Triskandhasutra = TsSū
Based on the edition by M.B. Shakya. Buddhist Himalaya X.1.
Nepal: Nagarjuna Institute of Exact Methods, 2000, 1-6.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 39




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Āryatriskandha sūtram

tatreyaṃ(āpatti) deśanā -

ahamevaṃnāmā buddhaṃ śaraṇaṃ gacchāmi / dharma śaraṇaṃ gacchāmi / saṃghaṃ śaraṇaṃ gacchāmi /

namaḥ (bhagavate) śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya / namo vajra(sāra)pramardine / namo ratnārciṣe / namo nāgeśvararājāya / namo vīrasenāya / namo vīranandine / namo ratnāgnaye / namo ratnacandraprabhāya / namo 'moghadarśine / namo ratnacandrāya / namo nirmalāya / namaḥ śūradattāya / namo brahmaṇe / namo brahmadattāya / namo varūṇāya / namo varuṇadevāya / namo bhadraśriye / namaścandanaśriye / namo 'nantaujase / namaḥ prabhāsaśriye / namo 'śokaśriye / namo nārāyaṇāya / namaḥ kusumaśriye / namo brahmajyotirvikrīḍitābhijñāya tathāgatāya / namaḥ padmajyotirvikrīḍitābhijñāya tathāgatāya / namo ghanaśriye / namaḥ smṛtiśriye / namaḥ suparikīrtitanāmadheyaśriye / nama indraketudhvajarājāya / namaḥ suvikrāntaśriye / namaḥ suvijitasaṃgrāmāya /
namo vikrāntagāmine / namaḥ samantāvabhāsavyūhaśriye / namo ratnapadmavikrāmiṇe / namo ratnapadmasupratiṣṭhitaśailendrarājāya tathāgatāyārhate samyaksaṃbuddhāya /

evaṃpramukhā yāvantaḥ daśadikṣu sarvalokadhātuṣu tathāgatāarhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti, te māṃ samanvāharantu buddhā bhagavantaḥ / yanmayā asyāṃ jātau anyāsu vā jātiṣu anavarāgre jātisaṃsāre saṃsaratā pāpakaṃ karma kṛtaṃ syātkāritaṃ vā kriyamāṇaṃ vā anumoditaṃ bhavet, staupikaṃ vā sāṃghikaṃ vā dravyamapahṛtaṃ syāt, hāritaṃ vā hriyamāṇaṃ vā anumoditaṃ bhavet / pancānantaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vā anumoditāni bhaveyuḥ / daśākuśalān karmapathān samādāya vartitaṃ syāt, pare vā samādāpitāḥ syurvartamānā vā anumoditā bhaveyuryena karmāvaraṇenāvṛto 'haṃ nirayaṃ vā gaccheyaṃ tiryagyoniṃ vā yamaviṣayaṃ vā gaccheyaṃ pratyantajanapadeṣu mleccheṣu vā pratyājāyeyaṃ dīrghāyuṣkeṣu deveṣūpapadyeyamindriyavikalatāṃ vādhigaccheyaṃmithyādṛṣṭiṃ vopagṛhṇīyāṃ buddhotpādaṃ vā virāgayeyam, tatsarvaṃkarmāvaraṇaṃ teṣāṃ buddhānāṃ bhagavatāṃ jñānabhūtānāṃ cakṣurbhūtānāṃ sākṣibhūtānāṃ pramāṇabhūtānāṃ jānatāṃ paśyatamagrataḥ pratideśayāmi, āviṣkaromi na praticchādayāmi, āyatyāṃ saṃvaramāpadye /

samanvāharantu māṃ te buddhā bhagavanto yanmayā asyāṃ jātāvanyāsu vā jātiṣvanavarāgre vā jātisaṃsāre saṃsaratā dānaṃ dattaṃ bhavedantaśastiryagyonigatāyāpyālopaḥ, śīlaṃ vā rakṣitaṃ bhaved yacca me brahmacaryavāsakuśalamūlam, yacca me sattvaparipākakuśalamūlam, yacca me bodhicittakuśalam, yacca me 'nuttarajñānakuśalamūlam, tatsarvamaikadhyaṃ piṇḍayitvā tulayitvā abhisaṃkṣipya anuttarāyāṃ samyaksaṃbodhau uttarottarayā (gurugurūṇā) pariṇāmanayā, yathā pariṇāmitamatītairbuddhairbhagavabhdiryathā pariṇāmayiṣyantyanāgatā buddhā bhagavantaḥ, yathā pariṇāmayanti etarhi daśasu dikṣu pratyutpannā buddhā bhagavantaḥ tathā hamapi pariṇāmayāmi /

sarva pāpaṃ pratideśayāmi / sarvaṃ puṇyamanumodayāmi / sarvān buddhānadhyeṣyāmi / bhavatu me jñānamanuttaram //

ye cābhyatītāstathapi ca ye anāgatā ye cāpi tiṣṭhanti narottamā jināḥ / anantavarṇān guṇasāgaropamānupaimi sarvān śaraṇaṃ kṛtāñjaliḥ //

// samāptam //

(āryatriskandhamahāyānasūtraṃ samāptam)