mmk_53.745 // dharmasetu sadà kÅrtti vihÃrÃæ caityavarÃæ bhuvi / Óre«Âhimukhyasutasyaiva ÃghÃta caiva kÃrayet // Mmk_53.746 // ete«Ãæ kuï¬akÃnÃæ tu dattvà dÃnaæ kuto gati÷ / kugatigrastacittÃnÃæ vighÃtaæ kÃrayÃmyaham // Mmk_53.747 // yo sau vÃdyatamo bÃlo somÃkhyo 'pi n­po hyasau / anubhÆya ciraæ du÷khaæ vipÃka÷ tasya nai«Âhikam // Mmk_53.748 // Óre«Âhimukhyasya putro 'sau bhinnadeho diviæ gata÷ / anubhÆya ciraæ saukhyaæ divaukasÃnÃæ tadà tadà // Mmk_53.749 // cyuto 'sau devaloke 'smim ...... / ...... tadÃjanme bandhaæ setsyati sarvadà // Mmk_53.750 // t­janmopagato martya÷ k«mÃpati÷ bhavità puna÷ / punaÓca patita÷ karmeïa tatra tatra tadà tadà // Mmk_53.751 // bhavità janmaloke 'smiæ n­patitvaæ kÃrayed bhuvi / nirmÃlyadÃnaæ yasstÆpe nivedya sau bÃlacÃpalÃt // Mmk_53.752 // tenÃsya bhogà kli«Âà vai kli«ÂÃdÃnasya tat phalam / du÷khena bhogÃæstu prÃptastu nagnasandhÅva sau n­pa÷ // Mmk_53.753 // asthairyà bÃlavattvacca calacittatayà ca sadà / kurvÅta mahatÅæ pÆjÃæ ÓÃsturdhÃtuvare bhuvi // Mmk_53.754 // tena karmavipÃkena rÃjyaiÓvaryaæ calatÃæ vrajet / bhÆtvà bhavati rÃjà abhÆtvà pratigacchati // Mmk_53.755 // (##) udÅcyapratÅcyamadhyau so n­patitvaæ kÃrayed bhuvi / yo sau muktadhÅbandha÷ punarmuktaÓca bÃlaka÷ // Mmk_53.756 // tena karmavipÃkena baddho muktaÓca bÃlaka÷ / pa¤cajanmaÓatÃnaiva baddho muktaÓca bÃlaka÷ // Mmk_53.757 // apaÓcime tu tadà janme bandhaæ chetsyati sarvadà / pa¤capa¤cÃÓavar«astu saptasaptatiko 'pi và / prÃcÅæ samudraparyantÃæ rÃjÃsau bhavità bhuvi // Mmk_53.758 // vindhyakuk«inivi«ÂÃstu pratyantamlecchataskarÃ÷ / sarve te vaÓavarti syÃt pakÃrÃkhye n­patau bhuvi // Mmk_53.759 // himÃdrikuk«isannivi«Âà tu uttarÃæ diÓimÃÓ­tÃm / sarvÃæ janapadÃæ bhuÇkte rÃjÃsau k«atriyastadà // Mmk_53.760 // pÃæsunà k­tvà stÆpaæ aj¤ÃnÃd bÃlabhÃvata÷ / mÃgadhe«u bhaved rÃjà ni÷sapatnamakaïÂaka÷ / saimÃmaÂavÅparyantÃæ prÃcÅsamudramÃÓ­ta÷ // Mmk_53.761 // lauhityÃparato dhÅmÃæ uttare himavÃæstathà / paÓcÃt kÃÓipurÅ ramyÃæ Ó­ÇgÃkhye pura eva và // Mmk_53.762 // atrÃntare mahÅpÃla÷ ÓÃstuÓÃsanadÃyaka÷ / pa¤cakesarinÃmÃnau jitvà n­patinau sau // Mmk_53.763 // ....... svaæ rÃjyamakÃrayat / sarvÃæstÃæ siæhajÃste 'pi dhvastonmÆlità tadà // Mmk_53.764 // himÃdrikuk«iprÃcyÃæ bho daÓÃnÆpa÷ tÅramÃÓrayet / sattvà janapadÃæ bhuÇkte rÃjÃsau k«aitriyastadà // Mmk_53.765 // abhivardhamÃnajanmastu bhogÃstasya ca varddhatÃm / vÃrdhikye ca tadà prokte bhogÃæ niÓcalatÃæ vrajet // Mmk_53.766 // aÓÅtivar«Ãïi jÅveyu÷ sapta sapta tathà parÃm / tato jÅrïÃbhibhÆtastu kÃlaæ k­tvà diviæ gata÷ // Mmk_53.767 // devaloke 'smiæ cirasaukhyamanubhÆya tathà n­pa÷ / punaÓcavati karmeïa pÆrvasaÇkleÓitena tu / tiryak«u nvase mÃsaæ nÃgarÃjamaharddhika÷ // Mmk_53.768 // tato 'sau bhinnadehastu mÃnu«ebhyopapadyate / k«atriyo dhÅmato jato vaïigjÅvÅ viÓÃrada÷ // Mmk_53.769 // (##) kalyÃïamitramÃgamya bhoktÃsau jinaÓÃsane / sÃdhayed vidyÃrÃj¤Åæ tÃrÃdeviæ maharddhikÃm // Mmk_53.770 // siddhamantrastu jino nÃsau yathe«ÂagaticÃriïa÷ / vidyÃdharÃïÃæ tadà rÃjà bhavità sugatastadà // Mmk_53.771 // cakravartistadà khyÃto nÃmnÃsau citraketava÷ / vidyÃdharÃïÃæ tadà karma khyÃto 'sau matimÃæstathà // Mmk_53.772 // aÓÅtivar«akoÂyÃni navasaptÃni caitadà / divyamÃnu«yamÃdyena bhavità cakravarttina÷ / parivÃrastasya kanyÃnÃæ «a«ÂikoÂyo majÃyata // Mmk_53.773 // tato 'sau bhinnadehastu tÃrÃdevyÃnucodita÷ / devÃnÃmadhipatiæ gacchet tatra dharmaæ ca deÓayet // Mmk_53.774 // so 'nupÆrveïa mahÅpÃla k«ipraæ bodhiparÃyaïa÷ / pakÃrÃkhye ca n­patau v­tte tadà kÃle yugÃdhame // Mmk_53.775 // bhinnaæ parasparaæ tatra mahÃvigahamÃÓ­tÃ÷ / bh­tyastasya tu saptÃhaæ rÃjyaiÓvaryamakÃrayet // Mmk_53.776 // tato 'nupÆrveïa saptÃhÃd vakÃrÃkhyo n­patistathà / so 'pyahatavidhvasta÷ prakrameta diÓÃstata÷ // Mmk_53.777 // pakÃrÃkhye n­patau tatra bhakÃrÃdyo mata÷ para÷ / so 'pi trÅïi var«Ãïi rÃjyaiÓvaryamakÃrayet // Mmk_53.778 // tasyÃpyanujo vakÃrÃkhyo vratinà samadhi«Âhita÷ / trÅïi var«Ãïi ekaæ ca bhavità rÃjyavarddhana // Mmk_53.779 // ajÅrïitau ubhÃvapyetau sadyÃtÅsÃramÆrcchitau / ......... kÃlagatau loke yak«ebhyopapadyate / te 'nÆpÆrveïa dharmÃtmÃno pratyekÃæ bodhimÃpnuyÃm // Mmk_53.780 // tasyÃpyanujo dhakÃrÃkhya÷ k«atriyo dharmavatsala÷ / bhavità so 'pi rÃjà vai trÅïi var«Ãïi ....... / bhavitÃsau narÃdhipa÷ ........ // Mmk_53.781 // tasyÃpi kanyaso rÃjà dhakÃrÃkhyo 'tha viÓruta÷ / bhavità tatra deÓe 'smiæ sÃrvabhÆmikabhÆpati÷ // Mmk_53.782 // hastyaÓvarathayÃnÃni nauyÃnÃni samantata÷ / jetà ripÆïÃæ sarve«Ãæ samare pratyupasthitÃm // Mmk_53.783 // (##) sa imÃæ janapadÃæ sarvÃæ k­tsnÃæ caiva vasundharÃm / ÓÃstubimbairvihÃraiÓca jinÃnÃæ dhÃtudharaistathà / ÓobhÃpayati sarvÃæ vai k­tsnÃæ caiva vasundharÃm // Mmk_53.784 // n­papÆrvÅ tathà tasya dvijÃti÷ ÓÃkyajastathà / mÃnÅ tÅk«ïo 'tha sa prÃj¤a÷ bodhinimno 'tha mÃnadhÅ÷ // Mmk_53.785 // saivÃsya sukhÃyatÃæ yÃti tasmiæ kÃle yugÃdhame / k«atriya÷ agradhÅ÷ prokta÷ rÃjà vai dharmavatsala÷ / jÅved var«aÓataæ viæÓat sapta cëÂaæ ca yatnata÷ // Mmk_53.786 // strÅk­tenaiva do«eïa kÃlaæ k­tvà diviæ gata÷ / so 'nupÆrveïa medhÃvÅ prÃpnuyÃd bodhimuttamÃm // Mmk_53.787 // tata÷ pareïa vikhyÃta÷ ÓrÅnÃmÃtha mahÅpati÷ / gau¬atantre mahÃrÃjà bhavità dharmavatsala÷ // Mmk_53.788 // gau¬ÃnÃæ ca pure Óre«Âhe bakÃrÃdye ca mahÃjane / kÃrayet tatra rÃjyaæ vai jitaÓu samantata÷ // Mmk_53.789 // vihÃrÃæ kÃrayÃmÃsa sapta cëÂau ca tatra vai / dvijamukhyà tathà yukte ÓÃkajeti samÃÓrite // Mmk_53.790 // tena sÃhÃyyatÃæ yÃte kuryÃd rÃjyaæ samantata÷ / aÓÅtirekaæ ca var«Ãïi jÅved tatra narÃdhipa÷ // Mmk_53.791 // bh­tyado«eïa dharmÃtmà kÃlaæ k­tvà diviæ gata÷ / anupÆrveïa tathà rÃjyaæ devÃnÃmapi kÃrayet // Mmk_53.792 // tato 'sau bhinnadehastu svargÃt svargatamaæ vrajet / paripÆrya kuÓalÃt dharmÃæ bodhi ye tasya hetava÷ // Mmk_53.793 // tasyaiva bh­tyo rÃjà vai kuryÃd rÃjyamakaïÂakam / nÃmnà yakÃrÃdyastu mahÅpÃlo bhavi«yati // Mmk_53.794 // sapta caikaæ ca var«Ãïi kuryÃd rÃjyaæ tadà yuge / saiva ghÃtyate strÅbhi÷ ghÃtitaÓca adho gata÷ // Mmk_53.795 // puna÷ pakÃravaæÓÃstu rÃjà bhavitÃtha k«atriya÷ / tenÃsau bh­tyavargastu ghÃtito 'sau nirantara÷ // Mmk_53.796 // akalyÃïamitramÃgamya k­taæ prÃïivadhaæ bahÆn / bhavità sarvaloke 'smiæ pratÃporjitamÆrcchita÷ // Mmk_53.797 // k«iprakÃrÅ capalastu madyapaÓca ÓaÂhapriya÷ / madyapramÃdÃt sammƬha÷ tadÃsau Óayane bhuvi // Mmk_53.798 // (##) bhinno 'sau ÓastraghÃtaistu aribhiÓca samudyatai÷ / tato 'sau bhinnadehastu kÃlaæ k­tvà aghogata÷ // Mmk_53.799 // tasyÃpyanyatamo bhrÃtà rakÃrÃdyo nÃmata÷ sm­ta÷ / a«ÂacatvÃriæÓaddivasÃni rÃjyakarttà sadà bhuvi // Mmk_53.800 // datvà draviïaæ dvijÃtibhya÷ kÃlaæ kuryÃnna saæÓaya÷ / tata÷ pareïa bhÆpÃla÷ svÃdÃdyo bhavità tadà // Mmk_53.801 // sa eva ÓÆdravarïastu vyaÇga÷ kutsita eva tu / adharmabhÆyi«Âha÷ du÷ÓÅlo vigrahe ca sadà rata÷ // Mmk_53.802 // dvijÃtigaïasÃmantÃæ saæyatÃæ pravrajitÃæstathà / sa hÃpayati sarvà vai nigrahe ca sadà rata÷ // Mmk_53.803 // tÅvraÓÃsanakartà ca taskarÃæ ghÃtakastathà / ni«eddhà sarvadu«ÂÃnÃæ pëaï¬avratamÃÓ­tÃm // Mmk_53.804 // vinirmuktà ca dÃtà ca rÃjyaæ k­tvà tu vai tadà / daÓavar«Ãïi saptaæ ca jÅved bhÆpatistatra vai // Mmk_53.805 // ku«Âhadu÷khÃbhibhÆtastu kÃlaæ k­tvÃtha tiryat / tiryagbhyo nÃgarÃjastu mahÃbhogÅ viÓÃrada÷ // Mmk_53.806 // mÆrttimÃæ paramabÅbhatsÅ sphuÂÃÂopÅ ca vai tadà / anubhÆya ciraæ du÷khaæ dharmatastasya nai«Âhikam // Mmk_53.807 // evamprakÃrÃ÷ kathità bhÆpÃlà lokavarddhanà / vidità sarvaloke 'smiæ prÃcyà ca sthitadehinÅ // Mmk_53.808 // pakÃrÃkhyasya n­patau vaæÓÃd vaæÓajo 'para÷ / k«atriya÷ ÓÆravikrÃnta÷ trisamudrÃdhipatistadà // Mmk_53.809 // bhavità prÃcyadeÓe 'smiæ mahÃsainyo mahÃbala÷ / ÓÃstudhÃtudharairdivyairvihÃrÃvasathamandirai÷ // Mmk_53.810 // udyÃnavividhairvÃpyai÷ kÆpamaï¬apasaÇkramai÷ / satrÃgÃratathÃnityaæ ÓobhÃpayati medinÅm // Mmk_53.811 // bhakto 'sau jinaravÃæ Óre«ÂhÃæ uttamaæ yÃnamÃÓ­ta÷ / ÓÃkyapravrajitenaiva sa tadà ni«Âhito hyasau // Mmk_53.812 // varjayed dak«iïÃæ sarvÃæ dak«iïÃæ caiva prabhÃvayet / nÃmnà kakÃravikhyÃta÷ sm­timÃæÓcaiva viÓÃrada÷ // Mmk_53.813 // rÃjyaæ k­tvà tu bhÆpÃla÷ var«ÃïyekaviæÓati / tato 'sau vi«ÆcikÃbhiÓca kÃlaæ k­tvà diviæ gata÷ // Mmk_53.814 // (##) so 'nupÆrveïa medhÃvÅ k«ipraæ bodhiparÃyaïa÷ / tasyaiva Óe«avaæÓÃstu parÃdhÅnÃyatanav­ttana÷ // Mmk_53.815 // tata÷ pareïa bhÆpÃlà gopÃlà dÃsajÅvina÷ / bhavi«yati na sandeho dvijÃtik­païà janà // Mmk_53.816 // adharmi«Âha tadà kÃle nirna«Âe ÓÃstuÓÃsane / mantravÃdena sattvÃnÃæ kuÓalÃrthÃæ niyojayet // Mmk_53.817 // kumÃreïa tu ye proktà mantrà bhogavarddhanà / sÃdhanÅyà tadà kÃle rÃjyaiÓvaryeïa hetunà // Mmk_53.818 // na sÃdhyà uttamà siddhi÷ tasmiæ deÓe tu vai tadà / dharmacakre tathà ramye mahÃbodhivane tathà // Mmk_53.819 // yatrÃsau bhagavÃæ ÓÃntiæ niropadhiæ ca pravi«ÂavÃæ / tatra sÃdhyau imau mantrau tÃrà bh­kuÂÅ ca devatà // Mmk_53.820 // samudrakÆle tathà nityaæ visphÆrjyÃæ saritÃvare / gaÇgÃtÅre tu sarvatra sÃdhanÅyÃbjasambhavà // Mmk_53.821 // yo 'sau bodhisattvastu candranÃmÃtha viÓruta÷ / sa vai tÃramiti proktà vidyÃrÃj¤Å maharddhikà // Mmk_53.822 // strÅrÆpadhÃriïÅ bhÆtvà devÅ viceru÷ sarvato jagata÷ / sattvÃnÃæ hitakÃmyÃrthaæ karuïÃrdreïa cetasà // Mmk_53.823 // sahÃæ ca lokadhÃtusthÃæ taimbhyÃkhyamiti vartate / maharddhiko bodhisattvastu daÓabhÆmyÃnantaraprabhu÷ // Mmk_53.824 // vineya÷ sarvasattvÃnÃæ tÃrà devÅ tu kÅrtyate / ayatnasiddhimevÃsya rak«Ãvaraïaguptaye // Mmk_53.825 // yatnena sÃdhyate devÅ bhogaiÓvaryavivarddhanà / bodhisambhÃrahetuæ ca ......... // Mmk_53.826 // anubaddhà tadà devÅ karuïÃvi«Âà hi dehinÃm / mantrarÆpeïa sattvÃnÃæ bodhisambhÃrakÃraïà // Mmk_53.827 // sarve«Ãæ tu«Âipu«Âyarthaæ pÆrvÃyÃæ diÓimÃÓrita÷ / sahasrÃrdhaæ puna÷ k­tvà Ãtmano bahudhà puna÷ // Mmk_53.828 // bhramate vasumatÅæ k­tsnÃæ catvÃro dadhi paryayÃm / pÆrveïa tata÷ siddhi÷ vÃrÃïasyÃæ pareïa và // Mmk_53.829 // sak«etrastasya devyà tu pÆrvadeÓa÷ prakÅrtita÷ / siddhyate yak«aràtatra jambhalastu mahÃdyuti÷ // Mmk_53.830 // (##) bhogakÃmai÷ tadà sattvai÷ tasmiæ kÃle yugÃdhame / yak«aràtÃrÃdevyà tu sÃdhyetau pu«ÂikÃmata÷ // Mmk_53.831 // krodhanÃstu tathà mantrÃ÷ sÃdhyatÃæ dak«iïÃpathe / mlecchataskaradvÅpe«u ambhodhermadhya eva và // Mmk_53.832 // sidhyate ca tadà tÃrà yak«aràcaiva mahÃbala÷ / harikele karmaraÇge ca kÃmarÆpe kalaÓÃhvaye // Mmk_53.833 // vividhà dÆtigaïÃ÷ sarve yak«iïyaÓca maharddhikÃ÷ / ma¤jugho«eïa ye gÅtà mantrà bhogahetava÷ / tatra deÓe yathà siddhi÷ nÃnyasthÃne«u tathà bhavet // Mmk_53.834 // pÆrvaæ diÓi vidik«uÓca mantrà vividhahetava÷ / kathitÃstu tadà kÃle sÃdhanÅyÃstu dehibhi÷ // Mmk_53.835 // madhyadeÓe tathà mantrÅ bhÆpÃlà vividhÃstathà / vistarÃæ sattvadaurbalyÃæ alpabuddhiæ nibodhatÃm / saæk«epo n­patimukhyÃnÃæ saÇkhyà te«Ãæ nigadyate // Mmk_53.836 // makÃrÃdyo nakÃrÃdya÷ pakÃrÃdyaÓca kÅrtyate / dakÃrÃdyaÓca ikÃrÃdya÷ sakÃrÃdyaÓva akÃrÃdya // Mmk_53.837 // grahÃkhyaÓca kÅrtyÃkhya÷ hakÃrÃdyaÓca ghu«yate / ....... ÓakÃrÃdyaÓca bhavet tadà // Mmk_53.838 // jakÃrÃdyo bakÃrÃdyo lakÃrÃdya÷ somacihnita÷ / hakÃrÃdyaÓcaiva prakhyÃta÷ akÃrÃdya punastathà // Mmk_53.839 // sakÃro lakÃrÃdyaÓca stryÃkhyayà lokavidvi«a÷ / sakÃrÃdyo makÃrÃkhya÷ lokÃnÃæ prabhavi«ïava÷ // Mmk_53.840 // kramata÷ k­mina÷ cihna÷ brÃhmaïÃÓca vaiÓyav­ttaya÷ / adharmakarmà bhÆyi«ÂhÃ÷ vidvi«ÂÃ÷ strÅ«u lolupÃ÷ // Mmk_53.841 // prabhÆtaparivÃrà mahÅpÃlÃstasmiæ kÃle yugÃdhame / bhavi«yanti na sandeha÷ madhyadeÓe narÃdhipÃ÷ // Mmk_53.842 // viæÓad var«Ãïi Óataæ caiva Ãyure«Ã yugÃdhame / manu«yÃïÃæ tadà kÃle dÅrghamÃyuriti kÅrtyate // Mmk_53.843 // te«Ãæ madhyotk­«ÂÃnÃæ antarà uccanÅcatà / alpÃyu«o n­pataya÷ sarve kathità tu tadà yuge // Mmk_53.844 // nadÅgaÇgà tathà tÅre himÃdreÓca nitambayo÷ / kÃmarÆpe tathà deÓe bhavi«yanti tathà n­pÃ÷ // Mmk_53.845 // (##) Ãdye madhye tathÃnte ca aÇgadeÓe«u kathyate / Ãdyaæ v­tsudhÃnaÓca karmarÃjà sa kÅrttita÷ // Mmk_53.846 // ante 'Çgapati÷ tadaÇgaæ ca subhÆtirbhÆtireva ca / sadaho bhavadaÓca kÃmarÆpe ajÃtaya÷ // Mmk_53.847 // subhÆm­gakumÃrÃntà vaiÓÃlyÃæ vakÃrayo÷ / tatrÃsau munirjÃta÷ kapilÃhve purottame // Mmk_53.848 // ÓuddhÃntà ÓÃkyajÃ÷ proktà n­pà Ãdityek«asambhavà / ÓuddhodanÃntavikhyÃtà ÓÃkyaæ ÓÃkyavarddhanÃm // Mmk_53.849 // alpavÅryÃstu mantrà vai kathità lokapuÇgavai÷ / jinaproktÃstu ye mantrÃ÷ sarvaceÂagaïÃstathà // Mmk_53.850 // tathà vividhà dÆtigaïÃ÷ sarve vajrÃbjakulayorapi / sÃdhyamÃnastu sidhyante mantratantrÃrthakovidai÷ // Mmk_53.851 // sarve te laukikà mantrÃ÷ sidhyante 'tra madhyata÷ / viÓe«ato madhyadeÓasthÃ÷ sÃdhanÅyà jinabhëità // Mmk_53.852 // vividhÃkÃracihnaistu vividhÃkÃrakÃraïai÷ / vividhaprayogaprayuktÃstu vividhà siddhidehinÃm // Mmk_53.853 // madhyaÓede tathà mantrÃ÷ sÃdhyà vai bhogavardhanÃ÷ / rak«ÃhetuparitrÃïaæ vaÓyÃkar«aïadehinÃm // Mmk_53.854 // atÅtÃnÃgatà proktÃ÷ madhyadeÓe narÃdhipÃ÷ / vividhÃkÃracihnaistu vividhÃyu«yagotrata÷ // Mmk_53.855 // sarve narapataya÷ proktà uttamÃdhamamadhyamÃ÷ / triprakÃrà tathà siddhi÷ tridhà kÃle«u yojayet // Mmk_53.856 // trividhÃstu tathà mantrÃ÷ kathità munivaraistathà / anantà n­pataya÷ proktà madhyadeÓe 'tha paÓcime // Mmk_53.857 // uttarÃparapÆrvaistu vidik«u÷ sarvatastathà / dvÅpe«u bahi÷ sarve«u caturdhà paricihnitai÷ // Mmk_53.858 // anantà mahÅpataya÷ proktà anantà mantrasÃdhanÃ÷ / anantà diÓamÃÓritya anantà mantrasiddhaya÷ // Mmk_53.859 // nigrahÃnugrahÃrthÃya ÓÃsane 'ntarhite munau / mantrà n­pati«u kÃle vai ma¤jugho«eïa bhëità // Mmk_53.860 // krŬÃrak«avikurvÃrthaæ kÃlacaryà tu kathyate / mantramÃhÃtmyasattvÃnÃæ gatiyonin­pÃhvaye // Mmk_53.861 // (##) deÓakÃlasamÃkhyÃta÷ mantrasÃdhanalipsunÃm / prasaÇgà n­pataya÷ kathitÃ÷ ÓÃsanÃntardhite pathe // Mmk_53.862 // mantrÃïÃæ guïamÃhÃtmyaæ phalamante ca bodhita÷ / kathità dve pare yÃne n­pà pÆrvanibodhitÃ÷ // Mmk_53.863 // prati«ÂhitÃstu na sandeha÷ tasmiæ kÃle yugÃdhame / kathità n­pataya÷ sarve ye tu diÓamÃÓ­tÃ÷ // Mmk_53.864 // pravrajyà dhruvamÃsthÃya ÓÃkyapravacane tadà / ÓÃsanÃrthaæ kari«yanti mantravÃdasadÃratà // Mmk_53.865 // astaæ gate munivare laukikÃgrasucak«u«e / te«Ãæ kumÃra vak«yÃmi Ó­ïu«vaikamanÃstadà // Mmk_53.866 // yugÃnte ca«Âa loke ÓÃstupravacane bhuvi / bhavi«yanti na sandeho yatayo rÃjyav­ttina÷ // Mmk_53.867 // tadyathà mÃt­cÅnÃkhya kusumÃrÃkhyaÓca viÓruta÷ / makÃrÃkhye kukÃrÃkhya÷ atyanto dharmavatsala÷ // Mmk_53.868 // nÃgÃhvaÓca samÃkhyÃto ratnasambhavanÃmata÷ / gakÃrÃkhya÷ kumÃrÃkhya÷ vakÃrÃkhyo dharmacintaka÷ // Mmk_53.869 // akÃrÃkhyo mahÃtmÃsau ÓÃstuÓÃsanadurdhara÷ / guïasammato matimÃm lakÃrÃkhya÷ prakÅrtita÷ // Mmk_53.870 // rakÃrÃdyo ......... nakÃrÃdya÷ prakÅrtita÷ / buddhapak«asya n­patau ÓÃstuÓÃsanadÅpaka÷ // Mmk_53.871 // akÃrÃkhyo yati khyÃto dvija÷ pravrajitastathà / sÃketapuravÃstavya÷ Ãyu«ÃÓÅtikastathà // Mmk_53.872 // akÃrÃdyastathà bhik«u÷ rÃgÅ sau dak«iïÃæ diÓi / pa«Âivar«Ãyu«o dhÅmÃn kÃvyÃkhya÷ puravÃsina÷ // Mmk_53.873 // thakÃrÃdyo yatiÓcaiva vikhyÃto dak«iïÃæ diÓi / parapravÃdini«eddhà ca mantrasiddhistathà yati÷ // Mmk_53.874 // apara÷ pravrajita÷ Óre«Âha÷ saihnikÃpuravÃstavÅ / anÃryà Ãryasaæj¤Å ca siæhaladvÅpavÃsina // Mmk_53.875 // parapravÃdini«eddhÃsau tÅrthyÃnÃmatadÆ«aka÷ / bhavi«yanti yugÃnte vai tasmiæ kÃle 'tha bhairave // Mmk_53.876 // vakÃrÃdyo yati÷ prokto lakÃrÃdyaÓca kÅrtita÷ / rakÃrÃdyo vikÃrÃdya÷ bhik«u÷ pravrajitastathà // Mmk_53.877 // (##) bhavi«yati na sandeha÷ ÓÃstuÓÃsanatatpara÷ / bÃlÃkau n­patau khyÃte sakÃrÃdyo yatistathà // Mmk_53.878 // vihÃrÃrÃmacaityÃæÓca vÃpyakÆpÃæÓca sarvadà / ÓÃstubimbà tathà cihnà setu÷ saÇkramÃÓca vai // Mmk_53.879 // bhavi«yati na sandeha÷ ÓÃstubhinnÃrdhvaga÷ sm­ta÷ / tata÷ pareïa makÃrÃdya÷ kakÃrÃdyaÓca kÅrtita÷ // Mmk_53.880 // nakÃrÃdya÷ sudattaÓca supeïa÷ senakÅrtita÷ / dattako dinakaÓcaiva parasiddhÃntadÆ«aka÷ // Mmk_53.881 // vaïikpÆrvÅ vaidyapÆrvÅæ ca ubhau dÅnÃrthacintakau / cakÃrÃdyo yati÷ khyÃta÷ rakÃrÃdyamata pare // Mmk_53.882// bhakÃrÃdya÷ prathitaÓrÃddha÷ ÓÃstubimbÃrthakÃraka÷ / makÃrÃdyo matimÃn jÃto yati÷ ÓrÃddhastathaiva ca // Mmk_53.883 // vividhà yataya÷ proktà anantÃÓca bhavità tadà / sarve te yataya÷ khyÃtà ÓÃstuÓÃsanadÅpakÃ÷ // Mmk_53.884 // nirna«Âe ca nirÃloke ÓÃsane 'smiæ tadà bhuvi / kari«yati na sandeha÷ ÓÃstubimbÃæ manoramÃm // Mmk_53.885 // sarve vai vyÃk­tà bodho agraprÃptÃÓca me sadà / dak«iïÅyÃastathà loke tribhavÃntakarÃstathà // Mmk_53.886 // mantratantrÃbhiyogena khyÃtÃ÷ kÅrtikarÃ÷ sm­tÃ÷ / adhunà tu pravak«yÃmi dvijÃnÃæ dharmaÓÅlinÃm // Mmk_53.887 // mantratantrÃbhiyogena rÃjyav­ttimupÃÓrità / bhavati sarvaloke 'smiæ tasmiæ kÃle sudÃruïe // Mmk_53.888 // vakÃrÃkhyo dvija÷ Óre«Âha÷ ìhyo vedapÃraga÷ / semÃæ vasumatÅæ k­tsnÃæ vicerurvÃdakÃraïÃt // Mmk_53.889 // trisamudramahÃparyantaæ paratÅrthÃnÃæ vigrahe rata÷ / «a¬ak«araæ mantrajÃpÅ tu abhimukhyo hi vÃkyata÷ // Mmk_53.890 // kumÃro gÅtavÃhyÃsÅt sattvÃnÃæ hitakÃmyayà / etasyai kalpavisarÃnmahitaæ buddhitandrita÷ // Mmk_53.891 // jaya÷ sujayaÓcaiva kÅrttimÃn Óubhamata÷ para÷ / kulÅno dhÃrmikaÓcaiva udyata÷ sÃdhu mÃdhava÷ // Mmk_53.892 // madhu÷ samadhuÓcaiva siddha÷ ....... namastadà / raghava÷ ÓÆdravarïastu ÓakajÃtÃstathÃpare // Mmk_53.893 // (##) te 'pi jÃpina÷ sarve kumÃrasyeha vÃkyata÷ / te cÃpi sÃdhaka÷ sarve buddhimanto bahuÓrutÃ÷ // Mmk_53.894 // Ãmukhà mantribhiste ca rÃjyav­ttisamÃÓrità / tasyÃpareïa vikhyÃta÷ vikÃrÃkhyo dvijastathà // Mmk_53.895 // pare pu«pasamÃkhyÃtà bhavitÃsau krodhasiddhaka÷ / nigrahaæ n­pati«u cakre daridrÃt paribhavÃcca vai // Mmk_53.896 // ma¤jugho«a iha prokta÷ krodharàsa yamÃntaka÷ / sattvÃnÃmatha du«ÂÃnÃæ durdÃntadamako 'tha vai // Mmk_53.897 // ahitÃnivÃraïÃrthÃya hitÃrthÃyopab­æhane / anugrahÃyaiva sattvÃnÃæ tanuprÃïoparodhine // Mmk_53.898 // so hi mÃïavako mƬha÷ daridra÷ krodhalobhita÷ / ÃvarttayÃmÃsa taæ krodhaæ n­pate÷ prÃïoparodhina÷ // Mmk_53.899 // tasyÃpareïa vikhyÃta÷ sakÃrÃdyo dvijastathà / mantrÃrthakuÓalo yuktÃtmà ........... // Mmk_53.900 // prabhu÷ bahutara÷ khyÃto mantrajÃpÅ bhavet tadà / sÃdhayÃmÃsa taæ mantraæ vai vaÓyÃrthaæ nÃnyakÃraïam // Mmk_53.901 // vaÓÅbhÆte«u bhÆte«u dhanamato bhavati tata÷ / tata÷ pareïa vai khyÃto dvijo dharmÃrthacintaka÷ // Mmk_53.902 // ÓakÃrÃdyo mata ante bhavitÃsau mÃlave jane / prasanne ÓÃsane hyagro mantrajÃpÅ hi vai bhuvi // Mmk_53.903 // vetìagrahadu«ÂÃæ ca brahmarÃk«asarÃk«asÃm / sarvapÆtanabhÆtÃæÓca kravyÃdÃæ vividhÃæstathà // Mmk_53.904 // sarve te vaÓinastasya vi«Ã÷ sthÃvarajaÇgamÃ÷ / sarve vai baÓinastasya dvijacihnasya tathÃhitai÷ // Mmk_53.905 // tata÷ pareïa vikhyÃta÷ dvijo dak«iïÃpathe / vakÃrÃdya÷ samÃkhyÃta÷ ÓÃstuÓÃsanatatpara÷ // Mmk_53.906 // vihÃrÃrÃmacaityestu ÓÃstubimbe manorame / alaÇkaroti sarvà vai medinÅæ dvisamudragÃm // Mmk_53.907 // tasyÃpareïa vikhyÃta÷ dvijaÓre«Âho mahÃdhana÷ / bhakÃrÃdyastathà khyÃto dak«iïÃæ diÓimÃÓ­ta÷ // Mmk_53.908 // mantrarÆpÅ mahÃtmà vai niyataæ bodhiparÃyaïa÷ / madhyadeÓe tathà khyÃtaæ sampÆrïo nÃmata dvija÷ // Mmk_53.909 // (##) vinaya÷ suvinayaÓcaiva pÆrïo madhuravÃsina÷ / bhakÃrÃdyo dhanÃdhyak«o n­patÅnÃæ mantrapÆjaka÷ // Mmk_53.910 // ityete dvijÃtaya÷ kathitÃ÷ ÓÃstuÓÃsanapÆjakÃ÷ / madhyÃnta ÃdimukhyÃÓca vividhÃyatanagotrajÃ÷ // Mmk_53.911 // nÃnÃdeÓadvijÃtÅnÃæ pÆjakà te paridvijÃ÷ / nÃnÃtÅrthÃÓca gotrÃÓca vividhÃcÃragocarÃ÷ // Mmk_53.912 // samantÃd yataya÷ proktà mÃnavÃÓca bahuÓrutÃ÷ / dharmarÃjà svayaæ buddha÷ sarvasattvÃrtthasÃdhaka÷ // Mmk_53.913 // sarve«Ãæ caiva bhÆtÃnÃæ t­devÃnÃæ ca kÅrtitÃ÷ / catvÃro 'pi mahÃrÃjÃ÷ sarvaloke«u kÅrtitÃ÷ // Mmk_53.914 // virƬho virÆpÃk«aÓca dh­tarëÂro 'tha yak«arà/ ÓakraÓca atha devÃnÃæ niyatÃyu÷ prakÅrtita÷ // Mmk_53.915 // sujÃmà devaputraÓca sunirmito vaÓavartina÷ / rÃjà santu«ita÷ prokta÷ kÃmadhÃtvÅÓvaro 'para÷ // Mmk_53.916 // ÓakrÃdya ekanÃmnÃstu kÃmadhÃtvÅÓvarÃstathà / ekÃÓrayà sadà te 'pi ekajÃpà maharddhikà // Mmk_53.917 // anantÃ÷ kathitÃste 'pi nÃnÃrÆpadharà surÃ÷ / ata÷ Ærdhvaæ samà sarve te 'pi maharddhikÃ÷ // Mmk_53.918 // evaæ saæj¤Ã suraÓre«ÂhÃ÷ à saæj¤ÃtÃ÷ prakÅrtitÃ÷ / na te«Ãæ prabhavi«ïu syÃt tulyav­ttisamÃÓrayà // Mmk_53.919 // ata÷ avÅciparyantaæ na rÃjà tatra vidyate / narakëÂau «o¬aÓotsiddhau saparyantà te 'pi kÅrtità // Mmk_53.920 // an­pÃ÷ karmarÃjÃna÷ yamarÃjà pretanÃæ vibhu / suvarïa÷ pak«iïÃæ rÃjà garutmà sa maharddhika÷ // Mmk_53.921 // kinnarÃïÃæ drumo khyÃta÷ bhÆtÃnÃæ rudra ucyate / vidyÃdharÃïÃæ n­po vidyà citraketurmaharddhika÷ // Mmk_53.922// asurÃïÃæ tathà hetau vema citrithottama÷ / ­«ÅïÃæ vyÃsa ityukta÷ siddhÃnÃæ ca mahÃratha÷ // Mmk_53.923 // nak«atrÃïÃæ soma nirdi«Âa÷ grahÃïÃæ bhÃskarastathà / mÃtarÃïÃæ tathà rÃjà ÅÓÃnamabhikÅrtita÷ // Mmk_53.924 // divaÓÃnÃæ pratima prokta÷ rÃÓÅnÃæ kanya ucyate / saritÃæ sÃgara÷ prokta÷ meghÃnÃæ tu supu«kara÷ // Mmk_53.925 // (##) airÃvato hastÅnÃmaÓvÃnÃæ harivarastathà / tÅryarÃjÃtha sarvatra prahlÃda÷ parikÅrtita÷ // Mmk_53.926 // anantà gataya÷ proktà rÃjÃnaÓca anantakà / samantÃt sarvataste«u buddho loke narottama÷ // Mmk_53.927 // uttamÃæ kurumÃdya÷ prabhavi«ïuste«u na vidyate / dÅpe«veva parete«u pÆrvÃparayatastathà // Mmk_53.928 // jambÆdvÅpanivÃsisyÃæ pÆrvÃyÃæ sa narÃdhipÃ÷ / anantà ca kriyà proktà caturdvÅpà sanarÃdhipà // Mmk_53.929 // saæk«epà kathità hyete katthyamÃnÃtivistarà / prabhÆtà bhÆtapatayo murvyÃæ tridevÃsurajanminÃm // Mmk_53.930 // anantalokadhÃtusthà anantà guïavistarà / anantà kathità hyatra kalpe 'smiæ bhÆnivÃsina÷ // Mmk_53.931 // kathità mantrasiddhyarthe deÓakÃlasamÃtyayÃt / siddhyante mantrarÃjÃno vividhà dÆtagaïÃstathà // Mmk_53.932 // e«a dharma÷ samÃsena kathità munipuÇgavai÷ / adhunà kathitaæ hyetat ÓuddhÃvÃsoparisthitai÷ // Mmk_53.933 // ma¤juÓriyo mahÃvÅra÷ papraccha lokanÃyakam / ya e«a kathito karma kathaæ caivaæ dhÃrayÃmyaham // Mmk_53.934 // peyÃlaæ vistareïa kartavyaæ sarve«Ãæ n­patÅnÃæ karma svakaæ ja mahÃparinirvÃïasÆtraæ ma¤juÓriyasya kumÃrasya muniÓre«Âha / abhëata bodhisattvÃrthamantrÃïÃæ ca savistarÃm / bodhimÃrgÃrthabodhyarthaæ dharmasÆtra iti sm­ta÷ // Mmk_53.935 // visaraæ kalpamantrÃïÃæ karma ÃyÆ«i bhÆn­ïÃm / n­patÅnÃæ tathà kÃlamÃyu«e parikÅrtanam // Mmk_53.936 // dharmasaÇgrahaïaæ nÃma piÂakaæ bodhiparÃyaïam / mantratantrÃbhiyogena kathitaæ bodhinimnagam / dhÃrayastvaæ sadà prÃj¤a÷ mantratantrÃrthapÆrakam // Mmk_53.937 // iti // Ãryama¤juÓriyamÆlakalpÃd bodhisattvapiÂakÃvatasaækÃnmahÃyÃnavaipulyasÆtrÃt paÂalavisarÃt ekapa¤cÃÓarÃjavyÃkaraïaparivarta÷ parisamÃpta iti / __________________________________________________________ (##) ## atha bhagavÃæ ÓÃkyamuni÷ punarapi ÓuddhÃvÃsabhavanamavalokya ma¤juÓriyaæ kumÃrabhÆtamÃmantrayate sma / ayaæ ma¤juÓrÅ÷ dharmaparyÃya÷ / asmiæ sthÃne pracari«yati / tatrÃha svayamevaæ veditavya÷ / sarvabodhisattvagaïapariv­ta÷ ÓrÃvakasaÇghapurask­ta÷ sarvadevanÃgayak«agaru¬agandharvakinnaramahoragasiddhavidyÃdhara÷ mÃnu«ÃmÃnu«ai÷ pariv­to vihare 'haæ veditavya÷ / tathÃgato 'tra rak«Ãvaraïaguptaye ti«ÂhatÅti / daÓÃnuÓaæsà ma¤juÓrÅ÷ kumÃra veditavya÷ / yatra sthÃno 'yaæ dharmakoÓastathÃgatÃnÃæ pustakagato và likhyati vÃcayi«yati dhÃrayi«yati satk­tya manasik­tya vividhaiÓcÃmaraïapÆrïacchatradhvajapatÃkÃghaïÂÃbhirvÃdyamÃlyavilepanairdhÆpagandhaiÓca sugandhibhi÷ pÆjayi«yati mÃnayi«yati satkari«yati ekÃgramanaso và cittaæ dhatse / katame daÓa / na cÃsya paracakrabhaya durbhik«o và / na yÃsya tatra mahÃmÃryopadravaæ bhavati; amÃnu«abhayo và / na cÃsyÃgnibhayaæ bhavati sarvapratyarthikabhayo và / na cÃsya tatrÃnÃv­«Âibhayaæ bhavati ativ­«Âibhayo và / na cÃsya tatra mahÃvÃtamaï¬alÅbhayaæ bhavati sarvakravyÃdabhayo và / na cÃsya Óakrabhayaæ bhavati sarvadhÆrttataskarabhayo và / na cÃsya m­tyubhayaæ bhavati; yamarÃjopanÅtabhayaæ và / na cÃsyÃsurabhayaæ và bhavati, sarvadevanÃgayak«agandharvÃsurabhayo và / na cÃsya mantrabhayaæ bhavati, sarvagaravi«abhayaæ và / na cÃsya rogabhayaæ bhavati jvarÃtÅsÃrajÅrïÃÇgapratyaÇgabhayo và / ime daÓÃnuÓaæsà veditavyÃ, yatrÃyaæ mahÃkalpaviÓare dharmakoÓastathÃgatÃnÃæ pustakagato ti«Âheta, likhanavÃcanapÆjanadhÃraïasvÃdhyÃyÃnÃæ và kurma÷ / guhyatamo 'yaæ dharmakoÓastathÃgatÃnÃæ mantrÃnuvartanatayà punare«Ãæ sarvata÷ ÃcÃryasamayÃnupravi«ÂÃnÃm / asamayaj¤ÃnÃæ na prakÃÓitavya÷ / yat kÃraïam / rahasyametat / guhyavacanametat / sarvaj¤avacanametat / mà haiva sattvà pratik«epsyante, avaj¤asyanti, na pÆjayi«yanti, na satkari«yanti, mahadapuïyaæ prasavi«yante, guhyanivaraïasattvopaghÃtanan­patisÆcana Ãyu÷pramÃïopaghÃtopasargikakriyÃæ kari«yantÅti na pare«ÃmÃrocayitavyaæ ca / samayarahasyaguhyamantracaryÃnupravi«ÂÃnÃæ sattvÃnÃæ tathÃgataÓÃsanaÓik«Ãyà suÓik«itÃnÃæ suvyavasthitÃnÃæ dharmÃrthakovidÃmÃyatanadhÃtusamayÃnupraveÓadharmasthitÃnÃæ satyasandhÃnÃæ d­¬havratamanvÃgatÃnÃæ sattvacaryÃmÃrgÃnupravi«ÂakÃruïikÃnÃmete«Ãæ sattvÃnÃmÃrocayitavyam; na pare«Ãmiti // atha khalu ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvotthÃyÃsanÃdekÃæÓamuttarÃsaÇgaæ k­tvÃ, dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya, k­takarataläjalipuÂo bhagavantametadavocat / ko nÃmÃyaæ bhagavan dharmaparyÃya÷, kathaæ cainaæ dhÃrayÃmyaham / bhagavÃnÃha - sarvabodhisattvavisphÆrjanabodhisattvapiÂaka ityapi dhÃraya / ÃÓcaryÃdbhutadharmopadeÓaparivartta ityapi dhÃraya / sarvamantrakoÓacaryÃnupravi«ÂabodhisattvanirdeÓa ityapi dhÃraya / mahÃyÃnavaipulyanirdeÓÃdbhut ityapi dhÃraya / Ãryama¤juÓriyamÆlakalpa ityapi dhÃraya / sarvadharmÃrthapÆraïanirdeÓa ityapi dhÃraya iti // sarvalokÃæ samagrÃæ vai dharmÃdharmavicÃrakÃm / viceru÷ sarvato yastvaæ bodhisattvo maharddhika÷ // Mmk_54.1 // (##) na paÓyase paraæ guhyametaæ dharmavaraæ varam / mantratantrÃrthasÆtrÃïÃæ gatideÓaniratyayam // Mmk_54.2 // na paÓyase varaæ vÅra dharmabodhiparÃyaïam / yÃd­Óo 'yaæ guhyasÆtraæ .......... neyÃrthabhÆ«itam // Mmk_54.3 // vividhÃkÃrasÆtrÃrtthÃ÷ mantratantrÃnuvartanam / na bhÆtaæ vidyate kaÓcid ya÷ kalpavisarÃdiha // Mmk_54.4 // mahÃrÃj¤Ãæ mahÃbhogÃæ sampadÃæÓca divaukasÃm / prÃpnuyÃt pu«kalÃæ kÅrttiæ divyÃæ mÃnu«ikÃæ tathà // Mmk_54.5 // ak«ÃïÃæ varjayeda«ÂÃæ k«aïÃæÓcaiva sambhÃvayet / buddhatvaæ niyataæ tasya tridhà janagatistathà // Mmk_54.6 // idaæ sÆtraæ dhÃraïÃt puïya anuÓaæsà syÃdime tathà / na cÃsya sarvakÃye vai na vi«aæ na hutÃÓanam // Mmk_54.7 // na vetìà grahÃÓcaiva na pÆtanà mÃtarà hi ye / tena corarÃk«asà ........... // Mmk_54.8 // piÓÃcà vÃsya hiæsyeyu÷ yasta sÆtramimaæ paÂhet / dhÃrayedvÃpi pÆjayed và na puna÷ puna÷ vividhà // Mmk_54.9 // vÃdya pÆjya pÆja i«u pÆjayed và viÓarada÷ / sa imÃæ labhate martyo manuÓaæsÃmihodità // Mmk_54.10 // Ãturo mucyate rogÃn du÷khito sukhino bhavet / daridro labhate arthÃn baddho mucyeta bandhanÃt // Mmk_54.11 // patita÷ saæsÃradu÷khe 'smin gatiæ pa¤cakayojitam / k«emaæ Óivaæ ca nirvÃïaæ prÃpnuyÃdacalaæ padam // Mmk_54.12 // pratyekabodhibuddhatvaæ ÓrÃvakatvaæ ca nai«Âhikam / idaæ sÆtraæ vÃcayitvà labhate buddhavartitÃm // Mmk_54.13 // gaÇgÃsitatÃprakhyÃnÃmanantyaæ jinavarÃstathà / pÆjitvà labhate puïyaæ tatsarvamidaæ sÆtraæ paÂhanÃdiha // Mmk_54.14 // yÃvanti kecilloke 'smin k«etrakoÂimacintakÃ÷ / tÃvantu paramÃïvÃkhyÃæ buddhÃnÃæ pÆjayet sadà // Mmk_54.15 // vividhà annapÃnaiÓva glÃnapratyayabhe«ajai÷ / vividhÃsanaÓayyÃsu dadyu÷ sarvata÷ sadà // Mmk_54.16 // cÅvarairvividhaiÓcÃpi cÆrïacÅvarabhÆ«aïai÷ / chatropÃnahapaÂai÷ sugandhamÃlyavilepanai÷ // Mmk_54.17 // (##) dhÆpanaæ vividhairvÃpi dÅpaiÓcÃpi samantata÷ / tat puïyaæ prÃpnuyà janturdhÃraïÃd vÃcanÃdidam // Mmk_54.18 // pratyekabuddhaje loke ÓrÃvakà sumaharddhika÷ / bodhisattvà mahÃtmÃno daÓabhÆmisthità parÃ÷ // Mmk_54.19 // tatpramÃïÃd bhavet sarve te«Ãæ pÆjÃæ tathaiva ca / tat puïyaæ prÃpnuyÃnmartya yasya pustaka gataæ kare // Mmk_54.20 // yÃvanti loke kathità lokadhÃtusamÃÓ­tà / sarvasattvà samÃkhyÃtÃste sarve vigatajvarÃ÷ // Mmk_54.21 // te«Ãæ ca pÆjà satk­tya kaÓci jantu puna÷ puna÷ / tat puïyaæ prÃpnuyÃddhÅmÃæ pÆjetvà dharmaparamimam // Mmk_54.22 // na Óakyaæ kalpakoÂyaiste ratnai jinavarai÷ sadà / pÆjaye lokanÃthÃnÃæ dharmakoÓa imaæ varam // Mmk_54.23 // cintÃmaïi ca ratnÃrthamimaæ dharmavaraæ bhavet / paÂhanÃd dhÃraïÃnmantrà kalpe 'smin ma¤jubhÃïite // Mmk_54.24 // bhavet kÃmaduhaæ tasya mahÃbhogÃrthasampada÷ / akhinnamanaso bhÆtvà yo imÃæ sÃdhayet bhuvi // Mmk_54.25 // mantrÃn tattvÃrthaneyÃrthaæ saphalà munibhëità / k­yÃkÃlasamÃyogÃt sÃdhayed vidyadharÃæ bhuvi // Mmk_54.26 // tasya sarvadiÓà khyÃtà prapÆrïà ratnasampada÷ / saphalà gatimÃhÃtmyà varïità sÃdhuvarïità // Mmk_54.27 // yo 'smÃn kalvavarà hyekaæ mantraæ dhÃraye n­pa / saphalà rÃjasampatti dÅrghamÃyu«yasampadÃm // Mmk_54.28 // vividhà bhogacaryà và prÃpnuyÃæ n­pavaroparÃm / na cÃsya hanyate Óastrairna vi«ai÷ sthÃvarajaÇgamai÷ // Mmk_54.29 // paravidyÃk­taiÓcÃpi mantraæ vetìasÃdhanam / dÆ«itairvasudhÃloke parak­tyaparÃyaïe // Mmk_54.30 // na hutÃÓanabhayaæ tasya nà vairagrahÃparai÷ / kÃyaæ na hanyate tasya n­patervà jantuno 'pi và // Mmk_54.31 // ya imaæ sÆtravarÃgraæ tu dhÃrayed vÃcayet tathà / rÃjà ca k­tayà mÆrdhnÃæ saÇgrÃme samupasthite // Mmk_54.32 // chatraæ Óirasi mÃvedya namaskuryÃt puna÷ puna÷ / na tasya dasyavo hanyurnÃnÃÓastrasamudyatÃm // Mmk_54.33 // (##) hastiskandhasamÃrƬhaæ kumÃrÃkÃrasambhavam / mayÆrÃsanasustaæ saÇgrÃme avatÃrayet // Mmk_54.34 // d­«Âvà taæ vidvi«a÷ sarve nivartanteyuste pare janÃ÷ / bÃlarÆpaæ tathà divyakumÃrÃlaÇkÃrabhÆ«itam // Mmk_54.35 // sauvarïaæ rÃjataæ vÃpi rÃgatyadhvajapÆjitam / Ãropya dhvajapatÃke«u sunyastaæ susamÃhitam // Mmk_54.36 // saÇgrÃmaæ ripusaÇkÅrïaæ nÃnÃÓÃstrasamudyatam / yudhi prÃptaæ samastaæ vai tasmiæ kÃle 'vatÃrayet // Mmk_54.37 // naÓyante d­«ÂamÃtraæ vai muhyante và samantata÷ / mÃnu«ÃmÃnu«ÃÓcÃpi n­pÃÓcÃpi sureÓvarÃ÷ // Mmk_54.38 // siddhavidyÃdharÃÓcÃpi mantratantrasamÃÓritÃ÷ / rÃk«asà sattvavanto 'pi kaÂapÆtanÃmÃtarà // Mmk_54.39 // kravyÃdà vividhÃÓcÃpi yak«akÆ«mÃï¬apÆtanà / na Óakyante d­«ÂamÃtraæ vai dhvajamucchritasaæsthitam // Mmk_54.40 // kumÃraæ viÓvakarmÃïamanekÃkÃrarÆpiïam / ma¤jugho«aæ mahÃtmÃnaæ daÓabhÆmyÃdhipatiæ patim // Mmk_54.41 // mahÃrÃjà k«atriyo loke bhÆpÃlo bhÆnivÃsina÷ / ÓrÃddho vimatisandeha÷ vigato dharmavatsala÷ // Mmk_54.42 // utpÃdya saugatÅæ ÓuddhÃæ karuïÃvi«ÂamÃnasÃm / prakramu÷ sandhikÃmo vai kriyÃmetÃmihoditÃm // Mmk_54.43 // nirdi«Âaæ pravacane hyetà dharmadhÃtugatairjinai÷ / kalpaæ prayogaæ mantrÃïÃæ tantrayuktimabhÆtale // Mmk_54.44 // asaÇkhyairjinavarai÷ pÆrvaæ dharmadhÃtusamÃÓ­tai÷ / kathitaæ dharmakoÓaæ tu mÃnu«Ã tu bhÆtale // Mmk_54.45 // devÃsure purà yuddhe vartamÃne bhayÃvahe / tadà puro hyÃsÅt hatasainyo 'tha vidvi«ai÷ // Mmk_54.46 // ekÃkinastadà sattvà virathaÓcaiva mahÅtale / muniÓre«Âhe tadà p­cchet kÃÓyapaæ taæ jinottamam // Mmk_54.47 // kiæ karttavyamiti vÃkyamÃjahÃra ÓacÅpati÷ / nirjito 'surairghorairahamatra samÃÓ­ta÷ // Mmk_54.48 // evamukta÷ maghavÃæ Óatakraturdivaukasa÷ / praïamya Óirasà mÆrdhni pÃdayormunivare tadà // Mmk_54.49 // (##) ni«asedu purà hyÃsÅt kauÓiko 'tha sahasrad­k / evamukto muniÓre«Âha÷ kÃÓyapo brÃhmaïa abhÆt // Mmk_54.50 // ÃjahÃra tadà vÃïiæ kalaviÇkarutasvanÃm / pÆrvaæ jinavarairgÅtaæ kumÃro viÓvasambhava÷ // Mmk_54.51 // ma¤juÓrÅ mahÃtmÃsau durlabho lak«amÆrjita÷ / bhÆtakoÂisamÃkhyÃto gambhÅrÃrthadeÓika÷ // Mmk_54.52 // ni÷prapa¤caæ nirÃkÃraæ ni÷svabhÃvamanÃlayam / dharmÃdideÓa sattvebhyastat smari«va sureÓvara÷ // Mmk_54.53 // tataste nu smarto se sm­ta tattvagato tata÷ / Ãgatastatk«aïÃt tatra kumÃro viÓvarÆpiïa÷ // Mmk_54.54 // yatra sau bhagavÃæ tasthu÷ maghavÃæÓcaiva sureÓvara / Ãgatà bhëate mantrÃæ vanditvà jinavaraæ tadà // Mmk_54.55 // praïamya jinavarÃæ sarvÃæ kÃÓyapaæ ca mahÃdyutim / imà mantrÃmabhëeta labdhvÃnuj¤Ãæ mune tadà // Mmk_54.56 // nama÷ sarvabuddhabodhisattvebhyo 'pratihataÓÃsanebhya÷ / om hana hana sarvabhayÃn sÃdayotsÃdaya trÃsaya moÂaya chinda bhinda jvala jvala huæ huæ pha pha svÃhà / samanantarabhëiteyaæ mantrà kumÃrabhÆtena ma¤juÓriyeïa bodhisattvena mahÃsattvena / iyaæ mahÃp­thivÅ «a¬vikÃraæ prakampità saÓailasÃgaraparyantà / sarvÃæÓca buddhÃæ bhagavatÃæ k«etrÃnantÃparyantà salokadhÃtudiÓaparyantÃæ sarvaiÓca buddhairbhagavadbhiradhi«ÂhitÃni ca imÃni mantrapadÃni // atha Óakro devÃnÃmindra÷ vigatabhayaromakar«a÷ ÃÓcaryÃdbhutaprÃpta÷ utphullanayana÷ utthÃyÃsanÃd bhagavata÷ pÃdayornipatya tri÷ pradak«iïÅk­tya ca ma¤juÓriyaæ kumÃrabhÆtaæ sammukhaæ d­«Âvà tÃni ca mantrapadÃæ g­hya manasÅk­tya ca punareva syandanamadhiruhya yena te 'surÃ÷ prÃdravita÷ sarve 'surà yena pÃtÃlaæ mahÃsamudrÃÓrayÃdharapuraæ svakaæ tenÃbhimukhÃ÷ prayayu÷ / hatavidhvastamÃnasa÷ sainyabhayÃkulitavihvalani«aïïavadanadarpa÷ vigataÓastrà d­«Âà taæ sureÓvaraæ jvalantamiva pÃvakaæ nirvartya svÃlayaæ gatà abhÆt // atha Óakro devÃnÃmindra÷ devÃæ trÃyastriæÓÃnÃmantrayate sma / mà bhai«Âata mÃr«Ã mà bhai«Âata / buddhÃnubhÃvena vayamasurÃæ nirjitavanto gacchÃma÷ svapuram / Ãgacchantu bhavanta÷ krŬatha ramatha paricÃrayatha svaæ svaæ bhavanavaraæ gatvà / svÃlayaæ cetaste devà h­«Âamanasa÷ punareva nivartya svÃlayaæ gatà // atha Óakrasya devÃnÃmindrasyaitadabhavat / yanvahaæ taæ kumÃrarÆpiïaæ bimbÃkÃraæ k­tvà dhvajÃgre sthÃpayeyaæ, tato me nÃmurabhayaæ bhavet iti / atha Óakro devÃnÃmindra÷ mahatà maïiratnadyotigarbhaprabhodyotanaæ nÃma g­hÅtvà kumÃrÃkÃrapratibimbaæ kÃrayitvà upari prÃsÃdasya mÆrdhani (##) sudharmÃyÃæ devasabhÃyÃæ sudarÓanasya mahÃnagarasya madhye taæ dhvajocchritasuvinyastaæ k­tvà sthÃpayÃmÃsa // tataste asurà prahrÃdavemacitriprabh­taya÷ pÃtÃlaæ nordhvagacchati na ca tÃæ devÃnabhidravante na ca Óeku÷ ­ddhivikurvÃïaæ raïÃbhimukhaæ và gantum / evamanekÃni var«akoÂinayutaÓatasahasrÃïi mÃnu«ikayà gaïanayà / na cÃsurabhayaæ syÃditi // evamidamaparimitaguïÃnuÓaæsaæ saÇkÅrtitamÃyurÃrogyavardhanaæ buddhairbhagavadbhirbodhisattvairmahÃsattvai kathitaæ purà / evamidamaparimitÃnuÓaæsaguïavistaramanantÃparyantaæ purÃditi / aparimÃïaæ yà puïyaprasavanaæ mahÃnarakopapattitiryakpretayamalokajanmakutsanatÃmupaiti yo imaæ dharmaparyÃyamapavadate vikalpeta và kramati grastacitto và va vadeyu÷ na buddhavacaneti và vadeyu÷ na mantrà na cau«adhayo bodhisattvÃnÃæ pi te«Ãæ mÃhÃtmyavistaram­ddhivikurvaïaæ và nÃpi vikalpavistaramanÃryairbhëitamiti k­tvà uts­jya tyajante avagacchanti na Óaknuvanti và Órotum; tasmÃt sthÃnÃdapakramante mahÃn te«Ãmapuïyaæ bhavi«yatÅtyÃha // ye narà mƬhacitto vai pratik«epsyanti varamimam / dharmaæ munivarairgÅtaæ jinaputraiÓca dhÅmatai÷ // Mmk_54.57 // tenakà narakaæ yÃnti sotsedhaæ satiryagam / kÃlasÆtramatha sa¤jÅvaæ k«uradhÃrÃæ gÆtham­ttikÃm // Mmk_54.58 // kuïapaæ k«ÃranadÅ grÃhya jvaradhÃrà punastata÷ / asipatravanaæ ghoramavavaæhahavaæ tathà // Mmk_54.59 // aÂaÂaæ lokavikhyÃtaæ narakaæ pÃpakarmiïÃm / gacchate janà tatra ye narà dharmadÆ«akÃ÷ // Mmk_54.60 // avÅcirnÃma tad ghoraæ prakhyÃtaæ lokaviÓrutam / kutsitamaya÷ prÃkÃravik«iptamÃvÃsaæ pÃpakarmiïÃm // Mmk_54.61 // pacyante te janÃstasmin yo dharmaæ lopayedimam / avÅciparyantasarvÃæ tÃæ sotsavÃæ samÆlajÃm // Mmk_54.62 // anantÃæ narakabhÆmyantÃæ gate 'sau vimati÷ sadà / pratik«eptà dharmasarvasvaæ idaæ sÆtraæ savistaram // Mmk_54.63 // loke kutsatÃæ yÃnti + + + + + + / avÅcyantÃæ narakÃn yÃnti vivaÓairvaÓagatastadà // Mmk_54.64 // yo hi saæsÆtrakalpÃkhyaæ mantratantrabhÆ«itam / siddhicitragatÃlambya bhÆtakoÂimanÃv­tam // Mmk_54.65 // ÓarÅraæ dharmadhÃtvarthamanÃlambanabhÃvanam / vistaraæ paÂalotk­«Âaæ sakalpaæ kalpavistaram // Mmk_54.66 // (##) ma¤jugho«asuvinyastaæ sampacchrÅmatipÆjitam / mÆlakalpamanalpaæ vai kathitaæ bahuvistaram // Mmk_54.67 // ÓÃÓvatocchedamadhyÃntamubhayÃrthÃntavarjitam / saÇkramaæ kramanirdi«Âaæ mantramÆrtisamucchritam // Mmk_54.68 // anilaæ nilamÃkÃÓaæ ÓÆnyatvasubhÃvitam / pratik«eptà sadà gacchedadho adhagatÃæ tadà // Mmk_54.69 // visaÇkhyeyÃrjitaæ puïyaæ kalpairbahuvidhaistadà / samudÃnÅya tathà bodhiæ mayÃgravare jine // Mmk_54.70 // bhëita÷ mantratantrÃrthaæ gatideÓaniratyayam / mÆlakalpaæ pavitraæ vai maÇgalyamaghanÃÓanam // Mmk_54.71 // paÂalaæ savisaraæ proktaæ nÅlasÆtrÃntaÓobhanam / n­patÅnÃæ guïamÃhÃtmyaæ kÃladeÓaprayogitam // Mmk_54.72 // saddharmaæ jinaputrÃïÃæ bhÆtale 'tha t­janminÃm / kathitaæ lokamukhyÃnÃæ munisaptamataæ jine // Mmk_54.73 // bhëita÷ kalpavistÃra÷ ÓrÅsampatsamabhivardhana÷ / samÆlo visarapaÂalÃkhyo mantratantrasamarcito // Mmk_54.74 // yo hÅhimaæ sÆtravaraæ mukhyaæ dharmakoÓaæ jinorjitam / pratik«eptÃro bhuvi martyÃæ và avÅcau narakÃntakau / mahÃkalpÃnanekÃæ vai copavarïitÃm // Mmk_54.75 // yadà kÃle tu martyÃ÷ kadÃcit karhacid bhavet / daridro vyÃdhito mÆrkho jÃyate mlecchajanmina÷ / loke kutsatÃæ yÃti ku«ÂhavyÃdhÅ bhavet // Mmk_54.76 // durgandho 'tha bÅbhatsa vyaÇgo andha eva sa÷ / bhÅmarÆpÅ sadÃrÆpÅ sadÃrÆk«a÷ preta va d­Óyate bhuvi // Mmk_54.77 // kuÓalo dÅnacittaÓca kunakha÷ kutsitastathà / k­mibhirbhak«yamÃïastu dadrukaï¬ÆsamÃkula÷ // Mmk_54.78 // avÃsÅ paramavÅbhatsa÷ asambhëŠcopapadyate / kramati grastacittastu kumatiryÃti puna÷ puna÷ // Mmk_54.79 // pratik«eptà ca dharmakoÓastu jinÃnÃæ dhÃtupÆjitam / bahudu÷khasamÃyÃsÃæ bahumitramanÃthavÃm // Mmk_54.80 // jÃyate bahudhà martya÷ Óokadu÷khasamÃkula÷ / yatra tatra gatiryÃti kumatistatra jÃyate / pratik«eptÃdidaæ sÆtraæ tatra tatropapadyate // Mmk_54.81 // iti / (##) atha ma¤juÓrÅ÷ kumÃrabhÆto bodhisattvo mahÃsattva utthÃyÃsanÃdekÃæÓamuttarÃsaÇgaæ k­tvà dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya k­täjalipuÂa÷ utphullanayana÷ animi«anayana÷ sarvÃæstÃæ ÓuddhÃvÃsabhavanastÃn devaputrÃnanekÃæÓca bhÆtasaÇghÃæ sannipatritÃæ dharmaÓravaïÃya viditvaivaæ ÓÃkyamuniæ bhagavantametamÃhu÷ - ÃÓcaryaæ bhagavaæ yÃvat paramaæ subhëito 'yaæ dharmaparyÃya÷ / tad bhagavaæ bhavi«yatyanÃgate 'dhvani sattvà vi«amalobhÃbhÅbhÆtÃ÷ sattvÃ÷ pa¤caka«Ãyodriktamanaso 'ÓrÃddhÃ÷ kuhakÃ÷ khaÂukÃ÷ kuÓÅlÃ÷ te mantrÃïÃæ gatimÃhÃtmyapÆjita kÃladeÓaniyamaæ mantracaryÃhomajapaniyamakalpaviÓarÃæ na ÓraddhÃsyanti / abuddhavacanamiti k­tvà pratik«eptyante / kli«Âamanaso bhÆtvà kÃlaæ kari«yanti / te du÷khÃæ tÅvrÃæ kharÃæ kaÂukÃæ vedanÃæ vedayi«yanti / mahÃnarakopapannÃÓca te bhavi«yanti / te«Ãæ bhagavaæ du÷khitÃnÃæ sattvÃnÃæ kathaæ pratipattavyam mahÃkÃruïikÃÓca buddhà bhagavanta÷ // atha bhagavÃæ ÓÃkyamunirma¤juÓriyaæ kumÃrabhÆtaæ mÆrdhni parÃm­ÓyÃmantrayate sma - sÃdhu sÃdhu khalu punastvaæ ma¤juÓrÅ÷ yastvaæ sarvasattvÃnÃmarthe hitÃya pratipanna÷ / sÃdhu punastvaæ ma¤juÓrÅ÷ yastvaæ tathÃgatametamarthaæ praÓnasi / tena hi tvaæ ma¤juÓrÅ÷ Ó­ïu / sÃdhu ca su«Âhu ca manasi kuru / bhëi«ye 'haæ te sarvasattvÃnÃmarthÃya hitÃya sukhÃya lokÃnukampÃyai devamanu«yÃïÃæ ca sarvamantracaryÃnupravi«ÂabodhimÃrganiyu¤jÃnadharmadhÃtuparamÆrtyopÃÓrayalilipsÆnÃæ maraïakÃlasamaye ca smarttavyo 'yaæ vidyÃrÃjà paramarahasyaæ kumÃra tvadÅyamÆlakalpapaÂalavisara katamaæ ca tat // nama÷ sarvatathÃgate 'bhyo 'rhadbhya÷ samyak sambuddhebhya÷ / om kumÃrarÆpiïi viÓvasambhava ÃgacchÃgaccha / lahu lahu bhrÆæ bhrÆæ hÆæ hÆæ jinajit ma¤juÓrÅya suÓriya tÃraya mÃæ sarvadu÷khebhya÷ pha pha Óamaya Óamaya / m­todbhavodbhava pÃpaæ me nÃÓaya svÃhà // e«a ma¤juÓrÅ÷ tvadÅyaæ paramah­daya sarvaÓÃntikaraæ sarvapÃpak«ayaæ sarvadu÷khapramocanamÃyurÃrogyaiÓvaryaparamasaubhÃgyavÃkyasa¤jananaæ sarvavidyÃrÃjasattejanaæ ca samanantarabhëite ÓÃkyamuninà buddhena bhagavatà / iyaæ mahÃp­thivÅ saÓailasÃgarasattvabhÃjanasannicayaparyantà «a¬vikÃraæ prakampati bhÃbhÆt / sarvÃÓca gataya÷ pretatiryagyamalokasarvasattvadu÷khÃni pratiprasrabdhÃni / ayaæ ca vidyÃrÃjà ma¤juÓrÅrmanasi kartavyà / na ca tasmin samaye saddharmapratik«epeïa cittaæ bhaveyu÷ / na ca mÃrà pÃpÅyÃæsa÷ avatÃraæ lapsante / sarvavighnavinÃyakÃÓcÃpakramante / evaæ ca cittamutpÃdayitavyam / kiæ mayà Óakyaæ buddhÃnÃæ bhagavatÃæ acintyabuddhà bodhidharmà cintayituæ và pratik«eptuæ và buddhà bhagavanto j¤ÃsyantÅti // Ãryama¤juÓrÅmÆlakalpÃd bodhisattvapiÂakÃvaætaæsakÃt mahÃyÃnavaipulyasÆtrÃt pa¤cÃÓatima÷ anuÓaæsÃvigarhaïaprabhÃvapaÂalavisara÷ parisamÃpta iti / __________________________________________________________ (##) ## Ãryama¤juÓriya÷ paÂasyÃgrata÷ yasyoddiÓya Óvetasar«apÃïÃma«ÂaÓataæ juhoti ; sa vaÓo bhavati / strÅvaÓÅkaraïe a«ÂaÓataæ juhuyÃt ; sà vaÓà bhavati / k­«ïacaturdaÓyÃæ Óvetapu«pÃïÃma«ÂasahasreïÃryama¤juÓrÅ÷ lalÃÂe hantavya÷ ; rÃjapatnÅ vaÓà bhavati / apatitagomayena ÓivaliÇgaæ k­tvà tasyÃgrato gomayena triÓÆlena Óvetasar«apÃïÃæ dadhimadhugh­tÃktÃnÃæ saptÃhutiæ juhuyÃt / divasatrayaæ yasyoddiÓya sa vaÓo bhavati / kumÃrÅvaÓyÃrthaæ araÇgaïapu«pÃïÃæ a«ÂasahasreïÃryama¤juÓrÅrhantavya÷ / sà vaÓà bhavati / madhÆcchi«ÂamayÅæ puttalikÃæ k­tvà Ãtmana ÆrÆ sthÃpya a«Âasahasraæ / yasyoddiÓya sa vaÓo bhavati / paÂasyÃgrata÷ Óuklapu«pÃïÃæ a«ÂaÓataæ nivedayet / yamicchati sa vaÓo bhavati / ÓaÇkhanÃbhirocanÃtagarumekÅk­tya pÅ«ayet / a«ÂasahasrÃbhimantritaæ k­tvà annena và pÃnena và yasya dÅyate sa vaÓo bhavati / brÃhmaïÅvaÓÅkaraïe paÂasyÃgrata÷ bilvakusumÃnÃma«Âasahasraæ juhuyÃt, sà vaÓà bhavati / bhasmÃnÃæ saptajaptena yÃæ striyaæ cÆrïayati ; sà vaÓà bhavati / striyà puru«asya vÃgrata÷ sthitvëÂasahasraæ juhuyÃt ; sa vaÓo bhavati / caturaÇgulaæ këÂhikÃæ a«ÂasahasrÃbhimantritÃæ tayà yamÃkar«ati ; sa vaÓo bhavati / Óvetapu«pÃïÃæ a«ÂaÓataæ a«Âasahasraæ nivedayet / tatraikaæ pu«paæ g­hya striyaæ d­«Âvà Ãvarttayet / Ãgacchati sa vaÓo bhavati / k«ÅrayÃvakÃhÃra÷ pakkamekaæ valmÅkam­ttikÃmayaæ và pratik­tiæ k­tvà tatopavi«ÂastÃvajjaped yÃvad vÃsukicalita÷ siddho bhavati / ÃtmadvÃdaÓamasya bhaktaæ dadÃti / atÅtamanÃgataæ pratyutpannaæ kathayati / k«ÅrayÃvakÃhÃra÷ Óatasahasraæ japet / bhogÃn labhati / mÃsena bhik«ÃhÃra÷ ÓuklacaturdaÓyÃmekarÃtro«ita÷ paÂasyÃgrato mahatÅæ pÆjÃæ k­tvà pratimÃyà pÃdau g­hya tÃvajjaped yÃvaccalitÃcalitevÃd­Óyo bhavati / sarvasiddhÃnÃæ rÃjà bhavati / manasÃhÃramutpadyate / pa¤cavar«asahasrÃïi jÅvati / gaÇgÃnadÅmavatÅrya lak«amekaæ japet / paÓcÃt tatraiva paÂe vÃlukÃmayaæ caityaæ k­tvà madhu k«Åraæ caikata÷ k­tvà juhuyÃt / sarvanÃgà Ãgacchanti / yad bravÅti tat sarvaæ kurvanti / parvataÓikharamÃruhya paÂaæ prati«ÂhÃpya tailÃktaæ candaÓakalikÃæ juhuyÃt / yak«Ã Ãgacchanti / yad bravÅti tat sarvaæ kurvanti / vane paÂaæ prati«ÂhÃpya madhupippalÅæ caikata÷ k­tvëÂasahasraæ juhuyÃt / sarvavidyÃdharà Ãgacchanti / Ãj¤Ãkarà bhavanti / ekav­k«e pratÅtya samutpÃdagarbhacaityaprati«ÂhÃpya lak«amekaæ japet / lak«aparisamÃptau po«adhikena rÆpakÃreïÃÓvatthakëÂhamayaæ t­ÓÆlaæ lak«aïopetaæ k­tvà sapÃtÃbhihÆtaæ k­tvà paurïamÃsyÃæ sugandhagandhai÷ samupalipya yathà vibhavata÷ paÂasyÃgrata÷ pÆjÃæ k­tvà dak«iïahaste k­tvà sakalÃæ rÃtriæ sÃdhayet / yÃvajjvalatÅti / jvalite mahÃdevo bhavati / bhÆtÃdhipatirbhavati / durdÃntadamaka÷ apratihata÷ sarvasattve«u / samudramavatÅrya lak«aæ japet / sÃgaraprabh­ti yamicchati nÃgarÃjanaæ taæ paÓyati / maïiratnaæ và dadÃti / tena g­hÅtena vidyÃdharo bhavati / sarvanÃgavidyÃdharÃïÃæ rÃjà bhavati / po«adhikena karmakÃreïa tÃmraghaÂakaæ kÃrayet / prÃtihÃrakapak«e pÆrïamÃsyÃmudÃrÃæ pÆjÃæ k­tvà paÂasyÃgrata÷ prati«ÂhÃpya tÃvajjaped yÃvajjvalita÷ / tata÷ tasmiæ hastaæ prak«ipya yamicchati tat sarvaæ prÃdurbhavati / (##) bhadraghaÂasÃdhanam / samudragÃminÅæ nadÅmavatÅrya lak«aæ japet / yasyÃæ m­ïmayaæ vÃlukÃmayaæ và pÆrïamÃsyÃæ caityaæ k­tvÃ, tatraiva paÂaæ prati«ÂhÃpya mahatÅæ pÆjÃæ k­tvà sphaÂÅkamaïim­ïmayà và dak«iïahastena g­hÅtvà paryaÇkopavi«Âa÷ tÃvajjaped yÃvajjvalatÅti / cintÃmaïidhÃrÅ vidyÃdharo bhavati / sadhÃtuke caitye paÂaæ prati«ÂhÃpya lak«aæ japet / prÃtihÃrakapak«apÆrïamÃsyÃæ vidhivat pÆjÃæ k­tvà pradÅpamÃlÃæ ca udÃrÃæ k­tvà dak«iïahastena dhvajaæ ÓuklavastrÃvalambitaæ g­hya tÃvajjaped yÃvajjvalati / dhvajavidyÃdharo bhavati / sarvatrÃpratihata÷ / prÃtihÃrakapak«e pÆrïamÃsyÃæ paÂasyÃgrata÷ mahatÅæ pÆjÃæ k­tvà bhagavatyà praj¤ÃpÃramitÃpustakaæ sugandhagandhai÷ pralipya sugandhapu«pamÃlÃbhi÷ ve«Âayitvà vÃmahastena g­hya paryaÇkopavi«ÂastÃvajjaped yÃvajjvalati / vidyÃdhararÃjà bhavati / yatrecchati tatra gacchati / bodhisattvacaryÃcÃrÅ bhavati / kumÃrÅæ prÃsÃdikÃæ susnÃtÃlaÇk­tÃæ k­tvà paÂasyÃgrata÷ yathÃvibhavata÷ pÆjÃæ k­tvà vÃmahastena g­hya sthitastÃvajjaped yÃvat tayà saha jvalati / tayaiva sÃrdhaæ vidyÃdharo bhavati / ekaliÇgasyopari hastaæ datvà tÃvajjaped yÃvat sakhÃyà na paÓyanti / ad­Óya÷ sarvasiddhÃnÃmagamya÷ antardhÃnikaæ bhavati / trayodaÓyÃæ candragrahe sÆryagrahe và haritÃlaæ bodhiv­k«apatrÃntaritaæ k­tvà maheÓvarÃyatane sadhÃtuke caityai tÃvajjaped yÃvad dhÆmÃyati / tilakaæ k­tvà antarhito bhavati / k«ÅrayÃvakÃhÃra÷ samudrataÂe v­k«amÆle sahasraæ japet trisandhyaæ saptarÃtram / samudragÃni ratnÃni paÓyati / yathe«Âaæ g­hïÅyÃt / mudgÃhÃra÷ parvataÓikharamÃruhya a«Âasahasraæ japed viæÓatirÃtram / parvatagatÃni maïiratnÃni darÓanaæ bhavati / tato hastaÓirasi k­taæ tasyopari upavi«Âa a«Âasahasraæ japet / evaæ divasÃni sapta / sa vaÓo bhavati // rÃjÃnaæ rÃjamÃtraæ và vaÓÅkartukÃma÷ tasya madhÆcchi«Âakena pratik­tiæ k­tvà nirdhÆmÃÇgÃre«u k«ipet saptarÃtraæ sa vaÓo bhavati / vastrakÃma÷ Óvetapu«pÃïÃæ aparimarditÃnÃæ sak­t parijapya udake k«ipet saptarÃtram / a«Âasahasraæ vastrayugaæ pratilabhate / gogh­taæ a«Âasahasraæ japtvà striyÃmÃdadyÃt / viÓalyà bhavati / navanÅtëÂaÓatajaptenÃbhyakta agniæ praviÓati / na ca dadyate / tenaiva cÃbhyakto jalaæ praviÓati stambhito bhavati / japamÃno yÃvadutsÃhaæ bhik«aæ bhak«ayati / Ãyasaæ pradeÓamÃtraæ kha¬gaæ k­tvà sadhÃtuke caitye paÂaæ prati«ÂhÃpya udÃrÃæ pÆjÃæ k­tvà aÓvatthapatrai÷ pradak«iïÃvarttai÷ kha¬gaæ prati«ÂhÃpya tÃvajjaped yÃvajjvalita iti / tena g­hÅta saparivÃrotpatati / vidyÃdharasahasrapariv­ta÷ abhedya÷ sarvavidyÃdharÃïÃæ var«akoÂiæ jÅvati / k­tapuraÓcaraïa÷ k­«ïëÂamyÃæ k­«ïacaturdaÓyÃæ và paÂasyodÃrÃæ pÆjÃæ k­tvà saÇghoddi«ÂakÃæ bhik«aæ bhojya mana÷ÓilÃyÃæ bhÆmau padmaæ Óatapatraæ lekhya padmakarïikÃyÃæ upaviÓya tÃvajjaped yÃvad bhÆmiæ bhitvà padmamutti«Âhati / padmapatre«u copavi«ÂÃ÷ viæÓatividyÃdharÃ÷ prÃdurbhavanti / tai÷ pariv­ta÷ utpati / yÃvanta÷ satvÃæ paÓyati yaiÓca d­Óyate tai÷ sÃrdhaæ gacchati / sa ca padma÷ anekaratnÃlaÇk­to bhavati / vimÃturakalpaæ jÅvati / bhinnadehe svecchayà upapati g­hïÃti / pÃnÅye a«ÂasahasrÃbhimantritena Óu«kav­k«aæ si¤cet / pu«pyati phalati ca / Óu«kanadÅmavatÅrya japed udakaæ bhavati / nadÅprataraïe japet / ÓrÃntasya sthalo bhavati / rÃjÃnaæ rÃjamÃtraæ và vaÓÅkartukÃmena paÂasyÃgrata÷ k­«ïëÂamyÃmÃrabhya (##) pu«pÃïÃma«Âasahasraæ nivedayet / lavaïÃhutiæ cëÂasahasraæ juhuyÃt / niyataæ rÃjà vaÓÅ bhavati / tÃmevëÂamÅmÃrabhya gorocanà trisandhyaæ a«ÂaÓatikena japed yÃvadekÃdaÓÅ / tena tilakaæ k­tvà yaæ vÅk«yati sa vaÓo bhavati / yadicche dÃrakadÃrikÃæ vaÓÅkartukÃma÷ paÂasyÃgrata÷ siddhÃrthakÃnÃæ a«Âasahasraæ juhuyÃt / tÃsÃæ pÃdapÃsuæ g­hya puttalikÃæ k­tvà yasya nÃmagrahaïaæ karoti sa vaÓo bhavati / meghÃrthinà gavyagh­taæ g­hya candragrahe sÆryagrahe và tÃmrabhÃjane prak«ipya tÃvajjaped yÃvat trividhà siddhi÷ / Æ«mÃyamÃne Órutidharo 'yaæ yaæ Ó­ïoti taæ g­hïÃti / dhÆmÃyamÃne rasarasÃyanam / jvalitena jÃtismaro bhavati / arkapu«pÃïÃæ lak«aæ juhuyÃt / dÅnÃralak«aæ dadÃti / paÂasyÃgrata÷ arkapu«pÃïÃma«Âasahasraæ nivedayet / dÅnÃraÓataæ labhate / paÂasyÃgrata÷ ÓÃlitandulÃnÃæ gh­tÃbhyaktÃnÃæ a«Âasahasraæ juhuyÃt / pa¤ca dÅnÃrÃæ labhate / k­tapuraÓcaraïa÷ paÂasyÃgrata÷ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / dÅnÃraÓatatrayaæ labhate / k­«ïatilÃnÃma«Âasahasraæ juhuyÃt / dÅnÃraÓatÃdhikaæ labhate // kulapatiæ vaÓÅkartukÃma÷ paÂasyÃgrata÷ arkasamidhÃnÃma«Âasahasraæ juhuyÃt trisandhyaæ saptarÃtram / kulapatirvaÓÅbhavati / lokapatyaæ vaÓÅkartukÃma÷ paÂasyÃgrata÷ dÆrvÃpravÃlÃnÃma«Âasahasraæ juhuyÃt saptarÃtraæ trisandhyam / kaulapatyaæ karoti yÃvajjÅvam / ÃryasaÇghaæ vaÓÅkartukÃmena arkapu«pÃïÃæ paÂasyÃgrata÷ a«Âasahasraæ nivedayet saptarÃtram / yadarthaæ kuryÃt tamanvicchati satatajapenÃrthaæ labhate / guggulugulikÃnÃæ paÂasyÃgrata÷ a«Âasahasraæ juhuyÃt / suvarïasahasraæ labhate / paÂasyÃgrata÷ kundurudhÆpaæ a«Âasahasraæ juhuyÃt saptarÃtram / nidhÃnaæ labhate / paÂasyÃgrata÷ arkakëÂhasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ trisandhya sahasraæ juhuyÃt / dÅnÃrasahasraæ labhate / ÓatruvaÓÅkaraïe po«adhika÷ paÂasyÃgrata÷ trisandhyaæ rÃjasar«apÃïÃæ a«Âasahasraæ juhuyÃt saptÃham / sarvaÓatravo vaÓà bhavanti / lÃk«ÃhutÅnÃæ a«Âasahasraæ juhuyÃt saptÃham / sarvajanapriyo bhavati / ÓÃlitandulÃnÃæ a«Âasahasraæ juhuyÃt trisandhyaæ saptÃham / kÃr«ÃpaïaÓataæ labhati / k­tapuraÓcaraïa÷ k­«ïëÂamyÃæ k­«ïacaturdaÓyÃæ và m­takapuru«aæ ak«atÃÇgaæ g­hya snÃnÃlaÇk­taæ k­tvà sugandhapu«padhÆpairabhyarcya vÃmapÃdenorasimÃkramya mastake Ãhantavya÷ / tata÷ utti«Âhati / pu«palohamaye kha¬ge Ãhantavya÷ / jÃtarÆpaæ suvarïaæ labhati / atha necchati vaktavyam - chardasva iti / tataÓcintÃmaïi nirgacchati / taæ Óirasi kaïÂhe và k­tvà anyatra và baddhvà yaæ cintayati taæ prÃdurbhavati / ÓuklapratipadamÃrabhya ahorÃtro«ita÷ samudragÃminiæ nadÅæ aæsamÃtramudakamavatÅrya jÃtÅpu«pÃïÃæ daÓasahasrÃïi pravÃhayet / daÓamëakaæ labhate, suvarïasahasraæ và / ÓuklapratipadamÃrabhya samudragÃminyà nadyà padmÃnÃæ daÓasahasrÃïi nivedayet saptarÃtram / nidhÃnasaÇghÃÂakaæ labhate / k­tapuraÓcaraïa÷ tÃmeva nadÅmavatÅrya pu«pÃïÃæ daÓasahasrÃïi pravÃhayet saptÃham / daÓa grÃmÃïyÃlabhate / aÓokapu«pai÷ caïakamÃtrÃæ guÂikÃæ k­tvà paÂasyÃgrata÷ dadhimadhugh­tÃktÃnÃæ trisandhyaæ a«Âasahasraæ juhuyÃt saptarÃtram / yaæ m­gayati taæ labhate / apÃmÃrgasamidhÃnÃme«a vidhi÷ / suvarïasahasraæ labhate aÓokaguÂikÃvyatimiÓrai÷ apÃmÃrgatandulai÷ paÂasyÃgrata÷ tryaktÃnÃæ daÓasahasrÃïi (##) juhuyÃt / nÃmagrahaïena rÃjakanyaæ labhati mÃsamÃtreïa / rÃjÃnaæ samantriïaæ vaÓÅkartukÃma÷ paÂasyÃgrata÷ aÓokasamidbhiragniæ prajvÃlya aÓokapu«pÃïÃmeva dadhimadhugh­tÃktÃnÃæ daÓa sahasrÃïi juhuyÃt / sa mantrÅ vaÓamÃgacchati / paÂasyÃgrata÷ agniæ prajvÃlya apÃmÃrgasamidbhi÷ Óatapu«pÃæ dadhimadhugh­tÃktÃæ daÓasahasrÃïi juhuyÃt / svag­he nidhÃnaæ paÓyati / samudragÃminyÃæ nadyÃæ kaÂÅmÃtramudakamavatÅrya daÓasahasrÃïi nivedayet / ye tÃæ jighranti / vÃmahastena mu«Âiæ badhvà lak«aæ japet / tata÷ siddho bhavati / muktvà d­Óyati / sadhÃtuke caitye nadÅtaÂe và parvate và paÂaæ prati«ÂhÃpya padmÃnÃæ lak«aæ juhuyÃt / Óriyaæ paÓyati / etenaiva vidhinà nÅlotpalÃnÃæ lak«aæ juhuyÃt / vidhÃnÃæ paÓyati / guggulugulikÃnÃæ lak«aæ juhuyÃt / dÅnÃralak«aæ labhate / sugandhapu«pÃïÃæ lak«aæ juhuyÃt / vastrÃïÃæ koÂiæ labhate / gugguludhÆpena a«ÂaÓatikena manobhila«itÃæ ca pÆrayati / tilasar«apÃïÃæ paÂasyÃgrata÷ pratidinama«Âasahasraæ juhuyÃt divasatrayam / pa¤caviæÓatidÅnÃrÃæ labhate / anenaiva vidhinà saptarÃtraæ juhuyÃt / dÅnÃraÓataæ labhati / lavaïamayÅæ pratik­tiæ chitvà chitvà juhuyÃt a«Âasahasram / yamicchati sa vaÓo bhavati strÅ và puru«o và / ubhayÃrdraæ hastasar«apÃïÃæ gh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt divasatrayam / sarvavighnopaÓamanam / udake ekapÃdaæ prak«ipya sthale eka eva tÃvajjped yÃvadudakasthaæ pÃdaæ laghurbhavati / tata÷ pÃpÃnmukto bhavati / arkakëÂhairagniæ prajvÃlya rÃjikÃnÃma«Âasahasraæ juhuyÃt saptÃham / karmÃvaraïaæ k«Åyate / brÃhmÅgu¬ÆcÅpippalÅcÆrïaæ samabhÃgÃni k­tvà madhunà sahÃryama¤juÓriyasyÃgrata÷ ekaviæÓativÃrÃn parijapya lihet saptÃham / meghÃvÅ bhavati / dvisaptarÃtraæ paramamedhÃvÅ bhavati / dvimÃsayogena Órutidharo bhavati / paÂasyÃgrata÷ pratimÃyà và a«Âasahasraæ japaæ k­tvà paÓcÃt pibet / evaæ dinedine maunÅ japet / meghÃvÅ bhavati / baddho ruddho và japenaiva mucyati / caurÃæ d­«Âvà japet / corairna mu«yati / tailama«ÂasahasrÃbhimantritaæ k­tvà Óiraæ mrak«ayet / sarvajanapriyo bhavati / bhagavato buddhasyÃgrata÷ ye sp­Óanti te sarve vaÓyà bhavanti / anenaiva mantreïa ÓastrÃhatasya puru«asya tailama«ÂasahasrÃbhimantritena mrak«ayed vraïo naÓyati / na vedanà bhavati / anena lo«Âaæ parijapya saptavÃrÃæ jale prak«ipet / makarakacchapÃdÅnÃæ tuï¬abandha÷ k­to bhavati / pÆrïamÃsyÃæ trirÃtro«ito nÃbhimÃtramudakamavatÅrya Óuklapu«pÃïÃma«ÂaÓataæ nivedayet / pa¤cadÅnÃramÆlyaæ vastrayugaæ labhate / candragrahe sadhÃtuke caitye gu¤jÃnÃæ Ólak«ïacÆrïÅk­tÃnÃæ dh­tamadhumiÓrà gu¬ikÃæ kÃrayet / saptÃÓvatthapatrÃntaritÃæ hastenÃvacchÃdya tÃvajjaped yÃvajjvalati / bhak«ayecchrutidharo bhavati / anena sarvÃturÃïÃæ karmÃïi kuryÃt / ÓÆladÃghavastastrÅmÆtrak­cchrÃjarag­dhabhideya tailaæ parijapya nirogo bhavati / ÓuklapratipadamÃrabhya trirÃtro«ita÷ aÓvatthapatrav­k«asyÃdhastÃda yÆthikÃkalikÃnÃæ gh­tadadhik«ÅrÃbhyaktÃnÃæ Óatasahasraæ juhuyÃt / rÆpakaÓataæ labhate / atha na siddhyati karmakuryÃt rÆpakaÓataæ labhate paÓyati và piÓÃcajvarabhÆtagrahavinÃÓakaæ sÆtreïa mok«ayati / nÃryà aprasavamÃnÃyà tailama«ÂaÓataæ parijapya nÃbhiæ kaÂipradeÓaæ và mrak«ayet / viÓalyà bhavati / kumbhÅradhÃraïaæ lo«ÂaÓatÃbhimantritena anantÃvetasÅbrÃhmÅvacÃb­hatÅmadhusaæyuktà sadhÃtuke caitye candramapaÓyatà (##) tÃvajjaped yÃvanmukta iti / pharapharÃyate / bhak«ayitvà Órutidharo bhavati / saÇgrÃme pratisarëÂaÓatÃbhimantritaæ k­tvà granthiæ haste badhvà ahatabalo bhavati / ahorÃtro«itena bhagavato 'grata÷ sÃdhayitavya÷ / samudragÃminÅæ nadÅmavatÅrya gatvà k«ÅrayÃvakÃhÃreïa pak«amupo«ya vikasitÃnÃæ ÓvetapadmÃnÃæ udake nivedayet / nidhÃnaæ paÓyati / pa¤cagavyena kÃyaÓodhanaæ k­tvà ÓuklapratipadamÃrabhya yÃvat pÆrïamÃsÅti k­tapuraÓcaraïa÷ ante trirÃtro«ita÷ kumÃrÅkartitasÆtraæ g­hya sadhÃtuke caitye pratimÃyÃæ và g­he daÓasahasrÃbhimantritena haste badhvà ad­Óyo bhavati / sadhÃtuke caitye paÂaæ prati«ÂhÃpya padmÃnÃæ triæÓatsahasrÃïi juhuyÃt / khadirÃÇgÃrairagniæ prajvÃlya svarÆpeïa paÓyati / yaæ m­gayati taæ labhate / pratipadamÃrabhya yÃvat pa¤cadaÓÅti / trirÃtro«ita÷ sadhÃtuke caitye udÃrÃæ pÆjÃæ k­tvà udumbarÅbhi÷ samidhÃbhi÷ agniæ prajvÃlya gh­tÃhutiæ juhuyÃt / grÃmaæ labhate / samudragÃminyà nadÅtÅre stÆpasahasraæ kÃrayet / pratidinamekaikasya stÆpasya gandhapu«padhÆpÃdÅæ datvà a«ÂasahasrÃbhimantritaæ kÃrayet / yÃvat paÓcimaæ stÆpaæ jvalati / tato j¤Ãtavyam bhagavÃæ mahÃbodhisattvamÃgacchati / ÃgacchamÃnasya p­thivÅprakampa÷ sugandhagandhavÃyavo vÃnti / tÃvajjaped, yÃvat svarÆpeïa ti«Âhati / sa yaæ varaæ yÃcate taæ labhate / bhagavato 'grata÷ khadirapatrakhaï¬ikÃnÃæ a«Âasahasraæ juhuyÃt / pratidinaæ dÅnÃramekaæ labhate / aÂavÅæ gatvà bhik«ÃhÃra÷ dadhimadhugh­tÃktÃnÃæ araïyagomayÃnÃæ viæÓatisahasrÃïi juhuyÃt / yÃvad v­k«adevatà siæharÆpaæ k­tvà Ãgacchati / sa ca nidÃnaæ dadÃti / na g­hetavyam / svayamevamupati«Âhasveti / rÃjyaæ dhanaæ vÃnyaratnÃni và dadÃti / nityaæ ratnatrayopayojyaæ bhogaæ dÃtavyam / araïyaæ prativiÓitvà daÓasahasraæ japet / Óatasahasraæ japet / punarapi Óatasahasraæ japet / agarukëÂhapratimÃgrata÷ bhagavata÷ vatsalaï¬akÃnÃæ madhugh­tÃktÃnÃæ saptasahasrÃïi juhuyÃt / kapilà kÃmadhenurÃgacchati / yadi nÃgacchati punarapi vatsalaï¬aæ viæÓatisahasrÃïi juhuyÃt / Ãgatà ca siddhà bhavati / puru«asahasrasya k«Åraæ dadÃti / paÂasyÃgrata÷ gh­tamadhvÃktÃnÃæ jÃtÅpu«pÃïÃæ a«Âasahasraæ juhuyÃt / «aïmÃsÃæ dÅnÃrasahasraæ labhate païasahasraæ và / vikasitapadmÃnÃæ dadhimadhugh­tÃktÃnÃæ Óatasahasraæ juhuyÃt sadhÃtuke caitye buddhÃbhiprasannà devatà varadà bhavati / Ãryama¤juÓriyasya pÆjÃæ k­tvà gaurasar«apÃïÃæ saptÃbhimantritÃnÃæ saÇgrÃme prakire / ÓÃntirbhavati / pratihÃrakapak«e ÓuklatrayodaÓyÃæ gandhapu«pai÷ pÆjÃæ k­tvà vikasitÃnÃæ padmÃnÃæ gh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / bhasmaæ ca g­hÅtvÃtmana÷ lalÃÂe tilakaæ k­tvà grÃmaæ nagaraæ praviÓet / sarve vaÓà bhavanti / k­«ïacaturdaÓyÃæ prabh­ti yÃvat pa¤cadaÓÅti ekarÃtro«itena v­k«a syÃdhastÃccaturhastamÃtraæ maï¬alakamupalipya, gandhapu«padhÆpaæ datvà Ãryama¤juÓriyasya pÆjÃæ k­tvà yak«ÃïÃæ baliæ datvà mÃnu«Ãsthiæ g­hÅtvà triÓÆlaæ kÃrayet / vÃmahastena prak«ipya saptarÃtratrirÃtro«itena và jÃtÅpu«pÃïÃma«Âasahasraæ juhuyÃt / tena ÓÆlaæ jvalati / tata÷ siddho bhavati / icchayà yaæ nirmiïoti taæ labhati / divyaæ g­haæ candrasÆryagrahe sadhÃtuke caitye pratimÃyÃæ và g­he kapilÃyÃ÷ samÃnavatsÃyÃ÷ gogh­tapalaæ g­hya sauvarïabhÃjane sthÃpya bhagavata÷ pÆjÃæ k­tvà candramapaÓyatà (##) darÓanoparicchÃdya tÃvajjaped yÃvadÆ«mÃyati / phenÃyati / jvalati / Æ«mÃyamÃnaæ pÅtvà sarvasattvavaÓÅkaraïam / phenÃyamÃnaæ pÅtvÃntardhÃnaæ bhavati / jvalamÃnaæ pÅtvÃkÃÓena gacchati / «aïmÃsak­tapuraÓcaraïagomÆtrayÃvalÃhÃriïà maunavratinà nityajÃpenÃyÃcitaæ suvarïaÓataæ labhate / pratihÃrakapak«amÃrabhya saævatsaraæ bhagavato Ãryama¤juÓriyasyÃgrata÷ pÆjÃæ k­tvà gandhapu«pÃdÅnÃæ dadatà a«ÂÃÇgapo«adhasamanvÃgatena pÆrïe saævatsare siddho bhavati / bhagavÃnasya paÂÂabandhaæ karoti / Ãryama¤juÓriyasya pÆjÃæ k­tvà pratipadamÃrabhya yÃvat paurïamÃsÅ dine dine 'dhikapÆjà kÃryà / bhik«avaÓca bhojayitavyÃ÷ / siddho 'smÅti vÃÇnissarati / gh­tÃhutÅnÃæ Óatasahasraæ juhuyÃt / parasya ÓÃntirbhavati / prÃtihÃrakapak«e bhagavato buddhasya pÆjÃæ k­tvà udÃrÃæ Ãryama¤juÓriyasya gandhapu«padÅpadhÆpÃdÅn datvà ÓaÇkhapu«pÅpu«pÃïÃæ iÇgudatailÃktÃnÃæ Óatasahasraæ juhuyÃt / grÃmanagarahastyaÓcarathagomahi«ÃÓca bhavati / saptarÃtraæ k«ÅrayÃvakÃhÃra÷ po«adhikena Ãmalitagh­tena pÃtraæ pÆrayitvà Óuklavarttinà dÅpaæ prajvÃlya kumÃrakumÃrikÃnÃæ darÓÃpayet / tatraivÃlpaj¤Ãnaæ sampannaæ paÓyati / sarvopadravebhya÷ bhayaæ na bhavati / nityajÃpinà bodhiv­k«asamidhÃnÃæ navanÅktÃnÃma«Âasahasraæ juhuyÃt / paÂasyÃgrata÷ tathaiva kuÓasaæstare svapet / svapne viæÓatisÃhasrikaæ dravyaæ paÓyati / arthabhÃgaæ ratnatrayopayojyam / paÂasyÃgrata÷ ÓuklapratipadamÃrabhya yÃvat paurïamÃsÅti / atrÃntare dine dine '«Âamasahasraæ japet / gandhapu«padhÆpÃdibhi÷ pÆjÃæ k­tvà ante trirÃtro«itena maunavrataæ kurutà mantraæ japatà prÃticÃrakebhyo baliæ haste datvà mahÃpathaæ gatvà bhÆtaæ krÆraæ nivedayet / pratÅccheti vaktavya÷ / gaurasar«apÃïÃæ droïaæ g­hÅtvà daÓa diÓo 'dhastÃcca k«ipet / ekaviæÓativÃrÃnabhimantrya paraæ ÃtmÃnaæ prakÃÓayet / tathaiva k­«ïëÂamyÃæ gandhakuÂiæ praviÓya bhagavato 'grata÷ sahasraæ japet / gandhapu«pÃdibhirbalividhÃnaæ k­tvà tata÷ svapne paÓyati bhagavÃnÃryama¤juÓrÅ÷ / vasiÓÃkhamÃse k­«ïapak«e po«adhikena k«ÅrayÃvakÃhÃra÷ sadhÃtuke caitye gandhapu«padÅpÃdibhi÷ pÆjÃæ k­tvà bhik«avaÓca dine dine bhojayitavyÃ÷ / bhik«ava÷ akÃlamÆlakalaÓaÓcatvÃra÷ salilapÆrïÃ÷ sthÃpayitavyÃ÷ / sarvau«adhibÅjÃni prak«ipya rÃtrau ekaikama«ÂasahasrÃbhimantritaæ k­tvà akÃkolÅne putradÃradÃrikÃæ sthÃpayet / rÃjyam / pak«Ãbhyantarayo÷ k­«ïëÂamyÃæ bhagavata÷ Ãryama¤juÓriyasya ca pÆjÃæ k­tvà ÓmaÓÃnÃgniæ prajvÃlya Óatapu«pÃïÃæ a«Âasahasraæ juhuyÃt / annapÃnaæ ak«ayaæ bhavati / tameva bhasmaæ grahÃya Ãtmana÷ parasya và lalÃÂe puï¬rakaæ k­tvà saÇgÃme 'vataret sarve vaÓà bhavanti / bandhanÃcca niga¬Ãt pramocayet / agnigatÃæ nÃÓayati / mÃlatÅpu«pÃïÃæ dadhimadhugh­tÃktÃnÃæ Óatasahasraæ juhuyÃt / «aïmÃsaæ gomÆtrÃhÃra÷ / dÅnÃrasahasraæ labhate / ÓuklapratipadamÃrabhya nÅlotpalÃnÃæ a«Âasahasraæ juhuyÃt / yasya nÃmnà juhoti sa vaÓo bhavati / pa¤cakÃlakÃnÃæ trisandhyaæ a«Âasahasraæ yasya nÃmnà juhoti sa vaÓo bhavati / prÃtihÃrakapak«e paÂasyÃgrata÷ k«ÅrayÃvakÃhÃra÷ trisandhyaæ pa¤cadaÓyÃæ tÃvajjaped yÃvad bhagavÃnÃgacchati / dÅpaÓikhà varddhate / p­thivÅ kampate / paÂaæ và pracalati / siddheti vÃÇ niÓcarati / dÅnÃrasahasraæ labhati / vi«ayapatirbhavati / «aïmÃsak­tapuraÓcaraïo sadhÃtuke (##) caitye bhagavata÷ Ãryama¤juÓriyasyÃgrata÷ «aïmÃsÃbhyantareïa dÅnÃrÃïÃæ pa¤casahasrÃïi labhati / sadhÃtuke caitye pÆjÃæ k­tvà Óatasahasraæ japet / rÆpakasasahasraæ pratilabhati / sadhÃtuke caitye Óatasahasraæ japet / sarvakÃmaprado bhavati / sarvavyÃdhi«u praÓamanaæ kartukÃmenëÂaÓatasahasrÃbhimantritaæ k­tvÃ, kanyÃkartritasÆtrakaæ bandhitavyam / saubhÃgyaæ pratilabhate / vyÃdhiÓca praÓamati / samudragÃminÅæ nadÅmavatÅrya k­«ïatilÃnÃæ a«Âasahasraæ nivedayet / dhanadhÃnyaæ pratilabhate / sadhÃtuke caitye ÓuklapratipadamÃrabhya pa¤cadaÓyÃæ trirÃtro«itena udumbarakëÂhairagniæ prajvÃlya rÃjasar«apÃïÃæ dadhimadhugh­tÃktÃnÃæ Óatasahasraæ juhuyÃt / pa¤cagrÃmÃïi pratilabhate / rÃjav­k«asamidbhiragniæ prajvÃlya ÓvetatilÃnÃæ dadhimadhugh­tÃktÃnÃæ Óatasahasraæ juhuyÃt / pa¤cadaÓyÃæ trirÃtro«ita÷ yadi te tilà diÓi vidiÓaæ gacchanti / tata÷ siddho bhavati / sarvasattvà vaÓÅkaroti / Ãryama¤juÓriyasyÃgrata÷ pÆrvaæ Óatasahasraæ japet / tata÷ candragrahe gh­tama«ÂapalÃni datvà tÃvajjaped yÃvat phenÃyati pÅtvà Órutidharo bhavati / kundurukaæ Óatasahasraæ juhuyÃt / ayÃcitaæ purÃïamekaæ labhate / Ãryama¤juÓriyasyÃgrata÷ pratidinama«ÂaÓataæ sugandhapu«pÃïÃæ nivedayet / ÓrÅmÃæ bhavati / apÃmÃrgasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ pratidinaæ a«Âamasahasraæ juhuyÃt / grÃmaæ labhate / bahuputrikÃsamidbhiragniæ prajvÃlya, vacëÂasahasraæ juhuyÃt / tena bhasmanà tilakaæ kuryÃd antarhito bhavati / yadi na bhavati trirapi sÃdhayet / candragrahe nadÅtÅraæ gatvà bilvasamidbhiragniæ prajvÃlya bilvapu«pÃïÃæ gh­tÃktÃnÃæ Óatasahasraæ juhuyÃt / yak«akumÃrÅ Ãgacchati / ardharÃtre punarapi a«Âasahasraæ japitvà tata ekà Ãgacchati / yÃæ vÃcÃæ ucyate taæ karoti / nidhisthÃne mantrama«Âasahasraæ japet pu«padhÆpagandhÃdibhi÷ pÆjÃæ k­tvà tata÷ k­«ïacaturdaÓyÃæ balividhÃnaæ k­tvà japet / piÓÃcà Ãgachanti / tata÷ khanet / nidhÃna utti«Âhati / g­hÅtvÃtmanà trayÃïÃæ ratnÃnÃæ dÃtavyam / evaæ paÂÂabandhamapi karma / bhagavato 'grata÷ vibhÅtakakëÂhairagniæ prajvÃlya tilataï¬ulÃnÃæ pratidivasaæ a«Âasahasraæ juhuyÃt / raï¬Ã vaÓà bhavati / amÃtyavaÓÅkaraïà gaurasar«apÃæ juhuyÃt vaÓo bhavati / rÃjavaÓÅkaraïe sarjarasaæ juhuyÃt / vaÓo bhavati / puru«astrÅvaÓÅkaraïe evameva juhuyÃt / agastikëÂhairagniæ prajvÃlya dÅpavartÅnÃæ paÂasyÃgrata÷ dÅnÃraÓataæ labhate / k«ÅrÃhÃreïa palÃÓasamidhÃnÃæ juhuyÃt / pratidinaæ tri÷ kÃlam / suvarïaÓataæ labhati / samudragÃminÅæ nadÅæ gatvà ÓataÓatasahasraæ juhuyÃt / yÃvad ratnÃni pratilabhate grahetavyam / ratnatrayopayojyaæ bhÃgo deya÷ / vaiÓÃkhapÆrïamÃsyÃæsakalÃæ rÃtriæ japet / ÃnantaryÃnmucyati / bodhiv­k«amÆle bhagavata÷ Ãryama¤juÓriyasya pÆjÃæ k­tvà apÃmÃrgasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ juhuyÃt / ÃtmÃnamuddiÓya / sarvapÃpairmukto bhavati / sapta sapta maricÃni abhimantrya akÃkolÅne bhak«ayet / pa¤cÃÓacchalokaÓatÃni g­hïÃti / tacca yÃvajjÅvaæ dhÃrayati bhagavato buddhasyÃgrata÷ Óatasahasraæ japaæ k­tvà pannagabandhaæ karoti / jale vaikaÇkatasamidhÃnÃæ dadhimadhugh­tÃktÃnÃmÃryama¤juÓriyasyÃgrata÷ Óatasahasraæ juhuyÃt / ardharÃtre pa¤ca dÅnÃraÓatÃni pratilabhate ardhaæ ratnatrayopayojyam / kumudÃni dine dine '«Âasahasraæ juhuyÃt / vinÃyakairmukto (##) bhavati / kÃrttikaÓuklapak«e k«ÅrayÃvakÃhÃra÷ ÓÃkÃhÃro và po«adhika÷ pa¤cadaÓyÃæ trirÃtro«ito vaikaÇkataphalÃnÃæ gh­tÃktÃnÃæ lak«aæ juhuyÃt / rÆpakasahasraæ pratilabhate / grÃmasvÃmÅ bhavati / ardhaæ ratnatrayopayogam / Óucau bhÆpradeÓe gocarmamÃtraæ maï¬alamupalipya tanmadhye padmÃkÃrÃæ vediæ k­tvà gandhapu«padhÆpavicitrabaliæ k­tvà vaikaÇkatasamidhÃnà sugatavitastipramÃïÃnÃæ lak«aæ juhuyÃt / agnyÃkÃrà nÅlavarïà arci«o niÓcaranti / sÃdhakaæ pradak«iïÅk­tya punarapyagnikuï¬e praviÓanti / evaæ siddho bhavati / sarvasÃdhane«u agnirÃvÃhitavyam / evaæ siddho bhavati / gaÇgÃyÃmaæsamÃtramudakamavatÅrya lak«aæ japet yÃvadÃkÃÓÃdityamaï¬alaæ d­Óyati / tata÷ bhagavÃæ siddho bhavati / yadi na paÓyati na sidhyati ekavÃrÃhiæ gatvà gandhapu«padhÆpabalividhÃnaæ k­tvà sakalÃæ rÃtriæ japet / yÃvaduÓvaÓatiæ / tata÷ siddho bhavati / sarvasÃdhane«u sà ca vaktavyà / rÆpakaÓataæ me dine dine dadÃti / sarvaæ vyayÅkartaÓyam / anyathà na dadÃti / palÃÓakëÂhairagniæ prajvÃlya araïyagomayÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / goÓataæ labhati / mÃtulaÇgaphalÃnÃæ a«Âasahasraæ juhuyÃt palÃÓÃgnau / yÃvad gaïapatirÃgacchati / sa vaktavya÷ - mama dine dine dÅnÃramekaæ dehi / dadÃti / sarva÷ vyayÅkartavya÷ / bhagavata÷ pÃdau sp­Óeti vaktavya÷ tata÷ siddho bhavati / athavà na dadÃdi bilvaphalÃnÃæ dadhimadhugh­tÃktÃnÃæ sadhÃtuke caitye paÂasyÃgrata÷ ekarÃtro«ita÷ vaikaÇkatasamidhÃgniæ prajvÃlya a«Âasahasraæ juhuyÃt / anena karmaïà ÓrÅmÃæ bhavati / vi«ayÃdhipatirbhavati / kiÇkirÃÂapu«pÃïi dine dine a«Âasahasraæ juhuyÃt / dinÃni sapta / a«Âau païaæ pratilabhate / ÓÃntikaæ kartukÃmo lÃjÃhutÅnÃæ a«Âasahasraæ juhuyÃt / ÓÃntirbhavati / pu«Âimicchatà k«Årav­k«asamidhÃnÃmagniæ prajvÃlya trisandhyaæ tilataï¬ulÃnÃma«Âasahasraæ juhuyÃt / divasÃni trÅïi / pu«Âirbhavati / ÃmrakëÂhairagniæ prajvÃlya dÆrvÃÇkurÃïÃæ a«Âasahasraæ juhuyÃt / vivÃde uttara vÃdÅ bhavati / astamite vrÅhitu«ÃïÃæ nÃma g­hÅtvà vÃmahastena juhuyÃt / saptarÃtraæ vaÓo bhavati / rÃjasamidbhiragniæ prajvÃlya tilataï¬ulÃnÃæ a«Âasahasraæ trisandhyaæ juhuyÃt / divasÃni trÅïi arthaæ dadÃti / gaÇgÃyÃmusalaÓabdarahite Óucau pradeÓe ubhayakÆlam­ttikÃæ g­hya sacaturasrÃæ saptahastÃæ vedikÃæ k­tvà madhye sahasrapatraæ padmaæ k­tvà tasyopari sugatavitastipramÃïaæ pa¤calohitakaæ cakraæ prati«ÂhÃpya maï¬alamadhye paÂasyÃgrata÷ sÃdhayitavya gandhapu«pai÷ Óvetacandanairarcayitvà mandÃrakaraktapu«pamÃlÃæ datvà tato gandhÃdibhi÷ pÆjÃæ k­tvà gh­tapradÅpamÃlà sapta deyà caturdiÓaæ catvÃro gh­takumbhÃ÷ prajvÃlayitavyÃ÷ / caturdiÓaæ catvÃra÷ kalaÓÃ÷ sarvabÅjapÆrïakà ratnÃni ca prak«ipya sthÃpayitavyà / kunduru-agaruÓrÅpi«ÂakagugguludhÆpo deya÷ / balividhÃnaæ k­tvà caturdiÓaæ pÆrvoktena dadhibhakto 'pÆpakaæ deyam / dak«iïabhÆtakrÆraæ udakamiÓraæ deyam / paÓcimÃyÃæ diÓi kuraÇgu¬ak«ÅrapÆrïakaæ deyam / uttarÃyÃæ diÓi pÃyasapÆrïakaæ balimupaharet / tata÷ palÃÓasamidbhiragniæ prajvÃlya apÃmÃrgasamidhÃnÃæ saptÃbhimantritÃnÃæ gh­tÃnÃma«Âasahasraæ juhuyÃt / nÃmaæ grahÃya / vaÓo bhavati / rÃjav­k«asamidbhirigniæ prajvÃlya lavaïamayÅæ pratik­tiæ k­tvà ÓirÃdÃrabhya ekaikÃmÃhutiæ saptÃbhimantritÃæ yÃvaccaraïÃviti nÃmaæ grahÃya a«Âasahasraæ juhuyÃt / rÃjà (##) vaÓo bhavati / Óuklapa¤cadaÓyÃma«ÂamyÃæ và po«adhiko 'horÃtro«ito 'patitagomayaæ g­hya gocarmamÃtrasthaï¬ilamupalipya sadhÃtuke caitye Ãryama¤juÓriyasya rajatamaye và bhÃjane kapilÃyÃ÷ go÷ samÃnavatsÃyÃ÷ kumÃrÅmathitaæ navanÅtaæ g­hya kuÓaviï¬akopavi«Âa÷ vÃmahastena bhÃjanaæ g­hyaæ dak«iïahastenÃnÃmikÃyÃmaÇguhyà Ãlo¬ayaæ tÃvajjaped yÃvadÆ«mÃyati / tat pÃtavyam / medhÃvÅ bhavati / sak­duktaæ g­hïÃti / atha dhÆmÃyati vaÓÅkaraïam / atha jvalati antardhÃnaæ bhavati / bahuputrikÃæ a«Âasahasraæ juhuyÃt / tena bhasmanà udakakumbhÃæÓcÃtvÃra÷ / samiÓrÅk­tvà kÃrayitavyà / a«ÂaÓatÃbhimantritÃæ vÃcÃæ dak«iïahaste badhvà yÃvat sarvatrottaravÃdÅ bhavati / aparÃjitapu«pÃïÃma«Âasahasraæ juhuyÃt / saÇgrÃme 'parÃjito bhavati / kumÃrÅkartitasÆtreïa saptÃbhimantritena granthaya÷ kartavyÃ÷ bandhitavyÃ÷ / sthÃvarajaÇgamà vi«Ã nÃtra prabhavanti / dÃruïena sarpeïa da«Âasya nÃmaæ grahÃya saptÃbhimantritamudakacÆrïakaæ pÃnÃya deyam / m­to 'pyutti«Âhati / tathaiva caturdiÓÃbhimantritaæ k­tvà pÃnÃya deyam / tak«akenÃpi da«Âo jÅvati / stanagaï¬ikÃyÃæ saptÃbhimantritayà m­ttikayà lepayet / mucyati / vedanà na bhavati / mÃryupadrave nagaramadhye và ardharÃtrau sthaï¬ilakamupalipya Óuklaæ baliæ k­tvà k«Årav­k«asamidbhiragniæ prajvÃlya k«ÅrÃhutisahasraæ juhuyÃt / mÃryupaÓamayati / athanopaÓamayati / tato 'nyatamasmin divase madhyÃhnavelÃyÃæ Óle«mÃtakasamidbhiragniæ prajvÃlya siddhÃrthÃnÃma«Âasahasraæ juhuyÃt / sadyo mÃriæ praÓamayati / anena vidhinà k­tena vi«amabandha÷ yÃvanta÷ sattvà te tasya vaÓà bhavanti / kÆ«mÃï¬avaÓÅkaraïe kÆ«mÃï¬asamidhÃnÃma«Âasahasraæ juhuyÃt / mÃ(ri)mupaÓamayati / pretavaÓÅkaraïe tilapi«ÂakÃnÃma«Âasahasraæ juhuyÃt / pretà vaÓyà bhavanti / piÓÃcavaÓÅkaraïe ÓmaÓÃnacelakÃnÃma«Âasahasraæ juhuyÃt / piÓÃcà vaÓà bhavanti / yak«avaÓÅkaraïe vaÂav­k«asamidhÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / yak«Ã vaÓà bhavanti / apasmÃrojehÃravaÓÅkaraïe ÆrïÃhutÅnÃma«Âasahasraæ juhuyÃt / vaÓà bhavanti / gh­tÃktÃnÃæ guggulugulikÃnÃma«Âasahasraæ juhuyÃt / mahÃdevÃnucarà grahà vaÓà bhavanti / vÅrakrayakrÅtÃæ mana÷ÓilÃæ g­hÅtvÃrÃjav­k«asamidbhiragniæ prajvÃlyaæ tÃvajjaped yÃvadagnivarïà bhavati / tata÷ samÃnavatsÃyÃ÷ go÷ kapilÃyÃ÷ kanyÃmathitena navanÅtena k­tvà tasmiæ gh­te nirvÃpayet / evaæ dadhipÆrïabhÃjane madhupÆrïe ca / tata÷ anenaiva rak«Ãæ k­tvà samudgake sthÃpya candragrahe trirÃtro«itena sadhÃtuke caitye Ãryama¤juÓriyasyÃgrata÷ pÆjÃæ k­tvà uttarÃmukhenÃÓvatthapatracatu«Âaye sthÃpya tÃvajjaped yÃvadÆ«mÃyati / dhÆmÃyati prajvalati / vaÓÅkaraïÃntardhÃnamÃkÃÓagamanamiti / evaæ a¤janaharitÃlarocanÃæ ceti / rocanayà ayaæ viÓe«a÷ - Óuklapa¤cadaÓyÃæ padmapatre sthÃpya Ãryama¤juÓriyasyÃgrata÷ karasampuÂena g­hÅtvà tÃvajjaped yÃvat trividhà siddhi÷ / ete ca karmà mÆlapaÂasyÃgrata÷ kartavyÃni / saptarÃtraæ pa¤calohena padmaæ k­tvà kuÇkumarocanakarpÆramudake pi«Âvà padmaæ mrak«ayitvà tata÷ ÓuklëÂamyÃmupo«adhikena tri÷kÃlasnÃyinà ÓucivastraprÃv­tena sadhÃtuke caitye Ãryama¤juÓriyasyÃgrata÷ dak«iïena hastena g­hÅtena tÃvajjaped yÃvat prajvalati / tatastena g­hÅtena vidyÃdharo bhavati / daÓavar«asahasrÃïi jÅvati / (##) evaæ kaÂakamakuÂaÓ­Çkhalà ceti / evaæ Óailaraktacandanaæ guggulaæ nandyÃvartamÆlaæ girikarïikÃtu«aæ vrÅhiku«Âhatagaraæ madhu pippalÅ turu«kaæ caikata÷ k­tvà samabhÃgÃni kÃrayet / tata÷ kapilÃyÃ÷ samÃnavatsÃyÃ÷ go÷ k«Åraæ g­hya kanyÃmathitena navanÅtena modayitvà gulikÃæ kÃrayet / ak«atailena dÅpo dÃtavya÷ / tata upo«adhikena ÓuklacaturdaÓyÃmahorÃtropita÷ aÓvatthapatrÃntarità gulikÃæ k­tvà Ãryama¤juÓriyasyÃgratastÃvajjaped yÃvad dhÆmÃyati / sakhÃyÃnÃæ datvà Ãtmanà mukhe prak«ipet / antarhito bhavati / atha jvalati ÃkÃÓagÃmÅ bhavati / aparo vidhi÷ / sadhÃtuke caitye paÂasyÃgrata÷ po«adhikenodÃrÃæ pÆjÃæ k­tvà arkasamidbhiragniæ prajvÃlya dadhimadhugh­tÃktÃnÃæ khadirasamidhÃnÃma«Âasahasraæ juhuyÃt / ÓuklacaturdaÓyÃmÃrabhya yÃvat pa¤cadaÓÅbhi / siddhà eva siddho bhavati / evaæ po«adhikena lak«aæ japtavyam / parata÷ karmÃïi bhavanti / anayà pÆrvasevayà siddho bhavati / atha rÃjÃnaæ rÃjamÃtraæ và vaÓÅkartukÃmo bhagavata÷ pÆjÃæ k­tvà rÃjav­k«asamidhÃnÃæ iÇgudatailÃktÃnÃæ a«Âasahasraæ juhuyÃt / caturdaÓÅmÃrabhya yÃvat pa¤cadaÓÅti / anena karmaïà du÷ÓÅlasyÃpi siddhirbhavati / caturvarïaæ vaÓÅkartukÃma÷ pÃyasaæ havi«yÃnnamÃnÅya peyakrasarà ceti juhuyÃt / vaÓyà bhavanti / rÃtrau Óucira«ÂaÓataæ japet / sarvÃbandhanÃnmocayati / krodhamupaÓamanaæ piï¬akatu«ahomena và kanyÃvaÓÅkaraïe tilÃæ juhuyÃt / vastrakÃmena karppaïa juhuyÃt / a«Âasahasraæ saptarÃtraæ vacÃæ a«ÂasahasrÃbhimantritÃæ k­tvà haste badhvà yaæ yÃcayati taæ labhate / nityajÃpena pratyaÇgirà padmasÆtrÃdinà a«ÂasahasrÃbhimantritena yasya haste badhnÃti tasya rak«Ã k­tà bhavati / dhanamicchaæ guggulugulikÃnÃma«Âasahasraæ juhuyÃt / saptarÃtram kulapatikÃma÷ gandhÃæ juhuyÃt saptarÃtam dh­tÃktÃæ / grÃmaæ labhati / pu«pama«ÂaÓatÃbhimantritaæ yasya dadÃti sa vaÓo bhavati / kuÇkumatagaratÃlÅsapatraæ sam­ïÃlaÓatapu«paÓrÅve«ÂasamÃyuktaæ vidhinÃbhimantritaæ rÃjadvÃre vastraya mÃlabhaæ strÅpuru«aprayuktavaÓÅkaraïaæ yuddhavijayakaraïam dhvajama«ÂasahasravÃrÃæ parijapya gandhapu«padhÆpaæ cÃbhimantrayitvà sapta dadhikuï¬e«u ardhyaæ visajayet / parasainyaæ darÓanÃdeva ca naÓyati / k­«ïatilÃæ paÂasyÃgrata÷ a«ÂasahasrÃbhimantritaæ k­tvà yasya nÃmaæ grahÃya bhak«ayati savaÓo bhavati / a«Âasahasrajaptà sarvabÅjÃni sarvau«adhya÷ sarvagandhÃni ca surabhipu«pÃïi padmaæ và sarvÃïi akÃlamÆlakalaÓe prak«ipya, bodhiv­k«e a«Âasahasraæ japet / svayaæ và snÃpayet / anyaæ và snÃpayet / sarvopadravebhyo mukto bhavati / padmaæ và padmapatraæ và nirdhÆme«u aÇgÃre«u yasya nÃmnà juhoti sa vaÓyo bhavati / bilvapatraæ madhusaæyuktaæ a«Âasahasraæ juhuyÃt / rÃjapatnÅ và rÃjamahi«Å và vaÓÅkaroti / sarvasattvavaÓÅkaraïe priyaÇguæ juhuyÃt / yasya nÃmaæ grahÃya raktaÓÃlaya÷ juhoti / sa vaÓo bhavati / kumÃrÅvaÓÅkaraïe kesarapu«pÃæ juhuyÃt / paÂasyÃgrata÷ k«ÅrapÃyasaæ a«ÂasahasrÃæ juhuyÃt / yasya nÃmnà sa vaÓo bhavati / sadhÃtuke caitye pÆrvÃbhimukhaæ paÂaæ prati«ÂhÃpya, ÓuklapratipadamÃrabhya vedi÷ pÆrvottarÃgrairdarbhairvistÃrya, bilvasamidhÃbhiragniæ prajvÃlya, vikasitÃnÃæ padmÃnÃæ dadhimadhugh­tÃktÃnÃæ trisandhyama«Âasahasraæ juhuyÃt / agaruturu«kakundurukaÓrÅpi«Âakena ca dhÆpo deya÷ / k«Åradadhibhaktaæ baliæ dadyÃt / vighnÃnÃæ sarvabhautikaæ baliæ deyà / tato '«ÂamyÃæ (##) prabh­ti vikasitÃnÃæ ÓvetapadmÃnÃæ dadhimadhugh­tÃktÃnÃæ trisandhyama«Âasahasraæ juhuyÃt / mahÃnidhÃnaæ vi«ayaæ và labhate / dadhimadhugh­tÃktÃnÃæ pÅtapu«pÃïÃæ dine dine '«Âasahasraæ juhuyÃt / deÓaæ labhati / trirÃtro«ita÷ saktavÃhÃreïa và homa÷ kartavya÷ / evaæ saptati÷ ÓatasahasrairÃnantaryakÃriïasyÃpi siddhyati / tadeva samidhÃnÃæ dadhimadhugh­tÃktÃnÃæ lak«aæ juhuyÃt / suvarïakoÂiæ labhate / prÃtarutthÃya prayata÷ snÃto brahmacÃryagniæ prajvÃlya, nÃgakesarapriyaÇgurÃjÃnaæ rÃjamÃtraæ và vaÓÅkartukÃmo '«Âasahasraæ juhuyÃt / trisandhyam / trimÃsÃbhyantareïa viÓi«Âaphalaæ prÃpnoti / dravyaæ prabhÆtaæ ca / govatsalaï¬ÃnÃæ Óatasahasraæ juhuyÃt / goÓataæ labhate / priyaÇgunÃgakesarasamidhÃnÃæ yasya nÃmnà juhoti; sa vaÓyo bhavati / khadirasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ paÂasyÃgrato '«Âasahasraæ trisandhyaæ juhuyÃt / mahÃnidhÃnaæ labhati / tad dÅyamÃnamak«ayaæ bhavati / samudragÃminÅæ nadÅmavatÅrya, padmÃnÃæ raktacandanÃktÃnÃæ Óatasahasraæ pravÃhayet / padmarÃÓitulyaæ nidhÃnaæ paÓyati / paÂasyÃgrato bilvÃhutÅnÃma«Âasahasraæ juhuyÃt trisandhyam / bhogÃnutpÃdayati / tilataï¬ulÃnekÅk­tya paÂasyÃgrato '«Âasahasraæ trisandhyaæ juhuyÃt saptarÃtram / ak«ayamannamutpadyate / nÃgÃnÃæ nÃgapu«pÃïi juhuyÃt / vaÓà bhavanti / yak«ÃïÃæ paÂasyÃgrato guggulugulikÃnÃma«Âasahasraæ juhuyÃt / trisandhyaæ saptarÃtramaÓokasamidbhi÷ / yak«iïÅ vaÓà bhavati / ÓrÅvÃsakaæ paÂasyÃgrato juhuyÃt / kinnarà vaÓà bhavanti / devÃnÃæ vaÓÅkartukÃma÷, mÆlapaÂasyÃgrato 'garusamidhÃnÃæ gh­tÃktÃnÃma«Âasahasraæ juhuyÃt trisandhyamekaviæÓatirÃtram / vaÓà bhavanti / paÂasyÃgrata÷ kundurukaæ juhuyÃt / pretà vaÓà bhavanti / sarjarasaæ juhuyÃt / vinÃyakà vaÓà bhavanti / piïyÃkahomena sarvÃæ vaÓÅkaroti / rÃjÃnaæ rÃjamÃtraæ và vaÓÅkartukÃma÷, paÂasyÃgrato rÃjasar«apÃæ tailÃktÃma«Âasahasraæ juhuyÃt / saptarÃtram / vaÓà bhavanti / yaducyanti tat karoti / rÃjakanyÃvaÓyÃrthe paÂasyÃgrato rÃjikÃæ juhuyÃt / purohitaæ vaÓÅkartukÃma÷ paÂasyÃgrata gh­taæ juhuyÃt / k«atriyaæ bÃhutibhi÷ / vaiÓyavaÓÅkaraïe k«iraæ juhuyÃt / ÓÆdravaÓÅkaraïe k­sarÃæ juhuyÃt / sarvastriyo vaÓÅkaraïe lavaïahomena / raï¬Ã mëahomena / sarvasattvÃæ tilatailÃkte vaÓÅkaroti / sarve«Ãma«Âasahasriko homa÷ saptarÃtram / ÓucirbhÆtvà caturbhakto«ita÷ bilvasamidhÃbhiragniæ prajvÃlya, bilvÃnÃæ juhuyÃt / Óatasahasraæ nidhÃnaæ paÓyati / viæÓatirÃtraæ k«ÅrayÃvakÃhÃreïa Óvetasar«apÃïÃæ lak«aæ juhuyÃt / arthaæ labhate / k­tapuraÓcaraïa÷ gaurasar«apÃïÃæ gh­tÃktÃnÃæ paÂasyÃgrata÷ rÃtrau divasaæ juhuyÃt / mÃsena va suv­«Âiryatrecchati / caturbhakto«ito daÓasahasrÃïi etadeva juhuyÃt / arthaæ labhate / sadhÃtuke caitye paÂaæ prati«ÂhÃpya, palÃÓakëÂhairagniæ prajvÃlya, utpalÃnÃæ lak«aæ juhuyÃt / grÃmaæ labhati / paÂasyÃgrata÷ gandhapu«padhÆpaæ và k«ÅrayÃvakÃhÃra÷ padmaæ juhuyÃt / suvarïasahasraæ pratilabhate / kumudÃnÃæ paÂasyÃgrato lak«aæ juhuyÃt / yaæ manasà cintayati; taæ labhate / paÂasyÃgrato bilvÃnÃæ sahasraæ juhuyÃt / nidhÃnaæ paÓyati / paÂasyÃgrato dadhimadhugh­tÃktÃnÃæ padmÃnÃæ Óatasahasraæ juhuyÃt k«ÅrayÃvakÃhÃra÷ / suvarïasahasraæ pratilabhe / trirÃtro«ito 'garusamidhÃnÃma«Âasahasraæ juhuyÃt / tata÷ sarvarÃtriko jÃpo (##) deya÷ / paÂa÷ prakampate / sragdÃmacalanaæ và / tata÷ siddho bhavati / yaæ manasà cintayati, taæ dadÃti / mahÃpuru«avaÓÅkaraïe paÂasyÃgrata÷ jÃtÅpu«pÃïi juhuyÃt / vi«amÃrthaæ karavÅrapu«pÃïÃæ juhuyÃt / karïikÃrapu«pÃïÃæ juhuyÃt / dÅnÃraÓataæ labhate / senÃpatikÃma÷ kundapu«pÃïi juhuyÃt / sainÃpatyaæ labhate / tÃrÃvarttapu«paæ juhuyÃt / dÅnÃrasahasraæ labhate / mucilindalak«aæ juhuyÃt / suvarïasahasraæ labhati / ÓvetakaravÅrapu«pahomena tripaÂÂe baddho bhavati / vi«ayamapi labhate paÂasyÃgrata ÃdhÃrako 'gnimupasamÃdhÃya pratidinaæ varddhamÃnà pÆjà kÃryà / gandhatailÃktÃnÃæ kanakasya tuÂimÃtraæ sahasraæ juhuyÃt / yÃvad bhagavÃæ varada÷ / tata÷ vidyÃdharacakravartÅ bhavati / yaæ prÃrthayati / rajatacÆrïaæ juhuyÃt / rÃjyaæ dadÃti / Ãyasaæ cÆrïaæ juhuyÃt / dÅnÃrasahasraæ labhati / kuÇkumÃhutiæ gandhatailÃktÃæ Óatasahasraæ juhuyÃt / yÃvata÷ prÃrthayati, taæ labhati / sarvagandhÃhutÅnÃæ lak«aæ juhuyÃt / yathÃbhipretaæ vi«ayaæ labhati / karpÆrÃhutÅnÃæ lak«aæ juhuyÃt / dÅnÃralak«aæ labhati / candanasamidhÃnÃæ gandhatailÃktÃnÃæ lak«aæ juhuyÃt / dÅnÃrasahasraæ labhati / suvarïacelÃhutilak«aæ juhuyÃt / dÅnÃrasahasraæ labhati / agarusamidhÃnÃæ lak«aæ juhuyÃt / Órutidharo bhavati / dhÃsakasamidhÃnÃæ gandhatailÃktÃnÃæ lak«aæ juhuyÃt / mahÃvyÃdhyupaÓamo bhavati / nimbaphalÃnÃæ gandhatailÃktÃnÃæ lak«aæ juhuyÃt sarvabandhanÃnmocayati / samÃnavatsÃyà go÷ gh­taæ g­hya, lak«Ãbhimantritaæ pibet / medhÃvÅ bhavati / arkapu«pÃïÃæ lak«aæ juhuyÃt / sarvasattvavallabho bhavati / pu«paphalaæ saptÃbhimantritaæ k­tvà yasya dÅyate; sa vaÓo bhavati / po«adhika÷ Óuklapa¤cadaÓyÃæ sadhÃtuke caitye 'patitagomayena maï¬alakamupalipya, gandhapu«pagh­tapradÅpÃbhi÷ pÆjÃæ k­tvÃ, udumbarakëÂhairagniæ prajvÃlya, brahmÅsamidhÃnÃma«Âasahasraæ juhuyÃt / havi«yÃhÃro medhÃvÅ bhavati / brÃhmaïavaÓÅkaraïe k«Åraæ juhuyÃt / sa vaÓo bhavati / k«atriyasya havi«yaæ juhuyÃt / vaÓo bhavati / vaiÓyavaÓÅkaraïe yavadadhimiÓraæ havi«yaæ caikÅk­tya juhuyÃt / vaÓo bhavati / Óatruæ d­«Âvà japet / stambhito bhavati / udakena saptÃbhimantritena sarvÃÓà pÆrayati / sarvaroge«u umÃrjanam / loghragulikÃyà saptÃbhimantritayÃk«Åïya¤jayet / ak«irogamapanayati / glÃnasya sÆtrakaæ saptÃbhimantritaæ bandhitavyam / sarvagrahà na prabhavanti / bhasmanà saptajaptena maï¬alabandha÷ ÓikhÃbandhenÃtmarak«Ã bhavati / saptajaptena lo«Âakena diÓÃbandha÷ / du÷prasavÃyà tailaæ parijapya dÃtavyam / sukhaæ prasavati / mƬhagarbhayà ­tukÃlasamaye krÃntasnÃtÃyà gok«Årama«ÂaÓatÃbhimantritaæ k­tvÃ, sarvabuddhabodhisattvÃnÃæ praïÃmaæ kÃrayitvÃ, pÃnÃya deyam / paramÃnnaæ ca gh­tamiÓraæ bhojayitavya÷ / tata÷ putraæ prasavati / prÃsÃdikaæ ÓuklapratipadamÃrabhya pÆrvÃbhimukhaæ paÂaæ prati«ÂhÃpya÷, pratidinaæ guggulugu¬ikÃnÃma«Âasahasraæ juhuyÃt / trisandhyam / yamicchati taæ dadÃti / k­tapuraÓcaraïa÷ sadhÃtuke caitye paÂaæ prati«ÂhÃpya, gandhapu«padhÆpabaliæ datvÃ, paÂasyÃgrato 'garusamidhÃnÃmaÇgu«ÂhaparvamÃtrÃïÃæ turu«katailÃktÃnÃæ juhuyÃt saptarÃtraæ trisandhyam / rÃjyaæ dadÃti / vidyÃdharamantardhÃnaæ và pÃdapracÃrikaæ và Órutidharatvaæ dadÃti / atha gulikÃæ sÃdhayitukÃmena karïikÃrakesaraæ nÃgakesaraæ Óvetacandanaæ gajamadaæ cekÅk­tya, chÃyÃÓu«kÃæ gu¬ikÃæ k­tvÃ, ÓucivastrÃyÃ÷ kanyÃyÃ÷ pÅ«ayet / pu«yanak«atre (##) karaïÅyam / ÓucirbhÆtvà saptaguÂikÃæ trilohave«ÂitÃæ k­«ïÃgarusamudgake prak«ipya, paÂasyÃgrato japed; yÃvat khaÂakhaÂÃyati / tÃæ g­hya, bhagavato ekaæ datvÃ, mukhe prak«ipyÃntarhito bhavati / paÂasyÃgrata÷ lak«ÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / nidhÃnaæ labhati / kadambapu«pÃïÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / sarvasattvà vaÓÃ÷ / samudragÃminÅæ nadÅmavatÅrya, upavasita kesarapu«pÃïÃma«Âasahasraæ juhuyÃt / daÓavastrayugÃni labhati / paÂasyÃgrata÷ jÃtÅpu«pÃïÃæ dadhimadhugh­tÃktÃnÃæ trisandhyama«Âasahasraæ juhuyÃt / divasÃni sapta / sarvasattvÃnÃæ priyo bhavati / vi«ayaæ dadÃti labhati / kumudapu«pÃïÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / divasÃni sapta pa¤cavi«ayÃïi labhante / rÃjavaÓÅkaraïe, rÃjasar«apÃæ juhuyÃt / saptarÃtram / brÃhmaïavaÓÅkaraïe karaïÂakapu«pÃïÃma«Âasahasraæ juhuyÃt / saptarÃtram / vaiÓyavaÓÅkaraïe saugandhikapu«pÃïÃma«Âasahasraæ juhuyÃt saptarÃtram / ÓÆdravaÓÅkaraïe '«ÂasahasreïÃgnau juhuyÃt saptarÃtram / raï¬Ã vaikaÇkatasamidhÃnÃma«Âasahasraæ juhuyÃt saptarÃtram / sadhÃtuke caitye rocanÃma«ÂasahasrÃbhimantritÃæ k­tvÃ, rÃjakule gacchet / sarve vaÓà bhavanti / dÆrvÃÇkurÃïÃma«Âasahasraæ juhuyÃt / ÓÃntirbhavati parasya / Ãtmana÷ ÓÃntiæ karttukÃmena trisandhyaæ k«Åraæ juhuyÃt / ÓÃntirbhavati / mahÃdevasya dak«iïÃæ mÆrttiæ tÃmrabhÃjane gh­taæ sthÃpya, sahasraæ japet / sarvabhÆtikaæ baliæ nivedyà ca / gh­taæ calati / tata÷ siddho bhavati / lalÃÂe tilakaæ k­tvÃ, sarvajanapriyo bhavati / medhÃvÅkaraïe bhagavataÓcÃmitÃbhasyÃryama¤juÓriyasya ca pÆjÃæ k­tvÃ, rajate và tÃmre và gh­taæ sthÃpya, tÃvajjaped; yÃvat trividhà siddhi÷ / taæ pÅtvà medhÃvÅ bhavati / dhÆmÃyamÃne 'ntardhÃnam / jvalitenÃkÃÓagamanam / mana÷ÓilÃæ sÃdhayitukÃmena k«ÅrayÃvakÃhÃro lak«aæ japet / mahÃdevasyÃgratastrirÃtro«ita÷ saptabhiraÓvatthapatrai÷ prati«ÂhÃpya, tribhirÃcchÃdya, sarvabhÆtikÃæ baliæ nivedyam / ayantrita Ãtmana÷ sakhÃyÃnÃæ ca rak«Ãæ k­tvà tÃvajjaped, yÃvat trividhà siddhi÷ / jvalitena daÓavar«asahasrÃïi jÅvati / ayomayaæ cakraæ k­tvÃ, triÓÆlaæ vÃ, udÃrÃæ pÆjÃæ k­tvÃ, dak«iïahastena g­hÅtvÃ, paÂasyÃgrata÷ paryaÇkopavi«ÂastÃvajjapet, yÃvad ciÂaciÂÃyati / jvalati / taæ g­hÅtvà vidyÃdharo bhavati / sarvadevamanu«yà vaÓà bhavanti / aÇgulisÃdhanaæ kartukÃma÷ nadyà ubhayakÆlam­ttikÃæ g­hya, tayÃÇguliæ kÃrayet / tamaÇguliæ paÂasyÃgrata÷ sthÃpayitvÃ, tÃvadÃkar«ayet / yÃvadÃgaccheti / siddhà bhavati / tayà yamÃkÃr«ayati; sa Ãgacchati / rocanÃæ sÃdhayitukÃma÷ k­tapuraÓcaraïa÷ paÂasyÃgrata÷ prati«ÂhÃpya, gandhapu«padhÆpaæ datvÃ, tÃvajjaped, yÃvajjvalitamiti / tayà ca siddhayà pa¤cavar«asahasrÃïi jÅvati / padmaæ sÃdhayitukÃmena raktacandanamayaæ padmaæ k­tvÃ, paÂaæ sadhÃtuke caitye prati«ÂhÃpya, tasyÃgrato g­hÅtvÃ, k­tapuraÓcaraïastÃvajjaped; yÃvajjvalatÅti g­hÅtvà sarvavidyÃdharacakravartÅ bhavati / kailÃsÃnucarà devÃ÷ vaÓà bhavanti / sarvavidyÃdharÃïÃmadh­«ya÷ / udakena vi«acikitsà / jvarÃdeÓanaæ svasthÃveÓinaæ sak­jjaptenÃtmarak«Ã / sÆtrakenodakena japtena sakhÃyarak«Ã / trijaptena diÓÃbandha÷ / caturjaptena maï¬alabandha÷ / k­«ïëÂamyÃmahorÃtro«itena kapilÃyà go÷ samÃnavatsÃyà apatitagomayenÃryama¤juÓriyaæ k­tvÃ, pÆrvÃbhimukhaæ sthÃpya, mahatÅæ pÆjÃæ k­tvÃ, tasyÃgrato lak«aæ (##) japet / tato bhagavÃæ Óira÷ kampayati / anyaæ và siddhinimittaæ darÓayati / tata÷ siddho bhavati / yaæ cintayati; taæ sarvaæ karoti / bhagavÃæ varado bhavati / sarvecchÃæ sampÃdayati / svapne ca ÓubhÃÓubhaæ kathayati / yathe«Âaæ prayu¤jÅta / pÆrvÃhïe sahasrajaptena mu«Âamannamutpadyate / po«adhika÷ k«ÅrayÃvakÃhÃra÷ parvataÓikharamÃruhya Óatasahasraæ japet / darÓanaæ bhavati / ÅpsÃæ sampÃdayati / paÂasyÃgrata÷ saptarÃtraæ kundurukama«Âasahasraæ juhuyÃt / k­tapuraÓcaraïa÷ / ekapradeÓe rÃjà bhavati / trisandhyaæ kaïÃnÃma«Âasahasraæ juhuyÃt / sarvarÃtram / dÅnÃraÓataæ labhati / ÃÂaru«akakëÂhairagniæ prajvÃlya ÃÂaru«akapu«pÃïÃæ gh­tÃktÃnÃma«Âasahasraæ juhuyÃt / suvarïaæ labhati / k­«ïacaturdaÓyÃmahorÃtro«itena gh­tÃktÃnÃæ rÃjikÃma«Âasahasraæ juhuyÃt / rÆpakasahasraæ labhati / athavà grÃmaæ bhavati / paÂasyÃgrata÷ Óle«mÃtakakëÂhairagniæ prajvÃlya, trirÃtraæ dÆrvapravÃlÃnÃæ lak«aæ juhuyÃt / gosahasraæ labhati / surasÅpatrÃïÃma«Âasahasraæ juhuyÃt / divyaæ g­haæ labhati / manasà lak«ajaptena purÃïasahasraæ labhati / ÓrÅpi«Âakasahasraæ juhÆyÃt saptarÃtraæ trisandhyam / dÅnÃrasahasraæ labhati / yathÃbhipretaæ sarvaæ sampÃdayati / ÓrÅmÃæÓca bhavati / subhagaÓca bhavati / nadyÃyÃæ raktapu«pÃïi homayet / raktÃni vastrÃïi labhate / ÓuklëÂamyÃæ Óuklapa¤cadaÓyÃæ và viviktabhÆpradaÓe, ÓvetÃrkasyÃdhastÃdÃryama¤juÓriyasya gandhapu«padhÆpaæ ca datvà mÃlyaæ cëÂasahasraæ japet / paÓcÃdaÇgu«ÂhaparvamÃtramÃryama¤juÓriyaæ kÃrayet / ÓuklëÂamyÃæ vivikte pradeÓe valmÅke ÓuklagandhabalimÃlyadhÆpanivedyama«Âasahasraæ japet / tato valmÅkam­ttikÃæ g­hya, gandhodakena mardayet / tasyà m­ttikayà pÆrvak­taæ pratimÃmudramarkak«Åreïa pratimudrÃæ k­tvÃ, tata÷ ÓuklapratipadamÃrabhya, yÃvada«ÂamÅti tri÷ kÃlaæ bhagavata÷ pÆjÃæ k­tvà baliæ dadyÃt / tato, jÃtÅpu«pÃïÃma«Âasahasreïa hantavya÷ / po«adhikena k«ÅrayÃvakÃhÃreïa darbhasaæstaraÓÃyinà sÃdhayitavyam / dÅnÃrasahasraæ labhati / satatajÃpena yÃtrÃsiddhimavÃpnoti / yadi divasÃni saptëÂasahasraæ japet / grÃmaæ labhate / ÓrÅmÃæ bhavati / arthamutpÃdayitukÃmena go«Âaæ gatvà k­«ïëÂamyÃæ parebhya÷ k«ÅrayÃvakÃhÃro lak«aæ japet / aparasmiæ k­«ïacaturdaÓyÃæ te tato 'horÃtro«itena tatraiva Óatasahasraæ japtavyam / dÅnÃrÃïÃma«ÂaÓatÃni labhati / yamicchati / suvarïaæ và grÃmaæ và labhati / k­«ïacaturdaÓyÃmahorÃtro«ita÷ paÂasyÃgrata÷ bodhiv­k«akëÂhairagniæ prajvÃlya, vacÃma«Âasahasraæ japed dÅnÃraÓataæ labhati / k­«ïëÂamyÃæ palÃÓakëÂhairagniæ prajvÃlya, dadhimadhugh­tÃktÃnÃæ guggulugu¬ikÃnÃæ paÂasyÃgrata÷ Óatasahasraæ juhuyÃt / dÅnÃraÓataæ labhate / Óatapu«pÃïÃæ lak«aæ juhuyÃt / dÅnÃraÓataæ labhati / bilvasamidhÃnÃæ Óatasahasraæ juhuyÃt / yamicchati; taæ sampÃdayati / gaÇgÃnadÅtÅre, samudrapuline vÃ, anupahate mÃnu«avarjite / vÃlukÃyÃæ sugatavitastipramÃïaæ stÆpaæ k­tvÃ, yathÃvibhavato gandhapu«padhÆpaæ datvÃ, a«ÂasahasrÃbhimantritaæ kuryÃt / evaæ dine dine gandhÃdÅn dattvà yÃvada«Âottaraæ stÆpasahasraæ pÆrïamiti paÂÂabandhamavÃpnoti tilÃnÃma«Âasahasraæ juhuyÃt / yasyecchati ; sa vaÓo bhavati / sadhÃtuke caitye pÆjÃæ k­tvëÂasahasraæ japet / ÓubhÃÓubhaæ kathayati / ÃpyÃyanaæ karttukÃmo bhagavato 'grata÷ k«Årav­k«asamidhÃnÃæ gh­tÃktÃnÃma«Âasahasraæ juhuyÃt / tata÷ sà vidyà ÃpyÃyità bhavati / saptame (##) sÃdhane prayoktavya÷ / yatra brahmarÃk«aso 'nyo và sattva÷ k­tapuraÓcaraïa÷, tatra gatvÃ, daÓasahasrÃïi japet / mahÃnidhÃnaæ prayacchati / k«ÅrayÃvakÃhÃra÷ sadhÃtuke caitye saævatsaraæ japet / tatraiva paÂaæ prati«ÂhÃpya, k­«ïëÂamyÃæ trirÃtro«ita÷ udÃrÃæ pÆjÃæ k­tvÃ, baliæ nivedyaæ, paÂasyÃgrata÷ agniæ prajvÃlya, vaÂav­k«asamidhÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / kuberÃdyà yak«Ã÷ Ãgacchanti / na bhetavyaæ ca sthÃpya, tasyopari supiï¬aæ paryaÇkaæ badhvÃ, hastenÃva«Âabhya, tÃvajjapet tÃvajjvalitamiti / atrÃntare sarvanarakatiryagyonikÃnÃæ du÷khaæ vyupaÓamayati / vidyÃdharanikÃyÃÓca sannipatanti / tata÷ sarvabuddhabodhisattvÃnÃæ namaskÃraæ k­tvà g­hÅtavyam / vidyÃdhairaranugamyamÃno vidyÃpurÅæ gacchati / vidyÃdhararÃjà bhavati / sarvavidyÃdharà pÆjayanti / mahÃkalpasthÃyÅ bhavati / anena vidhinà cakrakha¬gamudgarÃdaya÷ praharaïaviÓe«Ã÷ sÃdhyÃ÷ / sà ced vidyà sÃdhyamÃnà na siddhyati; tÃmanena mantreïa sametaæ bhagavato buddhasyÃgrata÷ paÂasya ca pÆjÃæ k­tvÃ, a«Âasahasraæ japet / tatra kuÓasaæstare svaptavyam / ÆnÃtiriktaæ yaæ và m­gayati, tatra sthÃne yak«ayak«iïÅsahità pÆrvaseva÷ / tatra maï¬alakamupalipya gaurasar«apÃïÃma«Âasahasraæ juhuyÃt / Ãgacchati / yathe«Âaæ vaktavyà / adhye«yatÃæ prayacchati / tÃæ bhak«ya kalpÃyurbhavati / atha nÃgacchati; saptarÃtraæ kuryÃt / Ãgacchati / atha ÓÃntiæ kartukÃma÷ bhagavato 'grata÷ k«ÅrÃhutyëÂasahasraæ gandhodakena vÃbhyuk«ayet / ÓÃntirbhavati / pallavena mayÆracandrakena và sarpada«Âaæ umÃrjayet / nirvi«o bhavati / valmÅkaÓikharamÃruhya nirÃhÃra ekapÃda pÆrvÃhnÃd yÃvadaparÃhïaæ japet / niyadavedanÅyaæ k«Åyate / tatra sthÃne yatra ti«Âhati / tatra pÆrvaseva÷ / tatra gatvà maï¬alakamupalipya gaurasar«apÃïÃma«Âasahasraæ juhuyÃt / yak«Ã Ãgacchanti / pÆrvasthÃpitena gandhodakena kalaÓenÃrghyo deya÷ / yak«a÷ bruvanti kiæ karttavyam / ÃhÆtÃ÷ sma / vaktavyam yak«Ã vai Ãj¤ÃkÃrà bhavantu / tathÃstvityuktvÃntardhÅyante yak«Ã÷ / siddhà bhavanti / yaæ m­gayati taæ dadÃti / divyà rasarasÃyanÃnyo«adhavidhÃnÃni prayacchanti / tata÷ sahasrapariv­tasyÃpi «a¬rasamÃhÃraæ prayacchati / yanm­gayati; tat sarvaæ prayacchati / evaæ vaÓÅkaraïe k­«ïayorekatareïa trirÃtro«ita÷ k­tarak«a÷ suyantrita÷ paÂasyÃgrato nirdhÆmÃÇgÃrairguggulugulikÃnÃma«Âasahasraæ juhuyÃt / gh­tÃktÃnÃm / ardharÃtrau devatÃgacchati / vaktavyà / o«adhÅæ prayacchanti / yaæ và m­gayati / vastrÃrthÅæ dÆrvakÃï¬ÃnÃæ gh­tÃktÃnÃma«Âasahasraæ juhuyÃd, vastrÃïi labhati / vacÃma«ÂasahasrÃbhimantrite k­tvà mukhe prak«ipya, sarvavyavahÃre«uttaravÃdÅ bhavati / sugandhatailaæ parijapya mukhaæ mrak«ayet / rÃjakule«ÆttaravÃdÅ bhavati / a¤janama«ÂasahasrÃbhimantritaæ k­tvÃk«Åïya¤jayet / vyavahÃra uttaravÃdÅ bhavati / candrasÆryagrahe vÃ, Órotäjane mukhe prak«ipya, tÃvajjaped, yÃvanmukta iti / po«ayitvà rak«Ãæ k­tväjanama«ÂasahasrÃbhimantritaæ k­tvÃ, ak«Åïya¤jayet / ad­Óyo bhavati / sarvagandhÃnÃæ paÂasyÃgrato lak«aæ juhuyÃt / Óriyaæ paÓyati / yaæ varaæ m­gayati / taæ labhati / maunÅ bhik«ÃhÃro lak«aæ japet / antarhito bhavati / paÂasyÃgrato maï¬alakamupalipya, pu«pÃvakÅrïaæ k­tvÃ, udakacÆlakÃ÷ saptÃbhimantritÃ÷ pÃtavyÃ÷ divasÃni sapta / medhÃvÅ bhavati / pÆrvÃdhÅtaæ ca na naÓyati / brahmÅrasakar«aæ k«Årakar«ama«ÂaÓataæ (##) parijapya, pÃtavyam / dinedine meghà varddhate / yÃvadekaviæÓatirÃtraæ pa¤caÓatÃni / dhÃrayati g­hïÃti / rak«Ã udakena saptajaptena Óirasi dÃtavyam / maï¬alabandha÷ / khadirakÅlakairekaviæÓatijaptairgugguludhÆpenÃveÓayati / vi«acchurikayà cikitsà pallavena và grahanÃÓanam / saptajaptena Óvetapu«peïa gugguludhÆpena và grahag­hÅtÃnÃæ snÃpayata / sÆtrakaæ bandhitavyam / Óvetasarpa«Ãæ tilamiÓrÃæ gh­tÃktÃæ juhuyÃt / vagdo bhavati / rÃtrau homa÷ / sadhÃtuke caitye pÆrïamÃsyÃæ sagauraveïa maï¬alakamupalipyëÂau pÆrïakalaÓà a«Âau ca pu«pamÃlÃgaruturu«kacandanakundurudhÆpaæ duhatà tÃvajjapet / tata÷ ÓarÅrasiddhiæ prayacchati / sadhÃtuke caitye k«ÅrayÃvakÃhÃra÷ yathÃvi bhavata÷ pÆjÃæ k­tvà Óatasahasraæ japet / jambhanamohanÃdi«u karmasu samartho bhavati / saktubhak«a÷ nadyÃmaæsamÃtramudakavatÅrya, lak«aæ japet / vaÓÅkaraïaæ antardhÃna÷ ÓilÃdi«u prayoge«u susamartho bhavati / nÃgasthÃne karpÃsÃsthiæ juhuyÃt / nÃgà vaÓyà bhavanti / ye m­gayati taæ labhate / dak«iïahastÃdaÇgulima«ÂÃbhimantritaæ k­tvÃ, gajÃnaæ tarjayed; vaÓyo bhavati / anenaiva vidhinà gajavyÃghramahi«ÃdÅstambhayati / tilahomena naranÃrÅvaÓÅkaraïaæ viÓitavikrayena rak«Ã Ãtmarak«Ã pararak«Ã, saptÃbhimantritena ÓikhÃbandha÷ / yuddhe rÃjakule vivÃda japamÃnasya vijayo bhavati / Ãtmanà abhi«ekaæ karttukÃmaÓcatvÃra÷ kalaÓà akÃlanadÅpalvalaprasravaïodake và sarvagandhavÅjÃni prak«ipya a«ÂasahasrÃbhimantritÃni k­tvÃ, tenodakenÃtmÃnamabhi«i¤cet / sarva vighnavinÃyakÃlak«mÅvinirmukto bhavati / piÓÃcajvare gandhodakenëÂaÓatÃbhimantritenÃbhyuk«ayet / svastho bhavati / vetìaæ pÆrvÃbhimukhakhadirakÅlakai÷, vÃlÃÓallakai÷ sumantritaæ k­tvÃ, suprayatnataÓcaturdik«u diÓÃsu kha¬gahastÃn puru«ÃæsthÃpya, vetìasya h­daye upaviÓya, Ãyasena sruveïa lohacÆrïaæ juhuyÃt / tasyà mukhÃjjihvà ni÷sarati / tÃæ tÅk«ïena Óastreïa cchidya, nÅlotpalasannikÃÓaæ kha¬gaæ bhavati / tena g­hÅtena saparivÃra utpatati / vidyÃdhararÃjà bhavati / ekÃdaÓa var«akoÂÅæ jÅvati / kÃlaæ gataÓca deve«Æpapadyate / pu«palohamayÅæ muï¬iæ lak«aïopetÃæ k­tvÃ, paÂasyÃgrata÷ k­tapuraÓcaraïa÷ saptarÃtrÃdhivÃsitÃæ k­tvÃ, sahasrasampÃtÃhutiæ bhagavato 'grata÷ k­«ïacaturdaÓyÃæ trirÃtro«ita÷ udÃrÃæ pÆjÃæ k­tvÃ, balividhÃnaæ rak«Ãmaï¬alabandhasÅmÃbandhÃdikaæ k­tvÃ, ÃryasaÇghaæ yathÃÓaktita÷ bhojayitvÃ, pÃdayo÷ praïipatya, ÃryasaÇghaæ anuj¤Ãpya mriyate / paÂasyÃgrata÷ siddhÃrthakapu¤jakaæ sthÃpya, pu¤jasyopari japya dÃtavyam / sarvagrahÃveÓanam / gugguludhÆpena sarvÃkÃlam­tyupraÓamanaæ sarvavÃtameghastambhanam / jÃpena sar«apÃn k«ipitvÃ, sÃva«ÂambhenÃkÃÓe k«ipitavyam / sarvameghastambhanam / khadirakÅlakaæ saptajaptaæ dÃtavyam / nirvi«o bhavati / sarvakalikalahavigrahavivÃde«u pa¤jaraÇgikaæ sÆtrama«Âa ÓatÃbhimantritaæ k­tvÃ, guhyasthÃne dhÃrayitavyam / sarvakalikalahavigrahavivÃdÃ÷ stambhità bhavanti / sarvavi«ayaæ mantre«u pÃnÅya saptajaptaæ dÃtavyam / nirvi«o bhavati / arthakÃma÷, Óucinà ÓucivastraprÃv­tenÃhorÃtro«ita÷ paÂasyÃgrata÷ kundurukadhÆpo deya÷ / svapne kathayati Óubhaæ vÃÓubhaæ và / saptasahasrÃïi rÆpakaæ labhati / sarvamudrà bhedabhasmanà bhogÃrthÅ nadÅsaÇgame ta¬ÃgÃnÃmekatame 'nyatra và ÓucipradeÓe paÂaæ (##) prati«ÂhÃpya jÃpahomaæ samÃrabhet / padmÃnÃæ dadhimadhugh­tÃktÃnÃæ lak«aæ juhuyÃt / dvilak«aæ và / tata÷ sarvakÃmamavÃpnoti / lak«atrayahomena rÃjyaæ dadÃti / ekaviæÓatihomena mahÃdhanapatirbhavati / guggulugu¬ikÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / ekaviæÓatirÃtram / pu«Âirbhavati / dÅnÃrasahasraæ labhate / ku¬ye prak«eptavya÷ / sarvaÓatrava÷ stambhità bhavanti / gomayamaï¬alakaæ k­tvÃ, sÆtrakaæ g­hya, maï¬alamadhye sthÃpya gugguludhÆpaæ datvÃ, mantraæ japet / yadi jÅvati; sÆtrakaæ nartati / na jÅvati, na nartati / gomayena maï¬alakamupalipya, caturhastapramÃïaæ pu«padhÆpaæ dattvÃ, tasminneva sthito japet ÓutrÆïÃæ stambhanam / Óastraæ saptavÃra parijapya, dharaïyÃ÷ sthÃne nikhanitavyam / sarvakÃrkhoÂÃÓchinnà bhavanti / paracakradaï¬aæ saptavÃrÃæ parijapya nik«eptavyam / avadhyo bhavati / apasmÃranÃÓanam / apÃmÃrgasamidbhiragniæ prajvÃlya, k­«ïatilÃæ ÓvetakaravÅramiÓrÃæ juhuyÃt / apasmÃragrahà naÓyati / sarvajvare«u k­«ïasÆtrakaæ bandhitavyam / sarvagraha¬ÃkinÅ«u nÅlasÆtrakaæ bandhitavyam / utpÃtagandhapiÂakalÆtalohaliptacchedanaæ gauram­tikÃÓyà bhavati / sarvasattvÃnÃæ candrasÆryoparÃge upavÃsaæ k­tvÃ, tailaæ japet / tena tailena mukhaæ mrak«ayet / arikulaæ praviÓet / maitracittamutpadyate / anenaiva vidhÃnena pratisarëÂasahasrÃbhimantritaæ k­tvÃ, haste badhvÃ, saÇgrÃme 'vataret / aparÃjito bhavati / kÃlyamutthÃya sadhÃtuke caitye gomayamaï¬alakaæ k­tvÃ, udakaculukadvayamekaikaæ saptavÃrÃæ parijapya, mititavyam / anÃlapata÷ pibitavyam / prÃtarvelÃkÃle tato bhojane prathamamÃlÃpaæ trayo vÃrÃæ parijapya bhoktavyam / vikÃle '«ÂaÓataæ japya svaptavyam / sarvakarmÃïi viÓudhyati / vÃkyapariÓuddhirbhavati / dine dine ÓlokaÓataæ g­hïÃti / evaæ divasÃni sapta udakaæ saptavÃrÃæ parijapya, tato 'Çgulisiddhà bhavati / tato 'ÇgulyÃmÃkar«ati / yaæ sp­Óati, sa vaÓyo bhavati / m­ttikÃæ parijapya bandho deya÷ / chindità bhavati baddha÷ / udaraÓÆle hastaæ saptavÃrÃæ parijapya pramÃrjayet / svastho bhavati / trayo vÃrÃæ cÅvarakarïakaæ parijapya cÅvarakarïikaæ bandhitavyam / corà baddhà bhavanti / tailaæ parijapya ÓarÅre deyam / yaæ dadÃti, taæ labhate / gomayamaï¬alakaæ k­tvÃ, pu«pÃvatÅrïaæ lohabhÃjanaæ bhasmanà paripÆrayitvÃ, maï¬alamadhye sthÃpya, tÆlikëÂaÓatavÃrÃæ parijapya, tasyopari sthÃtavyam / gugguludhÆpaæ datvÃ, mantraæ japatà acchoÂikà dÃtavyà / yatra corastatragacchati bhasmanà maï¬alakaæ k­tvÃ, sa vaÓyo bhavati / sarvasattvà stambhanaæ manasÅkaraïe ÓuklapÆrïamÃbhyÃæ paÂasyÃgrato bodhiv­k«akëÂhairagniæ prajvÃlya, tilÃnÃma«Âasahasraæ juhuyÃt / vaÓyo bhavati / khadirakÅlakama«ÂaÓatajaptÃæ k­tvÃ, catur«u diÓÃsu nikhanet / sÅmÃbandha÷ k­to bhavati / maï¬alabandha÷ / udakenaikaviæÓatijaptena sattvÃnÃmutsÃraïaæ / sar«apai÷ kruddhasyÃgrato japet prasÅdati / atha rÃjÃnaæ vaÓÅkartukÃma÷, paÂasyÃgrato 'rkakëÂhasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ daÓasahasrÃïi juhuyÃt / vaÓo bhavati / aÇgulisÃdhanam / paÂasyÃgrato gandhapu«padhÆpaæ datvÃ, dak«iïapradeÓinÅmaÇgulÅæ saptabhiraÓvatthapatrai÷ sthÃpya, daÓa sahasrÃïi japet / dÅnÃravastrÃnyÃtmanà t­tÅyasya prayacchati / gh­tÃhutÅnÃma«Âasahasraæ juhuyÃt / meghÃvÅ bhavati / nÃgakesarÃïÃma«Âasahasraæ juhuyÃt / kanyà bhavati / (##) jÃtÅpu«pÃïÃma«Âasahasraæ juhuyÃt / vastrÃïi labhati / lak«ajÃpena jÃtismaro bhavati / sapta vyÃdhiÓatÃni bhavanti / lak«amekaæ k«ÅrayÃvakÃhÃra÷ k­tapuraÓcaraïo bhavati / ÓuklëÂamyÃæ trirÃtro«ita÷ paÂasyodÃrÃæ pÆjÃæ k­tvÃ, tÃvajjaped ; yÃvad raÓmirniÓcarati / tata÷ siddho bhavati / rÃjyaæ vidyÃdharatvaæ yanmanasà cintayati; taæ labhate / paÂhitamÃtreïa sarvapÃpamitrÃ÷ stambhità bhavanti / sarvavighnavinÃyakà hatà / raktasÆtreïa parive«Âya ÓarÃvasampuÂaæ sadhÃtuke caitye pratimÃyÃgrata÷ pÆjÃæ k­tvÃ, tÃvajjaped; yÃvat trividhà siddhirbhavatÅti / Æ«mÃyamÃne pÃdapracÃrikaæ pa¤cayojanaÓatÃni gacchati / sarve cÃsya pÃdapracÃrikà vaÓyà bhavanti / dhÆmÃyamÃne 'ntardhÃnam / caturaÇgulena bhÆmiæ na sp­Óet / var«asahasraæ jÅvati / yojanasahasraæ gacchati / daÓapuru«abalo bhavati / jvalite kalpatrayaæ jÅvati / vidyÃdharo bhavati / adharpaïÅyaÓca bhavati / pÆrïapÆrïapa¤cadaÓyÃæ po«adhika÷ paÂasyÃgrata÷ dadhimadhugh­tÃktÃnÃæ padmÃnÃæ daÓasahasrÃïi juhuyÃt / tato 'gnikuï¬Ãd divyà strÅ utti«Âhati / varaæ dadÃti / mÃtà và bhaginÅ và grahetavyà / tata÷ prabh­ti k«ÅrayÃvakÃhÃro lak«advayaæ japet / ante trirÃtropita÷ pa¤cadaÓyÃæ sadhÃtuke caitye pratimÃyà pÆjÃæ k­tvÃ, bhagavato 'grata÷ aÓvatthasaæstare tÃvajjaped; yÃvad divyarÆpà strÅ Ãgacchati / tasyÃrghaæ datvà varaæ yÃcitavyam / bhaktÃlaÇkÃravastrÃæ prayacchati / var«asahasraæ jÅvati / candragrahe, samÃnavatsÃyà gornavanÅtaæ g­hya, «a¬aÇgulimÃtrÃæ puttalikÃæ k­tvÃ, caturbhakto«ita÷ aÓvatthasaæstaraæ k­tvëÂasahasraæ parijapya grasitavyam / sarvarÃjÃno vaÓà bhavanti / kanakavÅcikÃmana÷ÓilÃpalaæ g­hya, pÆrïapa¤cadaÓyÃæ po«adhikenodÃrÃæ pÆjÃæ k­tvÃ, sugandhapu«pÃïÃma«Âasahasreïa h­daye tìayitavyà / Óe«aæ kÃlaæ sarvaæ japet / pa¤ca dÅnÃraÓatÃni labhate / po«adhikena pÆjÃæ k­tvÃ, sahasraæ japtavyam / svapne ÓubhÃÓubhaæ kathayati / gh­tÃktÃnÃæ juhuyÃt saptÃhaæ trisandhyam / a«Âasahasraæ japet / rÃjÃnaæ vaÓamÃnayati / madanaputtalikÃæ sarvÃlaÇkÃropetÃæ rÃjav­k«akëÂhairagniæ prajvÃlya ÓalÃkayà viddhà tÃpayet / yathà na galati / a«ÂaÓatikena jÃpena trisandhyaæ pÃtÃlÃdapyÃkar«ayati / aÓokakëÂhamayÅæ «a¬aÇgulÃæ sÃlabha¤jikÃæ k­tvÃ, tÃæ g­hya, parvataÓikharamÃruhya, Óatasahasraæ japet / k«ÅrayÃvakÃhÃra÷ lak«ajÃpena grÃmaæ labhate / dvilak«ajÃpena yathe«Âaæ karmÃïi karoti / trilak«ajÃpena karmÃvaraïaæ k«apayati / caturlak«ajÃpenÃryaæma¤juÓrÅdarÓanaæ dadÃti / pa¤calak«ajÃpena buddhak«etrapariÓuddhirbhavati / «a¬alak«ajÃpena yatrecchati tatra lokadhÃtÃvupapadyate / saptalak«ajÃpena dhÃraïÅæ pratilabhate / agniæ stambhayitukÃma÷ paÂÂikà saptavÃrÃæ parijapya, mukhe prak«ipitavyam / udake e«aiva siddhi÷ / vivÃde sÆtrakaæ a«ÂaÓatÃbhimantritaæ k­tvÃ, trayo granthaya÷ kÃryÃ÷ / uttaravÃdÅ bhavati / gavyagh­tapalaæ pa¤cadaÓyÃæ bhÃjane k­tvÃ, Ãryama¤juÓriyasya purato gomayamaï¬alakamagarudhÆpaæ datvÃ, a«ÂottaravÃrÃæ parijapya, pibe / pÅtvà ca na svaptavyam / medhÃvÅ bhavati / divasÃni sapta jvarapre«aïaæ bhÆtapre«aïaæ Ãtmarak«Ã vetìotthÃpanaæ bilapraveÓaæ vanapraveÓaæ rak«Ã sÅmÃbandha÷ diÓÃbandha÷ coravyÃghra¬ÃkinÅnÃæ jÃpena stambhità bhavatÅti / antardhÃtukÃmena ÓatÃvarimÆlaæ sahasrÃbhimantritaæ k­tvÃ, badhnÅyÃt / antarhito bhavati / paÂasyÃgrato lak«aæ (##) japet / tata÷ Óatapu«pÃyà vÅrakraye krÅtvà dadhimadhugh­tÃktÃnÃæ juhuyÃt / yÃvantakena mÆlyena krÅtÃni bhavanti; tacchataguïamÆlaæ bhavati / divasÃni sapta homaæ kÃryam / sumanasamidhÃnÃma«Âasahasraæ juhuyÃd divasÃni sapta / arthaæ labhati / paÂasyÃgrato mÃsaæ japet / dÅnÃracatu«Âayaæ labhate / marÅcaphalaæ saptavÃrÃnabhimantrya mukhe prak«ipya yasya alÃpaæ dadÃti / sa putravanmanyate / sadhÃtuke caitye buddhapratimÃyà agrata÷ k­tvà udake k«ipet / kaivartÃnÃæ matsyà na bhavanti / ÓephÃlikÃpu«pÃïÃma«Âasahasraæ juhuyÃt / aÓvalaï¬ena sapta japtena dhÆpo deya÷ / matkuïà na bhavanti / pu«peïa phalena và lak«ajaptena maÓakà na bhavanti / vaÓÅkaraïam / rÃjadvÃrikaæ dantakëÂhabhak«aïaæ phaladÃnaæ gandhadÃnaæ bhÆmibandhaæ corabandhaæ sarvadaæ«ÂrÃstambhanaæ upajambhanaæ niga¬asphoÂanaæ udakastambhanaæ agnistambhanaæ vi«omÃrjanaæ vi«asaÇkramaïaæ vi«abandha÷ bhÆtavaÓÅkaraïaæ ¬ÃkinÅgrahamok«aïaæ na«ÂavidyÃyà gorocanayà bhÆrjapatre likhitvà bhagavato 'grata÷ sadhÃtuke caitye ÓatavÃrÃæ japet / prabhÃte pÆrïà bhavati / saptajaptvà siddhÃrthakÃæ grÃme và nagare và k«ipet / ye tatra vasanti; te m­tà iva svapante / yÃvat sÆryodayam / striyaæ puru«aæ và vaÓÅkartukÃmo yasya yato bhÃge g­ham; tÃæ diÓÃbhimukhaæ vikÃle '«Âasahasraæ japya svapet / darÓanaæ deyam / evaæ divasÃni sapta vaÓo bhavati / udake saptajaptena sarvadaæ«ÂrÃïÃæ tuï¬abandha÷ / o«adhabandhaæ manasà nidhÃnabandhaæ khadirakÅlakairekaviæÓatisaptanidhÃnasthÃne«u catur«u koïe«u nikhanet / kalpasthÃyÅ sarvasiddhanamask­ta÷ pÃtrakha¬gakarakÃdayo 'nenaiva vidhinà / candragrahe bhik«uïà ÓrÃvayitavyÃ÷ sarvairetai÷ kalpasthÃyÅ brahmacÃryapratihatagatiryathe«Âaæ vicarati / gomÆtrayÃvakÃhÃro lak«advayaæ japed grÃma«Âakaæ labhati / yamicchati tatraiva ti«Âhati / samudrataÂe paÂaæ prati«ÂhÃpya, lak«aæ japet / sÃgaranÃgarÃjà svabhavanamanupraveÓayati / cintÃmaïirm­gayati / tayà g­hÅtayà sarvakarmacÃrÅ bhavati / tathÃgatak«etramapi gacchati / kalpasthÃyÅ, apratihata÷ / kumÃrÅkarttitasÆtreïëÂasahasrÃbhimantritena granthaya÷ karttavyÃ÷ / sarvavighnavinÃyakà hattà bhavanti / nadyÃ÷ puline bhik«ÃhÃro lak«atrayaæ japet / havi«yÃÓÅ nadÅsaÇgame lak«aæ japet / antarhito bhavati / sarvÃntardhÃnikÃnÃæ prabhurbhavati / vinaye pramÃïopetaæ pÃtraæ g­hya, paÂasyÃgrata÷ paryaÇkopavi«Âo dak«iïahastena pÃtraæ g­hya, tÃvajaped; yÃvajjvalati / vidyÃdharo bhavati / evaæ yatra sthÃsyati; tatra v­ddhirbhavati / evamaprameyÃni guïÃni bhavanti / atha ÓÃntiæ kartukÃma÷, dadhimadhugh­tÃktÃnÃæ sugandhikusumÃnÃæ vëÂasahasraæ japet / paramaÓÃntirbhavati / pau«Âikam / tilataï¬ulamudgamëaprabh­tÅnÃæ strÅïÃæ dadhimadhugh­tÃktÃnÃæ / k«Årav­k«asamidbhiragniæ prajvÃlya, a«Âasahasraæ juhuyÃt / paramapu«Âirbhavati / paÂena và vinà paÂena / po«adhikastriÓaraïaparig­hÅtabodhicito daÓasahasrÃïi japet / tata÷ paurïamÃsyÃæ candagrahe và sarvakÃmikÃæ baliæ datvÃ, ahorÃtro«ita÷ sakalÃæ rÃtriæ japet / tata÷ sarvakarmasamartho bhavati / sarvadiÓe«vapratihato bhavati / ÃkÃritamÃtreïa jÅvÃpayati / saptajaptamudakaæ pre«ayet / Ãtura÷ pÅtvà svastho bhavati / grahaprapalÃyanam - sar«apahomena sÃhasrikena / asurÃvivaradvÃre paÂaæ prati«ÂhÃpya, niyamastho lak«aæ japet / asurakanyà nirgatya praveÓayati / vacÃmukhe prak«ipya tÃvajjaped yÃvat (##) trividhà siddhi÷ / Æ«mÃyamÃne vaÓÅkaraïam / dhÆmÃyamÃne 'ntardhÃnam, jvalamÃnenÃkÃÓagamanam / sadhÃtuke caitye paÂaæ prati«ÂhÃpya, ÓuklëÂamyÃmÃrabhya, padmÃnÃæ lak«aæ juhuyÃt / rÃjà bhavati / raktacandanamayaæ «o¬aÓÃÇgulaæ dvÃdaÓÃÇgulaæ và po«adhikena karmakÃreïa daï¬akëÂhaæ kÃrayet / tata÷ paÂasyÃgrato lak«atrayaæ japet / ahorÃtro«ita÷ pÆrïamÃsyÃmudÃrÃæ pÆjÃæ k­tvÃ, daï¬akëÂhaæ dak«iïena hastena g­hya, tÃvajjaped; yÃvat trividhà siddhi÷ / Æ«mÃyamÃne sarvavÃdi«ÆttaravÃdÅ bhavati / dhÆmÃyamÃnenÃntardhÃnam / jvalitenÃkÃÓagamanam / ÓuklapaÂaæ samantÃt prÃv­taæ k­tvÃ, tÃvajjaped; yÃvajjvalitamiti / sahasraparivÃraæ utpatati / paÂasyÃgratastÃvajjaped; yÃvat trividhà siddhi÷ / paÂasyÃgrato 'pÃmÃrgasamidhÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt / rÃjà và rÃjamÃtro và vaÓÅ bhavati / k«ÅrÃhÃra÷ ÓÃkÃhÃro và po«adhika÷ sadhÃtuke caitye lak«atrayaæ japet / tata÷ k­«ïëÂamyÃæ k­«ÂacaturdaÓyÃæ k­«ïatilÃnÃma«Âasahasraæ juhuyÃt / kÃr«Ãpaïasahasraæ labhati / guggulugulikÃnÃæ paÂasyÃgrata÷ a«Âasahasraæ juhuyÃt / strÅpuru«ayoryamicchati; taæ vaÓamÃnayati / guggulugulikÃnÃma«Âasahasraæ juhuyÃt / yamicchati / sarvajanasya priyo bhavati / rÃjakule cottaravÃdÅ bhavati / a«ÂasahasrÃbhimantritena samÃlabhet / subhago bhavati / paÂasyÃgrata÷ ÓuklapratipadamÃrabhya k«ÅrayÃvakÃhÃrastri÷kÃlasnÃyÅ tricelaparivarttÅ, agaruturu«kacandanaæ dahatà triÓuklaæ nivedyam / bahi÷ sarvabhÆtikÃæ baliæ nivedya, surabhipu«pÃæ jalajÃni và sthalajÃni và sugandhÅ nivedyaæ và gÃvyagh­tapradÅpatrayaæ ca / ante trirÃtro«ita÷ sarvarÃtriko japo deya÷ / yaæ prÃrthayati; taæ labhate / saÇghabhaktaÓca yathÃÓaktyà kÃrya÷ / sadhÃtuke caitye paÂhaæ prati«ÂhÃpya, trirÃtro«ito 'ri«ÂasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ trÅïi a«ÂasahasrÃïi juhuyÃt / tata÷ paÂÃdarci«o ni÷sarati, bhÆmikampa÷, pradÅpajvÃlà ca niÓcarati / pu«pamÃlà calati / etairnimittai÷ siddho bhavati / ÓrotäjanamaÓvatthapatrÃntaritaæ sahasrasampÃtÃbhihutaæ k­tvà sak­duccÃritena «a¬bhirmÃsairmahÃrogÃnmucyate / mÃsamekaæ japet / cÅrïavrato bhavati / gugguludhÆpena da«ÂamÃveÓayati / ekÃhikadvyÃhikatryÃhikacÃturthakÃdi«u / strÅvaÓyÃrthaæ paÂasyÃgrata÷ lalÃÂÃæ madhvÃktÃnÃmekaviæÓati ÃhutÅ juhuyÃt trisandhyaæ saptarÃtram / vaÓyà bhavanti / evameva raï¬ÃyÃ÷ puru«asya / paÂasyÃgrato rÃjÃrkasamidhÃnÃæ dadhimadhugh­tÃ(ktÃ)nÃma«Âasahasraæ juhuyÃt / vaÓyà bhavati / rÃjapatyÃdÅnÃæ lavaïamekaviæÓatirÃtraæ trisandhyaæ juhuyÃt / vaÓo bhavati / rÃjadvÃre trÅïi saptavÃrÃæ Óiramabhimantrya praviÓet / rÃjavallabho bhavati / mayÆracandrakaæ ÓatÃbhimantrya / vi«aæ pramÃrjayet / naÓyati / mana÷ÓilÃmaÓvatthapatrÃntaritÃæ k­tvÃ, lak«atrayaæ japet / g­dhrasÅ apanayati / jvaritasya kuÓairapamÃrjanaæ kanyÃkartitasÆtraæ badhnÅyÃt / subhago bhavati / karïikÃrapu«pÃïÃæ Óatasahasraæ juhuyÃt / dvÃdaÓakoÂÅ vastrÃïi labhate / pu«palohamayaæ cakraæ k­tvÃ, sadhÃtuke caitye paÂaæ prati«ÂhÃpya, ahorÃtro«ita÷ udÃrÃæ pÆjÃæ k­tvÃ, cakraæ grahÃya tÃvajjaped ; yÃvannimittÃni bhavanti / cakrasphuliÇgà ni÷saranti / tÃvad yÃvat prajvalitamiti / tata÷ siddho bhavati / sarvavidyÃdharagaïÃ÷ sannipatanti / saparivÃra utpatati / vidyÃdhararÃjÃ, kalpasthÃyÅ, apratihatagati÷ / prÃtarÆtthÃya (##) saævatsaraæ japet / varado bhavati / paÂasyÃgrata÷ ekaviæÓatilak«aæ japet / vidyÃdharo ekÃdaÓalak«aæ japet / Ãryama¤juÓriyaæ paÓyati / paÂasyÃgrata÷ saptalak«aæ japet / antarhito bhavati / vyÃdhita÷ paÂasyÃgrata÷ ekaviæÓatilak«aæ japet / vyÃdhirnaÓyati / k­tapuraÓcaraïa÷ dvÃdaÓalak«aæ japet / rasarasÃyanaæ và labhati / taæ bhak«ayitvà balÅpalitavarjito bhavati / lak«advayaæ japtvÃ, rÃjasar«apÃma«Âasahasraæ juhuyÃt / rÃjamahi«Å vaÓà bhavati / saptarÃtreïÃsyÃrthapradà bhavati / varjayitvà kÃmopasaæhitam / paÂasyÃgrata÷ arkasamidhÃnÃæ lak«aæ juhuyÃt / suvarïapalaÓataæ labhate / lÃjÃnÃma«Âasahasraæ juhuyÃt saptarÃtram / vighnà na bhavanti / piïyÃkëÂasahasraæ juhuyÃt / sarvajanapriyo bhavati / trayÃïÃæ vÃrÃïÃæ yamicchati; taæ labhati / vidyÃdharatvaæ rÃjyamathavà yÃd­Óo bhagavÃn tÃd­Óo bhavÃmi / e«Ã siddhi÷ kÃruïikena sarvasattvÃnÃæ nirÃmi«acittena dÃnaæ dadatà sidhyati / ahorÃtro«ita÷ paÂasyodÃrÃæ pÆjÃæ k­tvÃ, arkasamidhÃnà ma«Âasahasraæ juhuyÃt / yaæ yamicchati taæ taæ k«aïÃdevÃgacchati / agarupriyaÇgunÃgakesaraæ samabhÃgÃni cÆrïÅk­tya, ÓarÃvasampuÂe k­tvÃ, maheÓvarasya dak«iïÃyÃæ mÆrtau, a«ÂasahasrÃbhimantritaæ k­tvÃ, tena samÃlabdhagÃtra÷ saÇgrÃme dÆte a«Âasahasraæ juhuyÃt / aparÃjito bhavati / apam­tyurna bhavati / paÂasyÃgrata÷ nÃgapu«pÃïÃma«Âasahasreïa narapatirvaÓo bhavati / sarvavyÃdhibhya÷ vicarcitadu«Âavraïam­ttikÃæ saptÃbhimantritaæ k­tvà dadyÃt / vyÆpasamaæ gacchati / k­tapuraÓcaraïa÷ pa¤cagavyena kÃyaÓodhanaæ k­tvÃ, tri÷ kÃlasnÃyÅ payobhak«a÷ mÆlapaÂasyÃgrata÷ a«ÂaÓatiko japo deya÷ / paÓcÃda«ÂamyÃæ k­«ïÃyÃæ yathÃÓaktya pÆjÃæ k­tvà paÂasyÃgrata÷ kuÓaviï¬akopavi«Âa÷ vilvasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / Ãryama¤juÓriyasya Óirasi raÓmi niÓcarati / sà sÃdhakaæ pradak«iïik­tya bhagavatpratimÃyà antardhÅyate / tata÷ Ãryama¤juÓriyaæ paÓyati / yadi cakravartÅ bhavati / tata÷ sÃdhakakuÂÅ prajvalati / sragdÃmacalitena mÃï¬aliko rÃjà bhavati / paÂasyÃgrata÷ Óvetacandanena maï¬alakaæ k­tvà gandhadhÆpapu«pabalivilepanaæ ca datvà keÓarapu«pÃïÃæ Óatatrayaæ g­hÅtvà a«ÂaÓatÃbhimantritaæ gh­tapradÅpatrayaæ prajvÃlya udumbassamidbhiragniæ prajvÃlya ekaikaæ pu«pama«ÂaÓatabhimantritaæ k­tvà gh­tÃbhyaktÃnÃæ juhuyÃt / yamicchati sa vaÓo bhavati saptarÃtreïa / ya÷ trikÃlaæ parivartayati tasya pa¤cÃnantaryÃïi tanvÅbhavanti / a«ÂaÓatajÃpena pratidivasaæ brahmahatyà tantrÅbhavati / satatajÃpena yamicchati taæ grÃmaæ labhati / cak«u«Ãæ yaæ paÓyati sa vaÓo bhavati / vÃde japenottaravÃdÅ bhavati / tilamëÃæ juhuyÃdartthamutpÃdayati / vaÂaÓ­ÇgÃnÃma«Âasahasraæ juhuyÃt / k­tvà sarvabuddhabodhisattvÃnÃæ namaskÃraæ daÓavÃrÃæ parivartayet / Órautraæ pratilabhate / Ãryama¤juÓriyaæ pÆrvoktena vidhÃnena paÂake phaleka và aÓle«akairvarïaiÓcitrÃpayitavya÷ / tasyÃgrato pÆjÃæ k­tvà Óatasahasraæ japet / kuÓasaæstaraÓÃyÅ k«ÅrayÃvakÃhÃra÷ tri÷kÃlasnÃyÅ ÓucivastraprÃv­tenëÂÃÇgapo«adhikena pratipadamÃrabhya japo deya÷ yÃvat pa¤cadaÓÅti / tata÷ / vyÃdhiæ praÓamayati / k­tapuraÓcaraïa÷ k«ÅragomÆtrÃhÃra÷ yÃvakÃhÃro và tri÷kÃlasnÃyÅ po«adhika÷ sadhÃtuke caitye paÂaæ prati«ÂhÃpya pratidinaæ gh­tapradÅpo prajvÃlayitavya÷ / padmasahasreïa ca pÆjà kartavyà / k­«ïapak«e japo deya÷ / Óuklapratipade sÃdhanÃrabdhavyà / paurïamÃsyÃæ trirÃtropitena udÃrÃæ (##) pÆjÃæ k­tvà sarvarÃtriko jÃpo deya÷ / jvalitamÃtreïa gaganamutpatati / vidyÃdharo bhavati / vidyÃdharasahasrapariv­ta÷ dvira«Âavar«Ãk­ti÷ Ãku¤citakuï¬alakeÓa÷ avadhya÷ sarvavidyÃdharÃïÃm / ÃveÓanaæ dhÆpena vipanÃÓanaæ pallavena Ãtmarak«Ã jÃpena ÓuklacaturdaÓyÃmÃrabhya yÃvat pa¤cadaÓÅti Óucinà ÓucivastraprÃv­tena a«ÂÃÇgapo«adhikena paÂasyÃgrato yaæ m­gayati taæ labhate / gh­tama«ÂaÓatÃbhimantritaæ k­tvà pibet / divasÃni sapta / medhÃvÅ bhavati / paÂasyÃgrata÷ mallikapu«pÃïÃma«Âasahasra juhuyÃt saptarÃtram / dravyamutpadyate / ÓuklacaturdaÓyÃæ trirÃtro«ita÷ udumbarakëÂhai÷ agniæ prajvÃlya udumbarasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / pa¤ca dÅnÃraÓatÃni labhati / aædha÷ po«adhiko k­«ïacaturdaÓyÃæ dÅpÃnÃma«Âasahasraæ prajvÃlya dÅpavartÅnÃma«ÂaÓataæ juhuyÃt / paÓcÃjjÃpo deya÷ / tata÷ cak«u÷ pratilabhati / vadhira÷ pustakaæ gandhakuÂiæ praveÓayitvà a«ÂasahasrÃbhimantritÃnÃæ padmÃnÃma«Âasahasraæ juhuyÃt / ÓÃntirbhavati / paÂasyÃgrata÷ mÃlatÅpu«pÃïÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / ÓÃntirbhavati / k­tapuraÓcaraïa÷ k­«ïapa¤camyÃæ sadhÃtuke caitye paÂaæ prati«ÂhÃpya mahatÅæ pÆjÃæ k­tvà udÃrÃæ baliæ nivedya bÃhyà sarvabhautikÃæ baliæ nivedya priyaÇgucÆrïena puttalikÃæ k­tvà likhet / maï¬alabandhaæ diÓÃbandhaæ k­tvà kuÓaviï¬akopavi«Âa÷ tÃvajjaped yÃvadulkÃpÃtaæ bhavati / punarapi tÃvajjaped yÃvat paÂa÷ prakampate / anyÃni ca siddhinimittÃni bhavanti / tata÷ sarvabuddhabodhisattvebhyo namaskÃraæ k­tvà utpapate / vidyÃdharo bhavati / kÃmarÆpÅ yojanasahasrÃttu Ó­ïoti / sarvavidyÃdharÃvadhya÷ / k­tapuraÓcaraïa÷ k­«ïacaturdaÓyÃmahorÃtro«ita÷ udÃrÃæ pÆjÃæ k­tvà ak«ataæ sarvaæ g­hya gandhapu«pairalaÇk­tya dhÆpena ca dak«iïahastena g­hya tÃvajjaped yÃvajjvalitamiti / paÂasyÃgrata÷ Ãryama¤juÓriyasya rocanÃæ sthÃpya tÃvajjaped yÃvajjalitamiti / tata÷ grahetavyam / g­hÅtamÃtreïa ca nÃgabalo bhavati / parapraharaïà na prabhavanti / yaæ mantro payati sa vaÓo bhavati / trÅïi ca var«aÓatÃni jÅvati / k­«ïacaturdaÓyÃmahorÃtro«ita÷ paÂasyÃgrato bilvakëÂhairagniæ prajvÃlya vaikaÇkatasamidhÃnÃæ kaÂutailÃktÃnÃma«Âasahasraæ juhuyÃt / saptÃhaæ kanyÃæ yÃmicchati sà vaÓà bhavati / k­«ïacaturdaÓyÃæ ekarÃtro«ita÷ ÓmaÓÃnaæ gatvà apatitagomayena maï¬alamupalipya ak«atakapÃlaæ g­hya raktacandanena prak«Ãlya raktapu«padhÆpaiÓcÃbhyarcya tata upaviÓya taæ kapÃlaæ mantraæ japatà kar«ayet / yÃvat kapÃlaÓcalati tadà siddho bhavati / yamaÇgulyÃmÃkar«ati sa Ãgacchati tat sarvaæ karoti ÓÃntiæ kartukÃmena paÂasyÃgrata÷ lak«aæ japet / tato paÂacalanaæ bhavati / tathÃgatapratimÃcalanaæ và / kalpasiddhirbhavati / a«ÂaÓatÃbhimantritaæ nÅlaÓÃÂake granthiæ kuryÃt / mallasya jayo bhavati / ekaviæÓatijaptaæ bhasmaæ mallasya ÓiraÓi dÃpayet / yuddhe jayo bhavati / ÓuklapratipadamÃrabhya paÂasyÃgrata÷ gh­tak«ÅrasahitÃæ tÃmrabhÃjane sthÃpya a«ÂaÓatajaptpaæ k­tvà pibed divasÃni sapta / Órutidharo bhavati / yadyÃryama¤juÓriyasya mudrà raÓmirniÓcarati / sadhÃtukaæ pradak«iïÅk­tya Ærdhvaæ gacchati / vidyÃdharo bhavati / kÃmarÆpÅ apratihata÷ trÅïi var«asahasrÃïi jÅvati / k­«ïëÂamyÃmahorÃtro«ita÷ nirbhayena bhÆtvà tato vidyÃdhareïa saptÃbhimantritena siæhastìayitavya÷ / tata÷ siæha÷ (##) siæhanÃdaæ mu¤cati / sÃdhakaÓca niÓce«Âo bhavati / nÃlikÃntaraæ vij¤o bhavati / tata÷ sÃdhakena saptavÃrÃæ mantramuccÃrayitavya÷ / tata÷ siæhamabhiruhitavyam / sarvavidyÃdharÃÓca sannipatanti / siæhavÃhana÷ saparivÃra utpatati / manapavanagatiranekavidyÃdharapariv­ta÷ kalpasthÃyÅ / yadà mriyati tadà yatrecchati tatra utpadyati // siæhasÃdhanam / puna÷ siæhasÃdhanaæ kartukÃmena ÓuklapÆrïamÃsyÃæ atyantamaunÅ k«ÅrayÃvakÃhÃro yÃvadaparà paurïamÃsÅti lak«aæ japet / maunÅ pau«adhiko vajrahataæ këÂhaæ g­hya k«Åre saptadivasÃæ sthÃpayet / tatodh­tya Óvetam­ttikayà candanodakaparivartitayà vajrahataæ këÂhaæ snÃpayet / tata÷ sÃdhaka÷ po«adhikena rÆpakÃreïa siæha÷ kÃrayitavya÷ / tata÷ pu«yanak«atre ratnatrayasyodÃrÃæ pÆjÃæ k­tvà saÇghoddi«Âakabhik«avo bhojayitavyà / paÂasyÃgrata÷ udÃrÃæ pÆjÃæ k­tvà nÃnÃbali nivedya tata÷ sÃdhakena Óucinà ÓucivastraprÃv­tena kuÓaviï¬akopavi«Âa÷ dak«iïahastena siæhamava«Âabhya tÃvajjapet yÃvat siæhavaccalati / calite vividhaprakÃrà nimittà jÃyante / tata÷ argho deya÷ / punara«ya«ÂaÓataæ japtavyam / sar«apà Ãgacchanti / mantraæ japatà siæha÷ spra«Âavya÷ / strÅ bhavati / sà bravÅti / kiæ karomÅti / sà vaktavyà ÓarÅrÃntargatà bhavasveti / tata÷ sÃdhakasya hastatale 'ntardhÅyate / tatk«aïÃdevÃku¤citakuï¬alakeÓa÷ dvira«Âavar«Ãk­ti÷ uditÃdityasamaprabha÷ Óaktihasta÷ apratihatagati÷ / yÃæ d­«ÂvÃlokayati tai÷ sÃrdhamutpatati / sarve vidyÃdharÃÓcÃsya vadhyà bhavanti / kalpasthÃyÅ / yadà m­yati tadà deve«Æpapadyate / k­tapuraÓcaraïa÷ sadhÃtuke caitya paÂaæ prati«ÂhÃpya paÓcÃmÃnà mukhe prati«ÂhÃpya ad­Óyo bhavati / var«asahasraæ jÅvati / k­tapuraÓcaraïa÷ k«ÅrayÃvakÃhÃra÷ parvataÓikhare paÂaæ prati«ÂhÃpya gandhapu«pairdhÆpairabhyarcya lak«atrayaæ japet / tata÷ bhasma balmÅkam­ttikayà ca po«adhiko g­hya k«ÅreïÃlo¬ya mardayitvà sugatavitastipramÃïÃæ mayÆra÷ po«adhikena citrakareïa aÓle«akairvarïaiÓcitrÃpayitavya÷ / vivikte pradeÓe gatvà paÂaæ prati«ÂhÃpya gandhapu«padhÆpairabhyarcya sarvabhÆtikÃæ baliæ datvà tata÷ Óucinà ÓucivastraprÃv­tena paÂasyÃgrata÷ mayÆraæ sthÃpya tÃvajjaped yÃvanmayÆraÓcalati / tato vidyÃdhareïa aparÃjitapu«pai÷ pÆrvaparijaptayà mÆrtà ÓarÃvasampuÂÃæ dak«iïahastenÃva«Âabhya tÃvajjapet yÃvat ÓivÃrutaÓabda÷ ÓrÆyate / mantraæ japatà sakhÃyebhyo sattvà Ãtmano mukhe prak«ipya ad­Óyo bhavati / sarvasiddhÃnÃæ Ãganya var«asahasradvayaæ jÅvati / padmakesarasauvÅrama¤jana÷ ÓilÃæ samÃæ k­tvà po«adhikakanyÃhaste pÅ«ayet / (##) trilohaparive«Âitaæ k­tvà k­tapuraÓcaraïa÷ pu«yayogena maheÓvarasya mÆrttau sarvabhÆtikaæ baliæ gandhapu«padhÆpaiÓca pÆjÃæ k­tvà ÓarÃvasampuÂe sthÃpya dak«iïahastena ava«Âabhya tÃvajjaped yÃvat khaÂakhaÂÃyati / bhagavata ekà nivedya sakhÃyebhyo vibhajya ÃtmanaÓca apÃmÃrgasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ daÓasahasrÃïi juhuyÃt / daÓasuvarïasahasrÃïi labhati / vaæÓarocanÃæ g­hya t­lohaparive«ÂitÃnÃæ gu¬ikÃnÃæ k­tvà tata÷ ÓuciÓuklavÃso ÓmaÓÃnaæ gatvà gandhapu«padhÆpai÷ pÆjÃæ k­tvà sÃrvabhautikaæ baliæ k­tvà gulikà kapÃlasampuÂà prati«ÂhÃpya tÃvajjaped yÃvat kilakilÃÓavda÷ ÓrÆyate / na bhetavyam / sahÃyebhyo 'pi vibhajya Ãtmano mukhe prak«ipya ad­Óyo bhavati / daÓavar«asahasrÃïi jÅvati / ulÆkanetraæ g­hya a¤janena saha kumÃrÅhaste pÅ«ayet / t­lohaparive«ÂitÃæ k­tvÃ, guÂikÃæ ÓarÃvasampuÂe sthÃpya maheÓvarasya dak«iïÅyÃæ mÆrttau saptarÃtraæ yak«iïÅmÃkar«ayati / këÂhamaunÅ «aïmÃsÃæ japet / abhila«itaæ dravyaæ labhati / rÃjÃrkamayÅæ pratimÃæ «a¬aÇgulaæ k­tvà aÓle«akairvarïakaiÓcitrÃpayitvà sarvÃlaÇkÃravibhÆ«ità tasyÃgrata÷ «aïmÃsÃæ japet / maï¬alikaæ rÃjyaæ labhate / vidyÃdharatvaæ và / paÂasyÃgrata÷ maunÅ «aïmÃsÃæ vÃmakaratalamabhimantrya ayutaæ parijapyaæ sunihitaæ nidhÃnaæ labhati / rÃjÃrkÃnÃæ dadhimadhugh­tÃktÃnÃæ daÓasahasrÃïi samudragÃminÅæ nadÅmavatÅrya arkapuÂe juhuyÃt / Ãdityo varado bhavati / tÃmeva nadÅæ kaÂimÃtramudakamavatÅrya tilapu«pÃæ pravÃhayet / pitÃmaho varado bhavati / mandÃrapu«pÃæ juhuyÃt / Óakro varado bhavati / tatraiva jale mandÃrapu«pairdhanado varado bhavati / dvilak«ajÃpena rÃjÃnamÃkar«ayati / trilak«ajÃpena sarvasattvÃnÃkar«ayati / samudragÃminÅæ nadÅmavatÅrya aÓokapu«pÃïÃæ daÓasahasrÃïi juhuyÃt / mÆlapaÂasyÃgrata÷ udÃrÃæ pÆjÃæ k­tvà cakraæ svastikamaÓvatthapatre sthÃpya paryaÇkopavi«Âa÷ tÃvajjaped yÃvajvalitamiti / tena g­hÅtamÃtreïa Ãku¤citakuï¬alakeÓa÷ uditÃdityavarïa÷ vidyÃdharacakravartÅ bhavati / yaiÓca d­Óyate yÃæÓca paÓyati tai÷ sahotpatati / sudarÓanamÆlikÃæ g­hya hastenÃva«Âabhya tÃva sahasrajaptÃæ k­tvà haste badhvà yaæ sp­Óati sa vaÓo bhavati / kuÓamayaæ cakraæ g­hÅtvà sahasraæ japtvà jale prak«ipya nÃgamutti«Âhati / kiæ karomÅti bravÅti / lak«aæ me dehÅti vaktavyam / bhik«ÃhÃra÷ parvataÓikharamÃruhya Óatasahasraæ japet / tathÃgatavigrahà ÃmukhÅbhavanti / tÃæ d­«Âvà yat sÃdhayati tat sidhyati / sarvÃlaÇkÃravibhÆ«itÃ÷ striyaÓca bhavanti / puru«ÃÓca buddhamÃrÃdhakà hÃsyalÃsyÃdibhi÷ samÃnakÃlamupati«Âhante / yaccintayati tat sarvaæ bhavati / prabhÃte udgh­tya sarvaæ naÓyati / ÓuklapratipadamÃrabhya ahorÃtro«ita÷ paÂasyÃgrata÷ brahmÅsakar«agÃvyagh­takar«aæ k«Åraka«aæ a«ÂaÓataæ parijapya pibed divasÃni sapta / Órutidharo bhavati / paÂasyÃgrata÷ nÃnÃprakÃrasya bhak«abhojyapiÂakaæ sthÃpya tÃvajjaped yÃvad bhaktamantarhitaæ bhavati / paÓcÃd bhaktaæ saÇkrÃmati / vrÅhijÃtayaÓca / k­tapuraÓcaraïastrilohamayaæ «o¬aÓÃraæ cakraæ k­tvà k­«ïacaturdaÓyÃæ ahorÃtro«ita÷ tripathe pÆjÃæ k­tvà upavi«Âa÷ kalÃpamÃtrÃæ mana÷ÓilÃæ mukhe prak«ipya tÃvajjaped yÃvanmukhaæ sphuÂati / mana÷ÓilÃæ siddhà bhavati / tilakaæ k­tvà ad­Óya÷ kÃmarÆpÅ pa¤cavar«aÓatÃni jÅvati / k­«ïëÂamyÃæ khaÂvÃæ gaïikÃæ triÓÆlaæ kÃrayet / avare k­«ïëÂamyÃæ ahorÃtro«ita÷ ÓmaÓÃnaæ gatvà triÓÆlasya mahatÅ pÆjÃæ k­tvà paryaÇkopavi«Âa÷ dak«iïahastena t­ÓÆlaæ g­hya tÃvajjaped yÃvat t­ÓÆlÃd raÓmirniÓcarati / tata÷ siddho bhavati / rÃtrau nikhaned divyaæ g­haæ bhavati / Óucau deÓe paÂaæ prati«ÂhÃpya ahorÃtro«ita÷ paÂasyÃgrata÷ puttalikÃæ k­tvà vidhivat pÆjayitvà bilvasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / bhagavato ma¤juÓriyasya lalÃÂÃd raÓmirniÓcarati / tata÷ siddho bhavati / aparimitaæ suvarïaæ dravyaæ labhati / ahorÃtro«ita÷ paÂasyÃgrata÷ karavÅrapu«pÃïÃmekaæ g­hya nÃgasthÃnaæ gatvà pu«paæ nÃgahrade prak«ipya mantramÃvartayet / nÃgà nÃginyaÓca vaÓyà bhavanti / yaæ prÃrtthayati taæ labhate / k­tapuraÓcaraïa÷ ahorÃtro«ita÷ k­«ïacaturdaÓyà jvaraænÃÓayitukÃmo girikarïikÃpu«pÃïÃma«Âasahasraæ juhuyÃt / (##) piÓÃcajvarà naÓyanti / khadirasamidhÃnÃma«ÂaÓatahomena sarvagrahÃæ mu¤cÃpayati / bhasmanà saptajaptena paramantrÃæ mantrapatirbandhayati / sak­jjaptenodakena mok«a÷ / vastre bhÆrjapatre và likhitvà dhvajÃgre badhnÅyÃt / parasenà stambhità bhavati / udakasaktavÃhÃra÷ k­«ïëÂamyÃæ k­«ïacaturdaÓyÃæ và trirÃtro«ita ekaliÇgaæ gatvà liÇgopari dak«iïÃyÃæ mÆrtiæ pÃdaæ sthÃpya vÃlaÓollakena bandhayet mu«Âiæ badhvà tÃvajjaped yÃvad rÃvo niÓcarati marÃmÅti / t­tÅye rÃve mu«Âi÷ siddhà bhavati / mu«Âiæ badhvà saptavar«aÓatÃni jÅvati / maheÓvaragaïaÓca / gorocanayà sahasrÃbhimantritayà viÓe«akaæ yaæ paÓyati / sarve vaÓà bhavanti / prÃtarutthÃyodakaæ saptÃbhimantritaæ k­tvà mukhaæ prak«Ãlya yasya darÓanaæ dadÃti sa vaÓo bhavati / evaæ tailenÃhÃrakÃma udakacÆlake saptÃbhimantritaæ k­tvà pibet / aprÃrthitamannaæ labhate / rÃjakulaæ praviÓatà cÅvarÃttaæ g­hya ekaviæÓativÃrÃæ parijapya vÃmahastena granthiæ k­tvà apratihatavÃkyo bhavati / coramadhye smarttavyam / baddhaæ ca mocayati / cchinnabhinnÃdhikÃnÃæ mantrÃïÃæ ÓÃlivrÅhiÓvetakaravÅrasiddhÃrthakai÷ pratik­tiæ k­tvà paÂasyÃgrata÷ vÃmahastenÃva«ÂabhyëÂasahasraæ japet / mantrÃïÃmutthÃpanaæ k­to bhavati / gosahasraæ labhati / anenaiva vidhÃnena gh­tasarjarasaæ dahatà Óatasahasraæ japet / dvÃdaÓa grÃmavarÃæ labhate / anenaiva vidhÃnena stÆpaæ k­tvà candanÃbhyaktÃnÃæ padmÃnÃæ Óatasahasraæ nivedayet / deÓÃdhipatyaæ labhate / sugatavitastipramÃïaæ stÆpaæ k­tvà dhÆpaæ ca dahatà campakapu«pÃïÃæ Óatasahasraæ nivedayet / suvarïasahasraæ labhati / sugatavitastipramÃïaæ stÆpaæ k­tvà pratik­timÃlikhya vÃmapÃdenÃva«Âabhya a«Âasahasraæ japet / gotreïa vaÓamÃgacchati / sugatavitastipramÃïaæ stÆpaæ k­tvà vivÃhalÃjÃnÃæ dadhimadhugh­tÃktÃnÃmagnÃva«Âasahasraæ juhuyÃt / bhasmanà ca maï¬alabandha÷ / prabhÃte snÃtvà anenaiva mantreïa nirmathya navanÅtaæ grahÃya udÃrÃæ pÆjÃæ k­tvà dhÆpaæ dahatëÂasahasrÃbhimantritaæ dantairasp­Óya graset / yasya nÃmnà sa vaÓo bhavati / muktvà kÃmopasaæhitam / sarvagandhÃnÃæ vÅravikrayakrÅtÃnÃæ trirÃtro«ita÷ paÂasyodÃrÃæ pÆjÃæ k­tvà gh­tapradÅpaæ prajvÃlya svayameva mantraæ japet / tena puttalikÃæ k­tvà saptÃnÃmuparyaÓvatthapatrÃïÃmupario sthÃpya tÃvajjaped yÃvat prasandhità iti / taæ cÆrïaæ k­tvà yaæ sp­Óyati sa vaÓo bhavati / anenaiva vidhinà nÃgakesaracÆrïasya pratik­tiæ k­tvà dhÆpaÓarÃve«u a«ÂaÓataæ juhuyÃt / yamanucintya sa vaÓa÷ / anenaiva vidhinà apÃmÃrgasamidhÃnÃæ juhuyÃt / artthakÃma÷ / go«Âhaæ gatvà paÂasyÃgrata÷ apatitagomayena hastocchritaæ stÆpaæ k­tvà vidhivat pÆjayitvà gugguluæ dahatÃæ Óatasahasraæ japtavyam / sarvavidyÃdharÃparibhÆta÷ saptavÃyupathavicÃrÅ / asaævatsarajÃtasya pradeÓinÅmaÇgulÅæ g­hya hastapramÃïaæ caityaæ k­tvà ÓmaÓÃne vidhivat pÆjÃæ k­tvà prÃÇmukhopavi«Âa÷ kuÓasaæstare tÃmaÇguliæ nivedya pradeÓinyÃÇgulyÃva«Âabhya tÃvajjaped yÃvad raÓmirniÓcarati / dÅpaÓikhà vardhate / k­tarak«Ãstà rÃjyaæ g­hya prabhÃte tayÃÇgulyà yamÃkar«ayati sa vaÓa÷ / trirÃtro«ita÷ samÃnavatsÃyà go÷ payasvinyÃ÷ k«Åraæ g­hya paÂasyÃgrata÷ maï¬alakaæ k­tvà gh­tapradÅpaæ prajvÃlya kuÓasaæstarasthama«ÂasahasrÃbhimantritaæ k­tvà m­dbhÃjane k«Åraæ kuryÃt / dadhimadhugh­tairvinÃyakahoma÷ / tato maï¬alakaæ k­tvà catur«u diÓÃpÃlÃn (##) sthÃpya dvitÅyamaï¬ale prabodhako sar«apahasta÷ t­tÅyamaï¬ale susahÃyo và mahatÅæ pÆjÃæ k­tvà k­tarak«a÷ prÃÇmukhopavi«Âa÷ hastenÃva«Âabhya÷ tÃvajjaped yÃvadÆ«mÃyati dhÆmÃyati prajvalati / prathamenäjitÃk«a÷ yaæ paÓyati ye ca paÓyanti sarve te vaÓà bhavanti / dvitÅyena siddhena navanÃgasahasrabalo 'nilajava÷ pa¤cavar«asahasrÃïi jÅvati / aparibhÆta÷ sarvavidyÃdharo bhavati / antardhÃnikÃnÃæ a«ÂasahasrÃbhimantrità jvalita uditÃdityavaïa÷ ratnÃlaÇk­taÓarÅra÷ kalpÃntarasthÃyÅ a«ÂasahasrÃbhimantritaæ k­tvà Óatrumadhye praviÓed bhayaæ na bhavati avadhya÷ sarvaÓatrÆm / ÃveÓanaæ Óvetapu«peïa n­tyÃpanamudakena trijaptena karavÅrapu«peïa trijaptenÃharet / atÅtÃnÃgate kathayati / bandhanaæ choÂikayà cchedana / a¤janaæ sÃdhayitukÃma÷ vÅrakrayakrÅtaæ sauvÅräjanaæ g­hya prÃïakÃnyapanÅya pa¤cagavyenottaramukhayà pÅ«ayet / anÃmikayÃÇgulyà catasro gulikà k­tvà padmapatreïÃcchÃdya Óo«ayet / paÂasyÃgrata÷ vidhivadagniæ prajvÃlya sahasrasampÃtÃhutiæ k­tvà sadhÃtuke caitye udÃrÃæ pÆjÃæ k­tvà a«Âabhirdigbhi÷ palÃÓakëÂhairagniæ prajvÃlya ÓikkakaÂipradeÓe sthÃpayet / Óukrabandha÷ k­to bhavati / cÅvarakarïakenasaptajaptena granthiæ k­tvà vi«abandha÷ / vi«acikitsà / pallavena mudrÃbhedata udakenÃveÓanam / gugguludhÆpena udakena và grahabandha÷ / aÇguliæ parijapya yaæ tarjayati sa vaÓo bhavati / paÂasyÃgrata÷ a«ÂaÓataæ japet / svapne yathÃbhÆtaæ darÓayati / sadhÃtuke caitye paÂaæ prati«ÂhÃpya tasyÃgrata udÃrÃæ pÆjÃæ k­tvà ÓvetapadmÃnÃæ dadhimadhugh­tÃktÃnÃæ bilvakëÂhairagniæ prajvÃlya lak«aæ juhuyÃt / rÃjyaæ labhati / asiddhe sahasrapiï¬aæ grÃmaæ labhati / gorocanà mana÷ÓilÃæ và paÂasyÃgrata÷ sahasraæ japet / tena tilakaæ k­tvà yaæ m­gayati taæ labhati / k­«ïacaturdaÓyÃmekarÃtro«ita rÃtrau paÂakamÆlakÃæsakÃrÃgnau a«Âasahasraæ juhuyÃt / rÆpakasahasraæ labhate / ÓuklëÂamyà ahorÃtro«ita÷ samudragÃminÅæ nadÅmavatÅrya padmÃnÃæ daÓasahasrÃïi nivedayet / rÃjyaæ labhati / puru«avaÓÅkaraïe k­«ïëÂamyÃæ ekarÃtropita÷ bodhiv­k«akëÂhairagniæ prajvÃlya kumudÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / vaÓo bhavati / strÅvaÓÅkaraïe k­«ïadvÃdaÓyÃæ saugandhikapu«pai÷ Ãryama¤juÓriyaæ hanet / o«adhÅbandhamanasà dvipadacatu÷padÃnÃmutsÃraïÅ / dinedine pa¤ca dÅnÃrÃïÃæ prayacchati / niravaÓe«Ã vyayÅkarttavyà / arghaæ ratnatrayopayogÃya / paÂasyÃgrata÷ mÃsamekaæ japet / dvÃdaÓa dÅnÃrasahasrÃïi labhate / ÓuklëÂamyÃrabhya sadhÃtuke caitye «aïmÃsÃæ japet / rÃjyaæ dadÃti / k­«ïëÂamyÃæ ahorÃtro«ita÷ paÂasyÃgrata÷ Óle«mÃtakaæ kalikaæ g­hya raktasÆtrakena ve«Âayet / tata÷ palÃÓakëÂhairagniæ prajvÃlya kÅlakaæ a«ÂasahasrÃbhimantritaæ k­tvà ekaikaæ khaï¬amekaviæÓativÃrÃæ parijapyÃgnau prak«ipya prabhÃte dÅnÃraÓatÃni labhati / ÓuklëÂamyÃmekarÃtro«itenÃtimuktakapu«pÃïÃæ a«Âasahasraæ nivedayet saptÃham / dÅnÃraÓataæ labhati / saptÃbhimantritenÃk«Åïya¤jayet / sarvaja (na) priyo bhavati / sÃmÃnyama¤janamabhimantrya yaæ prathamaæ paÓyati sa vaÓo bhavati / paÂasyÃgrata÷ yamuddiÓya daÓasahasrÃïi japati / vivaradvÃre lak«aæ japet / yathÃniyataæ parvataÓikhare và go«Âhe pratÅtyasamutpÃdagarbhacaityaæ prati«ÂhÃpya lak«aæ japed dÅnÃralak«aæ labhati / nÃgasthÃne paÂaæ prati«ÂhÃpya suk­tarak«ÃvidhÃna÷ jambukëÂhairagniæ prajvÃlya trimadhurÃæ (##) baliæ datvà nÃgapu«pÃïÃma«Âasahasraæ juhuyÃt / tata÷ brÃhmaïarÆpÅ nÃgarÃjÃgacchati / sa ca bravÅti / vaktavyaæ ca dine dine sapta dÅnÃrÃæ prayaccha / tathÃstviti k­tvÃd­Óyo bhavati / ÓenÃpativaÓÅkaraïe b­hanmaï¬alaka pralipya tasya padapÃæsumÃnÅya vÃmahastenÃhutisahasraæ juhuyÃt / vaÓyo bhavati / sÃmÃnyastrÅvaÓÅkaraïe lavaïena pratik­tiæ k­tvà chitvà chitvà vÃmahastena juhuyÃt / vaÓyo bhavati / dÃsÅvaÓÅkaraïe punnÃgakesarayavagodhÆmÃnekÅk­tya a«Âasahasraæ juhuyÃt / vaÓyo bhavati / ÓÃlipi«ÂamayÅæ pratik­tiæ k­tvà chitvà chitvà juhuyÃt / vaÓo bhavati / raï¬ÃvaÓÅkaraïe mëajambÆlikÃæ juhuyÃt / vaÓo bhavati / Órotäjanaæ ekacaitye aÓvatthapatrÃntaritÃæ k­tvà a«ÂasahasrÃbhimantritaæ yadi punarapi sÃdhayati dviguïÃyurbhavati / dhÃnyÃgÃraæ praviÓya Óucau pradeÓe paÂaæ prati«ÂhÃpya maunÅ k«ÅrayÃvakÃhÃra÷ pak«amekaæ japet / tata÷ paÂasyodÃrÃæ pÆjÃæ k­tvà udÃratarÅæ ca baliæ nivedya paryaÇkaæ badhvà tÃvajjapet yÃvad raÓmirniÓcaranti / tÃæ d­«Âvà pa¤cÃnantaryÃïyapi k«ayamupaiti / tata÷ siddho bhavati / mahÃrÃjyaæ labhati / apratyarthiko bhavati / rocanÃma«ÂasahasrÃbhimantritaæ k­tvà dhÆpena dhÆpayitvà dantÃntare sthÃpayet / uttaravÃdÅ bhavati / sarve cÃsya vaÓyà bhavanti / ÓuklëÂamyÃæ trirÃtro«ita÷ paÂasyÃgrata÷ akÃkolÅnëÂasahasraæ japet / dÅnÃramekaæ labhati / paÂasyÃgrata÷ trirÃtro«ita÷ ÓuklacaturdaÓyÃæ gugguludhÆpaæ dahatà balÃgniæ prajvÃlya dadhimadhugh­tÃktÃnÃæ karavÅrapu«pÃïÃæ a«Âasahasraæ juhuyÃt / tato 'gnikuï¬aæ yat padmapramÃïaæ karavÅrasad­Óo mana÷ÓilÃæ d­Óyati / mantraæ japatà grahetavyam / tayà g­hÅtayà uditÃdityavarïo dvira«Âavar«Ãk­ti÷ vidyÃdharo bhavati / vÃyusamabhÃvena ÅpsitatamÃni cÃhÃrÃïi utpadyante / aÓÅtivar«asahasrÃïi jÅvati / sarvasattvÃnÃmagamyaÓca m­tyuæ janayati // paÂasyÃgrata÷ sÃdhayet mukhe prak«ipyÃntarhito bhavati / prathamaæ bandhanamok«a÷ kartavya÷ / madhusikthamayÅæ pratik­tiæ k­tvà striyà và puru«o và vivikte pradeÓe agniæ prajvÃlya abhimantrya dÃpayet / a«ÂaÓataæ madanakaïÂakena vidhvà dÃpayet / vaÓyà bhavanti / yaæ prÃrthayati taæ labhate / ÓuklapaurïamÃsyÃæ ahorÃtro«ita÷ surabhipu«pÃïÃæ a«ÂaÓataæ nivedayet / pa¤cakÃr«ÃpaïÃni labhati / k­«ïacaturdaÓyÃæ ahorÃtro«ita÷ paÂasyÃgrata÷ priyaÇgukëÂhairagniæ prajvÃlya vaikaÇkatasamidhÃnÃma«Âasahasraæ juhuyÃt / ÓatÃbhimantritena sarvaÓÆlaæ praÓamayati / du÷khaprasavÃyÃ÷ striyà udakaæ a«ÂasatÃbhimantritaæ k­tvà deyam / sukhena prasavayati / ÓuklapratipadamÃrabhya dine dine sahasrav­ddhyà japet / yÃvat pa¤cadaÓÅti / avasÃne trirÃtro«ita÷ gu¬ikÃyogena gulikÃæ k­tvà sÃdhayitvà mukhe prak«ipya antarhito bhavati / nÅlÃÓokakusumaæ k­«ïasÃrapittaæ cakravÃkah­dayaæ ÓrotriyÃrasahitaæ samabhÃgÃni pu«palohena ve«Âayet / puna÷ trilohave«Âitaæ k­tvà sÃdhayitukÃma÷ sadhÃtupratimÃyà agrata÷ tatraiva paÂaæ prati«ÂhÃpya ÓuklëÂamyÃæ pÆjÃæ k­tvà saptÃÓvatthapatre«u sthÃpya maï¬alakaæ k­tvà tasya madhye ak«atÃÇgaæ puru«aæ sthÃpya vÃmapÃdena urasi mÃkramya k­tarak«a÷ mantramÃvartayet / yÃvadutti«Âhati pÆrvavat / tata÷ madhapÃyasaæ bhojayet / saptÃbhimantritaæ mu«Âiæ badhvà Óirasi tìayitavya÷ / tata÷ chardayati / taæ pÅtvÃntarhito bhavati / trirÃtro«ita÷ somagrahe nÃbhimÃtramudakamavatÅrya tÃvajjaped yÃvanmukta iti / dÅnÃraÓataæ (##) labhati / Ãvartayecchobhanaæ labhati / lavaïamiÓreïodakenëÂaÓataæ snÃtvodvarttitaæ k­tvà gandhamÃlyaiÓca pÆjayitvà pÆrvasÃdhitaæ pÃyasaæ bhojayitavyam / saptajaptena mu«Âiæ k­tvà Óirasi hantavya÷ / tata÷ chardayati / taæ bhuktvà mahÃkalpasthÃyÅ vidyÃdharo bhavati / Óastrama«ÂaÓatajaptaæ k­tvà chindita÷ kailapayitvà hanet / sahasravedhaæ suvarïa bhavati / kÃyaÓodhanaæ k­tvà caityaæ svahastena kuryÃt / pa¤cÃnantaryakÃriïo 'pi sidhyati / caityalak«eïa vidyÃdharacakravartÅ bhavati / sarvaÓÃstrÃbhij¤a÷ sarvavij¤Ãnopeta÷ kalpasthÃyÅ cyutaÓca pa¤cajÃtiÓatÃnyapÃyagÃmÅ na bhavati / uditoditamadhyadeÓa÷ sarvendriyasamanvÃgata÷ Órutidharo jÃti smara÷ / ayÃcito labdhamana÷ÓilÃæ g­hya saptabhiraÓvatthapatre«u sthÃpya sÃdhayet / sandhyÃyÃæ ye Ó­ïoti jighrati sarve vaÓà bhavanti / tira÷ Óailaæ tira÷ ku¬yaæ tira÷ samudraæ bhitvÃbhyudgacchati / ÓmaÓÃne «o¬aÓahastaæ a«Âahastaæ và maï¬alakamupalipya m­takamuttarÃÓiraæ sthÃpya mukhe vÃmaÇgulikÃæ prak«ipya dak«iïena pÃdenorasi mÃkramya tÃvajjaped yÃvanm­takaÓcalita÷ / taæ cÃÇguliæ hastena g­hÅtvà dadÃti / tamanÃmikÃyÃmaÇgulyÃæ prak«ipya yamÃkÃrayati sa Ãgacchati / pratinivarttasveti pratinivarttayati / m­takamak«atÃÇgamanÅya m­takasyopari pÃdaæ datvà tÃvajjaped yÃvadutti«Âhati / k­tvà tatra mantraæ kuÇkumenÃlikhya k­«ïëÂamyÃæ k­«ïacaturdaÓyÃæ và po«adhika÷ niyamastha÷ na kenacit sÃrdhamekÃkÅ parvataÓikharamÃruhya varjayitvà diÓÃpÃlÃæ a«Âahastaæ và maï¬alakamupalipya vÃlukÃmayaæ caityaæ k­tvà yathÃÓaktita÷ pÆjÃæ k­tvà prÃÇmukho dak«iïakahastena kha¬gaæ g­hÅtvà ÆrdhvabÃhu÷ caityasyÃgrato mantramÃvartayet / yÃvadak«arÃïyantarhitÃni / tat patraæ kha¬gabhÆtaæ prajvalitaæ g­hÅtvà yathe«ÂagÃmÅ vidyÃdharo bhavati / sarvavidyÃdharÃïÃæ avadhya÷ sarvasattvÃnÃæ adh­«ya÷ kÃmarÆpÅ kalpasthÃyÅ yojanasahasrÃn paÓyati / vetasapatrai÷ kaÂukatailÃktai÷ mÃmupaÓama÷ ÓÃlitandulena parvatasampatti÷ lak«ajaptai÷ sar«apai÷ ÃsurÃïi mantrÃïi ghÃtayati / aÓanivajropalÃdÅni a«ÂaÓatajaptena Óareïa yatrecchati tatra pÃtayati / saptajaptena bhasmanà yasyÃæ k«ipati diÓà tatra kÃï¬avÃraïak­taæ bhavati / a«ÂaÓatajaptena sarvaÓalyÃharaïam / k­tapuraÓcaraïasya paÂasyÃgrata÷ pa¤caviæÓatilak«aæ japet / tata÷ nakhacchedyaæ tÃlapatraæ kha¬gaæ sarvasasyasaærak«aïaæ dvipadacatu«padakÅÂamÆ«ikÃdÅnÃæ lehyaæ a«ÂasahasrÃbhimantritaæ k­tvà udakaæ k«ipet / sarvanÃgÃnÃæ avadhyo bhavati / lak«ajÃpena yamicchati; taæ bandhanÃnmocayati / Ãdityagrahe samÃnavatsÃyÃ÷ gorgh­taæ tÃmrabhÃjane sthÃpya tÃvajjaped yÃvanmukta÷ / taæ pÅtvà sarvavyÃdhibhyo mucyate / pÆrvoktena vidhinà sadhÃtuke caitye po«adhika÷ ÓrÅpi«ÂasarjarasasaæmiÓrÃïÃæ Óatasahasraæ juhuyÃt / dÅnÃrasahasraæ labhati / Óvetasar«apÃïÃæ gh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / tata÷ sà nidhidarÓanaæ dadÃti / grahetavyam / sadhÃtuke caitye samudragÃminyÃæ nadyÃæ vÃlukayà và pratÅtya samutpÃdagarbhaæ sugatavitastipramÃïaæ caityaæ k­tvà po«adhika÷ Óuci÷ yathÃÓaktita÷ pÆjÃæ k­tvà bhik«ÃhÃra÷ havi«yÃhÃro và Óatasahasraæ japet / sarvakarmasamartho bhavati / mahÃÓmaÓÃnapracenena maï¬alÃdidiÓi vidiÓÃbandha÷ sarvavi«acikitsà umÃrjanagrahajvaranÃÓana÷ / mahÃnadÅprataraïe japet / sukhena tarati / japenaiva tarikaÓaulkikagaulmikÃdÅnÃæ pÆjyo bhavati / vivÃde cottaravÃdÅ (##) bhavati / nidrÃÓukrabandhamÆtrakena sahasrajaptena khadirakÅlakai÷ a«Âasahasrajaptai÷ na mantravaÓÅkaraïe yavÃnÃæ dadhimadhugh­tÃktÃnÃæ navanÅtamayÅæ aÇgu«ÂhaparvamÃtrÃæ puttalikÃæ k­tvà aÓvatthapatre sthÃpya hastenÃva«Âabhya tÃvajjapet / yÃvat sphurati / tÃæ dantairasp­Óya grahet / tatk«aïÃdeva abhirÆpà Ãgacchati / sarvakÃmapradà bhavati / bilvakëÂhairagniæ prajvÃlya bilvasamidhÃnÃæ daÓasahasrÃïi juhuyÃt / bhogÃn labhati / sarvasÃdhane«u rak«acoravyÃghranakramakarakumbhÅre«u maï¬alabandha÷ sÅmÃbandha÷ tuï¬abandha÷ / nidhÃnagrahaïam / yatra sthÃne vidhÃna÷ tatra gatvà upavasita÷ maï¬alakamupalipya bilvakëÂhairagniæ prajvÃlya rÃjasar«apÃæ juhuyÃt / nidhÃnamavÃpnoti / rÃjamahi«Å saparivÃrÃæ vaÓÅkartukÃma÷ kuÓamayÅæ pratik­tiæ k­tvà vÃmahastenÃva«Âabhya sahasraæ japet / saparivÃrà vaÓà bhavati / brÃhmaïavaÓÅkaraïe tilÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt saparivÃra÷ / k«atriyavaÓÅkaraïe yavÃæ dadhimadhugh­tÃnÃma«Âasahasraæ juhuyÃt / vaÓo bhavati saparivÃra÷ / vaiÓyavaÓÅkaraïe k­«ïasar«apÃïÃæ a«Âasahasraæ juhuyÃt / vaÓo bhavati saparivÃra÷ / ÓÆdravaÓÅkaraïe k­«ïavrÅhitu«ÃïÃma«Âasahasraæ juhuyÃt / vaÓo bhavati / divasatrayaæ ekÃkinà homa÷ / tasyaiva kapilÃyà gh­taæ mÃlatÅkusumaæ ekÅk­tya saptÃhutiæ juhuyÃt / Óvetasar«apÃæ saptÃbhimantritaæ yasya Óirasi dadÃti sa vaÓo bhavati / rÃjà vaÓÅkaraïe pratik­tiæ k­tvà vÃmahastenÃvakramyëÂasahasraæ japet / saparivÃro vaÓÅ bhavati / sugÃlitaæ pÃnÅyamabhimantrya saptÃhaæ dhÃrayet / tato gopÃlake k­tarak«eïa go dohayet / tatastaæ k«Åraæ ca vivikte pradeÓe kalaÓe japet / tato virolayitvà brÃhmaïakanyayà padmabÅjaæ tagaraæ padmakesaraæ candanaæ madhunà saha pÅ«ayet / guÂikÃæ k­tvà tÃmbÆlena sÃrdhaæ abhimantrya yasya dadÃti sa vaÓo bhavati / pu«pamÃlÃæ parijapya yasya Óirasà dadÃti sa vaÓo bhavati / raktacandanaæ campakakusumaæ padmakesaraæ raktaÓÃlitu«ÃgirikarïikÃkoraï¬akabÅjaæ vrÅhimëÃæ ku«Âhatagaraæ turu«katailaæ caikata÷ k­tvà samabhÃgÃni kÃrayet / jÃtikëÂhairagniæ prajvÃlya jÃtÅpu«pÃïÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / pa¤ca dÅnÃraÓatÃni labhate / ÃmrakëÂhairagniæ prajvÃlya nadÅtaÂe dadhimadhugh­tÃktÃnÃæ arkasamidhÃnÃæ a«Âasahasraæ juhuyÃt / pa¤came divase pa¤ca dÅnÃrÃæ labhate / aÓokasamidhÃnÃæ ÓuklacaturdaÓyÃæ Ãrabhya yÃvat pa¤cadaÓÅti dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / dÅnÃraÓataæ labhati / karavÅrakëÂhairagniæ prajvÃlya karavÅralatikÃnÃma«Âasahasraæ juhuyÃt / ÓuklëÂamyÃæ Ãrabhya yÃvacchuklacaturdaÓÅti dÅnÃrÃïÃæ sahasraæ labhate dine dine a«Âasahasraæ juhuyÃt / yÃvaccaturdaÓÅti / anekakarmaïà kupitaæ rÃjakulaæ kupitaæ mitravat prasÃdayati / k­tapuraÓcaraïa÷ vidyuhatav­k«asya «a¬aÇgulapramÃïaæ këÂhaæ g­hya tÃvajjapet trirÃtro«ita÷ sadhÃtuke caitye paÂaæ prati«ÂhÃpya taæ kÅlakaæ t­lohabandhanaæ k­tvà sarvau«adhiparipÆrïaæ catvÃro kalaÓÃæ padmasaæstare saæsthÃpayet / tat kÅlakaæ vÃmapÃdenÃkramya vÃmahastena g­hya ca tÃvajjaped yÃvannaÓyati / hasteti na ca hastaæ mu¤cati / tato dadyÃnmahÃbalim / prabhÃte dìimaæ bhak«ayet / tat kÅlaæ siddhaæ bhavati / araïyaæ nikhaned g­haæ bhavati kÃmadam / sarvopakaraïÃni copati«Âhanti / uddh­tena sarve naæ pÅtvà snÃtvà ca punarapi sa e«opacÃra÷ / yÃvat sakalà rÃtri÷ / (##) prabhÃte saÇghoddi«Âakà bhik«avo bhojayitavyà / bhojayitvà ca gh­tasadyÃni dìimÃni bhak«ayitavyÃni / prÃgacchati / caturdaÓavidyÃsthÃnÃni mukhaæ praviÓanti / Órutidhara÷ / samudragÃminÅæ nadÅmavatÅrya dak«iïahastena mu«Âiæ k­tvà trayodaÓadivasÃæ japet / sarvavi«ada«ÂakÃni cotthÃpayati / mu«Âinà sarvagrahÃæ nÃÓayati / icchayà mucyamÃna÷ / aÓokav­k«asyÃdhastÃt trirÃtro«ita÷ marÅcÃnÃæ a«Âasahasraæ juhuyÃt / maricamekaæ mukhe prak«ipya yamanimi«aæ vyavalokayati sa vaÓo bhavati / anusmaraïamÃtreïa sarvopadravÃn nÃÓayati / yà strÅ na rocate tasyà nÃmaæ g­hÅtvà gh­taæ parijapya dÃpayet / subhago bhavati / vajrasÃdhanam / pu«palohamayaæ vajraæ k­tvà «o¬aÓÃÇgulikaæ trisÆcikaæ samudragÃminÅæ nadÅmavatÅrya sugandhapu«païÃæ lak«aæ nivedayet / paÓcimapu«paæ pratisrotaæ bhitvà Ãgacchati / dantairasp­Óya graset / dine dine pa¤cagranthaÓatÃni g­hïÃti / k­tapuraÓcaraïa÷ paÂasyÃgrata÷ lak«aæ japet / tato yatra nidhÃnaæ ti«Âhati tatra gatvà kÃlamÆlakaæ kalaÓaæ sarvagandhairlipya ca Óvetacandanodakena pÆrayet / a«ÂasahasrÃbhimantritaæ k­tvà nidhÃnasthÃne sthÃpayet / sarvabhÆmi÷ sphuÂati / nidhÃnaæ puru«amÃtre ti«Âhati / grahetavyam / palÃÓasamidhÃnÃæ lak«aæ juhuyÃt / gosahasraæ labhati / ÓephÃlikÃkusumÃnÃæ lak«aæ juhuyÃt / vi«ayaæ labhati / arkasamidhÃnÃæ lak«aæ juhuyÃt / dÅnÃrasahasraæ labhate / navanÅtÃhutÅnÃæ juhuyÃt / pa¤ca grÃmÃæ labhate / piï¬Ãrakapu«pÃïÃæ lak«aæ juhuyÃt / phaÂÂakÃnÃæ catasraæ koÂiæ parilabhate / k«ÅrÃhutÅnÃæ lak«aæ juhuyÃt / vitarkavastrÃïÃæ Óataæ labhate / kumudÃnÃæ lak«aæ juhuyÃt / patnÅ sahiraïyaæ labhate / piï¬Ãrakapu«pÃïÃæ lak«aæ juhuyÃt / parvataÓikharamÃruhya lak«aæ japet / yasmin deÓe japati tasmiæ deÓe yo rÃjà sa putratvenopati«Âhati / ÓrÅkÃrapadmaæ juhuyÃt / padmaÓriya Ãgacchati / jayakÃmo nityaæ dadhiæ juhuyÃt / nityaæ jayo bhavati / pu«ÂikÃmo gh­taæ juhuyÃt / arthÃvÃptirbhavati / Óucinà nityakÃlaæ pa¤carÃtreïa rÃjÃnaæ saptarÃtreïa piÓÃcÃæ navarÃtreïa yak«arÃk«asÃæ dvÃraÓarÃtreïa nÃgarÃjÃnaæ ardhamÃsena gandharvÃæ apsarasÃæ ekaviæÓatidivasena devadÃnavÃsuragaru¬akinnaradivyÃæ caturviæÓatirÃtreïa sarvagaïÃæ mÃsena rÃjapatnÅvaÓÅkaraïÃsurasama¤jarÅdadhimadhugh­tÃnÃæ a«Âasahasraæ juhuyÃt / vaÓà bhavati / raktakaravÅrakalikÃnÃæ lak«aæ juhuyÃt / rÃjakanyÃæ labhate / bilvÃnÃæ bilvÃktÃnÃæ lak«aæ juhuyÃt / g­he ÓrÅ utpadyate / Óatapu«pÃïÃæ dadhnÃktÃnÃæ lak«aæ juhuyÃt / dÅnÃraÓataæ labhate / sauvarcalikëÂasahasrÃbhimantritÃæ k­tväjitÃk«a÷ sarvasattvÃæ vaÓÅkaroti / gandhÃæ japya mÃlabhet / sarvasattvavaÓÅkaraïam / rÆpaæ japyÃtmÃna dhÆpayet sarvasattvavaÓÅkaraïam / ÓikhÃæ japya bandhayet / sarvatra rak«Ã / sarvasattvastambhanam / raï¬Ãæ vaÓÅkarttukÃma÷ / mëÃæ juhuyÃt / sarve vaÓibhavanti / yak«iïÅæ vaÓÅkarttukÃma÷ padmÃnÃma«Âasahasraæ juhuyÃt / trirÃtreïÃgacchati / atha nÃgacchati saptarÃtreïÃgacchati / sà ca varadà bhavati / yathepsitaæ m­gayet / kanyÃkÃma÷ lak«aæ juhuyÃt / ÅpsitÃæ kanyÃæ labhate / atha vetÃlaæ sÃdhayitukÃma÷ ak«atÃÇgaæ m­takaæ g­hya ÓmaÓÃne ekav­k«e và catu÷pathe và ekaliÇge và sarvabhÆtikÃæ balimupah­tya mahÃdevasya dak«iïamÆrtau maï¬alakamupalipya baliæ datvà snÃnÃbhyalaÇk­taæ k­tvà bhasmanà maï¬alakaæ likhya tasya madhye (##) pÆrvaÓiraæ sthÃpya ÓuklapaÂapracchÃditasÃdhaka÷ ÓuklavÃsasasakhÃya÷ diÓÃpÃlÃæ sthÃpayet / k­tak«asyopari upaviÓya tasya mukhe tilasar«apÃæ juhuyÃt / tÃvad yÃvat tasya mukhà maïirnirgacchati / tÃæ g­hyÃtmano mukhe prak«ipya sarvabhÆtikabalimupÃh­tya dak«iïamÆrtau sthita÷ haritÃlamana÷Óiläjanama¤ji«ÂhÃrocanÃmekatrayaæ g­hya aÓvatthapatrÃntaritÃæ k­tvà tÃvajjaped yÃvat trividhà siddhiriti Æ«mÃyati dhÆmÃyati jvalati / Æ«mÃyamÃne pÃdapracÃrikÃæ pa¤cavar«asahasrÃyurbhavati / sarvasattvavaÓÅkaraïam / dhÆmÃyamÃne 'ntardhÃnaæ daÓavar«asahasrÃyurbhavati / jvalitena sarvavidyÃdharo bhavati / sarvavidyÃdharÃïÃæ prabhu÷ kalpasthÃyÅ upamupari lak«aæ japamÃna÷ pa¤cÃbhij¤o bhavati / bandha ÆrdhvamadhaÓca diÓÃpÃlÃnÃæ ca / rÃjakule paramavallabho bhavati / g­hÅtavÃkyaÓca bhavati / kanyÃkÃma÷ jÃtÅkusumÃnÃæ a«Âasahasraæ juhuyÃt / kanyÃæ labhate / tareva vikasitai÷ strÅlÃbha÷ / sarvagrahamudrayà vÃcayà sandeÓena rocanayà agniæ stambhayati / nÃvÃæ stambhayati / Ãkar«ayati ca da«Âamada«Âaæ vÃveÓayati / m­takamutthÃpayati / vÃcayà jvaraæ pre«ayati / k«ÅrayÃvakÃhÃra÷ lak«aæ japet trirÃtro«itena ÓucivÃsasà sÃdhakagarbhaliÇge sthÃpya mahatÅæ pÆjÃæ k­tvà aparimitaæ japet / sarvabÃlav­ddhÃÓca vaÓyà bhavanti / bhasmanà saptÃbhimantritena kaÂakaæ ca kuryÃt / sarvasattvÃmabhedya pÃnÅyama«ÂaÓatajaptaæ go«u dÃpayet / vyÃdhimupaÓamayati / ahorÃtro«ita÷ kha¬gaæ khadiraæ k­tvà k­«ïacaturdaÓyÃæ ÓmaÓÃne tÃvajjaped yÃvat prajvalitam tena g­hÅtena apratihatagati÷ kha¬gavidyÃdharo bhavati / aku¤citakuï¬alakeÓa÷ kalpasthÃyÅ sarvavidyÃdharÃïÃæ bahumata÷ / athavà candrasÆryoparÃge k­tapuraÓcaraïa÷ prabhÃte utthÃya paÂasya pÆjà k­tvà bhik«avo bhojayitavyà / sadak«iïaæ siddhiæ m­gayet / tato vÃdhike«u karmasu siddho bhavati / dÆrvÃpravÃlÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / bandhanÃnmocayati paramÃtmÃnaæ ca kha¬gama«ÂasahasrÃbhimantritaæ k­tvà vivaradevakulanagaradvÃreïa và sthÃpayet / kapÃÂaæ bha¤jayitvà dvÃramutpÃÂayati / sak­jjaptenÃtmarak«Ã / k«ÅrÃhutibhi÷ striyo vaÓà bhavanti / manasà dvimantrÃæ sthÃpayati / sarvamudrÃæ stambhayati / sarvamantrÃæ cÆrïayati / asurakanyÃæ vaÓÅkaroti / sarvagandhÃbhihutÃbhiÓatena kulastriyo vaÓyà bhavanti / devanirmÃlyahomena devataÂikapravrajità ca vaÓyà bhavanti / h­daye hastaæ datvà japet / sarvapÃpapranÃÓanaæ sarvasattvÃkar«aïaæ ca / Óirasi hastaæ datvà japet / a«ÂaÓatam / sarvasattvastambhanaæ pÃpapraïÃÓanaæ ca / bilvaæ parijapya sarvasattvÃkar«aïa÷ / ÓikhÃsÃdhane ÓuklapratipadamÃrabhya tÃvajjaped yÃvat sandhyà / tata÷ ÓikhÃæ a«ÂasahasrÃbhimantritÃæ k­tvà bhik«ÃmaÂet / brÃhmaïag­he«u / tadà bhik«ÃdÃyikà na paÓyati tadà siddho bhavati / prathamadivase ekabhik«Ã / yÃvadevaæ saptÃham / ekaviæÓatime divase 'puïyavatasyÃpi sidhyati / candragrahe k«Åraæ parijapya pibenmahÃrasÃyanaæ bhavati / udakaculukamekaviæÓativÃrÃæ parijapya yasya g­hasyÃbhimukhaæ k«ipati divasÃni sapta sa vaÓo bhavati / udakaculukaæ saptÃbhimantritaæ k­tvà yasya nÃmnà pibati sa vaÓo bhavati / d­«Âyà parijaptayà ekaviæÓativÃrÃæ yaæ paÓyati sa vaÓo bhavati / gugguluhomena lak«eïa rÃjyaæ labhati / utpalakumudapuï¬arÅkÃdibhi÷ nivedyamÃnairhÆyamÃnairvà (##) yamicchati taæ vaÓamÃnayati / bhagnenÃgniprÃkÃra÷ udake ÓarkarÃbhirvà ÓikhÃbandha÷ / svÃbhÃvikama¤janaæ g­hÅtvà ekaviæÓatijaptenäcayet / sarvajanapriyo bhavati / a¤janaæ tagaraæ ku«Âhaæ vacà padmakeÓaraæ rocanà gajamadaÓca a«ÂasasrÃbhimantritena samÃlabhet / sarve«Ãæ priyo bhavati / lavaïamayiæ pratik­tiæ k­tvà pÆrvakena vidhinà kiÇkurvÃïà bhavanti / navanÅtamayiæ ca maïiæ k­tvà caturbhiraÓvatthapatrai÷ prati«ÂhÃpya tÃvajjaped yÃvadÆ«mÃyati / dantairasp­Óya graset / grasitamÃtre yaæ cintayati tat sarvamutpadyati / kÃmarÆpÅ daÓapuru«abalo bhavati / aÓÅtivar«asahasrÃïi k­tapuruÓcaraïa÷ paurïamÃsyÃæ paÂasyÃgrata÷ trirÃtro«ita÷ sadhÃtuke caitye gandhapu«pÃdibhi÷ pÆjÃæ k­tvà kuÓamayaæ kha¬gaæ raÓvarthapatre sthÃpya mu«ÂipradeÓe g­hïÅyÃt / japed yÃvat sphuritam / g­hÅtvà vidyÃdharo bhavati / paÂasyÃgrata÷ prÃtihÃrakapak«e tri÷kÃlasnÃyÅ tricailaparivarttÅ trisandhyaæ a«Âasahasriko jÃpa÷ / yÃvat paurïamÃsÅti / ante trirÃtro«ita÷ saÇghÃÂikÃæ sÃdhayet sarvagandhai÷ pralipya a«Âasahasragh­tapradÅpÃæ prajvÃlya paryaÇkopavi«Âa÷ gandhairmaï¬alakam­palipya tasyopari saÇghÃÂiæ prati«ÂhÃpya vÃmahastenÃkramya tÃvajjaped yÃvadutpatati / saptatÃlamÃtre ti«Âhati / anenaiva mantreïa sarvabuddhabodhisattvebhyo namask­tvà grahÅtavya÷ / g­hÅtamÃtreïa vidyÃdharo bhavati / sarvadevanÃgayak«agaru¬akinnaramahoragÃdaya÷ praïÃmaæ kurvanti / paÂasyÃgrata÷ vividhà baliæ nivedya udÃrÃæ pÆjÃæ k­tvà padmapatre rocanÃæ sthÃpya paryaÇkopavi«ÂastÃvajjaped yÃvat trividhà siddhi÷ / Æ«mÃyamÃne sarvasattvavaÓÅkaraïaæ var«asahasraæ jÅvati / dhumÃyamÃne var«akoÂÅsahasrÃïi jÅvati / yojanasahasraæ gacchati / tÃmevÃgacchati / aÓrÃnta÷ sarvasiddhÃnÃæ manasÃntardhÅyate / manasÃhÃramutpÃdayati / atha jvalatiæ uaditÃdityavarïata÷ dvira«Âavar«a÷ Ãku¤citaku¤citakuï¬akeÓa÷ kalpasthÃyÅ anekavidyÃdharaÓatasahasraparivÃra÷ yatrecchati tatra gacchati / k­tapuraÓcaraïa÷ sragdÃmacalanaæ dÅpaÓikhÃvardhanaæ raÓminiÓcaraïaæ paÂaprakampaÓca / etÃæ d­«Âvà yaæ sÃdhayati taæ sidhyati / pÃpak«ayaæ ca bhavati / devanÃgayak«agandharvÃsuragaru¬akinnaramahoragÃæ vaÓÅkartukÃma÷ paÂasyÃgrata÷ khadirÃÇgÃrairagniæ prajvÃlya lavaïatilasiddhÃrthakÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt trisandhyaæ saptarÃtram / vaÓyà bhavanti / udakabhasmasar«apÃnyatamaæ a«ÂasahasrÃbhimantritaæ k­tvà caturdiÓaæ k«ipet / maï¬alabandha÷ k­to bhavati / k«ÅrÃhutÅnÃma«Âasahasraæ juhuyÃt / vyÃdhinà pramucyate / annÃrthÅ annaæ juhuyÃt / parvataÓikharamÃruhya bhik«ÃhÃra÷ lak«atrayaæ japet / ante trirÃtro«ita÷ aÓvatthakëÂhairagniæ prajvÃlya tilÃnÃæ dadhimadhugh­tÃktÃnÃæ k­tsnÃæ rÃtriæ juhuyÃt / rÃjà bhavati / tilagh­tahomena sarvÃrthà sidhyanti madhuæ juhuyÃt / sarvajanapriyo bhavati / gh­taæ juhuyÃt / tejasvÅ bhavati k«Åraæ juhuyÃt / ÓÃntirbhavati / dadhiæ juhuyÃt / pu«Âirbhavati / sindu vÃrakëÂhairagniæ prajvÃlya sarvapÃkasyÃgraæ juhuyÃt / yathÃsiddhamannamak«aya bhavati / yamicchati paÂÂabandhaæ labhati / nimbapu«pÃïÃæ lak«a juhuyÃt sarvajanapriyo bhavati / ak«ataÓÃlitandulÃnÃæ lak«a juhuyÃt grÃmaæ labhati / aÓokakëÂhairagniæ prajvÃlya Óatasahasraæ juhuyÃt / ekapradeÓe rÃjyaæ labhate / paÂasyÃgrata÷ agarudhÆpaæ dahatà lak«amekaæ japet / tatastasya rÃjag­haæ svÃdhÅnaæ bhavati / bhik«ÃhÃro havi«yÃhÃro và ekÆnapa¤cÃÓalak«Ãïi (##) japet / p­thivÅrÃjyaæ labhate / k«ÅrayÃvakÃhÃro bhÆtvà a«Âa lak«aæ japet / Óvetasar«apÃïÃæ lak«aæ nivedayet / sÃmantarÃjyaæ labhati / dÆrvÃpravÃlÃnÃæ Óatasahasraæ juhuyÃt / dÅrghÃyurbhavati / ÃmrapatrÃïÃæ k«ÅrÃktÃnÃæ Óatasahasraæ juhuyÃt / sarvavyÃdhibhyo mucyate / sarvavrÅhimekastha k­tvà Óatasahasraæ juhuyÃt / sarvavrÅhaya÷ ak«ayà bhavanti / madhÆkakëÂhÃnà Óatasahasraæ juhuyÃt / arthamutpadya(te) / mana÷Óilà haritÃlaæ daæÓarocanà samÅk­tya paÂasyÃgrata÷ a«ÂasahÃsrÃbhimantritaæ k­tvà bodhiv­k«akëÂhapatrai sthÃpya japet / siddho bhavati / yasya striyà puru«asya và dÅyate / sa vaÓyo bhavati / gh­tÃhutÅnÃæ Óatasahasraæ juhuyÃt / grÃmatrayaæ labhate / koÂiæ japet / ÓataparivÃra÷ vidyÃdharo bhavati / lak«amekaæ japet / m­«ÂÃnnapÃna mayÃcitaæ labhate / saptadvÅpÃdhipo vaÓamÃgacchati / arkasamidhÃnÃæ lak«a juhuyÃt / paÂÂabandho bhavati / apÃmÃrjanenÃk«irogamapanayati / jvaritasya kuÓairapÃmÃrjanam / kanyÃkart­tasÆtrakaæ Óatajaptaæ badhnÅyÃt / subhaga bhavati / a¤janaæ sÃdhayitukÃma÷ sauvÅräjanaæ palaæ g­hya agninà sa gandhaæ k­tvà a¤janÃparikarma Óodhayitvà candragrahe udakaæ praviÓya tÃvajjaped yÃvat kÆ«mÃï¬o bhavati / tatk«aïÃt sphuÂati / sphuÂita mÃtreïÃsya varïasya tejasvÅ bhavati / kuï¬alamakuÂadhara÷ sarvavidyÃdharÃïÃæ avadhya÷ apratihatagati÷ saparivÃra÷ utpatati / pa¤cavar«asahasrÃïi jÅvati / padmÃnÃmutpalÃnÃæ và lak«aæ juhuyÃt / suvarïasahasraæ labhati / palÃÓasamidhÃnÃæ Óatasahasraæ juhuyÃt / suvarïasahasraæ labhate / trirÃtro«ita k«ÅrayÃvakÃhÃra÷ sÃdhayet / mana÷ÓilÃæ palamekaæ g­hya saptÃÓvatthapatrÃïÃæ upari sthÃpya tÃvajjapet yÃvat prajva(la) ti / kÃyaæ vidÃrayitvà prak«ipet / tatk«aïÃdeva sa udgacchati / sa vidyÃdharo bhavati / sarvadevanÃgayak«ÃpratihatadivyavimalaÓrotramanojava÷ uditÃdityavarïa÷ sarvavidyÃdharabahumata÷ divyagati÷ vidyÃdhara÷ ÓataparivÃra÷ / paÂasyÃgrata÷ gandhapu«pai udÃrÃæ pÆjÃæ k­tvà k«ÅrayÃvakÃhÃra÷ ÓucivastranÅvasana÷ yaæ yaæ prÃrthayate taæ labhante / candragrahe bodhiv­k«asyÃdhastÃt gandhapu«padhÆpaiÓca pÆjÃæ k­tvà mana÷ÓilÃæ rocanÃæ ekaviæÓativÃrÃæ parijapya Óirasyopari mÃrjayet / lalÃÂe tilakaæ kuryÃt / rÃjakulaæ praviÓet / rÃjavallabho bhavati / padmabÅjÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / yasya nÃmaæ grahÃya sa vaÓo bhavati / brahmacÃrÅ jitendriya÷ aguruturu«kahomaæ kuryÃt / pÆrïamÃsyÃæ caturbhi÷ kalaÓairudakaparipÆrïaira«ÂasahasrÃbhimantritai rÃjÃnaæ rÃjamÃtraæ và snÃpayet / ÓrÅmÃæ bhavati / asÃdhyamÃnÃyÃ÷ k«Årasamidbhiragniæ prajvÃlya vidyÃnÃæ dadhimadhugh­tÃnÃæ Óatasahasraæ juhuyÃt / raktotpalanÅloptalÃnÃæ và jÃtÅpu«pairvà homa÷ / paÂasyÃgrata÷ k«ÅrayÃvakÃhÃra÷ vardhamÃnÃ÷ pÆjà kÃryà / bhik«avo bhojayitavyà / anena karmaïà asÃdhyamÃnÃpi sidhyati / arthakÃma÷ apÃmÃrgasamidhÃbhirhomaæ dhanaæ labhate / gh­tahomena ÓÃntikapau«Âikam / dadhimadhugh­tÃktai÷ padmai÷ gh­tagugguluhomo và a(«Âa)sahasram / evaæ sarvÃrthÃ÷ sidhyanti / k­«ïavrÅhi yasyoddiÓya parijapya hÆyate sa vaÓyo bhavati / apÃmÃrgasamidhÃbhirvaÓÅkaraïam / paÂasyÃgrata÷ bilvakëÂhairagniæ prajvÃlya agarusamidhÃnÃæ Óatasahasraæ juhuyÃt / sarvÃrthÃæ dadÃti / sadhÃtuke caitye daÓasahasrÃïi juhuyÃt / rÃjyaæ labhati / padmalak«ahomena mahÃbhogo bhavati / sarve«Ãæ homÃnÃæ (##) gandhapu«padhÆpanai÷ pÆjÃæ k­tvà homamÃrabhet / bilvasamidhÃnÃma«ÂaÓatenÃgniæ prajvÃlya dadhimadhugh­tÃktÃnÃæ bilvasamidhÃnÃma«Âasahasraæ juhuyÃt / yamicchati sa vaÓo bhavati / k«ÅrakëÂhairagniæ prajvÃlya agarusamidhÃnÃæ Óatasahasraæ juhuyÃt / sarvÃrthÃæ dadÃti / sadhÃtuke caitye gandhapu«padhÆpai÷ pÆjÃæ k­tvà prÃgutthita÷ ÓucirbhÆtvà agniæ prajvÃlya nÃgakesarapriyaÇgu a«Âasahasraæ juhuyÃt / mÃsÃbhyantareïa dravyaæ labhati / vaikaÇkatasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ palÃÓakëÂhairagniæ prajvÃlya juhuyÃt / suvarïasahasraæ labhati / udumbarakëÂhairagniæ prajvÃlya vëakasamidhÃnÃæ dadhimadhugh­tÃktÃnÃæ Óatasahasraæ juhuyÃt / ÓatasahasrÃbhimantritaæ k­tvà haste baddhvà yuddhe 'parÃjito bhavati / Óirasi baddhenÃd­Óyo bhavati / k­«ïapa¤camyÃæ nadÅæ gatvà Óvetapu«pÃïÃæ a«Âasahasraæ pravÃhayet / yÃvada«ÂÃÓÅtidÅnÃrasahasraæ labhate / kundurukaÓcÃpye«a karma÷ / bilvaÓcÃpye«a karma / bhogÃæÓca dadÃti / k­«ïapa¤camyÃæ paÂasyÃgrata÷ ahorÃtro«itena Óuklanantake gorocanÃæ sthÃpya tÃvajjaped yÃvat trividhà siddhi÷ / pÃdapracÃrike saptavar«asahasrÃïi jÅvati / jvalite kalpasthÃyÅ bhavati / sarvarogacikitsanam / m­ttikayà bandhanamok«aïaæ maï¬alabandha÷ / padmÃnÃæ paÂasyÃgrata÷ a«Âasahasraæ juhuyÃt trisandhyaæ divasÃni sapta / nidhÃnaæ paÓyati / paÂasyÃgrata÷ dadhimadhugh­tÃktÃnÃæ Óatapu«pÃïÃæ Óatasahasraæ juhuyÃt / vi«ayaæ labhati / gh­tÃhutÅnÃæ Óatasahasraæ juhuyÃt / pa¤cagrÃmÃæ labhati / arkapu«pÃïÃæ a«Âasahasraæ juhuyÃt / rÆpakasahasraæ labhati / japyamÃnasya sarvaæ prayacchati / varjayitvà kÃmopasaæhitam / k­«ïacaturdaÓyà rÃtro«ita÷ rÃtrau Ãryama¤juÓriyasyÃgrata÷ nirmÃlya dadhimadhugh­tÃktÃnÃæ daÓasahasrÃïi juhuyÃt / mahatÅæ Óriyaæ labhate / bodhiv­k«asyÃdhastÃd bodhiv­k«asamidhÃnÃma«Âasahasraæ juhuyÃt / rÆpakasahasraæ labhate / jÃtÅpu«pÃïÃma«Âasahasraæ juhuyÃt trisandhyaæ saptarÃtram / suvarïasahasraæ labhate / ete karma trirÃtro«itena bodhiv­k«asyÃdhastÃt k«Årasamidbhi agniæ prajvÃlya guggulugulikÃnÃæ karpÃsÃsthipramÃïÃnÃæ a«Âasahasraæ juhuyÃt / dÅnÃrasahasraæ labhati / ak«irogajvaragulmaÓirog­dhrasÅnÃæ parijapya dÃtavyam / v­kavyÃghramahi«advÅpahastirik«acorasarpapiÓÃcabhÆtabrahmarÃk«asÃnÃæ jalacarÃïÃæ sarvabhayopadravebhya÷ anenaiva rak«Ã karttavyà / padmasaraæ gatvà padmÃnÃæ lak«aæ nivedayet / sÃmÃnyarÃjyaæ labhati / k­tapuraÓcaraïa÷ mana÷ÓilÃæ g­hya mÃnu«ak«Åreïa pÅ«ayitvà sahasrasampÃtÃhutiæ k­tvà po«adhika÷ pa¤cagulikÃæ k­tvà Ãgarumaye samudgake prak«ipya ÓvetasiddhÃrthakasahitÃnÃæ candragrahe sÆryagrahe và balividhÃnaæ k­tvà paÂasyÃgrata÷ samudgake sthÃpya tÃvajjapet yÃvat sar«apà ciÂiciÂÃyanti / tadà sarvasattvavaÓÅkaraïaæ karoti / yadi dhÆmÃyati sarvÃntardhÃnikÃnÃæ rÃjà bhavati / anantakalpaæ jÅvati / atha prajvalati, tadà devakumÃra÷ uditÃdityasamaprabha÷ mahÃkalpasthÃyÅ vidyÃdhararÃjà bhavati / rocanaharitÃlÃdÅni etenaiva vidhÃnena sÃdhayitavyÃni / sarve«Ãæ trividhà siddhi÷ / ÓÃntiæ kartukÃmena yÃj¤ikai÷ samidbhiragniæ prajvÃlya paramÃnnama«Âasahasraæ juhuyÃt trirÃtram / ÓÃntirbhavati / Ãtmana÷ parasya và saptarÃtreïa grÃmasya nagarasyÃnÃv­«Âau trimadhuraæ juhuyÃt / ÓaÇkhadhvajÃdÅni abhimantrya karmaæ k«apayati / saptÃhena pa¤cÃnantaryÃïi k«apayati / sarvakarmasamarthaÓca bhavati / vidyÃbandha÷ sÆtrakeïaikaviæÓatijaptena granthi÷ kartavya÷ / sar«apairmaï¬alabandha÷ / candragrahe sÆryagrahe (##) và candanena maï¬alakamupalipya gh­tamadhu ÃmalakÅrasaæ samabhÃgÃni tÃmrabhÃjane sthÃpya paryaÇkaæ baddhvà tÃvajjaped yÃvadÆ«mÃyati / taæ pÅtvà Órutidharo bhavati / po«adhiko vikÃle udakaculakaæ saptavÃrÃæ parijapya pÃtavyam / yaæ cintayitvà karoti svapnÃntare kathayati / ÓvetavacÃæ saptavÃrÃæ parijapya mukhe dantÃntare prak«ipya yaæ yÃcati taæ labhate / uttaravÃdÅ bhavati / yaæ yameva bhÃvaæ manasi k­tvà japati taæ tathÃgatasya purata÷ pu«pagandhÃdÅn dattvà diÓÃbaliæ ca caturdiÓaæ k«ipet / tata÷ kuÓaviï¬akopavi«Âa÷ a«Âasahasraæ japet / sarvÃÓÃæ paripÆrayati / valmÅkam­ttikayà siæhaæ k­tvà gorocanayà samÃlabhya paÂasyÃgrata÷ k­tapuraÓcaraïa÷ piï¬akÃæ k­tvà sthÃpya lak«atrayaæ japet / tataÓcalati / calitamÃtre casiddho bhavati / tatk«aïÃdeva mantraæ japatà siæhamabhiruhyatavyam / Ãku¤citakuï¬alakeÓa÷ dvira«Âavar«Ãk­ti Ãtma«o¬aÓama÷ utpatati / sarvavidyÃdharÃïÃæ Ãgamya brahmÃyu«ya÷ m­taÓca deve«Æpapadyate / d­«Âvà Órutvà parasainyaæ stambhayati / sarvavrÅhigandhodakakalaÓaæ paripÆrïaæ kalaÓaæ ÃmrapallavamukhapracchÃditaæ k­tvà a«ÂasahasrÃbhimantritena vinÃyakaæ snÃpaya / k«ipraæ mu¤cati / gurviïÅæ snÃpayet / sukhena prasÆyati / bÃlakaæ snÃpayet / sarvagrahairvimukto bhavati / anenÃbhi«ekeïa yà parimuktà bhavati / sÃdhanasamaÓca bhavati / mahÃsÃmantavaÓÅkaraïe paÂasyÃgrata÷ arkasamidhÃnÃæ dadhimadhugh­tÃktÃnÃma«Âasahasraæ juhuyÃt saptarÃtraæ trisandhyam / saparivÃro vaÓÅbhavati / rÃjakanyÃyai priyaÇgukusumÃnÃæ a«Âasahasraæ juhuyÃt saptÃhà yasya dÅyate / piïyÃkëÂasahasraæ juhuyÃt trisandhyaæ saptarÃtram / purasthaæ vaÓamÃnayati / k­tapuraÓcaraïa÷ sadhÃtuke caitye lak«aæ japte bhik«ÃhÃra÷ / tata÷ k­«ïacaturdaÓyÃæ ekarÃtro«ita÷ paÂasya yathÃvibhavata÷ pÆjÃæ k­tvà k­«ïatilÃnÃæ dadhimadhugh­tÃktÃnÃæ a«Âasahasraæ juhuyÃt / tata÷ prabhÃte grÃmaæ labhate / dvÃdaÓa / asiddhe karmÃïi sahasrapiï¬aæ grÃmaæ labhate / k­tapuraÓcaraïa÷ nadÅtaÂe paÓcÃbhimukhaæ paÂaæ prati«ÂhÃpya udakasaktavÃhÃra÷ yathÃvibhavata÷ pÆjÃæ k­tvà gh­tapradÅpÃæ ekaviæÓatipradÅpÃæ prajvÃlya bahi÷ sÃrvabhÆtikÃ÷ baliæ nivedya paryaÇkopavi«Âa÷ tÃvajjaped yÃvadaruïo devaputra Ãgacchati / taæ varaæ dadÃti / vaÂav­k«asyÃdhastÃd bhik«ÃhÃro mÃsatrayaæ japet / tata÷ k­«ïacaturdaÓyÃæ gocarmamÃtraæ sthaï¬ilakamupalipya sarvarasikaæ baliæ nivedyam / bahi÷ sarvabhÆtikaæ baliæ dattvà tata÷ kuÓaviï¬akopavi«Âa÷ nirdhÆmÃÇgÃre«u guggulugulikÃnÃæ badarÃsthipramÃïÃnÃæ a«Âasahasraæ juhuyÃt / tata÷ paÂavÃsinÅ yak«iïÅ Ãgacchati / tasyà gandhodakenÃrgho deya÷ / sà bravÅti kiæ karomÅti mÃtà bhaginÅ sakhÅ e«Ãmekatamaæ grÃhyam / rasarasÃyanaæ dadÃti / taæ bhak«ayitvà kalpÃyurbhavati / yak«abalo bhavati / k­tapuraÓcaraïa÷ sadhÃtuke caitye yathÃvibhavata÷ pÆjÃæ k­tvà tri÷kÃlasnÃyÅ t­sandhyaæ «aïmÃsÃæ aparimito jÃpa÷ / bhik«ÃhÃra÷ k«ÅrayÃvakÃhÃro và / tata÷ sÃdhanaæ samÃrabhe / k­«ïapak«e pu«yanak«atre karavÅrikÃæ mana÷ÓilÃæ vÅrakrayakrÅtÃæ g­hya pa¤cagavyena saæÓodhya brÃhmaïakanyÃæ vÃmo«adhaæ dattvà snÃnÃlaÇk­tÃæ k­tvà pÆrvÃbhimukhe praviÓya tithikaraïamuhÆrtena pÅ«ayet / anÃmikÃÇgulyà vi«amÃæ badarÃsthipramÃïÃæ gulikÃæ k­tvà aÓvatthasamudgake prak«ipya paÂasyÃgrata÷ sahasrasampÃtÃbhihutaæ k­tvà saptarÃtro«itaæ ca ante Óuklapak«e udÃrÃæ pÆjÃæ k­tvà udÃratarÅæ baliæ (##) nivedya gandhapu«padhÆpÃrcitaæ samudgakaæ k­tvà caturbhiraÓvatthapatrai sthÃpya tribhirÃcchÃdya hastenÃva«Âabhya sarvabuddhabodhisattvÃnÃæ namaskÃraæ k­tvà kuÓaviï¬akopavi«Âa÷ tÃvajjaped yÃvad rasarasÃyanÃdÅni dravyÃni dadanti / punarapi nirgacchati / ardhaæ ratna trayopayogÃya kÃryam / atha tatraiva ti«Âhati / na vai«ïavacakrabhayaæ bhavati / bhagavantaæ maitreyaæ paÓyati / praïidhiæ k­tvà prave«Âavyam / sarvavÃraïam / ÓucisthÃne pÃæsug­haæ sar«apasyopari k«ipet / sarvavÃraïaæ k­taæ bhavati / atiyÃtimicchati / vaktavyaæ gacchasveti / vastrakarïake m­ïmayÅæ mudrÃæ k­tvà a«ÂasahasrÃbhimantrya da«Âakopari sthÃpayitvà Ãkar«ayet / m­tako 'pyutti«Âhati / dravyÃïÃæ ca mana÷ÓilÃdÅnÃæ kha¬gacakramusuï¬yÃdÅnÃæ pa¤cagavyena Óodhayitvà sahasrasampÃtÃhutiæ k­tvà anyatamaæ dravyaæ g­hya pÆrïamÃsyÃæ sÃdhanamaï¬alaæ likhya vastropari dravyaæ sthÃpya paryaÇkopavi«Âa÷ tÃvajjaped yÃvat siddhirbhavati / phalake yamicchati dravyaæ tasya tasya nÃmaæ likhya a«ÂasahasrÃbhimantritaæ k­tvà yatra nÃgasti«Âhati tatra hrade k«eptavyà / tasya nÃga÷ sarvaæ sampÃdayati / saptÃhena niyataæ vastuæ sampÃdayati / kÆpe hrade vÃbhila«itavyaæ nÃmaæ likhya dravyÃdÅnÃæ phalake tathaiva hrade k«eptavyam / tata÷ puru«a udake nimajjayitavyam / sa tasmiæ mahÃntaæ Óabdaæ Ó­ïoti / amukasmin pradeÓe dravyÃdikaæ ti«Âhati / tato grahetavyam / nadÅsantÃrakÃdau daÓa«u ca sabhÃyÃæ rÃjakule và vivÃde và smartavyam / sarvatrÃparÃjito bhavati / yamicchati vaÓaæ kartum tasya mukhe Ãryama¤juÓriyaæ dhyÃtvà ki¤cit sambhëaïaæ kuryÃt / acirÃd vaÓo bhavati / udakaæ bhÃjane k­tvà Ãryama¤juÓriyaæ dhyÃyÅta / tena pÃnÅyenëÂasahasrÃbhimantritena da«Âaæ sa¤cintayet / nirvi«o bhavati / tatroktena vidhÃnena maï¬alaæ pravi«Âa sampÆrïasya v­«asya apatitagomayaæ g­hya havi«yÃhÃra÷ samaunÅ maï¬alaæ k­tvà tÃvajjapet paurïamÃsyÃæ Ãrabhya yÃvat t­tÅyamapi lak«aæ japet / brahmacÃrÅ «aïmÃsÃæ vratametaccaret / mÃsenÃtra siddhi÷ / «a¬bhirmÃsai÷ k­«ïaæ jagat pratyak«aæ bhavati / ÓarÅreïÃpi parÃæ siddhimavÃpnoti / samÃsena sarvamantraæ sÃdhayati // mahÃkalparÃjÃt Ãryama¤juÓrÅmÆlakalpÃt (pa¤capa¤cÃÓattamo) hemasÃdhanapaÂala÷ visara÷ parisara÷ parisamÃpta÷ // parisamÃptaæ ca yathÃlavdhamÃryama¤juÓriyasya kalpamiti // svasti ÓrÅrÃjamaÇgalakÃvasthitena mÃrgaÓÅr«aÓuklà + + + padÃnak«atre siæhasthe 'pi gurau ma¤juÓrÅkalpaæ samÃptamiti / ÓrÅmÆlagho«avihÃrÃdhipatinà ÓrÅbo + + + madhyadeÓÃd vinirgatena paï¬itaravicandreïa likhitamiti / + + // Óubhaæ bhÆyÃt //