Samadhirajasutra
Based on the edition by P.L. Vaidya,
Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 34



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



REFERENCE SYSTEM (added):
SRS_n.n = Samadhirajasutra_parivarta.verse
(Vaidya n) = pagination of P.L. Vaidya's edition





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








sarvadharmasvabhāvasamatāvipañcita-Samādhirājasūtram |

1 Nidānaparivartaḥ |

evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ paripūrṇena bhikṣuniyutaśatasahasreṇa aśītyā ca bodhisattvaniyutaiḥ sārdham | sarvairakajātipratibaddhairabhijñābhijñātairdaśadiglokadhātusaṃnipatitairdhāraṇīsūtrāntagatiṃ gataiḥ sarvasattvadharmadānasaṃtoṣakairmahābhijñājñānodāhārakuśalaiḥ sarvapāramitāparamapāramitāprāptaiḥ sarvabodhisattvasamādhisamāpattivyavasthānajñānakuśalaiḥ sarvabuddhastutastobhitapraśastaiḥ sarvabuddhakṣetravyākramaṇakuśalaiḥ sarvamārasaṃtrāsanajñānakuśalaiḥ sarvadharmayathāvajjñānakuśalaiḥ sarvasattvendriyaparāparajñānakuśalaiḥ buddhasarvakarmapūjāsamādānaprajñānakuśalaiḥ sarvalokadharmānupaliptaiḥ kāyavākcittasamalaṃkṛtaiḥ mahāmaitrīmahākaruṇāsaṃnāhasaṃnaddhaiḥ mahāvīryāsaṃkhyeyakalpāparikṣīṇamānasaiḥ mahāsiṃhanādanādibhiḥ sarvaparapravādānabhibhūtaiḥ avaivartikamudrāmudritaiḥ sarvabuddhadharmābhiṣekaprāptaiḥ | tadyathā - meruṇā ca nāma bodhisattvena mahāsattvena | sumeruṇā ca | mahāmeruṇā ca | meruśikhariṃdhareṇa ca | merupradīparājena ca | merukūṭena ca | merudhvajena ca | merugajena ca | meruśikhare saṃghaṭṭanarājena ca | merusvareṇa ca | megharājena ca | dundubhisvareṇa ca | ratnapāṇinā ca | ratnākareṇa ca | ratnaketunā ca | ratnaśikhareṇa ca | ratnasaṃbhavena ca ratnaprabhāsena ca | ratnayaṣṭinā ca | ratnamudrāhastena ca | ratnavyūhena ca | ratnajālinā ca | ratnaprabheṇa ca | ratnadvīpeṇa ca | ratiṃkareṇa ca | dharmavyūhena ca | vyūharājena ca | lakṣaṇasamalaṃkṛtena ca | svaravyūhena ca | svaraviśuddhiprabheṇa ca | ratnakūṭena ca | ratnacūḍena ca | daśaśataraśmikṛtārciṣā jyoti rasena ca | candrabhānunā ca | sahacittotpādadharmacakrapravartinā ca | śubhakanakaviśuddhiprabheṇa ca | satatamabhayaṃdadānena ca nāma bodhisattvena mahāsattvena | ajitabodhisattvapūrvaṃgamaiśca sarvairbhadrakalpikairbodhisattvairmahāsattvaiḥ | mañjuśrīpūrvaṃgamaiśca ṣaṣṭibhiranupamacittaiḥ | bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ | caturmahārājapūrvaṃgamaiśca cāturmahārājakāyikairdevaputraiḥ | peyālam | yāvad brahmapūrvaṃgamaiśca brahmakāyikairdevaputraistadanyaiśca maheśākhyamaheśākhyairudārodārairdevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairbhagavān (Vaidya 2) satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyitaścatasṛṇāmapi parṣadāṃ sadevalokasya lokasya vandanīyaḥ pūjanīyo namaskaraṇīyaḥ | tatra khalu bhagavānanekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma ||

tena khalu punaḥ samayena tasminneva parṣatsaṃnipāte candraprabho nāma kumārabhūtaḥ saṃnipatito 'bhūt saṃniṣaṇṇaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo jātismaro labdhapratibhāno mahāyānasaṃprasthito mahākaruṇābhiyuktaḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṃsamuttarāsaṅgaṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśam, sacenme bhagavānavakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavān candraprabhaṃ kumārabhūtamāmantrayate sma - pṛccha tvaṃ kumārabhūta tathāgatamarhantaṃ samyaksaṃbuddhaṃ yad yadeva kāṅkṣasi | ahaṃ tasya tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi | sarvajño 'smi samyaksaṃbuddhaḥ kumāra sarvadarśī sarvadharmabalavaiśāradyavṛṣabhatāmanuprāpto 'nāvaraṇavimokṣajñānasamanvāgataḥ | nāsti kumāra tathāgatasya sarvadharmeṣvajñātaṃ vā adṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā asākṣātkṛtaṃ vā anabhisaṃbuddhaṃ vā anantāparyanteṣu lokadhātuṣu | nityakṛtaste kumāra avakāśo bhavatu tathāgataṃ praśnaparipṛcchanāya | ahaṃ te tasya tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi ||

atha khalu candraprabhaḥ kumārabhūtastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastasyāṃ velāyāṃ bhagavantaṃ gāthābhiradhyabhāṣata -

kathaṃ carantaḥ saṃbuddha lokanātha prabhaṃkara /
labhate 'cintiyaṃ jñānaṃ vyākuruṣva hitaṃkara // SRS_1.1 //
kathaṃ carantu narendra satyavādi naravṛṣabha naradevapūjanīya /
atuliyu varu labdhamagrayāṇaṃ giravara pṛṣṭa viyākuruṣva nātha // SRS_1.2 //
adhyāśayena pṛcchāmi śāṭhyaṃ mama na vidyate /
sākṣī na kaścidanyo me anyatra puruṣottamāt // SRS_1.3 //
vipula praṇidhi mahyamasti chandaścariya prajānasi mahya śākyasiṃha /
na ca ahaṃ vacanavittako bhaviṣye laghu pratipatti bhaṇāhi me narendra // SRS_1.4 //
(Vaidya 3)
katarāhārakā dharmā buddhayāne bahuṃkarāḥ /
vyākuruṣva mahāvīra sarvadharmāṇa pāraga // SRS_1.5 //
upakare dharma mama brūhi nātha yatha naru niṣevatu bhoti tīkṣṇaprajñaḥ |
apagatabhayabhairavo atrasto na ca parityāgu karoti śīlaskandhāt /
vyapagatamadarāgadoṣamohaścarati ca cārika sarvaśāntadoṣaḥ // SRS_1.6 //
kathaṃ na tyajate śīlaṃ kathaṃ dhyānaṃ na riñcati /
kathaṃ niṣevate 'raṇyaṃ kathaṃ prajñā pravartate // SRS_1.7 //
kathaṃ daśabalaśāsane udāre abhirati vindati śīla rakṣamāṇaḥ /
kathaṃ bhavati acchidru śīlaskandhaḥ kathaṃ ca tuleti svabhāvu saṃskṛtasya // SRS_1.8 //
kathaṃ kāyena vācā pariśuddho bhoti paṇḍitaḥ /
asaṃkliṣṭena cittena buddhajñānaṃ niṣevate // SRS_1.9 //
kathaṃ bhavati viśuddhakāyakarmā kathaṃ ca vivarjita bhonti vācadoṣāḥ /
kathaṃ bhavati asaṃkliṣṭacittaḥ puruṣavara mama pṛṣṭa vyākuruṣva // SRS_1.10 //

atha khalu bhagavāṃścandraprabhaṃ kumārabhūtametadavocat - ekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattva etān guṇān pratilabhate, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | katamenaikadharmeṇa? iha kumāra bodhisattvo mahāsattvaḥ sarvasattveṣu samacitto bhavati hitacitto 'pratihatacitto 'viṣamacittaḥ | anena kumāra ekadharmeṇa samanvāgato bodhisattvo mahāsattva etān guṇān pratilabhate kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate ||

atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhaṃ kumārabhūtaṃ gāthābhiradhyabhāṣata - (Vaidya 4)

ekadharmaṃ samādāya bodhisattvo ya vartate /
etān guṇān sa labhate kṣipraṃ bodhiṃ ca budhyate // SRS_1.11 //
na ca kaści pratihanyate 'sya cittam apratihatacittu yo bhoti bodhisattvaḥ /
na ca khilu janayati na pradoṣaṃ labhati yathā parikīrtitān viśeṣān // SRS_1.12 //
samaṃ cittaṃ niṣevitvā vipāko darśitaḥ samaḥ /
samāḥ pādatalā bhonti samaścācāragocaraḥ // SRS_1.13 //
samamaviṣamacittu bhāvayitvā apagatadoṣakhilaḥ prahīṇakāṅkṣaḥ /
caraṇavaratalāḥ samāsya bhonti paramaprabhāsvara śuddhadarśanīyaḥ // SRS_1.14 //
daśadiśita viroci bodhisattvaḥ sphurati śirīya prabhāya buddhakṣetram /
yada bhavati sa labdhu śāntabhūmi tada bahusattva sthapeti buddhajñāne // SRS_1.15 //

tatra kumāra sarvasattveṣu samacitto bodhisattvo mahāsattvo hitacitto 'pratihatacitto 'viṣamacittaṃ imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ nāma samādhiṃ pratilabhate | katamaśca sa kumāra sarvadharmasvabhāvasamatāvipañcitaṃ nāma samādhiḥ pratilabhate | katamaśca sa kumāra sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ? yaduta kāyasaṃvaraḥ | vāksaṃvaraḥ | manaḥsaṃvaraḥ | karmapariśuddhiḥ | ālambanasamatikramaḥ | skandhaparijñā | dhātusamatā | āyatanāpakarṣaḥ | tṛṣṇāprahāṇam | anutpādasākṣātkriyāvatāraḥ | hetudīpanā | karmaphalāvipraṇāśaḥ | dharmadarśanam | mārgabhāvanā | tathāgatasamavadhānam | tīkṣṇaprajñatā | satyānupraveśaḥ | dharmajñānam | pratisaṃvidavatārajñānam | akṣarapadaprabhedajñānam | vastūnāṃ samatikramaḥ | ghoṣaparijñā | prāmodyapratilābhaḥ | dharmaprītyanubhavanatā | ārjavatā | mārdavatā | ṛjukatā | akuṭilatā vigatabhṛkuṭitā | suratatā | suśīlatā | sākhilyam | mādhuryam | smitamukhatā | pūrvābhilāpitā | ehīti svāgatavāditā | anālasyam | gurugauravatā | guruśuśrūṣā | upapattisaṃtuṣṭiḥ | śukladharmātṛptatā | ājīvaviśuddhiḥ | araṇyavāsānutsargaḥ | bhūmivyavasthānajñānam | smṛteravipraṇāśaḥ | skandhakauśalyam | dhātukauśalyam | āyatanakauśalyam | abhijñāsākṣātkriyāvatāraḥ | kleśāpakarṣaṇam | vāsanānusaṃghisamuddhātaḥ | jñānaviśeṣagāmitā | bhāvanāniṣyandaḥ | āpattivyutthānakauśalyam | paryutthānaviṣkambhaṇam | anuśayaprahāṇam | (Vaidya 5) bhavasamatikramaḥ | jātismaratā | niṣkāṅkṣatā | karmavipāke dharmacittatā | śrutaparyeṣṭijñānatīkṣṇatā | jñānatṛṣṇā | jñānānubodhaḥ | ājāneyabhūmiḥ | śailopamacittatā | akampyatā | acalatā | avinivartanīyabhūmivyavasthānajñānam | kuśaladharmaniṣyandaḥ | pāpadharmajugupsanatā | asamudācāratā kleśānām | śikṣāyā aparityāgaḥ | samādhivyavasthānam | āśayajñānam | sattveṣūpapattiviśeṣajñānam | samatājñānam | vacanapratisaṃdhijñānam | gṛhāvāsaparityāgaḥ | traidhātuke 'nabhiratiḥ | anavalīnacittatā | dharmeṣvanabhiniveśaḥ | saddharmaparigrahaḥ | dharmaguptiḥ | karmavipākapratyayanatā | vinayakauśalyam | adhikaraṇavyupaśamaḥ | avigrahaḥ | avivādaḥ | kṣāntibhūmiḥ | kṣāntisamādānam | gatisamatā | dharmapravicayakauśalyam | pravrajyācittam | dharmaviniścayakauśalyam | dharmapadaprabhedajñānam | dharmapadābhinirhārakauśalyam | arthānarthasaṃbhedapadanirhārakauśalyajñānam | pūrvāntajñānam | aparāntajñānam | pratyutpannajñānam | tryadhvasamatājñānam | trimaṇḍalapariśuddhijñānam | kāyāvasthānajñānam | cittāvasthānajñānam | īryāpatharakṣaṇam | īryāpathavikopanam | īryāpathavikalpanam | īryāpathaprāsādikatā | arthānarthakauśalyajñānam | yuktabhāṇitā | lokajñatā | muktatyāgitā | pratatapāṇitā | anavagṛhītacittatā | hrīvyapatrapitā | akuśalacittajugupsanatā | dhūtaguṇānutsargaḥ | cāritrasamādānam | priyasamudācāratā | gurūṇāṃ pratyutthānāsanapradānatā | mānanigrahaḥ | cittasaṃpragrahaḥ | cittasamutpādajñānam | arthaprativedhajñānam | jñānaprativedhajñānam | jñānānubodhaḥ | ajñānavigamaḥ | cittapraveśajñānam | cittasvabhāvānubodhajñānam | āhāranirhārakauśalyajñānam | sarvarutajñānam | niruktivyavasthānajñānam | arthaviniścayajñānam | anarthavivarjanam | satpuruṣasamavadhānam | satpuruṣasaṃsevanatā | kāpuruṣavivarjanam | dhyānānāṃ niṣpādanam, tatra cānāsvādanam | abhijñāvikurvaṇam | nāmasaṃketaprajñaptisvabhāvāvatārajñānam | prajñaptisamuddhātaḥ | saṃskāreṣu nirvedaḥ | satkāreṣvanabhilāṣaḥ | asatkāreṣūpekṣā | lābhe 'narthikatā | alābhe 'navalīnatā | yaśasyanabhilāṣaḥ | ayaśasyapratighaḥ | praśaṃsāyāmanunayaḥ | nindāyāmaviṣādaḥ | sukhe 'nabhiṣvaṅgaḥ | duḥkhe 'vaimukhyam | saṃskārāṇāmanādānatā | bhūtavarṇe 'saṅgaḥ | abhūtavarṇe 'dhivāsanatā | gṛhasthapravrajitairasaṃstavaḥ | agocaravivarjanam | gocarapracāraḥ | ācārasaṃpat | anācāravivarjanatā | kulānāmadūṣaṇatā | śāsanasyārakṣaṇatā | alpabhāṣaṇatā | mitabhāṣaṇatā | prativacanakauśalyam | pratyarthikanigrahaḥ | kālapratikramaṇatā | akālavivarjanatā | pṛthagjaneṣvaviśvāsaḥ | duḥkhitānāmaparibhavanatā, tebhyaśca dhanapradānam | daridrāṇāmanavasādanatā | duḥśīleṣvanukampā | hitavastutā | kṛpābuddhitā | dharmeṇānugrahaḥ | āmiṣaparityāgaḥ | asaṃcayasthāpitā | (Vaidya 6) śīlapraśaṃsanatā | dauḥśīlyakutsanatā | śīlavatāmaśāṭhyasevanatā | sarvasvaparityāgitā | adhyāśayanimantraṇatā | yathoktakāritā | abhīkṣṇaprayogitā | satkṛtya prītyanubhavanatā | dṛṣṭāntajñānam | pūrvayogakauśalyam | kuśalamūlapūrvaṃgamatā | upāyakauśalyam | nimittaprahāṇam | saṃjñāvivartaḥ | vastūnāṃ parijñā | sūtrāntābhinirhāraḥ | vinayakauśalyam | satyaviniścayaḥ | vimuktisākṣātkriyāvatāraḥ | ekāṃśavacanapravyāhāratā | yathāvajjñānadarśanānutsarjanam | niṣkāṅkṣavacanatā | śūnyatāyā āsevanatā | animittaniṣevaṇatā | apraṇihitasvabhāvopalakṣaṇatā | vaiśāradyapratilambhaḥ | jñānenāvabhāsaḥ | śīladṛḍhatā | samāpattyavatāraḥ | prajñāpratilambhaḥ | ekārāmatā | ātmajñatā | alpajñānatā | saṃtuḥṭiḥ | cittasyānāvilatā | dṛḥṭikṛtavivarjanatā | dhāraṇīpratilambhaḥ | jñānāvatāraḥ | sthānāsthānaprasthānapratipattijñānam | hetuyuktinayadvāram | kāraṇam | mārgaḥ | pratipattiḥ | saṃdeśaḥ | avavādaḥ | anuśāsanī | caryā | ānulomikī kḥāntiḥ | kḥāntibhūmiḥ | akḥāntivigamaḥ | jñānabhūmiḥ | ajñānaprahāṇam | jñānapratiḥṭhānam | yogācārabhūmiḥ | bodhisattvagocaraḥ | satpuruḥasevanā | asatpuruḥavivarjanā | sarvadharmasvabhāvānubodhaprativedhajñānam | tathāgatenākhyātā buddhabhūmiḥ | paṇḍitairanumoditā | bālaiḥ pratikḥiptā | durvijñeyā śrāvakaiḥ | ājñātā pratyekabuddhaiḥ | abhūmistīrthikānām | bodhisattvaiḥ | parigṛhītā | daśabalairanubaddhā | devaiḥ pūjanīyā | brahmaṇā vandanīyā | śakrairadhigamanīyā | nāgairnamaskaraṇīyā | yakḥairanumodanīyā | kinnaraiḥ stotavyā | mahoragaiḥ praśaṃsanīyā | bodhisattvairbhāvanīyā | paṇḍitaiḥ paryavāptavyā | dhanamanuttaram | dānaṃ nirāmiḥam | bhaiḥajyaṃ glānānām | moditā śāntacittānām | kośo jñānasya | akḥayaḥ pratibhānasya | nayaḥ sūtrāntānām | vigamaḥ kośasya | viḥayaḥ śūrāṇām | parijñā traidhātukasya | kolaḥ pāragāminām | nauroghamadhyagatānām | kīrtiryaśaskāmānām | varṇo buddhānām | praśaṃsā tathāgatānām | stavo daśabalānām | guṇo bodhisattvānām | upekḥā kāruṇikānām | maitrī doḥaṃ śamayitukāmānām | muditā praśāntacāriṇām | āśvāso mahāyānikānām | pratipattiḥ siṃhanādanādinām | mārgo buddhajñānasya | mokḥaḥ sarvasattvānām | mudrā sarvadharmāṇām | āhārikā sarvajñānasya | udyānaṃ sarvabodhisattvānām | vitrāsanaṃ mārasenāyāḥ | vidyā kḥemagāminām | arthaḥ siddhārthānām | paritrāṇamamitramadhyagatānām | pratyarthikanigrahaḥ saha dharmeṇa | satyākaro vaiśāradyānām | bhūte paryeḥṭirbālānām | pūrvanimittamaḥṭādaśānāmāveṇikānāṃ buddhadharmāṇām | alaṃkāro dharmakāyasya | niḥyandaścaryāyāḥ | ābharaṇaṃ buddhaputrāṇām | ratirmokḥakāmānām | prītirjyeḥṭhaputrāṇām | paripūrirbuddhajñānasya | abhūmiḥ sarvaśrāvakapratyekabuddhānām | viśuddhiścittasya | pariśuddhiḥ kāyasya | pariniḥpattirvimokḥamukhānām | asaṃkleśo buddhajñānasya | anāgamo rāgasya (Vaidya 7) | vigamo dveḥasya | abhūmirmohasya | āgamo jñānasya | utpādo vidyāyāḥ | prahāṇamavidyāyāḥ | tṛptirvimuktisārāṇām | tuḥṭiḥ samādhisārāṇām | cakḥurdraḥṭukāmānām | abhijñā vikurvitukāmānām | ṛddhirabhinirhartukāmānām | dhāraṇī śrutārthikānām | smṛterasaṃpramoḥaḥ | adhiḥṭhānaṃ buddhānām | upāyakauśalyaṃ nāyakānām | sūkḥmaṃ durvijñeyamanabhiyuktānām | ajñeyamamuktaiḥ | vivartākḥarāṇāṃ durvijñeyaṃ ghoḥeṇa | ājñātaṃ vijñaiḥ | jñātaṃ sūrataiḥ | pratividdhamalpecchaiḥ | udgṛhītamārabdhavīryaiḥ | dhṛtaṃ smṛtimadbhiḥ | kḥayo duḥkhasya | anutpādaḥ sarvadharmāṇām | ekanayanirdeśaḥ sarvabhavagatyupapattyāyatanānām | ayaṃ sa kumāra ucyate sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ||

asmin khalu punaḥ sarvadharmaparyāye samādhinirdeśe bhagavatā bhāṣyamāṇe aśīternayutānāṃ devamānuṣikāyāḥ prajāyāḥ pūrvaparikarmakṛtāyā anutpattikeṣu dharmeṣu kṣānteḥ pratilambho 'bhūt | ṣaṇṇavateśca nayutānāmānulomikāyāḥ kṣānteḥ pratilambho 'bhūt | triṇavaternayutānāṃ ghoṣānugāyāḥ kṣānteḥ pratilambho 'bhūt | paripūrṇasya bhikṣuśatasahasrasya anupādāyāsravebhyaścittāni vimuktāni | ṣaṣṭeśca prāṇiśatasahasrāṇāṃ devamānuṣikāyāḥ prajāyā virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham | aśīteśca bhikṣusahasrāṇāmanupādāyāsravebhyaścitāni vimuktāni | pañcabhiścopāsakaśatairanāgāmiphalaṃ prāptam | ṣaṣṭyā copāsikāśataiḥ sakṛdāgāmiphalaṃ prāptam | ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ kampitaḥ prakampitaḥ saṃprakampitaḥ | calitaḥ pracalitaḥ saṃpracalitaḥ | vedhitaḥ pravedhitaḥ saṃpravedhitaḥ | kṣubhitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ | raṇitaḥ praraṇitaḥ saṃpraraṇitaḥ | garjitaḥ pragarjitaḥ saṃpragarjitaḥ | pūrvā digavanamati paścimā digunnamati | paścimā digavanamati pūrvā digunnamati | uttarā digavanamati dakṣiṇā digunnamati | dakṣiṇā digavanamati uttarā digunnamati | antādavanamati madhyādunnamati | antādunnamati madhyādavanamati | aprameyasya cāvabhāsasya loke prādurbhāvo 'bhūt | sarvaśca lokadhātuḥ sadevakaśca samārakaḥ sabrahmakaḥ saśramaṇabrāhmaṇikāḥ prajāstenāvabhāsenāvabhāsitāḥ sphuṭā abhūvan | imau ca candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmaheśākhyau na bhāsato na tapato na virocataḥ | yā api lokāntarikā andhakāratamisrāḥ, tā api tenāvabhāsena sphuṭā abhūvan | ye 'pi tāsūpapannāḥ sattvāḥ, te 'pyanyonyaṃ saṃjānate sma | evaṃ cāhuḥ - anyo 'pi kila bho ayaṃ sattva ihopapannaḥ | yāvadavīcermahānarakāditi ||

iti śrīsamādhirāje nidānaparivarto nāma prathamaḥ ||


(Vaidya 8)
2 Śālendrarājapūrvayogaparivarto dvitīyaḥ |

atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhasya kumārabhūtasya etadeva pūrvayogaparivartaṃ bhūyasyā mātrayā gāthābhigītena vistareṇa saṃprakāśayati sma -

smarati daśabalāna ṣaṣṭikoṭī purimabhave nivasiṃsu gṛdhrakūṭe /
puri mama caramāṇu bodhicaryāmima varaśānta samādhi deśayiṃsu // SRS_2.1 //
teṣāṃ paścimako āsīllokanāthaḥ prabhaṃkaraḥ /
śālendrarāja nāmena sa mayā paripṛcchitaḥ // SRS_2.2 //
ahaṃ ca kṣatriyo āsaṃ rājaśreṣṭho mahīpatiḥ /
maṃma co śata putrāṇāṃ pañcābhūvannanūnakāḥ // SRS_2.3 //
koṭīmayā vihāraṇāṃ tasya buddhasya kāritā /
candanasya viśiṣṭasya kecidratnamayā abhūta // SRS_2.4 //
priyo manāpaśca bahujanasya bhīṣmottaro nāma abhūṣi rājā /
akārṣi buddhasya viśiṣṭapūjā aṣṭādaśavarṣasahasrakoṭyaḥ // SRS_2.5 //
jinasya tasya dvipadottamasya śālendrarājasya vināyakasya /
ṣaṭūsaptativarṣasahasrakoṭiyo āyustadā āsi aninditasya // SRS_2.6 //
niyutāntaśītisahasra śrāvakāṇāṃ traividya ṣaḍabhijña jitendriyāṇām /
kṣīṇāsravāṇāntimadehadhāriṇāṃ saṃghastadā āsi narottamasya // SRS_2.7 //
(Vaidya 9)
bahuprakārā mayi tasya pūjā kṛtā jinasya dvipadottamasya /
arthāya lokasya sadevakasya imaṃ samādhiṃ pratikāṅtā sadā // SRS_2.8 //
saputradāreṇa mi pravrajitvā śālendrarājasya jinasya antike /
caturdaśavarṣasahasrakoṭiyo ayaṃ samādhiḥ paripṛcchito mayā // SRS_2.9 //
aśīti gāthā niyutā sahasrāṇyanye ca koṭīśata bimbarāṇām /
tasyodgṛhītaḥ sugatasya antikāditaḥ samādheḥ parivarta eṣaḥ // SRS_2.10 //
hastā śirā bhārya tathaiva putrā ratnaṃ prabhūtaṃ tatha khādyabhojyam /
na kiṃci dravyaṃ mi na tyaktapūrvam ima samādhiṃ pratikāṅkṣatā varam // SRS_2.11 //
smarāmi buddhāna sahasrakoṭiyo taduttare yattika gaṅgavālukāḥ /
yehi sthihitvā iha gṛdhrakūṭe ayaṃ samādhirvaru śānta deśitaḥ // SRS_2.12 //
sarve ca śākyarṣabhanāmagheyāḥ sarveṣu co rāhula nāma putrāḥ /
ānandanāmā paricārakāśca kapilāhvayāḥ pravrajitāśca sarve // SRS_2.13 //
agreyugaṃ kolitaśāriputrā samanāma sarve ca abhūṣi tāyinaḥ /
samanāmikā co tada lokadhātuḥ sarve 'pi cotpanna kaṣāyakāle // SRS_2.14 //
(Vaidya 10)
sarve mayā satkṛta te narendrā imāṃ carantena mi bodhicārikām /
yāvanti co kāci jināna pūjā sarvā kṛtā etu samādhimeṣatā // SRS_2.15 //
pratipattiya eṣa samādhi labhyate bahuprakārā pratipattiruktā /
guṇeṣu sarveṣu pratiṣṭhitasya na durlabhastasya samādhireṣaḥ // SRS_2.16 //
raseṣvagṛdhrasya alolupasya kuleṣvasaktasya anīrṣukasya /
matrīvihārasya amatsarasya na durlabhastasya samādhireṣaḥ // SRS_2.17 //
satkāralābheṣu anarthikasya ājīvaśuddhasya akiṃcanasya /
viśuddhaśīlasya viśāradasya na durlabhastasya samādhireṣaḥ // SRS_2.18 //
ārabdhavīryasya atandritasya raṇyādhimuktasya dhute sthitasya /
nairātmyakṣāntīya pratiṣṭhitasya na durlabhastasya samādhireṣaḥ // SRS_2.19 //
sudāntacittasya anuddhatasya īryāya caryāya pratiṣṭhitasya /
tyāgādhimuktasya amatsarasya na durlabhastasya samādhireṣaḥ // SRS_2.20 //
anuvyañjanalakṣaṇā buddhadharmā ye 'ṣṭādaśā kīrtita nāyakena /
balāviśāradya na tasya durlabhā dhāreti yaḥ śāntamimaṃ samādhim // SRS_2.21 //
(Vaidya 11)
buddhena ye cakṣuṣa dṛṣṭa sattvāsta ekakālasmi bhaveyu buddhāḥ /
teṣaika ekasya bhaveyurāyuḥ acintiyākalpasahasrakoṭiyaḥ // SRS_2.22 //
teṣaika ekasya śiro bhaveyuḥ sarvu samudreṣu yathaiva vālukāḥ /
yāvanti te sarva śiro bhaveyuḥ śire śire jihva bhaveyu tāttikāḥ // SRS_2.23 //
te tasya sarve bhaṇi ānuśaṃsā yo gātha dhāreyya itaḥ samādhitaḥ /
na kiṃcimātraṃ parikīrtitaṃ bhavet kiṃ vā punaryo hi śikṣitva dhāraye // SRS_2.24 //
dhūtān samādāya guṇāṃśca vartate spṛhenti devāsurayakṣaguhyakāḥ /
rājāna bhonti anuyātru tasya dhāreti yaḥ śānta samādhi durlabham // SRS_2.25 //
parigṛhīto bhavati jinebhirdevāśca nāgāḥ sada ānuyātrāḥ /
pratyarthikāstasya śriya no sahanti dhāreti yaḥ śānta samādhi durlabham // SRS_2.26 //
anantu tasya pratibhānu bhoti ananta sūtrāntasahasra bhāṣate /
na tasya viṣṭhā nu kadāci bhoti dhāreti yaḥ śāntamimaṃ samādhim // SRS_2.27 //
drakṣyanti buddhamamitābhu nāyakaṃ sukhāvatīṃ cāpyatha lokadhātum /
ye paścime kāli mahābhayānake samādhi śrutvā imu dhārayeyuḥ // SRS_2.28 //
(Vaidya 12)
prakāśayitvā imu ānuśaṃsā adhyeṣate śāstu svayaṃ svayaṃbhūḥ /
parinirvṛtasya mama paścikāle samādhi dhāretha imaṃ viśuddham // SRS_2.29 //
ye keci buddhā daśasu diśāsu atītakāle 'pi ca pratyutpannāḥ /
sarve jinā atra samādhiśikṣitā budhyanti bodhiṃ virajāmasaṃskṛtām // SRS_2.30 //

iti śrīsamādhirāje śālendrarāja(pūrvayoga)parivarto nāma dvitīyaḥ ||


(Vaidya 13)
3 Bhūtaguṇavarṇaprakāśanaparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhiṃ kumāra yo bodhisattvo mahāsattva ākāṅkṣati tathāgatasyārhataḥ samyaksaṃbuddhasya bhūtaṃ buddhaguṇavarṇaṃ saṃprakāśayituṃ no cārthato vā vyañjanato vā paryādānaṃ gantuṃ sarvaṃ ca me vacanaṃ buddhaparigṛhītaṃ niścaritumiti, tena kumāra bodhisattvena mahāsattvena sarvasattvānāmarthāya ayaṃ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṃprakāśayitavyaḥ | katame ca te kumāra tathāgatasya bhūtā buddhaguṇāḥ? iha kumāra bodhisattvo mahāsattvo 'raṇyagato vā vṛkṣamūlagato vā abhyavakāśagato vā śūnyāgāramadhyagato vā evaṃ pratisaṃśikṣate - evaṃ sa bhagavāṃstathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | niṣyandaḥ sa tathāgataḥ puṇyānām | avipraṇāśaḥ kuśalamūlānām | alaṃkṛtaḥ kṣāntyā | āgamaḥ puṇyanidhānānām | citrito 'nuvyañjanaiḥ | kusumito lakṣaṇaiḥ | pratirūpo gocareṇa | apratikūlo darśanena | abhiratiḥ śraddhādhimuktānām | anabhibhūtaḥ prajñayā | anavamardanīyo balaiḥ | śāstā sarvasattvānām | pitā bodhisattvānām | rājā āryapudgalānām | sārthavāha ādikarmikāṇām | aprameyo jñānena | anantaḥ pratibhānena | viśuddhaḥsvareṇa | āsvādanīyo ghoṣeṇa | asecanako rūpeṇa | apratisamaḥ kāyena | aliptaḥ kāmaiḥ | anupalipto rūpaiḥ | asaṃsṛṣṭa ārūpyaiḥ | vimukto duḥkhebhyaḥ | vipramuktaḥ skandhebhyaḥ | visaṃyukto dhātubhiḥ | saṃvṛta āyatanaiḥ | praticchanno granthaiḥ | vimuktaḥ paridāhaiḥ | parimuktastṛṣṇāyāḥ | oghāduttīrṇaḥ | paripūrṇo jñānena | pratiṣṭhito 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ jñāne | apratiṣṭhito nirvḥṇe | sthito bhūtakoṭyḥm | sthitaḥ sarvasattvollokanīyḥyḥṃ bhūmau | ime te kumḥra tathḥgatasya bhūtḥ buddhaguṇḥḥ | ebhirbuddhaguṇavarṇaiḥ samanvḥgato bodhisattvo mahḥsattva imaṃ samḥdhimḥgamya anḥcchedyena pratibhḥnena tathḥgatasyḥhataḥ samyaksaṃbuddhasya bhūtaṃ buddhaguṇavarṇaṃ saṃprakḥśayan no cḥrthato no vyañjanataśca paryḥdḥnaṃ gacchati | sarvaṃ cḥsya vacanaṃ buddhaparigṛhītaṃ niścarati ||

atha bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

na sukaru jinavarṇa sarvi vaktuṃ bahumapi kalpasahasra bhāṣamāṇaiḥ /
(Vaidya 14)
tatha guṇa samudānitā jinebhiḥ imu varu śānta samādhimeṣamāṇaiḥ // SRS_3.1 //
paramasu-abhirūpadarśanīyāḥ kanya alaṃkṛtagātra premaṇīyāḥ /
datta puri adīnamānasena imu varu śānta samādhimeṣatā me // SRS_3.2 //
tatha mayi dhanadhānyadāsidāsā tatha maṇimuktisuvarṇarūpyakaṃ ca /
tyakta mayi adīnamānasena imu varu śānta samādhimeṣatā me // SRS_3.3 //
maṇiratanavicitramuktahārā rucira pu vasana śaṅkhasuvarṇasūtrā /
tyakta mayi purā vināyakeṣu imu varu śānta samādhimeṣatā me // SRS_3.4 //
aparimita ananta kalpakoṭyaḥ paramasugandhika vārṣikāśca /
tyakta mayi jināna cetiyeṣu paramaniruttaru cittu saṃjanitvā // SRS_3.5 //
tathariva mayi dattu dharmadānaṃ parṣagatena janitva citrikāram /
na ca mama samutpanna jātu cittaṃ siya mama jñātru daditva dharmadānam // SRS_3.6 //
eta guṇa samudānituṃ mi pūrvā vana varu sevita nityamalpaśabdam /
kṛpabahulu bhavāmi nityakālaṃ sada mama cittu labheya buddhajñānam // SRS_3.7 //
na ca mama kvacidāgraho abhūṣi priyataravastuna ātmano 'pi bhoktum /
(Vaidya 15)
dadami ahu prabhūta deyadharmaṃ sada mama cittu labheya buddhajñānam // SRS_3.8 //
akhilamadhurasaṃvibhāgaśīlaḥ smitavadanaḥ śrutidhāri snigdhaghoṣaḥ /
sumadhuravacanaḥ priyo bahūnāṃ jana mama sarvi atṛpta darśanena // SRS_3.9 //
kṣaṇamapi ca na matsarī bhavāmi bhavaniyutena na jātu īrṣyamāsīt /
sada ahu paritṛpta piṇḍapāte sakala nimantraṇa varjitānyaśeṣā // SRS_3.10 //
bahuśruta śrutadhāri ye bhavanti gātha ito dharaye catuṣpadāṃ pi /
te mayi sada satkṛtā abhūvan parama niruttara prema saṃjanitvā // SRS_3.11 //
bahuvidhamananta dānu dattaṃ tathapi ca rakṣitu śīlu dīrgharātram /
pūja bahu kṛtā vināyakeṣu imu varu śānta samādhimeṣatā me // SRS_3.12 //
pṛthu vividha ananta lokadhātūn maṇiratanaiḥ paripūrya dānu dadyāt /
itu dharayi samādhitaśca gāthām imu tatpuṇya viśiṣyate udāram // SRS_3.13 //
yāvat pṛthu kecidasti puṣpā tathariva gandha manoramā udārāḥ /
tehi jinu maheyya puṇyakāmā bahumapi kalpa ananta aprameyān // SRS_3.14 //
yāvat pṛthu kecidasti vādyā tatha bahu bhojana annapānavastrāḥ /
tehi jinu maheyya puṇyakāmā bahumapi kalpa ananta aprameyān // SRS_3.15 //
(Vaidya 16)
yaśca naru janitva bodhicittam ahu jinu bheṣyu svayaṃbhu dharmarājaḥ /
gāthamimu dhare samāhitaikāṃ tato viśiṣyate puṇyamudāram // SRS_3.16 //
yāvata pṛthu gaṅgavālikāḥ syustāvata kalpa bhaṇeya ānuśaṃsā /
na ca parikṣaya śakyu kīrtyamāne bahutara puṇyasamādhi dhārayitvā // SRS_3.17 //

tasmāttarhi kumāra bodhisattven mahāsattvena udgrahītavyo dhārayitavyo vācayitavyaḥ paryavāptavyaḥ | udgṛhya dhārayitvā vācayitvā paryavāpya araṇābhāvanāyogamanuyuktena ca bhavitavyam | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | atha khalu bhagavāstasyāṃ velāyāmimā gāthā abhāṣata -

tasmācchrutveti buddhānāmānuśaṃsān subhadrakān /
kṣipramuddiśathā etaṃ samādhiṃ buddhavarṇitam // SRS_3.18 //
trisaptatibuddhakoṭyaḥ pūrvajātiṣu satkṛtāḥ /
sarvehi tehi buddhehi idaṃ sūtraṃ prakāśitam // SRS_3.19 //
mahākaruṇajetāramidaṃ sūtraṃ nirucyate /
bāhuśrutyasmi śikṣitvā buddhadharmā na durlabhāḥ // SRS_3.20 //
bheṣyanti paścime kāle nirvṛte lokanāyake /
bahu asaṃyatā bhikṣu bāhuśrutye anarthikāḥ // SRS_3.21 //
śīlasya varṇaṃ vakṣyanti śīlena ca anarthikāḥ /
samādhivarṇaṃ vakṣyanti samādhiya anarthikāḥ // SRS_3.22 //
prajñāya varṇaṃ vakṣyanti prajñāya ca anarthikāḥ /
vimuktyā bahu bhāṣante vimuktyā ca anarthikāḥ // SRS_3.23 //
candanasya yathā kaścid bhāṣate puruṣo guṇān /
īdṛśaṃ candanaṃ nāma gandhajātaṃ manoramam // SRS_3.24 //
athānyaḥ puruṣaḥ kaścidevaṃ pṛccheta taṃ naram /
gṛhīta candanaṃ kiṃcid yasya vaṇa prabhāṣase // SRS_3.25 //
(Vaidya 17)
sa naraṃ taṃ pratibrūyād gandhavarṇaṃ bravīmyaham /
jīvikāṃ yena kalpemi taṃ ca gandhaṃ na vedmyaham // SRS_3.26 //
evaṃ yoge 'pyayuktānāṃ śīlavarṇena jīvikā /
paścime bheṣyate kāle śīlaṃ caiṣāṃ na bheṣyate // SRS_3.27 //
evaṃ yoge 'pyayuktānāṃ samādhivarṇena jīvikā /
paścime bheṣyate kāle samādhiścaiṣāṃ na bheṣyate // SRS_3.28 //
evaṃ yoge 'pyayuktānāṃ prajñāvarṇana jīvikā /
bheṣyate paścime kāle prajñā caiṣāṃ na bheṣyate // SRS_3.29 //
evaṃ yoge 'pyayuktānāṃ vimuktivarṇena jīvikā /
bheṣyate paścime kāle vimuktiścaiṣāṃ na bheṣyate // SRS_3.30 //
yatha puruṣu daridru kaścideva sace paribhūtu bhavenmahājanasya /
sa ca labhati nidhānu paścakāle dhanapati bhūtva janāna satkareyyā // SRS_3.31 //
evamimu na samādhi yāva labdho na ca bahumato bhavatīha bodhisattvaḥ /
marumanujakumbhāṇḍarākṣasā no yatha puruṣu daridru arthahīnaḥ // SRS_3.32 //
yada punariya labdha bhoti bhūmī atuliyu dharmanidhānu paṇḍitena /
maru manuja spṛhaṃ janenti tatra sa ca dhanu deti niruttaraṃ prajānām // SRS_3.33 //
tasma imi śruṇitva ānuśaṃsāṃ paramapraṇītayaḥ kīrtitā jinena /
sarva jahiya jñātralābhasaukhyamimu varamuddiśathā samādhi śāntam // SRS_3.34 //
ye keci buddhā diśatā sunirvṛtā anāgatā ye 'pi ca pratyutpannāḥ /
sarve ca śikṣitva iha samādhau bodhiṃ vibuddhā atulāmacintiyām // SRS_3.35 //
(Vaidya 18)
candraprabhaḥ kumāru hṛṣṭacittaḥ puratu jinasya sthihitva vāca bhāṣī /
ahu puruṣavarasya nirvṛtasya sukisari kāli idaṃ dhariṣye sūtram // SRS_3.36 //
kāya ahu tyajitva jīvitaṃ ca tathapi ca saukhya yadasti loke /
tatra ahu mahābhaye 'pi kāle imu varu śānta samādhi dhārayiṣye // SRS_3.37 //
mahakaruṇa janitva sattvakāye sudukhita sattva anātha prāpta dṛṣṭvā /
teṣvahamupasaṃharitva maitrīmimu vara śānta samādhi deśayiṣye // SRS_3.38 //
pañcaśata anūna tasmin kāle ya utthita tatra samādhidhārakāṇām /
pūrvaṃgama kumāra teṣa āsīdiha varasūtraparigrahe udāre // SRS_3.39 //

iti śrīsamādhirāje bhūtaguṇavarṇaprakāśanaparivarto nāma tṛtīyaḥ ||


(Vaidya 19)
4 Buddhānusmṛtiparivartaḥ |

atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat - samādhiḥ samādhiriti bhagavannucyate | katamasyaitaddharmasyādhivacanaṃ samādhiriti? evamukte bhagavāṃścandraprabhaṃ kumārabhūtametadavocat - samādhiḥ samādhiriti kumāra ucyate yaduta cittanidhyāptiḥ | anupapattiḥ | apratisaṃdhiḥ | pratisaṃdhijñānam | apahṛtabhāratā | tathāgatajñānam | buddhavṛṣabhitā | rāgacikitsā | doṣavyupaśamaḥ | mohasya prahāṇam | yuktayogitā | ayuktavivarjanatā | akuśaladharmacchandaḥ | saṃsārānmokṣakāmatā | adhyāśayapratipattiḥ | jāgarikāyā āsevanam | prahāṇasyānutsargaḥ | ārakṣā śukladharmāṇām | upapattiṣvaviśvāsaḥ | anabhisaṃskāraḥ | karmaṇāmādhyātmikānāmāyatanānāmamanasikāraḥ | bāhyānāmāyatanānāmasamudācāraḥ | ātmano 'nutkarṣaṇam | pareṣāmapaṃsanatā | kuśaleṣvanadhyavasānam | pṛthagjaneṣvaviśvāsaḥ | śīlasya niṣyandaḥ | durāsadatā | mahaujaskatā | ātmajñānam | acapalatā | īryāpathasaṃpadavasthānam | avyāpādaḥ | apāruṣyam | pareṣvanutpīḍā | mitrāṇāmanurakṣaṇā | guhyamantrāṇāmārakṣaṇā | avihiṃsā | śīlavatāmanutpīḍanā | ślakṣṇavacanatā | sarvatraidhātuke aniḥśritatā | sarvadharmeṣu śūnyatā | ānulomikī kṣāntiḥ | sarvajñajñāne tīvracchandatā samādhiḥ samādhiriti kumāra ucyate | yā eveṣvevaṃrūpeṣu dharmeṣu pratipattirapratipattiḥ, ayaṃ sa kumāra ucyate samādhiriti ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

apāvṛtaṃ me amṛtasya dvāram ācakṣito dharmasvabhāvu yādṛśaḥ /
nidarśitā me upapatti yādṛśī prakāśitā nirvṛti sānuśaṃsā // SRS_4.1 //
vivarjanīyāḥ sada pāpamitrāḥ kalyāṇamitrāśca niṣevitavyāḥ /
vaneṣu vastavya gaṇān jahitvā maitraṃ ca cittaṃ sada bhāvanīyam // SRS_4.2 //

śuddhaṃ ca śīlaṃ sada rakṣitavyaṃ dhūteṣu puṣṭiḥ sada vinditavyā /
tyāgaśca prajñā ca niṣevitavyā | na durlabho eṣa samādhi bheṣyati // SRS_4.3 //
(Vaidya 20)
tato labhitvā ima śāntabhūmi yasyāmabhūmiḥ pṛthu śrāvakāṇām /
pratyakṣabhūtā sugatasya dharma pratilapsyathā buddhaguṇānacintiyān // SRS_4.4 //
dṛṣṭvā narān bhājanabuddhimantān tān bodhicittasmi samādahetha /
anuttare jñāni pratiṣṭhapitvā na durlabho eṣa samādhirājaḥ // SRS_4.5 //
yasyārthi īrṣā puna saṃjaneyyā āhāri niṣyandiha pratyavekṣataḥ /
paryeṣṭitaśco paribhogataśca na durlabho eṣa samādhi bheṣyate // SRS_4.6 //
samādhirājo yadi vaiṣa śūnyato viśuddhaśīlānayu mūrdhni tiṣṭhati /
svabhāvato dharma sadā samāhitā bālā na jānanti ayuktayogāḥ // SRS_4.7 //
yeṣāmayaṃ śānta samādhiriṣṭo na teṣa jātu bhayabuddhi tiṣṭhati /
sadānupaśyanti narāṇamuttamamimāṃ niṣevitva praśāntabhūmim // SRS_4.8 //
ākārato yaḥ smarate tathāgatān sa bhoti śāntendriyu śāntamānasaḥ /
abhrāntacittaḥ satataṃ samāhitaḥ śrutena jñānena ca sāgaropamaḥ // SRS_4.9 //
asmin samādhau hi pratiṣṭhihittvā yaścaṃkrame caṃkrami bodhisattvaḥ /
sa paśyati buddhasahasrakoṭiyastaduttare yāttika gaṅgavālukāḥ // SRS_4.10 //
unmādu gaccheya narasya cittaṃ yo buddhadharmāṇa pramāṇu gṛhṇīyāt /
(Vaidya 21)
naivāpramāṇasya pramāṇamasti acintiyā sarvaguṇehi nāyakāḥ // SRS_4.11 //
na so 'sti sattvo daśasu diśāsu yo lokanāthena samaḥ kutottari /
sarve hi sarvajñaguṇarupetamākāṅkṣatha lapsyatha buddhajñānam // SRS_4.12 //
suvarṇavarṇena samucchrayeṇa samantaprāsādiku lokanāthaḥ /
yasyātra ālambani cittu vartate samāhitaḥ socyati bodhisattvaḥ // SRS_4.13 //
asaṃskṛtaṃ saṃskṛtu jñātva vijño nimittasaṃjñāya vibhāvitāya /
so ānimitte bhavati pratiṣṭhitaḥ prajānatī śūnyaka sarvadharmān // SRS_4.14 //
yo dharmakāye bhavati pratiṣṭhito abhāva jānāti sa sarvabhāvān /
abhāvasaṃjñāya vibhāvitāya na rūpakāyena jinendra paśyati // SRS_4.15 //
ārocayāmi prativedayāmi vo yathā yathā bahu ca vitarkayennaraḥ /
tathā tathā bhavati tannimittacittastehi vitarkehi tanniśritehi // SRS_4.16 //
evaṃ munīndraṃ smarato narasya ākārato jñānato aprameyataḥ /
anusmṛtiṃ bhāvayataḥ sadā ca tannimnacittaṃ bhavatī tatproṇam // SRS_4.17 //
sa caṃkramastho na niṣadyamāśrita ākāṅkṣate puruṣavarasya jñānam /
ākāṅkṣamāṇaḥ praṇigheti bodhaye bhaviṣyahaṃ loki niruttaro jinaḥ // SRS_4.18 //
(Vaidya 22)
sa buddha saṃjānati buddha paśyate buddhāna co dharmata pratyavekṣate /
iha samādhismi pratiṣṭhihitvā namasyate buddha mahānubhāvān // SRS_4.19 //
kāyena vācā ca prasanna mānasā buddhāna varṇaṃ bhaṇatī abhīkṣṇam /
tathāhi so bhāvitacittasaṃtatī | rātriṃdivaṃ paśyati lokanāthān // SRS_4.20 //
yadāpi so bhoti gilāna āturaḥ pravartate vedana māraṇāntikā /
na buddhamārabhya smṛtiḥ pramuṣyate na vedanābhiranusaṃharīyati // SRS_4.21 //
tathā hi tena vicinitva jñātā anāgatā āgata dharmaśūnyatā /
so tādṛśe dharmanaye pratiṣṭhito na khidyate citta carantu cārikām // SRS_4.22 //
tasmācchruṇitvā imu ānuśaṃsā janetha chandamatulāya bodhaye /
mā paścakāle paritāpu bheṣyata sudurlabhaṃ sugatavarāṇa darśanam // SRS_4.23 //
ahaṃ ca bhāṣeya praṇīta dharmaṃ yūyaṃ ca śrutvāna samācarethāḥ /
bhaiṣajya vastrāṃ ca gṛhītva āturo 'panetu vyādhiṃ na prabhoti ātmanaḥ // SRS_4.24 //
tasmādvidhijñena vicakṣaṇena imaṃ samādhiṃ pratikāṅkṣatā sadā /
śīlaṃ śrutaṃ tyāgu niṣevitavyaṃ na durlabho eṣa samādhi bheṣyati // SRS_4.25 //

iti śrīsamādhirāje buddhānusmṛtiparivarto nāma caturthaḥ ||


(Vaidya 23)
5 Ghoṣadattaparivartaḥ |

tatra bhagavāṃścandraprabhaṃ kumārabhūtamāmantrayate sma - bhūtapūrvaṃ kumāra atīte 'dhvanyasaṃkhyeye kalpe asaṃkhyeyatare vipule 'prameye 'cintye 'parimāṇe yadāsīt tena kālena tena samayena bhagavān ghoṣadatto nāma tathāgato 'rhan samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tena kālena tena samayena tasya bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasya aśītiḥ śrāvakakoṭyaḥ prathamasannipāto 'bhūt sarveṣāmarhatām | dvitīyaḥ śrāvakasannipātaḥ saptatikoṭyo 'rhatāmabhūt | tṛtīyaḥ sannipātaḥ ṣaṣṭiḥ śrāvakakoṭyo 'rhatāmabhūt | tena khalu punaḥ samayena tasya bhagavato ghoṣadattasyārhataḥ samyaksaṃbuddhasya catvāriṃśadvarṣasahasrāṇyāyuḥpramāṇamabhūt | ayaṃ ca jambudvīpa ṛddhaḥ sphītaśca kṣemaśca subhikṣaśca ramaṇīyaśca bahujanākīrṇamanuṣyaścābhūt | tena khalu punaḥ samayena asmin jambudvīpe dvau rājānāvabhūtām | dṛḍhabalaśca nāma mahābalaśca nāma | tatraiko rājā ardhaṃ jambudvīpaṃ paribhuṅkte, dvitīyo 'pyardhaṃ paribhuṅkte ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ ca bahujanākīrṇamanuṣyaṃ ca || tena kālena tena samayena rājño mahābalasya vijite bhagavān ghoṣadattastathāgato 'rhan samyaksaṃbuddha utpanno 'bhūt | iti hi kumāra rājñā mahābalena sa ghoṣadattastathāgataḥ paripūrṇaṃ varṣasahasraṃ nimantrito 'bhūt sārdhaṃ bodhisattvasaṃghena bhikṣusaṃghena ca kalpikena paribhogeṇānavadyena cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāreṇa | tena ca kumāra kālena tena samayena tasya bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvasaṃghasya saśrāvakasaṃghasya cotsado lābhasatkāraśloko 'bhūt | śrāddhāśca brāhmaṇagṛhapatayo bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasya sabodhisattvasaṃghasya cotsadaṃ lābhasatkāramakārṣuḥ | te ca śrāddhā brāhmaṇagṛhapatayo bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasya lābhasatkārāyodyuktā abhūvan lokāmiṣapūjāyai yaduta rājña eva ca mahābalasyānuśikṣamāṇarūpam | iti hi kumāra tasya bhagavato ghoṣadattasya etadabhūt - parihīyante bateme sattvāḥ śīlapoṣadhasamādānatastathāgatānāmupasaṃkramaṇatastathāgataparyupāsanato brahmacaryāvāsataḥ pravrajyopasaṃpannabhikṣubhāvataśca | ta ete sattvāstadanantaraṃ sukhagurukāḥ | tat kasya hetoḥ? tathā hi tadanantaraṃ sukhamidaṃ yaduta lokāmiṣapūjā | ta ete satvā dṛṣṭadharmagurukāśca saṃparāyagurukāśca nātyantaniṣṭhāḥ kuśalamūlāya | tatreyaṃ kumāra katamā duṣṭadharmagurukatā? yaduta pañcakāmaguṇābhiprāyatā | (Vaidya 24) tatra kumāra katamā sāṃparāyikagurukatā? yaduta svargalokādhyālambanatā | katamā cātyantaniṣṭhakuśalamūlagurukatā? yadutātyantaviśuddhiḥ | atyantavimuktiḥ | atyantayogakṣematā | atyantabrahmacaryāvāsaḥ | atyantaparyavasānam | atyantakuśalamūlaniṣṭhā | atyantaparinirvāṇam | yannavahameteṣāṃ sattvānāṃ tathā tathā dharmaṃ deśayeyaṃ yadamī sattvā yathānuttarayā dharmapūjayā dharmapratipattyā ca tathāgataṃ pūjayeyuḥ ||

atha khalu kumāra ghoṣadattastathāgato 'rhan samyaksaṃbuddhastasyāṃ velāyāṃ rājño mahābalasya teṣāṃ ca brāhmaṇagṛhapatīnāṃ saṃvejanābhiprāya imā gāthā abhāṣata -

dānapradānena anyonya sevatāṃ teṣānyamanyasmi na bhoti gauravam /
nā tādṛśīṃ sevana varṇayanti buddhā vidū yeṣa prahīṇa vāsanā // SRS_5.1 //
te tādṛśā bhonti narāḥ susevitā ye dharma deśenti hitāya prāṇinām /
teṣānyamanyasmi abhedya prema yanmārakoṭībhiraśakyu bhinditum // SRS_5.2 //
lokāmiṣeṇo nara sevatāṃ nṛṇāṃ sarveṣaṃ sāṃdṛṣṭika bhoti arthaḥ /
nirāmiṣaṃ dharma niṣevatāṃ hi mahānta artho bhavatī narāṇām // SRS_5.3 //
nirāmiṣaṃ cittu upasthapitvā nirāmiṣaṃ dharma prakāśayitvā /
nirāmiṣaṃ yeṣa bhaveta prema te tādṛśāḥ kṣipra bhavanti buddhāḥ // SRS_5.4 //
na jātu kāmān pratisevamānaḥ putreṣu dāreṣu janitva tṛṣṇām /
gṛhaṃ ca sevantu jugupsanīyamanuttarāṃ prāpsyati so 'grabodhim // SRS_5.5 //
ye kāma varjenti yathāgnikarṣūṃ putreṣu dāreṣu jahitva tṛṣṇām /
(Vaidya 25)
uttrastu gehādabhiniṣkramanti na durlabhā teṣviyamagrabodhiḥ // SRS_5.6 //
na kaści buddhaḥ purimeṇa āsī anāgate bheṣyati vāvatiṣṭhate /
yehi sthitairevamagāramadhye prāptā iyamuttama agrabodhiḥ // SRS_5.7 //
prahāya rājyaṃ yatha kheṭapiṇḍaṃ vaseta raṇyeṣu vivekakāmaḥ /
kleśān prahāya pratihatya māraṃ buddhyanti bodhiṃ virajāmasaṃskṛtām // SRS_5.8 //
yo buddhavīrān yatha gaṅgavālukā upasthiheyyā bahukalpakoṭiyaḥ /
yaśco gṛhātaḥ parikhinnamānaso 'bhiniṣkrameyyā ayu tatra uttamaḥ // SRS_5.9 //
annehi pānehi ca cīvarehi puṣpehi gandhehi vilepanehi /
nopasthitā bhonti narottamā jinā yatha pravrajitvā cariyāṇa dharmam // SRS_5.10 //
yaścaiva bodhiṃ pratikāṅkṣamāṇaḥ sattvārtha nirviṇṇu kusaṃskṛtātaḥ /
raṇyāmukhaḥ sapta padāni prakrame ayaṃ tataḥ puṇyaviśiṣṭa bhoti // SRS_5.11 //

aśrauṣīt khalu punaḥ kumāra rājā mahābalo bhagavatā ghoṣadattena tathāgatenārhatā samyaksaṃbuddhena imāmevaṃrūpāṃ pravartitāṃ naiṣkramyapratisaṃyuktāṃ kathām | śrutvā ca vimṛśati - yathāhaṃ bhagavato bhāṣitasyārthamājānāmi, na bhagavān dānapāramitāṃ varṇayati, na śīlapāramitāṃ varṇayati | atyantaniṣṭhāṃ saṃvarṇayati | atyantaviśuddhim | atyantabrahmacaryāvāsam | atyantanirvāṇaṃ saṃvarṇayati | tasyaitadabhūt - nedaṃ sukaramagāramadhyāvasatā anuttaradharmapratipattiṃ saṃpādayitum, arthaṃ vā anuprāptum | parihīṇo 'smyanuttarāyā dharmapratipattitaḥ | yannvahaṃ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṃ pravrajeyam | iti hi (Vaidya 26) kumāra rājā mahābalaḥ sārdhamaśītyā brāhmaṇagṛhapatiśatasahasraiḥ parivṛtaḥ puraskṛto yena bhagavān ghoṣadatto nāma tathāgato 'rhan samyaksaṃbuddhastenopasaṃkrāmat | upasaṃkramya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtya ekānte 'sthāt | atha khalu kumāra bhagavān ghoṣadatto rājño mahābalasya adhyāśayaṃ viditvā imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ deśayate | atha khalu kumāra rājā mahābala imaṃ samādhiṃ śrutvā tuṣṭa udagra āttamanāḥ keśaśmaśraṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṃ pravrajito 'bhūt | sa tathā pravrajitaḥ sannimaṃ samādhimudgṛhītavān | udgṛhya paryavāpya dhārayitvā vācayiotvā bhāvanāyogamanuyukto vyahārṣīt | sa tenaiva kuśalamūlena daśakalpakoṭyo na jātu durgativinipātamagamat, viṃśatiṃ ca buddhakoṭīrārāgayāmāsa | teṣāṃ ca tathāgatānāmantikādimaṃ samādhimaśrauṣīt | śrutvā tebhyo buddhebhyastenodgṛhītaḥ paryavāpto dhārito vācito bhāvanāyogamanuyukto vyahārṣīt | sa tataḥ paścāt tenaiva kuśalamūlena daśānāṃ kalpakoṭīnāmatyayena paripūrṇena kalpaśatasahasreṇa anuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'bhūt | so 'prameyāṇāṃ sattvānāmarthaṃ kṛtvā paścād buddhaparinirvāṇena parinirvṛto 'bhūt | tatra kumāra yānyaśītiprāṇiśatasahasrāṇi rājñā mahābalena sārdhaṃ bhagavantaṃ ghoṣadattaṃ tathāgatamupasaṃkrāntāni, te 'pi sarve imaṃ samādhiṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ
prītisaumanasyajātāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṃ pravrajitā abhūvan | te 'pi tathā pravrajitā imaṃ samādhimudgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyuktā vihṛtya tenaiva kuśalamūlena viṃśatikalpakoṭyo na jātu durgativinipātamagaman | sarvatra ca kalpe kalpe buddhakoṭīrbuddhakoṭīrārāgayāmāsa | sarveṣāṃ ca teṣāṃ tathāgatānāmantike imaṃ samādhiṃ śrutvodgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyuktā vihṛtya tenaiva pūrvakreṇa kuśalamūlena viṃśatīnāṃ kalpakoṭīnāmatyayena tataḥ paścāt paripūrṇadaśabhiḥ kalpasahasrairanuttarāṃ samyaksaṃbodhimabhisaṃbuddhā dṛḍhaśūranāmānastathāgatā arhantaḥ samyaksaṃbuddhā loke utpannā abhuvan | te 'pyaprameyānasaṃkhyeyān sattvān paripācya teṣāṃ cārthaṃ kṛtvā buddhaparinirvṛtā abhūvan | tadanenāpi te kumāra paryāyeṇa evaṃ veditavyaṃ yathāyaṃ samādhirbahukaro bodhisattvānāṃ mahāsattvānāmanuttarasya sarvajñajñānasyāharaṇāya saṃvartata iti || atha khalu bhagavāṃścandraprabhasya kumārabhūtasya tasyāṃ velāyāmetadeva pūrvayogaparivartaṃ bhūyasyā mātrayā gāthābhigītena vistareṇa saṃprakāśayati sma -

smarāmyahaṃ pūrvamatītamadhvani acintiye kalpi narāṇa uttamaḥ /
(Vaidya 27)
utpannu lokārthakaro maharṣi nāmena so ucyati ghoṣadattaḥ // SRS_5.12 //
aśīti koṭyaḥ paripūrṇa tasya prathamo gaṇo āsi ya śrāvakāṇām /
dvitīya cāsīt paripūrṇa saptatistṛtīya co ṣaṣṭyarahantakoṭiyaḥ // SRS_5.13 //
sarve ca kṣīṇāsrava niṣkileśāḥ sarve ca ṛddhībalapāramiṃ gatāḥ /
varṣaṃ sahasrā duvi viśaṃ cāyuḥ kṣetraṃ ca āsīt pariśuddha śobhanam // SRS_5.14 //
abhiṣekaprāptā parahita aprameyā vaśitehi bhūmihi ca supratiṣṭhitāḥ /
āsanna te drumavari bodhi bodhituṃ ye bodhisatvāsta abhūṣi tāyinaḥ // SRS_5.15 //
iha jambudvīpasmi abhūṣi rājā dṛḍhabalo nāma mahābalaśca /
upārdhu rājyasya tadeku bhuñjate dvitīya cādhasya abhūṣi rājā // SRS_5.16 //
mahābalasyo vijitasmi buddho utpanna so devamanuṣyapūjitaḥ /
labhitva rājā sugatasmi śraddhām upasthihī varṣasahasra pūrṇam // SRS_5.17 //
tasyānuśikṣī bahu anyasattvāḥ kurvanti satkāra tathāgatasya /
lokāmiṣeṇaiva hi dharmapūjayā saśrāvakasya atulo 'bhū utsadaḥ // SRS_5.18 //
abhūṣi cittaṃ puruṣottamasya deśiṣya dharmamimi dharmakāmāḥ /
yannūna sarve prajahitva kāmāniha pravrajeyurmama śāsanasmin // SRS_5.19 //
(Vaidya 28)
sa bhāṣate gātha narāṇamuttamaḥ saṃlekhidharmaṃ sugatāna śikṣām /
gṛhavāsadoṣāṃśca anantaduḥkhān pratipatti dharmeṣviha dharmapūjā // SRS_5.20 //
śruṇitva gāthāṃ tada rājapārthivo eko vicinteti rahogato nṛpaḥ /
na śakya gehasmi sthihitva sarve pratipadyitumuttadharmapūjā // SRS_5.21 //
sa rājya tyaktvā yatha kheṭapiṇḍaṃ prāṇisahasrebhiraśītibhiḥ saha /
upasaṃkramī tasya jinasya antikaṃ vanditva pādau purataḥ sthito 'bhūt // SRS_5.22 //
teṣāṃ jino āśayu jānamāno deśetimaṃ śānta samādhi durdṛśam /
te prītiprāmodyasukhena prīṇitāstuṣṭā udagrāstada pravrajiṃsu // SRS_5.23 //
te pravrajitvāna imaṃ samādhiṃ dhāritva vācitva paryāpuṇitva /
na jātu gacche vinipātadurgatiṃ kalpāna koṭyaḥ paripūrṇa viṃśatim // SRS_5.24 //
te tena sarve kuśalena karmaṇā adrākṣu buddhāna sahasrakoṭiyaḥ /
sarveṣu co teṣu jinānuśāsane te pravrajitvemu samādhi bhāvayī // SRS_5.25 //
te paścime kāli abhūṣi buddhā dṛḍhaśūranāmāna anantavīryāḥ /
kṛtvā ca arthaṃ bahuprāṇikoṭināṃ te paścikālesmi śikhīva nirvṛtāḥ // SRS_5.26 //
(Vaidya 29)
mahābalo rājā ya āsi pūrvaṃ sa jñānaśūro abhu buddha loke /
tadā bahu prāṇisahasrakoṭiyaḥ sthapetva bodhāya sa paści nirvṛtaḥ // SRS_5.27 //
tasmācchruṇitvā imu paścikāle dhāreya sūtramimu buddhavarṇitam /
dhāretvimamīdṛśa dharmakoṣaṃ bhaviṣyathā kṣipra narāṇamuttamāḥ // SRS_5.28 //

iti śrīsamādhirāje ghoṣadattaparivarto nāma pañcamaḥ ||


(Vaidya 30)
6 Samādhiparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra bodhisattvena mahāsattvena imaṃ samādhimākāṅkṣatā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena samādhiparikarma karaṇīyam | tatra kumāra katamat samādhiparikarma? iha kumāra bodhisattvo mahākaruṇāsaṃprasthitena cittena tiṣṭhatāṃ vā tathāgatānāṃ parinirvṛtānāṃ vā pūjākarmaṇe udyukto bhavati, yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhistūryatālāvacarairvaijayantībhiḥ tacca kuśalamūlaṃ samādhipratilambhāya pariṇamayati | sa na kaṃciddharmamākāṅkṣaṃstathāgataṃ pūjayati na rūpaṃ na kāmān na bhogān na svargān na parivārān | api tu khalu punardharmacittako bhavati | sa ākāṅkṣan dharmakāyato 'pi tathāgataṃ nopalabhate, kimaṅga punā rūpakāyata upalapsyate | tasmāttarhi kumāra eṣāṃ sā tathāgatānā pūjā yaduta tathāgatasyādarśanamātmanaścānupalabdhiḥ karmavipākasya cāpratikāṅkṣamāṇatā | anayā kumāra trimaṇḍalapariśuddhayā pūjayā tathāgataṃ pūjayitvā bodhisattvo mahāsattva imaṃ samādhiṃ pratilabhate kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate ||

atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhasya kumārabhūtasya etadeva samādhiparikarmanirdeśaṃ bhūyasyā mātrayā gāthābhigītena vistareṇa saṃprakāśamati sma -

anantajñānasya daditva gandhān anantagandho bhavatī narāṇām /
na kalpakoṭīya vrajanti durgatiṃ durgandhiyaṃ teṣu na jātu bhoti // SRS_6.1 //
te kalpakoṭyaścaramāṇu cārikāṃ pūjitva buddhāna sahasrakoṭiyaḥ /
te jñānagandhena samudgatena bhavanti buddhā varaśīlagandhikāḥ // SRS_6.2 //
sacet punarjānati vāsti sattvo yo gandha detī tatha yasya dīyate /
etena cittena dadāti gandhameṣāsya kṣāntirmṛdu ānulomikī // SRS_6.3 //
(Vaidya 31)
tasyaitaṃ kṣāntimadhimātra sevataḥ sacennaraḥ kākaṇicchedyu chidyate /
kalpāna koṭyo yatha gaṅgavālikā na tasya cittaṃ bhavati vivartiyam // SRS_6.4 //
kiṃ kāraṇaṃ vucyati kṣānti nāma kathaṃ puno vucyati ānulomikī /
avivartiko vucyati kena hetunā kathaṃ puno vucyati bodhisattvaḥ // SRS_6.5 //
kṣāntyasmi dharme prakṛtau nirātmake nairātmyasaṃjñasya kileśu nāsti /
khaṃ yādṛśaṃ jānati sarvadharmāstasmādiha syā kva tu kṣānti nāma // SRS_6.6 //
ānulomi sarveṣa jināna śikṣato na cāsti dharmaścarate vicakṣaṇaḥ /
na buddhadharmeṣu janeti saṃśayāniyaṃ sa kṣāntirbhavatānulomikī // SRS_6.7 //
evaṃ carantasya ya loki mārāste buddharūpeṇa bhaṇeyya vācā /
sudurlabhā bodhi bhavāhi śrāvakā na gṛhṇotī vākyu na co vivartate // SRS_6.8 //
bodheti sattvān viṣamātu dṛṣṭito na eṣa mārgo amṛtasya prāptaye /
kumārga varṇitva pathe sthapeti taṃ kāraṇamucyati bodhisattvaḥ // SRS_6.9 //
kṣamiṣyanūlomapathe sthitasya nairātmyasaṅgāya vibodhitasya /
svapnāntare 'pyasya na jātu bhoti asti naro pudgala jīva sattvaḥ // SRS_6.10 //
(Vaidya 32)
sace mārakoṭyo yatha gaṅgavālukāste buddharūpeṇa upāgamitvā /
bhaṇeyurabhyantarakāyu jīvo te maṃ vade nāsti na yūya buddhā // SRS_6.11 //
jñānena jānāmyahu skandhaśūnyakaṃ jñātvā ca kleśehi na saṃvasāmi /
vyāhāramātreṇa ca vyoharāmi parinirvṛto lokamimaṃ carāmi // SRS_6.12 //
yathā hi putra puruṣasya jātu kṛtaṃsi nāmā ayameva nāma /
nāmaṃ na tasyo diśatā sulabhyate tathāsya nāmaṃ na kutaścidāgatam // SRS_6.13 //
tathaiva nāmaṃ kṛtu bodhisattvo na cāsya nāmaṃ diśatā sulabhyate /
paryeṣamāṇo ayu bodhisattvo jānāti yo eṣa sa bodhisattvaḥ // SRS_6.14 //
samudramadhye 'pi jvaleta agni rna bodhisattvasya satkāyadṛṣṭiḥ /
yato 'sya bodhāya utpannu cittamatrāntare tasya na jīvadṛṣṭiḥ // SRS_6.15 //
na hyatra jāto na mṛto ca kaścidutpanna sattvo manujo naro vā /
māyopamā dharma svabhāvaśūnyā na śakyate jānitu tīrthikehi // SRS_6.16 //
na cāpi āhāravimūrchitehi lubdhehi gṛddhehi ca pātracīvare /
na coddhatehi napi connatehi śakyā iyaṃ jānitu buddhabodhiḥ // SRS_6.17 //
(Vaidya 33)
na styānamiddhābhihataiḥ kusīdaiḥ stabdhehi mānīhi anātrapehi /
yeṣāṃ na buddhasmi prasādu asti na śakyate hī varabodhi jānitum // SRS_6.18 //
na bhinnavṛttehi pṛthagjanehi yeṣāṃ na dharmasmi prasādu asti /
sabrahmacārīṣu ca nāsti gauravaṃ na śakyate hī varabodhi buddhitum // SRS_6.19 //
abhinnavṛttā hirimanta lajjino yeṣāṃ sti buddhe api dharme prema /
sabrahmacārīṣu ca tīvragauravaṃ te prāpuṇantī varabodhimuttamām // SRS_6.20 //
smṛterupasthāna iha yeṣa gocaraḥ prāmodya prīti śayanamupastṛtam /
dhyānāni cāhāru samādhi pāniyaṃ budhyanti te 'pi varabodhimuttamām // SRS_6.21 //
nairātmyasaṃjñā ca divāvihāro anusmṛtiścaṃkramaśūnyabhāvaḥ /
bodhyaṅgapuṣpā surabhī manoramā te yujyamānā varabodhi prāpayī // SRS_6.22 //
yā bodhisattvāna carī vidūnāmabhūmiranyasya janasya tatra /
pratyekabuddhāna ca śrāvakāṇa ca ko vātra vijño na janeya chandam // SRS_6.23 //
sacenmamā āyu bhaveta ettakaṃ kalpāna koṭyo yatha gaṅgavālukāḥ /
ekasya romasya bhaṇeya varṇaṃ bauddhena jñānena paryantu nāsti // SRS_6.24 //
(Vaidya 34)
tasmācchuṇitvā imu ānuśaṃsāmanābhibhūtena jinena deśitām /
imaṃ samādhiṃ laghu uddiśeyā na durlabhā bheṣyati agrabodhiḥ // SRS_6.25 //

iti śrīsamādhirāje samādhiparivarto nāma ṣaṣṭhaḥ ||


(Vaidya 35)
7 Trikṣāntyavatāraparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmātarhi kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣatā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena trikṣāntijñānakuśalena bhavitavyam | tena prathamā kṣāntiḥ prajñātavyā | dvitīyā kṣāntiḥ prajñātavyā | tṛtīyā kṣāntiḥ prajñātavyā | trikṣāntiviśeṣakuśalena bhavitavyaṃ trikṣāntijñānaviśeṣakuśalena ca | tat kasya hetoḥ? tathāhi kumāra yadā bodhisattvo mahāsattvastrikṣāntiviśeṣakuśalo bhavati trikṣāntijñānaviśeṣakuśalaśca bhavati, tadāyaṃ kumāra bodhisattvo mahāsattvaḥ kṣipraṃ samādhiṃ pratilabhate, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | tasmāttarhi kumāra bodhisattvena mahāsattvena kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmenāyaṃ trikṣāntyavatāro dharmaparyāya udgrahītavyaḥ | udgṛhya na parebhyo vistareṇa saṃprakāśayitavyaḥ | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ceti ||

atha khalu bhagavāṃścandraprabhasya kumārabhūtasyemaṃ trikṣāntyavatāraṃ dharmaparyāyaṃ gāthābhigītena vistareṇa saṃprakāśayati sma -

na kenacit sārdhaṃ karoti vigrahaṃ na bhāṣate vācamanarthasaṃhitām /
arthe ca dharme ca sadā pratiṣṭhitaḥ prathamāya kṣāntīya sada nirdiśīyati // SRS_7.1 //
māyopamān jānati sarvadharmān na cāpi so bhoti nimittagocaraḥ /
na hīyate jñānavivṛddhabhūmeḥ prathamāya kṣāntīya ime viśeṣāḥ // SRS_7.2 //
sa sarvasūtrāntanayeṣu kovidaḥ subhāṣite 'sminnadhimuktipaṇḍitaḥ /
anantajñānī sugatāna jñāne prathamāya kṣāntīya ime viśeṣāḥ // SRS_7.3 //
yaḥ kaści dharmaṃ śṛṇute subhāṣitaṃ buddhāna co bhāṣita tanna kāṅkṣati /
adhimucyate sarvajināna dharmatāṃ prathamāya kṣāntīya ime viśeṣāḥ // SRS_7.4 //
(Vaidya 36)
nītārthasūtrāntaviśeṣa jānati yathopadiṣṭā sugatena śūnyatā /
yāsmin punaḥ pudgala sattva pūruṣo neyārthatāṃ jānati sarvadharmān // SRS_7.5 //
ye asmi loke pṛthu anyatīrthā na tasya teṣu pratihanyate manaḥ /
kāruṇyameteṣu upasthapeti prathamāya kṣāntīya ime viśeṣāḥ // SRS_7.6 //
ābhāsamāgacchati tasya dhāraṇī tasmiṃśca ābhāsi na jātu kāṅkṣati /
satyānuparivartini vāca bhāṣate prathamāya kṣāntīya ime viśeṣāḥ // SRS_7.7 //
caturṇa dhātūna siyānyathātvaṃ vāyvambutejaḥpṛthivīya cāpi /
na co vivarteta sa buddhabodheḥ prathamāya kṣāntīya ime viśeṣāḥ // SRS_7.8 //
ye śilpasthānā pṛthu asti loke sarveṣu so śikṣitu bodhisattvaḥ /
na cātmana uttari kiṃci paśyati prathamāya kṣāntīya ime viśeṣāḥ // SRS_7.9 //
akampiyaḥ samathabalena bhoti śelopamo bhoti vipaśyanāya /
na kṣobhituṃ śakyu sa sarvasattvairdvitīyāya kṣāntīya sa nirdiśīyati // SRS_7.10 //
samāhitastiṣṭhati bhāṣate ca samāhitaścaṃkramate niṣīdati /
samādhiye pāramitāgato vidu dvitīyāya kṣāntīya ime viśeṣāḥ // SRS_7.11 //
(Vaidya 37)
samāhito labhati abhijña pañca kṣetraśataṃ gacchati dharmadeśakaḥ /
no cāpi so ṛddhibalāttu hīyate dvitīyāya kṣāntīya ime viśeṣāḥ // SRS_7.12 //
sa tādṛśaṃ śānta samādhimeṣate samāhitasya na sa asti sattvaḥ /
yastasya cittasya pramāṇu gṛhṇīyā dvitīyāya kṣāntīya ime viśeṣāḥ // SRS_7.13 //
ye lokadhātuṣviha keci sattvāste buddhajñānena bhaṇeyu dharmān /
udgṛhṇato sarva yato hi bhāṣiutaṃ dvitīyāya kṣāntīya ime viśeṣāḥ // SRS_7.14 //
purimottarā dakṣiṇapaścimāsu heṣṭhe tathordhvaṃ vidiśāsu caiva /
sarvatra so paśyati lokanāthān tṛtīyāya kṣāntīya sa nirdiśīyati // SRS_7.15 //
suvarṇavarṇena samucchrayeṇa acintiyāṃ nirmita nirmiṇitvā /
deśeti dharmaṃ bahuprāṇikoṭināṃ tṛtīyāya kṣāntīya ime viśeṣāḥ // SRS_7.16 //
ya jambudvīpa iha buddhakṣetre sarvatra so dṛśyati bodhisattvaḥ /
jñātaśca bhotī sasurāsure jage tṛtīyāya kṣāntīya ime viśeṣāḥ // SRS_7.17 //
buddhāna ācāru tathaiva gocarā īryāpatho yādṛśa nāyakānām /
sarvatra so śikṣitu bhoti paṇḍitastṛtīyāya kṣāntīya ime viśeṣāḥ // SRS_7.18 //
ye lokadhātuṣviha keci sattvāste bodhisattvasya bhaṇeyu varṇam /
(Vaidya 38)
sace 'sya tasmin nānunīyate mano na śikṣito ucyati buddhajñāne // SRS_7.19 //
ye lokadhātuiṣviha keci sattvāste bodhisattvasya bhaṇeyu varṇam /
sace 'sya teṣu pratihanyate mano na śikṣito 'dyāpi sa buddhajñāne // SRS_7.20 //
arthena labdhena na bhoti sūmano na cāpyanarthena sa bhoti durmanāḥ /
śailopame citti sadā pratiṣṭhito ayaṃ viśeṣastṛtīyāya kṣāntiyāḥ // SRS_7.21 //
ghoṣānugāmī iya kṣāntiruktā cintāmayī bhāvanānulomikī /
śrutaṃmayā sā anutpattikā yā śikṣā ca atrāpyayu bodhimārgaḥ // SRS_7.22 //
tisro 'pi kṣāntīya sadā niruttarāḥ sa bodhisattvena bhavanti labdhāḥ /
dṛṣṭvā tatastaṃ sugatā narottamā viyākaronti virajāya bodhaye // SRS_7.23 //
tato 'sya taṃ vyākaraṇaṃ śruṇitvā prakampitā medinī ṣaḍvikāram /
ābhāya kṣetraṃ bhavate prabhāsvaraṃ puṣpāṇi ca varṣiṣu devakoṭyaḥ // SRS_7.24 //
tasyo ca taṃ vyākaraṇaṃ śruṇitvā sattvāna koṭī niyutā acintiyā /
utpādayī citta varāgrabodhaye vayaṃ pi bheṣyāma jina āryacetikāḥ // SRS_7.25 //
kṣāntyā imāstisra niruttarā yadā saṃbodhisattvena bhavanti labdhāḥ /
na cāpi so jāyati nāpi mrīyate na cāpi sa cyavati nopapadyate // SRS_7.26 //
(Vaidya 39)
yadā imā kṣānti trayo niruttarā saṃbodhisattvena bhavanti labdhāḥ /
na paśyateḥ jāyati yaśca mrīyate sthitadharmatāṃ paśyati sarvadharmān // SRS_7.27 //
tathāhi teno vitatheti jñātā māyopamā dharma svabhāvaśūnyāḥ /
na śūnyatā jāyati no ca mrīyate svabhāvaśūnyā imi sarvadharmāḥ // SRS_7.28 //
yadāttyasau satkṛtu bhoti kenacid upasthito mānitu pūjito 'rcitaḥ /
na tasya tasminnanunīyate mano jānāti so dharmasvabhāvaśūnyatām // SRS_7.29 //
ākruṣṭa sattvehi prahāratarjito na teṣu krodhaṃ kurute na mānam /
maitrīṃ ca teṣu dṛḍha saṃjaneti tathaiva sattvāna pramocanāya // SRS_7.30 //
loṣṭehi daṇḍehi ca tāḍyamānaḥ pratighātu teṣu na karoti paṇḍitaḥ /
nairātmyakṣāntīya pratiṣṭhitasya na vidyate krodhakhilaṃ na mānaḥ // SRS_7.31 //
tathāhi teno vitatheti jñātā māyopamā dharma svabhāvaśūnyāḥ /
sa tādṛśe dharmanaye pratiṣṭhitaḥ susatkṛto bhoti sadevaloke // SRS_7.32 //
yadāpi sattvāḥ pragṛhītaśastrāśchindeyu tasyo pṛthu aṅgamaṅgam /
na tasya teṣu pratihanyate mano na cāpi maitrī karuṇā tu hīyate // SRS_7.33 //
evaṃ ca so tatra janeti cittaṃ chindanti te hi pṛthu aṅgamaṅgam /
(Vaidya 40)
tathā na mahyaṃ śiva śānti nirvṛtī yāvanna sthāpye imi agrabodhaye // SRS_7.34 //
etādṛśe kṣāntibale niruttare nairātmyakṣāntīsamatāvihāriṇām /
saṃbodhisattvāna mahāyaśānāṃ kalpāna koṭyaḥ satataṃ subhāvitāḥ // SRS_7.35 //
tatottare yāttika gaṅgavālikā na tāva bodhī bhavatīha sparśitā /
ye buddhajñānena na karoti kāryaṃ kiṃ vā punarjñāna tathāgatānām // SRS_7.36 //
kṣapetu varṇaṃ sukaraṃ na teṣāṃ prabhāṣatā kalpaśatānyacintiyā /
anantakīrtena mahāyaśānāṃ nairātmyakṣāntīya pratiṣṭhitānām // SRS_7.37 //
tasmāddhi yo icchati bodhi buddhituṃ taṃ jñānaskandhaṃ pravaraṃ niruttaram /
sa kṣānti bhāvetu jinena varṇitāṃ na durlabhā bodhi varā bhaviṣyati // SRS_7.38 //

iti śrīsamādhirāje trikṣāntyavatāraparivarto nāma saptamaḥ || 7 ||


(Vaidya 41)
8 Abhāvasamudgataparivartaḥ |

tatra punarapi bhagavān candraprabhaṃ kumārabhūtamāmantrayate sma - bhūtapūrvaṃ kumāra atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipularaiprameyairacintyairaparimāṇairyadāsīt | tena kālena tena samayena abhāvasamudgato nāma tathāgato 'rhan samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tat kiṃ manyase kumāra kena kāraṇena sa tathāgato 'bhāvasamudgata ityucyate? sa khalu punaḥ kumāra tathāgato jātamātra evoparyantarīkṣe saptatālamātraṃ vaihāyasamabhyudgamya sapta padāni prakramitvā imāmevaṃrūpāṃ vācamabhāṣata - abhāvasamudgatāḥ sarvadharmāḥ, abhāvasamudgatāḥ sarvadharmā iti | tena ca kumāra śabdena trisāhasramahāsāhasro lokadhātuḥ svareṇābhivijñapto 'bhūt | tatra bhaumān devānupādāya yāvad brahmalokaṃ paraṃparayā śabdamudīrayāmāsuḥ ghoṣamanuśrāvayāmāsuḥ - abhāvasamudgato batāyaṃ tathāgato bhaviṣyati, yo jātamātra evoparyantarīkṣe saptatālamātramabhyudgamya sapta padāni prakramitvā abhāvaśabdamudīrayati | iti hyabhāvasamudgato 'bhāvasamudgata iti tasya tathāgatasya nāmadheyamudapādi | tasya ca bhagavato bodhiprāptasya sarvavṛkṣapatrebhyaḥ sarvatṛṇagulmauṣadhivanaspatibhyaḥ sarvaśailaśikharebhyaścābhāvasamudgataśabdo niścarati | yāvati ca tatra lokadhātau śabdaprajñaptiḥ sarvato 'bhāvasamudgatavijñaptiśabdo niścarati | tena ca kumāra kālena tena samayena tasya bhagavato 'bhāvasamudgatasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane mahākaruṇācintī nāma rājakumāro 'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ | atha khalu kumāra sa mahākaruṇācintī nāma rājakumāro yena bhagavān abhāvasamudgatastathāgato 'rhan samyaksaṃbuddhastenosaṃkrāmat | upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'sthāt ||

atha khalu kumāra sa bhagavān abhāvasamudgatastathāgato 'rhan samyaksaṃbuddho mahākaruṇācintino rājakumārasyādhyāśayaṃ viditvā imaṃ samādhiṃ deśayāmāsa | atha khalu kumāra sa mahākaruṇācintī rājakumāraḥ imaṃ samādhiṃ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ prasīdati sma | prasannacittaśca keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṃ pravrajito 'bhūt | sa pravrajitaḥ sannimaṃ samādhimudgṛhītavān | udgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyukto vyahārṣīt | sa tainaiva kuśalamūlena (Vaidya 42) viṃśatikalpakoṭyo na jātu durgativinipātamagamat | viṃśatīnāṃ kalpānāmatyayena anuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'bhūt | suvicintitārtho nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi | sarveṣu ca teṣu kalpeṣu viśatiṃ ca buddhakoṭīrārāgayāmāsa | paśya kumāra yathāyaṃ samādhirbahukaro bodhisattvānāṃ mahāsattvānāmanuttarasya buddhajñānasya paripūraṇāya saṃvartate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

smarāmyahaṃ pūrvamatītamadhvani acintiye kalpi narāṇamuttamaḥ /
utpannu lokārthakaro maharṣirnāmnā hi so 'bhāvasamudgato 'bhūt // SRS_8.1 //
sa jātamātro gagane sthihitvā sarveṣa dharmāṇa abhāvu deśayī /
tadānurūpaṃ kṛtu nāmadheyaṃ śabdena sarvaṃ trisahasra vijñapī // SRS_8.2 //
devāpi sarve pramumoca śabdaṃ abhāvu nāmneti jino bhaviṣyati /
yo jātamātraḥ pada sapta prakramannabhāvu dharmāṇa bravīti nāyakaḥ // SRS_8.3 //
buddho yadā bheṣyati dharmarājaḥ sarveṣa dharmāṇa prakāśako muniḥ /
tṛṇavṛkṣagulmauṣadhiśailaparvate abhāvu dharmāṇa ravo bhaviṣyati // SRS_8.4 //
yāvanti śabdāstahi lokadhātau sarve hyabhāvā na hi kaści bhāvaḥ /
tāvanti kho tasya tathāgatasya svaru niścarī lokavināyakasya // SRS_8.5 //
tasmiṃśca kāle abhu rājaputraḥ karuṇāvicintī sada nāmadheyaḥ /
abhirūpa prāsādika darśanīya upāgamī tasya jinasya antikam // SRS_8.6 //
(Vaidya 43)
vanditva pādau munipuṃgavasya pradakṣiṇaṃ kṛtya ca gauraveṇa /
prasannacitto niṣasāda tatra śravaṇāya dharmaṃ virajamanuttaram // SRS_8.7 //
sa co jino āśayu jñātva dhīraḥ prakāśayāmāsa samādhimetam /
śrutvā ca so imu virajaṃ samādhiṃ laghu pravrajī jinavaraśāsane 'smin // SRS_8.8 //
sa pravrajitvāna imaṃ samādhiṃ dhāritva vācitva paryāpuṇitvā /
kalpāna koṭyaḥ paripūrṇa viṃśatiṃ na jātu gacche vinipātabhūmim // SRS_8.9 //
sa tena caivaṃ kuśalena karmaṇā ārāgayī viṃśati buddhakoṭyaḥ /
teṣāṃ ca sarveṣu jināna antikādimaṃ varaṃ śānta samādhi bhāvayī // SRS_8.10 //
sa paścikāle abhu buddha loke sucintitārtho sadanāmadheyaḥ /
kṛtvā ca arthaṃ bahuprāṇakoṭināṃ sa paścakālasmi śikhīva nirvṛtaḥ // SRS_8.11 //
tasmāddhi ya icchati bodhi buddhituṃ sattvāṃśca uttarāyituṃ bhavārṇavāt /
dhāreta sūtramimu buddhavarṇitaṃ na durlabhā bheṣyati so 'grabodhiḥ // SRS_8.12 //

iti śrī samādhirāje abhāvasamudgataparivarto nāmāṣṭamaḥ || 8 ||


(Vaidya 44)
9 Gambhīradharmakṣāntiparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣatā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena gambhīradharmakṣāntikuśalena bhavitavyam | kathaṃ ca kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśalo bhavati? iha kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmā yathābhūtataḥ prajñātavyāḥ | svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ prajñātavyāḥ | yadā ca kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmāḥ parijñātā bhavanti, svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ parijñātā bhavanti yathābhūtataḥ tadāyaṃ kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśala ityucyate | sa gambhīrayā dharmakṣāntyā samanvāgato rañjanīyeṣu dharmeṣu na rajyate, doṣaṇīyeṣu dharmeṣu na duṣyate, mohanīyeṣu dharmeṣu na muhyate | tat kasya hetoḥ? tathā hi - sa taṃ dharmaṃ na samanupaśyati, taṃ dharmaṃ nopalabhate | yo rajyeta, yatra vā rajyeta,
yena vā rajyeta | yo duṣyeta, yatra vā duṣyeta, yena vā duṣyeta | yo muhyeta, yatra vā muhyeta, yena vā muhyeta | sa taṃ dharmaṃ na samanupaśyati, taṃ dharma nopalabhate | taṃ dharmamasamanupaśyannanupalabhamāno 'rakto 'duṣṭo 'mūḍho 'viparyastacittaḥ samāhita ityucyate | niṣprapañcaḥ...... | tīrṇaḥ pāragataḥ...... | sthalagataḥ...... | kṣemaprāptaḥ | arūpaprāptaḥ | śīlavān | jñānavān | prajñāvān | puṇyavān | ṛddhimān...... | smṛtimān...... | matimān...... | gatimān | hrīmān ...... | dhṛtimān | cāritravān | dhūtaguṇasaṃlekhavān | anaṅganaḥ | niṣkiṃcanaḥ | arhan | kṣīṇāsravaḥ | niṣkleśo vaśībhūtaḥ suvimuktacittaḥ suvimuktaprajñaḥ ājāneyo mahānāgaḥ kṛtakṛtyaḥ kṛtakaraṇīyo 'pahṛtabhāro 'nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ sarvacetovaśiparamapāramitāprāptaḥ śramaṇaḥ | brāhmaṇaḥ snātakaḥ | pāragaḥ vedakaḥ śrotriyaḥ | buddhaputraḥ | śākyaputraḥ | marditakaṇṭakaḥ | utkṣiptaparikhaḥ | udīrṇaparikhaḥ | ākṣiptaśalyaḥ | nirjaraḥ | bhikṣuḥ | apariveṣṭanaḥ | puruṣaḥ | satpuruṣaḥ | uttamapuruṣaḥ | mahāpuruṣaḥ | puruṣasiṃhaḥ | puruṣanāgaḥ | puruṣājāneyaḥ | puruṣadhaureyaḥ puruṣaśūraḥ | puruṣavīraḥ | puruṣapuṣpaḥ | puruṣapadmaḥ | puruṣapuṇḍarīkaḥ | puruṣadamakaḥ | puruṣacandraḥ | akāpuruṣaḥ | puruṣānupaliptaḥ ityucyate | atha khalu bhagavāstasyāṃ velāyamimā gāthā abhāṣata -

yada lokadhātu na vivarta bhoti ākāśu bhoti ayu sarvalokaḥ /
(Vaidya 45)
yathaiva taṃ pūrvu tathaiva paścāt tathopamān jānatha sarvadharmān // SRS_9.1 //
idaṃ jagad yāva ca kiṃci vartate adhastameti abhūdāpaskandhaḥ /
yathaiva taṃ heṣṭhe tathaiva ūrdhvaṃ tathopamān jānatha sarvadharmān // SRS_9.2 //
yathāntarīkṣasmi na kiṃcidabhraṃ kṣaṇena co dṛśyati abhramaṇḍalam /
pūrvāntu jānīya kutaḥ prasūtaṃ tathopamān jānatha sarvadharmān // SRS_9.3 //
tathāgatasyo yatha nirvṛtasya manasi karontaḥ pratibimbu dṛśyate /
yathaiva taṃ pūrvu tathaiva paścāt tathopamān jānatha sarvadharmān // SRS_9.4 //
yathaiva phenasya mahāntu piṇḍamoghena ucchettu naro nirīkṣate /
nirīkṣya so tatra na sārasaṃdarśī tathopamān jānatha sarvadharmān // SRS_9.5 //
deve yathā varṣati sthūlabinduke pṛthak pṛthag budbuda saṃbhavanti /
utpannabhagnā na hi santi budbudāstathopamān jānatha sarvadharmān // SRS_9.6 //
yathaiva grāmāntari lekhadarśanāt kriyāḥ pravartanti pṛthak śubhāśubhāḥ /
na lekhasaṃkrānti girāya vidyate tathopamān jānatha sarvadharmān // SRS_9.7 //
yathā naro mānamadena mohito bhramanti saṃjānatimāṃ vasuṃdharām /
na co mahīyā calitaṃ na kampitaṃ tathopamān jānatha sarvadharmān // SRS_9.8 //
(Vaidya 46)
ādarśapṛṣṭhe tatha tailapātre nirīkṣate nāri mukhaṃ svalaṃkṛtam /
sā tatra rāgaṃ janayitva bālā pradhāvitā kāma gaveṣamāṇā // SRS_9.9 //
mukhasya saṃkrānti yadā na vidyate bimbe mukhaṃ naiva kadāci labhyate /
yathā sa mūḍhā janayeta rāgaṃ tathopamān jānatha sarvadharmān // SRS_9.10 //
yathaiva gandharvapuraṃ marīcikā yathaiva māyā supinaṃ yathaiva /
svabhāvaśūnyā tu nimittabhāvanā tathopamān jānatha sarvadharmān // SRS_9.11 //
yathaiva candrasya nabhe viśuddhe hrade prasanne pratibimba dṛśyate /
śaśisya saṃkrānti jale na vidyate tallakṣaṇān jānatha sarvadharmān // SRS_9.12 //
yathā naraḥ śailavanāntare sthito bhaṇeyya gāyeyya haseyya rodaye /
pratiśrutkā śrūyati no ca dṛśyate tathopamān jānatha sarvadharmān // SRS_9.13 //
gīte ca vādye ca tathaiva rodite pratiśrutkā jāyati taṃ pratītya /
girāya ghoṣo na kadāci vidyate tathopamān jānatha sarvadharmān // SRS_9.14 //
yathaiva kāmān supinanta seviya pratibuddhasattvaḥ puruṣo na paśyati /
sa bāla kāmeṣvatikāmalobhī tathopamān jānatha sarvadharmān // SRS_9.15 //
rūpān yathā nirmiṇi māyakāro hastīrathānaśvarathān vicitrān /
(Vaidya 47)
na cātra kaścid ratha tatra dṛśate tathopamān jānatha sarvadharmān // SRS_9.16 //
yathā kumārī supināntarasmin sā putra jātaṃ ca mṛtaṃ ca paśyati /
jāte 'tituṣṭā mṛte daurmanaḥsthitā tathopamān jānatha sarvadharmān // SRS_9.17 //
yathā mṛtāṃ mātaramātmajaṃ vā svapne tu vai roditi uccaśabdam /
na tasya mātā mriyate na putrastathopamān jānatha sarvadharmān // SRS_9.18 //
yathaiva rātrau jala candra dṛśyate acchasmi vārismi anāvilasmi /
agrāhya tuccho jala candraśūnya tathopamān jānatha sarvadharmān // SRS_9.19 //
yathaiva grīṣmāṇa madhyāhnakāle tṛṣābhitaptaḥ puruṣo vrajeta /
marīcikāṃ paśyati toyarāśiṃ tathopamān jānatha sarvadharmān // SRS_9.20 //
marīcikāyāmudakaṃ na vidyate sa mūḍha sattvaḥ pibituṃ tadicchati /
abhūtavāriṃ pibituṃ na śakyate tathopamān jānatha sarvadharmān // SRS_9.21 //
yathaiva ārdraṃ kadalīya skandhaṃ sārārthikaḥ puruṣu vipāṭayeta /
bahirvā adhyātma na sāramasti tathopamān jānatha sarvadharmān // SRS_9.22 //
na cakṣuṃ pramāṇaṃ na śrotra ghrāṇaṃ na jihva pramāṇaṃ na kāyacittam /
pramāṇa yadyeta bhaveyurindriyā kasyāryamārgeṇa bhaveta kāryam // SRS_9.23 //
(Vaidya 48)
yasmādime indriya apramāṇā jaḍāḥ svabhāvena avyākṛtāśva /
tasmād ya nirvāṇapathaiva arthikaḥ sa āryamārgeṇa karotu kāryam // SRS_9.24 //
pūrvāntu kāyasya avekṣamāṇo naivātra kāyo napi kāyasaṃjñā /
na yatra kāyo napi kāyasaṃjñā asaṃskṛtaṃ gotramidaṃ pravucyati // SRS_9.25 //
nivṛtti dharmāṇa na asti dharmā yeneti nāsti na te jātu asti /
astīti nāstīti ca kalpanāvatāmevaṃ carantāna na duḥkha śāmyati // SRS_9.26 //
astīti nāstīti ubhe 'pi antā śuddhī aśuddhīti ime 'pi antā /
tasmādubhe anta vivarjayitvā madhye 'pi sthānaṃ na karoti paṇḍitaḥ // SRS_9.27 //
astīti nāstīti vivāda eṣa śuddhī aśuddhīti ayaṃ vivādaḥ /
vivādaprāptāna na duḥkha śāmyati avivādaprāptāna duḥkhaṃ nirudhyate // SRS_9.28 //
smṛterupasthānakathāṃ kathitvā manyanti bālā vaya kāyasākṣī /
na kāyasākṣisya ca asti manyanā prahīṇa tasyo pṛthu sarva manyanā // SRS_9.29 //
caturṣu dhyāneṣu kathāṃ kathitvā vadanti bālā vayaṃ dhyānagocarāḥ /
na kleśadhyāyi na ca asti manyanā viditva jñānena madaḥ prahīyate // SRS_9.30 //
caturṣu sattveṣu kathāṃ kathitvā vadanti bālā vaya satyadarśinaḥ /
(Vaidya 49)
na satyadarśisya ca kāci manyanā amanyanā satya jinena deśitā // SRS_9.31 //
rakṣeta śīlaṃ na ca tena manye śruṇeyya dharmaṃ na ca tena manye /
yanaiva so manyati alpaprajño tanmūlakaṃ duḥkha vivardhate 'sya // SRS_9.32 //
duḥkhasya mūlaṃ madu saṃnidarśitaṃ sarvajñinā lokavināyakena /
madena mattāna duḥkhaṃ pravardhate amanyamānāna dukhaṃ nirudhyate // SRS_9.33 //
kiyadbahūn dharma paryāpuṇeyyā śīlaṃ na rakṣeta śrutena mattaḥ /
na bāhuśrutyena sa śakyu tāyituṃ duḥśīla yena vrajamāna durgatim // SRS_9.34 //
sacet punaḥ śīlamadena matto na bāhuśrutyasmi karoti yogam /
kṣayetva so śīlaphalamaśeṣaṃ puno 'pi sa pratyanubhoti duḥkham // SRS_9.35 //
kiṃcāpi bhāveyya samādhi loke na co vibhāveyya sa ātmasaṃjñām /
punaḥ prakupyanti kileśu tasya yathodrakasyeha samādhibhāvanā // SRS_9.36 //
nairātmyadharmān yadi pratyavekṣate tān pratyavekṣya yadi bhāvayeta /
sa hetu nirvāṇaphalasya prāptaye yo anyaheturna sa bhoti śāntaye // SRS_9.37 //
yathā naraścauragaṇairupadrutaḥ palāyitumicchati jīvitārthikaḥ /
na tasya pādāḥ prabhavanti gacchituṃ gṛhītva caurehi sa tatra hanyate // SRS_9.38 //
(Vaidya 50)
evaṃ naraḥ śīlavihīna mūḍhaḥ palāyitumicchati saṃskṛtātaḥ /
sa śīlahīno na prabhoti gacchituṃ jarāya vyādhyā maraṇena hanyate // SRS_9.39 //
yathaiva caurāṇa bahū sahasro nānāmukhehi prakaroti pāpam /
evaṃ kileśā vividhairmukhebhiryathaiva cauro hani śuklapākṣam // SRS_9.40 //
yena sunidhyāptu nirātmaskandhā ākruṣṭhu paribhāṣṭu na śaṅku bhoti /
sa kleśamārasya vaśaṃ na gacchate yaḥ śūnyatāṃ jānati so na kupyate // SRS_9.41 //
bahū jano bhāṣati skandhaśūnyatāṃ na ca prajānāti yathā nirātmakāḥ /
te aprajānanta parehi coditāḥ krodhābhibhūtāḥ paruṣaṃ vadanti // SRS_9.42 //
yathā naro āturu kāyaduḥkhito bahūhi varṣehi na jātu mucyate /
sa dīrghagailānyadukhena pīḍitaḥ paryeṣate vaidyu cikitsanārthikaḥ // SRS_9.43 //
punaḥ punastena gaveṣatā ca āsādito vaidya vidū vicakṣaṇaḥ /
kāruṇyatāṃ tena upasthapetvā prayuktu bhaiṣajyamidaṃ niṣevyatām // SRS_9.44 //
gṛhītva bhaiṣajya pṛthuṃ varāṃ varāṃ na sevate āturu yena mucyate /
na vaidyadoṣo na ca bhaiṣajānāṃ tasyaiva doṣo bhavi āturasya // SRS_9.45 //
evamiha śāsani pravrajitvā paryāpuṇitvā bala dhyāna indriyān /
na bhāvanāyāmabhiyukta bhonti ayuktayogīna kuto 'sti nirvṛtiḥ // SRS_9.46 //
(Vaidya 51)
svabhāvaśūnyāḥ sada sarvadharmā vastuṃ vibhāventi jināna putrāḥ /
sarveṇa sarvaṃ bhava sarvaśūnyaṃ prādeśikī śūnyatā tīrthikānām // SRS_9.47 //
na vijña bālehi karonti vigrahaṃ satkṛtya bālān parivarjayanti /
mamāntike enti praduṣṭacittā na bāladharmehi karoti saṃstavam // SRS_9.48 //
na vijña bālāna karoti sevanāṃ viditva bālāna svabhāvasaṃtatim /
kiyacciraṃ bālu susevito 'pi puno 'pi te bhonti amitrasaṃnibhāḥ // SRS_9.49 //
na vijña bāleṣviha viśvasanti vijñāya bālāna svabhāvadharmatām /
svabhāvabhinna prakṛtīya bālā na cāsti mitraṃ hi pṛthagjanānām // SRS_9.50 //
sahadharmikeno vacanena uktāḥ krodhaṃ ca doṣaṃ ca apratyayaṃ ca /
prāviṣkaronti imi bāladharmān imamarthu vijñāya na viśvasanti // SRS_9.51 //
bālā hi bālehi samaṃ samenti yathā amedhyena amedhyu sārdham /
vijñāḥ punarvijñajanena sārdhaṃ samenti sarpiryatha sarpimaṇḍaiḥ // SRS_9.52 //
saṃsāradoṣāṇa apratyavekṣaṇāt karmāṇa vipākamanotarantaḥ /
buddhāna co vākyamaśraddadhānāste cchedyabhedyasmi caranti bālāḥ // SRS_9.53 //
sudurlabhaṃ labhya manuṣyalābhaṃ na śilpasthāneṣu bhavanti kovidāḥ /
(Vaidya 52)
daridrabhūtāna dhanaṃ na vidyate ajīvamānāstada pravrajanti // SRS_9.54 //
te pravrajitvā iha buddhaśāsane adhyuṣitā bhontiha pātracīvare /
te pāpamitrehi parigṛhītāstāṃ nācarante sugatāna śikṣām // SRS_9.55 //
te ātmanaḥ śīlamapaśyamānāścittavyavasthāṃ na labhanti bālāḥ /
rātriṃdivaṃ bhonti ayuktayogā na te jugupsanti ca pāpakarmataḥ // SRS_9.56 //
kāyena cittena asaṃyatānāṃ na kiṃci vācāya sa jalpitavyam /
sadā gaveṣanti parasya doṣān aparāddhu kiṃ kena vā codayiṣye // SRS_9.57 //
āhāri adhyuṣita bhonti bālā na cāsti mātrajñatu bhojanasmin /
buddhasya puṇyehi labhitva bhojanaṃ tasyaiva bālā akṛtajña bhonti // SRS_9.58 //
te bhojanaṃ svādurasaṃ praṇītaṃ labdhvā ca bhuñjanti ayuktayogāḥ /
teṣāṃ sa āhāru vadhāya bhoti yatha hastipotāna bisā adhautakāḥ // SRS_9.59 //
kiṃ cāpi vidvān matimān vicakṣaṇo bhuñjīta āhāru śuci praṇītam /
na caiva adhyuṣita tatra bhoti agṛghnu so bhuñjati yuktayogī // SRS_9.60 //
kiṃ cāpi vidvān matimān vicakṣaṇo ābhāṣate bālu kuto hi svāgatam /
(Vaidya 53)
tatha saṃgṛhītvā priyavadyatāya kāruṇyatāṃ tatra upasthapeti // SRS_9.61 //
yo bhoti bālāna hitānukampī tasyaiva bālā vyasanena tuṣṭāḥ /
etena doṣeṇa jahitva bālān mṛgovadeko viharedaraṇye // SRS_9.62 //
ima īdṛśān doṣa viditva paṇḍito na jātu bālehi karoti saṃgatim /
vihīnaprajñānupasevato me svargāttu hāniḥ kuta bodhi lapsye // SRS_9.63 //
maitrīvihārī ca bhavanti paṇḍitāḥ karuṇāvihārī muditāvihārī /
upekṣakāḥ sarvabhaveṣu nityaṃ samādhi bhāvetva spṛśanti bodhim // SRS_9.64 //
te bodhi buddhitva śivāmaśokāṃ viditva sattvān janavyādhipīḍitān /
kāruṇyatāṃ tatra upasthapetvā kathāṃ kathenti paramārthayuktām // SRS_9.65 //
ye tāṃ vijānanti jināna dharmatāmanābhilapyaṃ sugatāna satyam /
te dharma śrutvā ima evarūpāṃ lapsyanti kṣānti ariyāṃ nirāmiṣām // SRS_9.66 //

iti śrīsamādhirāje gambhīradharmakṣāntiparivarto nāma navamaḥ || 9 ||


(Vaidya 54)
10 Purapraveśaparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra pratipattisāro bhaviṣyāmītyevaṃ tvayā kumāra sadā śikṣitavyam | tat kasya hetoḥ? pratipattisārasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṃbodhiḥ, kiṃ punarayaṃ samādhiḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - āścaryaṃ bhagavan yāvat subhāṣitā ceyaṃ bhagavatā bodhisattvānāṃ mahāsattvānāmavavādānuśāsanī sarvabodhisattvaśikṣā deśitā svākhyātā suprajñaptā | sarvatathāgatagocaro 'yaṃ bhagavan yatra abhūmiḥ sarvaśrāvakapratyekabuddhānāṃ kaḥ punarvādo 'nyatīrthikānām? pratipattisārāśca vayaṃ bhagavan bhaviṣyāmaḥ anapekṣāḥ kāyajīvite ca bhūtvā tathāgatasyānu śikṣiṣyāmahe | tat kasya hetoḥ? śikḥitukāmāśca vayaṃ bhagavaṃstathāgatasya, abhisaṃboddhukāmā vayaṃ bhagavannanuttarāṃ samyaksaṃbodhim | arthikā vayaṃ bhagavan anuttarāyāḥ samyaksaṃbodheḥ | vidhvaṃsayitukāmāśca vayaṃ bhagavan māraṃ pāpīyāṃsam | mocayitukāmā vayaṃ bhagavan sarvasattvān sarvabhayebhyaḥ sarvaduḥkhebhyaḥ | adhivāsayatu me bhagavān śvastane mama gṛhe bhaktaṃ bhoktuṃ sārdhaṃ bodhisattvagaṇena sārdhaṃ bhikḥusaṃghena cānukampāmupādāya | adhivāsayati sma bhagavāṃścandraprabhasya kumārabhūtasya tūḥṇīṃbhāvena śvastane gṛhe bhaktaṃ bhoktuṃ sārdhaṃ bodhisattvagaṇena bhikḥusaṃghena cānukampāmupādāya | atha khalu candraprabhaḥ kumārabhūto bhagavatastūḥṇīṃbhāvenādhivāsanaṃ viditvā utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakḥiṇīkṛtya bhagavato 'ntikāt prākrāmat ||

atha khalu candaprabhaḥ kumārabhūto yena rājagṛhaṃ mahānagaraṃ yena ca svakaṃ niveśanaṃ tenopasamakrāmat | upasaṃkramya candraprabhaḥ svagṛhaṃ prāviśat | praviśya ca tāmeva rātriṃ prabhūtaṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ svādanīyamabhisaṃskārayati sma | śatarasaṃ ca bhojanaṃ saṃpādya tasyā eva rātryā atyayena rājagṛhaṃ mahānagaraṃ susiktaṃ susaṃmṛṣṭaṃ muktakusumābhikīrṇaṃ gandhaghaṭikānirghūpitamucchritacchatradhvajapatākaṃ (Vaidya 55) dhūpanadhūpitaṃ vitānavitatamavasaktapaṭṭadāmakalāpaṃ sarathyāntarāpaṇamapagatapāṣāṇaḥarkarakaṭhallaṃ vicitrapuṣpābhikīrṇaṃ candanacūrṇābhikīrṇaṃ gavākṣatoraṇaniryūhapañjarajālārdhacandrasamalaṃkṛtaṃ candanānuliptamakārṣīt | sarvāvantaṃ nagaramutpalakumudapadmapuṇḍarīkābhyavakīrṇamakārṣīt | svaṃ ca gṛhaṃ sarvālaṃkāravyūhitamakārṣīt | atha khalu candraprabhaḥ kumārabhūta imānevaṃrupān nagaravyūhān gṛhavyūhān bhojanavyūhān samalaṃkṛtya rājagṛhānmahānagarānniṣkramya yena gṛdhrakūṭaparvato yena bhagavāṃstenopasamakrāmat | upasaṃkramya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'sthāt | ekānte sthitaḥ candraprabhaḥ kumārabhūto bhagavataḥ kālamārocayāmāsa - kālo bhagavan, kālaḥ sugata, siddhaṃ bhaktaṃ yasyedānīṃ kālaṃ manyase | atha khalu bhagavān utthāyāsanāt kalyameva nivāsya pātracīvaramādāya mahatā bhikṣusaṃghena sārdhaṃ paripūrṇena bhikṣuśatasahasreṇa saṃbahulaiśca bodhisattvairmahāsattvaiḥ parivṛtaḥ puraskṛto 'nekaiśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasraiḥ pūjyamāno 'bhiṣṭūyamāno mahatā buddhānubhāvena mahatā buddhaprātihāryeṇa mahatā buddheryāpathena raśmikoṭiniyutaśatasahasrairniścaradbhirnānātūryaśatasahasraiḥ puṣpagandhamālyavilepanacūrṇacīvaraiḥ pravarṣadbhiryena rājagṛhaṃ mahānagaraṃ tenopasaṃkrāmati sma | candraprabhasya kumārabhūtasya niveśane prakṣiptaśca bhagavatā dakṣiṇaścakraratnasamalaṃkṛtaḥ aparimitakuśalasaṃcitapādaratna indrakīle, atha tāvadeva tasmin mahānagare anekāni āścaryādbhutāni prātihāryāṇi saṃdṛśyante sma | iyamatra dharmatā | tatredamucyate -

puravara praviśanti nāyakasmin caraṇavaru sthapitaśca indrakīle /
calati vasumatī śirīya tasya pramudita bhonti purottamasmi sattvāḥ // SRS_10.1 //
ye naraḥ kṣudhitāḥ pipāsitā vā na bhavati teṣa jighatsa tasmi kāle /
apagata bhavatī kṣughā pipāsā yada jinu nikṣipatīndrakīli pādam // SRS_10.2 //
tatha puna nara ye bhavanti andhāḥ śrotravihīna anātha alpapuṇyāḥ /
sarvi pratilabhanti cakṣu śrotraṃ yada jinu nikṣipatīndrakīli pādam // SRS_10.3 //
yamaviṣaye ye keci bhonti pretāḥ suduḥkhita kheṭasiṃghāṇakabhojanāśāḥ /
sarvi sukhita bhonti ābhaspṛṣṭā yada jinu nikṣipatīndrakīli pādam // SRS_10.4 //
(Vaidya 56)
śailaśikharaśṛṅgaparvatāśca tatha varapādapaśālakarṇikārāḥ /
sarvi abhinamanti yena buddho yada jinu nikṣipatīndrakīli pādam // SRS_10.5 //
sanagaranigamā sasāgarāntā pracali vasuṃdhari ṣaḍvikāra sarvā /
na bhavati viheṭha kasyapi ceha yada jinu nikṣipatīndrakīli pādam // SRS_10.6 //
marumanujakumbhāṇḍarākṣasāśca nabhaḥsthita tuṣṭa udagracittāḥ /
chatra dhariya ca lokanāyakasya paramaprīṇita janetva bodhichandam // SRS_10.7 //
śrūyati ca manojña vādyaśabdastūryasahasra aghaṭṭitā raṇanti /
pramuditāstada bhonti sarvasattvā yada jinu nikṣipatīndrakīli pādam // SRS_10.8 //
vṛkṣaśatasahasra onamanti sarvi prapuṣpita bhonti tasmi kāle /
devaśatasahasra antarīkṣe pūja karonti amānuṣī jinasya // SRS_10.9 //
ṛṣabhagaṇa tadā nadanti hṛṣṭā hayadviradādhipatī pravṛddhakāyāḥ /
mṛgapatayo nadanti siṃhanādaṃ yada jinu nikṣipatīndrakīli pādam // SRS_10.10 //
mahīpataya ye keci bhūmipālā diśividiśāsu ca āgatā bhavanti /
dharaṇitali patanti hṛṣṭacittā dṛṣṭu jinasya śirīmimamevarūpām // SRS_10.11 //
anye abhiṣṭuvanti lokanātham apari kṣipanti jinasya puṣpavṛṣṭim /
(Vaidya 57)
apari daśanakhāñjaliṃ karitvā aho jinu kāruṇiko bhaṇanti vācam // SRS_10.12 //
keci vara kṣipanti muktahārān bahuvidha ābharaṇān janetva prītim /
cīvara ratanān kṣipanti anye atuliyu agru jinatva bodhicittam // SRS_10.13 //
keci vara kṣipanti hemajālaṃ apari punarmukhaphullakaṃ kṣipanti /
keci vara kṣipanti hemaniṣkāṃstatha apare parihārakān kṣipanti // SRS_10.14 //
kaṭakavara kṣipanti keci tatra apari keyūra kṣipanti ratnacitrān /
ambara kusumān kṣipanti anye citta janetva 'siyāṃ vayaṃ pi buddhāḥ' // SRS_10.15 //
apari naraḥ kṣipanti hemacitrāṃstatha maṇisūtravarān prasannacittāḥ /
keci ca ratanajālakaṃ kṣipanti dvāri yadā sthitu bhoti lokanāthaḥ // SRS_10.16 //
paramaduḥkhita ye bhavanti sattvā bahuvidhupadruvu śokaśalya prāptāḥ /
sarvi sukhasamarpitā bhavanti puruṣavarasya śirīya nāyakasya // SRS_10.17 //
parabhṛtaśukasārikāmayūrāstathapi ca sārasacāṣahaṃsakrauñcāḥ /
sarvi dvijagaṇā nabhe sthihitvā paramamanojñarutāni vyāharanti // SRS_10.18 //
pramudita tada bhonti pakṣisaṃghā madhuramanojñarutaṃ pramuñcamānāḥ /
rāgu tatha samenti doṣamohaṃ ye ca śṛṇanti manojña pakṣiśabdān // SRS_10.19 //
(Vaidya 58)
śruṇiya rañjanīya sattvakoṭyaḥ sarvi ca labhanti kṣāntimānulomām /
tāṃśca sugata vyākaroti sarvān bhaviṣyatha yūya jinā anāgatāśca // SRS_10.20 //
na bhavati kileśu tasmi kāle sarvi sagaurava bhonti dharmarāje /
apagatabhayadoṣamohajālāḥ praṇipatitāḥ sugatamabhiṣṭuvantaḥ // SRS_10.21 //
paśyiya tada rūpa nāyakasya spṛha janayanti varasmi buddhajñāne /
kada vaya labhe jñānamevarūpam āśayu jñātva jino 'sya vyākaroti // SRS_10.22 //
raśmi śatasahasra niścaranti ekaikataḥ sugatasya romakūpāt /
taduttari yatha gaṅgavālikā vā na pi ca nimittu gṛhītu śakyu tāsām // SRS_10.23 //
sūryaprabha na bhāntiṃ tasmi kāle na pi maṇi nāgni na sarvadevatānām /
sarvi prabha na bhānti tasmi kāle yada praviśanta puraṃ vibhāti buddhaḥ // SRS_10.24 //
padmaśatasahasra prādurbhūtā dharaṇitu koṭisahasrapatra śuddhāḥ /
yatra daśabalaḥ sthapeti pādaṃ mārga gataḥ sugato mahāgaṇena // SRS_10.25 //
aśuci kalimalā na bhonti tasmi kāle nagaravaraṃ praviśanti nāyakasmin /
nagaru surabhi sarvi dhūpanena gandha manojña pravāyate samantāt // SRS_10.26 //
vīthi nagari tada bhoti sarvā apagataloṣṭakaṭhalla sikta gandhaiḥ /
(Vaidya 59)
puṇya daśalabasya evarūpā vividha vikīrṇa bhavanti muktapuṣpāḥ // SRS_10.27 //
yakṣa śatasahasra raudracittāḥ kanakanibhaṃ dvipadendru dṛṣṭva buddham /
janayi vipulu nāyakasmi premaṃ śaraṇamupeti ca buddhadharmasaṃghān // SRS_10.28 //
ye ca devaśatasahasra koṭiyo vā upagata sarvi narendradarśanāya /
varṣati sugatasya puṣpavarṣaṃ gaganatale ca sthihanti muktapuṣpāḥ // SRS_10.29 //
ye manuja kṣipī jinasya puṣpaṃ gaganatale bhavatīti puṣpachatram /
ye puna kusumān kṣipanti devā dharaṇitale stṛta bhonti divyapuṣpāḥ // SRS_10.30 //
na bhavati kadāci dṛṣṭva tṛptī devamanuṣyakubhāṇḍarākṣasānām /
yada daśabalu dṛṣṭva lokanāthaṃ pramudita bhonti udagrakalyacittāḥ // SRS_10.31 //
na manasi tada bhonti divyapuṣpā na ca puna vismayu jāyate ca tatra /
yada puruṣavarasya kāyu dṛṣṭvā tuṣṭa bhavanti udagra sarvasattvāḥ // SRS_10.32 //
brahma daśabalasya dakṣiṇeno tatha puna vāmatu śakra devarājā /
gaganatalagatā analpa devakoṭyaḥ puruṣavarasya janenti citrikāram // SRS_10.33 //
parivṛta jinu devadānavehi marumanujāna śiriṃ grasitva sarvām /
dharaṇi kramatalehi citrayanto praviśi puraṃ bhagavānnimantraṇāya // SRS_10.34 //
(Vaidya 60)
kusumita anuvyañjanehi kāye yatha gaganaṃ paripūrṇa tārakehi /
pratapati sthitu rājamārgi buddhaścandro nabhaḥstha yathaiva pūrṇimāsyām // SRS_10.35 //
maṇiratanu yathā viśuddhu śreṣṭhaṃ vyapagatadoṣamalaṃ prabhāsamānam /
diśi vidiśi pramuñci ābha śuddhāṃ tatha jinu bhāsati sarvalokadhātum // SRS_10.36 //
parivṛtu jinu devadānavehi praviśati rājagṛhaṃ narāṇa śreṣṭhaḥ /
dharaṇi kramatalehi citrayanto praviśati candraprabhasya gehi buddhaḥ // SRS_10.37 //
puruvaru samalaṃkṛtaṃ samantād bahu dhvaja koṭisahasra ucchitātra /
gandhavaravilipta sarvabhūmī sumanaḥprakīrṇa tathaiva vārṣikāram // SRS_10.38 //
yada sugatu kathāṃ katheti nātho vīthigato manujān kṛpāyamānaḥ /
nirmitu jinu tatra nirmiṇitvā vitarati teṣu praṇīta buddhadharmān // SRS_10.39 //
daśaniyuta jināna nirmitāna kanakanibhā abhirūpa darśanīyā /
parivṛtu jinu buddhu nirmitehi vitarati śūnyata śānta buddhabodhim // SRS_10.40 //
prāṇiśatasahasra taṃ śruṇitvā praṇidadhi cittu varāgrabuddhajñāne /
kada vaya labhi jñānamevarūpaṃ āśayu jñātva jino 'sya vyākaroti // SRS_10.41 //
keci spṛha janenti tatra kāle parama acintiya labdha tehi lābhāḥ /
(Vaidya 61)
yehi jinu nimantrito narendro na ca paryanta sa teṣu dakṣiṇāyāḥ // SRS_10.42 //
keci punarupapādayi sucittaṃ śvo vaya kāruṇikaṃ nimantrayāmaḥ /
hitakaramanukampakaṃ prajānāṃ yasya sudurlabhu darśanaṃ bhaveṣu // SRS_10.43 //
keci sthita niryūhakhoṭake hi subhagu vibhūṣitagātra premaṇīyāḥ /
divya daśabalasya muktapuṣpāṇyavakirate 'gru janitva bodhicittam // SRS_10.44 //
surucira vara campakasya mālāṃ tatha atimuktaka gandhavarṣikāṃ ca /
apari puna kṣipanti paṭṭadāmān parama niruttaru cittu saṃjanitvā // SRS_10.45 //
keci sthita gṛhe gṛhītapuṣpāḥ paramavibhūṣitakāyu cīvarehi /
puṣpa vividhu gṛhītva paṭṭadāmān pravarṣi yena jino mahānubhāvaḥ // SRS_10.46 //
padumakumudotpalān kṣipanti keci apari kṣipanti viśiṣṭa hemapuṣpān /
maṇiratana kṣipanti keci tasmin apari kṣipanti ca cūrṇa candanasya // SRS_10.47 //
aparimita bhavanti accharīyā atuliya ye na ca śakyu kīrtanāya /
puravaru praviśanti nāyakasmin bahujanakoṭya sthihiṃsu buddhajñāne // SRS_10.48 //
abṛha atapāśca dṛṣṭasattyāḥ sudṛśa sudarśana ye ca anya devāḥ /
tatha punarakaniṣṭha vītarāgā upagata sarvi narendradarśanāya // SRS_10.49 //
(Vaidya 62)
tatha śubhamarutāśca aprameyā aparimita śubhā udagracittāḥ /
śubhakṛtsna niyutāśca aprameyā upagata paśyitu nāyakaṃ maharṣim // SRS_10.50 //
aparimitu tathāpramāṇaābhā tatha puna deva parītta ābha ye ca /
bahu niyuta ābhasvarāṇa tasmin upagata paśyitu te 'pi lokanātham // SRS_10.51 //
bahava śatasahasra pāriṣadyāstatha puna brahmapurohitāḥ prasannāḥ /
bahuśata puna brahmakāyikānāṃ upagata nāyakadarśanāya sarve // SRS_10.52 //
tatha puna paranirmitāpi devāstatha nirmāṇaratiśca śuddhasattvāḥ /
pramudita tuṣitātha yāmadevā upagata sarvi namasyamāna buddham // SRS_10.53 //
tridaśa apu ca śakra devarājā apsarakoṭiśataiḥ sahāgato 'tra /
kusumavarṣa saṃpravarṣamāṇo upagata buddhamunīndradarśanāya // SRS_10.54 //
caturi caturdiśāsu lokapālā vaiśravaṇo dhṛtarāṣṭra nāgarājā /
virūḍhaku virūpākṣu hṛṣṭacittā upagata sarvi narendra te stuvantā // SRS_10.55 //
ailavila balavanta yakṣarājā parivṛta yakṣaśatehi premajātaḥ /
gaganatali sthihitva hṛṣṭacittaḥ kṣipati aneka vicitra puṣpavarṣam // SRS_10.56 //
apari punarananta māladhārī vividha vicitra gṛhītva mālyagandhān /
(Vaidya 63)
sarvi saparivāra hṛṣṭacittāḥ puruṣavarasya karonti tatra pūjām // SRS_10.57 //
bahava śata karoṭapāṇi yakṣā api ca subhūṣi teṣa yakṣakanyāḥ /
sumadhura sumanojña yakṣavādyaistūryaśatehi karonti buddhapūjām // SRS_10.58 //
lalitamadhuragītavāditasmin sukuśalaiḥ saha kinnarīsahasraiḥ /
druma upagata gandhamādanāto jinavaru pūjitu kinnarāṇa rājñā // SRS_10.59 //
śaṃbara bala vemacitra rāhu dānavakanya sahasrapārivārāḥ /
asuragaṇa maharddhikāśca anye upagata te ratanāni varṣamāṇāḥ // SRS_10.60 //
śataniyuta ananta rākṣasānāṃ rākṣasakoṭiśatairupāsyamānāḥ |
pṛthu vividha vicitra muktapuṣpān puruṣavarasya kṣipanti gauraveṇa ||61 ||
tathapi ca anavataptu nāgarājā paramasuśikṣitāśca nāgakanyāḥ /
tūryaśatasahasra nādayantyo upagata pūjana tatra lokanātham // SRS_10.62 //
pañcaśata anavataptu putrā vipulu anuttaru jñāna prārthayantaḥ /
svajanaparivṛtā udagra bhūtvā upagata pūjayituṃ svayaṃ svayaṃbhūm // SRS_10.63 //
tathapi ca apalālu nāgarājā puruṣavarasya kṛtāñjaliḥ praṇamya /
(Vaidya 64)
vara rucira gṛhītva nāgapuṣpān sthita gagane munirāja satkarontaḥ // SRS_10.64 //
tathapi ca mucilinda nāgarājā prītamanāḥ parituṣṭa harṣajātaḥ /
vividha ratnamauktikaṃ gṛhītvā upagami nāyaku abhikirantu tatra // SRS_10.65 //
tathapi ca kāliko 'pi nāgarājā upagatu mukhu tathāgatasya hṛṣṭacittaḥ /
vara rūcira gṛhītva ratnadāmān puruṣavarasya pūja karitva śreṣṭhām // SRS_10.66 //
so 'pi parama gauravaṃ janitvā anusmaramāṇu guṇāṃstathāgatasya /
svajanaparivṛtaḥ sanāgasaṃgho bahuvidhu bhāṣati varṇa nāyakasya // SRS_10.67 //
nandu tathā upanandu nāgarājā tatha punastakṣaka kṛṣṇagautamau ca /
upagata jinu te namasyamānāḥ praṇipatitāḥ sugatasya pādayorhi // SRS_10.68 //
upagata elapatru nāgarājā parivṛta nāgaśatehi rocamānaḥ /
munivara jinu kāśyapaṃ smaranto svaka upapatti apaśyi akṣaṇeṣu // SRS_10.69 //
aho ahu puri āsi kāṅkṣaprāpto mayi puri cchinnu parittamelapatram /
so ahu upapannu akṣaṇasmin na sukaru dharma vijānituṃ jinasya // SRS_10.70 //
kṣipra ahu jahitva nāgayoniṃ parama jugupsitametu jantukāyam /
(Vaidya 65)
dharmamahu vijāni śāntibhāvaṃ puruṣavareṇa ya jñātu bodhimaṇḍe // SRS_10.71 //
sāgara ahirājacakravartī parivṛtu nāgatrikoṭisahasraiḥ /
varuṇa manasvī gṛhītva muktāhārān upagatu te bhagavantu pūjanāya // SRS_10.72 //
kṣipta śila jinasya tatra yeno gaganasthitena gṛhītva tasmi kāle /
rājagṛhi sa kimpilo 'pi yakṣaḥ purataḥ sthitaḥ sugatasya gauraveṇa // SRS_10.73 //
alakavatī samagra rājadhānī śūnya abhūṣi na tatra kaści yakṣaḥ /
sarvi kriya karitva anyamanyaṃ upagata paśyitu sarvalokanātham // SRS_10.74 //
tathapi ca kharakarṇa sūciromā āṭavikastatha yakṣa bheṣakaśca /
haimavata śatagiriśca yakṣa upagata gardabhako jinaṃ svayaṃbhūm // SRS_10.75 //
indraketu vikaṭaśca surūpo vakkulu pañciku śākya pravṛddho /
ete pare 'pi ca yakṣendra sahastā upagata dhūpaghaṭaṃ parigṛhya // SRS_10.76 //
vikṛta bahu duḥsaṃsthitātmabhāvā vigalitaābharaṇā anekarūpāḥ /
bahava śatasahasra tasmi kāle upagata tatra gṛhītva yakṣa puṣpān // SRS_10.77 //
(Vaidya 66)
jalanidhi nivasanti ye suparṇā upagata brāhmaṇaveśa nirmiṇitvā /
mukuṭadhara vicitra darśanīyā gaganasthitāḥ sugataṃ namasyamānāḥ // SRS_10.78 //
nagaraśata ye keci jambudvīpe vanavihareṣu ya tatra devatāśca /
sarva nagaradevatāḥ samagrā upagata pūja karonta nāyakasya // SRS_10.79 //
upagata vanadevatā anantāstathapi ca sarvi ya śailadevatāśca /
tathapi ca nadidevatāḥ samagrā upagata pūja karonta nāyakasya // SRS_10.80 //
aṭavimaruṣu devatāśatāni giriśikhareṣu ya devatā samagrāḥ /
utsasarataḍāgadevatāśca upagata sāgaradevatāśca buddham // SRS_10.81 //
devaasuranāgayakṣasaṃghā garuḍamahoragakinnarāḥ kumbhāṇḍāḥ /
tathapi ca bahu pretapūtanāśco puruṣavarasya karonti citrikāram // SRS_10.82 //
te 'pi ca jinavare karitva pūjāṃ nagaravaraṃ praviśanti nāyakasmin /
deva asuranāgayakṣarājā | satatamatṛpta bhavanti darśanena // SRS_10.83 //
yatha purimabhaveṣu lokanāthaḥ purimajineṣu akārṣi pūja śreṣṭhām /
puṇyaphalavipāka evarūpo na ca janu tṛptu narendra paśyamānaḥ // SRS_10.84 //
meru tatha sumeru cakravālā himagiristatha gandhamādanaśca /
(Vaidya 67)
āvaraṇā na te jinasya bhonti ābha yadā jinu muñci buddhakṣetre // SRS_10.85 //
ye ca iha samudra buddhakṣetre te 'pi mahīya samāstadā bhavanti /
sarvamimu samantu buddhakṣetraṃ samu bhavatī kusumehi saṃprakīrṇam // SRS_10.86 //
raśmi śatasahasra aprameyā avakiri pādatalehi dharmarājā /
sarvi niraya śītalā bhavanti dharmaduḥkha upanīta sukhaṃ ca vedayanti // SRS_10.87 //
dharma daśabala saṃprabhāṣi tatro marumanujāna viśuddha bhoti cakṣuḥ /
prāṇi śatasahasra aprameyā niyata bhavanti ca sarvi buddhajñāne // SRS_10.88 //
bahu imi sugatasya pratihāryā na sukaru vaktu ca kalpakoṭiyebhiḥ /
puravara praviśanti nāyakasmin pramudita sarva jagajjinapraveśe // SRS_10.89 //
imi guṇa sugatasya aprameyā naravṛṣabhasya guṇāgrapāragasya /
sarvaguṇaviśeṣapāragasya śirasi namasyatha buddhapuṇyakṣetram // SRS_10.90 //

iti śrīsamādhirāje purapraveśaparivarto nāma daśamaḥ ||


(Vaidya 68)
11 Sūtradhāraṇaparivartaḥ |

atha khalu bhagavāṃścandraprabhasya kumārabhūtasya niviśanarathyāmavagāhamānaścandraprabhasya kumārabhūtasya niveśanaṃ praviṣṭo 'bhūt | praviśya ca nyaṣīdat prajñapta evāsane | yathārhe cāsane bodhisattvasaṃgho bhikṣusaṃghaśca niṣaṇṇo 'bhūt | atha khalu candraprabhaḥ kumārabhūto bhagavantaṃ bodhisattvasaṃghaṃ bhikṣusaṃghaṃ ca niṣaṇṇaṃ viditvā svayameva śatarasena bhojanena praṇītena prabhūtena khādanīyena bhojanīyena lehyena coṣyeṇa peyena bhagavantaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantamapanītadhautapāṇiṃ viditvā divyena navanavatikoṭīśatasahasramūlyena dūṣyayugena bhagavantamabhicchādayāmāsa | teṣāṃ ca bodhisattvānāṃ bhikṣusaṃghasya ca pratyekaṃ pratyekaṃ tricīvaramadātū ||

atha khalu candraprabhaḥ kumārabhūta ekāṃsamuttarāsaṅga kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya bhagavataḥ pādau śirasābhivandya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhigītena praśnaṃ paripṛcchati sma -

kathaṃ caranto vidu bodhisattvaḥ svabhāvu dharmāṇa sadā prajānate /
kathaṃ kriyāmācarate vicakṣaṇaḥ kriyāmācarate bhotāru vadāhi nāyaka // SRS_11.1 //
kathaṃ ca jātismaru bhoti nāyaka na cāpi garbhe upapadyate katham /
kathaṃ parīvāru bhavedabhedya pratibhānu bhotīha kathamanantakam // SRS_11.2 //
sarveṣa sattvāna cariṃ prajānase sarveṣu dharmeṣu ti jñānu vartate /
anābhibhūtā dvipadānamuttamā pṛcchāmi praśnaṃ mama vyākarohi // SRS_11.3 //
svabhāva dharmāṇamabhāvu jānase anābhilapyāṃ gira saṃprabhāṣase /
siṃhena vā dharṣita sarva kroṣṭakā stathaiva buddheniha anyatīrthikāḥ // SRS_11.4 //
(Vaidya 69)
sarveṣa sattvāna cariṃ prajānase sarveṣu dharmeṣu jñānānuvartate /
asaṅgajñānī pariśuddhagocarā taṃ vyākarohi mama dharmasvāmī // SRS_11.5 //
atītu jānāsi tathā anāgataṃ yacca ihā vartati pratyutpannam /
triyadhvajñānaṃ ti asaṅgu vartate tenāhu pṛcchāmiha śākyasiṃham // SRS_11.6 //
triyadhvayuktāna jināna dharmatā tvaṃ dharmatāṃ jānasi dharmarāja /
dharmasvabhāvakuśalaḥ svayaṃbhūstenāhu pṛcchāmiha jñānasāgaram // SRS_11.7 //
yat kiṃci dharmaṃ skhalitaṃ na te 'sti tato ti cittaṃ nikhilaṃ prahīṇam /
prahīṇa granthā khilamohasādakā deśehi me bodhicariṃ narendra // SRS_11.8 //
yallakṣaṇā dharma jinena buddhāstallakṣaṇaṃ dharma mama prakāśaya /
yallakṣaṇaṃ dharmamahaṃ viditvā tallakṣaṇaṃ bodhi cariṣyi cārikām // SRS_11.9 //
vilakṣaṇāṃ sattvacarīmanantāṃ kathaṃ carantaścarimotaranti /
carīpraveśaṃ mama deśaya svayaṃ śrutvā ca sattvāna cariṃ prajāniyām // SRS_11.10 //
vilakṣaṇaṃ dharmasvabhāvalakṣaṇaṃ svabhāvaśūnyaṃ prakṛtīviviktam /
pratyakṣa bhonti katha bodhisattvaḥ prakāśayasva mama buddhanetrīm // SRS_11.11 //
sarveṣu dharmeṣviha pāramiṃgatāḥ sarveṣu nirdeśapadeṣu śikṣitāḥ /
(Vaidya 70)
niḥsaṃśayī saṃśayakāṅkṣakṣachedake prakāśayāhī mama buddhabodhim // SRS_11.12 //

atha khalu bhagavāṃścandraprabhasya kumārabhūtasya cetasaiva cetaḥparivitarkamājñātha candraprabhaṃ kumārabhūtamāmantrayate smaekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattvaḥ etān guṇān pratilabhate, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | katamenaikena dharmeṇa iha kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ svabhāvaṃ yathābhūtaṃ prajānāti?kathaṃ ca kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ svabhāvaṃ jānāti? iha kumāra bodhisattvo mahāsattvaḥ sarvadharmānanāmakān nāmāpagatān prajānāti | ghoṣāpagatān vākpathāpagatān akṣarāpagatān utpādāpagatān nirodhāpagatān hetuvilakṣaṇān pratyayavilakṣaṇān vipākalakṣaṇānārambhaṇalakṣaṇān vivekalakṣaṇān ekalakṣaṇān yadutālakṣaṇān nimittāpagatān acintyāṃścintāpagatān manopagatān sarvadharmān yathābhūtaṃ prajānāti | atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

eku nirdeśa dharmāṇāṃ sarvadharmā alakṣaṇāḥ /
deśitā varaprajñena yathābhūtaṃ prajānatā // SRS_11.13 //
ya evaṃ dharmanirdeśaṃ bodhisattvaḥ prajānati /
na tasya bhoti viṣṭhānaṃ sūtrakoṭyā prabhāṣataḥ // SRS_11.14 //
adhiṣṭhito nāyako hi bhūtakoṭīṃ prajānati /
prajānāti ca tāṃ koṭīṃ na cātro kiṃci bhāṣitam // SRS_11.15 //
ekena sarvaṃ jānāti sarvamekana paśyati /
kiyad bahuṃ pu bhāṣitvā na tasyotpadyate mahaḥ // SRS_11.16 //
tathāsya cittaṃ nidhyāptaṃ sarvadharmā anāmakāḥ /
śikṣito nāmanirdeśe bhūtāṃ vācaṃ prabhāṣate // SRS_11.17 //
śṛṇoti ghoṣaṃ yaṃ kaṃcit pūrvāntaṃ tasya jānati /
jñātvā ghoṣasya pūrvāntaṃ ghoṣeṇa hriyate na saḥ // SRS_11.18 //
yathā ghoṣasya pūrvāntaṃ evaṃ dharmāṇa lakṣaṇam /
evaṃ dharmān prajānanto na garbheṣūpapadyate // SRS_11.19 //
ajātiḥ sarvadharmāṇāmanutpattiṃ prajānati /
prajānan jātinirdeśaṃ bhavejjātismaraḥ sadā // SRS_11.20 //
yadā jātismaro bhoti tadā ca carate kriyām /
kriyāmotaramāṇasya parivāro na bhidyate // SRS_11.21 //
(Vaidya 71)
yaṃ evaṃ śūnyakān dharmān bodhisattvaḥ prajānati /
na tasya kiṃcidajñātameṣā koṭirakiṃcanā // SRS_11.22 //
akiṃcanāyāṃ koṭyāṃ hi kiṃcid bālairvikalpitam /
yena te kalpakoṭīyaḥ saṃsaranti punaḥ punaḥ // SRS_11.23 //
sacette kalpa jānīyuryathā jānati nāyakaḥ /
na teṣāṃ duḥkhu jāyeta nāpi gaccheyu durgatim // SRS_11.24 //
evaṃ pṛthagjanāḥ sarve ajānanta imaṃ nayam /
kṣipanti īdṛśān dharmān yatra duḥkhaṃ nirudhyate // SRS_11.25 //
alabdhiḥ sarvadharmāṇāṃ dharmasaṃjñā pravartate /
sā evaṃjātikā saṃjñā saṃjñāmeva vijānatha // SRS_11.26 //
vijānanā ca saṃjñā ca bālairetadvikalpitam /
prakalpiteṣu dharmeṣu nātra muhyanti paṇḍitāḥ // SRS_11.27 //
paṇḍitānāmiyaṃ bhūmirbālānāṃ nātra gocaraḥ /
gocaro buddhaputrāṇāṃ śūnyā dharmā anāvilāḥ // SRS_11.28 //
bodhisattvānāmiyaṃ bhūmirbuddhaputracarī iyam /
buddhadharmāṇalaṃkāro deśitā śānta śūnyatā // SRS_11.29 //
yadā ca bodhisattvānāṃ prahīṇā bhoti vāsanā /
na te hriyanti rūpehi buddhagotrasmi te sthitāḥ // SRS_11.30 //
asthāna sarvadharmāṇāṃ sthānameṣāṃ na vidyate /
ya evaṃ sthāna jānāti bodhistasya na durlabhā // SRS_11.31 //
dānaṃ śīlaṃ śrutaṃ kṣāntiṃ sevitvā mitra bhadrakān /
imāṃ kriyāṃ vijānantaḥ kṣipraṃ bodhiṃ sa budhyate // SRS_11.32 //
devātha nāgāḥ sada satkaronti gandharva yakṣā asurā mahoragāḥ /
sarve ca rājāna suparṇi kinnarā niśācarāścāsya karonti pūjām // SRS_11.33 //
yaśo 'sya bhāṣanti ca buddhakoṭiyo bahukalpakoṭyo 'pi adhiṣṭhihantaḥ /
(Vaidya 72)
dharma prakāśantiya bhoti varṇo na śakyu paryantu kṣapetu tasya // SRS_11.34 //
yaḥ śūnyatāṃ jānati bodhisattvaḥ karoti so 'rthaṃ bahuprāṇikoṭinām /
deśeti dharmaṃ paryāyasūtrato śrutvāsya prema janayanti gauravam // SRS_11.35 //
jñānaṃ ca teṣāṃ vipulaṃ pravartate yeneti paśyanti narottamān jinān /
kṣetre ca paśyanti viyūha śobhanaṃ dharmaṃ ca deśenti te lokanāthāḥ // SRS_11.36 //
māyopamān jānatha sarvadharmān yathāntarīkṣaṃ prakṛtīya śūnyam /
prakṛtiṃ pi so jānati teṣa tādṛśīmevaṃ caranto na kahiṃci sajjati // SRS_11.37 //
jñānenāsaṅgena karoti so 'rthaṃ loke caranto varabodhicārikām /
jñānena te vīkṣiya sarvadharmān preṣenti te nirmita anyakṣetrān // SRS_11.38 //
te buddhakṛtyaṃ kariyāṇa nirmitā prakṛtīya gacchanti yathaiva dharmatām /
yathābhiprāyaṃ ca labhanti te 'rthaṃ ye bodhicittasmi narāḥ pratiṣṭhitāḥ // SRS_11.39 //
sa bhoti buddhān sadā kṛtajño yo buddhavaṃśasya sthitīya yujyate /
virocamānena samucchrayeṇa dvātriṃśa kāye 'sya bhavanti lakṣaṇāḥ // SRS_11.40 //
anyānanantān bahu ānuśaṃsān śreṣṭhaṃ samādhau caramāṇu lapsyate /
mahābalo bhoti sadā akampiyo rājān tasyo na sahanti tejaḥ // SRS_11.41 //
(Vaidya 73)
prāsādiko bhoti mahābhiṣaṭkaḥ puṇyena tejena śirīya codgataḥ /
devāpi no tasya sahanti tejo yo buddhadharmeṣu careya paṇḍitaḥ // SRS_11.42 //
mitraṃ sa bhoti sada sarvaprāṇināṃ yo bodhicittasmi dṛḍhaṃ pratiṣṭhitaḥ /
na cāndhakāro 'sya kadāci bhoti prakāśayantasmi sa buddhabodhim // SRS_11.43 //
apagatagiravākpathā anabhilapyā yatha gaganaṃ tatha tāḥ svabhāvadharmāḥ /
ima gati paramāṃ vijānamāno tatha tu bhavati pratibhānu akṣayaṃ se // SRS_11.44 //
sūtraśatasahasra bhāṣamāṇaḥ sūkṣma prajānati pūrvikāṃ sa koṭim /
sada vidu bhavatī asaṅgavākyaḥ susukhuma dharmasvabhāvu jānamānaḥ // SRS_11.45 //
nayaśatakuśalaśca nityu bhoti bahuvidhaghoṣaniruktikovidaśca /
karmaphalavibhakti niścitāśco bhonti viśiṣṭa viśeṣa evarūpāḥ // SRS_11.46 //
avikalaveśadhārī bhoti daśabalaātmaja paṇḍito mahātmā /
sada sbhṛti pariśuddha tasya bhoti susukhuma dharmasvabhāvu jānamānaḥ // SRS_11.47 //
na śruṇati amanojña śabda jātu śruṇati praṇīta manāpu nitya śabdān /
sada bhavati manojña tasya vācā susukhuma dharmasvabhāvu jānamānaḥ // SRS_11.48 //
smṛtimatigatiprajñavantu bhoti tathapi ca cittamanāvilaṃ prasannam /
(Vaidya 74)
sūtraśatasahasru bhāṣate anekān susukhuma dharmasvabhāvu jānamānaḥ // SRS_11.49 //
akṣarapadaprabhedakovidaśco ruta bahu jānati naika anyamanye /
arthakuśala bhoti vyañjano ca ima guṇa dharmasvabhāvu jānamānaḥ // SRS_11.50 //
devamanujanāgarākṣasānām asuramahoragakinnarāṇa nityam /
teṣa sada priya manāpa bhoti susukhuma dharmasvabhāvu jānamānaḥ // SRS_11.51 //
bhūtagaṇapiśācarākṣasāśco paramasudāruṇa ye ca māṃsabhakṣāḥ /
te 'sya bhayu na jātu saṃjanenti susukhuma dharmasvabhāvu jānamānaḥ // SRS_11.52 //
vipula kathaṃ śruṇitva paṇḍitānāṃ vipula prajāyati romaharṣa teṣām /
vipula tada janenti buddhapremaṃ vipula acintiyu teṣu bhoti arthaḥ // SRS_11.53 //
puṇyabala na śakyu teṣa vaktuṃ bahumapi kalpasahasra bhāṣamāṇaiḥ /
aparimita ananta aprameya imu sugatāna dharetva dharmagañjam // SRS_11.54 //
sarva jina atīta pūjitāste aparimitā ya anāgatāśca buddhāḥ /
daśasu diśāsu ye sthitāśca buddhā ima vara śānta samādhi dhārayitvā // SRS_11.55 //
yatha naru iha kaści puṇyakāmo daśabala kāruṇikānupasthiheyyā /
aparimita ananta kalpakoṭīraparimitaṃ ca janetu prema teṣu // SRS_11.56 //
(Vaidya 75)
dvitīya naru bhaveta puṇyakāmo itu paramārthanayāttu gāthamekām /
dhariya carimakāli vartamāne parimaku puṇyakalā na bhoti tasya // SRS_11.57 //
parama iyaṃ viśiṣṭa buddhapūjā carimaki dāruṇi kāli vartamāne /
catupadamita gāthameku śrutvā dhārayi pūjita tena sarvabuddhāḥ // SRS_11.58 //
parama sada sulabdha tehi lābhā parama subhuktu sadā va rāṣṭrapiṇḍam /
parama daśabalasya jyeṣṭhaputrā bahu jina pūjita tehi dīrgharātram // SRS_11.59 //
ahamapi iha dṛṣṭa gṛghrakūṭe tatha maya vyākṛta te 'pi buddhajñāne /
api ca maya parītu maitraka syāṃ punarapi vyākaraṇāya tasmi kāle // SRS_11.60 //
tatha punaramitāyu teṣa tatro bhāṣate buddha aneka ānuśaṃsām /
sarvi imi sukhāvatīṃ praviṣṭo abhirati gatva akṣobhya paśyi buddham // SRS_11.61 //
kalpaśatasahasra aprameyā na ca vinipātabhayaṃ kadāci bhoti /
imu varu caramāṇu bodhicaryāmanubhavati sa hi nitya saumanasyam // SRS_11.62 //
tasya imu viśiṣṭa evarūpā ya imu prakāśita śreṣṭha ānuśaṃsām /
pratipadamanuśikṣamāṇa mahyaṃ paścimi kāli dhareyu eta sūtram // SRS_11.63 //

iti śrīsamādhirāje sūtradhāraṇaparivarto nāmaikādaśaḥ || 11 ||


(Vaidya 76)
12 Samādhyanuśikṣaṇāparivartaḥ |

tatra kumāra yo bodhisattvo mahāsattvaḥ sarvadhamāṇāṃ svabhāvaṃ prajānāti, tasyeme evaṃrūpā guṇānuśaṃsā bhavanti - sa tathāgatānāṃ bhūtaṃ guṇavarṇaṃ bhāṣate | na ca tathāgatān vyākhyāti asatā abhūtena | tat kasya hetoḥ? yayā dharmatayā tathāgataḥ prabhāvyate, tāṃ dharmatāṃ yathābhūtaṃ prajānāti | anantāt buddhaguṇān prajānāti | tat kasya hetoḥ? anantā hi kumāra buddhaguṇā acintyāścintāpagatāḥ | tenāśakyaṃ cintayituṃ vā pramātuṃ vā | tat kasya hetoḥ? cittaṃ hi kumāra niḥsvabhāvamarūpyanidarśanam | iti hi kumāra yatsvabhāvaṃ cittaṃ tatsvabhāvā buddhaguṇāḥ, yatsvabhāvā buddhaguṇāstatsvabhāvāstathāgatāḥ, tatsvabhāvāḥ sarvadharmāḥ | yaḥ kumāra bodhisattvo mahāsattva evaṃ sarvaguṇasvabhāvanirdeśaṃ yathābhūtaṃ prajānāti, ayaṃ kumāra ucyate bodhisattvo mahāsattvo nidhyāptimānasaḥ | niḥsaraṇakuśalaḥ | traidhātukaniḥsaraṇaṃ yathābhūtaṃ prajānāti | yathāvadarśī avitathavādī ananyathābhāṣī, yathāvādī tathākārī, anabhiniviṣṭastraidhātuke traidhātukasamatikrāntaḥ | samatikrāntaḥ kāmabhūmiṃ rūpabhūmiṃ ārūpyabhūmiṃ kleśabhūmiṃ nāmabhūmiṃ ghoṣabhūmim | akṣarapadanayakuśalaḥ | akṣaravibhāvitajñānaḥ | anabhilapyadharmakovidaḥ | akṣarajñaḥ | akṣarakuśalaḥ | akṣarapadaprabhedajñānakuśalaḥ | akṣarapadaprabhedavistārajñānakuśalaḥ | sarvadharmapadaprabhedakuśalaḥ | sarvadharmapadaprabhedavistārakuśalaḥ | sarvadharmavyavasthānajñānakuśalaḥ | niścitayā buddhyā samanvāgato 'nabhibhūtaḥ sarvamāraiḥ pāpīyobhirmārakāyikābhiśca devatābhiḥ ||

asmin khalu punardharmaparyāye bhāṣyamāṇe aṣṭānavaterniyutānāṃ devamānuṣikāyāḥ prajāyāḥ pūrvaparikarmakṛtāyāḥ koṭīśatasahasrāvartāyā dhāraṇyā anāvaraṇāyāśca dharmavipaśyanāyāḥ kṣānteḥ pratilambho 'bhūt | te ca sarve bhagavatā vyākṛutā aṣṭācatvāriṃśatā kalpairasaṃkhyeyaśatasahasrairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | sarve ca anyānyanāmāna ekāyuṣpramāṇā anyānyeṣu buddhakṣetreṣu anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | tatredamucyate -

yo bodhisattva matimān prāpnoti anuttarāṃ varāṃ bodhim /
arthe ca dharmi kuśalo carati sa dharmasvabhāvasmi // SRS_12.1 //
nābhūt bhaṇati vācaṃ buddhānāṃ yādṛśā guṇaviśeṣāḥ /
sa hi dharmu taṃ jinānāṃ jānati śūro vigatakaṅkṣāḥ // SRS_12.2 //
ekārtha sarvadharmān prajānati ca śūnyatāṃ sa ekāṃśam /
nānārthu nāsti teṣāṃ ekārthe śikṣito bhavati // SRS_12.3 //
(Vaidya 77)
niṣkalpānavikalpān anopalambhāṃśca jānāti matimān /
kṣati akṣaye 'sya saṃjñā prahīṇa sarvā niravaśeṣā // SRS_12.4 //
na hi rūpato daśabalān paśyati so dharmakāya narasiṃhān /
nāpi lakṣaṇehi tasya prahīṇa sarve viparyāsāḥ // SRS_12.5 //
dharmā acintya ete cintāpagatā svabhāva upaśāntāḥ /
evaṃ prajānamānaḥ paśyati buddhān dvipadaśreṣṭhān // SRS_12.6 //
yatha jñātvātmasaṃjñāstathaiva sarvatra preṣitā buddhiḥ /
sarve ca tatsvabhāvā dharma viśuddhā gaganakalpāḥ // SRS_12.7 //
na hi jāta mānase 'sya niḥsaraṇaṃ jñātva sarvadharmāṇām /
traidhātuke vimuktipraṇidhānu na vidyate tasya // SRS_12.8 //
yathāvadarśi bhoti avitathavacano 'nanyathābhāṣī /
sarvaṃ ca tasya vacanaṃ niścarati jinānubhāvena // SRS_12.9 //
atikrāntu kāmabhūmiṃ kileśabhūmiṃ ca rūpa ārūpyān /
dharmeṣvasaktamanasaḥ pramudita carate jagahitāya // SRS_12.10 //
atikrāntu nāmabhūmiṃ ghoṣo jñāna svabhāvena cayikaḥ /
yāvacciraṃ pi bhaṇato na vidyate niśrayastasya // SRS_12.11 //
saṃjñāpracāru nāsti dṛṣṭiviparyāsu sarvaśaḥ kṣīṇaḥ /
suniścitā buddhiśca te gaganopamadhīrāḥ // SRS_12.12 //
vihāra koṭīniyutā bhaveyu vikṣepaṇārtha cittasya /
abhibhavati sarvamārān na cāpi teṣāṃ vaśamupaiti // SRS_12.13 //
sarvi jahyu mārajālaṃ pariśuddhaḥ śīlavānaparidāhaḥ /
dhyānasukhasmi nirataḥ prajānati ca śūnyakaṃ lokam // SRS_12.14 //
lokāśca skandha uktāstāṃścāpi sa śūnyakān prajānati /
anutpādānanirodhān sarvān gaganopamān dharmān // SRS_12.15 //
ātmānaṃ sa tyajate na caiva śikṣāṃ śrutāṃ daśabalasya /
so śīlapāramiṃ gata upapadyati yatra praṇidheti // SRS_12.16 //
vicarantu buddhakṣetrān paśyati buddhakoṭīniyutāni /
na svargaṃ prārthayate na cāpi praṇidhānato muktaḥ // SRS_12.17 //
(Vaidya 78)
na bhraṃśayati sa vīryaṃ muhūrtamātramapi dharma caramāṇaḥ /
praśaṃsitaśca bhoti buddhabhirdaśadiśe loke // SRS_12.18 //
tasmāttarhi kumāra śrutvā dharmānimān samādhismin /
jahiyāna jñātralābhaṃ prakāśaya mahājane dharmam // SRS_12.19 //
ya icchati svayaṃbhūrbhaveya buddho mahāguṇasamaṅgī /
iha śikṣitvā kuśalo daśabaladhārī bhavati buddhaḥ // SRS_12.20 //

iti śrīsamādhirāje samādhyanuśikṣaṇāparivarto nāma dvādaśaḥ || 12 ||


(Vaidya 79)
13 Samādhinirdeśaparivartaḥ |

tatra khalu bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra bodhisattvena mahāsattvena anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena samādhinirdeśakuśalena bhavitavyam | tatra kumāra katamaḥ samādhinirdeśaḥ?yā yathāvattatā sarvadharmāṇāṃ samatā aviṣamatā | akalpanā avikalpanā | aviṭhapanā asamutthāpanā | anutpādaḥ anirodhaḥ | kalpavikalpaparikalpasamucchedaḥ | cittānālambanatā | amanasikāraḥ | prajñaptisamucchedaḥ | vitarkavikalpasamucchedaḥ | rāgadveṣamohasamucchedaḥ | nāntānantamanasikāraḥ | manasikārasamucchedaḥ | skandhadhātvāyatanasvabhāvajñānam | smṛtimatigatihrīdhṛticāritrācāragocarapratipattisthānam | araṇābhūmiḥ | śāntabhūmiḥ | sarvaprapañcasamucchedaḥ | sarvabodhisattvaśikṣā | sarvatathāgatagocaraḥ | sarvaguṇapariniṣpattiḥ | ayamucyate kumāra samādhinirdeśaḥ | yatra samādhinirdeśe pratiṣṭhito bodhisattvo mahāsattvo 'virahito bhavati samādhinā, abhrāntacittaśca bhavati, mahākaruṇāsamanvāgato 'prameyāṇāṃ ca sattvānamarthaṃ karoti ||


atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

samādhyaviṣamā bhūmiḥ śāntā sūkṣmā sudurdṛśā /
sarvasaṃjñāsamuddhātaḥ samādhistena cocyate // SRS_13.1 //
akalpaścāvikalpaścāgrāhyatvamanidarśanam /
anupalabdhiścittasya samādhistena cocyate // SRS_13.2 //
samāhito yadā bhoti sarvadharmā na manyate /
amanyanā yathābhūtaṃ samādhiriti śabditaḥ // SRS_13.3 //
na dharme 'sti rajomātra rajaścāpi na vidyate /
anupalabdhirdharmāṇāṃ samādhistena cocyate // SRS_13.4 //
cittasyānupalabdhiśca vikalpo hyeṣa cocyate /
avikalpitāśca te dharmā samādhireṣa jānathaḥ // SRS_13.5 //
śabdena sūcito hyarthaḥ sa ca śabdo avastukaḥ /
pratiśrutkopamaḥ śabdo antarīkṣaṃ yathā nabhaḥ // SRS_13.6 //
asthitā hi ime dharmāḥ sthitireṣāṃ na vidyate /
asthitiḥ sthitiśabdena svabhāvena na labhyate // SRS_13.7 //
cyavate agatītyevaṃ gatiścāsau na vidyate /
agatirgatiśabdena samādhirnaditastathā // SRS_13.8 //
(Vaidya 80)
asamāhito vucyati eṣa manyanā samāhito eṣa dvitīya manyanā /
amanyamānā vicaranti bodhaye amanyamānā spṛśi bodhimuttamām // SRS_13.9 //
samaviṣama eṣa śāntabhūmiḥ śamathavipaśyanānimitta eṣā /
seviya imu śānta buddhabodhiṃ sa iha prayukta samādhibhāvanāyām // SRS_13.10 //
na ca punariyamakṣarehi śakyaṃ praviśitu arthagati praveśe /
sarvaruta jahitva bhāṣyaghoṣaṃ bhavati samāhita no ca manyanāsya // SRS_13.11 //
yaśca iha samādhi bodhisattvo yatha- upadiṣṭu tathā sthiheta yuktaḥ /
sacediha bhavi kalpadāhu kṣetre girivaramadhyagataṃ na taṃ dahe 'gniḥ // SRS_13.12 //
yatha gaganu na jātu dagdhapūrvaṃ subahukalpaśatehi dahyamānam /
gaganasamā adhijānamāna dharmāṃste na jātu dahyati so 'gnimadhye // SRS_13.13 //
saci puna jvalamāna buddhakṣetre praṇidhi karoti samādhiye sthihitvā /
jvalanu ayu praśāmyatāmaśeṣaṃ pṛthivī vinaśyi na cāsya anyathātvam // SRS_13.14 //
ṛddhibalu anantu tasya bhoti khagapathi gacchati so asajjamānaḥ /
imi guṇa anubhoti bodhisattvo yatha-anuśiṣṭu samādhiye sthihitvā // SRS_13.15 //
jāyate cyavate vāpi na ca jāti na cyutiḥ /
yasya vijānanā eṣā samādhyasya na durlabhā // SRS_13.16 //
(Vaidya 81)
na cyutirnāpi co jāti lokanāthena deśitā /
lokanāthaṃ viditvaivaṃ samādhiṃ tena jānatha // SRS_13.17 //
anopaliptā lokena lokadharme na sajjati /
asajjamānaḥ kāyena buddhakṣetrāṇi gacchati // SRS_13.18 //
kṣetreṣu paśyate nityaṃ saṃbuddhān lokanāyakān /
dharmaṃ ca śṛṇute tatra buddhakṣetreṣu bhāṣitam // SRS_13.19 //
na jātu tasya ajñānaṃ dharmadhātuṃ ca bhāṣate /
gatijñaḥ satato dharme dharmadhātumayo hi saḥ // SRS_13.20 //
bhāṣataḥ kalpakoṭyo 'pi pratibhānaṃ na hīyate /
nirmiṇoti bahūnanyān bodhisattvān vicakṣaṇaḥ // SRS_13.21 //
kṣetrātaḥ kṣetra gacchanti bodhisattvāna nirmitāḥ /
sahasrapatrapadmeṣu paryaṅkena niṣaṇṇakāḥ // SRS_13.22 //
buddhabodhiṃ prakāśenti dhāraṇīsūtraśobhanam /
anyāśca sūtrakoṭīyo samādhiṃ śānta bhāvayan // SRS_13.23 //
avivartikapathe sthāpenti bahūn sattvānacintiyān /
pratibhānaṃ kṣayaṃ naiti buddhabodhiṃ prakāśiya // SRS_13.24 //
kūṭāgāre hi gacchanti ratanehi vicitrite /
okiranti ca puṣpehi gandhavadbhirvināyakam // SRS_13.25 //
okiranti ca cūrṇehi gandhavantehi nāyakam /
kurvanti vipulāṃ pūjāṃ sarve te bodhikāraṇāt // SRS_13.26 //
aprameyā guṇā ete bodhisattvāna tāyinām /
niṣkileśā yadā bhonti tadā ṛddhiṃ labhanti te // SRS_13.27 //
anupattikileśāna acchāḥ śuddhāḥ prabhāsvarāḥ /
asaṃskṛtā akopyāśca bodhisattvāna gocarāḥ // SRS_13.28 //
praśāntā upaśāntāśca niṣkileśā anaṅganāḥ /
aprapañcā niṣprapañcāḥ prapañcasamatikramāḥ // SRS_13.29 //
apracāro 'kṣarāṇāṃ ca sarvadharmāṇa lakṣaṇam /
durvijñeyaśca ghoṣeṇa samādhistena cocyate // SRS_13.30 //
akṣayā upaśāntā ca anābhogā adarśanā /
gocaraḥ sarvabuddhānāṃ bhūtakoṭiranāvilā // SRS_13.31 //
(Vaidya 82)
sarvabuddhāniyaṃ śikṣā sarvadharmasvabhāvatā /
iha śikṣitva saṃbuddhā guṇānāṃ pāramiṃ gatāḥ // SRS_13.32 //
na saṃpāraṃ na vāpāraṃ pūrvānto na vikalpitaḥ /
tena te sarva saṃbuddhā guṇānāṃ pāramiṃ gatāḥ // SRS_13.33 //
anāgatānagatikān dharmān jñātvā svabhāvataḥ /
niṣprapañcānanābhogāṃstatra te pāramiṃ gatāḥ // SRS_13.34 //

iti śrīsamādhirāje samādhinirdeśaparivartastrayodaśaḥ || 13 ||


(Vaidya 83)
14 Smitasaṃdarśanaparivartaḥ |

atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - āścaryaṃ bhagavan yāvat subhāṣiteyaṃ bhagavatā tathāgatenārhatā samyaksaṃbuddhena sarvadharmasvabhāvasamatā sarvabodhisattvaśikṣāsamādhinirdeśaḥ | yathāpi nāma bhagavan dīrgharātramatra śikṣitvā samudāgato 'nuttarāyāṃ samyaksaṃbodhau | pratibhāti ca me bhagavan, pratibhāti ca me sugata | bhagavānāha - pratibhātu te kumāra yasyedānīṃ kālaṃ manyase | atha khalu candraprabhaḥ kumārabhūto bhagavatā kṛtāvakāśo bhagavantaṃ saṃmukhaṃ sārūpyābhirgāthābhirabhyaṣṭāvīt -

dṛṣṭvāna sattvān dukhitānupadrutān rāgeṇa doṣeṇa sadābhibhūtān /
cittaṃ tvayotpāditu bodhikāraṇādū buddho bhaveyaṃ ti prajāna mocakāḥ // SRS_14.1 //
cīrṇo 'si vīrye bahukalpakoṭiyo dāne dame saṃyami nityu śikṣitaḥ /
śīle ca kṣāntau tatha vīrye 'tandrito dānaṃ ca dattaṃ vipulamanantakam // SRS_14.2 //
na co tava mānasu jātu khinnaṃ hastāṃśca pādāṃstyajamānu jīvitam /
hiraṇyasuvarṇaṃ tatha putradāraṃ rājthaṃ ca tyaktamanapekṣa bhūtvā // SRS_14.3 //
śīlaṃ tavācchaṃ vimalaṃ viśuddham ātmā ca tyakto na ca śīla khaṇḍitam /
kāyena vācā manasā susaṃvṛtā sudāntacittā sugatā namo 'stu te // SRS_14.4 //
kṣāntīratāḥ kṣāntipathe pratiṣṭhitāḥ kāye kṛte khaṇḍa pi naiva krudhyase /
kṣīraṃ tataḥ prasravi maitrabhāvanā āścaryabhūtā sugatā namo 'stu te // SRS_14.5 //
(Vaidya 84)
balairupetā daśabhirbalaiḥ sthitā asaṅgujñānī vidi sarvadharmān /
karuṇāni lokahitakara dharmasvāmin anukampase prajā ima arthakāmaḥ // SRS_14.6 //
śūnyaṃ ti jñānaṃ na ca punihāsti sattvo lokaṃ ca dṛṣṭva tathā ti pranaṣṭamārgam /
vibodhitāste prakṛtinirātmadharme vimuktijātā na ca kvaci sā vimuktiḥ // SRS_14.7 //
pratyādiśaṃ jahiya sadā pramattaṃ jitvā ca māraṃ sabalamanantasainyam /
buddhitva bodhi vipulāmanantajñānaṃ diśehi dharmaṃ parama viśuddhaśāntam // SRS_14.8 //
gaganaṃ pateyyā saha śaśitārakehi pṛthivī vinaśyet sanagaraśailasaṃsthā /
ākāśadhāturapi ca siyānyathātvaṃ no caiva tubhyaṃ vitatha bhaṇeyya vācā // SRS_14.9 //
dṛṣṭvā tvaṃ duḥkhitān sattvānupalambharatāḥ prajāḥ /
anopalambhaṃ deśesi gambhīrāṃ śāntaśūnyatām // SRS_14.10 //
śikṣito 'si mahāvīra kalpakoṭīracintiyā /
anopalambhaśikṣāyāṃ skhalitaṃ te na vidyate // SRS_14.11 //
yādṛśe śikṣito dharme tādṛśaṃ dharmu bhāṣase /
abhūmiratra bālānāṃ yāvanta anyatīrthikāḥ // SRS_14.12 //
ye sthitā ātmasaṃjñāyāṃ te skhalanti avidvasu /
jñātvā dharmāṇa nairātmyaṃ skhalitaṃ te na vidyate // SRS_14.13 //
bhūtavādī mahāvīra bhūtadharmapratiṣṭhitaḥ /
bhūte satye sthito nātha bhūtāṃ vācaṃ prabhāṣase // SRS_14.14 //
bhūtā te cārikā āsīd yathā te praṇidhiḥ kṛtaḥ /
tasya bhūtasya niṣyandā bhūtāṃ vācaṃ prabhāṣase // SRS_14.15 //
bhūtacaryāsu saṃpanno bhūtakoṭīsuśikṣitā /
bhūtāśayā bhūtacarī bhūtaprajña namo 'stu te // SRS_14.16 //
(Vaidya 85)
samaste prajñayā nāsti jñānavādi prabhākara /
jñāne viśeṣatāṃ prāpta jñānavādi namo 'stu te // SRS_14.17 //
mitrastvaṃ sarvasattvānāṃ maitrī tava subhāvitā /
aprakampyo yathā meruracalaḥ supratiṣṭhitaḥ // SRS_14.18 //
gaṇe suvipule śāsturgaṇān saṃparikarṣasi /
gabhīraprajñā sugatā nadase pariṣadgatā // SRS_14.19 //
siṃhanādaṃ nadi buddhaḥ siṃhavikrāntavikramaḥ /
jitāste tīrthikāḥ sarve siṃhena kroṣṭukā yathā // SRS_14.20 //
adāntadamako vīra adāntā damitāstvayā /
te ca mitrā dṛḍhā bhonti abhedyā bhonti susthitāḥ // SRS_14.21 //
dṛṣṭvā tvaṃ duḥkhitān sattvānātmadṛṣṭisamāśritān /
nairātmya dharmaṃ deśemi yatra nāsti priyāpriyam // SRS_14.22 //
aśikṣitānāṃ bālānāṃ kumārgapathacāriṇām /
mārgaṃ tvaṃ saṃprakāśesi yena gacchanti nāyakāḥ // SRS_14.23 //
ye sthitā ātmasaṃjñāyāṃ duḥkhe te supratiṣṭhitāḥ /
na te jānanti nairātmyaṃ yatra duḥkhaṃ na vidyate // SRS_14.24 //
akhilitapadadharmadeśako 'si skhalitu na labhyati lokanātha /
avitatha gira saṃprabhāṣase tvaṃ duḥkhamokṣakarā namaste nātha // SRS_14.25 //
bahuniyutaśatā sahasrakoṭyo gaganasthitāḥ pṛthu devanāgayakṣāḥ /
sarviṃ spṛha janenti nāyakasmin bhagavatu vāca śruṇitva arthayuktām // SRS_14.26 //
snigdhamṛdumanojñakālayuktāṃ sumadhura vāca praṇīta premaṇīyām /
aparimitasvarāṅgasaṃprayuktāṃ hitakara mokṣakarīṃ bahujanasya // SRS_14.27 //
turiyaśatasahasra aprameyā sumadhura yukta bhaveyurekakāle /
(Vaidya 86)
divyasvara viśiṣṭa premaṇīyā abhibhavati sugatasya ekavācā // SRS_14.28 //
dvijagaṇakalaviṅkamañjudhoṣāḥ surucira premaṇīyāḥ sugītaśabdāḥ /
śaṅkhapaṭahabherivīṇaśabdāḥ kalamapi na labhantiḥ buddhaśabde // SRS_14.29 //
parabhṛtaśukaśārikāṇa śabdāstatha punaḥ krauñcamayūrakinnarāṇām /
ruta ravita ya keci premaṇīyāḥ kalamapi buddhasvarasya nānubhonti // SRS_14.30 //
priya madhura manojña premaṇīyāḥ sumadhura śāntagirā praśaṃsanīyāḥ /
sarvi gira prayukta ekakāle giravara harṣaṇiyāstathāgatasya // SRS_14.31 //
suramanujanarendradānavānāṃ sakalabhave tribhave ya asti sattvāḥ /
yā prabhā abhavat prabhākarāṇāṃ abhibhavati sugatasya ekaraśmiḥ // SRS_14.32 //
kusumitu sugatasya ātmabhāvaḥ parivṛtu vicitru sarvalakṣaṇaiḥ /
puṇyaśatanirvṛtu accha śuddhaḥ pratapati sarvajage jinasya kāyaḥ // SRS_14.33 //
śaṅkhāna śabda paṇavasughoṣakāṇāṃ bherīṇa śabda tathapi ca kimpalānām /
sarve ca śabda sumadhura premaṇīyā buddhasya śabde śatima kalāṃ na bhonti // SRS_14.34 //
tūryāṇa koṭiniyutasahasraśabdā āsvādanīya sumadhura divyakalpāḥ /
prāmodanīya marugaṇa apsarāṇāṃ buddhasya śabde śatima kalāṃ na bhonti // SRS_14.35 //
(Vaidya 87)
krauñcā mayūra parabhṛta cakravākā haṃsāḥ kuṇālā bahuvidhapakṣisaṃghāḥ /
ye te saśabdāḥ sumadhura ekakāle buddhasya śabde śatima kalāṃ na bhonti // SRS_14.36 //
nāgāna yakṣāṇa asuramahoragāṇāṃ devendrabrahmamarupatīnāṃ ca śabdāḥ /
yāvanta śabdāstribhave manojña kāntā buddhasvarasya kalamapi te na bhonti // SRS_14.37 //
yā brahmaṇo vā marupatinaśca ābhā prabhāsvarāṇāṃ maṇiratanāna ābhāḥ /
sarvā ya ābhā vividhamanekarūpāḥ sarvāsta ekā abhibhavi buddharaśmiḥ // SRS_14.38 //
kāyena śuddho vacasā manena caiva jñānena śuddhastribhavi anopaliptaḥ /
guṇasārarāśi guṇaratano narendraḥ sarvaguṇehi asamasamaḥ svayaṃbhūḥ // SRS_14.39 //
evaṃ stavitvā daśabala satyavādiṃ vācaṃ prabhāṣi muditamanaḥ kumāraḥ /
pūjitva buddhamatuliyamaprameyaṃ buddho bhaveya yatha iva śākyasiṃhaḥ // SRS_14.40 //
tasyo viditvā sugatu viśiṣṭa caryāmasaṅgajñānī smitamakaronnarendraḥ /
maitreyu pṛcchī daśabalajyeṣṭhaputraṃ kasyārthi etaṃ smitu kṛtu nāyakena // SRS_14.41 //
ākampitābhūdvasumati ṣaḍvikāraṃ devāśca nāga gaganasthitā udagrāḥ /
prekṣanti buddhaṃ pramudita hṛṣṭacittāstaṃ vyākarohi sugata anābhibhūtaḥ // SRS_14.42 //
abhūmirasmi bhagavatu śrāvakāṇāṃ yatra pravṛttaṃ puruṣavarasya jñānam /
suviśuddhajñāninnanupamaprajñabhūmi akhilā te smitu kṛtu jina kasya arthe // SRS_14.43 //
(Vaidya 88)
pṛcchami daśabalaṃ vināyakaṃ śākyasiṃha dvipadānamuttamam /
jñānapāramiṃ gataṃ prabhākaraṃ rāgadveṣakhilamohasādakam // SRS_14.44 //
kalpakoṭi carito 'si nāyako gaṅgavālukasamāstatottaram /
eṣamāṇu varabodhimuttamāṃ kasya arthi smitu etu darśitam // SRS_14.45 //
hastapāda parikṛtta śāstunā putradāra priyajñāti bāndhavān /
eṣamāṇu varajñānamuttamaṃ ko nu hetu smitadarśane mune // SRS_14.46 //
aśvahastirathapattiyo tvayā dāsadāsimaṇiratna rūpyakam /
naiva dravyaratanaṃ ca labhyate yanna tyaktu caratā ti cārikām // SRS_14.47 //
jñānu śreṣṭhu tribhave 'tivartate sarvasattvacariyāṃ prajānase /
dhātucittu adhimuktikovidā kasya arthi smitu etu darśitam // SRS_14.48 //
kena pūjita narāṇamuttamāḥ kasya vārtha vipulo bhaviṣyati /
ko ca asya cariyāya grāhakaḥ kasya arthi smitu darśitaṃ mune // SRS_14.49 //
ṣaḍvikāra pṛthivī prakampitā padmakoṭya dharaṇītu utthitāḥ /
koṭipatraparamā prabhāsvarā hemavarṇarucirā manoramā // SRS_14.50 //
yatrime sthita jinasya aurasā bodhisattva paramā maharddhikāḥ /
dharmabhāṇaka bahū samāgatāsteṣa kāruṇika pṛcchi nāyakam // SRS_14.51 //
(Vaidya 89)
bheriśaṅkhatuṇavāḥ sughoṣakāstūrya koṭiniyutāḥ pravāditāḥ /
teṣa śabda gaganasmi śrūyate yādṛśaḥ sugataghoṣa acintiyaḥ // SRS_14.52 //
haṃsakrauñcakalaviṅkakokilāḥ pakṣisaṃgha bahukāḥ samāgatāḥ /
muñci ghoṣa paramaṃ prabhāsvaraṃ buddhaghoṣakala nānubhonti te // SRS_14.53 //
kena dāna dama saṃyamaḥ pure kalpakoṭi bahukā niṣevitāḥ /
kena pūjita narāṇa uttamā kasya arthi smitu etu darśitam // SRS_14.54 //
kena pūrvi dvipadendru pṛcchito gauravaṃ paramu saṃjanitvana /
buddhabodhi kathameṣa labhyate kasya arthi smitu etu darśitam // SRS_14.55 //
yāttikā daśabalā atītakāḥ pratyutpanna sugatā anāgatāḥ /
sarva jānasi narāṇamuttamo tena pṛcchami prajāya kāraṇāt // SRS_14.56 //
cittasaṃtati prajāya jānate sarvi prāṇina anantagocarāḥ /
yasya yādṛśu narasya āśayastena pṛcchami narāṇamuttamam // SRS_14.57 //
ye caranti cariyāmanuttamāṃ hetuyuktivinayasmi kovidāḥ /
buddhajñāna kathametu labhyate etadarthi dvipadendru pṛcchiham // SRS_14.58 //
ye hi dharma sukhumāḥ sudurdṛśāḥ śūnya śānta atulā acintiyāḥ /
bhāvitā daśabalāna gocarāsteṣa artha ahu pṛcchi nāyakam // SRS_14.59 //
(Vaidya 90)
yeṣa maitri karuṇā subhāvitā sarvaprāṇiṣu jage acintiyā /
sattvasaṃjña na ca yeṣa vartate teṣa arthi dvipadendru pṛcchiyām // SRS_14.60 //
yeṣa jñānamatulamacintiyaṃ teṣa grāhya na kadāci vidyate /
cittagocariya pāramiṃ gatā teṣa arthi ahu nātha pṛcchami // SRS_14.61 //
śīlajñānaguṇapāramiṃ gatā tryadhvajñānamatulaṃ bhivartate /
naiva tubhya skhalitūpalabhyate kasya arthi smitu etu darśitam // SRS_14.62 //
śāriputra aniruddha kolitā ye ca anya sugatasya śrāvakāḥ /
naiva teṣa iha jñānu vartate buddhagocaru ayaṃ nirūttaraḥ // SRS_14.63 //
sarvadharmavaśipāramiṃ gatāḥ sarvaśikṣacariyāya udgatāḥ /
saṃjanetva karuṇāṃ vināyakā muñca ghoṣa paramārthakovidā // SRS_14.64 //
ye 'pi pūrva bahukalpakoṭiyo eva cinti dvipadendru pṛcchitaḥ /
bhaṣyamagru śaraṇaṃ parāyaṇaṃ teṣa adya phala brūhi nāyakā // SRS_14.65 //
yakṣarākṣasakumbhāṇḍaguhyakāḥ prekṣamāṇa dvipadānamuttamam /
sarvi prāñjalisthitāḥ sagauravāḥ śrotu vyākaraṇamagrapudgalān // SRS_14.66 //
(Vaidya 91)
bodhisattva bahavo 'dya āgatā ṛddhimanta bahukṣetrakoṭibhiḥ /
jeṣṭhaputra sugatasya aurasāḥ sarvi prāñjalisthitāḥ sagauravāḥ // SRS_14.67 //
gandhahasti purimādiśā gato 'kṣobhyakṣetra diśi lokaviśrutaḥ /
bodhisattvanayutaiḥ puraskṛtaḥ śākyasiṃhu dvipadendru pṛcchanā // SRS_14.68 //
sukhāvatīya varalokadhātuto mahāsthāma prāpta avalokiteśvaraḥ /
bodhisattvanayutaiḥ puraskṛtaḥ śākyasiṃhu dvipadendru pṛcchanā // SRS_14.69 //
yena pūrva bahukalpakoṭiyo aprameya sugatā upasthitāḥ /
sāgarāṇa sakalā ca vālikā eṣatā parama jñānamuttamam // SRS_14.70 //
sarvabuddhastuta saṃpraśaṃsitaḥ sarvadharmaguṇapāramiṃ gataḥ /
sarvalokadiśatāsu viśruto mañjughoṣa sthitu prāñjalīkṛtaḥ // SRS_14.71 //
buddhakṣetraniyutaiścaritvanā sudurlabhamīdṛśakāna darśanam /
buddhaputraguṇavat suśikṣitāḥ sarvi prāñjalisthitāḥ sagauravāḥ // SRS_14.72 //
nāsti anya iha kaści bhājanaṃ evarūpi yatha eta sūratāḥ /
dharmakoṣadhara sarvaśāstunāṃ snigdhabhāva gira muñca nāyakā // SRS_14.73 //
na hyakāraṇaka jinā vināyakā darśayanti smitamagrapudgalāḥ /
muñca ghoṣavara dundubhisvara kasya arthi smitu etu darśitam // SRS_14.74 //
(Vaidya 92)
haṃsakokilamayūrasārasā meghanāda vṛṣabhāḥ pragarjitāḥ /
divyavādyamadhurāḥ pravāditā vyākarohi gira sattvamocanī // SRS_14.75 //
maitrasaṃjanani premavardhanī jñānadarśani avidyariñcanī /
arthatīraṇi prajñāvivardhanī kalpakoṭiniyutā viśodhanī // SRS_14.73 //
viniścitabhāvavibhāvitaduḥkhanirodhapadārthanidarśanī /
sarvakutīrthakavādadhvaṃsanī śūnya nisattva nijīva vibhāvani // SRS_14.77 //
puṇyasahasraśatehi alaṃkṛtaḥ buddhasahasraśatehi caritviha /
devasahasraśatehi susaṃstutaḥ brahmasahasraśatehi namaskṛtaḥ // SRS_14.78 //
rākṣasayakṣakumbhāṇḍaprasādani nāgasuparṇamahoragamocani /
nityamasaktaprayuktaudīraṇi karmaphalehi śubhehi samudgataḥ // SRS_14.79 //
ye ca keci jināḥ parinirvṛtā ye ca anāgata ye ca avasthitāḥ /
sarvi prajānasi saṅgu na te 'stīti sarvaguṇehi samudgata nāyaka // SRS_14.80 //
bhūtadharā sasamudraparvata sarvi mahī ṣaḍvikāra prakampitā /
devagaṇā nabhi puṣpa kṣipanti ca divyu pravāyati gandhu manoramu // SRS_14.81 //
hatarāgadoṣatimirā nikhilā pariśuddhaśīla pariśuddhamanāḥ /
(Vaidya 93)
praśānta śūnya animittaratā narasiṃhanādu nada kāruṇikā // SRS_14.82 //
pratibhānavanta suviśālayaśā susamāptaprajña tathajñāna jinā /
tava loki nāsti samu kāruṇikā bhaṇa kasyu arthi smitu darśayase // SRS_14.83 //
kalaviṅkakokilamayūraravāstatha jīvaṃjīvaṃ jīvakamanojñarutāḥ /
rañjanīya śabdu bhuvi ekakṣaṇe kala tena bhonti sugatasya svare // SRS_14.84 //
bheryo mṛdaṅgapaṇavāśca tathā śaṅkha saveṇu tathā vallariyo /
tūryāsahasra siya ekaravāḥ kala nānubhonti sugatasya rute // SRS_14.85 //
tūryasahasra vara divyarutā rañjanīya gīta siya apsarasām /
sugīti śabdarati saṃjane kala na bhonti sugatasya rute // SRS_14.86 //
ekasvarā tu tava lokahitā nānādhimukti svaru niścarati /
ekaiku manyi mama bhāṣi jino brūhi smitaṃ ti kṛtu kasya kṛte // SRS_14.87 //
devāna śabda tatha nāgarutā ye cāpi kinnararutā madhurāḥ /
praśamenti kleśa na kadācidapi buddhasvarāstu sada kleśanudāḥ // SRS_14.88 //
prītiṃ janeti na ca rāgaratiṃ maitrīṃ janeti na ca doṣamatim /
prajñāṃ janeti na ca moharatiṃ buddhāna sarva malanāśi svaraḥ // SRS_14.89 //
na bahi ca śabdu pariṣātu prajā sarveṣa chindati sa kāṅkṣaśatān /
(Vaidya 94)
na ca onato na hi ca aunnamato samasaukhyadarśana svaro muninaḥ // SRS_14.90 //
bhajyādiyaṃ mahī saśailaraṇā kṣīyate sāgarajalaṃ ca tathā /
candro 'tha sūryu dharaṇīṃ prapated giramanyathā na puna bhāṣi jinaḥ // SRS_14.91 //
sarvāṅgavākya pariśuddhagirā siṃhasvarā madhuramañjagirā /
brahmasvarā sugata kāruṇikā bhaṇa kasya arthi smitu darśayase // SRS_14.92 //
yāvanta sattva iha sarva jage sarveṣa citta carate kuśalaḥ /
ye atītanāgata ye sāṃpratikā bhaṇa kasya arthi smitu darśayase // SRS_14.93 //
yāvanta kecijjina kāruṇikā jñānasmi sarvi vaśi pāramiṃ gatāḥ /
na ca te jinā vimalacandramukhā nāhaitukaṃ smita sada darśayase // SRS_14.94 //
api kalpakoṭi bhaṇi apratimā yatha gaṅgavālika bhaṇeyya guṇān /
na ca śakyu kīrtitu pramāṇu guṇe bhaṇa kasya arthi smitu darśayase // SRS_14.95 //

iti śrīsamādhirāje smitasaṃdarśanaparivartaścaturdaśaḥ || 14 ||


(Vaidya 95)
15 Smitavyākaraṇaparivartaḥ |

atha khalu bhagavāṃstasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvamābhiḥ sārūpyābhirgāthābhiḥ pratyabhāṣata -

candraprabho eṣa kumārabhūtaḥ saṃstutya buddhamatulīya prītiyā /
bhāṣitva buddhāna viśiṣṭa varṇaṃ praśaṃsanīyaḥ sada kāli bheṣyati // SRS_15.1 //
ihaiva co rājagṛhasmi pūrvaṃ dṛṣṭvaiva buddhāna sahasrakoṭayaḥ /
sarveṣa cānena jināna antike ayaṃ varaḥ śāntasamādhi pṛcchitaḥ // SRS_15.2 //
sarvatra co eṣa mamāsi putro imāṃ caranto varabodhicārikām /
sarvatra cāsīt pratibhānavantaḥ sarvatra cāsīt sada brahmacārī // SRS_15.3 //
sa paścime kāli mahābhayānake tvameva sākṣī ajitā mamātra /
sthihitva śuddhe sada brahmacarye vaistārikaṃ eṣa samādhi kāhite // SRS_15.4 //
samādhimeṣantu idaṃ praṇītaṃ etena mārgeṇa sa bodhi lapsyate /
parigṛhīto bahubuddhakoṭibhiḥ pūjāṃ varāṃ kāhiti nāyakānām // SRS_15.5 //
jñāne sthihitvā ahu vyākaromi candraprabhasyācaritaṃ viśiṣṭam /
na paścakāle 'sya bhave 'ntarāyo na brahmacaryasya na jīvitasya // SRS_15.6 //
haste yathā āmalakāni pañca prajānāti buddhasahasrakoṭayaḥ /
(Vaidya 96)
taduttare yāttika gaṅgavālikā anāgatā yeṣviya pūjanā hoti // SRS_15.7 //
devāna nāgāna aśītikoṭayaḥ yakṣāṇa co koṭisahasra saptatiḥ /
autsukyameṣanti ya paścakāle pūjāṃ karontā dvipadottamānām // SRS_15.8 //
sa pūja kṛtvā dvipadāna uttamān samudācari jñānamimaṃ niruttaram /
sa paścime cocchrayi lokanātho vimalaprabho nāma jino bhaviṣyati // SRS_15.9 //
idaṃ svakaṃ vyākaraṇaṃ śrutitvā prītisphuṭo āsi kumārabhūtaḥ /
candraprabho udgata sapta tāla udānudāneti nabhe sthihitvā // SRS_15.10 //
aho jinā uttamadharmadeśakā vimuktijñānādhipatībale sthitā /
suniścite uttamajñāni tiṣṭhasi anābhibhūto 'si parapravādibhiḥ // SRS_15.11 //
vivarjitā saṅga vimukti sparśitā vibhāvitaṃ vastu bhave na sajjasi /
prapañca sarve sakalā na bhonti te asaṅgajñānaṃ tribhave 'bhivartate // SRS_15.12 //
sarvaprapañcebhiranopaliptā dṛṣṭiḥ prapañcāḥ sakalāḥ prahīṇāḥ /
subhāviate mārga niketu nāsti anābhibhūtā aviruddha kenacita // SRS_15.13 //
niketu traidhātuki nāsti tubhyaṃ oghāśca granthāśca prahīṇa sarve /
tṛṣṇālatābandhana sarvi chinnā bhava prahīṇo bhavasaṃghi nāsti // SRS_15.14 //
(Vaidya 97)
svabhāvu dharmāṇamabhāvu jānase anābhilapyā gira saṃprabhāṣase /
siṃhena vā kroṣṭuka tīrtha nāśitā ye te viparyāsasthitā avidvasu // SRS_15.15 //
nidhāna śreṣṭhaṃ mayi labdhamadya dharmaṃ nidhānaṃ sugatena deśitam /
prahīṇa sarvā vinipātu durgati kāṅkṣā na mehāsti bhaviṣya nāyakaḥ // SRS_15.16 //
mūrdhasmi pāṇiṃ pratisthāpayitvā suvarṇavarṇaṃ ruciraṃ prabhāsvaram /
abhiṣiñca bodhāya nararṣabhastaṃ sadevakaṃ loka sthapetva sākṣiṇam // SRS_15.17 //

iti śrīsamādhirāje smitavyākaraṇaparivarto nāma pañcadaśaḥ || 15 ||


(Vaidya 98)
16 Pūrvayogaparivartaḥ |

smarāmi pūrvaṃ caramāṇu cārikāṃ siṃhadhvajasya sugatasya śāsane /
abhūṣi bhikṣu vidu dharmabhāṇako nāmena so ucyati brahmadattaḥ // SRS_16.1 //
ahaṃ tadāsīnmati rājaputro ābādhiko bāḍha gilāna duḥkhitaḥ /
mahyaṃ ca si ācariyo abhūṣi yo brahmadattastada dharmabhāṇakaḥ // SRS_16.2 //
pañcottarā vaidyaśatā anūnakā vyādhiṃ cikitsanti udyuktamānasāḥ /
vyādhiṃ na śaknanti mama cikitsituṃ sarve mama jñātaya āsi duḥkhitāḥ // SRS_16.3 //
śrutvā ca gailānyu sa mahya bhikṣu gilānapṛccho mama antikāgataḥ /
kṛpāṃ janetvā mama brahmadatto imaṃ samādhiṃ varu tatra deśayī // SRS_16.4 //
tasya mamā etu samādhi śrutvā utpanna prīti ariyā nirāmiṣā /
svabhāvu dharmāṇa prajānamāno ucchvāsi vyādhī tuhu tasmi kāle // SRS_16.5 //
dīpaṃkaraḥ so caramāṇu cārikāmabhūṣi bhikṣurvidu dharmabhāṇakaḥ /
ahaṃ ca āsīnmatirājaputraḥ samādhijñānena hu vyādhi mocitaḥ // SRS_16.6 //
tasmāt kumārā bahu paścakāle anusmaranto imu pārihāṇim /
sahesi bālāna durukta vākyaṃ dhārentu vācentu imaṃ samādhim // SRS_16.7 //
(Vaidya 99)
bheṣyanti bhikṣu bahu paścakāle lubdhāśca duṣṭāśca asaṃyatāśca /
pāpeccha adhyoṣita pātracīvare pratikṣipiṣyanti imaṃ samādhim // SRS_16.8 //
īrṣyālukā uddhata prākaṭendriyāḥ kuleṣu cādhyoṣita lābhakāmāḥ /
prāyogike saṃstavi nitya saṃśritāḥ pratikṣipiṣyanti imaṃ samādhim // SRS_16.9 //
hastāṃśca pādāṃśca tatha vidyamānā hāsye ca lāsye ca sadā prayuktāḥ /
parasparaṃ kaṇṭhita śliṣyamāṇā grāmeṣu caryāpathi anyu bheṣyati // SRS_16.10 //
ayuktayogānimi bhonti lakṣaṇāḥ parakumārīṣu ca nitya dhyoṣitāḥ /
rūpeṇa raktā grathitā bhavanti hiṇḍanti grāmānnigamāṃśca rāṣṭrān // SRS_16.11 //
te khādyapeyasmi sadā prayuktā nāṭye ya gīte ca tathaiva vādite /
krayavikraye co sada bhonti utsukāḥ pāne 'pi cādhyoṣita naṣṭalajjāḥ // SRS_16.12 //
lekhāna piṣyanti ayuktayogāḥ śīlaṃ tatheryāpathu chorayitvā /
maryāda bhinditva gṛhībhi sārdhaṃ te bhinnavṛttā vitathapratiṣṭhitāḥ // SRS_16.13 //
ye karma buddhehi sadā vivarjitāstulamānakūṭe ca sadā prayuktāḥ /
tatkarma kṛtvāna kiliṣṭapāpakān apāyu yāsyanti nihīnakarmāḥ // SRS_16.14 //
prabhūtavittaṃ maṇihemaśaṃkhaṃ gṛhāṃśca jñātīṃśca vihāya pravraji /
(Vaidya 100)
te pravrajitvāniha buddhaśāsane pāpāni karmāṇi sadācaranti // SRS_16.15 //
dhane ca dhānye ca te sārasaṃjñino dhenūśca gāvaḥ śakaṭāni sajjayī /
kimartha tehi ima keśa choritā śikṣāya yeṣāṃ pratipatti nāsti // SRS_16.16 //
mayā ca pūrve cariyāṃ caritvā suduṣkaraṃ kalpasahasra cīrṇam /
ayaṃ ca me śānta samādhireṣito yatteṣa śrutvā tada hāsyu bheṣyati // SRS_16.17 //
ciraṃ mṛṣāvādi abrahmacāriṇo apāyanimnāḥ sada kāmalābhāḥ /
te brahmacārīṇa dhvajaṃ gṛhītvā duḥśīla vakṣyanti na eṣa dharmaḥ // SRS_16.18 //
bhedāya sthāsyanti ca te parasparaṃ ayuktibhirlābha gaveṣamāṇāḥ /
avarṇa bhāṣitva ta anyamanyaṃ cyutā gamipyanti apāyabhūmim // SRS_16.19 //
śataḥsahasreṣu sudurlabhāste kṣāntībalaṃ yeṣu tadā bhaviṣyati /
ato bahū ye kalahasmi utsukāḥ prapañca kāhinti jahitva kṣāntim // SRS_16.20 //
vakṣyanti vācā vaya bodhisattvāḥ śabdo 'pi teṣāṃ vraji deśadeśe /
abhūtaśabdena madena mattā vipannaśīlāna kuto 'sti bodhiḥ // SRS_16.21 //
na me śrutaṃ nāpi kadāci dṛṣṭamadhyāśayo yasya viśuddha nāsti /
imeṣu dharmeṣu ca nāsti kṣāntiḥ sa lapsyate bodhi kṣipitva dharmān // SRS_16.22 //
(Vaidya 101)
bhītāśca trastāśca gṛhaṃ tyajanti te pravraji dṛḍhatarā bhavanti /
viśeṣakāmā vilayaṃ prayānti kṣipitva yānaṃ puruṣottamānām // SRS_16.23 //
nihīnaprajñā guṇaviprahīnā vakṣyanti doṣaṃ sada agrayāne /
yasmai ca te taccharaṇaṃ prapannāstatraiva ye doṣaśatān vadanti // SRS_16.24 //
ājīvakā ye bahu pravrajitvā anarthikāḥ sarvasubuddhabodhaye /
te ātmadṛṣṭīya sthihitva bālā uttrasta bheṣyanti śruṇitva śūnyatām // SRS_16.25 //
vihāru kṛtvāna ta anyamanyaṃ vyāpādadoṣāṃśca khilaṃ janetvā /
abhyākhya datvā ca paraspareṇa lapsyanti prāmodya karitva pāpakam // SRS_16.26 //
yaḥ śīlavanto guṇavantu bheṣyati maitrīvihārī sada kṣāntikovidaḥ /
susaṃvṛto mārdavasūrataśca paribhūta so bheṣyati tasmi kāle // SRS_16.27 //
yo kho punarbheṣyati duṣṭacittaḥ sudāruṇo raudrātihīnakarmā /
adharmacārī kalahe rataśca sa pūjito bheṣyati tasmi kāle // SRS_16.28 //
ārocayāmi prativedayāmi sacet kumārā mama śraddha gacchasi /
imāṃ smaritvā sugatānuśāsanīṃ mā jātu viśvastu bhavesi teṣām // SRS_16.29 //
te tīvrarāgāstatha tīvradoṣāste tīvramohāḥ sada mānamattāḥ /
(Vaidya 102)
adāntakāyāśca adāntavācaḥ adāntacittāśca apāyanimnāḥ // SRS_16.30 //
ahaṃ ca bhāṣeyya guṇāna varṇān na co guṇān bhikṣu samācareyyā /
na ghoṣamātreṇa ca bodhi labhyate pratipattisārāṇa na bodhi durlabhā // SRS_16.31 //

iti śrīsamādhirāje pūrvayogaparivarto nāma ṣoḍaśaḥ || 16 ||


(Vaidya 103)
17 Bahubuddhanirhārasamādhimukhaparivartaḥ |

atha khalu bhagavāṃstāṃ mahatīṃ sāgaropamāṃ parṣadaṃ dharmakathayā saṃdarśya samuttejya saṃpraharṣya samādāpya utthāyāsanāt prākrāmat | yena ca gṛdhrakūṭaparvatarājastenaiva upasamakrāmat | upasaṃkramya ca prajñapta evāsane nyaṣīdat | bhikṣusaṃghaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyanamaskṛtaḥ sāgaropamāyāṃ parṣadi dhama saṃdeśayati sma | atha khalu candraprabhaḥ kumārabhūto bhagavantaṃ nirgataṃ viditvā aśītyā prāṇikoṭīśataiḥ sārdhaṃ sarvairdevabhūtairanyalokadhātvāgataiśca saṃbahulairbodhisattvamahāsattvaniyutaiḥ sārdhaṃ puṣpadhūpagandhamālyavilepanaṃ gṛhītvā tūryaśatairvādyamānaiśchatradhvajaghaṇṭāpatākābhiratyucchritābhiḥ mahāmālyābhinirhāramādāya bhagavataḥ pūjākarmaṇe yena gṛdhrakūṭaparvato yena ca bhagavāṃstenopajagāma | upetya ca bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya taiḥ puṣpadhūpagandhamālyavilepanaistūryatālāvacaraiḥ pravādyamānairmahatīṃ pūjāṃ kṛtvā ekānte nyaṣīdat sagauravaḥ sapratīśo dharmaparipṛcchāyai ||

atha khalu candraprabhaḥ kumārabhūto bhagavantametadavocat - pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśaṃ sacenme bhagavānavakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavāṃścandraprabhaṃ kumārabhūtametadavocat - pṛccha tvaṃ kumāra tathāgatamarhataṃ samyaksaṃbuddhaṃ yad yadevākāṅkṣasi | nityakṛtaste kumāra tathāgatenāvakāśaḥ | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat - katibhirbhagavan dharmaiḥ samanvāgato bodhisattvaḥ imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ pratilabhate? evamukte bhagavāṃścandraprabhaṃ kumārabhūtametadavocat - caturbhiḥ kumāra dharmaiḥ samanvāgato bodhisattvaḥ imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ pratilabhate | katamaiścaturbhiḥ? iha kumāra bodhisattvo mahāsattvaḥ sūrato bhavati suvisaṃvāso dānto dāntabhūmimanuprāptaḥ | sa parairākruṣṭo vā paribhāṣito vā duruktānāṃ durbhāṣitānāṃ vacanapathānāṃ kṣamo bhavatyadhivāsanajātīyaḥ karmadarśī nihatamāno dharmakāmaḥ | anena kumāra prathamena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaḥ samādhiṃ pratilabhate | punaraparaṃ kumāra bodhisattvo mahāsattvaḥ śīlavān bhavati | pariśuddhaśīlaḥ (Vaidya 104) akhaṇḍaśīlaḥ acchidraśīlaḥ aśabalaśīlaḥ akalmaṣaśīlaḥ acyutaśīlaḥ anāvilaśīlaḥ agarhitaśīlaḥ abhyudgataśīlaḥ aniśritaśīlaḥ aparāmṛṣṭaśīlaḥ anupalambhaśīlaḥ āryapraśastaśīlo vijñapraśastaśīlaḥ | anena kumāra dvitīyena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ ima samādhiṃ pratilabhate | punaraparaṃ kumāra bodhisattvo mahāsattvastraidhātuke uttrastacitto bhavati saṃtrastacitto nirviṇṇacitto niḥsaraṇacittaḥ | anarthikaḥ anabhirataḥ anadhyavasitaḥ anabhiṣaktaḥ | sarvatraidhātuke udvignamānasaḥ | anyatra traidhātukāt sattvāni mocayiṣyāmīti vyāyamate | samudāgacchatyanuttarāyāṃ samyaksaṃbodhau | anena kumāra tṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattva imaṃ samādhiṃ pratilabhate | punaraparaṃ kumāra bodhisattvo mahāsattvaḥ śrāddho bhavati | atṛpto bhavati dharmaparyeṣṭyām | bahuśruto bhavati | viśārado bhavati | dharmakāmaśca dharmagurukaḥ | na lābhasatkāraślokaguruko na jñānagurukaḥ | yathāśrutāṃśca dharmān yathāparyavāptān parebhyaśca vistareṇa deśayati saṃprakāśayati hitavastupūrvagamena cittena na jñātralābhakāmanayā | api tu khalu punaḥ kimitīme sattvā imān dharmān śrutvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti | anena kumāra caturthena dharmeṇa samanvāgato bodhisattvo mahāsattvaḥ imaṃ samādhiṃ pratilabhate ||

ebhiḥ kumāra caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ pratilabhate kṣipraṃ cānuttarāṃ samyaksaṃbodhibhabhisaṃbudhyate | tadanenāpi te kumāra paryāyeṇaivaṃ veditavyaṃ yathāyaṃ samādhirbahubuddhadeśito bahubuddhavarṇito bahubuddhasaṃprakāśito bahubuddhapravicitaḥ | bahūnāṃ ca buddhānāṃ bhagavatāmantikānmayā pravrajitvā ayaṃ kumāra sarvadharmasvabhāvasamatāvipañcitaḥ samādhirvistareṇa śruta udgṛhītaḥ pṛṣṭo dhārito vācitaḥ pravartito 'raṇabhāvanayā bhāvito bahulīkṛtaḥ parebhyaśca vistareṇa saṃprakāśitaḥ | atha khalu bhagavānimameva bahubuddhanirhārasamādhimukhaṃ pūrvayogakathānirdeśaṃ bhūyasyā mātrayā tasyāṃ velāyāṃ candraprabhasya kumārabhūtasya vistareṇa gāthābhigītena saṃprakāśayati sma -

smarāmi kalpe 'tuliyāprameye yadā jino āsi svarāṅgaghoṣaḥ /
svarāṅgaghoṣasya tathāgatasya varṣaṃ śatā ṣaṣṭi abhūṣi āyuḥ // SRS_17.1 //
tasyānu buddho parimeṇa āsīt jñāneśvaro nāma narāṇamuttamaḥ /
jñāneśvarasya dvipadottamasya varṣaṃ sahasrā daśa dvau ca āyuḥ // SRS_17.2 //
jñāneśvarasyāpi pareṇa buddho tejeśvaro nāma jino abhūṣi /
(Vaidya 105)
tejeśvarasya dvipadottamasya ṣaṭsaptatī varṣasahasra āyuḥ // SRS_17.3 //
tejeśvarasyoparatena buddho matīśvaro nāma jino abhūṣi /
matīśvarasya dvipadottamasya varṣāṇa koṭī paripūrṇa āyuḥ // SRS_17.4 //
matīśvarasyoparatena buddho brahmeśvaro nāma jino abhūṣi /
brahmeśvarasya dvipadottamasya caturdaśo varṣasahasra āyuḥ // SRS_17.5 //
brahmeśvarasyoparatena buddho agnīśvaro nāma jino abhūṣi /
agnīśvarasya dvipadottamasya ṣaṣṭistadā varṣasahasra āyuḥ // SRS_17.6 //
agnīśvarasyoparatena buddho brahmānano nāma jino abhūṣi /
brahmānanasya dvipadottamasya rātriṃdivā sapta abhūṣi āyuḥ // SRS_17.7 //
brahmānanasyoparatena buddho gaṇeśvaro nāma jino abhūṣi /
gaṇeśvarasya dvipadottamasya ṣaḍvarṣakoṭyaḥ paripūrṇa āyuḥ // SRS_17.8 //
gaṇeśvarasyoparatena buddho ghoṣeśvaro nāma jino abhūṣi /
ghoṣeśvarasya dvipadottamasya navavarṣakoṭyaḥ paripūrṇa āyuḥ // SRS_17.9 //
ghoṣeśvarasyoparatena buddho ghoṣānano nāma jino abhūṣi /
ghoṣānanasya dvipadottamasya daśavarṣakoṭyaḥ paripūrṇa āyuḥ // SRS_17.10 //
(Vaidya 106)
ghoṣānanasyoparatena buddhaścandrānano nāma jino abhūṣi /
candrānanasya dvipadottamasya rātriṃdivā eka abhūṣi āyuḥ // SRS_17.11 //
candrānanasyoparatena buddhaḥ sūryānano nāma jino abhūṣi /
sūryānanasya dvipadottamasya aṣṭādaśo varṣasahasra āyuḥ // SRS_17.12 //
sūryānanasyoparatena buddho brahmānano nāma jino abhūṣi /
brahmānanasya dvipadottamasya triviṃśati varṣasahasra āyuḥ // SRS_17.13 //
brahmānanasyoparatena buddho brahmaśravo nāma jino abhūṣi /
brahmaśravasya dvipadottamasya aṣṭādaśo varṣasahasra āyuḥ // SRS_17.14 //
ekasmi kalpasmi ime upannā duve śate lokavināyakānām /
śruṇohi nāmāniha kīrtayiṣye anābhibhūtān tathāgatānām // SRS_17.15 //
anantaghoṣaśca vighuṣṭaghoṣo vighuṣṭatejaśca vighuḥṭaśabdaḥ /
svarāvighuṣṭaśca svarārcitaśca svarāṅgaśūraśca svarāṅgaśabdaḥ // SRS_17.16 //
jñānābalo jñānaviśeṣagaśca jñānābhibhūrjñānasamudgataśca /
jñānārcimān jñānaabhyudgataśca vighuṣṭajñānastatha jñānaśūraḥ // SRS_17.17 //
brahmābalo brahmavasuḥ subrahma brahmā ca devastatha brahmaghoṣaḥ /
(Vaidya 107)
brahmeśvaro brahmanarendranetre brahmasvarāṅgaḥ svarabrahmadattaḥ // SRS_17.18 //
tejobalastejavatiḥ sutejāḥ tejeśvarastejasamudrataśca /
tejovibhustejaviniścitaśca | tejasvarendraḥ suvighuṣṭatejāḥ // SRS_17.19 //
bhīṣmo balo bhīṣmamatiḥ subhīṣmo bhīṣmānano bhīṣmasamudrataśca /
bhīṣmārci rbhīṣmottaru rbhīṣmaghoṣā ete jinā lokavināyakā 'bhūt // SRS_17.20 //
gambhīraghoṣaḥ śiridhāraṇaśca viśuddhaghoṣeśvaru śuddhaghoṣaḥ /
anantaghoṣaḥ suvimuktaghoṣo māro balo māravitrāsanaśca // SRS_17.21 //
sunetra śuddhānanu netraśuddho viśuddhanetraśca anantanetraḥ /
samantanetraśca vighuṣṭanetro netrābhibhūrnetra aninditaśca // SRS_17.22 //
dāntottaro dānta sudāntacittaḥ sudānta śāntedriya śāntamānasaḥ /
śāntottaraḥ śāntaśirī praśāntaḥ śāntīya pāraṃgatu śāntiśūraḥ // SRS_17.23 //
sthitottaraḥ śānta sudāntacittaḥ sudāntaśāntendriyu śāntamānasaḥ /
śāntottaraḥ śāntaśriyā jvalantaḥ śāntapraśānteśvaru śāntiśūraḥ // SRS_17.24 //
gaṇendra gaṇamukhyu gaṇeśvaraśca gaṇābhibhūrgaṇivara śuddhajñānī /
mahāgaṇendraśca gaṇendraśūro anyo puno gaṇivara pramocakaḥ // SRS_17.25 //
dharmadhvajaśco tatha dharmaketuḥ dharmottaro dharmasvabhāva udgataḥ /
(Vaidya 108)
dharmabalaścaiva sudharmaśūraḥ svabhāvadharmottaraniścitaśca // SRS_17.26 //
svabhāvadharmottaraniścitasya aśītikoṭyaḥ sahanāmadheyāḥ /
dvitīyakalpasmi utpanna nāyakā ete mayā pūjita bodhikāraṇāt // SRS_17.27 //
svabhāvadharmottaraniścitasya yo nāmadheyaṃ śṛṇute jinasya /
śrutvā ca dhāreti vighuṣṭa nāma sa kṣiprametaṃ labhate samādhim // SRS_17.28 //
eteṣa buddhān pareṇa anyo acintiye aparimitasmi kalpe /
abhūṣi buddho naradevapūjitaḥ sa nāmadheyena narendraghoṣaḥ // SRS_17.29 //
narendraghoṣasya tathāgatasya ṣaṭsaptatī varṣasahasramāyuḥ /
trayaśca koṭīśata śrāvakāṇāṃ yaḥ sannipātaḥ prathamo abhūṣi // SRS_17.30 //
ṣaḍabhijña traividya jitendriyāṇāṃ mahānubhāvāna maharddhikānām /
kṣīṇāsravāṇāntimadehadhāriṇāṃ saṃghastadā āsi prabhākarasya // SRS_17.31 //
aśīti koṭīniyutā sahasrā yo bodhisattvāna gaṇo abhūṣi /
gambhīrabuddhīna viśāradānāṃ mahānubhāvāna maharddhikānām // SRS_17.32 //
abhijñaprāptāḥ pratibhānavanto gatigatāḥ sarvita śunyatāyāḥ /
ṛddhīya gacchanti te kṣetrakoṭiyo tatottare yāttika gaṅgavālukāḥ // SRS_17.33 //
(Vaidya 109)
pṛcchitva praśnaṃ dvipadānanuttamān punenti tasyaiva jinasya antike /
sūtrāntanirhāraniruktikovidā ālokabhūtā vicaranti medinīm // SRS_17.34 //
sattvānamarthāya caranti cārikāṃ mahānubhāvāḥ sugatasya putrāḥ /
na kāmahetoḥ prakaronti pāpaṃ devā pi teṣāṃ spṛha saṃjanenti // SRS_17.35 //
anarthikā bhavagatiṣu na niśritāḥ samāhitā dhyānavihāragocarāḥ /
viniścitārthāśca viśāradāśca nirāmagandhāḥ sada brahmacāriṇaḥ // SRS_17.36 //
acchedyavākyāḥ pratibhānavanto niruktinirdeśapadārthakovidāḥ /
sarvatrasaṃdarśaka buddhaputrāḥ parigṛhītāḥ kuśalena karmaṇā // SRS_17.37 //
anantakalpāścariyāya udgatāḥ stutāḥ praśastāḥ sada nāyakehi /
vimokṣatattvārthapadāna deśakāḥ asaṃkiliṣṭāḥ suviśuddhaśīlāḥ // SRS_17.38 //
anopaliptāḥ padumena vāriṇā vimukta traidhātukato 'pramattāḥ /
anopaliptāṣṭahi lokadharmairviśuddhakāyāḥ pariśuddhakarmāḥ // SRS_17.39 //
alpeccha saṃtuṣṭa mahānubhāvā agṛddha te buddhaguṇāḥ pratiṣṭhitāḥ /
sarveṣa sattvāna gatiḥ parāyaṇā na ghoṣamātrapratipattisārāḥ // SRS_17.40 //
yatra sthitāstaṃ ca pareṣu deśayu sarvehi buddhehi parigṛhītāḥ /
(Vaidya 110)
vaiśvāsikāḥ kośadharā jinānāṃ te sarvi traidhātuki trastamānasāḥ // SRS_17.41 //
praśāntacittāḥ sada raṇyagocarā adhiṣṭhitā lokavināyakebhiḥ /
bhāṣanti sutrāntasahasrakoṭiyo yaṃ caiva bhāṣanti ta buddhavarṇitam // SRS_17.42 //
vivarjitāḥ sarvapadebhi laukikāḥ śūnyādhimuktāḥ paramārthadeśakāḥ /
anantavarṇā guṇasāgaropamāḥ bahuśrutāḥ paṇḍita vijñavantaḥ // SRS_17.43 //
sacet kumāro bahukalpakoṭiya adhiṣṭhihantaḥ pravadeya varṇam /
sa alpakaṃ tat parikīrtitaṃ bhaved yathā samudrādudabindurekaḥ // SRS_17.44 //
tasmiṃśca kāle sa narendraghoṣo deśetimaṃ śānta samādhi durdṛśam /
mahātrisāhasriya lokadhātu devehi nāgehi sphuṭo abhūṣi // SRS_17.45 //
tasyo imaṃ śānta samādhi bhāṣataḥ prakampitā medini ṣaḍvikāram /
devā manuṣyā yatha gaṅgavālikā avivartikāye sthita buddhajñāne // SRS_17.46 //
tatrāsi rājā manujāna īśvaraḥ śirībalo nāma mahānubhāvaḥ /
putrāṇa tasyo śata pañca āsannabhirūpa prāsādika darśanīyāḥ // SRS_17.47 //
aśīti koṭīśata istriyāṇāmantaḥpuraṃ tasya abhūṣi rājñaḥ /
caturdaśo koṭisahasra pūrṇā duhitaro tasya abhūṣi rājñaḥ // SRS_17.48 //
sa kārtikāyāṃ tada pūrṇamāsyāmaṣṭāṅgikaṃ poṣadhamādaditvā /
(Vaidya 111)
aśītikoṭīniyutehi sārdhamupāgamallokagurusya antikam // SRS_17.49 //
vanditva pādau dvipadottamasya nyaṣīdi rājā purato jinasya /
adhyāśayaṃ tasya viditva rājño imaṃ samādhiṃ dvipadendra deśayi // SRS_17.50 //
sa pārthivaḥ śratva samādhimetamutsṛjya rājyaṃ yatha kheṭapiṇḍam /
parityajitvā priya jñātibāndhavān sa pravrajī tasya jinasya śāsane // SRS_17.51 //
putrāṇa pañcāśata pravrajiṃsu antaḥpuraṃ caiva tathaiva dhītaro /
anye ca tatra putrajñātibāndhavāḥ ṣaṭsaptatirnayuta trayaśca koṭyaḥ // SRS_17.52 //
sa pravrajitveha saputradāraṃ sthapetva āhāranirhārabhūmim /
adhiṣṭhitaścaṃkrami aṣṭavarṣaṃ sa caṃkrame vasthitu kāla kārṣīt // SRS_17.53 //
sa kālu kṛtvā tada rājakuñjaro samādhicitto susamāhitaḥ sadā /
tatraiva so rājakule upanno upapāduko garbhamalairaliptaḥ // SRS_17.54 //
dṛḍhabalo nāma pitāsya bhūṣi mahāmatī nāma janetri āsīt /
sa jātamātro avacī kumāro kaccinnu so tiṣṭhati lokanāthaḥ // SRS_17.55 //
jānāti me āśayu lokanātho yeno mamā śānta samādhi deśitaḥ /
(Vaidya 112)
apratyayā apagatapratyayā ca yo eka nirdeśu bhave gatīnām // SRS_17.56 //
yā sarvadharmāṇa svabhāvamudrā yaḥ sūtrakoṭīniyutāna āgamaḥ /
yo bodhisattvāna dhanaṃ nirūttaraṃ kaccijjino bhāṣati taṃ samādhim // SRS_17.57 //
kāyasya śuddhī tatha vāca śuddhī cittasya śuddhistatha dṛṣṭiśuddhiḥ /
ārambaṇānāṃ samatikramo yaḥ kaccijjino bhāṣati taṃ samādhim // SRS_17.58 //
avipraṇāśaḥ phaladharmadarśanaṃ aṣṭāṅgikā mārgavarasya bhāvanā /
tathāgataiḥ saṃgamu tīkṣṇaprajñatā satyapraveśaḥ sada dharmajñānam // SRS_17.59 //
skandhaparijñā samatā ca dhātunāmapakarṣaṇaṃ cāyatanāna sarvaśaḥ /
anutpāda sākṣātkriyayāvatāraḥ kaccijjino bhāṣati taṃ samādhim // SRS_17.60 //
pratisaṃvidā śāntyavatārajñānaṃ sarvākṣarāṇāṃ ca prabhedajñānam /
vastuniveśasamatikramo yaḥ kaccijjino bhāṣati taṃ samādhim // SRS_17.61 //
ghoṣaḥ parijñātha prāmodyalābhaḥ prītiśca bhotī sugatāna varṇam /
āryā gatirmārdavatā ca ujjukā kaccijjino bhāṣati taṃ samādhim // SRS_17.62 //
nā jātu kuryādbhukuṭiṃ sa sūrataḥ sākhilya mādhurya smitaṃ mukhaṃ ca /
dṛṣṭvā ca sattvān prathamālapeti kaccijjino bhāṣati taṃ samādhim // SRS_17.63 //
(Vaidya 113)
anālasyatā gauravatā gurūṇāṃ śuśrūṣaṇā vandana premadarśanā /
upapatti saṃtuṣṭita śuklatā ca kaccijjino bhāṣati taṃ samādhim // SRS_17.64 //
ājīvaśuddhistatha raṇyavāso dhūte sthitānusmṛterapramoṣaḥ /
skandheṣu kauśalyamathāpi dhātuṣu kaccijjino bhāṣati taṃ samādhim // SRS_17.65 //
āyatanakauśalyamabhijñajñānaṃ kileśaapakarṣaṇa dāntabhūmi /
pṛthusarvamantrāṇamasāvucchedaḥ kaccijjino bhāṣati taṃ samādhim // SRS_17.66 //
samatikramaḥ sarvabhavaggatīnāṃ jātismṛti dharmaniṣkāṅkṣatā ca /
dharme ca cittaṃ śruta eṣaṇā ca kaccijjino bhāṣati taṃ samādhim // SRS_17.67 //
viśeṣagāmī sada bhāvanārati āpatti kauśalyata niḥsṛtau sthitaḥ /
yatra sthito 'nuśayitāṃ jahāti kaccijjino bhāṣati taṃ samādhim // SRS_17.68 //
tīkṣṇasya jñānasya varāgamo yato acāliyo śailasamo akampitaḥ /
avivartitālakṣaṇa dhāraṇīmukhaṃ kaccijjino bhāṣati taṃ samādhim // SRS_17.69 //
śuklāna dharmāṇa sadā gaveṣaṇā pāpāna dharmāṇa sadā vivarjanā /
saṃkleśapakṣasya sadā pracāru yo kaccijjino bhāṣati taṃ samādhim // SRS_17.70 //
sarvāsu śikṣāsu gatiṃgato viduḥ samādhyavasthānagatiṃgataśca /
(Vaidya 114)
sattvāna co āśayu jñātva codako deśeti dharmaṃ varabuddhabodhau // SRS_17.71 //
viśeṣajñānaṃ upapattijñānaṃ anantajñānaṃ susamāptajñānam /
sarvaggatīnāṃ pratisaṃdhijñānaṃ kaccijjino bhāṣati taṃ samādhim // SRS_17.72 //
gṛhān samutsṛjya pravrajyacittaṃ traidhātuke anabhiratī nanugrahaḥ /
cittasya saṃpragrahaṇaṃ saharṣaṇā deśeti dharmaṃ dvipadānamuttamaḥ // SRS_17.73 //
dharmeṣu co nābhiniveśa tāyi parigraho dharmavare sadā ca /
karmavipāke ca dṛḍhādhimuktiṃ deśeti dharma dvipadānamuttamaḥ // SRS_17.74 //
vinayasmi kauśalya vipākajñānaṃ kalahaṃ vivādāna tathopaśāntiḥ /
avigrahaṃ vāpyavivādabhūmiṃ deśeti dharma dvipadānamuttamaḥ // SRS_17.75 //
kṣāntīsamādānamakrodhasthānaṃ viniścaye dharmi sadā ca kauśalam /
padaprabhedeṣu ca jñānadarśanaṃ deśeti dharmaṃ karuṇāṃ janetvā // SRS_17.76 //
pūrvāntajñānamaparāntajñānaṃ triyadhvasamatā sugatāna śāsane /
pariccheda uktaḥ sa trimaṇḍalasya evaṃ jino deśayi dharmasvāmī // SRS_17.77 //
cittavyavasthāna ekāgratā ca kāyavyavasthāna yathāryabhūmiḥ /
īryāpathastho sada kāli rakṣaṇā deśeti dharmaṃ puruṣarṣabho muniḥ // SRS_17.78 //
(Vaidya 115)
hiriśca otrāpyu prāsādikaṃ ca yuktāṃ giraṃ bhāṣati lokajñānam /
pravṛttidharmaṃ prakṛtiṃ ca prāṇināṃ deśeti dharmaṃ varabodhiumagryām // SRS_17.79 //
anugrahaṃ co hirimotrāpyaṃ ca cittasya cākuśalatā jugupsanā /
dhūtasyānutsargata piṇḍacaryāṃ deśeti dharmaṃ dvipadānamuttamaḥ // SRS_17.80 //
hiriśca otrāpyu sadācaretā gurūṇābhivādana pratyutthānam /
mānasya co nigraha āditaiva evaṃ jino deśayi dharmasvāmī // SRS_17.81 //
cittasamutthānata cittakalyatā jñānapratīvedhu tathānubodham /
ajñānapakṣasya sadā vivarjanā deśeti dharmān varabuddhabodhim // SRS_17.82 //
cittapraveśaṃ ca rūtasya jñānaṃ niruktyavasthāna viniścitārtham /
sarveṣvanarthāna sadā vivarjanam evaṃ jino deśayi dharmasvāmī // SRS_17.83 //
sasaṅgatā satpuruṣehi nityaṃ vivarjanā kāpuruṣāna caiva /
jine prasādaṃ sada prematāṃ ca evaṃ jino deśayi dharma śreṣṭham // SRS_17.84 //
saṃketaprajñaptivyāhāratāṃ ca saṃsāraduḥkhāni sadā vivarjanā /
alābhi lābhe ca asaktabhāvamevaṃ jino deśayi dharmamuttamam // SRS_17.85 //
satkāru labdhvā ca na vismayeyyā asatkṛtaścāpi bhavedupekṣakaḥ /
bhūte 'pi varṇaṃ na kadāci modiye iya deśanā lokahitasya īdṛśī // SRS_17.86 //
(Vaidya 116)
ākrośanāṃ paṃsana sarvaśo sahedasaṃstavaḥ sarvagṛhīhi sārdham /
saṃsargatāṃ pravrajitena kuryādevaṃ jino deśayi dharmasvāmī // SRS_17.87 //
buddhāna co gocari supratiṣṭhito agocaraṃ sarva vivarjayitvā /
ācārasaṃpanna sudāntacitto iya dharmanetrī sugatena deśitā // SRS_17.88 //
ye bāladharmāḥ sada tān vivarjayet kuladūṣaṇaṃ sarva vivarjayecca /
ārakṣitavyaṃ sada buddhaśāsanaṃ evaṃ jino deśayi dharmasvāmī // SRS_17.89 //
alpaṃ ca bhāṣye madhuraṃ suyuktaṃ kalyāṇatāṃ mṛduvacanaṃ pareṣām /
pratyarthikānāṃ sahadharmanigraho iyaṃ jine īdṛśa ānuśāsanī // SRS_17.90 //
pratikramet kāli na co akāle na viśvaset sarvapṛthagjaneṣu /
duḥkhena spṛṣṭo na bhaveta durmanā iyaṃ jine īdṛśa ānuśāsanī // SRS_17.91 //
daridra dṛṣṭvā sadhanaṃ kareyyā duḥśīla dṛṣṭvā anukampitavyā /
hitavastutāyāṃ sada ovadeyya iyaṃ jine īdṛśa ānuśāsanī // SRS_17.92 //
dharmeṇa sattvā anugṛhṇitavyā lokāmiṣatyāgu sadā ca kāryo /
na saṃcayaṃ no nicayaṃ ca kuryādiyaṃ jine īdṛśa ānuśāsanī // SRS_17.93 //
śīlapraśaṃsā ca kuśīlakutsanā aśāṭhyatā śīlavatāṃ niṣevaṇam /
sarvasvakātyāgi dhane 'pyaniśrito iyaṃ jine īdṛśa ānuśāsanī // SRS_17.94 //
(Vaidya 117)
adhyāśayeno guruṇā nimantraṇā yathā ca bhāṣe tatha sarva kuryām /
abhīkṣṇa seveyya ca dharmabhāṇakaṃ iyaṃ jine īdṛśa ānuśāsanī // SRS_17.95 //
sagauravaḥ prītamanāḥ sadā bhavet somyāya dṛṣṭīya sadā sthito bhavet /
pūrvāsu caryāsu suniścitaḥ sadā iyaṃ jine īdṛśa ānuśāsanī // SRS_17.96 //
pūrvaṃgamaḥ kuśalacarīṣu nityamupāyakauśalya nimittavajane /
saṃjñāvivarte tatha vastulakṣaṇe iyaṃ jine īdṛśa ānuśāsanī // SRS_17.97 //
sūtrāntanirhārapadeṣu kauśalaṃ satyāna nirdeśapadeṣu niścayaḥ /
vimuktijñānasya ca sākṣikāritā iyaṃ jine īdṛśa ānuśāsanī // SRS_17.98 //
śūnyāśca dharmāḥ sada sevitavyā viśāradāḥ śīlabale pratiṣṭhitāḥ /
samādhisthānena samottareyyā iyaṃ jine īdṛśa ānuśāsanī // SRS_17.99 //
na jñātralābhaṃ pi kadāci deśayeccittasya cāpī kuhanāṃ na kuryāt /
dṛṣṭīkṛtāṃ sarva vivarjayecca iyaṃ jine īdṛśa ānuśāsanī // SRS_17.100 //
pratibhānu śreṣṭhaṃ vara dhāraṇīye jñānasya cobhāsu anantapāro /
adhiṣṭhānamantra pratibhānayuktiriyaṃ jine īdṛśa ānuśāsanī // SRS_17.101 //
(Vaidya 118)
śīlasya dvāramima mārgabhāvanā pratipatti - ovādanayaśca bhadrako /
anuśāsanī atra caritva śāsanī iyaṃ jine īdṛśa ānuśāsanī // SRS_17.102 //
anulomikī kṣānti ya buddhavarṇitā kṣāntisthito doṣa vivarjayeta /
ajñāna varjeyya sthihitva jñāne iyaṃ jine īdṛśa ānuśāsanī // SRS_17.103 //
jñānapratiṣṭhā tatha yogabhūmī yogeśvarī bodhayi prasthitānām /
niṣevaṇā satpuruṣāṇa nityaṃ iyaṃ jine īdṛśa ānuśāsanī // SRS_17.104 //
ayuktayogīna sadā vivarjanā tathāgatairbhāṣita buddhabhūmi /
anumoditā sarvihi paṇḍitehi iyaṃ jine īdṛśa ānuśāsanī // SRS_17.105 //
bālaiḥ pratikṣipta ajñātakehi abhūbhiratra pṛthuśrāvakāṇām /
parigṛhītāḥ sada bodhisattvaiḥ iyaṃ jine īdṛśa ānuśāsanī // SRS_17.106 //
tathāgatehi anubuddhametaṃ devehi co satkṛtu pūjitaṃ ca /
anumoditaṃ brahmasahasrakoṭibhiḥ kaccijjino bhāṣati taṃ samādhim // SRS_17.107 //
nāgasahasrehi sadā susatkṛtaṃ suparṇayakṣehi ca kinnarehi /
yā bhāṣitā bodhivarā jinebhiḥ kaccijjino bhāṣati taṃ samādhim // SRS_17.108 //
paryāpta yā nityu supaṇḍitehi dhanaṃ ca śriṣṭhaṃ pravaraṃ sulabdham /
(Vaidya 119)
nirāmiṣaṃ jñāna cikitsa uttamā kaccijjino bhāṣati taṃ samādhim // SRS_17.109 //
jñānasya koṣaḥ pratibhānamakṣayaṃ sūtrāntakoṭīna praveśa eṣaḥ /
parijña traidhātuki bhūtajñānaṃ kaccijjino bhāṣati taṃ samādhim // SRS_17.110 //
naukā iyaṃ deśita pāragāmināṃ nāvā pi co oghagatāna eṣā /
kīrtiryaśo vardhati varṇamālā yeṣāmayaṃ śānta samādhi deśitaḥ // SRS_17.111 //
praśaṃsa eṣā ca tathāgatānāṃ stavaśca eṣo puruṣarṣabhāṇām /
stava bodhisattvāna nayaśca akṣayo yehī ayaṃ śānta samādhi deśitaḥ // SRS_17.112 //
maitrī iyaṃ doṣaśame prakāśitā upekṣiyaṃ kāruṇikāna bhūmim /
āśvāsayanteṣa mahāśayānāṃ yeṣāṃ kṛtenaiṣa samādhi bhāṣitaḥ // SRS_17.113 //
pratipattiyaṃ deśita siṃhanādināmitu buddhajñānasya varasya āgamaḥ /
sarveṣa dharmāṇa svabhāvamudrāḥ samādhyayaṃ deśitu nāyakehi // SRS_17.114 //
sarvajñajñānasya ca āharitrimā caryā iyaṃ bodhayi prasthitānām /
vitrāsanaṃ māracamūya cāpi samādhyayaṃ śānta jinena deśitaḥ // SRS_17.115 //
vidyā iyaṃ dharmasthitāna tāyināṃ amitramadhye paramā ca rakṣā /
pratyarthiṃkānāṃ sahadharmanigrahāḥ samādhyayaṃ śānta jinena deśitaḥ // SRS_17.116 //
(Vaidya 120)
pratibhānabhūmī iya saṃprakāśitā balā vimokṣā tatha indriyāṇi /
viśiṣṭa aṣṭādaśa buddhadharmāḥ samādhi śānteṣa niṣevamāṇāḥ // SRS_17.117 //
daśāna paryeṣṭi balāna bhūtā pūrvanimittaṃ pi ca buddhajñāne /
ye buddhadharmāḥ puruṣottamena prakāśitā lokahitānukampinā // SRS_17.118 //
buddhāna putrebhirayaṃ pratīhito vimokṣakāmānayu mārgu deśitaḥ /
prītiśca tasmin sugatātmajānāṃ śruṇitvimaṃ śānta samādhi durdṛśam // SRS_17.119 //
yā buddhajñānasya ca pāripūritā yābheṣate paṇḍitu bodhisattvaḥ /
viśuddhacittaśca śucirniraṅgaṇo imaṃ niṣeveta samādhi śāntam // SRS_17.120 //
pariśuddha kāyo 'sya yathā jināna vimokṣajñānaṃ ca vimuktidarśanam /
asaṃkiliṣṭaḥ sada rāgabandhanaiḥ imaṃ niṣeveta samādhi bhadrakam // SRS_17.121 //
abhūmi doṣe vigamaśca mohe jñānasya co āgamu muktimicchataḥ /
vidyāya utpādu avidyanāśakam imaṃ niṣeveta samādhi śāntam // SRS_17.122 //
vimuktisārāṇiya tṛpti bhāṣitā dhyāyīnayaṃ śānta samādhi deśitaḥ /
cakṣuśca buddhānamaninditānāmimaṃ niṣeveta samādhi śāntam // SRS_17.123 //
abhijña eṣā bahukṣetre darśitā ṛddhiśca buddhāna ananta darśitā /
yā dhāraṇī sāpi tato na durlabhā niṣevamāṇasya samādhimetam // SRS_17.124 //
(Vaidya 121)
śāntendriyasyo iha sthānu bodhaye idamadhiṣṭhānamanantadarśitam /
sūkṣmaṃ ca jñānaṃ vipulaṃ viśuddhaṃ niṣevamāṇasya imaṃ samādhim // SRS_17.125 //
su budhyate naiṣa ayuktayogairvivartanaṃ sarvasu akṣarāṇām /
na śakyu ghoṣeṇa vijānanāya yeno ayaṃ śānta samādhi na śrutaḥ // SRS_17.126 //
jñātaṃ tu vijñairayu bodhisattvairyathā va yaṃ deśitu dharmasvāminā /
pratibuddhu śāntehi aninditehi imaṃ samādhiṃ pratiṣevamāṇaiḥ // SRS_17.127 //
ārabdhavīryehi samudgṛhītamupasthitaṃ ca sāpi sadā sudhāritam /
duḥkhakṣayo jātinirodhajñānamimaṃ samādhiṃ pratiṣevamāṇaiḥ // SRS_17.128 //
sarveṣa dharmāṇamajāti bhāṣitā evaṃ ca sarvāsu bhavaggatīṣu /
jñānāgru buddhāna mahāśayānāṃ kaccijjino bhāṣati taṃ samādhim // SRS_17.129 //
tasyo kumārasyimi gātha bhāṣato aṣṭāśītiniyutasahasra pūrṇāḥ /
ghoṣānugā kṣānti labhiṃsu tatra avivartikāye sthitu buddhajñāne // SRS_17.130 //
dṛḍhabalastamavadī kumāramadyāpi so tiṣṭhati lokanāthaḥ /
pṛcchāmi tvaṃ dāraka etamarthaṃ kutastvayā eṣa śrutaḥ samādhiḥ // SRS_17.131 //
kumāru rājan avadī śṛṇohi dṛṣṭasmi koṭīniyutaṃ jinānām /
(Vaidya 122)
ekasmi kalpasmi te sarvi satkṛtā ayaṃ ca me śānta samādhi pṛcchitaḥ // SRS_17.132 //
catvāri kalpā navatiṃ ca anye kalpāna koṭīniyutā sahasrāḥ /
jātismaro bhomyahu tatra tatra na cāpi garbhe upapadyi jātu // SRS_17.133 //
tato mayā eṣā samādhi bhāvitaḥ śuddhaṃ śrutasteṣa jināna bhāṣatām /
śrutvā ca uddiṣṭu janetva chandaṃ niṣkāṅkṣaāptena spṛśiṣyi bodhim // SRS_17.134 //
ye bhikṣu mahyaṃ paripṛcchadenti paryāpuṇantasya imaṃ samādhim /
upasthapemī ahu tatra gauravaṃ yathaiva lokārthakarāṇa antike // SRS_17.135 //
yeṣāṃ mayā antika eka gāthā uddiṣṭa caryāṃ caratānulomikīm /
mānyāmi tānapyahu śāntu ete upasthapemī ahu buddhagauravam // SRS_17.136 //
yaścāpi māṃ pṛcchitu kaścideti paryāpuṇantaṃ imu satsamādhim /
svapnāntare 'pīha na me 'sti kāṅkṣā nāhaṃ bhaviṣye jinu lokanāyakaḥ // SRS_17.137 //
vṛddheṣu madhyeṣu naveṣu bhikṣuṣu sagauravo bhomyahu supratītaḥ /
sagāravasyo mama vardhate yaśaḥ puṇyaṃ ca kīrtiśca guṇāstathaiva // SRS_17.138 //
kalīvivādeṣu na bhomi utsuko alpotsuko bhomyahu tatra kāle /
anyā gatirbhoti karitva pāpakaṃ anyā gatirbhoti karitva bhadrakam // SRS_17.139 //
ayuktayogāna asaṃyatānāmamanojña teṣāṃ vacanaṃ śruṇitvā /
(Vaidya 123)
karmasvako bhomyahu tasmi kāle kṛtasya karmasya na vipraṇāśaḥ // SRS_17.140 //
na hyatra krodho bhavatī parāyaṇaṃ kṣāntībalaṃ gṛhṇayahu buddhavarṇitam /
kṣāntiḥ sadā varṇita nāyakehi kṣāntiṃ niṣevitva na bodhi durlabhā // SRS_17.141 //
ahaṃ ca bhomī sada śīlavanto anyāṃśca śīlasmi pratiṣṭhapemi /
śīlasya varṇu sadahaṃ bhaṇāmi varṇaṃ ca bhoti mama tatra bhāṣitam // SRS_17.142 //
araṇyavarṇaṃ ca sadā pi bhāṣe śīlasmi co bhomi sadā pratiṣṭhitaḥ /
samādapemi ahu anya poṣadhe tāṃścaiva bodhāya samādapemi // SRS_17.143 //
tān brahmacarye 'pi samādapemi arthasmi dharmasmi pratiṣṭhapemi /
teṣāṃ ca bodhimyahu bodhimārgaṃ yasminnime bhonti ananta saṅgāḥ // SRS_17.144 //
smarāmyahaṃ kalpamatītamadhvani yadā jino āsi svarāṅgaghoṣaḥ /
pratijña tasyo purataḥ kṛtā me kṣāntībalo bhomyahu nityakālam // SRS_17.145 //
tatra pratijñāya pratiṣṭhihitvā varṣāṇa koṭī caturo aśītim /
māreṇahaṃ kutsita paṃsitaśca na caiva cittaṃ mama jātu kṣubdham // SRS_17.146 //
jijñāsanāṃ tatra karitva māro jñātvāna mahyaṃ dṛḍha kṣāntimaitrīm /
prasannacittaścaraṇāni vandya me pañcaśatā bodhivarāya prasthitāḥ // SRS_17.147 //
(Vaidya 124)
amatsarī bhomyahu nityakālaṃ tyāgasya co varṇa sadā prabhāṣe /
āḍhyaśca bhomī dhanavān mahātmā durbhikṣakāle bahu bhomi dāyakaḥ // SRS_17.148 //
ye bhikṣu dhārenti imaṃ samādhiṃ ye cāpi vācenti ya uddiśanti /
karomi teṣāṃ ahu pāricaryāṃ sarve ca bheṣyanti narāṇamuttamāḥ // SRS_17.149 //
karmaṇā tenāhamanuttareṇa paśyāmi buddhān bahu lokanāthān /
labhitva pravrajya jinānuśāsane bhavāmi nityaṃ vidu dharmabhāṇakaḥ // SRS_17.150 //
dhūtābhiyukto ahu bhomi nityaṃ kāntāramāraṇya sadā niṣevī /
nāhārahetoḥ kuhanāṃ karomi saṃtuṣṭu bhomī itaretareṇa // SRS_17.151 //
anīrṣuko bhomyahu nityakālaṃ kuleṣu cāhaṃ na bhavāmi niśritaḥ /
kuleṣu saktasya hi īrṣya vardhate anīrṣyukastuṣṭi vaneṣu vindami // SRS_17.152 //
maitrīvihārī ahu bhomi nityamākruṣṭu santā na janemi krodham /
maitrīvihāriṣyami sūratasya caturdiśaṃ vardhati varṇamālā // SRS_17.153 //
alpecchu saṃtuṣṭu bhavāmi nityamāraṇyakaścaiva dhutābhiyuktaḥ /
na cotsṛjāmī ahu piṇḍapātaṃ dṛḍhaṃ samādhāna dhuteṣu vindami // SRS_17.154 //
śrāddhaśca bhomī manasaḥ prasādo bahuprasādaḥ sada buddhaśāsane /
(Vaidya 125)
prasāda bahu lapsyami ānuśaṃsā prāsādiko bhomi ahīna indriyaḥ // SRS_17.155 //
yaścaiva bhāṣāmyahu tatra tiṣṭhe pratipattisāro ahu nityu bhomi /
pratipattisārasyimi devanāgāḥ kurvantyusthānu prasannacittāḥ // SRS_17.156 //
guṇā ime kīrtita yāvatā me ete ca anye ca bahū aneke /
ye śikṣitavyāḥ sada paṇḍitena yo icchatī budhyitu buddhabodhim // SRS_17.157 //
smarāmyato bahutaru duṣkarāṇi ye pūrvakalpe caritānyaneke /
bahuṃ pi dānīṃ bhaṇitu na śakyaṃ gacchāmi tāvat sugatasya antikam // SRS_17.158 //
sutīkṣṇaprajño vidu bodhisattvo tasmin kṣaṇe sparśayi pañcabhijñā /
ṛddhīya so gacchi jinasya antike sa prāṇikoṭībhiraśītibhiḥ saha // SRS_17.159 //
dṛḍhabalo paramu udagra āsīt sārdhaṃ tadā koṭiśatehi ṣaṣṭibhiḥ /
upasaṃkramī mūlu tathāgatasya vanditva pādau purato nyaṣīdat // SRS_17.160 //
adhyāśayaṃ tasya viditva rājño imaṃ samādhiṃ dvipadendra deśayi /
śrutvā ca so pārthivimaṃ samādhiṃ ujjhitva rājyaṃ nirapekṣu pravrajī // SRS_17.161 //
sa pravrajitvāna imaṃ samādhiṃ bhāveti vāceti prakāśayeti /
sa ṣaṣṭibhiḥ kalpasahasru paścāt padmottaro nāma jino abhūṣi // SRS_17.162 //
ṣaṣṭistadā koṭiśata anūnakā ye rājña sārdhaṃ upasaṃkramī jinān /
(Vaidya 126)
te cāpi śrutvaiva samādhimetaṃ tuṣṭā udagrāstada pravrajiṃsu // SRS_17.163 //
te pravrajitvāna imaṃ samādhiṃ dhāreṃsu vāceṃsu prakāśayiṃsu /
ṣaṣṭīna kalpāni nayutāna atyayā spṛśiṃṣu bodhiṃ varamekakalpe // SRS_17.164 //
anantajñānottaranāmadheyā abhūṣi buddhā naradevapūjitāḥ /
tadekameke dvipadānamuttamo mocenti sattvānyatha gaṅgavālikāḥ // SRS_17.165 //
śīrībalo rāju ahaṃ abhūṣi imāṃ caranto varabodhicārikām /
ye mama putrāḥ śata pañca āsan imameva ete anudharmapāpāḥ // SRS_17.166 //
evaṃ mayā kalpasahasrakoṭayo ārabdhavīryeṇa atandritena /
samādhi paryeṣṭa ayaṃ viśuddhaḥ samudānayanneti tamagrabodhim // SRS_17.167 //
kumāra tasmāddhi ye bodhisattvā ākāṅkṣate etu samādhimeṣitum /
ārabdhavīryo nirapekṣu jīvite mamā kumārā anuśikṣate sadā // SRS_17.168 //

iti śrīsamādhirāje bahubuddhanirhārasamādhimukhaparivarto nāma saptadaśaḥ ||


(Vaidya 127)
18 Samādhyanuparindanaparivartaḥ |

tatra bhagavāṃścandraprabhakumāramāmantrayate sma - tasmāt tarhi kumāra yo bodhisattvo mahāsattva imaṃ samādhimudgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati pravartayiṣyati uddekṣyati svādhyāsyati parebhyaśca vistareṇa saṃprakāśayiṣyati, tena bhāvanāyogamanuyuktena ca bhavitavyam | tasyaitaṃ pratipadyamānasya catvāro guṇānuśāṃsāḥ pratikāṅkṣitavyāḥ | katame catvāraḥ? yaduta anabhibhūto bhaviṣyati puṇyaiḥ || anavamardanīyo bhaviṣyati pratyarthikaiḥ | aprameyo bhaviṣyati jñānena | anantaśca bhaviṣyati pratibhānena | yo hi kaścit kumāra bodhisattvo mahāsattva imaṃ samādhimudgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati pravartayiṣyati uddekṣyati svādhyāsyati parebhyaśca vistareṇa saṃprakāśayiṣyati, tasyeme catvāro guṇānuśaṃsāḥ pratikāṅkṣitavyāḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmi gāthā abhāṣata -


anābhibhūtaḥ puṇyehi nityakālaṃ bhaviṣyati /
samādhiṃ śāntubhāvena sarvabuddhāna gocaram // SRS_18.1 //
puṇyehi rakṣitaḥ śūro nityakālaṃ bhaviṣyati /
caran sa paramāṃ śuddhāṃ viśiṣṭāṃ bodhicārikām // SRS_18.2 //
nāsya pratyarthiko jātu viheṭhāṃ kaścit kariṣyati /
parigṛhīto buddhehi nityakālaṃ bhaviṣyati // SRS_18.3 //
aprameyaśca jñānena nityakālaṃ bhaviṣyati /
anantaḥ pratibhānena dhārentaḥ śāntimāṃ gatim // SRS_18.4 //
satatamanabhibhūtapuṇyaskandho bhaviṣyati śreṣṭhataraṃ tu bodhicaryām /
na bhaviṣyati pratyarthiṃkāna dhṛṣyo imu varu śānta samādhi dhārayitvā // SRS_18.5 //
jñānu vipulu tasya bhoti tīkṣṇaṃ tatha pratibhānamananta cakṣu śuddham /
bhaviṣyati sada tasya paṇḍitasya smṛtibalameva ca dhāraṇībalaṃ ca // SRS_18.6 //
(Vaidya 128)
parama priyu manāpu paṇḍitānāṃ bhaviṣyati cārthapadaṃ prabhāṣamāṇaḥ /
jñānu bahujanasya prajñavanto imu varu śānta samādhi bhāṣamāṇaḥ // SRS_18.7 //
lābhi parama śreṣṭha cīvarāṇāṃ śayya nimantraṇamā(khā ?)dyabhojanānām /
bhaviṣyati sukumāra darśanīyo imu varu śānta samādhi dhārayanto // SRS_18.8 //
drakṣyati bahu buddha lokanāthān atuliya kāhiti pūja nāyakānām /
na ca bhaviṣyati tasya antarāyo imu varu śānta samādhimeṣato hi // SRS_18.9 //
bhāṣiṣyati purataḥ sthitva lokanāthān surucira gāthaśatehi tuṣṭacittaḥ /
na ca bhaviṣyati tasya jātu hānī imu varu śānta samādhi dhārayitvā // SRS_18.10 //
sthāsyati purato 'sya lokanāthaḥ suruciralakṣaṇakāyu vyañjanebhiḥ /
na ca bhaviṣyati tasya jñānahānī imu varu śānta samādhi dhārayitvā // SRS_18.11 //
na kadāci bhaviṣyati dīnacittaḥ satata bhaviṣyati āḍhyu no daridraḥ /
na ca bhaviṣyati udgṛhītacitto imu varu śānta samādhi dhārayitvā // SRS_18.12 //
na ca bhaviṣyati vā akṣaṇeṣu mahīpati bheṣyati rājacakravartī /
sada bhaviṣyati rājya tasya kṣemaṃ imu varu śānta samādhi dhārayitvā // SRS_18.13 //
jñānu vipulu nātra saṃśayo 'sti kṣapayitu kalpaśatehi bhāṣamāṇaiḥ /
(Vaidya 129)
śruta imu samādhi śāntabhūmī yatha upadiṣṭa tathā sthiheta dhīro // SRS_18.14 //
aparimita ananta kalpakoṭyo daśabala tasya bhaṇeyurathānuśaṃsām /
na ca parikīrtitā kalā bhaveyyā yatha jalabindu grahītu sāgarāto // SRS_18.15 //
harṣitu sa kumāru tasmi kāle utthitu prāñjaliko namasyamānaḥ /
daśabalabhimukho sthito udagro giravarāya udānudānayati // SRS_18.16 //
acintiyo mahāvīro lokanātha prabhākaraḥ /
yāvacceme narendreṇa anuśaṃsāḥ prakāśitāḥ // SRS_18.17 //
ākhyāhi me mahāvīra hitaiṣī anukampakaḥ /
ko nāma paścime kāle idaṃ sūtraṃ śruṇiṣyati // SRS_18.18 //
tamenamavadacchāstā kalaviṅkarutasvaraḥ /
asaṅgajñānī bhagavānimāṃ vācaṃ prabhāṣate // SRS_18.19 //
kumāra śṛṇu bhāṣiṣye pratipattimanuttarām /
yo dharmānanuśikṣanto idaṃ sūtraṃ śruṇiṣyati // SRS_18.20 //
pūjāṃ kurvan jinendrāṇāṃ buddhajñānagaveṣakaḥ /
maitracittaṃ niṣevanto idaṃ sūtraṃ śruṇiṣyati // SRS_18.21 //
dhūtān guṇāṃśca saṃlekhān guṇān śreṣṭhān niṣevataḥ /
pratipattau sthihitvā ca idaṃ sūtraṃ śruṇiṣyati // SRS_18.22 //
na pāpakāriṇāṃ hastādidaṃ sūtraṃ śruṇiṣyati /
na yairvirāgitaṃ śīlaṃ lokanāthānamantike // SRS_18.23 //
brahmacārīṇa śūrāṇāṃ yeṣāṃ cittamalolupam /
adhiṣṭhitānāṃ buddhehi teṣāṃ hastācchruṇiṣyati // SRS_18.24 //
ye hi purimakā buddhā lokanāthā upasthitāḥ /
teṣāṃ hastādidaṃ sūtraṃ paścātkāle śruṇiṣyati // SRS_18.25 //
ye tu pūrvāsu jātīsu abhūvannanyatīrthikāḥ /
teṣvimaṃ śrutva sūtrāntaṃ saumanasyaṃ na bheṣyati // SRS_18.26 //
(Vaidya 130)
mama ca pravrajitveha śāsane jīvikārthikāḥ /
lābhasatkārābhibhūtā anyamanyaṃ pratikṣipi // SRS_18.27 //
adhyoṣitā parastrīṣu bahu bhikṣu asaṃyatā /
lābhakāmāśca duḥśīlā idaṃ sūtraṃ na śraddadhī // SRS_18.28 //
puṇyānuprāptā buddheṣu dhyānaprāptyāpyanarthikāḥ /
niśritāścātmasaṃjñāyāmidaṃ sūtraṃ na śraddadhe // SRS_18.29 //
laukika dhyānaphalasaṃjñī bheṣyate kāli paścime /
arhatpiṇḍaṃ ca te bhuktvā buddhabodhiṃ pratikṣipi // SRS_18.30 //
yaścaiva jambudvīpasmi bhindeyāt sarva cetiyā /
yaśca pratikṣipet sūtramidaṃ pāpaṃ viśiṣyate // SRS_18.31 //
yaścārhato nihaneyyā yathā gaṅgāya vālukāḥ /
yaśca pratikṣipet sūtramidaṃ pāpaṃ viśiṣyate // SRS_18.32 //
ka utsahanti yuṣmākaṃ paścime kāli dāruṇe /
saddharma loke vartante idaṃ sūtraṃ prakāśitum // SRS_18.33 //
rodanto utthitastatra kumāro jinamabravīt /
siṃhanādaṃ nadatyevaṃ putro buddhasya aurasaḥ // SRS_18.34 //
ahaṃ nirvṛte saṃbuddhe paścime kāli dāruṇe /
sūtraṃ vaistārikaṃ kuryāṃ tyajitvā kāyu jīvitam // SRS_18.35 //
sahiṣyāmyatra bālanāmabhūtāṃ paribhāṣaṇām /
ākrośāṃstarjanāṃ caiva adhivāsisye nāyaka // SRS_18.36 //
kṣapeyaṃ pāpakaṃ karma yanmayā purime kṛtam /
anyeṣu bodhisattveṣu vyāpādo janito mayā // SRS_18.37 //
sthapetva pāṇiṃ mūrdhasmi buddhaḥ kāñcanasaṃnibham /
śāstā candraprabhaṃ prāha mañjughoṣastathāgataḥ // SRS_18.38 //
karomi te adhiṣṭhānaṃ kumāra kāli paścime /
na brahmacaryāntarāyo jīvitasya ca bheṣyati // SRS_18.39 //
anye cāṣṭau śatānyatra utthitā dharmadhārakāḥ /
vayaṃ hi paścime kāle asya sūtrasya dhārakāḥ // SRS_18.40 //
(Vaidya 131)
devanāgāna yakṣāṇa aśītikoṭyupasthitā /
anye ca nayutāḥ ṣaṣṭi vandante lokanāyakam // SRS_18.41 //
vayamimeṣāṃ bhikṣūṇāṃ ya ime adya utthitāḥ /
tasmiṃśca paścime kāle rakṣāṃ kāhāma nāyaka // SRS_18.42 //
asmin sūtre prabhāṣyante buddhakṣetrāḥ prakampitāḥ /
yathā vāluka gaṅgāyā adhiṣṭhānena śāstunaḥ // SRS_18.43 //
ye ca prakampitāḥ kṣetrāḥ sarveṣu buddhanirmitāḥ /
preṣitā lokanāthena ye hi dharmāḥ prakāśitāḥ // SRS_18.44 //
ekaikaśaśca kṣetrātaḥ sattvakoṭyo acintiyāḥ /
evaṃ dharmaṃ tadā śrutvā buddhajñāne pratiṣṭhitāḥ // SRS_18.45 //
itaśca buddhakṣetrāto navatirdevakoṭiyaḥ /
bodhicittaṃ samutpādya buddhaṃ puṣpairavākiran // SRS_18.46 //
te vyākṛtā narendreṇa kalpakoṭeraśītibhiḥ /
sarve 'pyekatra kalpe 'smin bhaviṣyanti vināyakāḥ // SRS_18.47 //
bhikṣubhikṣuṇikāścaiva upāsaka upāsikāḥ /
ṣaṭsaptati prāṇakoṭyo yehi sūtramidaṃ śrutam // SRS_18.48 //
te 'pi vyākṛta buddhena drakṣyante lokanāyakān /
yathā vāluka gaṅgāyāścaranto bodhicārikām // SRS_18.49 //
sarveṣāṃ pūja kāhinti buddhajñānagaveṣakāḥ /
tatra tatra śruṇiṣyanti idaṃ sūtraṃ niruttaram // SRS_18.50 //
aśītyā kalyakoṭībhi bheṣyante lokanāyakāḥ /
sarve ekatra kalpe 'smiṃ hitaiṣī anukampakāḥ // SRS_18.51 //
maitreyasya ca buddhasya pūjāṃ kṛtvā niruttarām /
saddharma śreṣṭhaṃ dhāritvā gamiṣyanti sukhāvatīm // SRS_18.52 //
yatrāsau virajo buddho amitāyustathāgataḥ /
tasya pūjāṃ kariṣyanti agrabodhīya kāraṇāt // SRS_18.53 //
trisaptatirasaṃkhyeyā kalpā ye ca anāgatāḥ /
na durgatiṃ gamiṣyanti śrutvedaṃ sūtramuttamam // SRS_18.54 //
ye kecit paścime kāle śroṣyante sūtramuttamam /
aśrupātaṃ ca kāhinti sarvaistaiḥ satkṛto hyaham // SRS_18.55 //
ārocayāmi sarveṣāṃ yāvantaḥ purataḥ sthitāḥ /
parindāmi imāṃ bodhiṃ yā me kṛchreṇa sparśitā // SRS_18.56 //

iti śrīsamādhirāje samādhyanuparindanā nāma parivarto 'ṣṭādaśaḥ |


(Vaidya 132)
19 Acintyabuddhadharmanirdeśaparivartaḥ |

tasmāttarhi kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣatā acintyabuddhadharmanirdeśakuśalena bhavitavyam | acintyabuddhadharmaparipṛcchakajātikena bhavitavyam | acintyabuddhadharmādhimuktikena bhavitavyam | acintyabuddhadharmaparyeṣaṇākuśalena bhavitavyam | acintyāṃśca buddhadharmān śrutvā nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam | evamukte candraprabhaḥ kumārabhūto bhagavantametadavocat - yathā kathaṃ bhagavan bodhisattvo mahāsattvaḥ acintyabuddhadharmanirdeśakuśalo bhavati, acintyabuddhadharmaparipṛcchākuśalaśca, acintyabuddhadharmādhimuktaśca? acintyabuddhadharmaparyeṣaṇākuśalaśca bhavati, acintyāṃśca buddhadharmān śratvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate?

tena khalu punaḥ samayena pañcaśikho nāma gandharvaputraḥ pañcabhistūryaśataiḥ sārdhaṃ gaganatalādavatīrya bhagavataḥ purataḥ sthito 'bhūdupasthānaparicaryāyai | atha khalu pañcaśikhasya gandharvaputrasyaitadabhavat - yannvahaṃ yathaivaḥ devānāṃ trāyastriṃśānāṃ śakrasya ca devānāmindrasya sudharmāyāṃ devasabhāyāmupasthānaparicaryāṃ karomi, saṃgītiṃ saṃprayojayāmi, tathaivādya devātidevasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya pūjāyai saṃgītiṃ saṃprayojayeyam ||

atha khalu pañcaśikho gandharvaputrastaiḥ pañcabhistūryaśataistaiśca pañcamātrairgandharvaputraśataiḥ sārdhamekasvarasaṃgītisaṃprayuktābhistūryasaṃgītibhirvaidūryadaṇḍāṃ vīṇāmādāya bhagavataḥ purato vādayāmāsa | atha khalu bhagavata etadabhūt - yannvahaṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskuryāṃ yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena candraprabhaḥ kumārabhūto 'cintyabuddhadharmanidhyaptikauśalyamadhigacchet, sarvadharmasvabhāvasamatāvipañcitācca samādherna calet | pañcaśikhasya ca gandharvaputrasya tantrīsvaragītisvarakauśalyamupadiśeyam ||

atha khalu bhagavāṃstathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma, yattebhyaḥ pañcabhyastūryaśatebhyaḥ saṃprayuktebhyaḥ pravāditebhyo yathānakumpopasaṃhṛtaḥ śabdo niścarati dharmapratisaṃyuktaḥ | imāśca buddhadharmanidhyaptigāthā niścaranti buddhānubhāvena -

ekahi vālapathe bahubuddhā yāttika vālika gaṅganadīye /
(Vaidya 133)
kṣetraṃ tāttika teṣa jinānāṃ te ca vilakṣaṇa te visabhāgāḥ // SRS_19.1 //
pañcagatīgata bālapathasmin nairayikā pi ca tiryagatāśca /
te yamalaukika devamanuṣyā nāpi ca saṃkaru no ca upīḍo // SRS_19.2 //
tatra pade sasarāḥ sasamudrāḥ sarva nadī tatha utsa taḍāgāḥ /
no pi ca saṃkaru no ca upīḍo evamacintiyu dharma jinānām // SRS_19.3 //
tatra pade 'pi ca parvata neke cakravāla api meru sumeru /
ye mucilinda mahāmucilinda vindhyatha gṛdhrakūṭo himavāṃśca // SRS_19.4 //
tatra pade nirayāśca sughorāstapana pratāpana ānabhiramyāḥ /
tatra ca ye niraye upapannā vedana te pi dukhāṃ anubhonti // SRS_19.5 //
tatra pade 'pi ca devavimānā dvādaśayojana te ramaṇīyāḥ /
teṣu bahū marutān sahasrā divyaratīṣu sukhānyanubhonti // SRS_19.6 //
tatra pade ca buddhāna utpādo śāsanu lokavidūna jvaleti /
taṃ ca na paśyati jñānavihīno yena na śodhita carya viśuddhā // SRS_19.7 //
tatra pade 'pi ca dharma niruddho nirvṛtu nāyaku śrūyati śabdaḥ /
tatra pade 'pi ca keci śṛṇonti tiṣṭhati nāyaku bhāṣati dharmam // SRS_19.8 //
tatra pade 'pi ca keṣacidāyurvarṣa acintiya vartati saṃjñā /
(Vaidya 134)
tatra pade 'pi vā kālu karonti no ciru jīvati śrūyati śabdaḥ // SRS_19.9 //
tatra pade 'pi ca keṣaci saṃjñā dṛṣṭu tathāgatu pūjitu buddho /
toṣitu mānasu saṃjñagraheṇa no pi ca pūjitu no ca upanno // SRS_19.10 //
svasmi gṛhe supineva manuṣyo kāmaguṇeṣu ratīranubhūya /
sa pratibuddhu na paśyati kāmāṃstacca prajānati so supino ti // SRS_19.11 //
yat tatha dṛṣṭu śruta mata jñātaṃ sarvamidaṃ vitathaṃ supino vā /
yastu bhaveta samādhiya lābhī so imu jānati dharmasvabhāvān // SRS_19.12 //
sūsukhitāḥ sada te nara loke yeṣa priyāpriyu nāsti kahiṃcit /
ye vanakandarake 'bhiramanti śrāmaṇakaṃ susukhaṃ anubhonti // SRS_19.13 //
yeṣa mamāpi tu nāsti kahiṃcid yeṣa parigrahu sarvaśu nāsti /
khaṅgasamā vicarantimu loke te gagane pavaneva vrajanti // SRS_19.14 //
bhāvitu mārga pravartitu jñānaṃ śūnyaka dharma nirātmanu sarve /
yena vibhāvita bhontimi dharmāstasya bhavet pratibhānamanantam // SRS_19.15 //
sūsukhitā bata te nara kole yeṣa na sajjati mānasu loke /
vāyusamaṃ sada teṣviha cittaṃ no ca priyāpriyu vidyati saṅgo // SRS_19.16 //
(Vaidya 135)
apriyu ye dukhitehi nivāso ye hi priyā dukhi tehi viyogo /
anta ubhe api eti jahitvā te sukhitā nara ye rata dharme // SRS_19.17 //
ye anunīyati śrutvimi dharmān sa pratihanyati śrutva adharmam /
so madamānahato viparīto mānavaśena dukhi anubhoti // SRS_19.18 //
ye samatāya pratiṣṭhita bhonti nityamanunnata nāvanatāśca /
ye priyato 'priyataśca sumuktāste sada muktamanā viharanti // SRS_19.19 //
śīle pratiṣṭhitu sūpariśuddhe dhyāne pratiṣṭhitu nityamacintye /
ye vanakandari śānti ramante teṣa na vidyati vīmati jātu // SRS_19.20 //
ye ca punarvitathe pratipannāḥ kāmaguṇeṣu ratāḥ sada bālāḥ /
gṛdhru yathā kuṇapeṣvadhimuktā nityavaśānugatā namucisya // SRS_19.21 //

asmin khalu punargāthābhinirhāre bhāṣyamāṇe candraprabhaḥ kumārabhūtaḥ acintyeṣu buddhadharmeṣu gambhīranidhyaptinirdeśakauśalyamanuprāptaḥ, sūtrāntanirhārāvabhāsaṃ ca pratilabdhavān | pañcaśikhasya ca gandharvaputrasya ghoṣānugāyāḥ kṣānteḥ pratilambho 'bhūt | aprameyāṇāṃ ca sattvānāṃ devamānuṣikāyāḥ prajāyā anuttarāyāṃ samyaksaṃbodhau cittānyutpannāni | aprameyāṇāṃ ca sattvānāmarthaḥ kṛto 'bhūta ||

iti śrīsamādhirāje acintyabuddhadharmanirdeśaparivarto nāmonaviṃśatitamaḥ ||


(Vaidya 136)
20 Indraketudhvajarājaparivartaḥ ||

tatra khalu bhagavāṃścandraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra bodhisattvena mahāsattvena sarvakuśalamūlaśikṣāguṇadharmaniśritena bhavitavyam | asaṃsargabahulena ca bhavitavyam, pāpamitraparivarjakena kalyāṇamitrasaṃniśritena paripṛcchakajātīyena dharmaparyeṣṭyāmatṛptena prāmodyabahulena dharmārthikena dharmakāmena dharmaratena dharmaparigrāhakeṇa dharmānudharmapratipannena | śāstṛsaṃjñā anena sarvabodhisattveṣūtpādayitavyā | yasya cāntikādimaṃ dharmaparyāyaṃ śṛṇoti, tena tasyāntike prītigauravaṃ śāstṛsaṃjñā cotpāditavyā| yaḥ kumāra bodhisattvo mahāsattva imān dharmān samādāya vartate, sa kṣipramanācchedyapratibhāvaniryāto bhavati | acintyabuddhadharmādhimuktaśca bhavati | gambhīreṣu ca dharmeṣu nidhyaptiṃ gacchati | ālokabhūtaśca bhavati sadevakasya lokasya kāṅkṣāvimativicikitsāndhakāravidhamanatayā ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

abhyatīta bahukalpakoṭiyo aprameya atulā acintiyāḥ /
yad abhūṣi dvipadānamuttamo indraketudhvajarāja nāyakaḥ // SRS_20.1 //
so samādhimimu śāntu deśayi yatra nāsti naru jīva pudgalaḥ /
māya budbuda marīci vidyutā sarva dharma dakacandrasaṃnibhāḥ // SRS_20.2 //
nāsti sattva manujo ca labhyate kālu kṛtva paraloki gacchi yo /
no ca karma kṛtu vipraṇaśyate kṛṣṇa śukla phala deti tādṛśam // SRS_20.3 //
eṣa yukti nayadvāra bhadrakaṃ sūkṣma durdṛśu jināna gocarā /
yatra akṣarapadaṃ na labhyate buddhabodhi bhagavān prajānati // SRS_20.4 //
(Vaidya 137)
dhāraṇī vipulajñānasaṃcayā sūtrakoṭiniyutāna āgatā /
buddhakoṭiniyutāna gocarastaṃ samādhi bhagavān prabhāṣate // SRS_20.5 //
āturāṇamaya vyādhimocako bodhisattvasamudānitaṃ dhanam /
sarvabuddhastuta saṃprakāśito devakoṭiniyutehi pūjitaḥ // SRS_20.6 //
sarva bālajana bhūtacodanā tīrthikehi parivarjitaḥ sadā /
śreṣṭha śīladhanu buddhavarṇitaṃ vidyuteva gagane na lipyate // SRS_20.7 //
yehi pūjita jināna koṭiyo dānaśīlacaritā vicakṣaṇāḥ /
pāpamitra puri yehi varjitā teṣa paitṛkadhanaṃ niruttaram // SRS_20.8 //
tatra bhikṣu sthitu dharmabhāṇako brahmacāri sugatasya aurasaḥ /
śrutva dharmamimamānulomikaṃ citta pādesi ya lokanāyakaḥ // SRS_20.9 //
indraketudhvajarāju nāyako adhyabhāṣi abhu dharmabhāṇakam /
bhikṣubhāva paramaṃ ti duṣkaraṃ cittupāda vara agrabodhaye // SRS_20.10 //
śīlu rakṣa maṇiratnasaṃnibhaṃ mitra seva sada ānulomikam /
pāpamitra na kadāci sevato buddhajñānamacireṇa lapsyase // SRS_20.11 //

iti śrīsamādhirāje indraketudhvajarājaparivarto nāma viṃśatitamaḥ ||


(Vaidya 138)
21 Pūrvayogaparivartaḥ |

āsi pūrvamiha jambusāhvaye apramatta duvi śreṣṭhidārakau /
pravrajitva sugatasya śāsane khaṅgabhūta vanaṣaṇḍamāśritau // SRS_21.1 //
ṛddhimanta caturdhyānalābhinau kāvyaśāstrakuśalau suśikṣitau /
antarikṣapadabhūmikovidau te asakta gagane vrajanti ca // SRS_21.2 //
te ca tatra vanaṣaṇḍi śītale nānapuṣpabharite manorame /
nānapakṣidvijasaṃghasevite anyamanya katha saṃprayojite // SRS_21.3 //
tena rāja mṛgayā aṭantake śabda śrutva vanu taṃ upāgamī /
dṛṣṭva pārthiva tatha dharmabhāṇakau teṣu prema paramaṃ upasthahi // SRS_21.4 //
tehi sārdhu katha ānulomikīṃ kṛtva rāju purato niṣīdi so /
tasya rājña balakāya nantako ṣaṣṭhikoṭiniyutānyupāgamī // SRS_21.5 //
ekameku teṣu dharmabhāṇako rājamabravī śṛṇohi kṣatriyā /
buddhapādu paramaṃ sudurlabho apramattu sada bhohi pārthiva // SRS_21.6 //
āyu gacchati sadānavasthitaṃ girinadīya salileva śīghragam /
vyādhiśokajarapīḍitasya te nāsti trāṇu yatha karma bhadrakam // SRS_21.7 //
(Vaidya 139)
dharmapālu bhava rājakuñjarā rakṣimaṃ daśabalāna śāsanam /
kṣīṇa kāli parame sudāruṇe dharmapakṣi sthihi rājakuñjara // SRS_21.8 //
eva te bahuprakāra paṇḍitā ovadanti tada taṃ narādhipam /
sārdhu ṣaṣṭaniyutehi pārthivo bodhicittamudapādayattadā // SRS_21.9 //
śrutva dharma tada rājakuñjaraḥ sūratānakhilāna bhāṣato /
prītijāta sumanā udagrako vandya pāda śirasāya prakramī // SRS_21.10 //
tasya rājña bahavo 'nyabhikṣavo lābhakāma praviśintu tat kulam /
teṣa dṛṣṭa cariyā na tādṛśī teṣu rāja na tathā sagauravam // SRS_21.11 //
tacca śāsanamatītaśāstukaṃ paścimaṃ ca tada varṣu vartate /
jambudvīpi suparittabhājanā prādurbhūta bahavo asaṃyatāḥ // SRS_21.12 //
utka lubdha bahu tatra bhikṣavo lābhakāma upalambhadṛṣṭikāḥ /
vipranaṣṭa sugatasya śāsanād grāhayiṃsu bahulaṃ tadā nṛpam // SRS_21.13 //
ghātayeti ubhi dharmabhāṇakau ye ucchedu pravadanti tīrthikāḥ /
dīrghacārika samādapenti te nirvṛtīya na te kiṃci darśikā // SRS_21.14 //
karma naśyati vipāku naśyati skandha nāstīti vadanti kuhakāḥ /
(Vaidya 140)
tāṃ kṣipāhi viṣayātu pārthiva evameva ciru dharma sthāsyati // SRS_21.15 //
śrutva teṣa vacanaṃ tadantaraṃ kāṅkṣa prāptu bhuta rājakuñjaraḥ /
ghātayiṣyi amu dharmabhāṇakau mā upekṣitu anartha bheṣyati // SRS_21.16 //
tasya rājña anubaddha devatā pūrvajāti sahacīrṇu cārikā /
dīrgharā hitakāma paṇḍitā sā avoci tada rājapārthivam // SRS_21.17 //
cittupāda ma janehi īdṛśaṃ pāpamitravacanena kṣatriyā /
mā tva bhikṣu duvi dharmabhāṇakau pāpamitravacanena ghātaya // SRS_21.18 //
na tva kiṃci smarasī narādhipa yatti tehi vanaṣaṇḍi bhāṣitam |
kṣīṇakāli parame sudāruṇe dharmapakṣi sthihi rājakuñjara /
rāja bhūtavacanena coditaḥ so na riñjati jināna śāsanam // SRS_21.19 //
tasya rājña tada bhrāta dāruṇaḥ prātisīmiku sa tehi grāhitaḥ |
eṣa deva tava bhrāta pāpako jīvitena na jātu nandate /
tau ca bhikṣu duvi ghora vaidyakā te vrajanti gaganena vidyayā // SRS_21.20 //
te sma śrutva tava mūlamāgatā sarvi bhūta tava vijñapematha /
kṣipra ghātaya ghora vaidyakā mā ti paści anutāpu bheṣyati // SRS_21.21 //
saṃnahitva tada rājakuñjaro pāpamitravacanena prasthitaḥ /
(Vaidya 141)
sarvasainyaparivārito nṛpo yatra bhikṣu vani taṃ upāgato // SRS_21.22 //
jñātva ghoramatidāruṇaṃ nṛpaṃ nāga yakṣa vani tatra ye sthitāḥ /
iṣṭavarṣa tada tatra pātita tena rāja sahasenayā hato // SRS_21.23 //
pāpamitravacanena paśyathā kālu kṛtva tada rāja dāruṇam /
yena krodhu kṛtu dharmabhāṇake so avīci gatu ṣaṣṭijātiyo // SRS_21.24 //
te 'pi bhikṣu bahavopalambhikā yehi grāhitu rāja kṣatriyo /
jātikoṭiśata apyacintiyo vedayiṃsu narakeṣu vedanām // SRS_21.25 //
devatā yāya rāju codito yāya rakṣita dharmabhāṇakau /
tāya buddha yatha gaṅgavālikā dṛṣṭva pūjita carantu cārikām // SRS_21.26 //
ṣaṣṭikoṭiniyutā anūnakā yehi dharma śrutu sārdhu rājinā /
yehi bodhivaracittu pāditaṃ buddha bhūyi pṛthulokadhātuṣu // SRS_21.27 //
teṣu āyu bahukalpakoṭiyo teṣa jñānamatulamacintiyam /
tehi sarvimu samādhi bhadrakaṃ deśayitva dvipadendu nirvṛtā // SRS_21.28 //
etu śrutva vacanaṃ niruttaraṃ śīlabrahmaguṇajñānasaṃcayam /
apramatta bhavathā atandritā buddhajñānamacireṇa lapsyathā // SRS_21.29 //
(Vaidya 142)
drakṣyathā daśadiśe tathāgatān śāntacitta kṛpamaitralocanān | sarvalokaśaraṇaṃ parāyaṇaṃ dharmavarṣu jagi utsṛjiṣyathā || 30 ||

iti śrīsamādhirāje pūrvayogaparivarto nāma ekaviṃśatitamaḥ ||

(Vaidya 143)
22 Tathāgatakāyanirdeśaparivartaḥ |

atha khalu bhagavāṃścandraprabhaṃ kumārabhūtamāmantrayate sma - tasmāt tarhi kumāra bodhisattvena mahāsattvena kāye 'nadhyavasitena jīvite nirapekṣeṇa bhavitavyam | tat kasya hetoḥ? kāyajīvitādhyavasānahetorhi kumāra akuśaladharmābhisaṃskāro bhavati | tasmāttarhi kumāra bodhisattvena mahāsattvena na rūpakāyatastathāgataḥ prajñātavyaḥ | tat kasya hetoḥ? dharmakāyā hi buddhā bhagavanto dharmakāyaprabhāvitāśca na rūpakāyaprabhāvitāḥ | tasmāttarhi kumāra bodhisattvena mahāsattvena tathāgatakāyaṃ prārthayitukāmena tathāgatakāyaṃ jñātukāmena ayaṃ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartitavyaḥ uddeṣṭavyaḥ svādhyātavyo vācayitavyo bhāvanāyogamanuyuktena bhavitavyam parebhyaśca vistareṇa saṃprakāśayitavyaḥ | tatra kumāra tathāgatasya kāyaḥ śatapuṇyanirjātayā buddhyānekārthanirdeśo dharmanirjātaḥ ānimittaḥ sarvanimittāpagato gambhīraḥ apramāṇaḥ apramāṇadharmaḥ ānimittasvabhāvaḥ sarvanimittavibhāvitaḥ | acalo 'pratiṣṭhito 'tyantākāśasvabhāvo 'dṛśyaścakṣuḥpathasamatikrānto dharmakāyaḥ prajñātavyaḥ | acintyaḥ cittabhūmivigataḥ sukhaduḥkhāviprakampyaḥ sarvaprapañcasamatikrānto 'nirdeśyo 'niketo buddhajñānaṃ prārthayitukāmānāṃ ghoṣapathasamatikrāntaḥ sasāro rāgasamatikrāntaḥ abhedyo doṣapathasamatikrānto dṛḍho mohapathasamatikrānto nirdiṣṭaḥ | śūnyatānirdeśena ajāto jātisamatikrāntaḥ anāsravaḥ vipākasamatikrāntaḥ nityo vyāhāreṇa | vyavahāraśca śūnyaḥ nirviśeṣo nirvāṇena, nirvṛtaḥ śabdena, śānto ghoṣeṇa, sāmānyaḥ saṃketena, saṃketaḥ paramārthena, paramārtho bhūtavacanena | śītalo niṣparidānaḥ animittaḥ amanyitaḥ aninditaḥ aprapañcitaḥ - alpaśabdo nirdeśena | aparyanto varṇanirdeśena, mahābhijñāparikarmanirjātaḥ asmṛtitaḥ avidūre mahābhijñāparikarmanirdeśena | ayamucyate kumāra tathāgatakāya iti ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

ya icche lokanāthasya kāyaṃ jānitumīdṛśam /
imaṃ samādhiṃ bhāvitvā kāyaṃ buddhasya jñāsyati // SRS_22.1 //
(Vaidya 144)
puṇyanirjātu buddhasya kāyaḥ śuddhaḥ prabhāsvaraḥ /
sameti so 'ntarīkṣeṇa nānātvaṃ nāsya labhyate // SRS_22.2 //
yādṛśā bodhirbuddhasya lakṣaṇāni ca tādṛśāḥ /
yādṛśā lakṣaṇāstasya kāyastasya hi tādṛśaḥ // SRS_22.3 //
saṃbodhilakṣaṇaḥ kāyo buddhakṣetraṃ hi tādṛśam /
balā vimokṣā dhyānāni sarve te 'pyekalakṣaṇāḥ // SRS_22.4 //
evaṃ saṃbhavu buddhānāṃ lokanāthāna īdṛśaḥ /
na jātu kenacicchakyaṃ paśyituṃ māṃsacakṣuṣā // SRS_22.5 //
bahū evaṃ pravakṣyanti dṛṣṭo me lokanāyakaḥ /
suvarṇavarṇaḥ kāyena sarvalokaṃ prabhāsati // SRS_22.6 //
adhiṣṭhānena buddhānāmanubhāvādvikurvitaiḥ /
yenāsau dṛśyate kāyo lakṣaṇehi vicitritaḥ // SRS_22.7 //
ārohapariṇāhena kāyo buddhasya darśitaḥ /
na ca pramāṇaṃ kāyasya labdhaṃ tena acintiyaḥ // SRS_22.8 //
yadi pramāṇaṃ labhyeta kāyo buddhasya ettakaḥ /
nirviśeṣo bhavecchāstā devaiśca manujairapi // SRS_22.9 //
samāhitasya cittasya vipāko 'pi tallakṣaṇaḥ /
tallakṣaṇaṃ nāmarūpaṃ śuddhaṃ bhoti prabhāsvaram // SRS_22.10 //
na caiṣa kenacijjātu samādhiḥ śāntu bhāvitaḥ /
yatheha lokanāthena kalpakoṭyo niṣevitaḥ // SRS_22.11 //
bahubhiḥ śukladharmaiśca samādhirjanito 'pyayam /
samādherasya vaipulyāt kāyo mahyaṃ na dṛśyate // SRS_22.12 //
yasya vo yādṛśaṃ cittaṃ nāmarūpaṃ pi tādṛśam /
niḥsvabhāvasya cittasya nāmarūpaṃ vilakṣaṇam // SRS_22.13 //
yasya codārasaṃjñādi nāmarūpasmi vartate /
visabhāgāya saṃjñāya udāraṃ cittu jāyate // SRS_22.14 //
yasya co mṛdukī saṃjñā nāmarūpasmi vartate /
agṛdhraṃ nāmarūpasmi cittaṃ bhoti prabhāsvaram // SRS_22.15 //
smarāmī pūrvajātīṣu asaṃkhyeyeṣu saptasu /
tisro me pāpikāḥ saṃjñā naivotpannāḥ kadācana // SRS_22.16 //
(Vaidya 145)
anāsravaṃ ca me cittaṃ kalpakoṭyo hyacintiyāḥ /
karomi cārthaṃ sattvānāṃ na ca me kāyu dṛśyate // SRS_22.17 //
yathā ca yasya bhāvehi vimuktaṃ bhoti mānasam /
na tasya tehi bhāvehi bhūyo bhoti samāgamaḥ // SRS_22.18 //
vimuktaṃ mama vijñānaṃ sarvabhāvehi sarvaśaḥ /
svabhāvo jñātu cittasya bhūyo jñānaṃ pravartate // SRS_22.19 //
kṣetrakoṭīsahasrāṇi gacchanti mama nirmitāḥ /
kurvanti cārthaṃ sattvānāṃ yatra kāyo na labhyate // SRS_22.20 //
alakṣaṇo nirnimitto yathaiva gaganaṃ tathā /
kāyo nirabhilāpyo me durvijñeyo nidarśitaḥ // SRS_22.21 //
dharmakāyo mahāvīro dharmeṇa kāya nirjito /
na jātu rūpakāyeṇa śakyaṃ prajñāpituṃ jino // SRS_22.22 //
kathānirdeśu yasyaitaṃ śrutvā prītirbhaviṣyati /
na tasya māraḥ pāpīyānavatāraṃ labhiṣyati // SRS_22.23 //
śrutvā ca dharmaṃ gambhīraṃ yasya trāso na bheṣyati /
na cāsau jīvitārthāya buddhabodhiṃ pratikṣipet // SRS_22.24 //
bhūtakoṭīsahasrāṇāṃ bhūtanirdeśa jñāsyati /
ālokabhūto lokānāṃ yena yena gamiṣyati // SRS_22.25 //

tatra kumāra tathāgatasya kāyo nimittakarmaṇāpi na sukaraṃ jñātum | nīlo vā nīlavarṇo vā nīlanidarśano vā nīlanirbhāso vā | pīto vā pītavarṇo vā pītanidarśano vā pītanirbhāso vā | lohito vā lohitavarṇo vā lohitanidarśano vā lohitanirbhāso vā | avadāto vā avadātavarṇo vā avadātanidarśano vā avadātanirbhāso vā | mañjiṣṭho vā mañjiṣṭhavarṇo vā mañjiṣṭhanidarśano vā mañjiṣṭhanirbhāso vā | sphaṭiko vā sphaṭikavarṇo vā sphaṭikanidarśano vā sphaṭikanirbhāso vā | āgneyo vā agnivarṇo vā agninidarśano vā agninirbhāso vā | sarpirmaṇḍopamo vā sarpirvarṇo vā sarpirnidarśano vā sarpirnirbhāso vā | sauvarṇo vā suvarṇavarṇo vā suvarṇanidarśano vā suvarṇanirbhāso vā | vaidūryo vā vaidūryavarṇo vā vaidūryanidarśano vā vaidūryanirbhāso vā | vidyudvā vā vidyudvarṇo vā vidyunnidarśano vā vidyunnirbhāso vā | brahmo vā brahmavarṇo vā brahmanidarśano vā brahmanirbhāso vā | devo vā devavarṇo vā devanidarśano vā devanirbhāso vā | iti hi kumāra tathāgatasya kāyaḥ śuddhaḥ sarvanimittairapyacintyaḥ apyacintyanirdeśo rūpakāyapariniṣpattyā | na sukaraṃ sadevakenāpi lokena kāyasya pramāṇamudgrahītumanyatra sarvākārairacintyaḥ aprameyaḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -
(Vaidya 146)

yadrajo lokadhātūṣu pāṃsusaṃjñānidarśanam |
utsahradataḍāgeṣu samudreṣu ca yajjalam /
na teṣāṃ labhyate anto ettakā paramāṇavaḥ // SRS_22.26 //
samudrādvālakoṭībhirmātuṃ śakyaṃ jalaṃ bhavet |
na tulyā lokanāthena upamā saṃprakāśitā /
jalabindavo 'prameyāstathaiva paramāṇavaḥ // SRS_22.27 //
paśmāmyekasya sattvasya tato bahutarānaham /
adhimukticittotpādo naikakāle prajānitum // SRS_22.28 //
ye mayā ātmabhāvasya bhūtavarṇā nidarśitāḥ /
sarvasattvādhimuktāstāneteṣāmupamākṣamāḥ // SRS_22.29 //
nimittakarmaṇā caiva varṇanirbhāsa īdṛśaḥ /
śakyaṃ jānituṃ buddhasya viśeṣo hīdṛśo mama // SRS_22.30 //
nimittāpagatā buddhā dharmakāyaprabhāvitāḥ /
gambhīrāścāprameyāśca tena buddhā acintiyāḥ // SRS_22.31 //
acintiyasya buddhasya buddhakāyo 'pyacintiyaḥ /
acintiyā hi te kāyā dharmakāyaprabhāvitāḥ // SRS_22.32 //
cittenāpi na buddhānāṃ kāyaścintayituṃ kṣamaḥ /
tathā hi tasya kāyasya pramāṇaṃ nopalabhyate // SRS_22.33 //
aprameyā hi te dharmāḥ kalpakoṭyo niṣevitāḥ /
teno acintiyaḥ kāyo nirvṛto me prabhāsvaraḥ // SRS_22.34 //
agrāhyaḥ sarvasattvehi na pramāṇehi gṛhyate /
tathā hi kāyo buddhasya apramāṇo hyacintiyaḥ // SRS_22.35 //
apramāṇehi dharmehi pramāṇaṃ tatra kalpitam /
akalpitehi dharmehi buddho 'pyevamakalpitaḥ // SRS_22.36 //
pramāṇaṃ kalpamākhyāto apramāṇamakalpitam /
akalpyaḥ kalpāpagatastena buddho acintiyaḥ // SRS_22.37 //
apramāṇaṃ yathākāśaṃ mātuṃ śakyaṃ na kenacit /
tathaiva kāyu buddhasya ākāśasamasādṛśaḥ // SRS_22.38 //
ye kāyamevaṃ jānanti buddhānāṃ te jinātmajāḥ /
te 'pi buddhā bhaviṣyanti lokanāthā acintiyāḥ // SRS_22.39 //

iti śrīsamādhirāje tathāgatakāyanirdeśaparivarto nāma dvāviṃśatitamaḥ ||


(Vaidya 147)
23 Tathāgatācintyanirdeśaparivartaḥ |

tasmāttarhi kumāra yo bodhisattvo mahāsattvaḥ ākāṅkṣet kimityahaṃ catasraḥ pratisaṃvidaḥ sākṣātkuryāmiti | katamāścatasraḥ? yaduta arthapratisaṃvidaṃ dharmapratisaṃvidaṃ niruktipratisaṃvidaṃ pratibhānapratisaṃvidam | imāścatasraḥ pratisaṃvidaḥ sākṣātkuryāmiti, tena kumāra bodhisattvena mahāsattvena ayaṃ samādhirudgrahītavyaḥ partavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo bhāvayitavyaḥ, parebhyaśca vistareṇa saṃprakāśayitavyaḥ | bhāvanāyogamanuyuktena ca bhavitavyam | tatra kumāra katamā dharmapratisaṃvidaḥ? imāḥ kumāra bodhisattvo dharmapratisaṃvida evaṃ pratisaṃśikṣate - yāvanto vā rūpavyāhārāstāvantastathāgatasya varṇavyāhārāḥ | evaṃ vedanāsaṃjñāsaṃskārāḥ | yāvantaḥ kumāra vijñānavyāhārāstāvantastathāgatasya varṇavyāhārāḥ | iti hi kumāra aprameyā acintyā asaṃkhyeyāḥ atulyāmāpyāparimāṇāstathāgatasya rūpavarṇavyāhārāḥ | iti hi kumāra aparyantā anantā rūpavyāhārāḥ | evamacintyāstathāgatasya varṇavyāhārāḥ | evaṃ vedanāsaṃjñāsaṃskārāḥ | iti hi anantā aparyantā acintyā vijñānavyāhārāḥ | evamacintyāstathāgatasya varṇavyāhārāḥ ||

iti hi kumāra aprameyā asaṃkhyeyāḥ saṃskṛte doṣāḥ | aprameyā asaṃkhyeyā nirvāṇe anuśaṃsāḥ | asaṃkhyeyāstathāgatasya varṇāḥ | iti hi kumāra yāvanti nirvāṇanāmāni tāvantastathāgatasya varṇāḥ | iti hi kumāra asaṃkhyeyāni nirvāṇanāmāni | asaṃkhyeyāstathāgatasya varṇāḥ ||

catvāra ime kumāra tathāgatasya varṇavyāhārā acintyā acintyavyāhārāḥ | katame catvāraḥ ?yaduta acintyaḥ saṃskāravyāhāraḥ | acintyaḥ svaravyāhāraḥ | acintyaḥ saṃkleśavyāhāra | acintyo vyavadānavyāhāraḥ | ime kumāra catvārastathāgatasya varṇavyāhārā acintyā acintyavyāhārāḥ | catvāra ime kumāra tathāgatasya varṇavyāhārā acintyā acintyanirdeśāḥ | te na sukaraṃ paryantaniṣṭhāsthānena nirdeṣṭum | katame catvāraḥ? eṣa eva catuṣkaḥ | evaṃ vistareṇa nirdeṣṭavyam | yaduta catvāro bodhisattvānāṃ nayāḥ | catasro yuktayaḥ | catvāro dvārāḥ | catvāra nirdeśāḥ | catvāro ghoṣāḥ | catvāro vacanapathāḥ | catvāro vyāhārāḥ | catvāri saṃghābhāṣyāṇi | catasro nāmanidhyaptayaḥ | catasro manujanidhyaptayaḥ | catvāri prativacanāni | catvāri dvārāṇi | catvāryakṣarāṇi | catvāro 'vatārāḥ | catvāraḥ padāḥ | catvāri nirhārapadāni | catvāraḥ sūtrāntapadāḥ | catvāraścaryāpathāḥ | catvāro 'cintyapathāḥ | catvāraḥ tulyapathāḥ | catvāro 'nantapathāḥ | catvāro 'paryantapathāḥ | catvāro 'saṃkhyeyapathāḥ | catvāro 'prameyapathāḥ | catvāro 'parimāṇapathāḥ |(Vaidya 148) catvḥri jñḥnḥni | catvḥro jñḥnasaṃcayḥḥ | catvḥri jñḥnagotrḥṇi | catvḥri pratibhḥnḥni | catvḥraḥ pratibhḥnasaṃcayḥḥ | catvḥri pratibhḥnagotrḥṇi | catvḥraḥ sūtrḥntasaṃcayḥḥ | catvḥri pratibhḥnakaraṇḥni | catvḥraḥ sūtrḥntanirhḥrḥḥ | catvḥri bḥhuśrutyagotrḥṇi | catvḥri buddhadhanḥni | catasro bodhisattvaśikṣḥḥ | catvḥro bodhisattvagocarḥḥ | catvḥri bodhisattvakarmḥṇi | catvḥri bodhisattvapratibhḥnḥni | catasro mḥrgabhḥvanḥḥ | catvḥri kleśaprahḥṇḥni | catvḥryapḥyajahanḥni | catvḥryajñḥnavidhamanḥni | catvḥryavidyḥprahḥṇḥni | catvḥri duḥkhopaśamanḥni | catvḥri daurmanasyaprahḥṇḥni | catvḥryupḥyasaṃjananḥni | catvḥri dṛṣṭiprahḥṇḥni | catvḥryupapannaparijñḥnḥni | catvḥryḥtmadṛṣṭiprahḥṇḥni | catvḥri sattvadṛṣṭiprahḥṇḥni | catvḥri jīvadṛṣṭiprahḥṇḥni | catvḥri pudgaladṛṣṭiprahḥṇḥni | catvḥri bhavadṛṣṭiprahḥṇḥni | catvḥri vastuprahḥṇḥni | catvḥryupalambhadṛṣṭiprahḥṇḥni | te na sukaraṃ paryantasthḥnena nirdeṣṭam ||

catasro dhāraṇyaḥ | katamāścatasraḥ? yaduta anantaḥ sarvasaṃskāraparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṃ prathamā dhāraṇī | anantaḥ svaraparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṃ dvitīyā dhāraṇī | anantaḥ saṃkleśaparibhāṣāvyāhāraḥ | tatra yajjñānamiyaṃ tṛtīyā dhāraṇī | ananto vyavadānaguṇānuśaṃsāvyāhāraḥ | tatra yajjñānamiyaṃ caturthī dhāraṇī | imāścatasro dhāraṇyaḥ | iti hi yā kumāra dhāraṇī tajjñānam, sa dharmaḥ | iti hi dharmajñānena dharmapratisaṃvit ||

dharmajñāne yo 'rthaḥ, iyamucyate arthapratisaṃvit | dharmajñāne yacchandaḥ, iyamucyate niruktipratisaṃvit | dharmajñāne yā vyavahāradeśanā ācakṣaṇā prajñapanā prakāśanā prasthāpanā vicaraṇā vibhajanā uttānīkaraṇatā asaktavacanatā anelāmūkavacanatā anavalīnavacanatā, iyamucyate pratibhānapratisaṃvit ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

yāttakaṃ jñānu buddhasya rūpaprajñapti tāttikā /
yāvatī rūpaprajñapti rūpavyāhāra tāttakā // SRS_23.1 //
yāvanto rūpavyāhārāḥ śīlanāmāni tāttakāḥ /
yāvanti śīlanāmāni buddhanāmāni tāttakāḥ // SRS_23.2 //
yāttakā buddhanāmāni sattvanāmāni tāttakāḥ /
ettakānyekasattvasya ahaṃ nāmāni jānami // SRS_23.3 //
anantā nāmavyāhārā ye me pūrvaṃ prakāśitāḥ /
śīlanāmā buddhanāmā sattvanāmā ca te samāḥ // SRS_23.4 //
yāttakāḥ saṃskṛte doṣā nirvāṇe tāttakā guṇāḥ /
buddhasya tāttakā varṇā aupamyā me prakāśitāḥ // SRS_23.5 //
yāttakāḥ sarvasattvānāṃ cittotpādā nidarśitāḥ /
tāttakā lokanāthasya ekaromāta raśmayaḥ // SRS_23.6 //
(Vaidya 149)
nāmāśca adhimuktiśca sarvasattvāna yāttikāḥ /
tato bhūyo narendrasya svarāṅgavarṇa bhāṣitāḥ // SRS_23.7 //
ye nāmāḥ sarvasattvānāmekasattvasya darśitāḥ /
ekasattvasya te nāmāḥ sarvasattvāna darśitāḥ // SRS_23.8 //
pratisaṃvidānāmottāra ayaṃ buddhena deśitaḥ /
anantanāmanirdeśā bodhisattvāna kāraṇāt // SRS_23.9 //
ya icchet kathaṃ bhāṣeyyā sūtrakoṭīranantikāḥ /
idaṃ sūtraṃ pravartitvā anolīnaḥ prakāśayet // SRS_23.10 //
asaktaḥ pariṣanmadhye sūtrakoṭīḥ prabhāṣate /
yathākāśamaparyantamevaṃ dharmaṃ sa bhāṣate // SRS_23.11 //
emeva bodhisattvānāṃ śuddhasattvāna tāyinām /
idaṃ sūtraṃ samudgṛhya bhavanti jñānasaṃpadaḥ // SRS_23.12 //
yathā yathā prakāśenti śraddadhanto imaṃ nayam /
tathāsya vardhate jñānaṃ himavanteva pādapāḥ // SRS_23.13 //

iti śrīsamādhirāje tathāgatācintyanirdeśaparivartastrayoviṃśatitamaḥ ||


(Vaidya 150)
24 Pratisaṃvidavatāraparivartaḥ |

tatra kumāra kathaṃ bodhisattvo mahāsattvo dharmapratisaṃvidi caran dharmeṣu dharmānupaśyī samudāgacchatyanuttarāyāṃ samyaksaṃbodhau? iha kumāra bodhisattvo mahāsattvo dharmeṣu dharmānupaśyī nānyatra rūpeṇa bodhiṃ samanupaśyati | nānyatra rūpādvodhāya carati | nānyatra rūpeṇa bodhiṃ paryeṣate | nānyatra rūpeṇa bodhāya samudāgacchati | nānyatra rūpeṇa sattvāni bodhāya samādāpayati | nānyatra rūpeṇa tathāgataṃ paśyati | rūpasyāvināśasvabhāvaḥ tathāgata iti tathāgataṃ paśyati | anyad rūpamanyo rūpasvabhāva iti naivaṃ paśyati | anyo rūpasvabhāvo 'nyastathāgata iti naivaṃ paśyati | yaśca rūpasvabhāvo yaśca tathāgata ityadvayeyaṃ dharmatā | evaṃ paśyan bodhisattvo mahāsattvaścarati dharmapratisaṃvidi | evaṃ nānyatra vedanāyā nānyatra saṃjñāyā nānyatra saṃskārebhyo nānyatra vijñānena bodhiṃ samanupaśyati | nānyatra vijñānādbodhāya carati | nānyatra vijñānena bodhiṃ paryeṣate | nānyatra vijñānena bodhāya samudāgacchati | nānyatra vijñānena sattvāni bodhāya samādāpayati | nānyatra vijñānena tathāgataṃ paśyati | vijñānasyāvināśasvabhāvastathāgata iti tathāgataṃ paśyati | anyadvijñānamanyo vijñānasvabhāva iti naivaṃ paśyati | anyo vijñānasvabhāvo 'nyastathāgata iti naivaṃ paśyati | yaśca vijñānasvabhāvo yaśca tathāgata ityadvayeyaṃ dharmatā | evaṃ paśyan bodhisattvo mahāsattvaścarati dharmapratisaṃvidi ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

rūpeṇa darśitā bodhī bodhaye rūpa darśitam /
visabhāgena śabdena uttaro dharma deśitaḥ // SRS_24.1 //
śabdena uttaraṃ rūpaṃ gambhīraṃ ca svabhāvataḥ /
samaṃ rūpaṃ ca bodhiśca nānātvaṃ nāsya labhyate // SRS_24.2 //
yathā nirvāṇa gambhīraṃ śabdenāsaṃprakāśitam /
labhyate na ca nirvāṇaṃ sa ca śabdo na labhyate // SRS_24.3 //
śabdaścāpyatha nirvāṇamubhayaṃ tanna labhyate /
evaṃ śūnyeṣu dharmeṣu nirvāṇaṃ saṃprakāśitam // SRS_24.4 //
nirvāṇaṃ nirvṛtī vuttā nirvāṇaṃ ca na labhyate /
apravṛttyaiva dharmāṇāṃ yathā paścāttathā purā // SRS_24.5 //
sarvadharmāḥ svabhāvena nirvāṇasamasādṛśāḥ /
jñātā naiṣkramyasārehi ye yuktā buddhaśāsane // SRS_24.6 //
(Vaidya 151)
paśyitvā kāyu buddhasya vakṣyante dṛṣṭu nāyakaḥ /
na cāhaṃ rūpakāyena paśyituṃ śakya kenacit // SRS_24.7 //
jñātaḥ svabhāvo rūpasya yādṛśaṃ rūpalakṣaṇam /
rūpasvabhāvamājñāya kāyo mama nideśitaḥ // SRS_24.8 //
evaṃ pañcāna skandhānāṃ jñānaṃ me dharmalakṣaṇam /
jñātvā svabhāvaṃ dharmāṇāṃ dharmakāye pratiṣṭhitaḥ // SRS_24.9 //
deśemi dharma sattvānāṃ dharmakāye 'pyaniḥsṛtaḥ /
na ca dharmata buddhānāṃ śakyaṃ vācāya bhāṣitum // SRS_24.10 //
imaṃ nayamajānanto buddhaśabdaṃ śruṇitva te /
ghoṣamātreṇa vakṣyanti dṛṣṭo me naranāyakaḥ // SRS_24.11 //
sarvasaṃjñāprahīṇasya bhavasaṃjñā vigacchati /
na jātu śabdasaṃjñasya bhavate śāstṛdarśanam // SRS_24.12 //
yaḥ śūnyatāṃ prajānāti īdṛśaṃ rūpalakṣaṇam |
na cānyā śūnyatā uktā anyā rūpasvabhāvatā /
yastu rūpaṃ prajānāti sa prajānāti śunyatām // SRS_24.13 //
yaḥ śūnyatāṃ prajānāti īdṛśaṃ rūpalakṣaṇam /
na cāsau mārakoṭībhirbhūyaḥ śakya parājitum // SRS_24.14 //
prajānāti hi yo rūpaṃ sa prajānāti śūnyatām /
ya śūnyatāṃ prajānāti sa prajānāti nirvṛtim // SRS_24.15 //
imāṃ gatimajānantaḥ pranaṣṭā aupalambhikāḥ /
abhāve bhāvasaṃjñeyo bhāve cābhāvasaṃjñinaḥ // SRS_24.16 //
vañcitā jñātralābhena pranaṣṭā mama śāsanāt /
phalasaṃjñā avasthāne riktāḥ śrāmaṇakāddhanāt // SRS_24.17 //
kusīdā hīnavīryāśca śīlaskandhe asaṃsthitāḥ /
paryupthitāśca vakṣyanti na etad buddhaśāsanam // SRS_24.18 //
kecidevaṃ pravakṣyanti vayaṃ bodhāya prasthitāḥ /
adāntā avinītāśca parasparamagauravāḥ // SRS_24.19 //
śabdakāmā bhaviṣyanti dharme caivānavasthitāḥ /
evaṃ sā bheṣyate icchā jñātralābhagaveṣaṇe // SRS_24.20 //
lābhakāmā bhaviṣyanti saṃnipāte hi cintakāḥ /
madapramādābhibhūtā lābhasatkāra arthikāḥ // SRS_24.21 //
(Vaidya 152)
niḥsṛtā lābhasatkāre jñātralābhagaveṣiṇaḥ /
stūpān vihārān kāhenti kulastrīṣvadhimūrcchitāḥ // SRS_24.22 //
niḥsṛtāścopalambhasmin kāmatṛṣṇāsu niḥsṛtāḥ /
gṛhikarma kariṣyanti mārasya viṣaye sthitāḥ // SRS_24.23 //
gṛhiṇāṃ deśayiṣyanti kāmā agniśikhopamāḥ /
praviśya ca gṛhāṃsteṣāṃ dūṣayiṣyanti tān kulān // SRS_24.24 //
gṛhiṇaśca bhaviṣyanti teṣu śāstārasaṃjñinaḥ /
teṣāṃ ca vipravustānāṃ putradārāṇi dūṣayi // SRS_24.25 //
ye teṣāmannapānena kariṣyanti anugraham /
teṣāṃ tatputradāreṣu bhāryāsaṃjñā bhaviṣyati // SRS_24.26 //
gṛhiṇo na svadāreṣu bhaviṣyantyadhimūrcchitāḥ /
yathā te pravrajitvā hi paradāreṣu mūrcchitāḥ // SRS_24.27 //
śikṣāvadātavastrāṇaṃ gṛhīṇaṃ yā mi darśitā /
sā śikṣā teṣāṃ bhikṣūṇāṃ tasmin kāle na bheṣyati // SRS_24.28 //
bherīśaṅkhamṛdaṅgehi pūjāṃ kāhenti te mama /
yā ca sā uttamā pūjā pratipattirna bheṣyati // SRS_24.29 //
te ātmanā suduḥśīlā dṛṣṭvā śīlapratiṣṭhitān /
anyonyamevaṃ vakṣyanti ete 'pi yādṛśā vayam // SRS_24.30 //
śrutvā śīlasya te varṇaṃ duḥśīlāḥ pāpagocarāḥ /
paryutthitāśca vakṣyanti naivaitadbuddhabhāṣitam // SRS_24.31 //
na ca hrī bheṣyate teṣāṃ naṣṭaṃ śrāmaṇakaṃ dhanam /
coditābhūtavācāya buddhabodhiṃ pratikṣiti // SRS_24.32 //
teṣāṃ vyāpannacittānāmutsṛṣṭvā buddhaśāsanam /
dharmaṃ pratikṣipitvā ca vāso 'vīcau bhaviṣyati // SRS_24.33 //
na me śrutaṃ ca dṛṣṭaṃ vā yeṣāmetādṛśī carī /
te buddhajñānaṃ lapsyante bāladharmapratiṣṭhitāḥ // SRS_24.34 //
yā teṣāṃ kuhanā tatra śāṭhiyaṃ vākkiyaṃ tadā /
jānāmi tadahaṃ sarvaṃ jñānaṃ me 'tra pravartate // SRS_24.35 //
sacet kalpaṃ prabhāṣeyaṃ yatteṣāṃ skhalitaṃ pṛthu /
bodhisattvapratijñānāṃ kiṃcinmātraṃ prakīrtitam // SRS_24.36 //
nāsti pāpamakartavyaṃ kumārā teṣa bheṣyati /
mā tehi saṃstavaṃ sārdhaṃ kuryāstvaṃ kāli paścime // SRS_24.37 //
(Vaidya 153)
ālapet saṃlapeyyāsi kuryāsī teṣu gauravam /
anolīnaḥ satkareyyāsi agrabodhīya kāraṇāt // SRS_24.38 //
varṣāgraṃ paripṛcchitvā yaste vṛddhataro bhavet /
kuryā hi gauravaṃ tatra śirasā pādavandanam // SRS_24.39 //
na teṣāṃ skhalitaṃ paśyedvodhimaṇḍa vipaśyatām /
pratighātaṃ na janayet maitracittaḥ sadā bhavet // SRS_24.40 //
yadyeṣāṃ skhalitaṃ paśyeddoṣāṃsteṣāṃ na kīrtayet /
yādṛśaṃ kāhitī karma lapsyate tādṛśaṃ phalam // SRS_24.41 //
smitena mukhacandreṇa vṛddheṣu navakeṣu ca /
pūrvābhāṣī bhavennityaṃ hatamānaśca sūrataḥ // SRS_24.42 //
cīvaraiḥ piṇḍapātaiśca kuryāsteṣāmanugraham /
evaṃ cittaṃ pradadhyāstvaṃ sarve bheṣyanti nāyakāḥ // SRS_24.43 //
adhyeṣyeyuryadi tvāṃ te dharmadānasya kāraṇāt /
prathamaṃ vācaṃ bhāṣeyyā nāhaṃ vaipulyaśikṣitaḥ // SRS_24.44 //
evaṃ tvaṃ vāca bhāṣeyyā āyuṣmān vijña paṇḍitaḥ /
kathaṃ mahātmanāṃ śakyaṃ purato bhāṣituṃ mayā // SRS_24.45 //
sahasaiṣāṃ na jalpeta tulayitvā ca bhājanam /
yadi bhājanaṃ vijānīyā anadhīṣṭo 'pi deśayet // SRS_24.46 //
yadi duḥśīla paśyesi pariṣāyāṃ bahusthitān /
saṃlekhaṃ mā prabhāṣestvāṃ varṇaṃ dānasya kīrtayeḥ // SRS_24.47 //
bhaveyuryadi vālpecchāḥ śuddhāḥ śīle pratiṣṭhitāḥ /
maitraṃ cittaṃ janitvā tvaṃ kuryāḥ saṃlekhikīṃ kathām // SRS_24.48 //
parīttā yadi pāpecchā śīlavanto bahū bhavet /
labdhapakṣastadā bhūtvā varṇaṃ śīlasya kīrtayet // SRS_24.49 //
pūrvaṃ pariṣadaṃ jñātvā yadi śuddhā bhavettadā /
yāvantaḥ kuśalā dharmāḥ sarvāṃstebhyaḥ prakāśayet // SRS_24.50 //
dānaṃ śīlaṃ tathā kṣāntiṃ vīryaṃ dhyānaṃ śrutaṃ tathā /
saṃtuṣṭyalpecchasaṃlekhān varṇayet kīrtayet sadā // SRS_24.51 //
araṇyavāsaṃ dhyānasukhaṃ gaṇavāsavivarjanam /
eteṣāṃ varṇa bhāṣeta evaṃ hi dhārayet sukham // SRS_24.52 //
araṇyavāsa no riñcenna śīlaparamo bhavet /
pratisaṃlānu seveta na dānaparamo bhavet // SRS_24.53 //
(Vaidya 154)
śīlaskandhe sthihitvā ca bāhuśrutyamupārjayet /
imaṃ samādhimeṣantaḥ pūjayecchāstṛdhātavaḥ // SRS_24.54 //
chatrairdhvajaiḥ patākābhirgandhamālyavilepanaiḥ /
kārayet pūja buddhasya samādhiṃ śāntameṣatā // SRS_24.55 //
rañjanīyehi tūryehi saṃgītiṃ saṃprayojayet /
pūjayeddhātuṃ buddhasya anolīno atandritaḥ // SRS_24.56 //
yāvanti gandhamālyāni dhūpanaṃ cūrṇa cailikam /
sarvaistaiḥ pūjayennāthaṃ buddhajñānasya kāraṇāt // SRS_24.57 //
yāvatī kācit pūjāsti aprameyā acintiyā /
kuryāstāḥ sarvabuddhānāṃ samādhiṃ śāntameṣatāḥ // SRS_24.58 //
pratyaṃśaṃ sarvasattvebhyaḥ samaṃ dadyādaniśritaḥ /
asaṅgajñānameṣanto buddhajñānamanuttaram // SRS_24.59 //
mayāpi pūrvabuddhānāṃ kṛtā pūjā acintiyā /
aniśritena bhūtvainaṃ samādhiṃ śāntameṣatā // SRS_24.60 //
durlabhotpādu buddhānāṃ durlabho mānuṣo bhavaḥ /
durlabhā śāsane śraddhā pravrajyā upasaṃpadā // SRS_24.61 //
yena ārāgitaḥ śāstā cittaṃ bodhāya nāmitam /
mā cala tvaṃ pratijñāyāstiṣṭha ca pratipattiṣu // SRS_24.62 //
ya idaṃ dhārayet sūtraṃ kṣayakāle upasthite /
pratibhānaṃ labhet kṣipraṃ pravṛttaṃ yadi dhārayet // SRS_24.63 //
ekagāthāṃ pi dhāritvā puṇyaskandho acintiyaḥ /
kiṃ vā punaḥ sarvasūtraṃ dhārayed yaḥ śrutārthikaḥ // SRS_24.64 //
sarvasattvān bodhiprāptān pūjayed yo hyatandritaḥ /
yaḥ kuryād gauraveṇāsau kalpasattvopamān sadā // SRS_24.65 //
itaḥ samādhito yaśca gāthāmekāṃ pi dhārayet /
sarvaṃ purimakaṃ puṇyaṃ kalāṃ nopaiti ṣoḍaśīm // SRS_24.66 //
acintiyānānuśaṃsān buddhajñānena jānami /
imaṃ samādhiṃ śrutveha yaḥ kāṅkṣāṃ na kariṣyati // SRS_24.67 //

iti śrīsamādhirāje pratisaṃvidavatāraparivarto nāma caturviṃśatitamaḥ ||


(Vaidya 155)
25 Anumodanāparivartaḥ |

tatra bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhiṃ kumāra bodhisattvena mahāsattvenopāyakuśalena bhavitavyam | kathaṃ ca kumāra bodhisattvo mahāsattva upāyakuśalo bhavati? iha kumāra bodhisattvena mahāsattvena sarvasattvānāmantike jñātisaṃjñā utpādayitavyā | sarvasattvānāmantike jñāticittamupasthāpya yaḥ sarvasattvānāṃ kuśalamūlapuṇyaskandhastat sarvamanumodayitavyam | trirātryāstridivasasya sarvasattvānāṃ kuśalamūlapuṇyaskandhamanumodya sarvajñatārambaṇena cittotpādena teṣāmeva sarvasattvānāṃ niryātayitavyam | anena kuśalamūlena bodhisattvo mahāsattvaḥ kṣipramimaṃ samādhiṃ pratilabhate,kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

sarve mama jñātaya eti sattvāḥ yasteṣamastī pṛthu puṇyaskandhaḥ /
rātrestrirevaṃ divasasya ca trīranumodamī emu janitva cittam // SRS_25.1 //
anumodamī ye suviśuddhaśīlā ye jīvitārthe na karonti pāpam /
adhimuktisaṃpanna ya bodhisattvā anumodamī teṣa ya kiṃci puṇyam // SRS_25.2 //
anumodamī yeṣa prasādu buddhe dharme prasādo 'sti tathaiva saṃghe /
anumodamī ye sugatasya pūjāṃ kurvanti bodhiṃ pratikāṅkṣamāṇāḥ // SRS_25.3 //
anumodamī yeṣa na ātmadṛṣṭirna bhāvadṛṣṭirna ca jīvadṛṣṭiḥ /
(Vaidya 156)
anumodamī yeṣa na pāpadṛṣṭirye śūnyatāṃ dṛṣṭva janenti tuṣṭim // SRS_25.4 //
anumodamī ye sugatasya śāsane labhanti pravrajyopasaṃpadaṃ ca /
alpeccha saṃtuṣṭa vane vasanti praśāntacāritra ye dhyānagocarāḥ // SRS_25.5 //
anumodamī ekaka ye 'dvitīyā vane vasantī sada khaḍgabhūtāḥ /
ājīvaśuddhāḥ sada alpakṛtyā ye jñātrahetorna na karenti kūhanām // SRS_25.6 //
anumodamī yeṣa na saṃstavo 'sti na cāpi īrṣyā na kuleṣu tṛṣṇā /
uttrasti traidhātuki nityakālam anopaliptā vicaranti loke // SRS_25.7 //
anumodamī yeṣa prapañcu nāsti nirviṇṇa sarvāsu bhavopapattiṣu /
avigṛhītā upaśāntacittā na durlabhasteṣa samādhireṣaḥ // SRS_25.8 //
anumodamī ye gaṇadoṣa dṛṣṭvā sarvān vivādān parivarjayitvā /
sevantyaraṇyaṃ vanamūlamāśritā vimuktisārāḥ sugatasya putrāḥ // SRS_25.9 //
anumodamī ye viharantyaraṇye nātmānamutkarṣi parānna paṃsaye /
anumodamī yeṣa pramādu nāsti ye apramattā ima buddhaśāsane // SRS_25.10 //
yāvanta dharmāḥ pṛthu bodhipākṣikāḥ sarveṣa mūlaṃ hyayamapramādaḥ /
ye buddhaputrāḥ sada apramattā na durlabhasteṣa ayaṃ samādhiḥ // SRS_25.11 //
nidhānalābhaḥ sugatāna śāsanaṃ pravrajyalābho dvitīyaṃ nidhānam /
(Vaidya 157)
śraddhāya lābhastṛtīyaṃ nidhānamayaṃ samādhiścaturthaṃ nidhānam // SRS_25.12 //
śratvā imaṃ śūnyata buddhagocaraṃ tasyāpratikṣepu nidhānalambhaḥ /
anantu pratibhānu nidhānalambho yā dhāraṇī tat paramaṃ nidhānam // SRS_25.13 //
yāvanti dharmāḥ kuśalāḥ prakīrtitāḥ śīlaṃ śrutaṃ tyāgu tathaiva kṣāntiḥ /
sarveṣa mūlaṃ hyayamapramādo nidhānalambhaḥ sugatena deśitaḥ // SRS_25.14 //
ye apramattā iha buddhaśāsane samyak ca yeṣāṃ praṇidhānamasti /
na durlabhasteṣa ayaṃ samādhirāsannabhūtā iha buddhaśāsane // SRS_25.15 //

iti śrīsamādhirāje anumodanāparivarto nāma pañcaviṃśatitamaḥ ||


(Vaidya 158)
26 Dānānuśaṃsāparivartaḥ |

tasmāttarhi kumāra apramatto bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam, apramattasya hi kumāra bodhisattvasya mahāsattvasya na durlabhā bhavatyanuttarā samyaksaṃbodhiḥ, kimaṅga punarayaṃ samādhiḥ | kathaṃ ca kumāra bodhisattvo mahāsattvaḥ apramatto bhavati? iha kumāra bodhisattvo mahāsattvaḥ pariśuddhaśīlo bhavati | iha kumāra pariśuddhaśīlo bodhisattvaḥ apramatto bhavati | iha kumāra bodhisattvo mahāsattvaḥ pariśuddhaśīlo bhavati | iha kumāra pariśuddhaśīlo bodhisattvo mahāsattvaḥ avirahito bhavati sarvajñatācittena ṣaṭsu pāramitāsu | tasyeme ānuśaṃsā bhavanti | tān śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye 'haṃ te | deśeme kumāra anuśaṃsā dānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa? yaduta mātsaryakleśo 'sya nigṛhīto bhavati | tyāgānubṛṃhitaṃ cāsya cittaṃ sadā bhavati | bahujanasādhāraṇebhyaśca bhogebhyaḥ sāramādadāti | mahābhogeṣu ca kuleṣūpapadyate | jātamātrasya cāsya tyāgacittamāmukhībhavati | priyaśca bhavati catasṛṇāṃ parṣadāmū | viśāradaścāsaṃkucitaḥ parṣadamavagāhate | digvidikṣu cāsyodāro varṇakīrtiśabdaśloko loke 'bhyudgacchati | mṛdutaruṇahastapādaśca bhavati samacaraṇatalapratiṣṭhitaḥ | avirahitaśca bhavati kalyāṇamitrairyāvadbodhimaṇḍaniṣadanāt | ime kumāra daśānuśaṃsā dānādhimuktasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

nigṛhītaṃ si mātsaryaṃ tyāgacittaṃ ca bṛṃhitam /
ādattasāro bhavati samṛddhe jāyate kule // SRS_26.1 //
jātamātrasya cittaṃ si tyāga eva pravartate /
priyo bhavati sattvānāṃ gṛhapravrajitāna ca // SRS_26.2 //
viśāradaśca parṣatsu ama rūpa saṃkramet /
bhavatyudāraśabdo 'sya grāmeṣu nagareṣu ca // SRS_26.3 //
mṛdū hastau ca pādau ca bhaviṣyanti na durlabhāḥ /
kalyāṇamitrāṃllabhate buddhāṃśca śrāvakānapi // SRS_26.4 //
mātsaryacittaṃ si na jātu bhoti tyāgeṣu citta ramate 'sya nityam /
priyaśca bhoti bahusattvakoṭināṃ amatsarisyā imi ānuśaṃsāḥ // SRS_26.5 //
(Vaidya 159)
mahādhane cāpi kule sa jāyate jātasya tyāge ramate mano 'sya /
ādattasāraśca karoti kālamamatsarisyā imi ānuśaṃsāḥ // SRS_26.6 //
viśāradaśco pariṣāṃ vigāhate udāraśabdo 'sya diśāsu yāti /
mṛdu hastapādo 'sya sadaiva jāyate amatsarisyā imi ānuśaṃsāḥ // SRS_26.7 //
kalyāṇamitrāsya na bhonti durlabhā buddhāṃśca yo paśyati śrāvakāṃśca /
dṛṣṭvā ca tān pūjayate prasanno amatsarisyā imi ānuśaṃsāḥ // SRS_26.8 //

iti śrīsamādhirāje dānānuśaṃsāparivarto nāma ṣaḍaviṃśatitamaḥ ||


(Vaidya 160)
27 Śīlanirdeśaparivartaḥ |
daśeme kumāra anuśaṃsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya | katame daśa? yaduta jñānaṃ ca pariśodhayati paripūrayati | buddhānāṃ bhagavatāmanuśikṣate | agarhito bhavati paṇḍitānām | pratijñāto na calati | pratipattau tiṣṭhati | saṃsārāt palāyate | nirvāṇamarpayati | niṣparyutthāno viharati | samādhiṃ pratilabhate | adaridraśca bhavati | ime kumāra daśānuśaṃsāḥ pariśuddhaśīlasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

jñānaṃ ca paripūreti buddhānāmanuśikṣate /
agarhitaḥ paṇḍitānāṃ bhoti nityaṃ viśāradaḥ // SRS_27.1 //
pratijñāto na calati pratipattau ca tiṣṭhati /
arpeti yena nirvāṇaṃ saṃsārātaḥ palāyate // SRS_27.2 //
niṣparyutthito viharati samādhiṃ labhate laghu /
adaridraśca bhavati śīlaskandhe pratiṣṭhitaḥ // SRS_27.3 //
jñānaṃ ca tasyo paripūrṇu bhoti anuśikṣate cāti tathāgatānām /
na cāsya nindāṃ prakaronti paṇḍitāḥ tathā hi tasyo pariśuddha śīlam // SRS_27.4 //
pratijñāto 'sau na calāti paṇḍitaḥ tathā hi śūraḥ pratipattiye sthitaḥ /
dṛṣṭvā ca saṃsāramanekadoṣaṃ palāyate nirvṛti yena yāti // SRS_27.5 //
paryutthitaṃ cittu na bhoti tasya tathā hyasau śīlabale pratiṣṭhitaḥ /
kṣipraṃ samādhiṃ labhate niraṅgaṇaṃ pariśuddhaśīlasyimi ānuśaṃsāḥ // SRS_27.6 //

iti śrīsamādhirāje śīlanirdeśaparivarto nāma saptaviṃśatimaḥ ||


(Vaidya 161)
28 Daśānuśaṃsāparivartaḥ |

daśeme kumāra ānuśaṃsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya | katame daśa?agninā na dahyate | śastreṇa na hanyate | viṣamasya na kramate | udakena na mriyate | devatāścainaṃ rakṣanti | lakṣaṇālaṃkṛtaṃ ca kāyaṃ pratilabhate | sarvadurgatidvārāṇi cāsya pithitāni bhavanti | brahmaloke cāsyopapattirbhavati | sukhena cāsya rātriṃdivāni vrajanti | prītisukhaṃ cāsya kāyaṃ na vijahāti | ime kumāra daśānuśaṃsāḥ kṣāntipratiṣṭhitasya maitrīvihāriṇo bodhisattvasya mahāsattvasya ||

tatredamucyate -

agninā dahyate nāsau śastreṇa na ca hanyate /
viṣaṃ na kramate kāye udake mriyate na saḥ // SRS_28.1 //
rakṣanti devatāścainaṃ dvātriṃśad bhonti lakṣaṇāḥ /
durgatiḥ pithitā cāsya kṣāntiye anuśaṃsime // SRS_28.2 //
brahmatvaṃ atha śakratvaṃ bhoti cāsya na durlabham /
sukhaṃ viharate nityaṃ priti bhonti acintiyā // SRS_28.3 //
no agniśastreṇa sa jātu hanyate viṣeṇa vā vārigato na mriyate /
rakṣanti devāstatha nāga yakṣā maitrīvihāriṣyimi ānuśaṃsāḥ // SRS_28.4 //
dvātriṃśa kāye 'sya bhavanti lakṣaṇā no cāsya bhūyo vinipātu bhoti /
cyutaśca sa brahmapuropapadyate kṣāntisthitasyo imi ānuśaṃsāḥ // SRS_28.5 //
sukhena rātriṃdiva tasya yānti prītisphuṭaḥ kāyu tadāsya bhoti /
sa kṣāntisauratyabale pratiṣṭhitaḥ prasannacittaḥ sada bhoti paṇḍitaḥ // SRS_28.6 //

daśeme kumāra ānuśaṃsā ārabdhavīryasya bodhisattvasya mahāsattvasya | katame daśa? yaduta durāsadaśca bhavati | buddhaparigrahaṃ ca pratilabhate | devatāparigṛhītaśca bhavati | śrutvā cāsya dharmā na parihīyante | aśratapūrvāṃśca dharmān pratilabhate | samādhigotraṃ ca pratilabhate | alpābādhaśca bhavati | āhāraścāsya samyak pariṇāmayati | padmopamaśca bhavati na musalopamaḥ | ibhe kumāra daśānuśaṃsā ārabdhavīryasya bodhisattvasya mahāsattvasya ||

(Vaidya 162)
tatredamucyate -

durāsadaḥ sadā bhoti paridāho na vidyate /
rakṣanti devatāścainaṃ kṣipraṃ buddhān sa paśyati // SRS_28.7 //
śrutaṃ na hīyate tasya aśrataṃ bhoti āmukham /
praṇidhiṃ paripūreti vīryavante ime guṇāḥ // SRS_28.8 //
samādhigotraṃ labhate vyādhiścāsya na jāyate /
sukhaṃ cāsyānnapānāni pacyante na viṣīdati // SRS_28.9 //
utpalaṃ varimadhye va so 'nupūrveṇa vardhate /
evaṃ śuklehi dharmehi bodhisattvo vivardhate // SRS_28.10 //
avandhyāścāsya gacchanti rātrayo divasāni ca /
bhaviṣyati mṛtyukāle phalametasya cedṛśam // SRS_28.11 //
ārabdhavīryeṇa tathāgatena kalpairanaikaiḥ samudāgatena /
ye bodhisattvā viriyeṇupetāsteṣānuśaṃsā imi saṃprakāśitāḥ // SRS_28.12 //
ārabdhavīryo bhavatī durāsadaḥ parigṛhīto bhavatī jinehi /
devā pi tasya spṛha saṃjanenti nacireṇa so lapsyati buddhabodhim // SRS_28.13 //
śrataṃ ca tasyo na kadāci hīyate anye pṛthū cāpi labhanti dharmāḥ /
pratibhānu tasyo adhimātru vardhate ārabdhavīryasya ime 'nuśaṃsāḥ // SRS_28.14 //
samādhigotraṃ ca laghuṃ dhigacchati ābādhu tasyo na kadāci bhoti /
yathaiva so bhojanu tatra bhuñjate sukhena tasyo pariṇāmu gacchati // SRS_28.15 //
rātriṃdivaṃ bhavati śuklapakṣo ārabdhavīryasya atandritasya /
bodhī pi tasyo nacireṇa bheṣyate tathā hyasau vīryabalairupetaḥ // SRS_28.16 //

(Vaidya 163)
daśeme kumāra ānuśaṃsā dhyānādhimuktasya bodhisattvasya mahāsattvasya | katame daśa? yaduta ācāre tiṣṭhati | gocare carati | niṣparidāho viharati | guptendriyo bhavati | prītimanubhavati | viviktaḥ kāmaiḥ | atṛpto dhyānaiḥ | mukto māraviṣayāt | pratiṣṭhito buddhaviṣaye | vimuktiṃ paripācayati | ime kumāra daśānuśaṃsā dhyānādhimuktasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

nāsau bhoti anācāro ācāre saṃpratiṣṭhitaḥ /
gocare carate yogī varjeti ca agocaram // SRS_28.17 //
niṣparidāhyavihārī guptendriya susaṃvṛtaḥ /
anubhavati saṃprītiṃ dhyānadhyāyisya gocaraḥ // SRS_28.18 //
viraktaḥ kāmatṛṣṇāyā dhyānasaukhyaṃ niṣevate /
mukto 'sau māraviṣayād buddhagocari saṃsthitaḥ // SRS_28.19 //
yogino hi viśeṣo 'yaṃ yadeko ramate vane /
vimuktiṃ paripāceti taṃ bhoti daśamaṃ padam // SRS_28.20 //
ācāri so tiṣṭhati bodhisattvaḥ sarvānanācāru vivarjayitvā /
agocaraṃ varjiya gocare sthitaḥ samādhiyukte imi ānuśaṃsāḥ // SRS_28.21 //
paridāhu tasyo na kadāci bhoti āryaṃ spṛśitveha sukhaṃ nirāmiṣam /
kāyena cittena ca bhoti śītalaḥ samādhiyukte imi ānuśaṃsāḥ // SRS_28.22 //
viharatyaraṇyāyataneṣu gupto vikṣepu tasyo na kadāci bhoti /
prītiṃ ca tasmillaṃbhate nirāmiṣaṃ tathā hi kāyena viviktu bhoti // SRS_28.23 //
alipta kāmehi asaṃkiliṣṭo tathā hi māraviṣayāttu muktaḥ /
tathāgatānāṃ viṣaye pratiṣṭhito vimukti tasyo paripāku gacchati // SRS_28.24 //

daśeme kumāra ānuśaṃsāḥ prajñācaritasya bodhisattvasya mahāsattvasya | katame daśa? yaduta sarvasvaparityāgo bhavati na ca dānena śuddhiṃ manyate | akhaṇḍaśīlaśca bhavati na ca śīlamāśritaḥ |(Vaidya 164) kṣāntibalasupratiṣṭhitaśca bhavati na ca sattvasaṃjñāsaṃpratiṣṭhitaḥ | ārabdhavīryaśca bhavati kāyacittaviviktaḥ | dhyānadhyāyī ca bhavati apratiṣṭhitadhyāyī | durdharṣaśca bhavati māraiḥ, aprakampyaśca bhavati sarvaparapravādibhiḥ | lavdhālokaśca bhavati sarvasaṃskāragatyām | adhimātrā cāsya sarvasattveṣu mahākaruṇā samatikrāmati | na ca śrāvakapratyekabhūmeḥ spṛhayati | buddhadhyānasamādhisamāpattīravatarati | ime kumāra daśānuśaṃsāḥ prajñācaritasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

sarvasvaṃ tyajate dhīraḥ śuddhiṃ tena na manyate /
akhaṇḍaṃ rakṣate śīlaṃ niśrayo 'sya na vidyate // SRS_28.25 //
kṣāntiṃ bhāveti sa prājñaḥ sattvasaṃjñā vivartitā /
ārabdhavīryo bhavati kāyacittaviviktataḥ // SRS_28.26 //
dhyānadhyāyī ca so bhoti apratiṣṭho aniśritaḥ /
durdharṣo bhoti mārehi prajñāvanta ime guṇāḥ // SRS_28.27 //
akampiyo ca so bhoti sarvaiḥ parapravādibhiḥ /
labdhālokaśca saṃsāre prajñāyā īdṛśā guṇāḥ // SRS_28.28 //
mahākṛpāṃ sa labhate sarvasattvāna antike /
śrāvakapratyekajñāne na spṛheti kadācana // SRS_28.29 //
sarvasvatyāgena na śuddhi manyate akhaṇḍaśīlo na ca śīlaniśritaḥ /
bhāveti kṣāntī na ca sattvasaṃjñā | prajñādhimukte imi ānuśaṃsāḥ // SRS_28.30 //
ārabdhavīryo bhavatī vimukto aniśrito dhyāyati apratiṣṭhitaḥ /
durdharṣu māreṇa sa bhoti paṇḍito prajñādhimukte imi ānuśaṃsāḥ // SRS_28.31 //
akampiyo bhoti parapravādibhiḥ sa labdhagādho bhavatīha saṃskṛte /
adhimātra sattveṣu kṛpāṃ janeti prajñādhimukte imi ānuśaṃsāḥ // SRS_28.32 //
pratyekabuddheṣu ca śrāvakeṣu co na tasya jātu spṛha teṣu jāyate /
(Vaidya 165)
tathā hyasau buddhaguṇāḥ pratiṣṭhitāḥ prajñādhimukte imi ānuśaṃsāḥ // SRS_28.33 //

daśeme kumāra ānuśaṃsā bahuśrutasya bodhisattvasya mahāsattvasya | katame daśa? yaduta saṃkleśaṃ na karoti | vyāpādaṃ na janayati | kāṅkṣāṃ vivṛṇoti | dṛṣṭimṛjvīkaroti | utpathaṃ ca varjayati | mārge pratiṣṭhate | amṛtadvāre tiṣṭhati | āsannasthāyī bhavati bodhaye | ālokabhūto bhavati sattvānām | durgatibhyo na bibheti | ime kumāra daśānuśaṃsā bahuśrutasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

anuśaṃsā daśaivaite bāhuśratye prakāśitāḥ /
tathāgatena buddhena yathābhūtaṃ prajānatā // SRS_28.34 //
saṃkleśaṃ vyavadānaṃ ca ubhau pakṣau sa jānati /
saṃkleśaṃ pariavarjitvā vyodāne mārgi tiṣṭhati // SRS_28.35 //
kāṅkṣāṃ vivarati jñānī dṛṣṭīmṛjvīkaroti ca /
mārga utpatha varjeti ṛjuke mārgi tiṣṭhati // SRS_28.36 //
tiṣṭhate cāmṛtadvāre āsanno bhoti bodhaye /
ālokabhūtaḥ sattvānāṃ durgatibhyo na bhīyati // SRS_28.37 //
jānāti dharmaṃ pṛthu sāṃkileśikaṃ vyavadānapakṣaṃ pi tathaiva jānati /
sa saṃkileśaṃ parivarjayitvā vyodāni saṃśikṣati dharmi uttame // SRS_28.38 //
kāṅkṣāṃ ca so vivarati sarvaprāṇināṃ dṛṣṭī ca tasyo bhavati sadojjvakā /
sa utpathaṃ mārgu vivarjayitvā saṃtiṣṭhate ṛjuki pathe sadā śive // SRS_28.39 //
amṛtasya dvāre bhavatī sadā sthito āsanna bhotī vipulāya bodhaye /
ālokabhūtaḥ pṛthu sarvaprāṇināṃ na cāpyasau bhāyati durgatibhyaḥ // SRS_28.40 //

daśeme kumāra ānuśaṃsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṃ dadataḥ | katame daśa? yaduta akriyāṃ vivarjayati || kriyāmavatarati | satpuruṣadharme pratiṣṭhate | buddhakṣetraṃ pariśodhayati | bodhimaṇḍamarpayati | vastuṃ parityajati | kleśānnigṛhvāti | sarvasattvebhyaḥ pratyaṃśaṃ (Vaidya 166) dadāti | tadārambaṇāṃ ca maitrīṃ bhāvayati | dṛṣṭadhārmikaṃ ca sukhaṃ pratilabhate | ime kumāra daśānuśaṃsā dharmadānagurukasya bodhisattvasya mahāsattvasya parebhyo dharmadānaṃ dadataḥ ||

tatredamucyate -

yo hi dānaṃ dādātyagraṃ dharmadānamamatsarī /
daśa tasyānuśaṃsā vai lokanāthena bhāṣitāḥ // SRS_28.41 //
akriyāṃ sarvi varjeti kriyāmotarate viduḥ /
satpuruṣa dharmapratipannastyāgacittaṃ niṣevate // SRS_28.42 //
buddhakṣetraṃ ca śodheti kṣetraṃ bhoti syanuttaram /
bodhimaṇḍaṃ samārūḍho dharmadānasyidaṃ phalam // SRS_28.43 //
tyajate sarvavastūni śikṣate dharmarājinaḥ /
kileśā nigṛhītāsya bodhistasya na durlabhā // SRS_28.44 //
sarvasattvāna pratyaṃśaṃ maitracittaḥ prayacchati /
anīrṣukaśca so bhoti saukhyaṃ bhoti syamānuṣam // SRS_28.45 //
vivarjitā akriyā paṇḍitena kriyāya so nitya viduḥ pratiṣṭhitaḥ /
mahātmadharmeṣu sadā pratiṣṭhito yo dharmadānaṃ sada deti paṇḍitaḥ // SRS_28.46 //
kṣetraṃ ca tasya sada bhoti śuddhaṃ dharmā vivardhantimi bodhipākṣikāḥ /
āsanna bhoti sada bodhimaṇḍe dharmaṃ daditvā imi ānuśaṃsāḥ // SRS_28.47 //
kleśā na santī parityakta vastūn vastuṃ parijñātu svalakṣaṇena /
vimukta sarvehi parigrahehi na tasya saṅgo bhavatī kadācit // SRS_28.48 //
upasthitaṃ cittu vicakṣaṇasya sarve 'pi sattvā sukhino bhavantu /
sa maitracitto bhavatī anīrṣyuko dṛṣṭeva dharme 'sya sukhaṃ analpakam // SRS_28.49 //

daśeme kumāra ānuśaṃsāḥ śūnyatāvihāriṇo bodhisatvasya mahāsattvasya | katame daśa? yaduta buddhavihāreṇa viharati | aniśrito dhyāyati | upapattiṃ na prārthayati | śīlaṃ na parāmṛśati | (Vaidya 167) āryānnāpavadati | aviruddho viharati | vastu nopalabhate | viviktaśca bhavati | buddhānnābhyākhyāyati | saddharmaṃ dhārayati | ime kumāra daśānuśaṃsāḥ śūnyatāvihāriṇo bodhisattvasya mahāsattvasya ||

tatredamucyate -

yo vihāro narendrāṇāṃ sarvabuddhāna gocaraḥ /
teno viharate yogī yatra jīvo na labhyate // SRS_28.50 //
aniśritaḥ sarvaloke āryaṃ dhyānaṃ na riñcati /
upapattiṃ na prārtheti dṛṣṭvā dharmasvabhāvatām // SRS_28.51 //
aparāmṛṣṭaśīlasya bhavecchīlamaniśritam /
na so 'pavadate kiṃcidanyamāryaṃ anāsravam // SRS_28.52 //
aviruddho viharati vivādo 'sya na vidyate /
vastuṃ nopalabhed yogī vivikto viharī sadā // SRS_28.53 //
abhyākhyāti na so buddhamapi jīvitakāraṇāt /
niśritaḥ śūnyadharmeṣu kāyasākṣī viśāradaḥ // SRS_28.54 //
sarveṣāṃ lokanāthānāṃ buddhabodhimacintiyām /
dharmaṃ dhāreti satkṛtya buddhadharmānna kāṅkṣati // SRS_28.55 //
ye te vihārāḥ puruṣarṣabhāṇāṃ yasminnabhūmiḥ pṛthutīrthikānām /
viharatyasau tairiha bodhisattvo yasminna sattvo na jīvu na pudgalaḥ // SRS_28.56 //
na niśrayastasya kadāci vidyate aniśritaḥ sevate dhyānasaukhyam /
nirātma niḥsattva viditva dharmānupapattisaṃjñāsya na jātu bhoti // SRS_28.57 //
svabhāvu dharmāṇa prajānataśca śīle 'pi tasyeha na kaści niśrayaḥ /
śīlena no manyati jātu śuddhiṃ prasādamāryeṣu karoti nityam // SRS_28.58 //
virodhu tasyo na kadāci bhoti vibhāvitāḥ sarvasvabhāvaśūnyāḥ /
na cāpi so 'bhyākhyāti nāyakānāṃ saddharma dhāritva tathāgatānām // SRS_28.59 //

(Vaidya 168)
daśeme kumāra ānuśaṃsāḥ pratisaṃlayanābhiyuktasya bodhisattvasya mahāsattvasya | katame daśa ?yaduta anāvilacitto bhavati | apramatto viharati | buddhamanusmarati | caryāṃ śraddadhāti | jñāne na kāṅkṣati | kṛtajño bhavati | buddhānāṃ dharmaṃ na pratikṣipati | susaṃvṛto viharati | dāntabhūmimanuprāpnoti| pratisaṃvidaḥ sākṣātkaroti | ime kumāra daśānuśaṃsāḥ pratisaṃlayanābhiyuktasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

cittamanāvilaṃ bhoti pramādāḥ sarvi varjitāḥ /
apramatto viharati pratisaṃlānagocaram // SRS_28.60 //
śrutvā ca lokanāthānāṃ caryāṃ buddhāna śraddadhe /
jñāne na kāṅkṣate yogī buddhajñāne acintiye // SRS_28.61 //
kṛtajño bhoti buddhānāṃ buddhadharmānna kāṅkṣati /
susaṃvṛto viharati dāntabhūmipratiṣṭhitaḥ // SRS_28.62 //
pratisaṃvidaḥ sa labhate ya eko ramate sadā /
jahitvā lābhasatkāraṃ pratisaṃlānagocaraḥ // SRS_28.63 //
cittaṃ ca tasyo bhavati anāvilaṃ sarve pramādāḥ parivarjitāsya /
sadāpramatto bhavatī mahātmā samādhiyuktasya ime 'nuśaṃsāḥ // SRS_28.64 //
smaritva buddhān dvipadānamuttamān śraddhāti teṣāṃ cariyāmanuttarām /
na kāṅkṣati jñānu tathāgatānāṃ samādhiyukte imi ānuśaṃsāḥ // SRS_28.65 //
buddhāna so bhoti sadā kṛtajño na jīvitārthaṃ sa kṣipeta dharmam /
susaṃvṛto viharati nityakālaṃ samādhiyukte imi ānuśaṃsāḥ // SRS_28.66 //
sa dāntabhūmīmanuprāpta bhoti pratisaṃvidaḥ sākṣikaroti kṣipram /
anācchedyavākya pratibhānavāṃśca sūtrāntakoṭiniyutāna bhāṣate // SRS_28.67 //
sa buddhabodhiṃ parigṛhṇate laghum ārakṣate śāsanu nāyakasya /
(Vaidya 169)
nihanitva so sarvaparapravādinaḥ karoti vaistārika buddhabodhim // SRS_28.68 //
itaścyavitvāna sa bodhisattvaḥ sukhāvatīṃ gacchati lokadhātum /
anutpādadharmeṣu ca kṣānti lapsyate amitāyuṣo dharmavarāgru śrutvā // SRS_28.69 //

daśeme kumāra ānuśaṃsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya | katame daśa? yaduta alpakṛtyo viharati | gaṇaṃ varjayati | vivādo 'sya na bhavati | avyāvadhyo bhavati | āsravāna vardhayati | adhikaraṇaṃ na karoti | upaśāntaścarati | susaṃvṛtaśva viharati | mokṣānukūlā cāsya cittasaṃtatirbhavati | kṣipraṃ ca vimuktiṃ sākṣātkaroti | ime kumāra daśānuśaṃsā araṇyavāsagurukasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

alpakṛtyaḥ sadā bhoti gaṇaṃ varjeti dūrataḥ /
vivādo na bhavatyasya vaneṣvekavihāriṇaḥ // SRS_28.70 //
avyāvadhyena cittena āsravānna vivardhayet /
nāsyādhikaraṇaṃ bhoti guṇāste 'raṇyavāsinaḥ // SRS_28.71 //
upaśāntaḥ sa carate manovākkāyasaṃvṛtaḥ /
mokṣānukūlo bhavati vimuktiṃ kṣipra sparśati // SRS_28.72 //
bhavati satatamalpakṛtyu yogī pṛthugaṇadoṣeṇa vivarjayitvā /
na vivadati kadāci mukta yogī imi guṇa tasya bhavatyaraṇyavāse // SRS_28.73 //
yada bhavati nirviṇṇu saṃskṛte 'sau na bhavati tasya spṛhā kahiṃci loke /
na ca bhavati vivṛddhirāsravāṇāṃ vani vasato 'sya bhavanti ānuśaṃsāḥ // SRS_28.74 //
adhikaraṇu na jātu cāsya bhoti upaśāntarato vivekacārī /
vacasi manasi kāye saṃvṛtasyo bahu guṇa tasya bhavantyaraṇyavāse // SRS_28.75 //
(Vaidya 170)
bhavati ca anukūla tasya mokṣo laghu pratipadyati so vimukti śāntam /
vani vasati vimukti sevato 'syā imi guṇa bhonti araṇyavāsi sarve // SRS_28.76 //

daśeme kumāra ānuśaṃsāḥ piṇḍacārikasya dhūtaguṇasaṃlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya | katame daśa? yaduta jñātrakāmatāsya na bhavati | yaśaskāmatāsya na bhavati | lābhasatkārakāmatāsya na bhavati | āryavaṃśapratiṣṭhitaśca bhavati | kuhanalapanatāsya na bhavati | ātmānaṃ notkarṣayati | parānna paṃsayati | anunayapratighaprahīṇaḥ paragṛhe carati | nirāmiṣaṃ ca dharmadānaṃ dadāti | dhūtaguṇasaṃlekhapratiṣṭhitasya cāsya grāhyā dharmadeśanā bhavati | ime kumāra daśānuśaṃsāḥ piṇḍapātikasya dhūpaguṇasaṃlekhapratiṣṭhitasya bodhisattvasya mahāsattvasya ||

tatredamucyate -

na jñātrakāmo bhavati yaśo nāpyabhinandate /
lābhālābhe samacitto yo dhūteṣu pratiṣṭhitaḥ // SRS_28.77 //
notsṛjatyāryavaṃśaṃ ca kuhanā lapanā na ca /
utkarṣeti na cātmānaṃ parān paṃsayate na ca // SRS_28.78 //
pratighānunayau cāsya dharmaṃ deśī nirāmiṣam /
grāhyaṃ si vacanaṃ bhoti piṇḍapāte guṇā amī // SRS_28.79 //
na mārgate jñātra yaśo na lābhaṃ caturāryavaṃśe bhavati pratiṣṭhitaḥ /
akuhako alapaku bhoti paṇḍito dhūtādhimuktasya imīdṛśā guṇāḥ // SRS_28.80 //
nātmānamutkarṣi parānna paṃsī puruṣaṃ pi ukto na kadāci kupyate /
varṇaṃ pi śrutvā janaye na harṣaṃ yaḥ piṇḍapātena bhaveta tuṣṭaḥ // SRS_28.81 //
nirāmiṣaṃ deti ca dharmadānaṃ na lābhasatkāra gaveṣate 'sau /
grāhyā ca tasya bhavate 'sya bhāṣitaṃ dhūtādhimuktasya ime 'nuśaṃsāḥ // SRS_28.82 //

iti hi kumāra evaṃrūpeṣu dhūtaguṇeṣu pratiṣṭhito bodhisattvo mahāsattvo 'raṇye viharan buddhanidhānaṃ pratilabhate | dharmanidhānaṃ pratilabhate | jñānanidhānaṃ pratilabhate | pūrvāntāparāntapratyutpannajñānanidhānaṃ (Vaidya 171) pratilabhate | kathaṃ ca kumāra bodhisattvo mahāsattvo buddhanidhānaṃ pratilabhate?imāḥ kumāra vivekacārī bodhisattvo mahāsattvaḥ pañcābhijñāḥ pratilabhate | sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa pūrvasyāṃ diśi aprameyānasaṃkhyeyān buddhān bhagavataḥ paśyati | evaṃ dakṣiṇasyāṃ paścimāyāmuttarasyāṃ diśi aprameyānasaṃkhyeyān buddhān bhagavataḥ paśyati | so 'virahito bhavati buddhadarśanena | evaṃ hi kumāra bodhisattvo mahāsattvo buddhanidhānaṃ pratilabhate | kathaṃ ca kumāra bodhisattvo mahāsattvo dharmanidhānaṃ pratilabhate? yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, taṃ sa bodhisattvo mahāsattvo divyena śrotradhātunā sarvaṃ śṛṇoti | so 'virahito bhavati dharmaśravaṇena | evaṃ hi kumāra bodhisattvo dharmanidhānaṃ pratilabhate | kathaṃ ca kumāra bodhisattvo mahāsattvo jñānanidhānaṃ pratilabhate? yena jñānena sarvadharmānārādhayati | ārādhayitvā avipramuṣitasmṛtiḥ sattvānāṃ dharmaṃ deśayati | tasya ca yo 'rthaḥ sa prajānāti | evaṃ hi kumāra bodhisattvo mahāsattvo jñānanidhānaṃ pratilabhate | kathaṃ ca kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṃ pratilabhate? so 'bhijñayā atītānāgatapratyutpannasattvacittacaritajñānamavatarati | evaṃ hi kumāra bodhisattvo mahāsattvaḥ pūrvāntāparāntapratyutpannajñānanidhānaṃ pratilabhate | saṃkṣiptena kumāra evaṃguṇadharmapratiṣṭhito bodhisattvo mahāsattvaḥ sarvabuddhadharmān pratilabhate yatrābhūmiḥ sarvaśrāvakapratyekabuddhānām, kaḥ punarvādaḥ sarvaparapravādinām ||

tatredamucyate -

buddhanidhānaṃ ca dharmanidhānaṃ jñānanidhānaṃ ca pūrvāntanidhānam /
pañca abhijñāḥ sa kṣipraṃ labhati yo vidu raṇṇi sadā sthitu bhoti // SRS_28.83 //

iti śrīsamādhirāje daśānuśaṃsāparivarto nāma aṣṭāviṃśatitamaḥ ||


(Vaidya 172)
29 Tejaguṇarājaparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra divyāni cakravartirājyaiśvaryasukhānyapahāya pravrajiṣyāmītyevaṃ tvayā kumāra sadā śikṣitavyam | pravrajitena kumāra dhūtaguṇasaṃlekhapratiṣṭhitena vivekacāriṇā kṣāntisauratyasaṃpannena bhavitavyam | sadā ca ārabdhavīryeṇa te kumāra ādīptaśiraścailopamena ayaṃ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyaḥ pravartayitavyo dhārayitavyo vācayitavyaḥ uddeṣṭavyaḥ svādhyātavyo 'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ, parebhyaśca vistareṇa saṃprakāśayitavyaḥ | khaṅgaviṣāṇabhūtena advitīyena ca te kumāra araṇyaniṣeviṇā sadā bhavitavyam | ātmaparityāgenāpi te kumāra sarvasattvānāmarthaḥ sadā karaṇīya iti ||

atha khalu bhagavāṃstasyā velāyāmetamevārthamudbhāvayaṃścandraprabhasya kumārabhūtasyemaṃ pūrvayogakathāparivartaṃ gāthābhigītena vistareṇa saṃprakāśayati sma -

smaramī atīta bahukalpaśatā yada āsi nāyaku anantayaśāḥ /
naradevanāgagaṇapūjaniyo nāmena tejaguṇi rāja jino // SRS_29.1 //
daśa bhikṣukoṭi ṣaḍabhijñaruhāḥ pratisaṃvidāna vaśipāragatāḥ /
dhūtavṛtta saṃlekhita śāntamanāḥ iti tasya tena samayena gaṇāḥ // SRS_29.2 //
ṣaṭsaptatī nagara koṭiśatāḥ pañcāśayojanapramāṇa samāḥ /
ratanāna saptana viśiṣṭavarā iha jambudvīpi tada kāli abhūt // SRS_29.3 //
tada kāli te puravarā sakalāḥ pratimaṇḍitā bahu udyānaśataiḥ /
udyāna sarvi ghanameghanibhāḥ phalapuṣpamaṇḍita tarunicitāḥ // SRS_29.4 //
phalavṛkṣajāti vividhā rucirāḥ lakucāmrajambupanasairnicitāḥ /
(Vaidya 173)
karṇikāracampakapunnāgaśataiḥ pratimaṇḍitāsta udyānavarāḥ // SRS_29.5 //
nyagrodha sarvi dvijasaṃgharutāḥ kalaviṅkakokilamayūraśataiḥ /
śukajīvaṃjīvakakuṇālarutā bahupakṣisaṃgharuta kāli tadā // SRS_29.6 //
dhṛtarāṣṭrarājahaṃsopanibhā bhṛṅgakuṇālā varaghoṣarutāḥ /
citrāṅgaraktamahāvarṇaprabhāḥ sumanojñaśabda madhurā muditāḥ // SRS_29.7 //
iti pakṣi samāgata kāli tadā kalaviṅkamayūravihaṅgarutaiḥ /
parapuṣṭa śārika vicitra dvijā bahupakṣighoṣaruta nānavidhāḥ // SRS_29.8 //
tehi niṣevita udyānaśatā mucilindavārṣika aśokaśataiḥ /
atimuktakātha javapuṣpapatraiḥ padmotpalaiḥ kumudapuṇḍarikaiḥ // SRS_29.9 //
padumaiḥ sahasraśatapatracitā imi puṣpa puṣkariṇiśobhakarāḥ /
pratimaṇḍitāḥ surabhigandhavarāḥ śobhanti puṣkariṇiyo rucirāḥ // SRS_29.10 //
tahi kāli rāja iha jambudhvaje dṛḍhadattu āsi manujādhipatiḥ /
putrāṇa tasya abhu pañcaśatāḥ prāsādikāḥ paramadarśanikāḥ // SRS_29.11 //
tahi kāli rājyu śivu kṣema abhūt anupadrutaṃ suramaṇīya śivam /
ayu jambudvīpa kusumairnicito nirviṃśeṣa devabhavanehi samam // SRS_29.12 //
(Vaidya 174)
tahi kāli so daśabalo anidho jinu bhāṣate imu samādhivaram /
svapnopamā bhavagatī sakalā na va kaści jāyati na co mriyate // SRS_29.13 //
na sattva labhyati na jīvu naro imi dharma phenakadalīsadṛśāḥ /
māyopamā gaganavidyusamā dakacandrasaṃnibha marīcisamāḥ // SRS_29.14 //
na ca asmi loki mṛtu kaści naro paraloki saṃkramati gacchati vā /
na ca karma naśyati kadāci kṛtaṃ phalameti kṛṣṇa śubha saṃsarato // SRS_29.15 //
na ca śāśvataṃ na ca ucchedu puno na ca karmasaṃcayu na cāpi sthitiḥ /
na ca so 'pi kṛtva punaraspṛśatī na ca anyu kṛtva puna vedayate // SRS_29.16 //
na ca saṃkramo na ca punāgamanaṃ na ca sarvamasti na ca nāsti punaḥ /
na ca dṛṣṭisthānu gatiśuddhiriho na ca sattvacaru na praśāntagatī // SRS_29.17 //
anupādu śāntu animittapadaṃ sugatāna gocaru jināna guṇāḥ /
bala dhāraṇī daśabalāna balaṃ buddhāniyaṃ vṛṣabhitā paramā // SRS_29.18 //
varaśukladharma guṇasaṃnicayo guṇajñānadhāraṇibalaṃ paramam /
ṛddhivikurvaṇāvidhiḥ paramā varapañcābhijñā pratilābhanayaḥ // SRS_29.19 //
na ca sa prajānatīha svabhāvu kvaci agatāgatī nipuṇadharmagatī /
(Vaidya 175)
na ca dharmadhātu vrajatīha kvaci evaṃ gatī agati dharmagatī // SRS_29.20 //
na ca ghoṣasaṃcayu svabhāvagatī gatiyo svabhāvu na kahiṃci sthitaḥ /
asthitā aniśritā svabhāvagatī jinagocaro viraju śāntapadam // SRS_29.21 //
śāntapraśānta upaśāntagatī na ca sā gatī kvacana saṃsthihatī /
bhāvu svabhāvu nugatāḥ satataṃ nipuṇaṃ sudurdṛśu padaṃ acalam // SRS_29.22 //
na ca sā calā hi svayameva sthitā asthitā anāgata svabhāvu sthitā /
na ca śakya bhāṣitu svabhāvu sthitī śūnyā ca sā acalu dharmasthitī // SRS_29.23 //
ghoṣaśca ukta na ca ghoṣagatī ghoṣasvabhāvagati dharmagatī /
na ca ghoṣasaṃcayu sthitī ca kvaci evaṃsvabhāvu gati dharmagatī // SRS_29.24 //
gatiśabda uktu na ca sattvagatī dharmasvabhāva nipuṇārthagatī /
ghoṣo 'pi coktu na ca sattvagatī na ca ghoṣu labhyati na sattvagatiḥ // SRS_29.25 //
na ca ananta nānta na ca madhyagatiḥ naivāsti nāsti na ca deśagatī /
jñātā ca yādṛśa svabhāvagatī iya deśanā jinavarāṇa samā // SRS_29.26 //
virajaṃ viśuddhi paramārthapadaṃ śānta praśānta arajaṃ virajam /
na ca kalpa manyana praśāntapadaṃ jinu bhāṣate paramakāruṇiko // SRS_29.27 //
(Vaidya 176)
na pi cāsti akṣarapracāra iho vipulā gatirvipulā arthagatī /
buddhehi sevita jinehi stutā avabhāsa dharmanaya sūkṣmagatī // SRS_29.28 //
dharmanidhāna virajaṃ vipulaṃ yatra sthitā apratimā sugatā /
deśenti dharmaratanaṃ virajaṃ paramārthaśūnya nipuṇārthagatī // SRS_29.29 //
aśrauṣi rāja dṛḍhadattu tadā dvipadendra bhāṣati samādhimimam /
so 'śītikoṭinayutehi tadā upasaṃkramī tada jinu kāruṇikam // SRS_29.30 //
balavantu gauravu janetva jine vanditva pādu manujādhipatiḥ /
purataḥ sthito daśabalasya tadā kṛtāñjalirdaśanakhaḥ pramuditaḥ // SRS_29.31 //
tasyo viditva pariśuddha carīṃ jina indriyeṣu vaśi pāragataḥ /
adhumuktikovidu naraḥ pravaro imu tasya deśayi samādhivaram // SRS_29.32 //
yada tena rājña paramārtha śruto utpanna prīti ariyā vipulā /
ujjhitva dvīpa sakalāṃścaturo vijahitva kāma abhiniṣkrami so // SRS_29.33 //
yada rāja pravraji jahitva mahīṃ bodhāya arthiku bhaviṣyajinaḥ /
sarve manuṣya iha jambudhvaje vijahitva kāmaratī pravrajitā // SRS_29.34 //
vipulo gaṇo daśabalasya tadā bahu bhikṣu bhikṣuṇi prayuktamanāḥ /
(Vaidya 177)
akṛṣṭā anupta tada oṣadhayo prādurbhūtā marutparicarāḥ // SRS_29.35 //
kāṣāya tricīvara prādurbhūtā samacchinna susīvita te 'nupamāḥ /
amalā virajāśca suvarṇacittā buddhasya guṇocita puṇyabalāḥ // SRS_29.36 //
paśyo kumāra sa hi rājavaro vijahitva sarva mahi pravrajitaḥ /
bheṣyanti sattva kṣayakāli bahu aparīttabhogā na tyajanti gṛhān // SRS_29.37 //
tāḍana bandhana kudaṇḍa bahu ākrośa tarjanamaniṣṭadukham /
sahiṣyanti rājakula pīḍa bahu suparīttabhoga na ca bhaktu gṛhe // SRS_29.38 //
aparītta āyu na ca asti dhanaṃ sumahān pramādu na ca puṇyabalam /
na ca śilpasthānakuśalā abudhā dāridriyaṃ ca na ca vittu gṛhe // SRS_29.39 //
paradāragṛddha aviśuddhamanā īrṣyālukāḥ paramasāhasikāḥ /
saṃkliṣṭadharma na ca vṛttu sthitā vakṣyanti buddha bhaviṣyām vayam // SRS_29.40 //
utkocavañcanaka sāhasikā ahamāḍhyu dharma dhanadāsmi jage /
upaghātakāḥ kuhaka naikṛtikā vakṣyanti buddha bhaviṣyāma vayam // SRS_29.41 //
vadhabandhupadravi parasya ratāḥ duḥśīla dāruṇa praduṣṭamanāḥ /
akṛtajña bhedaka vihiṃsasthitā vakṣyanti haṃ te bhaṇa bodhicarim // SRS_29.42 //
yasyaiva tena śruta bodhicarī tasyaiva madhyi pratighaṃ janayī /
(Vaidya 178)
śrutvā ca budhaṃ skhalitamekapadaṃ tasyaiva bhāṣati avarṇaśatān // SRS_29.43 //
tadimāṃ kumāra mama śrutva giraṃ mā tehi saṃstavu karohi tadā /
supināntare 'pi aviśvasta siyā yadi icchase spṛśitu bodhicarīm // SRS_29.44 //
dhūtavṛtta saṃlikhita naikaguṇān parikīrtayantu bahukalpaśatān /
bhaṇatī guṇānna ca guṇeṣu sthito na sa budhyate paramabodhigirām // SRS_29.45 //
bhavathā sadāpi akhilā madhurā sada śuddhaśīla suprasannamanāḥ /
pariśuddhaśīla bhavathā satataṃ nacireṇa lapsyatha samādhivaram // SRS_29.46 //
na karotha māna na janetha khilaṃ pariśuddhamānasa sadā bhavathā /
mada māna mrakṣa vijahitva tataḥ pratilapsyathā imu samādhivaram // SRS_29.47 //
guṇato anusmari jinaṃ satataṃ varakāñcanacchaviprabhāsakaram /
gaganaṃ ca rātriya nakṣatrasphuṭaṃ tatha kāyu lakṣaṇasphuṭo munino // SRS_29.48 //
dhvajacchatravitānapatākavarāṃ cūrṇānulepanaṃ gṛhītva bahūn /
pūjāṃ karotha sugatasya sadā nacireṇa lapsyatha samādhivaram // SRS_29.49 //
vara gandhamālyakusumā rucirāṃ vāditra tūrya pragṛhīta bahu /
(Vaidya 179)
jinastūpi pūja prakarotha sadā nacireṇa lapsyatha samādhivaram // SRS_29.50 //
paṇavaiḥ sughoṣakamṛdaṅgaśataiḥ paṭahairvipañcivaraveṇuravaiḥ /
madhurasvarairviṃvidhavādyagaṇaiḥ pūjetha nāyaku prasannamanāḥ // SRS_29.51 //
kāretha buddhapratimāṃ rucirāṃ ratanāmayīṃ suparikarmakṛtām /
prāsādikāṃ paramasudarśanīyāṃ nacireṇa lapsyatha samādhivaram // SRS_29.52 //
vanaṣaṇḍa sevatha vivikta sadā vijahitva grāmanagareṣu ratim /
advitīya khaṅgasama bhotha sadā nacireṇa lapsyatha samādhivaram // SRS_29.53 //
ahu dharmasvāmi mama yūyu sutā anuśikṣathā mama samādhicarim /
ahu so abhūṣi diśatā suviśruto dṛḍhadattu nāma manujādhipatiḥ // SRS_29.54 //
maya buddha pūjita ananta pure maya śīlu rakṣitu viśuddhamanāḥ /
maya gauravaṃ daśabaleṣu kṛtaṃ imu śāntameṣata samādhivaram // SRS_29.55 //
maya putra dāra parityakta pure śirahastapādanayanāgravarāḥ /
na ca līnacittata kadāci kṛtā imu śāntameṣata samādhivaram // SRS_29.56 //
(Vaidya 180)
dhanadhānya dāsa bahudāsiśatā ratanā prabhūta parityakta mayā /
saṃtarpitā pi bahuyācanakā imu śāntameṣata samādhivaram // SRS_29.57 //
maya mukti sphāṭika suvarṇa bahu vaidūrya śaṅkha śila tyakta pure /
maṇi śuddharūpiya pravāla ghanā imu śāntameṣata samādhivaram // SRS_29.58 //
maya tyakta ābharaṇa nānavidhā varamuktahāra tatha sīhanukāḥ /
ratanāna jālika viśiṣṭa pṛthu imu śāntameṣata samādhivaram // SRS_29.59 //
maya vastrakoṭya paramā sukhumāḥ pariśuddha kāśikadukūlavarāḥ /
bahuhemacitra parityakta pare imu śāntameṣata samādhivaram // SRS_29.60 //
maya hasti aśva ratha nānavidhāḥ parityakta svapriyasuto mahilāḥ /
na ca daurmanasyata kadāci kṛtā imu śāntameṣata samādhivaram // SRS_29.61 //
maya dṛṣṭva pūrvi sudaridra narāḥ paryeṣṭiduḥkhita ca kṛcchragatāḥ /
maya te dhanena adaridra kṛtāḥ imu śāntameṣata samādhivaram // SRS_29.62 //
hastī rathāśvarathakā nayutāḥ pracchannaratanamaṇijālacitāḥ /
dattā mayā yācanakāna purā imu śāntameṣata samādhivaram // SRS_29.63 //
udyāna koṭinayutā bahavaḥ samalaṃkaritva maya datta purā /
(Vaidya 181)
harṣetva mānasu janitva kṛpāṃ imu śāntameṣata samādhivaram // SRS_29.64 //
grāmātha rāṣṭranagarā nigamāḥ samalaṃkaritva maya datta purā /
datvā ca prītimanubhomi sadā imu śāntameṣata samādhivaram // SRS_29.65 //
ratanāna rāśaya sumerusamāstatha cīvarābharaṇakāśca bahu /
ye datta pūrvi maya yācanake imu śāntameṣata samādhivaram // SRS_29.66 //
sudaridra sattva kṛta āḍhya mayā parikṛcchraprāpta paritrāta bahu /
bahuduḥkhapadruta sukhī mi kṛtā imu śāntameṣata samādhivaram // SRS_29.67 //
yada āsi īścaru mahīya ahaṃ dukhitāṃ ca paśyami bahuṃ janatām /
utsṛṣṭa teṣu maya rājyamabhūt kṛpa saṃjanetva sukhito ca yathā // SRS_29.68 //
ye me kumāra kṛta āścariyā kṛta duṣkarāṇi bahu kalpaśatā /
na ca te maya kṣapaṇa śakya siyā kalpāna koṭinayutā bhaṇataḥ // SRS_29.69 //
unmattacittabhūmi gacchi narā | aśraddadhanta sugatasya carim /
kṛta ye mi duṣkara tadāścariyā imu śāntameṣata samādhivaram // SRS_29.70 //
ārocayāmi ca kumāra idaṃ śraddadhanta me avitathaṃ vacanam /
na hi vāca bhāṣati mṛṣāṃ sugataḥ sada satyavādi jinu kāruṇikaḥ // SRS_29.71 //
(Vaidya 182)
anye ime 'pi ca prakāra bahū caratā śodhita ya kalpaśatāḥ /
kathamahaṃ labhitvimu samādhivaraṃ moceya sattvaniyutāṃ dukhitām // SRS_29.72 //
yasmin kṣaṇe ayu samādhi mayā pratilabdha bhūta mahājñānapathaḥ /
so 'haṃ labhitvimu samādhivaraṃ paśyāmi buddhanayutān subahūn // SRS_29.73 //
ṛddhī ananta pratilabdha mayā sa vikurvamāṇu vraji kṣetraśatān /
gatvā ca pṛcchi ahu kāruṇikān praśnāna koṭiniyutāna bahum // SRS_29.74 //
yaścaiva bhāṣi mama te sugatā praśnāna koṭiniyutāna tadā /
gṛhṇitva sarvamahu dhārayamī na ca bhraśyate ekapadaṃ pi mamā // SRS_29.75 //
taṃ co śruṇitva ahu bhūtanayaṃ praśnāna koṭinayutāna bahum /
deśitva taṃ viraja śāntapadaṃ sthāpemi sattva bahu jñānapathe // SRS_29.76 //
asmin samādhiya sthihitva mayā śikṣitva bhūtanaya kalpaśatān /
bahusattvakoṭinayutāni purā ye sthāpitā viraji mārgavare // SRS_29.77 //
yehī na dṛṣṭa purimā sugatā bhāṣantakā imu nayaṃ virajam /
tehī na śakyamiha śraddadhituṃ paramārthaśūnyata samādhivaram // SRS_29.78 //
ye śrāddha paṇḍita vidhijña narā gambhīrabhūtanayalabdhanayāḥ /
(Vaidya 183)
te nā trasanti na ca saṃtrasiṣū śrutvā ca bhonti sada āttamanāḥ // SRS_29.79 //
te te dharenti varabodhi samā te te hi putra anujāta mamā /
te te hyudumbarakusumasamāsteṣārtha haṃ caritu kalpaśatān // SRS_29.80 //
na pi tasya asti vinipātabhayaṃ aṣṭākṣaṇā vigata tasya sadā /
drakṣyanti buddhanayutān subahūn imu yaḥ samādhi naru dhārayatī // SRS_29.81 //
yatha maitrako jinu anantayaśāḥ sattvāna bheṣyi bahu arthakaraḥ /
tatha vyākaromyahamanantamatiṃ hastasmi yasya susamādhivaram // SRS_29.82 //
smṛtimān sa bhoti matimān jñānodgataḥ śrutidharo bhavati /
pratibhānu tasya bhavati vipulaṃ imu yaḥ samādhi naru dhārayatī // SRS_29.83 //
devānāṃ ca sa bhavati pūjaniyo marutāṃ ca sada namasyanīyaḥ /
abhirakṣitaḥ satata devagaṇaiḥ imu yaḥ samādhi naru dhārayati // SRS_29.84 //
na ca so 'gnimadhye mriyate na jale na ca tasya śastra kramate na viṣam /
na ca vairiṇāṃ gamaniyo bhavatī imu yaḥ samādhi naru dhārayatī // SRS_29.85 //
vanakandare vasatu tasya sadā marutā karonti vara pāricarim /
upasthāyakāśca bahu yakṣaśatā imu yaḥ samādhi naru dhārayatī // SRS_29.86 //
(Vaidya 184)
jñānena sāgarasamo bhavatī na sajjate guṇa bhaṇantu muneḥ /
bhūtāṃśca buddhaguṇa kīrtayate imu yaḥ samādhi naru dhārayatī // SRS_29.87 //
nānto na cāsya paryantu śrute na pramāṇu labhyati yathā gagane /
jñānolkadhāri timiraṃ harati imu yaḥ samādhi naru dhārayatī // SRS_29.88 //
snigdhaṃ suyukta sada muñca girāṃ parṣatsu bhāṣati supremaṇiyām /
siṃho yathā sa vinadaṃ bhaṇatī imu yaḥ samādhi naru dhārayatī // SRS_29.89 //
vaidyo bhiṣaku samu so bhavatī gati lenu trāṇa śaraṇaṃ bahūnām /
ālokabhūtu jagi so bhavati imu yaḥ samādhi naru dhārayatī // SRS_29.90 //
na ca tasya maithuni mano ramate śamathe rataḥ spṛśati dhyānasukham /
śāntāṃ sa bhāṣati praśānta giram imu yaḥ samādhi naru dhārayatī // SRS_29.91 //
na ca tasya mānasu nimittarataṃ sarve vibhāvita nimitta pṛthu /
satataṃ samāhitu vidū bhavatī imu yaḥ samādhi naru dhārayatī // SRS_29.92 //
cakṣuśca so labhati aprākṛtakaṃ yeno sa paśyati anantajinān /
so 'nantacakṣurbhavati vṛṣabho imu yaḥ samādhi naru dhārayatī // SRS_29.93 //
krauñcasvaro madhurayuktagiro kalaviṅkadundubhisvaro bhavatī /
saṃgītiyuktasvaru mañjugiro imu yaḥ samādhi naru dhārayatī // SRS_29.94 //
(Vaidya 185)
meghābhigarjitasvaro bhavatī haṃsasvaro ravati mañjugiraḥ /
pañcasvarāṅgaśatayuktasvaro imu yaḥ samādhi naru dhārayatī // SRS_29.95 //
bahukalpakoṭinayutā vividhā madhurasvarāṅgasuprayuktasvarāḥ /
acintiyā sa gira niścaratī imu yaḥ samādhi naru dhārayatī // SRS_29.96 //
na ca bhojane bhavati gṛdhnumanā na pātracīvararato bhavatī /
alpecchu saṃtuṣṭa susaṃlikhito imu yaḥ samādhi naru dhārayatī // SRS_29.97 //
na ca ātma utkarṣaku so bhavatī na parasya bhāṣati avarṇu kvacit /
dhyāne rataḥ sukhumacittu sadā imu yaḥ samādhi naru dhārayatī // SRS_29.98 //
ātmānuprekṣī satataṃ bhavatī na parasya skhalitemeṣati ca /
aviruddhu sarvi jagi so bhavatī imu yaḥ samādhi naru dhārayatī // SRS_29.99 //
akiliṣṭacittu pariśuddhacarī aśaṭho avañcaku sadā bhavatī /
sadamārdavaḥ sada vimokṣarato imu yaḥ samādhi naru dhārayatī // SRS_29.100 //
tyāgādhimukta satataṃ bhavatī mātsaryacittu na ca tasya ratam /
śīlenupetu satataṃ bhavatī imu yaḥ samādhi naru dhārayatī // SRS_29.101 //
abhirūpa darśaniyu premaṇiyo varakāñcanacchavi prabhāsakaraḥ /
(Vaidya 186)
dvātriṃśallakṣaṇadharo bhavatī imu yaḥ samādhi naru dhārayatī // SRS_29.102 //
prāsādikaśca sada so bhavatī abhilakṣito bahujanasya priyo /
prekṣanta tṛpti na labhanti narā imu yaḥ samādhi naru dhārayatī // SRS_29.103 //
devāsya nāga tatha yakṣagaṇāstuṣṭā udagrāḥ sada āttamanāḥ /
bhāṣanti varṇa praviśitva kulānimu yaḥ samādhi naru dhārayatī // SRS_29.104 //
brahmā ca śakra vaśavarti vahu upasthānu tasya prakaronti sadā /
na ca tasya unnata mano bhavatī | imu yaḥ samādhi naru dhārayatī // SRS_29.105 //
na ca tasya durgatibhayaṃ bhavatī na pi cākṣaṇā na vinipātabhayam /
parimuktu sarvavinipātabhayādimu yaḥ samādhi naru dhārayatī // SRS_29.106 //
na ca tasya kāṅkṣa vimatirbhavatī vara buddhadharma śruṇiyā nipuṇān /
gambhīrajñānānugato bhavatī imu yaḥ samādhi naru dhārayatī // SRS_29.107 //
yaṃ yaṃ pi dharmaṃ śruṇatī sukhumaṃ sarvatra bhoti vaśi pāragataḥ /
balavantu hetunipuṇo bhavatī imu yaḥ samādhi naru dhārayatī // SRS_29.108 //
evaṃ prabhāṣita jinena girā ahu tena bhomi paricīrṇa sadā /
labhate ca dhāraṇi viśiṣṭa varāmimu yaḥ samādhi naru dhārayatī // SRS_29.109 //
kālakriyāṃ ca sa karoti yadā amitābhu tasya purataḥ sthihatī /
(Vaidya 187)
bhikṣugaṇena saha kāruṇiko imu yaḥ samādhi naru dhārayatī // SRS_29.110 //
lābhī ca dhāraṇiya so bhavatī dharmanidhāna vaśipāragataḥ /
pratibhānavānanācchedyagiro ya imaṃ samādhi naru dhārayatī // SRS_29.111 //
yenaiva so vrajati dharmadharo ālokabhūta bhavatī jagataḥ /
sipraśāntacara suviśuddhamanā imu yaḥ samādhi naru dhārayatī // SRS_29.112 //
vara dharmakośa vividhaṃ nipuṇaṃ so dharmakāya vaśi pāragataḥ /
so saṃśayaṃ chinatti sarvajage imu yaḥ samādhi naru dhārayatī // SRS_29.113 //
sarve 'pi sattva siya kāruṇikā bhagavān bhavāntakaraṇe sugataḥ /
tān satkareyyā bahu kalpaśatān yatha gaṅgavāluka tathottari vā // SRS_29.114 //
yaścaiva paści kṣayakāli imaṃ śrutvā samādhimiha kaści naraḥ /
anumodamīti bhaṇataikagiraṃ kala puṇyaskandha na sa pūrva bhavet // SRS_29.115 //
yasyo kumāra iya śāntagatī paramārthaśūnyata samādhivaro /
prāvartu bhoti tatha pustagataḥ so dharmabhāṇaku sthitaḥ sumatiḥ // SRS_29.116 //

iti śrīsamādhirāje tejaguṇarājaparivarto nāmonatriṃśatitamaḥ || 29 ||


(Vaidya 188)
30 Anuśaṃsāparivartaḥ |

atha khalu bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ - kimityahaṃ sarvasattvānāṃ rutamadhigaccheyamindriyāṇāṃ ca parāparajñatāṃ vijñāya dharmaṃ deśayeyamiti,tena kumāra bodhisattvena mahāsattvena ayaṃ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṃprakāśayitavyaḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

aparimita atīta nāyakāstena dṛṣṭāḥ puratu katha prayuktā pṛcchitā lokanāthāḥ /
pravara kuśalamūle tiṣṭhato bodhisattvo imu virajasamādhiṃ dhārayan mokṣakāmaḥ // SRS_30.1 //
labhati sukha praṇītaṃ divyamānuṣyakaṃ co
labhati paramapūjāṃ divyamānuṣyakāṃ so /
labhati sukha praṇītaṃ dhyānasaukhyāryasaukhyam
imu viraja samādhiṃ dhārayan mokṣakāmaḥ // SRS_30.2 //
varṇu śruṇiya udāraṃ harṣu tasyo na bhoti
na pi ca punaravarṇe maṅkubhāvaṃ nigacchet /
śailopamu akampeyyo aṣṭabhirlokadharmair
imu viraja samādhiṃ dhārayan mokṣakāmaḥ // SRS_30.3 //
akhilamadhuravāṇī ślakṣṇavācā suyuktā apagatabhrukuṭiśco pūrvaālāpi bhoti /
satatasmitamukhaśco śikṣito nāyakānām imu virajasamādhiṃ dhārayan mokṣakāmaḥ // SRS_30.4 //
bhavati sa sukhavāsaḥ sūrataḥ snigdhacitto bhavati sada sudānto dāntabhūmisthitaśca /
sumadhura priyavāṇī snigdhasatyābhidhāyī imu virajasamādhiṃ dhārayan bodhikāmaḥ // SRS_30.5 //
na ca sa katha karotī vaigrahīṃ no vivādān apagatakhila doṣā varjitāstena śeṣāḥ /
(Vaidya 189)
pramuditu sada bhotī sūrato mārdavaśca imu viraja samādhiṃ dhārayan bodhikāmaḥ // SRS_30.6 //
bhavati ca sada vidvāṃstyāgi nityābhiyuktaḥ sudukhita jana dṛṣṭvā teṣamannaṃ dadāti /
priyataru parityaktuṃ bhoti nityaṃ sudātā imu virajasamādhiṃ dhārayan bodhikāmaḥ // SRS_30.7 //
devaśatasahasrāṇa spṛhāṃ ye saṃjanentī nāga asura yakṣā nityupasthāyakāsya /
vani pavani vasante rakṣa tasyā karontī imu viraja samādhiṃ yo naro dhārayati // SRS_30.8 //
bhaṇi vacanamasaktaṃ brahmadhoṣasvaro 'sau haṃsaravitaghoṣaḥ kinnarodgītaghoṣaḥ /
pañcaśatasvarāṅgo harṣaṇīyasvaraśco bhavati naditaśabdo ghuṣṭaśabdaḥ suśabdaḥ // SRS_30.9 //
yāvatatu pṛthu kṣatrāṇa naraḥ kaścideva sūkṣma raja kareyyā śakya te lakṣaṇāya /
tatu bahutaru tasyo ye svarā niścarantī imu viraja samādhiṃ yo naro dhārayāti // SRS_30.10 //

iti śrīsamādhirāje 'nuśaṃsāparivarto nāma triṃśatitamaḥ || 30 ||


(Vaidya 190)
31 Sarvadharmasvabhāvanirdeśaparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra ya ākāṅkṣed bodhisattvo mahāsattvaḥ kimityahaṃ sarvadharmāṇāṃ svabhāvaṃ kathaṃ jānīyāmiti,tena kumāra bodhisattvena mahāsattvena ayaṃ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavya uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṃprakāśayitavyaḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

tasyo rāgu na jātu kupyate na ca doṣo tasyo moha na jātu kupyate vṛṣabhisya /
teno sarvi kileśa cchoritānavaśeṣā yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.1 //
so 'sau śikṣa na jātu oṣirī sugatānāṃ so 'sau śūru na jātu istriyāṇāṃ vaśameti /
so 'sau śāsani prīti vindate sugatānāṃ yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.2 //
so 'sau jñānavidhijña paṇḍito matimāṃśca so 'sau buddha ananta paśyatī aparyantāṃ /
so 'sau dhāraṇijñānu jānatī aparyantaṃ yo 'sau dharmasvabhāvu jānatī nayayuktim // SRS_31.3 //
so 'sau neha cireṇa bheṣyati dvipadendraḥ so 'sau vaidyu bhiṣaku bheṣyate sukhadātā /
so 'sau uddhari śalya sarvaśo dukhitānāṃ yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.4 //
so 'sau āturu jñātva duḥkhitānimi sattvān so 'sau bherī sadā parāhanī amṛtasya /
so 'sau bheṣyati nāyako jino nacireṇa yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.5 //
(Vaidya 191)
so 'sau bhaiṣajyanayeṣu kovido varavaidyo ādiṃ jānati sarvavyādhināṃ yatra muktiḥ /
so 'sau bhūtanayaśikṣito matimanto śikṣitvā bahusattva mocayī pṛthu naṣṭān // SRS_31.6 //
so 'sau śūnyanayeṣu kovido matiśūraḥ so 'sau loki asaktu bhuñjati sada piṇḍam /
so 'sau bodhivarāya sthāpayi bahusattvān yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.7 //
so 'sau kṣāntibalena udgato naracandraḥ so 'sau loṣṭakadaṇḍatāḍito na ca kupyī /
so 'sau chidyatu aṅgamaṅgaśo na ca kṣubhye yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.8 //
so 'sau kṣāntibale pratiṣṭhito balavanto so 'sau kṣāntiya vastu tādṛśo supraśāntaḥ /
so 'sau kṣāntibalena manyate matiśūro yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.9 //
so 'sau vastu na jātu manyate ahu cchinnā teno sarvi bhavā vibhāvitāḥ sada śūnyāḥ /
tasyo saṃjñā prahīṇa sarvaśo nikhileno yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.10 //
te te dharmasvabhāvu deśayī supraṇītaṃ te te bodhi spṛśī anuttarāṃ nacireṇa /
yeṣāṃ dharmasvabhāvu gocaraḥ sunidhyapto teṣāṃ datta ananta dakṣiṇā aparyantā // SRS_31.11 //
so 'sau bhāṣati sūtrakoṭiyo aparyantā yatha gaṅganadīya vālikāstatu bhūyaḥ /
no cāsyu pratibhānu chidyate varṇamāne yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.12 //
so 'sau kalpasahasrakoṭiśo nayutāni jñāneno sada bhoti udgato yatha meruḥ /

(Vaidya 192)
dharma tasya kṣayo na vidyate bhaṇamāne yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.13 //
vistīrṇaṃ vipulaṃ acintiyaṃ pratibhānaṃ bhotī bodhivarāṃ gaveṣataḥ sada tasyo /
nityaṃ bhāṣati sūtrakoṭiyo aparyantā yo 'sau dharmasvabhāvu jānatī supraśāntam // SRS_31.14 //
yaṃ caite dvipadottamā jinā bhaṇi dharmaṃ sarvaṃ taṃ ca śruṇitva gṛhṇatī paripūrṇam /
no vā ekapade 'pi vidyate vimatisyo yo 'sau sarvi abhāva jānatī imi dharmān // SRS_31.15 //
so 'sau bhoti viśiṣṭa tyāgavān sada kālaṃ bhotī dānapatiḥ sukhaṃdado dukhitānām /
dṛṣṭā duḥkhita sattva tarpayī ratanehī yo 'sau dharmasvabhāvu jānatī sada śūnyam // SRS_31.16 //
sau 'sau jambudhvaje bhaviṣyatī sada rājā sattvānāṃ sada saukhya kāhitī aparyantam /
maitrāye samupetu prāṇīnāṃ sada kāle yo 'sau dharmasvabhāvu jānatī sada śūnyam // SRS_31.17 //
putrān dhītara dāsadāsiyo tyajya dhīro hastau pāda śirāṃsi sa tyajī tatha rājyam /
no cālīyati tasya mānasaṃ vṛṣabhisyo yo 'sau dharmasvabhāvu jānatī sada śūnyam // SRS_31.18 //
aṅgāṅgaṃ puna tasya chidyatī yadi kāyo no tasya pratihanyate manaḥ supine 'pi /
teno pūjita bhonti nāyakā dvipadendrā yo 'sau dharmasvabhāvu jānatī sada śūnyam // SRS_31.19 //
teno pūjita sarvi nāyakā ya atītāstatha pūjita ye anāgatā dvipadendrāḥ /
tehī satkṛta sarvi nāyakā sthita ye co yo 'sau dharmasvabhāvu jānatī sada śūnyam // SRS_31.20 //
(Vaidya 193)
so 'sau kośa dhareti paṇḍitaḥ sugatānāṃ so 'sau dhāraṇiye pratiṣṭhitaḥ paramāyām /
so 'sau bheṣyati lokanāyako naciareṇa yacchutvā imu sūtraṃ dhārayet kṣayakāle // SRS_31.21 //
so 'ndho naiva kadāci bheṣyatī vidu jātu no co aṅgavihīnu bheṣyatī bahukalpān /
teno akṣaṇa aṣṭa varjitā imi nityaṃ yeno sūtramidaṃ prabhāṣitaṃ apramuṣṭam // SRS_31.22 //
nāsau durgatiṣu gamiṣyati puna jātu nityaṃ lakṣaṇadhāri bheṣyatī abhirūpaḥ /
pacco tasya abhijña bhāvitā imi nityaṃ purataḥ so sugatāna sthāsyatī sada śūraḥ // SRS_31.23 //
bahukān nirmita nirmiṇitvāna ayu jñānī preṣatī bahukṣetrakoṭiṣu vinayārtham /
yehi dṛṣṭa bhavanti nirmitā bahu buddhāḥ tehī bodhivarāya sthāpitā bahu sattvāḥ // SRS_31.24 //
smṛtimantaḥ gatimantaḥ prajñāvān dhṛtimāṃśca sthāmnā vīryabalena so sadā samupetaḥ /
dharmapāramiprāpta bheṣyati mahatejā yaḥ śrutvā imu sūtra dhārayet kṣayakāle // SRS_31.25 //
raśmikoṭisahasra niścarī sada teṣāṃ vyomāḥ sarvi karonti maṇḍalāḥ suriyāṇām /
yehī bhāvita bhonti śūnyakā imi dharmāste te śūra bhavanti nāyakā nacireṇa // SRS_31.26 //
eṣo gocaru śāntu bhāvito maya pūrvaṃ bahukalpāna sahasra koṭiyo niyutāni /
(Vaidya 194)
vīryaṃ me na kadāci sahasita iha mārge yadahaṃ dīpaṃkareṇa vyākṛto jinabhūmī // SRS_31.27 //
yūyaṃ pī mama caryā śikṣathā iha sūtre gambhīrā paramārtha deśitā iya netrī /
yatrāmī bahu naṣṭa tīrthikā viparitā kṣiptvā bodhimapāyi bhairave prapatanti // SRS_31.28 //
bahukalpāna sahasrakoṭiyo nayutāni veditvā amu tatra vedanā kaṭu tībrāḥ /
bahukalpā nayutānamatyayāt punareva hetuḥ so amṛtasya prāptaye bhaviṣyate // SRS_31.29 //
ye te paścimi kāli bhairave sugatasyo rakṣanti imu sūtramīdṛśaṃ praśāntam /
teṣāṃ bodhi varā na durlabhā iya śreṣṭhā te te paścimi kāli vyākṛta dhari dharmān // SRS_31.30 //

iti śrīsamādhirāje sarvadharmasvabhāvanirdeśaparivarto nāmaikatriṃśatitamaḥ || 31 ||


(Vaidya 195)
32 Sūtradhāraṇānuśaṃsāparivartaḥ |

atha khalu bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra bodhisattvena mahāsattvena mahābhijñāparikarma dhārayitukāmenāyaṃ samādhirdhārayitavyaḥ udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo bhāvayitavyaḥ, parebhyaśca vistareṇa saṃprakāśayitavya | katamacca tat kumāra sarvadharmāṇāmabhijñāparikarma? yaduta sarvadharmāṇāmaparigrahaḥ aparāmarśaḥ śīlaskandhasyāmanyanā samādhiskandhasya apracāraḥ prajñāskandhasya vivekadarśanaṃ vimuktiskandhasya yathābhūtadarśanaṃ vimuktijñānadarśanaskandhasya svabhāvaśūnyatādarśanaṃ sarvadharmāṇām | yayābhijñayā samanvāgato bodhisattvo mahāsattvaḥ sarvasamādhivikurvitāni vikurvan sarvasattvānāṃ dharmaṃ deśayati | idamucyate kumāra mahābhijñāparikarmeti ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

mahābhijñāparikarma avivādena deśitam /
vivāde yastu carati sodgṛhṇan na vimucyate // SRS_32.1 //
abhijñā tasya sā prajñā bauddhaṃ jñānamacintiyam /
udgrahe yaḥ sthito bhoti jñānaṃ tasya na vidyate // SRS_32.2 //
bahavo 'cintiyā dharmā ye śabdena prakāśitāḥ /
yastatra niviśecchabde saṃghābhāṣyaṃ na jānati // SRS_32.3 //
saṃghābhāṣyamajānānaḥ kiṃ saṃghāya tu bhāṣitam /
adharmaṃ bhāṣate dharmaṃ dharmatāyāmaśikṣitaḥ // SRS_32.4 //
lokadhātusahasreṣu ye mayā sūtra bhāṣitāḥ /
nānāvyañjana ekārthā na śakyaṃ parikīrtitum // SRS_32.5 //
ekaṃ padārthaṃ cintetvā sarve te bhonti bhāvitāḥ /
yāvantaḥ sarvabuddhehi bahu dharmāḥ prakāśitāḥ // SRS_32.6 //
nairātmyaṃ sarvadharmāṇāṃ ye narā arthakovidāḥ /
asmin pade tu śikṣitvā buddhadharmā na durlabhāḥ // SRS_32.7 //
sarvadharmā buddhadharmā dharmatāyāṃ ya śikṣitāḥ /
ye dharmatāṃ prajānanti na virodhenti dharmatām // SRS_32.8 //
(Vaidya 196)
sarvā vāg buddhavāgeva sarvaśabdo hyavastukaḥ /
diśo daśa gaveṣitvā buddhavāg naiva labhyate // SRS_32.9 //
eṣā vācā buddhavācā gaveṣitvā diśo daśa /
na labhyate 'nuttaraiṣā na labdhā na ca lapsyate // SRS_32.10 //
anuttarā buddhavācā buddhavācā niruttarā /
aṇurna lapsyate 'treti tenokteyamanuttarā // SRS_32.11 //
aṇu notpadyate dharmo aṇuśabdena deśitaḥ /
aṇumātro na co labdho loke śabdena deśitaḥ // SRS_32.12 //
alabdhirlabdhadharmāṇāṃ labdhau labdhirna vidyate /
ya evaṃ dharma jānanti budhyante bodhimuttamām // SRS_32.13 //
te buddhānuttarāṃ bodhiṃ dharmacakraṃ pravartayī /
dharmacakraṃ pravartitvā buddhadharmān prakāśayī // SRS_32.14 //
bodhisattvāśca budhyante buddhajñānamanuttaram /
tena buddhā iti proktā buddhajñānā prabodhanāt // SRS_32.15 //
abhāvo apraṇihitamānimittaṃ ca śūnyatā /
ebhirvimokṣadvārehirdvāraṃ buddhaḥ prakāśayī // SRS_32.16 //
cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā /
ete śūnyāḥ svabhāvena saṃbuddhaiḥ saṃprakāśitāḥ // SRS_32.17 //
etādṛśānāṃ dharmāṇāṃ svabhāvaṃ yaḥ prajānati /
nāsau vivādaṃ kurute jñātvā dharmāṇa lakṣaṇam // SRS_32.18 //
eṣa gocaru śūrāṇāṃ bodhisattvāna tāyinām /
na te kadācit kāṅkṣanti jānante dharmaśūnyatām // SRS_32.19 //
dharmasvabhāvaṃ jānāti buddhastenocyate hi saḥ /
bodhaye vinayī sattvānaprameyānacintiyān // SRS_32.20 //
satkṛto buddhaśabdena śīlaśabdena so kṛtaḥ /
śīlaśabdo buddhaśabda ubhau tāvekalakṣaṇau // SRS_32.21 //
yāvantaḥ kīrtitāḥ śabdā hīna utkṛṣṭamadhyamāḥ /
samāhitaikaśabdena buddhaśabdena deśitāḥ // SRS_32.22 //
na buddhadharmā deśasthā na pradeśastha kīrtitāḥ /
na cotpannā niruddhā va ekatvena pṛthak tathā // SRS_32.23 //
(Vaidya 197)
na te navāḥ purāṇā vā na teṣāmasti manyanā /
na ca nīlā na pītā va nāvadatā na lohitāḥ // SRS_32.24 //
anābhilāpyā agrāhyā evaṃ ghoṣeṇa deśitāḥ /
na ca ghoṣasya sā bhūmiḥ prātihāryaṃ muneridam // SRS_32.25 //
anāsravā hi te dharmā- nena ucyanti hi /
stṛtā aparyāpannā daśadiśe eṣā buddhāna deśanā // SRS_32.26 //
parinirvṛtasya buddhasya dṛśyate buddhavigrahaḥ /
tatsthānaṃ manasīkurvan prātihāryaṃ sa paśyati // SRS_32.27 //
na cāsau labhyate sattvo nirvṛtiryena sparśitā /
evaṃ ca diśito dharmo bahavaḥ sattva mocitāḥ // SRS_32.28 //
yathā candraśca sūryaśca kāṃsapātrīya dṛśyate /
na ca yāti svakaṃ bimbamevaṃ dharmāṇa lakṣaṇam // SRS_32.29 //
pratibhāsopamā dharmā yairhi jñātā svabhāvataḥ /
naiva te rūpakāyena paśyante buddhavigraham // SRS_32.30 //
avigraho hyayaṃ dharmo vigraho nātra kaścana /
avigrahaśca yo dharma eṣa buddhasya vigrahaḥ // SRS_32.31 //
dharmakāyena paśyanti ye te paśyanti nāyakam /
dharmakāyā hi saṃbuddhā etat saṃbuddhadarśanam // SRS_32.32 //
pratītya pratinirdiṣṭā aprati pratideśitāḥ /
imāṃ gatiṃ vijānīta śrāmaṇyena hi ye 'rthikāḥ // SRS_32.33 //
aprāpti prāpti nirdiṣṭā sattvānāṃ jñātva āśayam /
yo saṃdhābhāṣyottarate na so kena vihanyate // SRS_32.34 //
yasya bhoti mayā prāptamaprāptaṃ tena cocyate /
yena śrāmaṇyamaprāptaṃ tena śramaṇa ucyate // SRS_32.35 //
kathaṃ gambhīrime dharmā vakṣyante ye na śikṣitāḥ /
te ca gambhīranāmena na śakyaṃ parikīrtitum // SRS_32.36 //
avastukāḥ pañca skandhā abhūtvā eta utthitāḥ /
nātra utthāpyako hyasti yasya skandhāḥ samutthitāḥ // SRS_32.37 //
yallakṣaṇāḥ pañca skandhāḥ sarvadharmāstallakṣaṇāḥ /
tallakṣaṇāste nirdiṣṭā lakṣaṇaṃ ca na vidyate // SRS_32.38 //
(Vaidya 198)
yathāntarīkṣaṃ gaganamevaṃ dharmāṇa lakṣaṇam /
pūrvāntamaparāntaṃ ca pratyutpannaṃ ca paśyantaḥ // SRS_32.39 //
agrāhyaṃ gaganaṃ proktaṃ grāhyamatra na labhyate /
eṣa svabhāvo dharmāṇāmagrāhyo gaganopamaḥ // SRS_32.40 //
evaṃ ca deśitā dharmā na śrāvako vipaśyati /
yaśco na paśyatī dharmaṃ tasya dharmā acintiyāḥ // SRS_32.41 //
asvabhāvā ime dharmāḥ svabhāvaiṣāṃ na labhyate /
yogināṃ gocaro hyeṣa ye yuktā buddhabodhaye // SRS_32.42 //
ya evaṃ jānāti dharmān sa na dharmeṣu sajjate /
asajjamāno dharmeṣu dharmasaṃjñā prabodhayī // SRS_32.43 //
vibhāvitāḥ sarvadharmā bodhisattvena tāyinā /
dharmasaṃjñā vibhāvitvā buddhadharmānna manyate // SRS_32.44 //
amanyamānā hi sā koṭī kalpetvā koṭi vyāhṛtā /
ya evaṃ koṭiṃ jānāti kalpakoṭiṃ na manyate // SRS_32.45 //
purimāṃ koṭi kalpitvā bālaḥ saṃsāri saṃsari /
na cāsya labhyate sthānaṃ gaveṣitvā diśo daśa // SRS_32.46 //
śūnyaṃ jñātvā ca saṃsāraṃ bodhisattvo na sajjate /
caranti caiva bodhyarthaṃ caristeṣāṃ na labhyate // SRS_32.47 //
śakunānāṃ yathākāśe padaṃ teṣāṃ na labhyate /
evaṃsvabhāvā sā bodhirbodhisattvaiśca budhyate // SRS_32.48 //
yathā māyāṃ vidarśeti māyākāraḥ suśikṣitaḥ /
nānāprakārarūpāṇi na ca rūpopalabhyate // SRS_32.49 //
alabdhilabdhirno manye labdhe labdhirna vidyate /
māyopamaṃ ca tajjñānaṃ na māyāyāṃ ca tat sthitam // SRS_32.50 //
evaṃ śūnyeṣu dharmeṣu bālabuddhiṃ vikalpayet /
vikalpe caramāṇānāṃ gatayaḥ ṣaṭa parāyaṇam // SRS_32.51 //
jātijaropagāḥ sattvā jātisteṣāṃ na kṣīyate /
jātimaraṇaskandhānāṃ duḥkhaṃ teṣāmanantakam // SRS_32.52 //
duḥkho jātisaṃsāro bālabuddhīhi kalpitaḥ /
kalpāsteṣāṃ na kṣīyante kalpakoṭyaśca saṃsarī // SRS_32.53 //
(Vaidya 199)
ayuktāḥ saṃprayuktāśca karmayogasmi te sthitāḥ /
karmaṇaste na mucyate karmopādāni ye ratāḥ // SRS_32.54 //
karmaughe vahatāṃ teṣāṃ karma na kṣīyate sadā /
punaḥ punaśca mrīyante mārapakṣe sthitāḥ sadā // SRS_32.55 //
mārābhibhūtā duṣprajñāḥ saṃkliṣṭena hi karmaṇā /
anubhonti jātimaraṇaṃ tatratatropapattiṣu // SRS_32.56 //
maraṇaṃ te nigacchanti andhā bālāḥ pṛthagjanāḥ /
hanyante ca vihanyante gatiścaiṣāṃ na bhadrikā // SRS_32.57 //
parasparaṃ ca ghātenti śastrebhirbālabuddhayaḥ /
evaṃ prayujyamānānāṃ duḥkhaṃ teṣāṃ pravardhate // SRS_32.58 //
putrā mahyaṃ dhanaṃ mahyaṃ bālabuddhīhi kalpitam /
asataṃ karma kalpitvā saṃsāro bhūyu vardhate // SRS_32.59 //
saṃsāraṃ vardhayantaste saṃsaranti pṛthagjanāḥ /
pṛthak pṛthak ca gacchanti tena coktāḥ pṛthagjanāḥ // SRS_32.60 //
pṛthudharmā pravakṣyanti ujjhitvā buddhaśāsanam /
na te mokṣaṃ labhiṣyanti mārasya vaśamāgatāḥ // SRS_32.61 //
kāmanāṃ kāraṇaṃ bālāḥ striyaṃ sevanti pūtikām /
pūtikāṃ gati gacchanti patante tena durgatim // SRS_32.62 //
kāmānna buddhā varṇenti nāpi strīṇāṃ niṣevaṇam /
mahābhayo 'hipāśo 'yamistripāśaḥ sudāruṇaḥ // SRS_32.63 //
vivarjayanti taṃ dhīrāścaṇḍamāśīviṣaṃ yathā /
na viśvasanti istrīṇāṃ naiṣa mārgo hi bodhaye // SRS_32.64 //
bhāventi bodhimārgaṃ ca sarvabuddhairniṣevitam /
bhāvayitvā ca taṃ mārgaṃ bhonti buddhā anuttarāḥ // SRS_32.65 //
anuttarāśca te yuktā bhonti lokasya cetiyāḥ /
anuttareṇa jñānena buddhā bhonti anuttarāḥ // SRS_32.66 //
poṣadhaṃ ca niṣevanti śīlaskandhe samādapī /
samādapenti bodhāya sattvakoṭīracintiyāḥ // SRS_32.67 //
kurvanti te 'rthaṃ sattvānāmaprameyacintiyam /
te te śūrā mahāprajñā tāḍentyamṛtadundubhim // SRS_32.68 //
(Vaidya 200)
kampenti mārabhavanaṃ cālenti mārakāyikān /
samādapenti bodhāya mārakoṭīracintiyāḥ // SRS_32.69 //
paravādīnnigṛhṇanti nirjinanti ca tīrthikān /
kampenti vasudhāṃ sarvāṃ sasamudrāṃ saparvatām // SRS_32.70 //
vikurvamāṇā kāyebhiranekarddhivikurvitaiḥ /
nidarśenti mahāprajñāḥ prātihāryānacintiyān // SRS_32.71 //
kṣetrakoṭī prakampenti yathā gaṅgāya vālikā /
parājinitvā te mārā bodhiṃ budhyantyanuttarām // SRS_32.72 //
nirmiṇvanti ca te vṛkṣān ratanaiḥ suvicitritān /
phalapuṣpehi saṃyuktān gandhavantān manoramān // SRS_32.73 //
prāsādāṃśca vimānāni kūṭāgārān saharṣikān /
nirmiṇvanti ca te śūrāḥ puṣkariṇyo manoramāḥ // SRS_32.74 //
aṣṭāṅgajalasaṃpannāḥ svacchāḥ śītā anāvilāḥ /
pibanti ye tato vāri tisrastṛṣṇā jahanti te // SRS_32.75 //
avivartyāśca te bhonti pītvā vāri niruttaram /
anuttareṇa jñānena bhonti buddhā anuttarāḥ // SRS_32.76 //
anuttarāṃ gatiṃ śāntāṃ gacchantīti vijānatha /
imāṃ gatimajānantaḥ pranaṣṭāḥ sarvatīrthikāḥ // SRS_32.77 //
te ca tadgatikāḥ sattvā ye teṣāṃ bhonti niśritāḥ /
patiṣyanti mahāghorāmavīcimaparāyaṇāḥ // SRS_32.78 //
yāstatra vedanā ghorā na śakyāstāḥ prakīrtitum /
ahaṃ ca tāḥ prajānāmi bodhisattvāśca tāyinaḥ // SRS_32.79 //
ye ceha dharme kāṅkṣanti evaṃ gambhīri durdṛśe /
abhūmistatra bālānāmupalambhasmi ye sthitāḥ // SRS_32.80 //
nirmiṇvanti viyūhāṃste naikarūpanidarśanān /
yena te sarvi gacchanti buddhakṣetrānanuttarān // SRS_32.81 //
yāvantyo buddhakṣetreṣu rūpanirhārasaṃpadaḥ /
sarvāstā iha darśenti bodhisattvā maharddhikāḥ // SRS_32.82 //
mahādharmeṇa saṃnaddhā mahāvīrā mahābalāḥ /
mahāśūnyārthavajreṇa prahārāṇi dadanti te // SRS_32.83 //
raśmikoṭisahasrāṇi yathā gaṅgāya vālikā /
kāyato niścarantyeṣāṃ yebhirlokaḥ prabhāsate // SRS_32.84 //
(Vaidya 201)
na te strīṣvabhirajyante na ca teṣāṃ virāgatā /
vibhāvitaiteṣāṃ saṃjñā istrisaṃjñā svabhāvataḥ // SRS_32.85 //
aśūnyā buddhakṣetrāste yeṣu śūrā bhavanti te /
kiṃ teṣāṃ māru pāpīyānantarāyaṃ kariṣyati // SRS_32.86 //
dṛṣṭīkṛteṣu ye sthitvā bahu buddhā virāgitāḥ /
vyāpādena upastabdhā icchālobhapratisthitāḥ // SRS_32.87 //
sarvasaṃjñā vibhāvitvā saṃjñāvaivartiye sthitāḥ /
ya evaṃ jñāsyate jñānaṃ buddhajñānamacintiyam // SRS_32.88 //
pūrvāntamaparāntaṃ ca pratyutpannaṃ ca paśyati /
evaṃ ca deśitā dharmā na cātra kiṃci deśitam // SRS_32.89 //
na ca jñānena jānāti na cājñānena sīdati /
jñānājñāne vikalpetvā buddhajñāneti vuccati // SRS_32.90 //
vijñaptivākyasaṃketaṃ bodhisattvaḥ prajānati /
karoti arthaṃ sattvānāmaprameyacintiyam // SRS_32.91 //
saṃjñā saṃjānanārthena udgraheṇa nidarśitā /
anudgrahaśca sā saṃjñā viviktārthena deśitā // SRS_32.92 //
yacco viviktaṃ sā saṃjñā yā viviktā sa deśanā /
saṃjñāsvabhāvo jñātaśca evaṃ saṃjñā na bheṣyati // SRS_32.93 //
prahāsyāma imāṃ saṃjñāṃ yasya saṃjñā pravartate /
saṃjñā prapañce carati na sa saṃjñātu mucyate // SRS_32.94 //
kasyeyaṃ saṃjñā utpannā kena saṃjñā utpāditā /
kena sā sparśitā saṃjñā kena saṃjñā nirodhitā // SRS_32.95 //
dharmo na labdho buddhena yasya saṃjñā utpadyate /
iha cintetha taṃ arthaṃ tataḥ saṃjñā na bheṣyati // SRS_32.96 //
kadā saṃjñā anutpannā kasya saṃjñā virudhyate /
vimokṣa ciatacārasya kathaṃ tatra utpadyate // SRS_32.97 //
yadā vimokṣaṃ spṛśati sarva cintā acintiyā /
acintiyā yadā cintā tadā bhoti acintiyaḥ // SRS_32.98 //
cintābhūmau sthihitvāna pūrvameva vicintitā /
sarvacintāṃ jahitvāna tato bheṣyatyacintiyaḥ // SRS_32.99 //
(Vaidya 202)
śukladharmavipāko 'yamasaṃskāreṇa paśyati /
ekakṣaṇena jānāti sarvasattvavicintitam // SRS_32.100 //
yathā sattvāstathā cintā yathā cintā tathā jināḥ /
acintiyena buddhena iyaṃ cintā prakāśitā // SRS_32.101 //
yo raho eku cinteti kadā cintā na bheṣyati /
na cintāṃ cintayantasya sarvacintā vigacchati // SRS_32.102 //
cyute mṛte kālagate yasya cintā pravartate /
cintānusāri vijñānaṃ nāsā cintāntamucyate // SRS_32.103 //
ye sthitā istrisaṃjñāyāṃ rāgasteṣāṃ pravartate /
vibhāvitāyāṃ saṃjñāyāṃ na rāgeṇopalipyate // SRS_32.104 //
iyaṃ cintā mahācintā dharmacintā niruttarā /
anayā dharmacintāya bhūtacintā pravartate // SRS_32.105 //
bahu acintiyā cintā dīrgharātraṃ vicintitā /
na ca cintākṣayo jātaścintayitvā ayoniśaḥ // SRS_32.106 //
yo 'sau cintayate nāma kṣaye jñānaṃ na vidyate /
na kṣayo bhūmijñānasya kṣayasyo eṣa dharmatā // SRS_32.107 //
ghoṣo vākpatha vijñaptiḥ kṣayaśabdena deśitā /
nirviśeṣāśca te dharmā yathā jñānaṃ tathā kṣayaḥ // SRS_32.108 //
anutpannāniruddhāśca animittā alakṣaṇāḥ /
kalpakoṭiṃ pi bhāṣitvā animittena deśitāḥ // SRS_32.109 //
sarvabhāvān vibhāvitvā abhāve ye pratiṣṭhitāḥ /
na cānyo darśito bhāvo nābhāvo 'nyo nidarśitaḥ // SRS_32.110 //
vijñaptā bhāvaśabdena abhāvasya prakāśanā /
na cāsau sarvabuddhehi abhāvaḥ śakyu paśyitum // SRS_32.111 //
yo bhāvaḥ sarvabhāvānāmabhāva eṣa darśitaḥ /
evaṃ bhāvān vijānitvā abhāvo bhoti darśitaḥ // SRS_32.112 //
nāsau sparśayituṃ śakyamabhāvo jātu kenacit /
sparśanāttu abhāvasya nirvṛti eṣa deśitā // SRS_32.113 //
ahaṃ buddho bhavelloke yasyaiṣā ho matirbhavet /
na jātu bhavatṛṣṇārto bodhiṃ budhyeta paṇḍitaḥ // SRS_32.114 //
na kaṃci dharmaṃ prārtheti bodhisattvaḥ samāhitaḥ /
niṣkiṃcanā nirābhogā eṣā bodhīti ucyate // SRS_32.115 //
(Vaidya 203)
bahū evaṃ pravakṣyanti vayaṃ bodhāya prasthitāḥ /
imāṃ gatimajānanto dūre te buddhabodhaye // SRS_32.116 //
śabdena deśitā dharmāḥ sarve saṃskāra śūnyakāḥ /
yaśva svabhāvaḥ śabdasya gambhīraḥ sūkṣma durdṛśaḥ // SRS_32.117 //
mahābhijñāya nirdeśa idaṃ sūtraṃ pravuccati /
arthāya bodhisattvānāṃ sarvabuddhehi deśitam // SRS_32.118 //
pratipakṣā hatāsteṣāṃ yāvantaḥ sāṃkileśikāḥ /
pratiṣṭhitā abhijñāsu ṛddhisteṣāṃ subhāvitā // SRS_32.119 //
sthitāḥ praṇidhijñānasmiṃstacca jñānaṃ vibhāvitam /
atṛptirlabdhajñānasya aprameyā acintiyā // SRS_32.120 //
na teṣāmabhisaṃskāraḥ samādhī riddhikāraṇam /
vipāka eṣa śūrāṇāṃ nityakālaṃ samāhitaḥ // SRS_32.121 //
vipākajāye ṛddhīye gacchantī kṣetrakoṭyaḥ /
paśyanti lokapradyotān yathā gaṅgāya vālikā // SRS_32.122 //
upapattiścyutisteṣāṃ yathā cittasya vartate /
cittasya vaśitāṃ prāptāḥ kāyasteṣāṃ prabhāsvaraḥ // SRS_32.123 //
bhāvanāmayi ṛddhīye ye sthitā buddhaśrāvakāḥ /
tebhiḥ saṃskāraṛddhīye kalāṃ nāyānti ṣoḍaśīm // SRS_32.124 //
na teṣāṃ sarvadevebhirāśayaḥ śakyu jānitum /
anyatra lokanāthebhyo ye vā teṣāṃ same sthitāḥ // SRS_32.125 //
na teṣāmasti khālityaṃ na caiva palitaṃ śire /
audārikā jarā nāsti na duḥkhamaraṇaṃ tathā // SRS_32.126 //
saṃśayo vimatirnāsti kāṅkṣā teṣāṃ na vidyate /
rātriṃdivaṃ gaveṣanti sūtrakoṭīśatāni te // SRS_32.127 //
prahīṇānuśayāsteṣāṃ yāvantaḥ sāṃkileśikāḥ /
samacittāḥ sadā bhonti sarvasattvāna te 'ntike // SRS_32.128 //
samādhikoṭiniyutāṃ nirdiśanti daśaddiśe /
praśnakoṭīsahasrāṇi vyākurvan hyanavasthitāḥ // SRS_32.129 //
strīsaṃjñā puruṣasaṃjñā ca sarvasaṃjñā vibhāvitāḥ /
sthitā abhāvasaṃjñāyāṃ deśenti bhūtaniścayam // SRS_32.130 //
pariśuddhena jñānena yathāvaddharmadeśakāḥ /
dharmasaṃgītyābhiyuktāḥ samādhijñānagocarāḥ // SRS_32.131 //
(Vaidya 204)
yāpi dhyānacaristeṣāṃ nāsau bhāvapratiṣṭhitā /
avandhyaṃ vacanaṃ teṣāmavandhyā dharmadeśanā // SRS_32.132 //
sulabdhaṃ tena mānuṣyaṃ prahīṇāḥ sarvi akṣaṇāḥ /
kṛtajñāḥ sarvabuddhānāṃ yeṣāṃ sūtramidaṃ priyam // SRS_32.133 //
kalpā acintiyāstehi ye saṃsārāttu choritāḥ /
yairitaḥ sūtraśreṣṭhāto dhṛtā gāthā catuṣpadā // SRS_32.134 //
dṛṣṭāste sarvabuddhehi taiste buddhāśca satkṛtāḥ /
kṣipraṃ ca bodhiṃ prāpsyanti teṣāṃ sūtramidaṃ priyam // SRS_32.135 //
na teṣāṃ kāṅkṣa vimatī sarvadharmeṣu bheṣyatī /
āsannā nirvṛtisteṣāṃ yeṣāṃ sūtramidaṃ priyam // SRS_32.136 //
dṛṣṭastehi mahāvīro gṛdhrakūūṭe tathāgataḥ /
sarve vyākṛtu buddhena drakṣyanti maitrakaṃ jinam // SRS_32.137 //
dṛṣṭvā maitreya saṃbuddhaṃ lapsyante kṣānti bhadrikām /
ye keci kṣayakālasminniha sūtre pratiṣṭhitāḥ // SRS_32.138 //
sthitāste bhūtakoṭīye bhūtakoṭiracintiyā /
acintiyāyāṃ koṭīye kāṅkṣā teṣāṃ na vidyate // SRS_32.139 //
na teṣāṃ vidyate kāṅkṣā aṇūmātrāpi sarvaśaḥ /
aṇūmātre prahīṇesmin bodhisteṣāṃ na durlabhā // SRS_32.140 //
caratāṃ duṣkaraṃ caiva kṣayakāle subhairave /
śikṣitva sūtraratne 'smin pratibhānasmi akṣayam // SRS_32.141 //
idaṃ sūtraṃ priyaṃ kṛtvā buddhānāṃ gañjarakṣakāḥ /
sarvabuddhāniyaṃ pūjā dharmapūjā acintiyā // SRS_32.142 //
na teṣāṃ durlabhaṃ jñānaṃ buddhajñānamacintiyam /
dhārayiṣyantidaṃ sūtraṃ kṣayakālesmi dāruṇe // SRS_32.143 //
yebhiśca pūrvabuddhānāmime sūtrānta dhāritāḥ /
teṣāṃ kāyagatā ete kṣayakāle pravartiṣu // SRS_32.144 //
te te nādaṃ nadiṣyanti buddhānāṃ kṣetrakoṭiṣu /
saṃmukhaṃ lokanāthānāṃ śākyasiṃhasya yā carī // SRS_32.145 //
siṃhanādaṃ nadantaste buddhanādamacintiyam /
anantapratibhānena vakṣyante bodhimuttamām // SRS_32.146 //
(Vaidya 205)
te te vyākṛta buddhena ikṣvākukulasaṃbhavāḥ /
ye rakṣiṣyantimāṃ bodhiṃ kṣayakāle mahābhaye // SRS_32.147 //
te te rūpeṇa saṃpannā lakṣaṇehi vicitritāḥ /
vikurvamāṇā yāsyanti buddhakoṭīya vandakāḥ // SRS_32.148 //
māyopamehi puṣpehi hemavarṇanidarśanaiḥ /
rūpyāmayehi puṣpehi vaidūryasphaṭikehi ca // SRS_32.149 //
sarvāṇi ratnajātāni prādurbhontyeṣu pāṇiṣu /
yairākiranti saṃbuddhān bodhimārgagaveṣakāḥ // SRS_32.150 //
citrā nānāvidhā pūjā vādyanirhārasaṃpadā /
niścarī romakūpebhyo yathā gaṅgāya vālikāḥ // SRS_32.151 //
ye ca śṛṇvanti taṃ śabdaṃ sattvakoṭyo acintiyāḥ /
bhavantyavinivartyāste buddhajñāne anuttare // SRS_32.152 //
teṣāṃ ca buddhakoṭīnāṃ varṇaṃ bhāṣantyacintiyam /
acintiyeṣu kṣetreṣu teṣāṃ śabdaḥ śruṇīyati // SRS_32.153 //
ye ca śṛṇvanti taṃ śabdaṃ teṣāṃ saṃjñā nirudhyate /
nirodhitāyāṃ saṃjñāyāṃ buddhān paśyantyanalpakān // SRS_32.154 //
etādṛśena jñānena caritvā bodhicārikām /
kṛtvārthaṃ sarvasattvānāṃ bhavantyarthakarā jināḥ // SRS_32.155 //
guṇānuśaṃsā ityete yā labhante ha paṇḍitāḥ /
anye aparimāṇāśca yairiyaṃ bodhi dhāritā // SRS_32.156 //
mātṛgrāmo 'pidaṃ sūtraṃ śrutvā gāthāpi dhārayet /
vivartayitvā strībhāvaṃ sa bhaved dharmabhāṇakaḥ // SRS_32.157 //
na sā puno 'pi strībhāvamitaḥ paścād grahīṣyati /
bhavet prāsādiko nityaṃ lakṣaṇaiḥ samalaṃkṛtaḥ // SRS_32.158 //
śreṣṭhe 'tha iha sūtrasmin guṇāḥ śreṣṭhāḥ prakāśitāḥ /
te 'sya sarve bhaviṣyanti kṣipraṃ bodhiṃ ca prāpsyate // SRS_32.159 //
viśāradaśca so nityaṃ bhoti sarvāsu jātiṣu /
dhārayitvā idaṃ sūtraṃ bodhisattvāna gocaram // SRS_32.160 //
janako bodhisattvānāṃ samādhiḥ śānta bhāṣitaḥ /
ya icched buddhituṃ bodhimidaṃ sūtraṃ pravartayet // SRS_32.161 //
(Vaidya 206)
āsannāste munīndrāṇāmāsannā vuddhabodhaye /
lapsyanti nacireṇemāṃ bhūmiṃ śāntāṃ samāhitāḥ // SRS_32.162 //
iha bodhīya te śūrā bodhisattvāḥ sthitāḥ sadā /
paśyanti buddhakoṭīyo yathā gaṅgāya vālikāḥ // SRS_32.163 //
rājā bhavitvā mahīpati cakravartī
dṛṣṭvā ca buddhān virajān suśāntacittān /
gāthāśataistāṃ staviṣyati lokanāthān
sa labhitva śāntaṃ imu virajaṃ samādhim // SRS_32.164 //
so pūja kṛtva atuliya nāyakānāṃ
sumahāyaśānāṃ devanarottamānām /
muktvā sa rājyaṃ yathariva kheṭapiṇḍaṃ
śuddho viśuddhaścariṣyati brahmacaryam // SRS_32.165 //
sa pravrajitva jinavaraśāsanasmiṃ
labdhvāpi caitaṃ viraju samādhi śāntam /
kalyāṇavākyo madhuragiraḥ sa bhūtvā
adhiṣṭhānu dhīmān bhaviṣyati sūtrakoṭyāḥ // SRS_32.166 //
śūnyānimittaṃ paramapraṇītu śāntaṃ dharma praśāntaṃ cara nipuṇaṃ asaṅgam /
svabhāvaśūnyaṃ sada virajaṃ praśāntaṃ samādhiprāptyā bahu jani saṃprakāśayī // SRS_32.167 //
gambhīrabuddhī satatamanantabuddhī vistīrṇabuddhī aparimitārthabuddhī /
gambhīra śāntaṃ labhiya imaṃ samādhimālokaprāpto bhaviṣyati sarvalokaḥ // SRS_32.168 //
śuciśca nityaṃ bhaviṣyati brahmacārī sa nirāmagandhaḥ satatamasaṃkiliṣṭaḥ /
anyāṃśca tatra sthapiṣyati sattvakoṭayo labdhvā praśāntaṃ imu virajaṃ samādhim // SRS_32.169 //
sa sutīkṣṇaprajño bhaviṣyati śreṣṭhaprajñaḥ śrutisāgaro 'sau nityamanantabuddhiḥ /
kalyāṇavākyo matikuśalo vidhijño dhāritva śāntiṃ imu virajaṃ samādhim // SRS_32.170 //
(Vaidya 207)
ye karmasthānā tathariva śilpasthānā bhaiṣajyasthānāstathariva auṣadhīnām /
sarvatra dhīro bhaviṣyati pāraprāpto dhāritva sūtraṃ imu virajaṃ samādhim // SRS_32.171 //
kāvyeṣu śāstreṣu tathapi ca hāsyalāsye nṛtye 'tha gīte sukuśala pāraprāptaḥ /
ācāryu loke bhaviṣyati nityakālaṃ dhāritva śāntaṃ imu virajaṃ samādhim // SRS_32.172 //
parivāravān so bhaviṣyati nityakālaṃ sa abhedyapakṣaḥ sada sahitaḥ samagraḥ /
caramāṇu śreṣṭhāṃ varāṃ śiva bodhicaryāṃ dhāritva sūtraṃ imu virajaṃ samādhim // SRS_32.173 //
śokātha śalyā tathariva cittapīḍā no tasya jātu bhaviṣyati paṇḍitasya /
ārogyaprāpto bhaviṣyati sarvakālaṃ dhāritva śāntaṃ imu virajaṃ samādhim // SRS_32.174 //
ye kāyaśūlāstathariva cittaśūlāḥ ye dantaśūlāstathapi ca śīrṣaśūlāḥ /
no tasya bhontī vyādhayu jīvaloke dhāritva śāntaṃ imu virajaṃ samādhim // SRS_32.175 //
yāvanta rogā bahuvidha martaloke ye kāyarogāstathariva cittarogāḥ /
te tasya rogāḥ satata na jātu bhonti dhāritva śāntaṃ imu virajaṃ samādhim // SRS_32.176 //
cittasya vā ye bahuvidhu yatkileśāḥ kāye vāpi bahuvidha rogajātāḥ /
te tasya nāstī bahuvidha saṃkileśā dhāritva śāntaṃ imu viraja samādhim // SRS_32.177 //
yathantarīkṣaṃ gaganamanopaliptaṃ prakṛtiviśuddhaṃ vimala prabhāsvaraṃ ca /
(Vaidya 208)
cittaṃ tathaiva bhavati viśuddha tasyo dhāritva śāntaṃ imu virajaṃ samādhim // SRS_32.178 //
candrasya ābhā tathariva sūryaābhā śuddhā agrāhyā bhavati prabhāsvarāśca /
cittaṃ tathaiva bhavati prabhāsvaraṃ ca dhāritva śāntaṃ imu virajaṃ samādhim // SRS_32.179 //
yatha antarīkṣaṃ na sukaru citraṇāya raṅgān gṛhītvā bahuvidha naikarūpān /
cittaṃ tathaiva na sukaru citrituṃ sevetva śāntaṃ imu virajaṃ samādhim // SRS_32.180 //
vāto yathaiva caturdiśa vāyamāno asajjamāno vrajati diśaḥ samantāt /
vātasamānā bhavati sa cittadhārā jagi so asakto vrajati anopaliptaḥ // SRS_32.181 //
jālena śakyaṃ gṛhṇitu vāyamānaḥ pāśena cāpī bandhitu śakya vātaḥ /
no tasya cittaṃ sukaru vijānanāya bhāvetva śāntamimu virajaṃ samādhim // SRS_32.182 //
pratibhāsu śakyaṃ jalagata gṛhṇanāya saṃprāptu toyaṃ tathapi ca tailapātre /
no tasya cittaṃ sukaru vijānanāya bhāvetva śāntaṃ imu virajaṃ samādhim // SRS_32.183 //
garjanti meghā vidyulatā carantā śakyaṃ grahītu pāṇina mānuṣeṇa /
no tasya cittaṃ sukaru pramāṇu jñātuṃ bhāvetva śāntaṃ imu virajaṃ samādhim // SRS_32.184 //
sattvāna śakyaṃ rūtaravitaṃ grahītuṃ ye santi sattvā daśadiśi buddhakṣetra /
cittasya tasyo na sukaru jñātu koṭiṃ samādhilabdho yada bhavi bodhisattvaḥ // SRS_32.185 //
(Vaidya 209)
so tāṃ labhitva virajaṃ samādhibhūmiṃ asaṃṃkiliṣṭo bhavati anopaliptaḥ /
no tasya bhūyo tribhavi niveśa jātu anena labdho bhavati samādhi śāntaḥ // SRS_32.196 //
no kāmalolo na ca puna rūpalolo na istrilolo na ca puna bhrāntacittaḥ /
śāntaḥ praśānto bhavati anopalipto yada bhoti labdho ayu virajaḥ samādhiḥ // SRS_32.187 //
na putralolo na ca puna dhītalolo no bhāryalolo na ca parivāralolaḥ /
suśāntacārī bhavati anopalipto yada bhoti labdho ayu virajaḥ samādhiḥ // SRS_32.188 //
na hiraṇyalolo na ca punararthalolo na svargalolo dhanarataneṣvasaktaḥ /
suviśuddhacitto bhavati sa nirvikalpaḥ samādhiprāpto ayu bhavatī viśeṣaḥ // SRS_32.189 //
na svargahetoścarati sa brahmacaryaṃ na svargalolo dadati sadā nu vijñaḥ /
saṃbodhikāmaḥ kuśalacariṃ carantaḥ | samādhiprāpto ayu bhavatī viśeṣaḥ // SRS_32.190 //
no rājyahetoścarati tapo vrataṃ vā naiśvaryamarthāstribhuvani prārthamānaḥ /
saṃbodhilolo bahujanahitāya niṣpādayī so imu virajaṃ samādhim // SRS_32.191 //
no tasya rāgo janayati jātu pīḍāṃ yo na strīlolo so bhavati bhrāntacittaḥ /
tathāpi tena prakṛtiprajñāya rāgo labhitva etaṃ viraju samādhi śāntam // SRS_32.192 //
no tasya doṣo janayati jātu pīḍāṃ vyāpādu yeno pratighamatho kareyya /
(Vaidya 210)
maitrāya teno nihata sa doṣadhātu pratilabhya etaṃ viraju samādhi śāntam // SRS_32.193 //
no tasya moho janayati jātu pīḍāṃ prajñāya teno nihata sa moha avidyā /
taṃ jñānu labdhaṃ vitimiramaprameyaṃ samādhiprāpte imi guṇa aprameyāḥ // SRS_32.194 //
aśubhāya rāgaḥ satata sunigṛhīto maitryāya doṣo nihatu sadā aśeṣaḥ /
prajñāya moho vidhamiya kleśajālaṃ samādhiprāptaḥ pratapati sarvaloke // SRS_32.195 //
no tasya middhaṃ janayati jātu pīḍāṃ subhāvitā se vividha utkileśāḥ /
anopalipto bhavati ca vipramuktaḥ samādhiprāpte imi guṇa aprameyāḥ // SRS_32.196 //
no tasya moho janayati jātu pīḍāṃ tathā hi tyāge abhiratu nityakālam /
sarvasvatyāgī bhavati sukhasya dātā ya imaṃ samādhiṃ dhārayati bodhisattvaḥ // SRS_32.197 //
sthāmenupeto bhavati anopameyo sa balenupeto bhavati nityakālam /
no tasya loke bhavati samaḥ kadācid ya imaṃ samādhiṃ dhārayati bodhisattvaḥ // SRS_32.198 //
yadāpi rājā sa bhavati cakravartīṃ manujānu loke upagata jambudvīpe /
tadāpi bhotī bahujanapūjanīyo viśeṣaprāpto matima viśiṣṭaprajñaḥ // SRS_32.199 //
ye bhonti mukhyāḥ kularatanā viśiṣṭāḥ suprabhūtabhogā bahujanasvāpateyāḥ /
yatrāśva hastī rathavara yugyayānā hiraṇyasvarṇaṃ maṇīratanaṃ prabhūtam // SRS_32.200 //
(Vaidya 211)
ye śrāddha bhontī iha varabuddhajñāne te jambudvīpe kularatanābhiyuktāḥ /
tatropapannaḥ kularatane viśiṣṭe karoti so 'rthaṃ suvipula jñātisaṃghe // SRS_32.201 //
aśrāddha ye vā iha kula jambudvipe śraddhāṃ sa teṣāṃ janayati apramattaḥ /
yaṃ bodhicitte pratiṣṭhiti sattvakāye te buddha bhontī jinapravaraḥ svayaṃbhūḥ // SRS_32.202 //
te ca spṛśitva atuliyamagrabodhiṃ cakraṃ pravartentyasadṛśa buddhakṣetre /
ye co vijānī imu tada dharmacakraṃ anutpattidharme nikhila te saṃpratiṣṭhī // SRS_32.203 //
subahukarāśco ami tada bodhisattvāḥ sattvāna bhonti satatu te pūjanīyāḥ /
karonti te 'rthaṃ atuliya nityakālaṃ sattvāna cakṣurvitimiru te janenti // SRS_32.204 //
bahava śatasahasrāḥ sattvakoṭī anantā yeṣa kuśalamūlā bhonti tatra śruṇitvā /
te api pratilabhante uttamaṃ bodhicittaṃ yada jinu anuśāsī bodhisattvaṃ mahātmā // SRS_32.205 //
aśūnyakṣetrā pramudita bhonti nityaṃ nirupalepā ami tada buddha bhontī /
yatra sthihantī imi tada bodhisattvāḥ sattvānamartha aparimitaṃ karonti // SRS_32.206 //
rakṣanti śīlaṃ asadṛśu brahmacaryaṃ bhāvī samādhī vipulamanantakalpān /
dhyāne vimokṣe suniśrita nityakālaṃ te bodhisattvā bhavi sada buddhaputrāḥ // SRS_32.207 //
te ṛddhipādān satat niṣevamāṇā kṣetrāṇi gatvā bahu vividhānanantān /
(Vaidya 212)
śṛṇvanti dharmaṃ sugatavaraprabhāṣaṃ sarvaṃ ca gṛhṇī pratiṣṭhitu dhāraṇīye // SRS_32.208 //
prabhāṣi sūtrānaparimitānanantān ye dhāraṇīye pratiṣṭhitu bodhisattvāḥ /
sattvāna arthaṃ aparimitaṃ karonti ye dhāraṇīye pratiṣṭhitu bodhisattvāḥ // SRS_32.209 //
cyutopapādaṃ jānāti sattvānāmāgatiṃ gatim /
yādṛśaṃ taiḥ kṛtaṃ karma vipāko 'pi ca tādṛśaḥ // SRS_32.210 //
karmaṇo na ca saṃkrāntiraṇumātrāṇi labhyate /
te 'pi teṣāṃ vijānanti bodhisattvā mahāyaśāḥ // SRS_32.211 //
śūnyatā ca mahātmānāṃ vihāro bhoti uttamaḥ /
sthāpayanti mahāyāne sattvakoṭīracintiyāḥ // SRS_32.212 //
na teṣāmovadantānāṃ sattvasaṃjñā pravartate /
apravṛttiṃ ca dharmāṇāṃ bodhisattvāḥ prakāśayī // SRS_32.213 //
na prakāśayatāṃ dharmāṇupalambhaḥ pravartate /
śūnyāvihāriṇo bhonti dṛḍhajñāne pratiṣṭhitāḥ // SRS_32.214 //
uddiśyemaṃ samādhiṃ ca vihāraṃ sarvaśāstunām /
na teṣāṃ vartate saṃjñā istrisaṃjñā svabhāvatā // SRS_32.215 //
istrisaṃjñāṃ vibhāvitvā bodhimaṇḍe niṣīdati /
bodhimaṇḍe niṣiditvā mārasaṃjñā nivartate // SRS_32.216 //
na cātra paśyate māraṃ mārasainyaṃ ca paṇḍitaḥ /
na ca paśyati mārasya tisro duhitaro 'pi saḥ // SRS_32.217 //
bodhimaṇḍe niṣaṇṇasya sarvasaṃjñā prahīyate /
saervasaṃjñāprahīṇasya sarvā kampati medinī // SRS_32.218 //
sumeravaḥ samudrāśca yāva santi daśā diśe /
taṃ ca sattvā vijānanti sarvadikṣu daśasvapi // SRS_32.219 //
bodhisattvasya ṛddhyeyaṃ medinī saṃprakampitā /
ṣaḍvikāraṃ tadā kāle budhyato bodhimuttamām // SRS_32.220 //
yāvantaḥ saṃskṛtā dharmā ye ca dharmā asaṃskṛtāḥ /
sarvāṃstān budhyate dharmān dharmaśabdena deśitān // SRS_32.221 //
(Vaidya 213)
na cātra budhyate kaścit siṃhanādaśca vartate /
vartanīyaṃ vijānitvā bhoti buddhaḥ prabhākaraḥ // SRS_32.222 //
pratītya dharmā vartante utpadyante pratītya ca /
pratītyatāṃ yaddharmāṇāṃ sarve jānanti te viduḥ // SRS_32.223 //
vidhijñāḥ sarvadharmeṣu śūnyatāyā gatiṃgatāḥ /
gatiṃ ca te prajānanti sarvadharmagatiṃgatāḥ // SRS_32.224 //
gatimetāṃ gaveṣitvā bodhisattvo na labhyate /
yenaiṣā sarvabuddhānāṃ jñātā gatiracintiyā // SRS_32.225 //
sa tāṃ gatiṃ gato bhoti yaḥ sarvāṃ gati jānati /
sarvasya māyā ucchinnā jñātvā saddharmalakṣaṇam // SRS_32.226 //
bodhimaṇḍe niṣīditvā siṃhanādaṃ nadī tathā /
vijñāpayī kṣetrakoṭīraprameyā acintiyāḥ // SRS_32.227 //
tāṃśca prakampayī sarvā buddhavīrā mahāyaśāḥ /
yatha vainayikān sattvān vinetī sattvasārathiḥ // SRS_32.228 //
spṛśitvā uttamāṃ bodhiṃ bodhimaṇḍāttu utthitaḥ /
vineyān vinayet sattvānaprameyānacintiyān // SRS_32.229 //
tato nirmiṇi saṃbuddho anantān buddhanirmitān /
kṣetrakoṭīsahasrāṇi gacchantī dharmadeśakāḥ // SRS_32.230 //
sthāpayantyagrabodhīye sattvakoṭīracintiyāḥ /
deśayantyuttamaṃ dharmaṃ hitārthaṃ sarvaprāṇinām // SRS_32.231 //
īdṛśaṃ tanmahājñānaṃ buddhajñānamacintiyam /
tasmājjanayatha cchandaṃ bodhicchandamanuttaram // SRS_32.232 //
janetha gauravaṃ buddhe dharme saṃghe guṇottame /
bodhisattvāna śūrāṇāṃ bodhimagryāṃ niṣevatām // SRS_32.233 //
anolīnena cittena satkarotha atandritāḥ /
bhaviṣyatha tato buddhā nacireṇa prabhākarāḥ // SRS_32.234 //
ye ca kṣetrasahasreṣu bodhisattvā ihāgatāḥ /
paśyanti lokapradyotaṃ dharmaṃ deśentamuttamam // SRS_32.235 //
okiranti mahāvīrā mahāratnehi nāyakam /
māndāravehi puṣpehi okirī bodhikāraṇāt // SRS_32.236 //
(Vaidya 214)
alaṃkarontidaṃ kṣetraṃ buddhakṣetramanuttaram /
ratnajālena cchādenti samantena diśo daśa // SRS_32.237 //
patākā avasaktāśca ucchritā dhvajakoṭayaḥ /
alaṃkārairanantaiśca idaṃ kṣetramalaṃkṛtam // SRS_32.238 //
kūṭāgārāṃśca māpenti sarvaratnavicitritān /
prāsādaharmyaniryūhānasaṃkhyeyān manoramān // SRS_32.239 //
vimānānyardhacadrāṃśca gavākṣān pañjarāṃstathā /
dhūpitā dhvajaghaṭikā nānāratnavicitritāḥ // SRS_32.240 //
dhūpyamānena gandhena abhrakūṭasamaṃ sphuṭam /
kṣetrakoṭīsahasreṣu vāti gandho manoramaḥ // SRS_32.241 //
te ca sarve spharitvāna gandhavarṣaṃ pravarṣiṣuḥ /
ye ca ghrāyanti taṃ gandhaṃ te buddhā bhonti nāyakāḥ // SRS_32.242 //
rāgaśalyaṃ prahīṇaiṣāṃ doṣaśalyaṃ na vidyate /
vidhvaṃsitaṃ mohajālaṃ tamaḥ sarvaṃ vigacchati // SRS_32.243 //
ṛddhiṃ ca tatra sparśenti balabodhyaṅga indriyān /
dhyānavimokṣān sparśenti bhonti co dakṣiṇārhāḥ // SRS_32.244 //
pañcakoṭīya prajñaptā vastrakoṭībhi saṃstṛtā /
saṃchannā ratnajālehi cchatrakoṭībhi citritāḥ // SRS_32.245 //
niṣaṇṇāstatra te śūrā bodhisattvāḥ samāgatāḥ /
lakṣaṇaiste virocante tathānuvyañjanairapi // SRS_32.246 //
vṛkṣai ratnamayaiḥ sarvaṃ buddhakṣetramalaṃkṛtam /
nirmitāḥ puṣkariṇyaśca aṣṭāṅgajalapūritāḥ // SRS_32.247 //
pānīyaṃ te tataḥ pītvā puṣkariṇītaṭe sthitāḥ /
sarve tṛṣṇāṃ vinoditvā bhonti lokasya cetiyāḥ // SRS_32.248 //
anyonyeṣu ca kṣetreṣu bodhisattvāḥ samāgatāḥ /
buddhasya varṇaṃ bhāṣante śākyasiṃhasya tāyinaḥ // SRS_32.249 //
śṛṇvanti ye ca taṃ varṇaṃ te bhontī lokanāyakāḥ /
acintyā anuśaṃsā me iha sūtre prakāśitāḥ // SRS_32.250 //
svarṇamayehi patrehi padmakoṭyo acintiyāḥ /
śuddhasyoragasārasya karṇikāstatra nirmitāḥ // SRS_32.251 //
(Vaidya 215)
vaiḍūryasya ca daṇḍāni sphaṭikasya ca pañjarāḥ /
kesarā girigarbhasya māpitāstatra śobhanāḥ // SRS_32.252 //
ye ca ghrāyanti taṃ gandhaṃ niścarantaṃ manoramam /
teṣāṃ sarve praśāmyanti vyādhayaḥ prītacetasām // SRS_32.253 //
rāgo dveṣaśca mohaśca aśeṣāstehi kṣīyate /
trīn doṣān kṣapayitvā ca bhonti buddhā sukhaṃdadāḥ // SRS_32.254 //
śabdastato niścarati buddhaśabdo hyacintiyaḥ /
saddharmasaṃghaśabdaśca viniścarati sarvataḥ // SRS_32.255 //
śūnyatā animittasya svaro apraṇihitasya ca /
śrutvā taṃ sattvakoṭīyo bhontivaivartikā bahu // SRS_32.256 //
niścaraṃścaiva śabdo 'sau kṣetrakoṭīṣu gacchati /
sthāpenti buddhajñānasmin sattvakoṭīracintiyāḥ // SRS_32.257 //
śakuntā kalaviṅkāśca jīvaṃjīvakapakṣiṇaḥ /
te 'pi pravyāharī śabdaṃ buddhaśabdamanuttaram // SRS_32.258 //
ratnāmayāśca te vṛkṣā iha kṣetrasmi nirmitāḥ /
viśiṣṭā darśanīyāśca maṇīvṛkṣā manoramā // SRS_32.259 //
lambante teṣu vṛkṣeṣu sarvābharaṇaveṇayaḥ /
anubhāvena buddhasya iha kṣetrasmi nirmitāḥ // SRS_32.260 //
na so 'sti keṣucid vyūhaḥ sarvakṣetreṣu sarvaśaḥ /
yo neha dṛśyate kṣetre tadviśiṣṭatamastadā // SRS_32.261 //
peyālametadākhyātaṃ śākyasiṃhena tāyinā /
na te jñāne 'tra kāṅkṣati bodhisatvā mahāyaśāḥ // SRS_32.262 //
koṭīya etāṃ budhyanti gatisteṣāmacintiyā /
jñānena te vivardhante sāgaro vā sravantibhiḥ // SRS_32.263 //
(Vaidya 216)
na teṣāṃ labhyate 'nto hi pibato vā mahodagheḥ /
ākhyāto bodhisattvānāṃ nayo hyeṣa acintiyaḥ // SRS_32.264 //
iha koṭayāṃ sthitāḥ śūrā bodhisattvā yaśasvinaḥ /
svarāṅgāni pramuñcanti yathā gaṅgāya vālikāḥ // SRS_32.265 //
tataścintyaḥ svaro 'pyevaṃ bodhisattvo na manyate /
manyanāyāṃ prahīṇāyāmāsanno bhoti bodhate // SRS_32.266 //
na sa śīlaṃ vilumpeti api jīvitakāraṇāt /
aviluptaḥ sa carati bodhisattvo dṛḍhavataḥ // SRS_32.267 //
nāsau bhūyo vilupyeta kamasaṃjñāya sarvaśaḥ /
sarvasaṃjñāprahīṇasta aprameyāḥ samādhayaḥ // SRS_32.268 //
samāhitaḥ sa carati sajjate na samādhiṣu /
asaktaścāpramattaśca nāsau lokeṣu sajjate // SRS_32.269 //
lokadhātūnatikramya sa gacchati sukhāvatīm /
gataśca tatra saṃbuddhamamitābhaṃ sa paśyati // SRS_32.270 //
bodhisattvāṃśca tān śūrān lakṣaṇaiḥ samalaṃkṛtān /
pañcābhijñāpāramiṃ ca prāptā dhāraṇigocarāḥ // SRS_32.271 //
gacchanti kṣetrakoṭīyo buddhānāṃ pādavandakāḥ /
obhāṣayanto gacchanti buddhakṣetrānacintiyān // SRS_32.272 //
sarvadoṣaprahīṇāśca sarvakleśaviśodhitāḥ /
sarvakleśasamucchinnā ekajātisthitā jināḥ // SRS_32.273 //
na co apāyān gacchanti tasmāt kṣetrāttu te narāḥ /
sarve 'pāyā samucchinnāstasmin kṣetre aśeṣataḥ // SRS_32.274 //
bodhitā buddhaśreṣṭhena amitābhena tāyinā /
karotha mā tatra kāṅkṣāṃ gamiṣyatha sukhāvatīm // SRS_32.275 //
yaḥ kṣetraśreṣṭhasya śruṇitva varṇaṃ
cittaprasādaṃ pratilabhi mātṛgrāmaḥ /
sa kṣipra bhotī puruṣavaraḥ suvidvān
ṛddhyā ca yāti kṣetrasahasrakoṭīḥ // SRS_32.276 //
yāvanti pūjā bahuvidha aprameyā yā kṣetrakoṭīnayutayabiṃbareṣu /
(Vaidya 217)
tāṃ pūja kṛtva puruṣavareṣu nityaṃ saṃkhyākalāpī na bhavati maitracittaḥ // SRS_32.277 //
śīlaṃ samādhiṃ satatu niṣevamāṇo dhyānān vimokṣāṃstathapi ca apramāṇān /
śūnyānimittān satatu niṣevamāṇo nacireṇa so hi sugatu bhavati loke // SRS_32.278 //
eṣā hi pūjā paramā viśiṣṭa mahyaṃ yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo /
sada sarvabuddhāstena supūjitā hi kṣayāntakāle yaḥ sthitu bodhicitte // SRS_32.279 //
suparīnditāste buddhasahasrakoṭyo ye bodhisattvā imu kṣayi kāli ghore /
rakṣanti dharmaṃ sugatavaropadiṣṭaṃ te mahya putrāścarimaka dharmapālāḥ // SRS_32.280 //

iti śrīsamādhirāje sūtradhāraṇānuśaṃsāparivarto nāma dvātriṃśatitamaḥ || 32 ||


(Vaidya 218)
33 Kṣemadattaparivartaḥ |

atha khalu bhagavān punareva candraprabhaṃ kumārabhūtamāmantrayate sma - bhūtapūrvaṃ kumāra atīte 'dhvanyasaṃkhyeye kalpe asaṃkhyeyatare vipule apramāṇe acintye aparimite yadāsīt | tena kālena tena samayena ghoṣadatto nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | sa khalu punaḥ kumāra ghoṣadattastathāgato 'rhan samyaksaṃbuddho aprameyānacintyānaparimāṇānasaṃkhyeyān sattvānāsravakṣayāyārhattve pratiṣṭhāpya parinirvāpya aprameyānasaṃkhyeyāṃśca sattvānanuttarāyāṃ samyaksaṃbodhāvavinivartanīyatve pratiṣṭhāpya parinirvṛto 'bhūt | tena ca kumāra kālena tena samayena rājābhūcchrīghoṣo nāma | sa tasya tathāgatasya pūjārthaṃ tathāgatadhātugarbhāṇi caturaśītistūpakoṭisahasrāṇi kārayāmāsa | ekaikasmiṃśca stūpe caturaśīticaturaśītidīpārdhyakoṭīniyutasahasrāṇi pratiṣṭhāpayāmāsa | evaṃ vādyānāṃ tūryāṇāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākānām | ekaikatra ca stūpe caturaśīticaturaśītikoṭisahasrāṇi pratiṣṭhāpayāmāsa | ihi hi kumāra sa rājā śrīghoṣastathāgataśarīrāṇāṃ pūjāṃ kṛtvā caturaśītyā bodhisattvakoṭīniyutaśatasahastrāṇāṃ mahāntaṃ bodhisattvasaṃnipātaṃ kārayitvā teṣāṃ bodhisattvānāṃ mahāsattvānāṃ sarvasukhopadhānena pūjāyāmudyukto 'bhūt | sarve ca te bodhisattvā mahāsattvā dharmabhāṇakā abhūvan anācchedyapratibhānāḥ samādhipratilabdhāḥ asaṅgadhāraṇīpratilabdhā bhūtaguṇadharmadeśakāḥ pariśuddhadharmadeśakāḥ bodhisattvavaśipāramiprāptāḥ | tena ca kumāra kālena tena samayena tatraiva parṣadi kṣemadatto nāma bodhisattvo mahāsattvo 'bhūcchiśurdaharaḥ kṛṣṇakeśaḥ prathamayauvanasamanvāgate bhadrake vayasi vartamānaḥ avikrīḍitāvī kāmeṣu kaumārabrahmacārī ekavarṣa upasaṃpadā | tena ca kumāra kālena tena ca samayena rāja śrīghoṣastaṃ mahāntaṃ bodhisattvamahāsattvagaṇamadhyeṣate sma yaduta ṣaṭpāramitāsaṃgītau | bodhisattvapiṭakamahādhāraṇyupāyakauśalyavaśivinayāsaṅgābhinirhārārthaṃ tān bodhisattvān mahāsattvānadhyeṣya rātrau saṃniṣaṇṇāyāṃ tathāgatacaityasya purataḥ tatrānekāni dīpārdhyakoṭiniyutaśatasahasrāṇi prajvālitāni | siktasaṃmṛṣṭaśodhitaśca maṇḍalamātraḥ kṛto 'bhūt puṣpābhikīrṇo nānāvicitraśayanāsanaprajñaptaḥ | rājāpi śrīghoṣaḥ sāntaḥpuragrāmanagarajanapadapāriṣadyaḥ sapauro niṣkrāntaḥ | vādyatūryatālāvacarapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ parigṛhītābhistathāgatacaityasya pūjāṃ kṛtvā sārdhamantaḥpūreṇa prāsādatalamabhirūḍho 'bhuddharmaśravaṇāya | mahatī ca devamānuṣikā pariṣat saṃnipatitā dharmaśravaṇārthikā | adrākṣīt kṣemadatto bodhisattvo mahāsatvastāni ca mahānti dīpārdhyakoṭīniyutaśatasahasrāṇi saṃprajvalitāni | avabhāsenaiva (Vaidya 219) sphuṭamabhūt | sadevamānuṣikāṃ ca janatāṃ dharmaśravaṇāya saṃnipatitāṃ viditvā tasyaitadabhūt - ahamapi mahāyānasaṃprasthitaḥ | yannvahamimaṃ samādhimākāṅkṣastathāgatapūjāṃ kuryām,yathārūpayā pūjayā sadevamānuṣāsuralokaścitrīkāraprāpto bhavedāttamanāḥ pramuditaḥ prītisaumanasyajāto bhaveddharmālokaprāptaḥ | imāṃ ca sarvāṃ tathāgatapūjāmabhibhaveyaṃ yeyaṃ śrīghoṣeṇa rājñā kṛtā | rājā ca śrīghoṣaścitrīkāraprāpto bhavedāttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāntaḥpuraparivāraḥ ||

atha khalu kṣemadatto bodhisattva evaṃcittaḥ prītisaumanasyajātastaṃ mahāntaṃ janakāyaṃ saṃnipatitaṃ viditvā dharmaśravaṇikānāṃ rātrau saṃniṣaṇṇāyāṃ tathāgatacaityasya purataḥ sthitvā dakṣiṇaṃ bāhuṃ cīvarapariveṣṭitaṃ kṛtvā tailaplutaṃ kṛtvā dīpayāmāsa | atha khalu kṣemadattasya bodhisattvasya mahāsattvasyādhyāśayenānuttarāṃ samyaksaṃbodhiṃ paryeṣamāṇasya tathā pradīpte dakṣiṇe pāṇau nābhūt cittasya mukhavarṇasya vā anyathātvam | atha khalu kumāraḥ samanantarapradīpte kṣemadattasya bodhisattvasya mahāsattvasya pāṇau saṃprajvalite saṃjyotībhūte ekajvālāprāpte, atha khalu tasyāṃ velāyāṃ mahāpṛthivīcālaḥ prādurabhūt | tasya pāṇau dīpyamānasya prabhayā tānyanekāni dīpārdhyakoṭīnayutaśatasahasrāṇi dhyāmīkṛtānyabhūvan | sarvāsu ca dikṣu mahānavabhāso 'bhūt, yenāvabhāsena sarvā diśo 'vabhāsitāḥ samantāt sphuṭā abhūvan | sa prītisaumanasyajāta imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ valgunā manorameṇa svareṇa viśiṣṭayā vācānuprabaddhaiḥ padavyañjanairvistareṇa sarvaparṣadaṃ vijñāpayan saṃprakāśayati sma | tatra dvādaśa sahasrāṇi trāyatriṃśatkāyikānāṃ devānāṃ saṃnipatitāni dharmaśravaṇāya | te prītisaumanasyajātā vividhāṃ divyāṃ pūjāmakārṣuḥ, apsarogaṇāśca divyāḥ saṃgītīḥ prayojayāmāsuḥ | adrākṣīdrājā śrīghoṣaḥ upariṣṭāt prāsādatalagataḥ svajanapuraskṛtaḥ antaḥpuramadhyagato 'ṣṭāṅgapoṣadhasamādattaḥ kṣemadattaṃ bodhisattvaṃ mahāsattvaṃ bāhunāvabhāsayantaṃ sarvāḥ prabhā abhibhūya divyayā atikrāntamānuṣikayāvabhāsitam | dṛṣṭvā ca punarasyaitadabhūt - abhijñāprāpto batāyaṃ kṣemadatto bodhisattvo mahāsattvo bhaviṣyatīti | sa tīvraṃ prema ca prasādaṃ ca gauravaṃ ca cipasthāpya saparivāro mahākuśalamūlapuṇyaskandhopastabdhaḥ sārdhamaśītyāntaḥpurikābhistataḥ prāsādatalādātmānamutprākṣipat yadut kṣemadattasya bodhisattvasya darśanāya prītisaṃmodanāya | sa gauravanirjātena kuśalamūlena dṛṣṭa eva dharme saparivāro devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigrahaṃ pratilabhate | sa devanāgayakṣagandharvāsuragaruḍakinnaramahoragaparigṛhītaḥ punareva rājā śrīghoṣaḥ saparivāraḥ paripūrṇāddhastaśatasahasrikāt prāsādāt patitaḥ | na cāsya kāyaviheṭhaścittaviheṭho vā avalīnatā vābhūt ||

(Vaidya 220)
atha khalu rājā śrīghoṣaḥ ubhau bāhū pragṛhya mahatā janakāyena sārdhaṃ mahāntaṃ nirnādanirghoṣamākrandraṃ cākārṣīt yaduta kṣemadattasya bodhisattvasya mahāsattvasya bāhuṃ dahyamānaṃ dṛṣṭvā saṃprajvalitam | sa rājā tena mahatā janakāyena sārdhaṃ prārodīdaśrūṇi pravartayamānaḥ ||

atha khalu kṣemadatto bodhisattvo mahāsattvaḥ rājānaṃ śrīghoṣamāmantrayate sma - kiṃ punasttvaṃ mahārāja anena mahatā janakāyena sārdhaṃ mahāntaṃ nirnādanirghoṣamākrandaṃ kurvan rodiṣi aśrūṇi ca pravartayasi? atha khalu rājā śrīghoṣaḥ kṣemadattaṃ bodhisattvaṃ gāthābhigītena prābhāṣata -

kṣemadattaṃ mahāprājñaṃ paṇḍitaṃ dharmabhāṇakam /
aṅgahīnaṃ viditvainaṃ jano 'yaṃ tena roditi // SRS_33.1 //
etādṛśaṃ rūpamidaṃ tejorāśisamudgatam /
bāhuhīnaṃ viditvā hi bhūyo 'hamapi duḥkhitaḥ // SRS_33.2 //
yastvayā dīpito bāhuḥ prabhā muktā diśo daśa /
ime jihmīkṛtā dītā divyayā tvatprabhūtayā // SRS_33.3 //
prakampiteyaṃ pṛthivī cittaṃ te na ca līiyate /
tata utpāditaṃ cittaṃ naiṣo avarakovidaḥ // SRS_33.4 //
hastaśatasahasrātaḥ prāsādāt patito hyaham /
sārdhamantaḥpureṇeha na ca me kāyu hiṃsitaḥ // SRS_33.5 //
sādhu te jñānamāścaryaṃ sādhu cittamanuttaram /
sādhu vīryaṃ ca svārabdhaṃ sādhuṃ cādhyāśayo mahān // SRS_33.6 //
yasya hastau vidahyante na jātvastīha iñjanā /
prītiprāmodyajātaśca bhūyo dharmaṃ prabhāṣate // SRS_33.7 //
pūrṇamāsyāṃ yathā candraḥ sūryo vāsau nabhastale /
sumerugirirājo vā evaṃ śobhasi māriṣa // SRS_33.8 //
ahaṃ pi evaṃ praṇidhiṃ paripūreya paṇḍitaḥ /
kāye premaṃ jahitvāhaṃ kuryāmarthaṃ ca prāṇinām // SRS_33.9 //
dharmapremṇā ca hṛṣyāmi prīitirme 'tra acintiyā /
yat puno aṅgahīno 'si tena me duḥkhamuttamam // SRS_33.10 //
kṣemadatto hi rājānaṃ devanāgehi pūjitaḥ /
anantapratibhānena imā gāthā abhāṣata // SRS_33.11 //
naivaṃ syādaṅgahīno 'sau yasya bāhurna vidyate /
sa tu devāṅgahīnaḥ syāda yasya śīlaṃ na vidyate // SRS_33.12 //
(Vaidya 221)
anena pūtikāyena pūjitā me tathāgatāḥ /
acintiyā dakṣiṇīyāḥ sarvalokasya cetiyāḥ // SRS_33.13 //
anantā yāstrisāhasrā paripūritāḥ /
pradadyāllokanāthebhyo buddhajñānagaveṣakaḥ // SRS_33.14 //
astyeṣā laukikī pūjā anyā pūjā acintiyā /
ye dharmān śūnyān jānanti tyajante kāyajīvitam // SRS_33.15 //
satyavākyaṃ kariṣyāmi mahārāja śṛṇohi me /
yā ceyaṃ janatā sarvā imāṃ gāthāṃ vijānatha // SRS_33.16 //
yena satyena buddho 'haṃ bheṣye lokasya cetiyaḥ /
tena satyena dharaṇī ṣaḍavikāraṃ prakampatu // SRS_33.17 //
bhāṣitā va iyaṃ vācā dharaṇī ca prakampitā /
āścaryamadbhataprāptā devakoṭyaḥ praharṣitāḥ // SRS_33.18 //
harṣitā devamanujā bodhicittamupādayuḥ /
prasthitā agrayānasminnaprameyā acintiyāḥ // SRS_33.19 //
yāttakānāṃ kṛto arthaḥ kṣemadattena bhikṣuṇā /
buddhānāṃ vartate jñānaṃ yatrākṣayamacintiyam // SRS_33.20 //
yena satyena dharmo 'sau bāhurnāma na vidyate /
tena satyena me bāhurbhoti kṣipraṃ yathā purā // SRS_33.21 //
yena satyena dharmo 'sau kṣemadatto na vidyate /
diśo daśa gaveṣadbhiḥ śunyatvānnopalabhyate // SRS_33.22 //
yo 'pi niścarate śabdastaṃ pu śūnyaṃ vijānatha /
pratiśrutkopamaḥ śabdo dharmānevaṃ vijānatha // SRS_33.23 //
sadā viśārado bhoti śunyatāyāṃ gatiṃgataḥ /
tasya satyena vākyena sarvaloko na dahyate // SRS_33.24 //
yāvantastribhave sattvā ye devā ye ca mānuṣāḥ /
sarvajñatāyāstejena sarve bhonti samāhitāḥ // SRS_33.25 //
yāvantyupadravāḥ kecid ye divyā ye ca mānuṣāḥ /
avaivartikatejena sarve te bhonti nirvṛtāḥ // SRS_33.26 //
bhāṣitāśca imā gāthā bāhuśca punarutthitaḥ /
kṣemadattasya kāyaśca lakṣaṇehi vicitritaḥ // SRS_33.27 //
(Vaidya 222)
devakoṭīsahasrāṇi antarikṣe sthitāni ca /
mandārapuṣpaistaṃ bhikṣumokiranti ca tatkṣaṇam // SRS_33.28 //
amānuṣyehi puṣpehi jambudvīpo hyayaṃ sphuṭaḥ /
apsaraḥkoṭiniyutai saṃgītyaḥ saṃprayojitāḥ // SRS_33.29 //
imaṃ nādaṃ nadantasya kṣemadattasya tatkṣaṇam /
buddhakoṭīsahasrāṇi paśyantīdaṃ vikurvitam // SRS_33.30 //
svakasvakeṣu kṣetreṣu ārocet sumahāyaśāḥ /
bhikṣūṇāṃ bhikṣuṇīnāṃ ca upāsaka upāsikām // SRS_33.31 //
kṣemadatto hyasau bhikṣuḥ paṇḍitaḥ sumahābalaḥ /
yenāsau dīpito bāhurbuddhajñānasya kāraṇāt // SRS_33.32 //
tena kṣetrasahasrāṇi yathā gaṅgāya vālikāḥ /
obhāsitāḥ pradīpena kalpoddāha iva sthite // SRS_33.33 //
puṣpacandanacūrṇaiśca sarvakṣetrāḥ sphuṭā abhūt /
yāvadbhūmimupādāya jānumātramabhūt sphuṭam // SRS_33.34 //
sarvaratnaiḥ sarvapuṣpairbuddhakṣetramabhūt sphuṭam /
kṣemadattasya pūjāyai nāgā varṣanti mauktikam // SRS_33.35 //
sarvaratnāmayairvyūhairidaṃ kṣetramalaṃkṛtam /
saṃstṛtaṃ ratnamuktābhioḥ kṣemadattasya pūjayā // SRS_33.36 //
devā nāgāśca yakṣāśca kinnarāpsaramahoragāḥ /
prasthitā agrabodhīye yathā gaṅgāya vālikāḥ // SRS_33.37 //
śākyasiṃho 'pi saṃbuddho gṛdhrakūṭasmi parvate /
purato bhikṣusaṃdhasya siṃhanādaṃ nadī jinaḥ // SRS_33.38 //
kṣemadatto 'hamabhavaṃ śrīghoṣo 'pyajito 'bhavat /
kalpakoṭīsahasrāṇi caran saṃbodhicārikām // SRS_33.39 //
sahadarśanena bhikṣusya kṣemadattasya tatkṣaṇam /
acintyābhistadā strībhiḥ strībhāvo vinivartitaḥ // SRS_33.40 //
vyākṛtāste narendreṇa nāsti teṣāṃ vinivartanā /
svayaṃbhuvo bhaviṣyanti sarve lokavināyakāḥ // SRS_33.41 //
śrutvā sūtramidaṃ vidvān saṃlekhaguṇadarśanam /
kāye prema na kurvīta iha dharme suśikṣitaḥ // SRS_33.42 //

iti śrīsamādhirāje kṣemadattaparivarto nāma trayastriṃśatitamaḥ || 33 ||


(Vaidya 223)
34 Jñānāvatīparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra bodhisattvena mahāsattvena imaṃ samādhimākāṅkṣatā kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena kuśalamūle pratiṣṭhite dharmadānena vā āmiṣadānena vā yogaḥ karaṇīyaḥ | tena bodhisattvena mahāsattvena taddānaṃ catusṛbhi pariṇāmanābhiḥ pariṇāmayitavyam | katamābhiścatasṛbhiḥ? yaduta yairupāyakauśalyaistairbuddhairbhagavadbhiranuttarā samyaksaṃbodhirabhisaṃbuddhā, teṣāmupāyakauśalyānāṃ pratilambhāyedaṃ dānakuśalamūlamavaropayāmi | ayaṃ prathamaḥ pariṇāmaḥ | yebhyaḥ kalyāṇamitrebhyo 'ntikāttānyupāyakauśalyāni śṛṇuyāmudgṛhṇīyāṃ paryavāpnuyāṃ dhārayeyam, tairanuttarā samyaksaṃbodhirabhisaṃbudhyate | tairyaiḥ kalyāṇamitraiḥ sārdhaṃ samavadhānaṃ bhavet, evametaddānakuśalamūlamavaropayāmi | ayaṃ dvitīyaḥ pariṇāmaḥ | ye bhogapratilābhāḥ sarvalokopajīvyā bhaveyustairme bhogapratilābhaiḥ samavadhānaṃ bhavet, evamidaṃ kuśalamūlavaropayāmi | ayaṃ tṛtīyaḥ pariṇāmaḥ | ya ātmabhāvapratilābhaḥ dvābhyāmanugrahābhyāṃ sattvānanugṛhṇīyādāmiṣānugraheṇa ca dharmānugraheṇa ca, tasya me ātmabhāvasya pratilambho bhavet, evamidaṃ kuśalamūlavaropayāmi | ayaṃ caturthaḥ pariṇāmaḥ | ābhiḥ kumāra catasṛbhiḥ pariṇāmanābhirbodhisattvena mahāsattvena tāni kuśalamūlāni pariṇāmayitavyāni ||

punaraparaṃ kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣatā gṛhīṇā vā pravrajitena vā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena śīlavanto guṇavantaḥ prajñāvanto bodhisattvā mahāsattvāḥ sevitavyā bhajitavyāḥ paryupāsitavyā aśāṭhyena | yo 'sya samādherdhārako bhikṣurbodhisattvo mahāsattvo bhavet,sa ca syādābādhiko bāḍhaglānaḥ, tena svamāṃsaśoṇiatenāpi sa bhikṣustasmādābādhād vyutthāpayitumutsoḍhavyaḥ | adhyāśayasaṃpannena kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣata kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmenāvikampamānena viśāradena svakaṃ māṃsaśoṇitamapi parityajya dharmabhāṇako bhikṣurābādhād vyutthāpayitavyaḥ | tadanenāpi te kumāra paryāyeṇaivaṃ veditavyam ||

bhūtapūrvaṃ kumāra atīte 'dhvanyasaṃkhyeye kalpe asaṃkhyeyatare vipule apramāṇe yadāsīt tena kālena tena samayenācintyapraṇidhānaviśeṣasamudgatarājo nāma tathāgato 'han samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | sa khalu punaḥ kumāra acintyapraṇidhānaviśeṣasamudgatarājastathāgato 'rhan samyaksaṃbuddho yasminneva divase 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhastatraiva divase parihate aprameyānasaṃkhyeyān buddhanirmitān nirmāya aparimāṇānāṃ ca sattvānāṃ vinayaṃ kṛtvā
(Vaidya 224) āsravakṣayāyārhattve pratiṣṭhāpya aparimāṇāṃśca sattvānanuttarāyāṃ samyaksaṃbodhāvavinivartanīyatve pratiṣṭhāpya tatraiva divase parinirvṛto 'bhūt | tasya khalu punarbhagavataḥ parinirvṛtasya caturaśītiḥ varṣakoṭīnayutaśatasahasrāṇi saddharmo 'tiṣṭhat | tasya ca bhagavato 'cintyapraṇidhānaviśeṣasamudgatarājasya tathāgatasya śāsanāntardhānakālasamaye paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ bahavo bhikṣavaḥ prādurbhūtā upalambhadṛṣṭayaḥ | teṣāmevaṃrūpāḥ sūtrāntā na rocante na cādhimucyante pratibādhante pratikṣipanti | īdṛśānāṃ ca sūtrāntadhārakāṇāṃ bhikṣūṇāṃ pīḍāṃ kurvanto yāvajjīvitād vyavaropaṇamakārṣuḥ | tairabhisatkārādhyavasitairīdṛśasutrāntadhārakāṇāṃ bhikṣuṇāṃ sahasraṃ jīvitād vyavaropitamabhūt | tena ca punaḥ kumāra kālena tena samayena rājābhūd jñānabalo nāma jambudvīpeśvaraḥ saddharmaparigrāhakaḥ pūrvapraṇidhānasaṃpannaḥ | tena khalu punaḥ kumāra kālena tena samayena iha jambudvīpe eko bhikṣurdharmabhāṇako 'bhūt tasya samādherdhārako bhūtamatirnāmnā tasya rājñaḥ kulapraveśakaḥ kalyāṇamitro hitaiṣī anukampakaḥ arthakāmaḥ | sa cāsya rājā atṛpto darśanenābhīkṣṇapratikāṅkṣī cābhūddarśanena dharmasaṃkathanopasaṃkramaṇaparyupāsanaparipṛcchāgrahaṇadhāraṇavācanavijñāpanasamarthaḥ | sa khalu punardharmabhāṇako bhikṣuḥ sattvānāmīryācaryādhimuktidhātuvāsanākuśalo 'bhūt | sattvānāmindriyabalavīryavimātratājñānadhātuvāsanākuśalaḥ satyasaṃdhikuśalaḥ visaṃdhiprativacanakuśalaḥ arthaviniścayakuśalaḥ gambhīrapratibhānaḥ sattvānāṃ vinayavidhijñaḥ pūrvābhilāpī smitamukhaḥ apagatabhrūkuṭimukho mahadgatacittavihārī mahākarūṇābhiyuktaḥ anabhibhūtaḥ sarvaparapravādibhiḥ | tena ca kumāra kālena tena ca samayena rājño jñānabalasya duhitā dārikābhūt ṣoḍaśavarṣā jātyā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā jñānāvatī nāma | tasyāḥ sa bhūtamatirbhikṣurācāryo 'bhūt kuśaleṣu dharmeṣu saṃdarśakaḥ samuttejakaḥ saṃpraharṣakaḥ samādāpakaḥ | tena ca kumāra kālena tena samayena tasya dharmabhāṇakasya bhikṣormahākṛṣṇavaisarpaḥ ūrau prādurabhūt duścikitsyo durlabhabhaiṣajyaḥ | sa vaidyeḥ glānaḥ pratikṣipto 'bhūt ||

atha khalu rājā sāntapuraḥ saputraḥ saduhitṛparivāraḥ taṃ bhikṣuṃ glānaṃ viditvā prārodīdaśrūṇi pravartayati sma sārdhamaśītyā strīsahasraiḥ sārdhaṃ paurairnāgaraiḥ sārdhaṃ rāṣṭreṇa naigamajānapadairgaṇakamahāmātraiḥ sārdhamamātyadauvārikapāriṣadyaiḥ | te sarve taṃ bhikṣuṃ glānaṃ viditvā prarodantaḥ aśraṇi pravartayāmāsuḥ - mā khalvayaṃ bhikṣuḥ kālaṃ kuryāditi | tena ca kumāra kālena tena samayena rājño jñānabalasyānyatarā devatā purāṇasālohitābhūdanubaddhā | sā tasya rājñaḥ svapnāntargatasyāpadarśayati sma - sacet mahārāja etasya bhikṣornavakenāsaṃkliṣṭena mānuṣyeṇa rudhireṇaiṣa kṛṣṇavaisarpa ālipyeta, navakaṃ cāsaṃkliṣṭaṃ mānuṣaṃ māsaṃ nānārasasaṃprayuktaṃ bhojanaṃ dīyeta, evameṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu rājā jñānabalastasyā rātryā atyayena tataḥ svapnāntarāt prativibuddho 'ntaḥpuramadhyagataḥ imāṃ svapnaprakṛtimantaḥpurāyārocayāmāsa - evaṃrūpaḥ svapno mayā dṛṣṭaḥ | iti hi kumāra tataḥ stryāgārāttataśca rājakulānna kācit strī utsahate tasya (Vaidya 225) bhikṣostadbhaiṣajyaṃ dātum | jñānāvatyapi rājaduhitā imamīdṛśameva svapnamadrākṣīt | dṛṣṭvā ca punaḥ prativibuddhā antaḥpuramadhye imāmeva svapnaprakṛtiṃ mātṝṇāṃ parivārasya cārocayati sma | na ca kācidutsahate strī tasya bhikṣoretad bhaiṣajyaṃ dātum ||

atha khalu jñānavatī rājaduhitā tuṣṭā udagrā āttamanaskā pramuditā prītisaumanasyajātā evaṃ vyavasāyamakārṣīt - yannvahametad bhaiṣajyaṃ svakāccharīrād yathopadiṣṭaṃ navaṃ rudhiraṃ navaṃ ca māṃsaṃ dadyām | ahameveha rājakule sarvadaharā ca sarvataruṇī ca asaṃkliṣṭakāyavāṅbhanaskarmā ca | asaṃkliṣṭaṃ jñānameṣāmi asaṃkliṣṭasya dharmabhāṇakasya svaśarīrāda rudhiraṃ ca māṃsaṃ copanāmayiṣyāmi | apyeva nāmaiṣa bhikṣurasmādābādhād vyuttiṣṭheta | atha khalu sā jñānavatī rājaduhitā svakamāvāsaṃ gatvā tīkṣṇaṃ śastraṃ gṛhītvā dharmāntargatena mānasena svakamūrumāṃsaṃ chittvā nānārasasaṃprayuktaṃ praṇītamabhisaṃskṛtya lohitaṃ ca pragṛhya taṃ cācāryaṃ praveśya rājño jñānabalasya purato niṣadya lohitena taṃ visarpamālepayitvā tena ca svabhisaṃskṛtena bhojanena saṃtarpayati | atha khalu sa bhikṣurajānannaparibudhyamānaḥ apariśaṅkamānastadbhaktaṃ paribhuktavān | samanantaraparibhukte ca tasminnāhāre tasya bhikṣoḥ sarvāstā vedanā pratiprasrabdhāḥ, sarvaśca vyādhirapagataḥ | tena vigataparidāhena sarvasukhasamarpitena tathā dharmo deśito yathā tato 'ntaḥpurāttataśca nagarajanapadarāṣṭrasaṃnipātād dvādaśānāṃ prāṇisahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni ||

atha khalu rājā jñānabalaḥ svakāṃ duhitaraṃ gāthābhiradhyabhāṣata -

kutastvayā śoṇitu labdhu dārike kuto idaṃ āhṛtu māṃsa mānuṣam /
āhāru yaḥ sādhitu te 'dya dhīte yeno sukhīyaṃ kṛtu dharmabhāṇakaḥ // SRS_34.1 //
hato hyayaṃ vātha mṛto 'tha labdho yat sādhitaṃ nānarasehi vyañjanam /
kutaśca te śoṇitu labdhu dārike yeno ayaṃ mocitu vyādhi pāpakaḥ // SRS_34.2 //
pituḥ śruṇitvā vacanaṃ ca dārikā jñānāvatī tasya idaṃ bravīti /
alīnacittā ca giraṃ prabhāṣate śṛṇuṣva tātā yadahaṃ bravīmi te // SRS_34.3 //
dṛṣṭastāta mayā svapno devatāyā nidarśitaḥ /
śṛṇuṣva me bhūmipate bhūtamarthaṃ vijānatha // SRS_34.4 //
(Vaidya 226)
sā devatā mamāvicanmānuṣaṃ māṃsaśoṇitam /
yo dadyādasya bhikṣusya vyādhermucyet sa pāpakāt // SRS_34.5 //
mayā cotthāya śayyātaḥ praviśyāntaḥpuraṃ nṛpa /
svapnastadāyamākhyāto jyeṣṭhikānāṃ hi mātṛṇām // SRS_34.6 //
ceṭikānāṃ mayākhyātaṃ kā śaktā kartumīdṛśam /
mānuṣaṃ śoṇitaṃ māṃsaṃ rasasiddhaṃ susaṃskṛtam // SRS_34.7 //
bhojanaṃ ca pradātavyaṃ śoṇitena ca lepanam /
kṛṣṇavaisarpato eṣa kathaṃ bhikṣurvimucyate // SRS_34.8 //
yadi kriyā na kriyate kṣiprametena vyādhinā /
kālaṃ kuryādayaṃ bhikṣurbhaiṣajyena vineti vā // SRS_34.9 //
tribhave ko na sattvastyājayet svamāṃsaśoṇitam /
imaṃ dṛṣṭvā na ko vidvān kuryāt kāyasmi niśrayam // SRS_34.10 //
antaḥpurasyo prativedayāmyahaṃ na eka nārīpi bhaṇāti dāsye /
priyaśca me bhikṣuḥ priyaśca ātmā bodhyarthu tyaktaṃ maya māṃsaśoṇitam // SRS_34.11 //
teṣāṃ na kāyesmi ca bhakti niśritā premāpi naivātmani cāṇumātram /
tyaktvāpi cātmānu na bhoti durmanāḥ ye bodhi prārthenti śivāmaśokām // SRS_34.12 //
antaḥpuraṃ tataḥ śrutvā sarvaṃ tadvismitaṃ abhūt /
na cātrotsahate kācidenāṃ yojayituṃ kriyām // SRS_34.13 //
tato me nāmitaṃ cittaṃ bhikṣordāsyāmi bhojanam /
svāni māṃsānyahaṃ chittvā śoṇitena ca lepanam // SRS_34.14 //
svakamūruṃ mayā chittvā gṛhītaṃ māṃsaśoṇitam /
māṃsapeśī mayā pakvā nānārasasusaṃskṛtā // SRS_34.15 //
bhikṣostasyāturasyāhaṃ dāsyāmi pituragrataḥ /
bhojanaṃ mānuṣaṃ māṃsaṃ śoṇitena ca lepanam // SRS_34.16 //
śṛṇohi mahyaṃ vacanaṃ narādhipā manuṣyamāṃsasmi avidyamāne /
(Vaidya 227)
chittvā svamāṃsāni mayoruto nṛpā sādhetva dattānima dharmabhāṇake // SRS_34.17 //
eṣo mayānuttarabodhi arthe svakātta kāyātta kṛto mahārthaḥ /
bhikṣuśca muktaḥ kṛtu nirvikāro mayā ca puṇyaṃ kṛtamaprameyam // SRS_34.18 //
rājāpyavocadduhitāṃ kathaṃ te chidyanti kāyāttu svakāttu māṃse /
bhaiṣajyayoge kriyamāṇi dārike mā te abhūd duḥkha śarīravedanā // SRS_34.19 //
sa rājadhītā matimān viśāradā tamālapī rāja śṛṇu narādhipā /
śrutvā ca tatra pratipadya yoniśo acintiyaḥ karmavipāku tādṛśaḥ // SRS_34.20 //
pāpena karmeṇa kṛtena tātā niraye 'pi sattvā prapacanti dāruṇe /
nirmāṃsa bhūtvā ca samāṃsa bhonti paśyetu karmāṇa phalaṃ acintiyam // SRS_34.21 //
pāpena karmeṇa nirmāṃsaśoṇitāḥ kṣaṇena co bhonti samāṃsaśoṇitāḥ /
kiṃ vā punā tat kuśalena karmaṇā adhimuktito jāyati māṃsaśoṇitam // SRS_34.22 //
chidyanti māṃse na mamāsi vedanā āhāri me śoṇitu nāsti iñjanā /
na dharmakāyasya vraṇo na chidraṃ yadi sarvu chidyeyu mama svamāṃsam // SRS_34.23 //
prītiṃ mayā dharmi parāṃ janitvā chittvā pradattaṃ svakamūrumāṃsam /
na co mamā tāta vraṇena duḥkhaṃ jānāmi kāyo yathapūrvamāsīt // SRS_34.24 //
(Vaidya 228)
audumbaraṃ puṣpu yathaiva tātā bahukalpakoṭīṣu kadāci dṛśyate /
emeva etādṛśa dharmabhāṇako kadāci dṛśyantiha jambudvīpe // SRS_34.25 //
yathaiva jāmbūnada niṣku bhāsate paśyanta sattvā na vitṛptimenti /
emeva etādṛśa dharmabhāṇakān dṛṣṭvā na tṛpyantiha devamānuṣāḥ // SRS_34.26 //
pītvā yathācchaṃ salilaṃ janasya tṛṣābhibhūtasya tṛṣā vigacchati /
emeva ete vidu dharmabhāṇakā dharmāmṛtaistṛṣṇa vinenti prāṇinām // SRS_34.27 //
sutyaktametanmaya māṃsaśoṇitaṃ yaddattu bhikṣusya gilānakasya /
visarpu śāntaśca sa dharmabhāṇake kṛtaṃ mayā gauravu buddhavarṇitam // SRS_34.28 //
cāritravantasya bahuśrutasya imaṃ samādhīvaradhārakasya /
yanme tu tyaktaṃ svakamātmamāṃsameteṣa dharmāṇa bhaveyya lābhinī // SRS_34.29 //
yathaiva gandhaḥ surabhī manoramaḥ kālānusārī śubha candanasya /
pravāti gandho daśasu diśāsu emeva gandhopama dharmabhāṇakāḥ // SRS_34.30 //
yathaiva merurdiśatāsu dṛśyate samantaprāsādiku darśanīyaḥ /
avabhāsayanto diśatāsu rocate tathaiva merūpama dharmabhāṇakāḥ // SRS_34.31 //
yathaiva stūpaṃ patamānu kaścid vyutthāpayet saṃskari paṇḍito naraḥ /
yastatra stūpe 'pi prasādu kuryād vyutthāpito yena sa tasya hetuḥ // SRS_34.32 //
(Vaidya 229)
emevayaṃ dharmastūpo gilānako vimocito lohitalepanena /
svakena māṃsena ca dharmagauravād dīpo mayā dīpitu jambudvīpe // SRS_34.33 //
eṣo 'kariṣyad yadi bhikṣu kālaṃ samādhiśabdo 'piha jambudvīpe /
niruddhu sattvāna sadābhaviṣyat cikitsite 'smin sa samādhi labdhaḥ // SRS_34.34 //
sarvasya lokasya paritrāṇu bhikṣurandhasya lokasya ca cakṣudāyakaḥ /
rāgasya doṣasya mohasya caiva cikitsako 'yaṃ mama vaidyarājaḥ // SRS_34.35 //
mahadgate citti sadā pratiṣṭhitaḥ pramāṇu caryāya na tasya labhyate /
suviniścitārtheṣu padeṣu śikṣito anābhibhūtaśca parapravādibhiḥ // SRS_34.36 //
na mahya bhūyo vinipātato bhayaṃ strītvaṃ punarme na ca bhūyu bheṣyati /
sahasrakalpāna ca koṭiyo bhuyo kṛtvā paraṃ gauravu dharmabhāṇake // SRS_34.37 //
yo buddhakṣetrān yatha gaṅgavālikāḥ ratanāna pūrṇān dadi nāyakānām /
yaścaiva pādāṅgulimeka dadyādidaṃ tataḥ puṇyu viśiṣyate param // SRS_34.38 //
sā dārikā kālamitaśca kṛtvā adrākṣi buddhāna sahasrakoṭyaḥ /
sarveṣa co śāsani pravrajitvā imaṃ varaṃ śāntu samādhi deśayī // SRS_34.39 //
sarveṣa teṣāṃ dvipadottamānāṃ parinirvṛtānāṃ caramismi kāle /
(Vaidya 230)
pravrajyalābhinyabhu nityakālamasaṃkiliṣṭāḥ sugatāna putrakāḥ // SRS_34.40 //
dīpaprabhasyātha tathāgatasya caritva sā śāsani brahmacaryam /
strībhāvu tasmin vinivartayitvā abhūṣi bhikṣustada dharmabhāṇakaḥ // SRS_34.41 //
maitreya jñānaṃbalu so narendraḥ saddharmaparigrāhaku nityakālam /
dīpaṃkaro 'sau abhūddharmabhāṇako ahaṃ ca āsaṃ tada rājadhītā // SRS_34.42 //
svakena māṃsena ca śoṇitena co upasthito me tada dharmabhāṇakaḥ /
śāṭhyaṃ ca sarvaṃ parivarjayitvā imaṃ samādhiṃ pratikāṅkṣatā tadā // SRS_34.43 //
yebhī tadā roditu bhikṣu dṛṣṭvā gilānakaṃ pīḍitu vedanābhiḥ /
avivartikāste sada sarvi bhūvan na jātu yātā vinipātabhūmim // SRS_34.44 //
nābhūṣi teṣāṃ sada akṣirogo na śīrṣarogo na ca karṇarogaḥ /
na ghrāṇarogo na ca jihvarogo na ca dantaśūlaṃ na kadācidāsīt // SRS_34.45 //
samantaprāsādiku bhonti nityaṃ śirīya tejena jvalantakāyāḥ /
dvātriṃśaketuśatapuṇyalakṣaṇā upasthito yaistada bhikṣu glānakaḥ // SRS_34.46 //
(Vaidya 231)
mahyaṃ ca te śāsani pravrajitvā pralujyamānānimu buddhabodhim /
dhāritva te gañju tathāgatānāṃ drakṣyanti buddhāna sahasrakoṭiyo // SRS_34.47 //
susaṃgṛhītvānima buddhabodhiṃ dhāretva nityaṃ ca hi gauraveṇa /
te arthu kṛtvā vipulaṃ prajānāṃ drakṣyanti akṣobhya narāṇamuttamam // SRS_34.48 //
śrutvā ca te carya niruttarāmimāṃ lapsyanti prītiṃ cariyāṃ nirāmiṣām /
śrutvā ca te ātmana pūrvacaryāṃ kāhinti buddhāna udārapūjām // SRS_34.49 //
dṛṣṭā ca bhikṣūn vidu śīlavanto niḥśāṭhiyeno sada sevitavyāḥ /
akhilaṃ ca doṣaṃ ca vivarjayitvā seveta bhikṣuṃ tada dharmabhāṇakāḥ // SRS_34.50 //
āghātu krodhaṃ ca vivarjayitvā pūjetha putrān mama dharmaśāsane /
mā andhabhūtā bahukalpakoṭiyo vinipātaprāptāśca bhaveta duḥkhitāḥ // SRS_34.51 //
na śīlu trāyeta śrataṃ ca tasya na dhyānu trāyenna araṇyavāsaḥ /
tadā nu trāyenna ca buddhapūjā vyāpādu kṛtvāna paraspareṇa // SRS_34.52 //

iti śrīsamādhirāje jñānāvatīparivartaścatustriṃśatitamaḥ || 34 ||


(Vaidya 232)
35 Supuṣpacandraparivartaḥ |

atha khalvāyuṣmānānanda utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśaṃ sacenme bhagavānavakāśaṃ kuryāt praṣṭavyapraśnavyākaraṇāya | evamukte bhagavānāyuṣmantamānandametadavocat - tena hyānanda svake āsane niṣadya pṛccha tvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ yad yadevākāṅkṣasi, ahaṃ te tasya tasya praśnasya vyākaraṇena cittamārādhayiṣye | evamukte āyuṣmānānando bhagavantametadavocat - kṛtāvakāśo 'smi bhagavan, kṛtāvakāśo 'smi sugata praśnavyākaraṇāya | atha khalvāyuṣmānānando bhagavataḥ purataḥ āsane niṣadya bhagavantametadavocat - ko nu bhagavan hetuḥ kaḥ pratyayo yadiha ekatyā bodhisattvā bodhisattvacārikāṃ caramāṇā hastacchedān pādacchedān karṇacchedānakṣyutpāṭanāni aṅgottamāṅgacchedān nigacchanti pratyaṅgacchedāṃśca? vividhāni duḥkhāni pratyanubhavanti? no ca hīyante?na ca parikṣīyante 'nuttarāyāḥ samyaksaṃbodheḥ? evamukte bhagavānāyuṣmantamānandametadavocat - sacet tvamānanda jānīyā yāni me duḥkhāni pratyanubhūtāni imāmanuttarāṃ samyaksaṃbodhiṃ samudānayitum, etadapi te ca pratibhāyāt | kiṃ punaryattathāgataṃ paripraṣṭavyaṃ manyathāḥ | tad yathāpi nāma ānanda iha kāścideva puruṣaḥ adhastāt pādatalamupādāya yāvanmūrdhakādādīpto bhavet prajvalitaḥ ekajvālībhūtaḥ, taṃ kaścideva puruṣa upasaṃkramya evaṃ vadet - ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tat kiṃ manyase ānanda api tu sa puruṣaḥ anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍeta rameta paricārayeta? ānanda āha - no hīdaṃ bhagavan | bhagavānāha - krīḍetānanda sa puruṣo rameta paricārayeta parikalpamupādāyānirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ | na tveva tathāgatasya pūrvaṃ bodhisattvacārikāṃ caramāṇasya sattvāṃstribhirupāyairduḥkhitān dṛṣṭvā daridrānnābhūt sukhaṃ vā saumanasyaṃ vā cittapraharṣo vā | ye ānanda bodhisattvā mahāsattvāḥ pūrvaṃ bodhisattvacārikāṃ caramāṇā akhaṇḍaśīlā bhavanti achidraśīlāḥ akalmāṣaśīlā aśabalaśīlāḥ aparāmṛṣṭaśīlāḥ acalitaśīlāḥ, alulitaśīlā akopyaśīlāḥ, nottānaśīlāḥ,na paradarśanaśīlāḥ na visaṃvādaśīlāḥ, ṛjuśīlāḥ yathāpratijñāśīlāḥ sattvānugrahaśīlāḥ | evaṃrūpeṇa śīlena samanvāgatā bhavanti, te ānanda bodhisattvā mahāsattvā anantāṃ bodhisattvacārikāṃ caramāṇā na hastacchedena parihāṇiṃ nigacchanti | na pādacchedena parihāṇiṃ nigacchanti | na karṇanāsācchedena parihāṇiṃ nigacchanti | (Vaidya 233) na netrotpāṭanaśīrṣacchedena parihāṇiṃ nigacchanti | nāṅgapratyaṅgacchedena parihāṇiṃ nigacchanti | na ca vividhāni duḥkhāni pratyanubhavanti | kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante ||

bhūtapūrvamānanda atīte 'dhvanyasaṃkhyeyakalpairasaṃkhyeyatarairvipulairapramāṇairacintyairatulyairamāpyairaparimāṇairyadāsīt | tena kālena tena samayena ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṃbuddhasya navatikalpakoṭīniyutaśatasahasrāṇyāyuṣpramāṇamabhūt | sarvatra ca divase navatikalpakoṭīsahasrāṇi sattvānāmavaivartikatāyāṃ buddhadharmeṣu pratiṣṭhāpayati sma | tena khalu punarānanda samayena tasya bhagavato ratnapadmacandraviśuddhābhyudgatarājñastathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya caramikāyāṃ pañcāśati saddharmāntardhānakālasamaye saddharmavipralope vartamāne ime evaṃrūpāḥ sūtrāntā bahujanajugupsitā bahujanavivarjitā bahujanaviruddhā mahājanotsṛṣṭāścābhūvan | mahābhayabhairavakāle vartamāne mahopadrave ativṛṣṭikālasamaye anāvṛṣṭikālasamaye vartamāne vyālakālasamaye vartamāne vidyutkāntārakalpasamaye durbhikṣakālasamaye mithyādṛṣṭikālasamaye asamyagdṛṣṭikālasamaye tīrthikamantraparyeṣṭikālasamaye buddhabodheḥ pralujyamānakālasamaye vartamāne sapta bodhisattvasahasrāṇi grāmanagaranigamarā rājadhānījanapadebhyo nirvāsitāni samantabhadraṃ nāma vanakhaṇḍaṃ tadupaniśritya viharanti sma sārdhaṃ supuṣpacandreṇa dharmabhāṇakena, yasteṣāṃ bhikṣūṇāṃ dhāraṇīdharmapayāya deśayati sma | sa khalu punā rājā supuṣpacandro dharmabhāṇaka eko rahogataḥ pratisaṃlīno divyena cakṣuṣā atikrāntamānuṣeṇa paśyati sma - bahvīrbodhisattvakoṭiravaruptakuśalamūlā anyonyebhyo buddhakṣetrebhyaḥ ihopapannāḥ | sacette labheran dhāraṇīdharmaparyāyaśravaṇāya, na nivarterannanuttarāyāḥ samyaksaṃbodheḥ | atha na labheran dhāraṇīdharmaparyāyaśravaṇāya, vivarterannanuttarāyāḥ samyaksaṃbodheḥ | atha khalu supuṣpacandro dharmabhāṇakaḥ smṛtaḥ saṃprajānaṃstataḥ samādhervyutthāya yenāsau mahān bodhisattvagaṇastenopasaṃkrāntaḥ upasaṃkramya taṃ mahāntaṃ bodhisattvagaṇametadavocat - gamiṣyāmaḥ kulaputrāḥ | grāmanagaranigamarāṣṭarājadhānīravataritvā sattvebhyo dharmaṃ deśayiṣyāmaḥ | atha khalu sa mahān bodhisattvagaṇaḥ supuṣpacandraṃ dharmabhāṇakametadavocat - nāsmākamabhipretaṃ yadāyuṣmānito vanaṣaṇḍād grāmanagaranigamarāṣṭrarājadhānīravataret | tatkasya hetoḥ? bahvayo 'bhimānikā bhikṣubhikṣuṇyupāsakopāsikāḥ| saddharmapratikṣepakālaśca vartate | tamāyuṣmantaṃ jīvitādvayavaropayiṣyanti | āyuṣmāṃścātīva prāsādiko 'bhirūpo darśanīyaḥ prathamayauvanasamanvāgato bhadrake vayasi vartate | sa dhautakāñcanahāṭakacchaviḥ (Vaidya 234) śaṅkhakundenduvarṇayorṇayā pratimaṇḍito 'pi śobhitalalāṭo nīlakuñcitakeśoṇīṣaśca | mā te rājaputrā vā anye vā tatpratimā īrṣyāmātsaryopahacetaso jīvitādvayavaropayiṣyanti | atha khalu supuṣpacandro dharmabhāṇakastaṃ bodhisattvagaṇametadavocat - sacenme ātmā ārakṣyo bhavet, na mayā atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śāsane ārakṣā kṛtā bhavet | tasyāṃ ca velāyāmimā gāthā abhāṣata -

na ātmasaṃjñāya vasitva jātu śakyaṃ ihā śāsani rakṣa kurvaṇā /
mahāvitānā sugatāna bodhiḥ prakāśanā paścimi kāli dāruṇe // SRS_35.1 //
yo ātmasaṃjñā prajahitva sarvaśaḥ sattvānimān pudgalavādaniśritān /
rūpāṇi śabdāṃśca rasāṃśca gandhān spraṣṭavyu varjeti sa rakṣi śāsanam // SRS_35.2 //
buddhāna koṭīnayutānyupasthihedannena pānena prasannacittaḥ /
chatraiḥ patākābhi dīpakriyābhiḥ kalpāna koṭī yatha gaṅgavālikāḥ // SRS_35.3 //
yaścaiva saddharma pralujyamāne nirudhyamāne sugatāna śāsane /
rātriṃdivaṃ eka careyya śiṣyān idaṃ tataḥ puṇyu viśiṣṭu bhoti // SRS_35.4 //
ye dāni teṣāṃ puruṣarṣabhāṇāṃ saddharmi lujyanti upekṣi bhāvayī /
na tairjinā satkṛta bhonti kecit na co kṛtaṃ gauravu nāyakeṣu // SRS_35.5 //
yuṣme bhotha sukhī svakārthu kuruthā gopāyathā
ātmanaṃ yuṣme bhotha ihāpramatta vinaye maitrīvihārī sadā /
śīlaṃ rakṣatha ujjvalaṃ aśabalaṃ śuddhaṃ śuci nirmalaṃ
yehī rakṣitu śīlu bhoti amalaṃ buddhebhi saṃvarṇitam // SRS_35.6 //
(Vaidya 235)
yehī satkṛtu bhonti sarvi sugatā yāvanta pūrve abhūt
tehi trāyitu bhonti sarvajanatā yā bodhisaṃprasthitā /
tehī uddharitāḥ bhavanti narakā sattvā bahū pāpakāḥ
yehī rakṣitu bhonti śīlu amalaṃ buddhaiḥ praśastaṃ purā // SRS_35.7 //
dānaṃ detha viśiṣṭa dharmaratanaṃ kṣāntiṃ sadā rakṣathāraṇyaṃ cāśrayathā samādhikuśalā bhāvetha co mārdavam /
mā co vigraha sarvathā vicarathā śiṣṭāṃ śivāṃ cārikāṃ
gacchāmo vayu rājadhāni nagaraṃ sattvāna trāṇārthikāḥ // SRS_35.8 //
tasminnotaratī mahāmatidhare sattvāgrasāre ṛṣau
vartentī imi aśrukāḥ sukaruṇaṃ pādehi anye patī /
mā hī otarahī mahāmati vidu prekṣa vane pādapān
mañjugandha manoramān surucirānātmāna trāṇātmakaḥ // SRS_35.9 //
te 'pī pūrva vināyakā daśabalāḥ śāntendriyāḥ sūratāḥ
gatvā kānani śailaśṛṅgaśikhare bodhādhigamyāṃ varām /
śreṣṭhāṃ cārika bodhihetu caritāste puṇyajñānāṃ varāḥ
teṣāṃ śikṣihi kānane nivasato mā gaccha tvaṃ suvrata // SRS_35.10 //
gātraṃ citritu lakṣaṇaiḥ suruciraiḥ keśāśca nīlāstavā
varṇaḥ kāñcanasaṃnibhaprabhakaro obhāsate medinīm /
ūrṇā te bhramukhāntare surucirā śaṅkhanikāśaprabhā
mā te īrṣyu janitva kāyu vikirī rājānurāje tathā // SRS_35.11 //

atha khalvānanda supuṣpacandro dharmabhāṇakastaṃ bodhisattvagaṇaṃ gāthayābhyabhāṣata -

yāvantaḥ parimeṇa āsi sugatāḥ sarvajña kṣīṇāsravāḥ
sarve te 'tha kariṃsu loki tribhave bodhādhigamyāṃ varām /
śreṣṭhāṃ cārika bodhihetu caritāste puṇyajñānāṃ varāḥ
teṣāṃ śikṣaya bodhisatva niyutā sattvāna trāṇārthikaḥ // SRS_35.12 //
sarve kṛtva pradakṣiṇaṃ ṛṣividuṃ pādāni vanditvanā
ghoraṃ āśvasato svananti karuṇaṃ krandanta ārtasvaram /
anye chinna prapāta medini patī mūrcchitva sālo yathā
no cā te parivarti puṇyanicitaḥ sattvārthakāmo ṛṣiḥ // SRS_35.13 //
pātraṃ cīvaru gṛhya prasthitu ṛṣī siṃho yathā kesarī
no cāsyo guṇadoṣa tatra akarī dharmasvabhāve sthitaḥ /
(Vaidya 236)
ghane kānani asmi loki vasataḥ sattvā apāye pati
so 'bhūttaṃ nagaraṃ gamī puravaraṃ sattvānaṃ trāṇārthikaḥ // SRS_35.14 //

atha khalu supuṣpacandro dharmabhāṇako grāmanagaranigamarāṣṭarājadhānīravataritvā sattvānāṃ dharmaṃ deśayati sma | tena pūrvāhṇe avataritvā sattvānāṃ navanavati prāṇikoṭyaḥ avaivartiṃkatāyāṃ sthāpitāḥ anuttarāyāḥ samyaksaḥbodhau | na ca tāḥ ratnāvatīḥ rājadhānīmanuprāptaḥ | so 'nupūrveṇa tāḥ ratnāvatīḥ rājadhānīmanuprāptaḥ | sa tasyāḥ ratnāvatyāḥ rājadhānyāmupasaḥkramitvā anyatarasmin plakṣasālamūle vyahārṣīt | sa tasyā rātryā atyayena tāḥ ratnāvatīḥ rājadhānīḥ prāviśat | praviśya ṣaṭatriḥśatprāṇikoṭīravaivartikatve sthāpayati buddhadharmeṣu | na ca tāvad bhaktakṛtyamakārṣīt | sa bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaḥkramya āsthitaka eva rātriḥdivamatināmayati sma | sa tasyā rātryā atyayena dvitīye prāgbhakte ratnāvatīḥ rājadhānīḥ praviśya trayoviḥśatiprāṇikoṭīravaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa dvitīyabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaḥkramya utthitaka eva rātriḥdivamatināmayati sma | sa tasyāḥ rātryāmatītāyāḥ trirātrabhaktacchedacchinno ratnāvatīḥ rājadhānīḥ praviśya navanavatiprāṇikoṭīśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati sma | na ca tāvad bhaktakṛtyamakārṣīt | sa trirātrabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaḥkramya utthitaka eva tṛtīyaḥ rātriḥdivamatināmayati sma | sa tasyā rātryā atyayena caturthe prāgbhakte ratnāvatīḥ rājadhānīḥ praviśya navanavatiprāṇiśatasahasrāṇyavaivartikabuddhadharmeṣu pratiṣṭhāpayati | sa caturdivasabhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaḥkramya utthitaka eva rātriḥdivamatināmayati sma | sa tasyā rātryā atyayena pañcame divase ratnāvatīḥ rājadhānīḥ praviśya rājño 'ntaḥpuraḥ prāviśat | pravisya cāśītiḥ strīsahasrāṇyavaivartikatve 'nuttarāyāḥ samaksaḥbodhau pratiṣṭhāpayati sma | tasmācca nagarāt sarvasattvānavaivartikatāyāḥ sthāpayati buddhadharmeṣu | sa tasyā rātryā atyayena ṣaṣṭhe prāgbhakte ratnāvatīḥ rājadhānīḥ praviśya sahasraḥ rājaputrāṇāmavaivartikatve sthāpayati sma anuttarāyāḥ samyaksaḥbodhau | na ca tāvad bhaktasya kṛtyaḥ karoti sma | sa ṣaṣṭhe bhaktacchedacchinno ratnāvatyā rājadhānyā niṣkramya yena bhagavato nakhastūpastenopasaḥkramya rātriḥdivamatināmayati sma | sa tasya rātryā atyayena saptame purobhakte ratnāvatīḥ rājadhānīḥ praviśyādrākṣīcchūradattaḥ rājānamudyānamabhiniṣkramantaḥ suvarṇamayena rathena rūpyamayaiḥ pakṣabhiruragasāracandanamayyā īṣayā vaidūryamayaiścakraiḥ ucchritacchatradhvajasamalaḥkṛtena īṣāpaṭṭāvanaddhena dūṣyapaṭṭasaḥchāditena (Vaidya 237) yatrāṣṭau śatāni kumārīṇāḥ ratnasūtraparigṛhītānām, yāstaḥ rathaḥ vāhayanti abhirūpāḥ prāsādikā darśanīyāḥ paramayā śubhravarṇapuṣkalatayā samanvāgatāḥ pritikārye audvilyakārye bālānāḥ na piṇḍatānām | caturaśītikṣatriyamahāśālakulasahasrāṇi pṛṣṭhataḥ samanubaddhānyabhūvan | caturaśītibrāhmaṇamahāśālasahasrāṇi caturaśītigṛhapatimahāśālasahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhānyabhūvan | pañca ca duhitṛśatāni ratnamayīśibikābhirūḍhāḥ purato niryānti sma | tāḥ sahadarśanenaiva tasya bhikṣoravaivartikā abhūvannanuttarāyāḥ samyaksaḥbodhau | aṣṭaḥaḥṭiścāntaḥpurikāśatasahasrāṇi sahadarśanenaiva tasya bhikḥuravaivartikānyabhūvannanuttarāyāḥ samyaksaḥbodhau | sa ca mahājanakāyo maṇikuṇḍalānyapanīya pādukāścāpanīya ekāḥsaḥ cīvaraḥ prāvṛtya dakḥiṇaḥ jānumaṇḍalaḥ pṛthivyāḥ pratiḥṭhāpya yena sa bhikḥustenāñjaliḥ praṇamya namasyamānaḥ sthito 'bhūt | atha khalu tā api kumārthaḥ pūrvakaiḥ kuśalamūlaiḥ saḥcoditāḥ samānāstābhyaḥ śibikābhyo 'vataritvā ekāḥsaḥ cīvaraḥ prāvṛtya dakḥiṇaḥ jānumaṇḍalaḥ pṛthivyāḥ pratiḥṭhāpya yena sa bhi stenāñjāla praṇamya gāthābhiradhyabhāḥanta -

avabhāsitamadyaivaṃ raviṇeva samantataḥ /
bhikṣuṇā praviśantena janakāyaśca dhiṣṭhitaḥ // SRS_35.15 //
rāgadoṣāḥ samucchinnā mohāśca vidhamīkṛtāḥ /
krodho doṣaśca īrṣyā ca sarvaṃ chinnaṃ tadantaram // SRS_35.16 //
na rājaṃ prekṣate kaścinnaṃ caivamanuyātyasau /
yo rājñaḥ śūradattasya parivāraḥ sutādikaḥ // SRS_35.17 //
pūrṇamāsyāṃ yathā candro nakṣatraparivāritaḥ /
evaṃ sa śobhate bhikṣū rājaputrapuraskṛtaḥ // SRS_35.18 //
svarṇabimbaṃ yathā citraṃ kuśalebhiḥ sucitritam /
puṣpitaḥ sālarājo vā emeva bhikṣu śobhate // SRS_35.19 //
śakraśca devendra mahānubhāvaḥ sahasranetrādhipatiḥ puraṃdaraḥ /
sumerumūrdhni tridaśāna īśvaro emeva bhikṣuḥ praviśatu śobhate 'yam // SRS_35.20 //
brahmeva manye pratiṣṭhitu brahmaloke sunirmito vādhipati devaputraḥ /
suyāmu devo yathariva kāmadhātau emeva bhikṣuḥ praviśatu śobhate 'yam // SRS_35.21 //
(Vaidya 238)
sūryo vā manye pratapati antarīkṣe sahasraraśmirvidhamiya andhakāram /
obhāsayanto samu diśatā samantād emeva bhikṣuḥ praviśatu śobhate 'yam // SRS_35.22 //
dānaṃ daditvā suvipula nantakalpān rakṣitva śīlaṃ aśabalu nityakālam /
bhāvetva kṣāntimasadṛśa sarvaloke so lakṣaṇebhiḥ parivṛtu eva śobhī // SRS_35.23 //
janayitva vīryaṃ ariyajanapraśastaṃ sevitva dhyānā caturi alīnacittaḥ /
utpādya prajñāṃ nihaniya kleśajālaṃ tenaiṣa bhikṣuḥ pratapati sarvaloke // SRS_35.24 //
ye buddhavīrā asadṛśa sattvasārāḥ samatīta śūrā vikiriya dharmaśreṣṭhān /
ye 'nāgate 'dhve tathariva pratyutpanne tenaiṣa putro vaśagānu dharmarājñaḥ // SRS_35.25 //
mā te anityaṃ bhavatu kadāci bhikṣo yadrapataivaṃ pratapasi sarvaloke /
saṃpaśya tejo surucira śabdaghoṣo rājāna tejo na tapati suṣṭhu bhūyaḥ // SRS_35.26 //
dharmo yathāyaṃ adhigatu ātmanā te buddhānujñāto vicarasi sarvaloke /
emeva sarve vijahita istribhāvaṃ sarve 'pi yāmo yathariva eṣa bhikṣuḥ // SRS_35.27 //
te añjalīyo daśanakha kṛtva sarve bhāṣitva gāthāḥ kṣipiṃsu pilandhanāni /
sauvarṇamālā tathapi ca muktahārānavataṃsakāni tathapi ca karṇaniṣkān // SRS_35.28 //
rājā vai yatha cakravarti balavān sarvān vipaśyī mahī
putrasaṃjña upasthapeti vicaran dvīpāni catvārime /
(Vaidya 239)
śreṣṭhī kṣatriya brāhmaṇāṃ gṛhapatī ye koṭṭarājā svakā
no teṣāmatireku sneha janayī sarveṣu premaṃ samam // SRS_35.29 //
evaṃ śikṣita dhāraṇīvaśagato bhikṣū ayaṃ sūrato
bodhyaṅgā bala indriyān bibhajati mārgaṃ ca aṣṭāṅgikam /
candro vā yatha rātriye pratapati tārāgaṇairmadhyago
sūryaśco yatha maṇḍalaṃ pratapate vairocanastejavān // SRS_35.30 //
sarvān buddhānnamasyāmo daśabalān śāntendriyān sūratān
yeṣāṃ varṇanu kaścidutsahi naro kalpāśataiḥ kṣepitum /
kalpā koṭisahasra bhāṣitu bahūn no ced guṇā kṣepituṃ
no co varṇa kṣipeya lokapravare ekasya romasya hi // SRS_35.31 //
yeno cakra pravartitaṃ asadṛśaṃ jñānopadaṃ deśitaṃ
nipuṇaṃ dharma prabhāṣitasya virajaṃ no cāsya dṛśyaṃ kvacit /
śramaṇābrāhmaṇadevānāga asuraurmāraiḥ sabrahmādibhir
no śakto guṇaārṇavaḥ prakathituṃ buddhasya sarvajñinaḥ // SRS_35.32 //
vandāmo jinavaidyarājamasamaṃ yasyedṛśā aurasāḥ
bhāṣitvā imi gātha sarvi muditā rājñaḥ kumāryastadā /
svarṇaṃ kāñcanacūrṇakāṃśca prakirī cailāni ca prastarī
cūḍānāṃ ca maṇīn sahārarucirā koṭīśatāmūlikā
taṃ bhikṣuṃ abhichādayitva muditā bodhāya saṃprasthitāḥ // SRS_35.33 //

atha khalu rājñaḥ śūradattasyaitadabhavat - vipratipannaṃ batedamantaḥpuraṃ janakāyaśca vyutthitaḥ | sa ca jano maṇikuṇḍalānyapanīya ekāṃsaṃ cīvaramāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena sa bhikṣustenāñjaliṃ praṇamya namasyati sma | sa ca rājā śūradattastāvat prāsādiko 'bhūt tāvaddarśanīyo na ca tāvadabhirūpo yāvadabhirūpaḥ sa bhikṣuḥ | sa rājyahetoruttrasto 'bhūt | rūpakāyapariniṣpattiṃ ca tasya bhikṣodṛṣṭvā atīva roṣamakārṣīt | tasya ca bhikṣo rājamārgasthasya rājñaścakṣurbhyāṃ praviṣṭaḥ | tasyaitadabhavat - saṃraktacittenaitena bhikṣuṇā mamāntaḥpuraḥ dṛṣṭam | akṣibhyāṃ cānena saṃketaḥ kṛtaḥ | tasyaitadabhavat - ka idānīmimaṃ bhikṣuṃ jīvitād vyavaropayiṣyatīti | atha rājñaḥ śūradattasyaḥ pṛṣṭhataḥ putrasahasramanubaddhamabhūt | sa tānāmantrayati sma - vyavaropayadhvaṃ kumārā etaṃ bhikṣuṃ jīvitāditi ||

(Vaidya 240)
atha khalu te kumārā rājñaḥ śūradattasya prativahanti sma tasya bhikṣoḥ kṛtaśaḥ | tasyaitadabhavat - putrā api me ājñāṃ na kurvanti | eka evāhaṃ sthāpitaḥ advitīyaḥ | ka idānīmimaṃ bhikṣuṃ jīvitādvayavaropayiṣyati? atha rājñaḥ śūradattasya nandiko nāma vadhyaghātako 'bhūt caṇḍaḥ sāhasiko raudraḥ | atha rājā śūradattastuṣṭa udagraḥ āttamanāḥ evaṃ cintayāmāsa - ayaṃ nandika etaṃ bhikṣuṃ jīvitādvayavaropayiṣyati | atha khalu nandiko vadhyaghātako yena rājā śūradattastenopasaṃkrāmat | atha khalu rājā śūradattastamāha - śakṣyasi tvaṃ nandika etaṃ bhikṣuṃ jīvitādvayavaropayitum? mahāntaṃ te 'bhicchādaṃ dāsyāmi | nandika āha - suṣṭhu deva, yathājñāpayasi | adyainaṃ bhikṣuṃ jīvitādvayavaropayiṣyāmi | tena hi nandika yasyedānīṃ kālaṃ manyase | tīkṣṇamasiṃ gṛhītvā etaṃ bhikṣorhastapādaṃ chinda | karṇanāsāṃ chinda | anena me saṃraktacittenāntaḥpuraṃ prekṣitam | ato 'sya saṃdaṃśenākṣiṇī utpāṭaya | atha nandikena vadhyaghātakena tasyāmena velāyāṃ tīkṣṇamasiṃ gṛhītvā bhikṣohastapādāśchinnā akṣiṇī cotpāṭite | tato 'sau mahān janakāyo rudan krandan paridevamānaḥ punarapi ratnāvatīṃ rājadhānīṃ praviṣṭaḥ ||

atha khalu rājā śūradattaḥ saptāhasyātyayādudyānagato na ramate na krīḍati na paricārayati | sa udyānānnivṛttaḥ saptāhasyātyayena ratnāvatīṃ rājadhānīṃ prāviśat | so 'drākṣīttaṃ bhikṣuṃ rājamārge choritaṃ saptāhamṛtakaṃ avivarṇaśarīram | tasyaitadabhūt - yathāyaṃ bhikṣuravivarṇaśarīraḥ, niḥsaṃśayameṣa bhikṣuravaivartiko bhaviṣyatyanuttarāyāṃ samyaksaṃbodhau | pāpaṃ mayā karma kṛtaṃ mahānagarakasaṃvartanīyam | kṣiprameva mayā mahāniraye pratipattavyaṃ bhaviṣyati | tasyaivaṃ cintayataḥ uparyantarīkṣe caturaśītibhirdevaputrasahasrairekarutasvaraghoṣaśabdamudīritam - evametanmahārāja yathā vadasi | avaivartika eṣa bhikṣuranuttarḥyḥṃ samyaksaṃbodhau | tasya tḥvad bhūyasyḥ mḥtrayḥ bhayaṃ ca trḥsaṃ ca stambhitatvaṃ ca romaharṣaścotpanno vipratisḥraścḥbhūt | atha rḥjḥ śūradatto duḥkhito durmanḥ vipratisḥrī tasyḥṃ velḥyḥmimḥ gḥthḥ abhḥṣata -

rājyaṃ tyajiṣye tathapi ca rājadhānīṃ hiraṇya suvarṇaṃ tatha maṇimukta ratnān /
ghāteyamātmā svaya śastra gṛhya nihīnakarmāsmiha bālabuddhiḥ // SRS_35.34 //
supuṣpacandro 'yamiha bhikṣurāsīd dvātriṃśatā kavacitu lakṣaṇebhiḥ /
obhāsayanto praviśati rājadhānīṃ nakṣatrarājo yathariva pūrṇamāsyām // SRS_35.35 //
(Vaidya 241)
ahaṃ ca hīnaḥ pralulitu kāmabhoge nārīgaṇenā pramuditu niṣkramāmi /
rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ ayaṃ ca etī surabhi sunetra bhikṣuḥ // SRS_35.36 //
taṃ dṛṣṭva bhikṣuṃ pramuditu nārisaṃgho sauvarṇamālānavasiri premajātā /
sarve gṛhītvā daśanakhu añjalīyo gāthābhigītaistamabhistaviṃsu bhikṣum // SRS_35.37 //
te gītaśabdāḥ praśamita sarvi rājñaḥ sa rathābhirūḍhaḥ parivṛtu kṣatriyebhiḥ /
ayaṃ ca etī surabhi sunetro bhikṣurmahānubhāvaḥ sugatavarasya putraḥ // SRS_35.38 //
mama caiva cittaṃ parama nihīnu māsīdīrṣyāṃ ca krodhaṃ ca tatra janemi mūḍhaḥ /
muditaṃ viditva suvipula nārisaṃgho ālokya bhikṣuṃ praviśatu rājadhānim // SRS_35.39 //
atighorarūpā ahu giri bhāṣi tatra putrasahasraṃ bhaṇami tatkṣaṇasmin /
gatvāna bhikṣuṃ prakuruta khaṇḍakhaṇḍāmeṣo hi mahyaṃ parama amitra ghoraḥ // SRS_35.40 //
te kumāra sarve paramasuśīlavanto svahitaiṣicittā abhirata yena bhikṣuḥ /
āṇatti devā na kariya evarūpā śokābhibhūto ahamabhu tasmi kāle // SRS_35.41 //
imu bhikṣu dṛṣṭvā parama suśīlavantaṃ maitryā upetaṃ pitaramiva pravṛttam /
sudṛṣṭacitto avasari ghātanārthaṃ patito avīcau ahu paścakāle // SRS_35.42 //
yannandiko 'yaṃ iha sthitu rājamārge atiraudrakarmā dukhakaru mānuṣāṇām /
(Vaidya 242)
āṇatti tenā mama kṛta evarūpā mālāguṇo vā ayamiha chinna bhikṣuḥ // SRS_35.43 //
samantabhadre vanavari premaṇīye dvijābhikīrṇe kusumitamañjugandhe /
so cāpi anyaḥ suvipula bhikṣusaṃgho mātrā vihīno yathariva ekaputrakaḥ // SRS_35.44 //
uttiṣṭha bhikṣo prativasa kānanasmin kṛto te arthaḥ suvipula mānuṣāṇām /
yadrājadhānīmimu tada āgato 'si eṣyanti bhikṣu sukaruṇa krandamānāḥ // SRS_35.45 //
puṣpadhvajāni ima kṛta dakṣiṇenā vāmena anye surucira darśanīyāḥ /
prajñapta mārgaḥ sphuṭa kṛta cīvarebhi uttiṣṭha bhikṣo pratibhaṇa dharma śreṣṭham // SRS_35.46 //
cirapraviṣṭo tuhu iha rājadhānyāmeṣyanti bhikṣu sukaruṇu krandamānāḥ /
mā antarāyo bhava siya jīvitasya pralopakāle jinavaraśāsanasmin // SRS_35.47 //
yathaiva kaścita puruṣa mahānubhāvo dikṣu vidikṣu satatu vighuṣṭaśabdaḥ /
mahāprapātaṃ prapatati vasuṃdharāyāṃ sarvābhibhūya tribhavamimaṃ samantāt // SRS_35.48 //
emeva bhikṣuriha patito dharaṇyāṃ surūparūpo bhūṣitu lakṣaṇairvaraiḥ /
adoṣaduṣṭo maya kṛta pāpabuddhinā supuṣpacandro tiṣṭhati khaṇḍakhaṇḍaḥ // SRS_35.49 //
bhikṣu iho duḥkhahata sarva eva aprītijātāstathapi ca śalyacittāḥ /
(Vaidya 243)
bheṣyanti kṣipraṃ dṛṣṭvimu dharmabhāṇakaṃ supuṣpacandraṃ hatu patitaṃ pṛthivyām // SRS_35.50 //
supuṣpacandro yathariva śailarājo dvātriṃśatībhiḥ kavacitu lakṣaṇebhiḥ /
mālāguṇeva pramadagaṇena gṛhya kṣaṇe vikīrṇaṃ kṛtu khaṇḍakhaṇḍam // SRS_35.51 //
kṛtasmi karmaṃ parama sughorarūpam avīci gamiṣye yamaviṣayamanātho /
buddhāna bheṣye parama sudūradūre sa bhikṣuḥ kṛtu iha khaṇḍakhaṇḍam // SRS_35.52 //
na putra trāṇa na pi mama jñātisaṃgho no cāsya mānyā na ca bhaṭapādamūlikāḥ /
meṣyanti trāṇaṃ narakagatasya mahyaṃ svayaṃ karitva parama nihīnakarma // SRS_35.53 //
ye 'tīta buddhāstathapi ca ye anāgatāstiṣṭhanti ye co daśasu diśāsu kecit /
te sārthavāhā daśabalā niṣkileśāḥ śaraṇaṃ upaimī vajraghana ātmabhāvān // SRS_35.54 //
dṛṣṭvān bhikṣuṃ kṛtu iha khaṇḍakhaṇḍaṃ krośaḥ pramuktaḥ sukaruṇa devatābhiḥ /
gatvāna te ārocayi bhikṣusaṃghe supuṣpacandro itu iha rājyadhānyām // SRS_35.55 //
yo 'sau vidu paṇḍitu dharmabhāṇako mahānubhāvo diśividiśāsu ghuṣṭaḥ /
so bodhisattvo pratiṣṭhitu dhāraṇīye supuṣpacandro hatu iha rājadhānyām // SRS_35.56 //
yo deti dānaṃ vividhamanantakalpān yo śīla rakṣatyaśabalamasaṃpravedhim /
yo bhāvi kṣāntīmasadṛśa sarvaloke supuṣpacandro hatu iha rājadhānyām // SRS_35.57 //
(Vaidya 244)
yo vīryavantaḥ satatamanantakalpān yo dhyānu dhyāyī caturi alīnacitaḥ /
yaḥ prajña bhāveti kileśaghātakīṃ supuṣpacandro hatu iha rājadhāniye // SRS_35.58 //
yaḥ kāyapremaṃ vijahitva sarvaśo ' napekṣa bhūtvā tatha jīvitāto /
samantabhadrādvanatotaritvā supuṣpacandro hatu iha rājadhāniye // SRS_35.59 //
te rājadhānīṃ praviśitva sūratā ārtasvaraṃ krandiṣu ghorarūpam /
dṛṣṭvān bhikṣuṃ kṛtu iha khaṇḍakhaṇḍaṃ mūrcchitva sarve prapatita te dharaṇyām // SRS_35.60 //
rājāna taṃ so avaciṣu bhikṣusaṃgho kimāparāddhaṃ tava deva bhikṣuṇā /
acchidaśīlena susaṃvṛtena yaḥ pūrvajātiṃ smarate acintiyām // SRS_35.61 //
eṣo vaśī dhāraṇijñānapārago eṣa prajānātiha śūnya saṃskṛtam /
eṣo 'nimittaṃ jagato nidarśayī praṇidhānasaṃjñāṃ iti sarva varjayī // SRS_35.62 //
eṣo muñci manojña ghoṣa ruciraṃ śāntendriyaḥ sūrato
eṣo pūrvanivāsapāramigato lokasya abhyudgataḥ /
eṣo buddha svayaṃbhu jñānavṛṣayo lokasya citrīkṛtaḥ
śuddhā cakṣuṣa prekṣiṣū vitimiro atyarthamaitrīkṛpaḥ // SRS_35.63 //
kāmā hīna jaghanya duḥkhajananāḥ svargasya nirnāśakāḥ
kāmān sevatu bhonti śrotravikalāḥ prajñāvihīnā narāḥ /
kāmān sevatu andhu bhoti manujo mātāpita ghātayī
kāmān sevatu śīlavantu vadhayī tasmādvivarjennaro // SRS_35.64 //
(Vaidya 245)
kāmān sevatu rāja pārthivavarā varjetva ṛddhimimāṃ
ghorān gacchati karkaśān dukhakarānnarakān bhayānantakān /
pāpaṃ karma karoti īdṛśa viduṃ bhikṣuṃ vadhetī sadā
tasmāt pāpu vivarjitavyu vividhaṃ yo icchi bodhiṃ śivām // SRS_35.65 //
rūpāṇi śabdān rasa tatha gandha śreṣṭhān spraṣṭavyadharmān tyajati alīnacittaḥ /
kāyaṃ viditva yathariva māya tucchaṃ cakṣuṃ ca śrotraṃ tathariva ghrāṇa jihvam // SRS_35.66 //
dāne śikṣitu śīli apratisamaḥ kṣāntiṃ ca vīryaṃ tathā
dhyānaṃ sevatu prajñapāramigataḥ sattvāna arthakaraḥ /
lokaḥ sarvu sadevakaḥ samanujaḥ prekṣanti maitryā jinaṃ
teno cakṣu mahāndhakāragahane budhyanti bodhiṃ śivām // SRS_35.67 //
hastī aśvarathāṃstyajanti muditā aṅgālamañcāṃstathā
śibikāṃ dollikayugyayānavṛṣabhān grāmāṇi rāṣṭrāṇi ca /
nagaraṃ rājya tyajitva svarṇasphaṭikāṃ rūpyaṃ pravālāṃstathā
bhāryāpriyaputradhīrasvaśirāstyajitvā bodhiprasthitāḥ // SRS_35.68 //
pūjāṃ co atulāṃ karonti muditāḥ puṣpebhi gandhebhi co
gṛhya cchatradhvajā patāka vividhā saṃgītibhāṇḍāni ca /
no cāpī abhinandiṣu bhavagatiṃ jñātvāna śūnyān bhavān
teno lakṣaṇacitritā daśabalā bhāsanti sarvā diśaḥ // SRS_35.69 //
na kāmadhātau na ca rūpadhātāvārūpyadhātau ca na te niviṣṭāḥ /
traidhātukaṃ nābhiniviṣṭadharmā ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye // SRS_35.70 //
no ātmasaṃjñā na ca puna sattvasaṃjñā no jīvasaṃjñā pudgalasaṃjña nāpi /
nityaṃ carantā aśabalu brahmacaryaṃ ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye // SRS_35.71 //
na bhāvasaṃjñā na ca punarabhāvasaṃjñā na kṣemasaṃjñā na punarakṣemasaṃjñā /
(Vaidya 246)
no saukhyasaṃjñā na punarasaukhyasaṃjñā ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye // SRS_35.72 //
no astisaṃjñā na punarnāstisaṃjñā no istrisaṃjñā na punaḥ puruṣasaṃjñā /
na grāmasaṃjñā na ca nagareṣu saṃjñā no rāṣṭrasaṃjñā na pi nigameṣu saṃjñā // SRS_35.73 //
no rāgasaṃjñā na puna virāgasaṃjñā no doṣasaṃjñā na punaradoṣasaṃjñā /
no mohasaṃjñā na punaramohasaṃjñā ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye // SRS_35.74 //
no indriyebhirna puna te balebhirbodhyaṅgadhyāne na ca puna te niviṣṭāḥ /
traidhātuke te pravijahi doṣa sarva ye bodhisattvāḥ pratiṣṭhitu dhāraṇīye // SRS_35.75 //
no rāgaraktā na ca puna doṣaduṣṭā no mohamūḍhā aśaṭha bhavanti nityam /
dṛṣṭvā ca buddhā daśabala satkaronti no cāpi svargaṃ matidhara prārthayanti // SRS_35.76 //
teṣāṃ śrutvā parata viśiṣṭadharmaṃ no bhuya tasmin bhavati kadāci kāṅkṣā /
tailasya pātraṃ yathariva accha śuddhaṃ chedācchedaṃ paramata tebhi jñātam // SRS_35.77 //
snehaṃ kurvatu jāyate anunayaḥ so 'pī kileśo mahān
doṣaṃ kurvatu jāyate 'sya pratigho vairaṃ bhayaṃ pāpakam /
dvāvetau vijahitvanā matigharā bodhāya ye prasthitāḥ
te bhontīha nararṣabhā daśabalā loke samabhyudgatāḥ // SRS_35.78 //
adhyātmaṃ prajahitva bāhyamapi co dharmasvabhāve sthitāḥ
śīlaskandhu viśodhito aśabalo akhaṇḍa acchidritaḥ /
(Vaidya 247)
no vā teṣu kadāci śīla śabalaṃ no cāpi kalmāṣatā
dvāvetau parivarjiyā matidharā budhyanti bodhiṃ śivām // SRS_35.79 //
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -
ahaṃ sa pūrve caramāṇu cārikāṃ rājā abhūvaṃ tada śūradattaḥ /
ratanāvatī nāma sa rājadhānī udyānabhūmiryatu niṣkramāmi // SRS_35.80 //
rathābhirūḍhastada dṛṣṭva bhikṣuṃ samantaprāsādiku darśanīyam /
dvātriṃśatā kavacitu lakṣaṇebhirobhāsayantaṃ daśa diśatā samantāt // SRS_35.81 //
supuṣpacandro diśatā suviśruto hitānukampī karuṇāvihārī /
sattvānukampī nagaraṃ praviṣṭaḥ śirīya tejena ca śobhamānaḥ // SRS_35.82 //
ahaṃ ca rūpeṇa tādṛśo 'bhavaṃ mātsaryamutpannu subhairavaṃ me /
kāmeṣu gṛddho grathitaśca rājye mā eṣa rājyānmama cyāvayeta // SRS_35.83 //
putrāṇa saṃpūrṇa sahasra mahyaṃ rathānurūḍhā anuyānti pṛṣṭhataḥ /
vicitramukuṭābharaṇā vibhūṣitā yatha devaputrāstridaśendra yānti // SRS_35.84 //
duhitṝṇa tasmin śata pañca mahyaṃ maṇipādukārūḍha sudarśanīyāḥ /
ābaddhamukuṭābharaṇā vibhūṣitāste hemajālai rathu te vahanti // SRS_35.85 //
strīṇāṃ sahasrāṇi aśīti mahyaṃ prāsādikāḥ sarva sudarśanīyāḥ /
(Vaidya 248)
rathādhirūḍhāḥ samudīkṣya bhikṣuṃ prāsādikaṃ merumivodgataśriyam // SRS_35.86 //
dṛṣṭvā ca tāsāṃ pitṛsaṃjña jātā utpāditaṃ citta varāgrabodhaye /
samādayitvā tada brahmacaryaṃ kṣipiṃsu tānābharaṇān manoramān // SRS_35.87 //
īrṣyā mamotpanna abhūṣi tatkṣaṇaṃ vyāpādadoṣaśca khilaṃ cā dāruṇam /
aiśvaryamattaśca vadāmi putrān ghāteya bhikṣuṃ sthitu yaḥ purastāt // SRS_35.88 //
śrutvātha te mahya kumāra vākyaṃ suduḥkhitā durmanaso abhūvan /
mā eva pravyāhara tāta vācaṃ na ghātayāmo vaya bhikṣumīdṛśam // SRS_35.89 //
yadyaṅgamaṅgātu śarīra chidyet kalpāna koṭyo yatha gaṅgavālukāḥ /
na tveva bhikṣuṃ vaya hiṃsayema tathāhi bodhāya utpannu cittam // SRS_35.90 //
śrutvātha rājā tada putravāsyaṃ bhṛtyaṃ bhaṇī roṣitu vadhyaghātakam /
ānetha śīghraṃ imu bhikṣu ghātayī sthitu yaḥ purastāpi antaḥpurasya // SRS_35.91 //
athāgamī paści sa vadhyaghātako sa raudracitto va su nandināmā /
asiṃ gṛhītvāna sa tailapāyitaṃ yeno kṛto bhikṣuṇa aṣṭakhaṇḍaḥ // SRS_35.92 //
kṛtvā tvakarmeti sughorarūpaṃ niryātu udyānu gatā kṣaṇena /
(Vaidya 249)
na tasya krīḍā na ratī ca jāyate smaritva bhikṣuṃ tada puṣpacandram // SRS_35.93 //
sa śīghraśīghraṃ tvaramāṇarūpaḥ tataḥ praviṣṭaḥ svaku rājadhānīm /
rathābhirūḍho gatu taṃ pradeśaṃ yasmin kṛto bhikṣu sa aṣṭakhaṇḍam // SRS_35.94 //
aśrauṣi so ghoṣamathāntarīkṣād bahūn devānayutāna krandatām /
kalirāja pāpaṃ subahu tvayā kṛtaṃ cyuto gamiṣyasyasukhaṃ avīcim // SRS_35.95 //
śrutvāna rājā marutāna ghoṣaṃ suduḥkhito durmanu trastacittaḥ /
bahū mayā dāruṇa pāpakaṃ kṛtaṃ yeno mayā ghātitu puṣpacandraḥ // SRS_35.96 //
yaḥ putru buddhāna nararṣabhāṇāṃ anantajñānīna tathāgatānām /
guptendriyaḥ sūratu śāntamānasaḥ so 'pī mayā ghātitu kāmakāraṇāt // SRS_35.97 //
yo dharmu dhāreti tathāgatānāṃ saddharmakośaṃ kṣayi vartamāne /
jñānapradīpaṃ kari sarvaloke kaṣṭaṃ sa me ghātitu kāmakāraṇāt // SRS_35.98 //
yo dharma pravyāharatī prajānāṃ gambhīra śāntaṃ nipuṇaṃ sudurdṛśam /
yo bodhimaṇḍasya varasya deśakaḥ so 'yaṃ mayā ghātitu kāmakāraṇāt // SRS_35.99 //
yo dharmakośaṃdharu nāyakānāmandhasya lokasya pradīpabhūtaḥ /
(Vaidya 250)
yo dhāraṇī dhārayi sūtrarājaṃ sa kiṃ mayā ghātitu kāmakāraṇāt // SRS_35.100 //
asaṃkiliṣṭaḥ suviśuddhajñānī śāntaḥ praśāntaḥ satataṃ samāhitaḥ /
kāmāndhabhūtena mayādya ghātito yenātikaṣṭaṃ nirayaṃ gamiṣye // SRS_35.101 //
ye 'tīta buddhāpyatha ye anāgatā ye cāpi tiṣṭhanti narottamā jināḥ /
anantavarṇān guṇasāgaropamān upaimi sarvān śaraṇaṃ kṛtāñjaliḥ // SRS_35.102 //
ghorān gamiṣye nirayāṃścyutasya trātā na tatra pratividyate mama /
karmaṃ hyaniṣṭaṃ hi kṛtaṃ mayādya yad ghātito 'yaṃ maya dharmabhāṇakaḥ // SRS_35.103 //
dhik pāpacittaṃ vyasanasya kartṛ dhig rājabhāvaṃ madagarvitānām /
ekaḥ prayāsyāmi vihāya sarvaṃ sāraṃ na me kiṃcidito gṛhītam // SRS_35.104 //
viśuddhadharmo gatadoṣamohaḥ priyaṃvadaḥ kāruṇiko jitātmā /
adūṣakaḥ sarvajanaikabandhuḥ kasmāddhato me varapuṣpacandraḥ // SRS_35.105 //
hā suvratā kṣāntitapodhanāḍhyā hā rūpadākṣiṇyaguṇairupetā /
hā niṣkuhā śrīghana niṣprapañcā kuha prayāto 'si vihāya mā tvam // SRS_35.106 //
adyāvagacchāmi maharṣivākyaṃ kāmā hyanityā vadhakāḥ prajānām /
manojvarā durgatihetavaśca tasmāt prahāsye eta kāmacaryām // SRS_35.107 //
(Vaidya 251)
yāsye ghoramahaṃ hyavīcinirayaṃ trāṇaṃ na me vidyate
pāpaṃ karma kṛtaṃ hyaniṣṭamasukhaṃ bhikṣurmayā ghātitaḥ /
muktvā rājya hu brahmacaryaparamaḥ pūjāṃ kariṣye varāṃ
puṣpairgandhavilepanaiḥ suruciraiḥ stūpaṃ kariṣyāmyaham // SRS_35.108 //
putrāśco duhitṝḥ striyo gṛhapatī ye cā amātyā mama
śreṣṭhī naigama kṣatriyā bahuvidhāḥ sarveṣa bhāṣāmyaham /
agaruṃ padmaku candanaṃ suruciraṃ gandhāśca ye śobhanāḥ
śīghraṃ kurvatha mañjugarbhaśibikāṃ yadbhikṣu dhmāpīyatu // SRS_35.109 //
śrutvā pārthivavākya sarvanagaraṃ gandhāṃ haritvā varāṃ
citikāṃ kṛtva manojñagandha rucirāmāropya bhikṣuṃ tahim /
agaruṃ padmaku candanaṃ satagaraṃ spṛkkāṃ tathā pāṭalāṃ
puṣpairmālyavilepanena ruciraistailena prajvālayī // SRS_35.110 //
droṇyāṃ tasya kṛtaṃ śarīramabhavad yā māpitā bhikṣubhis
teṣāṃ stūpu karitva rāja avacī pūjāsya kāmāmyaham /
puṣpaṃ mālya vilepanaṃ ca grahiya cchatrān patākāṃ dhvajāṃs
tasmiṃstūryasahasrakoṭinayutāṃ vādāpayī pārthivaḥ // SRS_35.111 //
traikālyaṃ divase vrajī mahipati bhikṣusya stūpaṃ tadā
triṣvapyadhvasu deśayī purīmakaṃ yatkiṃci pāpaṃ kṛtam /
varṣā koṭisahasra pañcanavatiṃ taṃ kṣepayī duṣkṛtaṃ
śīlaṃ paści akhaṇḍa rakṣitu varaṃ śuddhaṃ śucī nirmalam // SRS_35.112 //
varṣā koṭisahasra pañcanavatiṃ poṣī tadā poṣadhaṃ
bhinne co tada ātmabhāvi patito ghorāmavīciṃ punaḥ /
kṛtvā nirghṛṇa karma vedayi dukhaṃ kāmaṃnidānaṃ bahu
buddhā koṭisahasra pañcanavatiṃ vīrāgitā ye mayā // SRS_35.113 //
varṣā koṭisahasra pañcanavatī andho 'hamāsaṃ tadā
dvāṣaṣṭī pi ca kalpa koṭinayutā netrā mi bhinnā purā /
naikā kalpasahasra koṭinayutāmutpāṭya cakṣurhṛtaṃ
hastā cchinna anantakalpanayutān pādāśca karṇāḥ śirāḥ // SRS_35.114 //
mānuṣye sati kalpakoṭinayutānanyāsu vā jātiṣu
duḥkhā vedana vedayāmi ca ciraṃ saṃsāraduḥkhārditaḥ /
kṛtvā pāpaku karma duḥkhanubhavī saṃsāramāṇaściraṃ
tasmāt pāpu na kuryu adhvi tribhave yo bodhimicchecchivām // SRS_35.115 //
(Vaidya 252)
deśetva karmaṃ purimaku rājaśreṣṭho nāsau vimucyī purimaku duṣkṛtātaḥ /
kṛtvā ca karmaṃ purimaku ghorarupaṃ sa ca cyavitva gacchennirayamavīci ghoram // SRS_35.116 //
hastā vicchinnāstathapi ca pāda karṇa nāsā vicchinnā bahuvidha nantakalpān /
netrā ca mahyaṃ balaśo hṛtā kṣipitvā utkṣipta daṇḍairvicaratu cārikāyām // SRS_35.117 //
tyaktvā svakāye śira kara bodhihetoḥ putrāśca dārānnayana tathātmamāṃsam /
hastāṃśca pādān parityaji hṛṣṭacitto no ca kṣapemī purimaku pāpakarma // SRS_35.118 //
rājā abhūvaṃ tada ahu śūradatto te putra mahyaṃ carimaka dharmapālāḥ /
padmottaro 'yaṃ āsi supuṣpacandro vasunandi āsīddaśabalu śāntirājaḥ // SRS_35.119 //
si nārisaṃgho suvipula kṣatriyāśco gṛhapatī ye balapati ye camātyāḥ /
śreṣṭhī tathaiva naigama kodṛrājā sarve 'pyabhūṣī daśabala niṣkileśāḥ // SRS_35.120 //
kumāra evācaritamanantakalpaṃ dṛṣṭvān buddhān dhutaguṇa niṣkileśāḥ /
te te mi duḥkhā tada anubhūtapūrvā carantu śreṣṭhāṃ ima bodhicaryām // SRS_35.121 //
yo bodhisattvaḥ pratiṣṭhita dhāraṇīye maitrāvihārī acalitu aprakampī /
(Vaidya 253)
nāsau kadācid vrajati apāyabhūmiṃ pūjetva buddhān dhutaguṇa niṣkileśān // SRS_35.122 //
yo icchi buddho kathamiha dharmasvāmī dvātriṃśatībhiḥ kavacitu lakṣaṇebhiḥ /
so śīlarakṣī aśabala apravedhā deśeti dharmaṃ pratiṣṭhitu dhāraṇīye // SRS_35.123 //

iti śrīsamādhirāje supuṣpacandraparivartaḥ pañcatriṃśatitaḥ || 35 ||


(Vaidya 254)
36 Śīlaskandhanirdeśaparivartaḥ |

tasmāttarhi kumāra ya ākāṅkṣedbodhisattvo mahāsattvaḥ kimityahaṃ sukhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyamiti, tena kumāra bodhisattvena mahāsattvena śīlaskandhe supratiṣṭhitena bhavitavyam, sarvabodhisattveṣu ca śāstṛpremasaṃjñā upasthāpayitavyā ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo hitaiṣicitto vicarati cārikāyām /
kṣipraṃ sa gatvā abhiratibuddhakṣetraṃ kṣāntiṃṃ labhitvā bhaviṣyati dharmarājaḥ // SRS_36.1 //
tasmāt samagrā bhavatha aduṣṭacittāḥ sarve ca bhogā satata manāpakārī /
dṛṣṭvā ca buddhān śirighana aprameyān bodhiṃ spṛśitvā bhaviṣyatha dharmasvāmī // SRS_36.2 //
tasmācchruṇitvā ima vara ānuśaṃsān dṛṣṭā ca bhikṣūn parama suśīlavantā /
niḥśāṭhiyeno vidu sada sevitavyāḥ samādhiptāptā bhaviṣyatha nocireṇa // SRS_36.3 //
sacennidhānāparimitāpramāṇa pūrṇā bhaveyu maṇiratanebhi saptaiḥ /
tathaiva bhūyo ratanavarāṇa pūrṇāḥ kṣetrā bhaveyurvālikagaṅgatulyāḥ // SRS_36.4 //
dānādhimukto bhaviya sa bodhisattva ekaika rātriṃdivamiha dānu dadyāt /
evaṃ dadan so bahuvidha kalpakoṭīḥ no viṣṭhitaḥ syād vālika gaṅgatulyāḥ // SRS_36.5 //
yaśco samādhiṃ imumiha bodhisattvo śrutvāna dhāreta sugatavarāṇa gañjam /
yaḥ puṇyaskandho bhavati gṛhītu teno tat sarvadānaṃ kalamapi nānubhoti // SRS_36.6 //
(Vaidya 255)
eṣo varo anupama puṇyaskandho jñānasya kośa aparimitākaropama /
śrāddho naro yo imu ānulomikaṃ dhāreyya agraṃ imu virajaṃ samādhim // SRS_36.7 //
dhāreyya eta viraja samādhi śānta mahādhano bhavati sa bodhisattvaḥ /
mahāsamudro bahuvidharatanasya ākaro na tasya puṇyasya pramāṇamasti // SRS_36.8 //
varehi dharmehi acintiyehi saṃbṛhito vuccati bodhisattvaḥ /
na tasya bodhāya kadāci saṃśayo ya uddiśeyāti imaḥ samādhim // SRS_36.9 //
saṃsthāpya lokācariyaṃ vināyakaṃ buddhaṃ mahākāruṇikaṃ svayaṃbhuvam /
yaḥ puṇyaskandhena vareṇupeto acintiyo yasya pramāṇu nāsti // SRS_36.10 //
na uttaro tasya ca sattva kaścit mahāsahasrāya kadāci vidyate /
yaḥ puṇyaskandhena samo bhaveta jñānena vāsādṛśācintiyena // SRS_36.11 //
anyatra yaḥ śrutva samādhimetaṃ dhāreyya vāceyya paryāpuṇeyyā /
paryeṣamāṇo 'tula budhabodhiṃ na tasya jñānena samo bhaveta // SRS_36.12 //
sacet kumārā siya ayu dharmarūpa yaḥ puṇyaskandho upacitu tena bhoti /
dhāratu vācetu imaṃ samādhiṃ na so viceyyā iha pṛthulokadhātuṣu // SRS_36.13 //
tasmāt kumāreha ya bodhisattvo ākāṅkṣate pūjitu sarvabuddhān /
(Vaidya 256)
asaṅganirdeśapadārthakovido atīta utpanna tathāgatāṃśca dhāretu vācetu imaṃ samādhim // SRS_36.14 //
eṣā hi sā bodhi tathāgatānāṃ śraddhehi mahyaṃ vacanaṃ kumārāḥ /
na bhāṣate vācamṛṣāṃ tathāgato na hīdṛśāḥ sattva mṛṣāṃ vadanti // SRS_36.15 //
yasmin mayā śodhitu ātmagrāho itaḥ pure kalpaśatānacintiyān /
śreṣṭhā carantena pi bodhicārikāṃ paryeṣamāṇena imāṃ samādhim // SRS_36.16 //
tasmādimaṃ śrutva atha dharmagañjaṃ yaḥ sūtrakoṭīnayutāna āgamaḥ /
yaḥ puṇyaskandho vipulo acintiyo yeno laghuṃ budhyati buddhajñānam // SRS_36.17 //
sarveṣa sūtrāṇidamagrasūtramacintiyasyo kuśalasya ākaram /
paryantu dharmāṇa na teṣa labhyate yāṃ so sadā nirdiśate viśāradaḥ // SRS_36.18 //
chinditva bhinditva mahāsahasraṃ śakyaṃ gaṇetuṃ paramāṇusaṃcayaḥ /
na tveva te sūtraśatā acintiyān pramātu yaṃ bhāṣati so aviṣṭhitaḥ // SRS_36.19 //
āśvāsa praśvāsa gaṇetu śakyaṃ sarveṣa sattvāniha buddhakṣetre /
paryantu sūtrāṇa na teṣa śakyaṃ yān bhāṣate so 'tra samādhiye sthitaḥ // SRS_36.20 //
buddhāna kṣetrā yatha gaṅgavālikā ye teṣa sattvā gati teṣūpapannāḥ /
gaṇetu te śakyamathāpi cintituṃ na teṣa sūtrāṇa ya nityu bhāṣate // SRS_36.21 //
(Vaidya 257)
gaṇetu śakyamita kalpakoṭibhiḥ mahāsamudreṣviha yātti vālikāḥ /
nadīṣu kuṇḍeṣu hradeṣu tadvad ananta sūtrānta sa yat prabhāṣate // SRS_36.22 //
śakyaṃ gaṇetuṃ bahukalpakoṭiṣu ya āpaskandhaḥ sada tatra tiṣṭhati /
śatāya bhinnāya vālāgrakoṭiyo svarāṅga teṣāṃ na tu śakyu sarvaśaḥ // SRS_36.23 //
śakyaṃ gaṇetuṃ bahukalpakoṭibhirye sattva āsan purimeṇa tatra /
ya ātmabhāve vinibaddhasārā na teṣa sūtrāntanirhāra jānitum // SRS_36.24 //
gaṇetu śakyaṃ ruta sarvaprāṇināṃ ye santi sattvā daśasu diśāsu /
na śakyu sūtrānta gaṇetu tasya yad bhāṣate 'sau satatamaviṣṭhitaḥ // SRS_36.25 //
sarveṣa dharmāṇa nideśu jānati niruktinirdeśapadārthakovidaḥ /
viniścaye bhūtanayeṣu śikṣito viśālabuddhiḥ sada harṣaprajñaḥ // SRS_36.26 //
abhinnabuddhirvipulārthacintī acintya cinteti sadā prajānati /
ghoṣasvabhāvaṃ pṛthu sarva jānatī śabdāṃśca tān nirdiśato na sajjati // SRS_36.27 //
asakta so vuccati dharmabhāṇako na sajjate sarvajagasya bhāṣataḥ /
praśnāna nirdeśapadehi kovidaḥ tathāhi teno paramārthu jñātaḥ // SRS_36.28 //
ekasya sūtrasyupadeśakoṭiyo acintiyāṃ niordiśato na sajjati /
(Vaidya 258)
asaṅganirdeśapadārthakovido bhāṣantu so parṣagato na sajjate // SRS_36.29 //
yaḥ susthito bhoti iho samādhiye sa bodhisattvo bhavatī akampiyaḥ /
dharme balādhānaviśeṣaprāptaḥ karoti so 'rthaṃ bahuprāṇakoṭinām // SRS_36.30 //
yathaiva meruracalo akampiyaḥ sarvehi vātehi na śakya kampitum /
tathaiva bhikṣurvidu dharmabhāṇakaṃ kampetu śakyaṃ na parapravādibhiḥ // SRS_36.31 //
mahāsahasreṣviha lokadhātuṣu ye parvatā ukta akampanīyāḥ /
te śakya vātena prakampanāya na tveva dharme sthitu śūnyi bhikṣuḥ // SRS_36.32 //
ya śūnyatāyāṃ satataṃ prayukto buddhāna eṣo niyataṃ vihāraḥ /
prajānatī niścitu dharma śūnyāṃ sa sarvavādībhi na śakyu kṣobhitum // SRS_36.33 //
akampiyo bhoti parapravādibhiḥ savapravādehi anābhibhūtaḥ /
anābhibhūtaśca aninditaśca imumuddiśitvāna samādhi śāntam // SRS_36.34 //
gatiṃ gato bhoti sa śunyatāyāṃ sarveṣu dharmeṣu na kāṅkṣate 'sau /
anantajñāne sada supratiṣṭhito imumuddiśitvāna samādhi śāntam // SRS_36.35 //
balāni bodhyaṅga na tasya durlabhā pratisaṃvido ṛddhividhī acintiyā /
abhijña no tasya bhavanti durlabhā dhāretva vācetva ima samādhim // SRS_36.36 //
(Vaidya 259)
bhavābhivṛttasya na tasya durlabhaṃ anantajñānena jināna darśanam /
saṃbuddha koṭīnayutānacintiyān so drakṣyate etu samādhi dhārayan // SRS_36.37 //
sarveṣa co teṣa jināna antike sa śroṣyate etu samādhi śāntam /
vareṇa jñānena upetu bheṣyatī pratisaṃvidāsu vaśa pāramiṃ gataḥ // SRS_36.38 //
saced bhavenmaṇiratanāna pūrṇā mahāsahasrā iya lokadhātuḥ /
ye divya śreṣṭhā maṇiratanāḥ pradhānā heṣṭaṃ upādāya bhavāgru yāvat // SRS_36.39 //
yāvanta kṣetrā bahuvidha te anantā jāmbūnadāsaṃstṛta pūrṇa sarve /
dānaṃ dade jinavareṣu sarvaṃ bhūmītalādupari bhavāgra yāvat // SRS_36.40 //
yāvanti santi bahu vividhā hi sattvā dānaṃ dadeyurvividhamanantakalpān /
buddhāna dadyuḥ satatamaviṣṭhihanto bodhyarthiko co daditu dānaskandham // SRS_36.41 //
yaścaiva bhikṣurabhiratu śūnyatāyāṃ buddhānnamasye daśanakhaprāñjalīyo /
na sa dānaskandhaḥ purimaku yāti saṃkhyāṃ yaḥ śūnyatāyāmabhiratu bodhisattvaḥ // SRS_36.42 //
taṃ co labhitvā sa hi naru puṇyavanto dānaṃ dadeti vipulu janetva śraddhām /
paryeṣamāṇo atuliya buddhabodhiṃ aupamyametaṃ kṛtu puruṣottamena // SRS_36.43 //
yaśco samādhimimu varu śreṣṭha gṛhṇeccatuṣpadāṃ gātha sa tuṣṭacittaḥ /
yaḥ puṇyaskandho upacitu tena bhoti tat sarvadānaṃ śatimakalā nu bhoti // SRS_36.44 //
(Vaidya 260)
na tāva śīghraṃ pratilabhi buddhajñānaṃ dānaṃ dadet so hitakaru bodhisattvaḥ /
aśrutva etaṃ viraju samādhi śāntaṃ yatha śrutva śīghraṃ labhati sa buddhajñānam // SRS_36.45 //
yaśco labhitvā imu vara śāntabhūmiṃ śrutasya gotraṃ imu virajaṃ samādhim /
puryāpuṇeyyā pramuditu bodhisattvaḥ sa śīghrametaṃ pratilabhi buddhajñānam // SRS_36.46 //
yo 'pī nidhānaṃ pratilabhi evarūpaṃ kṣetrānanantān yathariva gaṅgavālikāḥ /
te co bhaveyurmaṇiratanāna pūrṇā divyāna co tathapi ca mānuṣāṇām // SRS_36.47 //
durdharṣu so bhoti prebhūtakośo mahādhano dhanaratanenupetaḥ /
yo bodhisattvo labhati imaṃ samādhiṃ paryāpuṇantaḥ satatamatṛptu bhoti // SRS_36.48 //
rājyaṃ labhitvā paramasamṛddha sphītaṃ na tena tuṣṭo bhavati kadāci vijñaḥ /
yathā labhitvā imu virajaṃ samādhiṃ tuṣṭo udagro bhavati sa bodhisattvaḥ // SRS_36.49 //
te te dharmadharā bhavanti satataṃ buddhāna sarvajñināṃ
dhārentī varadharmanetri vipulāṃ kṣīṇāntakāle tathā /
dharmakośadharā mahāmatidharāḥ sarvajñagañjaṃdharāḥ
te te sattva sahasrakoṭiniyutāṃstoṣanti dharmasvaraiḥ // SRS_36.50 //
te te śīladhanenupeta matimān śikṣādhanāḍhyā narāḥ
te te śīlavrate sthitā abhiratā dharmadrumasyāṅkurāḥ /
te te raktakaṣāyacīvaradharā naiṣkramyatuṣṭāḥ sadā
te te sattvahitāya apratisamāḥ sarvajñatāṃ prasthitāḥ // SRS_36.51 //
te te dānta sudānta sattvadamakā damathenupetāḥ sadā
te te śānta suśāntatāmanugatāḥ śāntapraśāntendriyāḥ /
te te supta prasupta sattva satataṃ dharmasvanairbodhayī
bodhitvā varaśreṣṭha dharmaratanaiḥ sattvān pratiṣṭhāpayī // SRS_36.52 //
(Vaidya 261)
te te dānapatī bhavanti satataṃ sada muktatyāgī vidu
te te matsariyairna saṃvasi mahātyāge ramante sadā /
te te sattva daridra dṛṣṭva dukhitān bhogehi saṃtarpayī
te te sattvahite sukhāya satataṃ sarvajñatāṃ prasthitāḥ // SRS_36.53 //
te te āhani dharmabheri vipulāṃ jñāne sadā śikṣitāḥ
chindantī jana sarva saṃśayalatāṃ jñāne sadā prasthitāḥ /
te te suśruta dharmadhāri virajā sūtrāntakoṭīśatān
parṣāyāṃ sthita āsane matidharāḥ pravyāharī paṇḍitāḥ // SRS_36.54 //
te te bhonti bahuśrutāḥ śrutidharāḥ saṃbuddhadharmaṃdharāḥ
kośān dharmamayān dharanti munināṃ dharmānnidhāne ratāḥ /
te te bhonti viśālaprajña vipulāṃ prīitiṃ janenti sadā
deśentā varadharma śānta nipuṇaṃ nairyāṇikaṃ durdṛśam // SRS_36.55 //
te te dharmamadharmajñeya matimān dharme sthitāḥ sūratāḥ
dharmarājyi praśāsi apratisamā varadharmacārī sadā /
te te bhonti viśiṣṭadharmagurukā gurugaurave ca sthitāḥ
dharme nagavare sthitā matidharā dharmadhvajocchrāyikāḥ // SRS_36.56 //
te te matta pramatta sattva satataṃ dṛṣṭvā pramāde sthitān
dṛṣṭvā caiva pranaṣṭa utpathagatān saṃsāramārge sthitān /
teṣū maitra janitvudāra karuṇā muditāpyupekṣā sthitā
teṣāṃ mārgavaraṃ pradarśayi śivamaṣṭāṅgikaṃ durdṛśam // SRS_36.57 //
te tu nāva karitva dharma sudṛḍhāṃ dhārenti sattvān bahūn
udyantān mahārṇaveṣu patitān saṃsārasrotogatān /
bodhyaṅgā bala indriyaiḥ kavacitāḥ saddharmanāvāruhāḥ
tīre pārami kṣema nityamabhaye sthāpenti sattvān sadā // SRS_36.58 //
te te vaidyavarā vrateṣu caritā vaidyottamā vedakā
vidyājñānavimuktipāragamitā saddharmabhaiṣajyadāḥ /
dṛṣṭvā sattva gilāna nekavividhai rogaiḥ samabhyāhatān
teṣāṃ dharmavirecanaṃ dadati taddharmaiścikitsanti tān // SRS_36.59 //
te te vādi apavādimathanā lokendra vāgīśvarāḥ
sarvajñeyaprabhaṃkarā matidharā varajñānabhūmisthitāḥ /
śūra jñānabalā balapramathanāḥ saṃvarṇitā jñānibhiḥ
jñāneno bahusattvakoṭiniyutāṃstoṣyanti dharme sthitāḥ // SRS_36.60 //
(Vaidya 262)
te te 'dhipati sārthavāha vipadaḥ sattvāna trāṇārthikāḥ
dṛṣṭvā sattva pramūḍha mārgaratane sada mārapāśe sthitāḥ /
teṣāṃ mārgavaraṃ prakāśayi śivaṃ kṣemaṃ sadā nirvṛtī
yena jñānapathena nenti kuśalān bahusattvakoṭīśatān // SRS_36.61 //
te te lenu bhavanti trāṇu śaraṇaṃ cakṣuḥ pradīpaṃkarāḥ
bhītānāmabhayapradāśca satataṃ trastāna cāśvāsakāḥ /
te 'tiduḥkhita sattva jñātva paramān jātyandhabhūtānimān
dharmāloku karonti dharmaratane bhūtanaye śikṣitāḥ // SRS_36.62 //
ye ye śilpavarā jage bahukarāḥ sattvāna arthāvahā
yebhiḥ sattva sadā bhavanti sukhitāḥ śilpeṣu saṃśikṣitāḥ /
śikṣāpāramitāṃ gatāḥ sukuśalā āścaryaprāptādbhutā
ye bodhīnabhiprasthitā matidharā lokasya cakṣurdadāḥ // SRS_36.63 //
no te tṛpta kadācidapratisamā varabuddhadharmaśrutāḥ
śīlakṣāntisamādhipāragamitā gambhīradharmaśrutāḥ /
no tṛptāśca pareṣu dharmaratanaṃ te deśayantaḥ śivaṃ
mokṣopāyu pravarṣamāṇu varṣaṃ dharmairnarāṃstarpayī // SRS_36.64 //
yāvanto bahu sattva teṣupagatā dharmārthikāḥ paṇḍitāḥ
śroṣyāmo varadharmaśreṣṭharatanaṃ mārgaṃ ṛjuṃ añjasam /
teṣāṃ chindiṣu saṃśayān matiadharā dharmeṇa saṃtoṣayī
śīlakṣāntisamādhipāramigatā jānanta sattvaśayān // SRS_36.65 //
jñānī jñānavarāgra pāramigatāḥ sattvāśaye kovidāḥ
jānantaḥ parasattvacittacaritaṃ yeṣāṃ kathā yādṛśī /
ye ye jñānakathāya sattvanayutā varadharmacakṣurlabhāḥ
te te jñānaviśeṣapāramigatā mārgopadeśaṃkarāḥ // SRS_36.66 //
mārā koṭisahasra teṣa viduṣāṃ cittaṃ pi no jāniṣu
ākāśe yatha pakṣiṇāṃ padagatiṃ jñātuṃ na śakyā kvacit /
śāntā dānta praśānta jñānavaśino āryasmi jñāne sthitāḥ
sarvān māra nihatya śūra vṛṣabhā budhyanti bodhiṃ śivām // SRS_36.67 //
ṛddhipāramiprāpta bhonti satataṃ gacchanti kṣetrān śatān
paśyanti bahubuddhakoṭiniyutān gaṅgā yathā vālikāḥ /
(Vaidya 263)
cakṣusteṣa na sajjate daśadiśe paśyanti rūpān bahu
ye co sattva daśaddiśe bhavasthitāḥ sarveṣa te nāyakāḥ // SRS_36.68 //
te tasyo bhaṇi ānuśaṃsa sakalāṃ kalpāna koṭīśatān
no co pūrvacarīya varṇa kṣapaye pratibhānato bhāṣato /
buddhānāṃ dhanamakṣayaṃ suvipulaṃ jñānasya co sāgaraṃ
yo etaṃ virajaṃ samādhimatulaṃ dhāreya kaścinnaraḥ // SRS_36.69 //

iti śrīsamādhirāje śīlaskandhanirdeśaparivartaḥ ṣaṭtriṃśatitamaḥ || 36 ||


(Vaidya 264)
37 Yaśaḥprabhaparivartaḥ |

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra bodhisattvena mahāsattvenemāṃścāparimāṇānāścaryādbhutān bodhisattvadharmānākāṅkṣatā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmenāyaṃ sarvadharmasvabhāvasamatāvipañcitaḥ samādhiḥ śrotavya udgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyo 'raṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṃprakāśayitavyaḥ | kṣāntibalaṃ cānena bhāvayitavyam | kṣāntirāsevayitavyā bhāvayitavyā bahulīkartavyā | dharmārthikena ca bhavitavyaṃ dharmakāmena dharmapratigrāhakena dharmānudharmapratipannena | buddhapūjābhiyuktena bhavitavyam | tena triṣu sthāneṣvabhiyogaḥ karaṇīyaḥ | katameṣu triṣu? yaduta kleśakṣayāya puṇyabalādhipataye buddhajñānamākāṅkṣatā kuśalamūlānyavaropayitavyāni no tu khalu lokasukhasparśābhikāṅkṣiṇā | eṣu triṣu sthāneṣvabhiyogaḥ karaṇīyaḥ ||

atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhasya kumārabhūtasya tamevārthamudyotayamāna imameva pūrvayogakathānirdeśaṃ gāthābhigītena saṃprakāśayati sma -

hanta śṛṇotha mametu kumārā kalpasahasra yathā caritā me /
pūjita buddhasahasraśatāni eṣatu eti samādhi praṇītam // SRS_37.1 //
kalpa acintiya evamatītāḥ kṣetraśateṣu ye vālika asti /
eṣa nidarśanu kīrtitu bhotī yaṃ jinu āsi gaṇeśvaranāmā // SRS_37.2 //
ṣaṣṭiranūnaka koṭisahasrāṇyāsi gaṇottamu tasya jinastha /
sarvi anāsravi kṣīṇakileśā aṣṭavimokṣapratiṣṭhita dhyāyī // SRS_37.3 //
tatra ca kāli iyamapi sarvā kṣema subhikṣa anākula āsīt /
saukhyasamarpita sarvamanuṣyāḥ prīṇita mānuṣakebhi sukhebhiḥ // SRS_37.4 //
(Vaidya 265)
puṇyabalena ca sarva upetā darśaniyāstatha premaṇiyāśca /
āḍhya mahādhana sarva samṛddhā divyasukhena samarpitagātrāḥ // SRS_37.5 //
sūratu suvrata mandakileśāḥ kṣāntibalābhiratā abhirūpāḥ /
devapureṣu yathā maruputrāḥ śīlaguṇopagatā matimantaḥ // SRS_37.6 //
tatra ca kāli mahīpatirāsīd rājasuto varapuṣpasunāmā /
tasya ca putra anūnakamāsan pañcaśatā smṛtimanmatimantaḥ // SRS_37.7 //
tena ca rājasutena jinasyo ṣaṣṭi udyānasahasraśatāni /
puṣpaphalapratimaṇḍita sarve tasya niryātita kāruṇikasya // SRS_37.8 //
vicitra udyāna sahasraśatā caṃkramaśayyaniṣadyasahasraiḥ /
cīvarakoṭisahasraśatebhiḥ saṃstṛta caṃkramaṇāśca niṣadyāḥ // SRS_37.9 //
evamanekaprakārasahasrā yāttaka śrāmaṇakāḥ paribhogāḥ /
rājasutena prasannamanenā tasya upasthāpitāḥ sugatasya // SRS_37.10 //
so daśasu śubhakarmapatheṣu rāja pratiṣṭhita sādhūjanenā /
prāṇasahasraśatānayutebhirgacchi puraskṛtu nāyaku draṣṭam // SRS_37.11 //
puṣpavilepanadhūpa gṛhītvā chatrapatākadhvajāṃstatha vādyān /
(Vaidya 266)
pūja karitva sa tasya jinasya prāñjalikaḥ purata sthita āsīt // SRS_37.12 //
tuṣṭa abhūttada bhikṣusahasrā devamanuṣyatha yakṣasurāśca /
vyākaru kiṃ nu jino imu pūjāṃ sādhu kiṃ vakṣyati dharmu narendraḥ // SRS_37.13 //
tasya ca āśaya jñātva svayaṃbhū rājasutasya niruttaru cittam /
pāragato abhimuktipadeṣu tasyima deśayi śānta samādhim // SRS_37.14 //
yāva pramukta girā sugatenā kampita medini savanaṣaṇḍā /
puṣpa pravarṣi tadā gaganātaḥ padmaśatāpi ca udgata bhūmau // SRS_37.15 //
vyākari nāyaku āśayu jñātvā arthapadeṣu suśikṣita śāstā /
deśayi śānta samādhi narendrastatrimi arthapadāni śṛṇotha // SRS_37.16 //
sarvi bhavā abhavāḥ parikalpāstuccha marīcisamā yatha māyāḥ /
vidyatameghasamāścala śūnyāḥ sarvi nirātma nisattva nijīvāḥ // SRS_37.17 //
āditu śūnya anāgata dharmā nāgata asthita sthānavimuktāḥ /
nityamasāraka māyasvabhāvāḥ śuddha viśuddha nabhopama sarve // SRS_37.18 //
naiva ca nīla na pita na śvetā nāmatu riktaku ghoṣasvabhāvāḥ /
cittavivikta acittasvabhāvāḥ sarvarūtāpagatāḥ kṣaṇikatvāt // SRS_37.19 //
bhāṣatu akṣaru saṃkramu nāsti no pi abhāṣatu saṃkaru bhoti /
(Vaidya 267)
nāpi ca akṣara deśa vrajantī no punarakṣaru krānti kutaścit // SRS_37.20 //
akṣara akṣaya kṣīṇa niruddhā bhāṣatato va abhāṣatato vā /
nityamimakṣara akṣaya uktā yaḥ parijānati so 'kṣayu bhoti // SRS_37.21 //
buddhasahasraśatā ya atītā dharmasahasraśatāni bhaṇitvā /
naiva ca dharmu na cākṣara kṣīṇā | nāsti samutpatti tena akṣīṇā // SRS_37.22 //
yena prajānati akṣayadharmān nityu prajānati akṣayadharmān /
sutrasahasraśatāni bhaṇitvā sarvi anakṣara jānati dharmān // SRS_37.23 //
yaṃ ca prabhāṣati dharma jinasyo taṃ ca na manyati so 'kṣayatāye /
ādi nirātmani ye tvimi dharmā tāṃśca prabhāṣati no ca kṣapeti // SRS_37.24 //
sarvagiraḥ sa prabhāṣati vijño no ca girāya harīyati cittam /
sarvagiro girighoṣanikāśo tena na sajjati jātu girāye // SRS_37.25 //
yāya girāya sa kīrtitu dharmaḥ sā gira tatkṣaṇi sarva niruddhā /
yādṛśu lakṣaṇu tasya girāye sarvimi dharma tallakṣaṇaprāptāḥ // SRS_37.26 //
sarvimi dharma alakṣa vilakṣā sarvi alakṣaṇa lakṣaṇaśuddhāḥ /
nitya vivikta viśuddha nabho vā saṃkhya samāsatu te na upenti // SRS_37.27 //
saṃskṛtāsaṃskṛta sarvi viviktā nāsti vikalpana teṣamṛṣīṇām /
(Vaidya 268)
sarvagatīṣu asaṃskṛta prāptā dṛṣṭigatehi sadaiva viviktāḥ // SRS_37.28 //
nityamarakta aduṣṭa amūḍhāstasya svabhāva samāhitacittāḥ /
eṣa samādhibalī balavanto yo imu jānati īdṛśa dharmān // SRS_37.29 //
śailaguhāgiridurganadīṣu yadva pratiśrutka jāyi pratītya /
evimu saṃskṛti sarvi vijāne māyamarīcisamaṃ jagu sarvam // SRS_37.30 //
prajñabalaṃ guṇa dharmagatānāṃ jñānabalena abhijña ṛṣīṇām /
vāca upāyakuśalya niruktā yatra prakāśitu śānta samādhiḥ // SRS_37.31 //
kalpitu vuccati kalpanamātraṃ antu na labhyati saṃsaramāṇe /
koṭi alakṣaṇa yā puri āsīdapi anāgati pratyayatāye // SRS_37.32 //
karma kriyāya ca vartati evaṃ hīna utkṛṣṭatayā samudenti /
vivikta dharma sadā prakṛtīye śūnya nirātma vijānatha sarvān // SRS_37.33 //
saṃvṛti bhāṣitu dharma jinenāsaṃskṛtasaṃskṛta paśyatha evam /
nāstiha bhūtatu ātma naro vā etaku lakṣaṇa sarvajagasya // SRS_37.34 //
kṛṣṇāśubha ca na naśyati karma ātmana kṛtva ca vedayitavyam /
no puna saṃkrama karmaphalasya no ca ahetuka pratyanubhonti // SRS_37.35 //
(Vaidya 269)
sarvi bhavā alikā vaśikāśco riktaku tuccha phenasamāśca /
māyamarīcisamāḥ sada śunyā deśitu śabditu te ca viviktāḥ // SRS_37.36 //
evaṃ vijānatu manyana nāstī śīlavu bhotī aniśritacittaḥ /
kṣāntibalena na kalpayi kiṃci eva carantu samāhitu bhoti // SRS_37.37 //
yāttaka dharma vijāni sa rājā tāttaka deśita tena jinena /
śrutva nṛpo imu dharma jinasyo saparivāru samādadi śikṣām // SRS_37.38 //
rājasuto imu śrutva samādhiṃ āttamanā mudito bhaṇi vācam /
suṣṭhu subhāṣitu eṣa samādhī eṣa tavā caraṇeṣu patāmi // SRS_37.39 //
tatra ca prāṇisahasra aśītiḥ śrutvimu dharmasvabhāva praṇītam /
bhūtu ayaṃ paramārtha nirdeśo te anutpattika kṣānti labhiṃsu // SRS_37.40 //
nāsti upādu nirodhu narasyo evimi dharma sadā viviktāḥ /
eva prajānatu no parihāṇi rāja labhī anutpattika kṣāntim // SRS_37.41 //
rāja tadā vijahitvana rājyaṃ pravraji śāsani tasya jinasya /
te 'pyanu pravrajitāḥ suta rājñaḥ pañcaśatāni anūnaka sarve // SRS_37.42 //
pravrajito yada rāja saputro anya tadā bahuprāṇisahasrāḥ /
pravrajitāḥ sugatasya samīpe dharma gaveṣiyu tasya jinasya // SRS_37.43 //
(Vaidya 270)
viṃśativarṣaśatān paripūrṇān dharma prakāśitu tena jinenā /
rāja saputraku tena janenā viṃśativarṣaśatā cari dharmam // SRS_37.44 //
atha apareṇa punaḥ samayena so 'pi jinaḥ parinirvṛtu āsīt /
ye jinaśrāvaka te 'pi atītāḥ so 'pi ca dharmu parittaku āsīt // SRS_37.45 //
tasya ca rājina putra abhūṣī puṇyamatī sada śrāddhu prasannaḥ /
tasya ca bhikṣu kulopagu āsīt | so imu deśayi śānta samādhim // SRS_37.46 //
so akhilo madhuro ca abhūṣī satkṛtu prāṇisahasraśatebhiḥ /
devata koṭiśatānyanubaddhā varṇa bhaṇanti kulān praviśitvā // SRS_37.47 //
sa smṛtimān matimān gatimāṃśco suvratu sūratu śīlarataśca /
susvaru aparuṣa so madhuraśco dhātuṣu jñānavaśī varaprāptaḥ // SRS_37.48 //
cīvarakoṭiśatāna ca lābhī āsi sa bhikṣu yaśaḥprabhu nāmnā /
tasya ca puṇyabalaṃ asahantā bhikṣusahasra tadā jani īrṣām // SRS_37.49 //
puṇyabalena ca rūpabalena jñānabalena ca ṛddhibalena /
śīlabalena samādhibaleno dharmabalena samudgata bhikṣuḥ // SRS_37.50 //
hṛṣṭamanaśca priyaśca janasyo bhikṣu upāsakabhikṣuṇikānām /
(Vaidya 271)
ye jinaśāsani sattva prasannāsteṣamabhīpsita pūjaniyāśca // SRS_37.51 //
yaśca sa rājinu putru abhūṣī puṇyamatī sada śrāddhu prasannaḥ /
jñātva praduṣṭamanān bahubhikṣūṃ rakṣa sa kārayi ācariyasya // SRS_37.52 //
pañcahi prāṇisahasraśatehī varmita khaḍgagadāyudhakehi /
tehi sadā parivārita bhikṣu bhāṣati bhūtacarīmaparyantām // SRS_37.53 //
so pariṣāya prabhāṣati dharmaṃ śūnya nirātma nirjīvimi dharmāḥ /
ye upalambhika ātmaniviṣṭāsteṣa na rocati yaṃ bhaṇi bhikṣuḥ // SRS_37.54 //
utthitu bhikṣava śastra gṛhītvā yeṣa na rocati śūnyata śāntā /
eṣa adharma prabhāṣati bhikṣuḥ etu hanitva bhaviṣyati puṇyam // SRS_37.55 //
dṛṣṭva ca śastra na bhāyati bhikṣuḥ śūnyaka dharmamanusmaramāṇaḥ /
nāstiha sattva naro vāpahatyai kuḍyasamā imi riktaka dharmāḥ // SRS_37.56 //
bhikṣu karoti sa añjali mūrdhnā bhāṣati vāca namo 'stu jinānām /
yena satyenimi śūnyaka dharmā bhontimi śastra māndāravapuṣpāḥ // SRS_37.57 //
śīlavratopagatasya munisyo bhāṣitamātra ananyathavākye /
kampita medini savanaṣaṇḍā śastra te jāta māndāravapuṣpāḥ // SRS_37.58 //
(Vaidya 272)
bhikṣu abhūttada maṃkuśarīrā ye upalambhika śastragṛhītāḥ /
bhūyu ya śakyupasaṃkramaṇāye trasya abhūt sumahādbhutajātāḥ // SRS_37.59 //
ye puna śrāddha prasanna munīndre yeṣiha rocati śunyata śāntā /
tehi huṃkārasahasra karitvā dūṣyaśatairabhichādita bhikṣuḥ // SRS_37.60 //
bhikṣu janitvana maitra sa teṣu sarvajanasya purasta bhaṇāti /
ye mayi sattva pradoṣa karontī teṣa kṛte na hu bodhi carāmi // SRS_37.61 //
tena ca varṣa aśītiranūnā bhāṣita śūnyata koṣu jinānām /
bhikṣusahasra pratyarthika āsan ye ca nivārita rājasutena // SRS_37.62 //
so 'pi tadā paribhūt abhūṣī tasya ca bhikṣu parīttaku āsan /
vācamaniṣṭa tadā śruṇamānaḥ kṣāntibalā cyuta no ca kadācit // SRS_37.63 //
so 'pareṇa ca punaḥ samayena prāṇiśatāna karī mahadartham /
śīlamakhilamanusmaramāṇaḥ puṇyamatisya tadā bhaṇi vācam // SRS_37.64 //
tatra sa gauravu kṛtva udāraṃ puṇyamatī avacī tada bhikṣum /
mā mama kinacidācariyasyo cetasi kiṃci kṛtaṃ amanāpam // SRS_37.65 //
so avacī śṛṇu rājakumārā kṣāntibalena samudgata buddhāḥ /
(Vaidya 273)
yena mi bhāṣita vācamaniṣṭāstasyimi antiki maitra udārā // SRS_37.66 //
yena sa kalpasahasraśatāni kṣānti niṣevita pūrvabhaveṣu /
so ahu bhikṣu yaśaḥprabhu āsaṃ śākyamunirbhagavān bhaṇi vācam // SRS_37.67 //
yena yaśaḥprabhu rakṣitu bhikṣuḥ puṇyamatī tada rājinu putraḥ /
jātisahasra mamāsi sahāyaḥ so maya vyākṛtu maitraku buddhaḥ // SRS_37.68 //
yena gaṇeśvara pūjitu śāstā yena tu kārita śreṣṭha vihārāḥ /
pūrvamasau varapuṣpasunāmā so padumotturu āsi munīndraḥ // SRS_37.69 //
eva mayā bahukalpa anantā dhārayitāmimu dharma jinānām /
kṣāntibalaṃ samudānita pūrve śratva kumāra mamā anuśikṣāḥ // SRS_37.70 //
nirvṛtimapyatha bheṣyati evaṃ paścimi kāli saddharmavilope /
bhikṣu va tīrthamateṣvabhiyuktā te mama dharma pratikṣipi śāntam // SRS_37.71 //
unnata uddhata duṣṭa pragalbhā pāpasahāyaka bhojanalubdhāḥ /
cīvarapātraratāḥ paṭalubdhāḥ lābhasaṃniśrita te kṣipi dharmam // SRS_37.72 //
duṣtapraduṣṭamanā akṛtajñā hīnakuleṣu daridrakuleṣu /
pravrajitā iha śāsani mahyaṃ te 'pi pratikṣipi śāntamu dharmam // SRS_37.73 //
(Vaidya 274)
māramatena ca mohita sattvā rāgavaśānugatābhiniviṣṭāḥ /
mohavaśena tu mohita bālā yeṣa na rocati śūnyata śāntā // SRS_37.74 //
bhikṣu ca bhikṣuṇikā gṛhiṇaśco grāhita mohita pāpamatībhiḥ /
teṣa vaśānugatā sada bhūtvā paścimi kāli pratikṣipi bodhim // SRS_37.75 //
śrutva kumāra imā mama vācaṃ bhikṣu araṇyakule vasi nityam /
yeṣiya rocati śūnyata śāntā tairayu dhāritu dharmu jinānām // SRS_37.76 //
pravraji te mama śāsani caritva bhikṣu upasaṃpadapoṣadhakarmam /
bhuñjimu piṇḍamasaktā aduṣṭā ye imu dhārayiṣyanti samādhim // SRS_37.77 //
jīvita kāya apekṣi prahāyā śūnyata bhāvayathā supraśāntām /
yuktaprayuktamanā ca bhavitvā seva araṇya sadā mṛgabhūtāḥ // SRS_37.78 //
nitya karotha ca pūja jinānāṃ chatradhvajarddhiyamālyavihāraiḥ /
cetiya pūjayathā pratimānāṃ kṣipra labhiṣyatha etu samādhim // SRS_37.79 //
stūpa karāpayathā sugatānāṃ hemavibhūṣita rūpiyaliptān /
pratima suniṣṭhita ratnavicitrā bodhinidhānu janitvana cittam // SRS_37.80 //
yāvati pūja jagesmi praṇītā divyatha mānuṣikā ramaṇīyā /
(Vaidya 275)
sarva gaveṣiya buddha mahethā bodhinidhānu karitva pratijñām // SRS_37.81 //
dharmata paśyatha sarvi narendrān yāvata santi daśa diśi loke /
dṛśyati nirvṛti sarvajinānāṃ dharmatayā sthita saṃmukha buddhāḥ // SRS_37.82 //
bhotha ca sarviṣu tyāgādhimuktāḥ śīlaviśuddhagatā sthiracittāḥ /
kṣāntiratāḥ sada maitraratāśco sarvi prajānatha śūnyaka dharmān // SRS_37.83 //
vīryu janetha alīna adīnāḥ dhyānaratāḥ pravivekaratāśca /
prajña prajānatha prajñaviśuddhiṃ bheṣyatha kāruṇikā nacireṇa // SRS_37.84 //
rāgu śametha sadā aśubhā ye doṣu nigṛhṇatha kṣāntibalena /
mohu nigṛhṇatha prajñabalenā prāpsyatha bodhi jinānu praśastām // SRS_37.85 //
kāyu vibhāvayathā yathā phenaṃ duḥkhamasāraku pūtidurgandham /
skandha prajānatha riktaka sarvāṃllapsyatha jñānamanuttaru kṣipram // SRS_37.86 //
dṛṣṭi ma gṛhṇatha pāpika jātu ātma ayaṃ puruṣo atha jīvaḥ /
sarvi prajānatha śūnyaka dharmān kṣipra spṛśiṣyatha uttamabodhim // SRS_37.87 //
lābha ma kurvatha gṛddho kadācit mā paritapyatha piṇḍalamabdhvā /
nindita śaṃsita mā khu calethā merusamāśca akampiya bhothā // SRS_37.88 //
(Vaidya 276)
dharma gaveṣatha gauravajātāḥ śratva tadāpi ca tatpara bhotha /
tiṣṭhata gocari sarvajinānāṃ yāsyatha kṣipra sukhāvatikṣetram // SRS_37.89 //
sarvajage samacitta bhavitvā apriya mā priya citta karotha /
mā na gaveṣatha lābhu yaśo vā kṣipra bhaviṣyatha buddha munīndrāḥ // SRS_37.90 //
buddhaguṇāṃśca prabhāṣatha nityaṃ bhūtaguṇehi niruktipadehi /
yān guṇa śrutviha sattva prasannāḥ buddhaguṇeṣu spṛhāṃ janayeyuḥ // SRS_37.91 //
nitya sagaurava cācariyeṣu mātu pitustatha sarvajagasmin /
mā puna mānavaśānuga bhothā lapsyatha lakṣaṇa triṃśa duve ca // SRS_37.92 //
saṃgaṇikāṃ vijahitva aśeṣāṃ nityu vivekaratāpi ca bhotha /
sūrata nityupaśobhana śāntā ātmahitāḥ parasattvahitāśca // SRS_37.93 //
maitri niṣevi tathā karuṇāṃ co muditapekṣaratāḥ sada bhotha /
śāstuḥ praśāsanu paśyatha nityaṃ bheṣyatha kṣipra hitaṃkaru loke // SRS_37.94 //
pāpaka mitra ma jātu bhajetha sevatha mitra ye bhonti udārāḥ /
yeṣiha rocati śūnyata śāntā ye abhiprasthitā uttamabodhim // SRS_37.95 //
śrāvakabhūmi ma śikṣatha jātu mā ca spṛheṣyatha tatra carīye /
(Vaidya 277)
cittu ma riñcatha buddhaguṇeṣu kṣipra bhaviṣyatha buddha jinendrāḥ // SRS_37.96 //
satya giraṃ sada bhāṣatha śuddhāṃ mā mṛṣa bhāṣatha mā paruṣāṃ ca /
nitya priyaṃ madhuraṃ ca bhaṇethā lapsyatha vāca lokācariyāṇām // SRS_37.97 //
kāyi anarthika jīvita bhothā mātma utkarṣaka mā parapaṃsī /
ātmaguṇān samudānayamānāḥ paracariyāsu upekṣaka bhotha // SRS_37.98 //
śūnyavimokṣaratāḥ sada bhothā mā praṇidhāna karotha gatīṣu /
sarvanimitta vivarjya aśeṣāṃ bhotha sadā animittavihārī // SRS_37.99 //
anta vivarjayathā sadakālaṃ śāśvatucchedasthitā ma bhavātha /
pratyayatā sada budhyata sarvaṃ eva bhaviṣyatha yādṛśa śāstā // SRS_37.100 //
kāmaratīṣu ratiṃ vijahitvā doṣakhilāṃśca malān vijahitvā /
mohatamo vijahitvase sarvaṃ śāntaratā narasiṃha bhavātha // SRS_37.101 //
nityamanitya ca paśyatha nityaṃ sarvabhavā sukhaduḥkha vimucya /
aśubhamanātmata ātmaśubheṣu bhāvayamānu bhaveya naredraḥ // SRS_37.102 //
lokapradīpakarebhi jinebhiryeṣiha yoniśo dharma sunīta /
tairiha mārabalāni hanitvā prāptamanuttarabodhirudārā // SRS_37.103 //
(Vaidya 278)
yāttaka bhāṣita eti guṇā me ye ca prakāśita doṣaśatā me /
doṣa vivarjiya śikṣa guṇeṣu bheṣyasi buddhu tadeha kumāra // SRS_37.104 //

iti śrīsamādhirāje yaśaḥprabhaparivartaḥ saptatriṃśatitamaḥ || 37 ||


(Vaidya 279)
38 Kāyavāṅmanaḥsaṃvaraparivartaḥ |

tasmāttarhi kumāra kāyasaṃvarasaṃvṛto bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam | tatra kumāra katamaḥ kāyasaṃvaraḥ? yena kāyasaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ sarvadharmeṣvasaṅgajñānaṃ pratilabhate, ayamucyate kumāra kāyasaṃvara iti | yena kāyasaṃvareṇa samanvāgato bodhisattvo mahāsattvo dvātriṃśanmahāpuruṣalakṣaṇāni pratilabhate, ayamucyate - - - - - - iti | yena - - - - - - mahāsattvo daśa tathāgatabalāni catvāri vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān pratilabhate, ayamucyate - - - - iti | yena - - - - mahāsattvastrīṇi vimokṣamukhāni pratilabhate | katamāni trīṇi? yaduta śūnyatāmanimittamapraṇihitam | imāni trīṇi vimokṣamukhāni, ayamucyate - - - - iti | yena - - - - mahāsattvaścaturo brāhmān vihārān pratilabhate | katamāṃścaturaḥ ?yaduta maitrīṃ karuṇāṃ muditāmupekṣāṃ imāṃścaturo brāhmān vihārān, ayamucyate - - - - iti | yena - - - - mahāsattvaścatasraḥ pratisaṃvidaḥ pratilabhate | katamāścatasraḥ? yaduta arthapratisaṃvit dharmapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit | imāścatasraḥ pratisaṃvidaḥ, ayamucyate - - - - iti | yena mahāsattvaḥ saptatriṃśadbodhipakṣān dharmān pratilabhate | katamān saptatriṃśat?yaduta catvāri smṛtyupasthānāni | catvāri samyakprahāṇāni | catura ṛddhipādān | pañcendriyāṇi | pañca balāni | sapta bodhyaṅgāni | āryāṣṭāṅgakaṃ mārgam | imān saptatriṃśadbodhipakṣān dharmān pratilabhate | ayamucyate - - - - iti | yena - - - - mahāsattvo mahākaruṇāvihāraṃ pratilabhate | mahopekṣāvihāraṃ pratilabhate, kṣemāṃśca vitarkān pratilabhate | pravivekāṃśca dharmān pratilabhate | ayamucyate kāyasaṃvara iti ||

punaraparaṃ kumāra yena kāyasaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ prāṇātipātāt prativirato bhavati | adattādānāt abrahmacaryānmṛṣāvādāt piśunavacanāt paruṣavacanāt saṃbhinnapralāpāt abhidhyāyādū vyāpādanmithyādṛṣṭeḥ prativirato bhavati | tulākūṭānmānakūṭātkāṃsyakūṭāt karṣaṇabandhanarodhanatāḍanacchedanabhedanaviparāmoṣālokasāhasebhyaḥ prativarato bhavati | na hastalolaḥ na pādalolo hastapādasaṃyataḥ| tasya sarvaṃ kāyavāṅbhanodauṣṭhulyaṃ prahīṇaṃ bhavatyucchinnamūlaṃ tālāmastakavadāyatyāmanutpādadharmi | ayamucyate kumāra kāyasaṃvara iti | tadanenāpi te kumāra paryāyeṇaivaṃ veditavyam ||

bhūtapūrvaṃ kumāra atīte 'dhvanyasaṃkhyeye kalpe asaṃkhyeyatare vipule apramāṇe acintye aparimāṇe yadāsīt | tena kālena tena samayena jñānaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loka (Vaidya 280) udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tena khalu punaḥ kumāra kālena tena samayena tasya bhagavato jñānaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya ṣaṣṭivarṣakoṭyaḥ āyuṣpramāṇamabhūt | ṣaṣṭirarhatkoṭyaḥ śrāvakasaṃgho 'bhūt | aprameyāśca bodhisattvā mahāsattvāḥ saddharmaparigrāhakā abhūvan ||

tena ca kumāra kālena tena samayena rājābhūdviśeṣacintī nāma | atha khalu rājā viśeṣacintī aśītyā prāṇikoṭibhiḥ sārdhaṃ tathāgatamupasaṃkrāntaḥ| upsaṃkramya tasya tathāgatasya pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇaśca rājā viśeṣacintī taṃ tathāgataṃ paryupāste | atha khalu kumāra jñānaprabhāsastathāgato 'rhan samyaksaṃbuddho rājño viśeṣacintinaḥ saparivārasyādhyāśayaṃ viditvā ito dharmaparyāyādimaṃ kāyasaṃvarasamādhimukhapraveśaṃ gāthābhigītena deśayati -

yathāntarīkṣaṃ gaganaṃ viśuddhamatyantaśuddhaṃ prakṛtiprabhāsvaram /
emeva śuddho ayu kāyasaṃvaro na śakyu ghoṣeṇa kadāci deśitum // SRS_38.1 //
viviktu śūnyo ayu kāyasaṃvaro etādṛśe te ubhi kāyalakṣaṇe /
alakṣaṇāste yatha antarīkṣaṃ tallakṣaṇo deśitu kāyasaṃvaraḥ // SRS_38.2 //
yo jānatī saṃvaramevalakṣaṇaṃ na tasya jātu bhavatī nasaṃvaraḥ /
ye cāpravṛttāḥ kṛtu teṣa gocaro anāsravasyo upapatti nāsti // SRS_38.3 //
na śakyu kāmān pratisevamānai rūpeṣu bhogeṣu jahitva tṛṣṇām /
bhaveṣu doṣānavijānamānairna śakyu jñātumayu kāyasaṃvaraḥ // SRS_38.4 //
anāsravaṃ saṃvaru yaḥ prajānate na tasya bhotī upapatti jātu /
arhantadharmā ima evarūpāḥ na sukaraṃ jānitu tīrthikebhiḥ // SRS_38.5 //
(Vaidya 281)
ye sarvatraidhātuki trastamānasā na kāmabhogeṣu spṛhāṃ janenti /
rājyena bhogaiśca na jātu arthikā jñāsyanti te īdṛśa kāyasaṃvaraḥ // SRS_38.6 //
artho ayaṃ vuccati kāyasaṃvaro arthaśca śabdena na śakyu deśitum /
yo jānatī īdṛśu dharmanetrīṃ sa saṃvare 'smin bhavati pratiṣṭhitaḥ // SRS_38.7 //
arthe prayuktāna mayārthu deśito ye arthanetrīparatā vicakṣaṇāḥ /
anarthu varjenti ya arthayuktā te saṃvare 'smin satataṃ pratiṣṭhitāḥ // SRS_38.8 //
artho ya ukto hi jināna śāsane kathaṃ sa artho bhavatī vijānato /
yo arthanetrīya svabhāvu jānati pratiṣṭhitaḥ socyati kāyasaṃvare // SRS_38.9 //
yenānimittaṃ bhavatī vijānitaṃ nairātmyataḥ śūnyatu tucchato vā /
na tasya jātū bhavati nasaṃvarastathāhi so śikṣitu bhūtaniścaye // SRS_38.10 //
bhāvānabhāvāniti yaḥ prajānati sa sarvabhāveṣu na jātu sajjate /
yaḥ sarvabhāveṣu na jātu sajjate | sa ānimittaṃ spṛśatī samādhim // SRS_38.11 //
vijñāta yeneha nirātmadharmāḥ svabhāvaśūnyāḥ prakṛtiprabhāsvarāḥ /
na tasya jātu bhavatī asaṃvarastathāhi so śikṣitu bhūtaniścaye // SRS_38.12 //
yo jānatī śūnyata pañcaskandhān viditva nairātmasvabhāvaśūnyān /
(Vaidya 282)
na tasya jātu bhavatī asaṃvaro yat karma kāyena samācareta // SRS_38.13 //
nimittagrāhisya asaṃvṛtasya ya ātmasaṃjñāya sadā pratiṣṭhitaḥ /
rūpeṣu āsvādagatasya jantunaḥ prakupyate rāga asaṃvṛtasya // SRS_38.14 //
ye bhūtakoṭīya bhavanti śikṣitā gatiṃgatāḥ sūrata śūnyatāyām /
na teṣa rāgaḥ puna jātu kupyate asaṃvaro yena vrajeta durgatim // SRS_38.15 //
na śakyu kampetu yathā sumeru acāliyaḥ sarvapipīlikairmahān /
tathā vidū bhūtanayeṣu śikṣito rūpehi divyairapi so na kampate // SRS_38.16 //
śakyeta raṅgairgaganaṃ vicitrituṃ śakyeta cākāśa gṛhītu pāṇinā /
na tveva śakyaṃ sa vicālanāya rāgeṇa doṣeṇa na ca mārakoṭibhiḥ // SRS_38.17 //
pratiśrukā śakyu gṛhītu kenacicchilā plavedapyudakasya madhye /
draṣṭuṃ na śakyaṃ tviha tasya āśayā yaḥ śikṣito īdṛśi kāyasaṃvare // SRS_38.18 //
yāvanta śabdāḥ pṛthu sarvaloke gṛhṇitva peḍāgata śakya kartum /
na tasya śakyaṃ sthitirasthitirvā vijānituṃ yaḥ sthitu kāyasaṃvare // SRS_38.19 //
śakyaṃ prabhā gṛhṇitu sūryamaṇḍalāt pragarjato meghatu vidyuto vā /
na tasya kāyasya svabhāva jñātuṃ yaḥ śikṣitaḥ syādiha kāyasaṃvare // SRS_38.20 //
jālena pāśena ca śakyu bandhituṃ caturdiśaṃ vāyati vātamaṇḍalī /
(Vaidya 283)
na śakyamājānitu tasya kāyaḥ pratiṣṭhito yo iha kāyasaṃvare // SRS_38.21 //
agocaro 'sāviha sarvaprāṇināṃ yatra sthito yo vidu cittasaṃyame /
yatra sthito gocari kāyasaṃvare na lipyate khamiva sa lokadharmaiḥ // SRS_38.22 //
śakyaṃ padaṃ paśyitu sarvaprāṇināṃ name carantāna pṛthak caturdiśam /
na tasya kāyasya na cittagocaro pramāṇu jñātumiha śakya kenacit // SRS_38.23 //
evaṃ sthitasyo iha kāyasaṃvare sarve na bhonti vividhāḥ kileśāḥ /
prahīṇa tasyeha upakileśāstathā hyasau śikṣitu kāyasaṃvare // SRS_38.24 //
na tasya agniḥ kramate na śastraṃ tathāpi agrāhyu sa tasya kāyaḥ /
śantapraśānte sthitu so samādhau tathā hyasau śikṣitu kāyasaṃvare // SRS_38.25 //
evaṃ sthitasyo na bhayaṃ na trāso na kṣobhu cittasyu na cerṣyu jāyate /
muktaḥ sa sarvebhirupadravebhiryaḥ śikṣito tādṛśa kāyasaṃvare // SRS_38.26 //
viṣasya śastrasya na jātu bhāyati na cāgnimadhye na jalasya madhye /
sarvehi muktaḥ sa upadravehi ya śikṣito īdṛśa kāyasaṃvare // SRS_38.27 //
caurāṇa dhūrtāna ca pāpakāriṇāmāśīviṣāmadhyagato na bhāyate /
tathā hi tasyo vigatātmasaṃjñā saṃjñāvimuktasya bhayaṃ na bhoti // SRS_38.28 //
bhayairvimuktasya na trāsu jāyate asaṃtrasantasya na bhoti iñjanā /
(Vaidya 284)
aniñjamānasya kuto 'sti trāso na mārakoṭībhi sa śakyu kampitum // SRS_38.29 //
ācakṣito deśitu saṃprakāśito yo bodhisattvasya hitāya saṃvaraḥ /
yaḥ śikṣate īdṛśa kāyasaṃvare so bhoti no kampiyu mārakoṭibhiḥ // SRS_38.30 //
sarveṣu dharmeṣu asaṃjñajñānaṃ pūrṇā aśītiranuvyañjanāni /
dvātriṃśa co lakṣaṇa cittaśuddhā na durlabhā bhonti sthitasya saṃvare // SRS_38.31 //
ya icchate budhyitu buddhadharmān acintiyān yeṣa pramāṇu nāsti /
sa śikṣitu īdṛśuḥ kāyasaṃvare bhaviṣyate cetiyu sarvaloke // SRS_38.32 //
ya icchate dharmamimaṃ maharṣiṇāṃ daśo balān buddhabalānacintiyān /
sa śikṣitu īdṛśa kāyasaṃvare yaḥ śikṣitastasya balā na durlabhāḥ // SRS_38.33 //
ye cāpi aṣṭādaśa buddhadharmā āveṇikā yeṣu jinā pratiṣṭhitāḥ /
te cāpi tasyo na bhavanti durlabhā yaḥ śikṣate īdṛśa kāyasaṃvare // SRS_38.34 //
ye sapta bodhyaṅga mahāmaharṣiṇāṃ pratisaṃvidaśco tatha ṛddhipādāḥ /
te cāpi tasyo na bhavanti durlabhā yaḥ śikṣate īdṛśa kāyasaṃvare // SRS_38.35 //
brahmāvihārāścaturaśca dhyānā vimokṣadvārāstraya saṃprakāśitāḥ /
kṣemā vitarkā atha prāvivekyā na durlabhā bhonti sthitasya saṃvare // SRS_38.36 //
karuṇāvihārī tathupekṣalābhī tatha īryacaryāmiha maitrivarām /
(Vaidya 285)
hitacittu bhoti ca sa sarvajage yaḥ kāyasaṃvari sthito bhavati // SRS_38.37 //
smṛtī upasthāna prahāṇa samyak pañcendriyāḥ pañca balā maharṣiṇām /
āścarya aṣṭāṅgiku mārgaśreṣṭho na durlabho śikṣitu kāyasaṃvare // SRS_38.38 //
ye cāpi anye vara buddhadharmā acintiyā yeṣa pramāṇu nāsti /
te tasya sarve na bhavanti durlabhā yaḥ śikṣate īdṛśa kāyasaṃvare // SRS_38.39 //
śrutvā iho īdṛśa kāyasaṃvare viśeṣaprāpto abhu rājaputraḥ /
tuṣṭo udagro atulāya prītiyā sa pravrajī tasya jinasya śāsane // SRS_38.40 //
sa pravrajitvā daśa varṣakoṭīracārṣi śuddhaṃ vara brahmacaryam /
bhāvetva brāhmān caturo vihārānarthāya lokasya sadevakasya // SRS_38.41 //
subhāvitā brahmavihāra kṛtvā adrākṣi buddhāna aśītikoṭiyaḥ /
tatottare yāttika gaṅgavālikā idaṃ caraṃ so vara brahmacaryam // SRS_38.42 //
sarveṣa co śāsani pravrajitvā acārṣi śuddhaṃ vara brahmacaryam /
bhikṣu abhūṣī vara dharmabhāṇako bahuśrutaśco pratibhānavāṃśca // SRS_38.43 //
akhaṇḍaśīlaśca acchidraśīlo viśuddhaśīlo akalmāṣaśīlaḥ /
ārye ca śīle sa anāsrave sthitaḥ | prajānamāno imu kāyasaṃvaram // SRS_38.44 //
(Vaidya 286)
siyā kumārā tava anya sāsīd viśeṣacintī tada rājakuñjaraḥ /
na eva draṣṭavyamihānyu so 'bhūttadāhamāsaṃ caramāṇu cārikām // SRS_38.45 //
tasmāt kumārā mama śikṣamāṇā pratiṣṭhihesī iha kāyasaṃvare /
anyeṣa co deśaya prāṇakoṭināṃ nacireṇa tvaṃ bheṣyasi yādṛśo 'ham // SRS_38.46 //

tasmāttarhi kumāra pariśuddhakāyasamācāro bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam | tat kasya hetoḥ? pariśuddhakāyasamācāro hi kumāra bodhisattvo mahāsattvo na nirayebhyo bibheti | na tiryagyonerna yamalokānna sarvadurgatibhyo bibheti | nodakād bibheti | na śastrato na siṃhebhyo na vyāghrebhyo na ṛkṣebhyo na hastibhyo narṣabhebhyo na manuṣyebhyo bibheti | pariśuddhakāyasamācāraḥ kumāra bodhisattvo mahāsattvaḥ imamapi trisāhasraṃ mahāsāhasraṃ lokadhātuṃ karatale kṛtvā tālamātraṃ dvitālamātraṃ tritālamātraṃ catustālamātraṃ pañcatālamātraṃ ṣaṭtālamātraṃ saptatālamātramutkṣipet | yāvantaṃ vā punarākāṅkṣettāvantamevotkṣipet ||

punaraparaṃ pariśuddhakāyasamācāraḥ kumāra bodhisattvo mahāsattva ṛddhiprātihārye paramapāramiprāpto bhavati | sa ṛddhipādavipākaviśuddhaḥ puṇyaparigṛhīto vivekaviviktaḥ sarvatrānugata etatsamādhipratilabdhaḥ anāsravapuṇyapariniṣpannaḥ sarvalokadhātāvapratihatacakṣuḥ evaṃrūpaiḥ ṛddhipratihāryaiḥ samanvāgato bhavati | tatra katamā ṛddhiḥ? yayā ṛddhayā prārthanāsamṛddhipariniṣpattiḥ | iyamucyate ṛddhiriti | tatra katamad ṛddhiprātihāryam? yayā ṛddhayā samanvāgato bodhisattvo mahāsattva anekavidhānṛddhiviṣayān pratyunubhavati | eko 'pi bhūtvā bahudhā bhavati, bahudhāpi bhūtvaiko bhavati | avirbhāvaṃ tirobhāvamapi pratyanubhavati | tiraḥkuḍyaṃ tiraḥprākāraḥ tiraḥparvatamapyasajjamāno gacchati | ākāśe 'pi kramate tadyathāpi nāma pakṣī śakuniḥ | pṛthivyāmapyunmajjananimajjanaṃ karoti tadyathāpi nāmodake | udake 'pyabhidyamāno gacchati tadyathāpi nāma pṛthivyām | dhūmāyatyapi prajvalatyapi tadyathāpi nāma mahānagniskandhaḥ | imāvapi candrasūryāvevaṃmaharddhikāvevaṃmahānubhāvau evaṃmahaujaskau pāṇinā parāmṛśati parimārjati | ākāṅkṣamāṇo yāvad brahmalokādapi sattvān kāyena vaśe vartayati ||

(Vaidya 287)
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

pṛthivīya unmajja nimajja gacchatī abhidyamāno udake 'pi gacchati /
pakṣī yathā gaganatalena gacchatī dhūmāyate prajvalate ca ṛddhiyā // SRS_38.47 //
yathāntarīkṣasmi na vāyu sajjate gacchanti cāsmiṃ bahavo 'bhrakūṭāḥ /
tathaiva yogī gaganena gacchatī asajjamāno yatha vātameghaḥ // SRS_38.48 //
yathā niṣaṇṇo vidu yogi bhotī parimārjate pāṇina candrasūryau /
āsanna so jānati brahmalokaṃ brahmāṇa koṭīna sa dharma deśayī // SRS_38.49 //
yadā ca ākāṅkṣati dharma bhāṣituṃ mahātrisāhasra sa vijñapeti /
ākāṅkṣamāṇo bahukṣetrakoṭiṣu deśeti dharma bahusattvakoṭinām // SRS_38.50 //

tasmāttarhi kumāra pariśuddhakāyasamudācāro bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam | tat kasya hetoḥ? pariśuddhakāyasamudācāro hi kumāra bodhisattvo mahāsattvo divyena śrotradhātunā atikrāntamānuṣakeṇa śabdān śṛṇoti divyān mānuṣyakāṃśca | nairayikānāmapi tiryagyonigatānāmapi yāmalaukikānāmapi | ye dūre antike vā devānāṃ manuṣyāṇāṃ vā dūrāvacarāṇāṃ vā antikāvacarāṇāṃ vā ||

tasmāttarhi kumāra pariśuddhakāyasamudācāro bhaviṣyāmītyevaṃ tvayā kumāra śikṣitavyam | tat kasya hetoḥ? pariśuddhakāyasamudācāro hi kumāra bodhisattvo mahāsattvaḥ parasattvānāṃ parapudgalānāṃ cetasaiva cetaḥparivitarkacaritāni yathābhūtaṃ prajānāti | sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti | vītarāgaṃ cittaṃ vītarāgaṃ cittamiti yathābhūtaṃ prajānāti | peyālaṃ | sadoṣaṃ (Vaidya 288) vītadoṣaṃ samohaṃ vītamohaṃ sopādānamanupādānaṃ saṃkṣiptaṃ vikṣiptaṃ viparītamaviparītaṃ sakleśaṃ niṣkleśaṃ mahadgatamamahadgataṃ prabhāsvaramaprabhāsvaraṃ sapramāṇamapramāṇaṃ sottaramanuttaraṃ samāhitamasamāhitaṃ vimuktamavimuktaṃ - - - - sāṅgaṇaṃ cittaṃ sāṅgaṇaṃ cittamiti yathābhūtaṃ prajānāti | anaṅgaṇaṃ cittamanaṅgaṇaṃ cittamiti yathābhūtaṃ prajānāti | iti hi sarvasattvānāṃ parapudgalānāṃ cetasaiva cetaḥparivitarkaṃ yathābhūtaṃ prajānāti ||

pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvaḥ sākāraṃ soddeśamanekavidhaṃ pūrvenivāsamanusmarati | ekāmapi jātimanusmarati | dve tisraḥ pañca daśa viṃśatiḥ triṃśat catvāriṃśat pañcāśat jātiaśatamapyanusmarati | jātisahasrapyanusmarati | jātiśatasahasramapi yāvadanekānyapi kalpakoṭinayutaśatasahasrāṇyanusmarati | saṃvartakalpamapyanusmarati vivartakalpamapi | yāvadanekānapi saṃvartavivartakalpānanusmarati | kalpamapyanusmarati kalpaśatamapi kalpasahasramapi kalpaśatasahasramapi, yāvadanekānyapi kalpakoṭīnayutaśatasahasrāṇyanusmarati | yāvat pūrvāntakoṭīmapyanusmarati | amutrāhamāsamevaṃnāmā evaṃgotra evaṃjātya evaṃvarṇa evamāhāra evamājīva evamāyuṣpramāṇa evaṃcirasthitika evaṃsukhaduḥkhapratisaṃvedī | tataścyutaḥ amutropapannaḥ | so 'haṃ tataścyuta ihāsmyupapanna iti | sākāraṃ sanimittaṃ soddeśamanekavidhaṃ pūrvenivāsamanusmarati ||

pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvo divyena cakṣuṣā viśuddhenātikrāntamānuṣakeṇa sarvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān sattvān yathābhūtaṃ prajānāti ime bata sattvāḥ kāyaduścaritena samanvāgatā vāgaduścaritena samanvāgatā manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭikā mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇādapāyaṃ durgatiṃ vinipātaṃ nirayeṣu upapannāḥ | ime punarbata sattvāḥ kāyasucaritena samanvāgatā vākasucaritena samanvāgatā manaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭirmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇāt sugatau svargaloke deveṣūpapannāḥ | iti hi devyena cakṣuṣā viśuddhenātikrāntamānuṣakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān hīnān praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān sattvān yathābhūtaṃ prajānāti ||

pariśuddhakāyasamudācāraḥ kumāra bodhisattvo mahāsattvaḥ ekakṣaṇasamāyuktayā prajñayā yat kiṃcijjñātavyamadhimoktavyaṃ vikurvitavyaṃ tatsarvaṃ yathābhūtaṃ prajānāti śṛṇoti paśyate budhyate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

abhijñākramanirdiṣṭo bodhisattvāna tāyinām /
samādhīya sthihitvāna bodhisattvo 'dhigacchati // SRS_38.51 //
(Vaidya 289)
śrotraṃ ca te viśodhenti divyaṃ śrotramacintiyam /
yena śṛṇvanti te dharmān sarvabuddhehi bhāṣitān // SRS_38.52 //
sarāgamasarāgaṃ vā sadoṣaṃ vītadoṣakam /
samohaṃ vītamohaṃ vā cittaṃ jānanti prāṇinām // SRS_38.53 //
pūrvenivāsaṃ jānanti yatra te uṣitāḥ purā /
kalpakoṭīsahasrāṇi saṅgasteṣāṃ na vidyate // SRS_38.54 //
cakṣuśca te viśodhenti divyaṃ cakṣuranuttaram /
anupaśyanti te sattvāṃścyavato 'pyupapadyataḥ // SRS_38.55 //
ekakṣaṇasamāyuktaprajñayā sarvajātiṣu /
yat kiṃcidiha jñātavyaṃ dharmāṇāṃ bhūtalakṣaṇam // SRS_38.56 //

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra vāksaṃvarasaṃvṛto bhaviṣyāmītyevaṃ bodhisattvena mahāsattvena śikṣitavyam | tatra kumāra katamo vāksaṃvaraḥ? yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ ṣaṣṭyākārasamanvāgatamasaṅgabuddhasvaraghoṣamacityaṃ pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ ādeyavākyatāṃ pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ dvātriṃśanmahāpuruṣalakṣaṇāni pratilabhate | daśa tathāgatabalāni, catvāri tathāgatavaiśāradhyāni, aṣṭādaśāveṇikān buddhadharmān pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvastrīṇi vimokṣamukhāni pratilabhate, caturo brahmavihārān pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvaścatvāri smṛtyupasthānāni pratilabhate | catvāri samyakprahāṇāni, catura ṛddhipādān, pañcendriyāṇi,pañca balāni,sapta bodhyaṅgāni, āryāṣṭāṅgaṃ mārgaṃ pratilabhate | ayamucyate kumāra vāksaṃvaraḥ | yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṃ pratilabhate, mahopekṣāvihāraṃ pratilabhate, kṣemāṃśca vitarkān pratilabhate, pravivekāṃśca vitarkān pratilabhate | ayamucyate kumāra vāksaṃvara iti ||

punaraparaṃ kumāra vāksaṃvara ucyate - yena vāksaṃvareṇa samanvāgato bodhisattvo mahāsattvo mṛṣāvādāt prativirato bhavati | paiśunyāt pāruṣyāt saṃbhinnapralāpāt prativirato bhavati | mātāpitṛṇāmācāryāṇāṃ cāntike asabhyāṃ vācaṃ na niścārayati | yā api tadanyā doṣopasaṃhitā vācastābhyo bodhisattvaḥ prativirato bhavati | tāśca vācaḥ pratiśrutkopamā avatarati | svapnopamā nirmitopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā māyopamā avatarati | sa tāmevaṃbhūtāṃ vācaṃ nopalabhate, na kalpayati,na manyate,nāvalambate, nābhiniviśate | ayamucyate kumāra (Vaidya 290) vāksaṃvaraḥ | pariśuddhavāksaṃvaro hi kumāra bodhisattvo mahāsattvaḥ sarvāpāyebhyo na bibheti | sarvabuddhadharmān pratilabhate | sarvabuddharddhi sarvābhijñāṃ pratilabhate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

yeneha vāksaṃvaraṇenupeto labhatyavaśaṃ sa hi bodhisattvaḥ /
sarveṣu dharmeṣu asaṅgajñānamayaṃ hi so ucyati vācasaṃvaraḥ // SRS_38.57 //
yeneha vāksaṃvaraṇena dhīrā labhanti dvātriṃśati lakṣaṇāni /
daśo balāveṇikabuddhadharmānayaṃ hi so ucyati vācasaṃvaraḥ // SRS_38.58 //
yenaha vāksaṃvaraṇena dhīmān prāpnoti sarvānima buddhadharmān /
ye pūrvamasmin parikīrtitā me ayaṃ hi so ucyati vācasaṃvaraḥ // SRS_38.59 //
yeneha vācāvaraṇena dhīmān labhedvihārān pratisaṃvidaśca /
atyadbhutān dharma acintiyāṃśca ayaṃ hi so ucyati vācasaṃvaraḥ // SRS_38.60 //
yeneha vācāvaraṇena dhīmān smṛtyupasthānāni samyakprahāṇā /
tatharddhipādān bala indriyāṇi labhatyayaṃ socyati vācasaṃvaraḥ // SRS_38.61 //
yeneha vāksaṃvaraṇena dhīmān mahā upekṣāṃ labhate viśāradaḥ /
mahākṛpāṃ śuddhavihāratāṃ ca ayaṃ hi so ucyati vācasaṃvaraḥ // SRS_38.62 //
yeneha vāksaṃvaraṇena dhīmān kṣemān vitarkāṃllabhate viśuddhān /
(Vaidya 291)
tathā vitarkān pravivekaśāntānayaṃ hi so ucyati vācasaṃvaraḥ // SRS_38.63 //
yeneha vāksaṃvaraṇena dhīmān mṛṣā na bhāṣī piśunāśca vācaḥ /
saṃbhinnapralāpaṃ paruṣāṃ ca vācaṃ ayaṃ khu so ucyati vācasaṃvaraḥ // SRS_38.64 //
yeneha vāksaṃvaraṇena dhīmān saddharmakṣepaṃ na karoti jātu /
na buddhasaṃghaṃ ca abhyācakṣeta ayaṃ kho so ucyati vācasaṃvaraḥ // SRS_38.65 //
yeneha vāksaṃvaraṇena dhīmān mātāpitṛṣvācariyānamantike /
asatyavācaṃ purato na bhāṣī ayaṃ khu so ucyati vācasaṃvaraḥ // SRS_38.66 //
yeneha vāksaṃvaraṇena dhīmān yā anyavāco iha doṣasaṃhitāḥ /
tābhyo 'pyaśeṣaṃ virataḥ sa bhoti ayaṃ khu so ucyati vācasaṃvaraḥ // SRS_38.67 //
yeneha vāksaṃvaraṇena dhīmān pratiśrutkasaṃnibhatāṃ pi vācam /
supinopamāmo tarate viśārado ayaṃ khu so ucyati vācasaṃvaraḥ // SRS_38.68 //
nirātmanirjīvanirīhatāṃ cā pratītyutpannāṃ supinopamāṃ mṛṣā /
yadeva vācottari bodhisattvo ayaṃ khu so ucyati vācasaṃvaraḥ // SRS_38.69 //
nirodhasatyaṃ supinaṃ yathaiva svapnasvabhāvā atha nirvṛtiṃ ca /
yadeva vācottari bodhisattvo ayaṃ khu so ucyati vācasaṃvaraḥ // SRS_38.70 //
(Vaidya 292)
no cāpi vācaṃ labhate sa kāṃcinna kalpayī nāpi ca manyate saḥ /
nālambate nābhiniveśa jātū ayaṃ khu so ucyati vācasaṃvaraḥ // SRS_38.71 //

tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma - tasmāttarhi kumāra manaḥsaṃvarasaṃvṛto bhaviṣyāmītyevaṃ bodhisattvena mahāsattvena śikṣitavyam | tatra kumāra katamo manaḥsaṃvaraḥ? yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo vajropamaṃ samādhiṃ pratilabhate | ayamucyate kumāra manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisatvo mahāsattvo jvalanāntarābhāṃ nāma raśmiṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo 'ṣṭāṅgopetasvaraghoṣasaṃpadaṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo dvātriṃśanmahāpuruṣalakṣaṇāni pratilabhate | daśa tathāgatabalāni, catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ, aṣṭādaśāveṇikāṃśca buddhadharmān pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvaḥ trīṇi vimokṣamukhāni pratilabhate | śūnyatāmanimittamapraṇihitaṃ vimokṣamukhaṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇaḥ samanvāgato bodhisattvo mahāsattvaścaturo brahmavihārān pratilabhate | mahāmaitrīṃ mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvaścatvāri smṛtyupasthānāni pratilabhate | catvāri samyakprahāṇāni, catura ṛddhipādān, pañcendriyāṇi,pañca balāni,sapta bodhyaṅgāni, āryāṣṭāṅgaṃ mārgaṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ | yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo mahākaruṇāvihāraṃ pratilabhate | mahopekṣāvihāraṃ pratilabhate | kṣemāṃśca vitarkān pratilabhate | pravivekāṃśca vitarkān pratilabhate | hitaiṣitāṃ ca īryāṃ ca caryāṃ ca pratilabhate | ayamucyate manaḥsaṃvaraḥ ||

punaraparaṃ kumāra manaḥsaṃvara ucyate - yena manaḥsaṃvareṇa samanvāgato bodhisattvo mahāsattvo mithyādṛṣṭiprahāṇāya mithyādṛṣṭyā sārdhaṃ na saṃvasati | abhidhyāprahāṇāya anabhidhyālurbhavati | vyāpādaprahāṇāya vyāpādena sārdhaṃ na saṃvasati | kausīdyaprahāṇāya kusīdena sārdhaṃ na saṃvasati | guruṇāmantike mātāpitrorācāryāṃṇāṃ cāntike śāṭhyacittaṃ notpādayati | rāgadveṣamohacittaṃ notpādayati | na ca taiḥ sārdhaṃ saṃvasati | bodhicittaṃ notsṛjati | adhyāśayacittaṃ ca notsṛjati | ye cānye doṣopasaṃhitā manaḥsaṃkalpāstebhyaḥ sarvebhyaḥ prativirato bhavati | na ca taiḥ sārdhaṃ saṃvasati | ayamucyate manaḥsaṃvara | tacca mano māyopamamityavatarati | svapnopamamapi marīcyupamamapi | nirmitopamamiti pratibhāsopamamityavatarati | na kutaścidāgamanato 'vatarati | svapnopamaṃ sukhamavatarati | svapnopamamanityato 'vatarati | svapnopamaṃ nirjīvato 'vatarati | (Vaidya 293) svapnopamaṃ śūnyato 'vatarati | tacca nopalabhate na kalpayati na manyate nāvalambate nābhiniviśate | ayamucyate kumāra manaḥsaṃvaraḥ ||

pariśuddhamanaḥsamudācāro hi kumāra bodhisattvo mahāsattvaḥ sarvākṣaṇāṃśca varjayati | acintyāṃśca sarvabuddhadharmān pratilabhate | sarvabuddhebhyaśca sarvabuddhābhijñāṃ akopyāṃ ca cetovimuktiṃ pratilabhate | ayamucyate manaḥsaṃvaraḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

śṛṇotha sarvi avikṣiptamanā mama bhāṣato manaḥsaṃvaraṇam /
śrutvā ca tatra pratiapadyathā me yadīcchathā laghu viśodhanatām // SRS_38.72 //
manaḥsaṃvareṇa labhi yena vidu parama praśānta vipulānacalān /
jinadharmacintiya tathādbhutatāṃ manaḥsaṃvarucyati viśuddha ayam // SRS_38.73 //
manaḥsaṃvareṇa labhi yena vidu cetovimuktimacalāṃ satatam /
vajropamaṃ tatha samādhivaraṃ manaḥsaṃvarūcyati hi śreṣṭha ayam // SRS_38.74 //
niṣpādayatyapi ca yena vidu upacāraraśmiṃ vipulārthakarīm /
āryāṣṭāṅgupetaśvara yena labhī manaḥsaṃvarūcyati viśuddha ayam // SRS_38.75 //
manaḥsaṃvareṇa vidu yena varāṃ dvātriṃśalakṣaṇa laghū labhate /
yaśa co balānyakhilabuddhaguṇān manaḥsaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.76 //
manasaṃvareṇa labhi yena vidu pratisaṃvidastatha viśāradatām /
paramādbhutān guṇa acintya tathā manaḥsaṃvaraḥ kathitu śreṣṭhu ayam // SRS_38.77 //
(Vaidya 294)
manaḥsaṃvareṇa labhi yena vidu smṛtyupasthāna catu ṛddhipādān /
samyakprahāṇa bala indriya co manaḥsaṃvara kathitu śreṣṭha ayam // SRS_38.78 //
manaḥsaṃvareṇa laghu yena vidu bodhyaṅga sapta labhate vimalān /
aṣṭāṅgikaṃ ca tatha mārgavaraṃ manaḥsaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.79 //
manaḥsaṃvareṇa labhi yena vidu mahupekṣatāviharaṇaṃ pravaram /
karuṇāvihārimamalaṃ ca paraṃ manaḥsaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.80 //
manaḥsaṃvareṇa labhi yena śivān kṣemān vitarka vidu śuddha sadā /
labhate guṇāḍhyu pravivekakathāṃ manaḥsaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.81 //
manasaṃvareṇa vidu yena yuto mithyākudṛṣṭyā saha na vasati /
vyāpādābhidhyā na ca saṃjanayī manaḥsaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.82 //
manaḥsaṃvareṇa vidu yena yutaḥ kuhanāṃ karoti na muhūrtamapi /
gurūṇāṃ ca śāṭhiyu na saṃjanayī manaḥsaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.83 //
manaḥsaṃvareṇa vidu yena yuto rāgatha dveṣa na janeti manaḥ /
tatha mohacittu na janeti kvacit manaḥsaṃvaraḥ kathitu śreṣṭhu ayam // SRS_38.84 //
manaḥsaṃvareṇa vidu yena yuto bodhāya citta na viniḥsṛjatī /
adhyāśayaṃ ca na vikopayatī manaḥsaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.85 //
(Vaidya 295)
manaḥsaṃvareṇa vidu yena yuto ye cānya doṣa vividhā manasaḥ /
sarvebhi sārdha na ca saṃvasatī manaḥsaṃvaraḥ kathitu śreṣṭhu ayam // SRS_38.86 //
māyopamaṃ ca mana otaratī supinopamaṃ tatha marīcisamam /
pratibhāsalakṣaṇamatho satataṃ manaḥsaṃvaraḥ kathitu śreṣṭhu ayam // SRS_38.87 //
supimopamaṃ ca sukhamotaratī tathanitya śūnyata aśāśvatataḥ /
mana eva otarati yena vidu manasaṃvaraḥ kathitu śreṣṭhu ayam // SRS_38.88 //
nirjīvamotarati niḥsattva mano utpannu pratyayata cakrasamam /
na kutaścidāgatu na cāpi gataṃ manasaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.89 //
na ca tanmanye upalabhāti kvaci na ca kalpayatyatha na manyatyasau /
nālambhate viniviśati na co manasaṃvaraḥ kathitu śreṣṭhu ayam // SRS_38.90 //
paramārthasatya supinena samaṃ nirvāṇa svapnasamamotarati /
mana evamotarati yena vidu manasaṃvaraḥ kathitu śreṣṭha ayam // SRS_38.91 //

iti śrīsamādhirāje kāyavāṅbhanaḥsaṃvaraparivartaḥ aṣṭatriṃśatitamaḥ || 38 ||


(Vaidya 296)
39 Padatriśatanirdeśaparivartaḥ |

tatra kumāra katamā karmaviśuddhiḥ? yadidaṃ svapnopamaṃ tribhavaṃ dṛṣṭvā tatra virāgatāmutpādayati | iyamucyate karmaviśuddhiḥ || tatra katama ālambanasamatikramaḥ? yadidaṃ māyopamatāṃ skandhadhātvāyatanānāṃ buddhā teṣāṃ vyavasargaḥ | ayamucyate ālambanasamatikramaḥ || tatra katamā skandhaparijñā? yadidaṃ marīcyupamatāṃ skandhānāmavatarati || tatra katamā dhātusamatā? yadidaṃ nirmitopamānāṃ dhātūnāṃ pratinisargaḥ || tatra katama āyatanāprakarṣaḥ? yadidaṃ pratibhāsopamānāmāyatanānāṃ pratinisargaḥ || - - - - tṛṣṇāprahāṇam? yadidaṃ sarvadharmāṇāmanālambanatā || - - - - anutpādasākṣātkriyā? yadidaṃ sarvadharmāṇāmanupalabdhiḥ || - - - - kriyāvatāraḥ? yadidaṃ vīryasamutthitasya duḥkhasya vipraṇāśaḥ || - - - - hetudīpanā? yadidaṃ pratiśrutkopamānāṃ skandhānāmabhinirvṛttiḥ || - - - - phalāvipraṇāśaḥ? yadidaṃ svapnopamasya karmaphalasyāvipraṇāśaḥ || - - - - dharmadarśanam? yadidaṃ sarvadharmāṇāmapaśyanatā || - - - - mārgabhāvanā? yadidaṃ sarvadharmāṇāmanupalabdhibhāvanā || - - - - tathāgatasamavadhānam? yadidaṃ sarvabuddhānāṃ śikṣāpratipattiḥ || - - - - tīkṣṇaprajñatā? yadidaṃ sarvadharmāṇāmanutpattikakḥāntiḥ || - - - - sattvānupraveśajñānam? yadidaṃ indriyaparāparajñatājñānam ||

tatra katamad dharmajñānam? yadidaṃ sarvadharmāṇāmanupalabdhiḥ || - - - - pratisaṃvidāvatārajñānam? yadidaṃ yathābhūtadharmanayapraveśaḥ || - - - - akṣaraprabhedajñānam? yadidaṃ trimantraprayogajñānam, ākārānākārajñānam || - - - - vastusamatikramaḥ? yadidaṃ avastubudhyanā || - - - - ghoṣaparijñā? yadidaṃ pratiśrutkopamāvatārajñḥnam || - - - - prḥmodyapratilḥbhaḥ? yadidaṃ sarvadharmḥṇḥmanupalabdhiḥ, saṃsḥrḥt duḥkhasya utsargo bhḥrḥvaharaṇam || - - - - dharmaprītyanubhavanatḥ? yadidaṃ avavḥdasaṃtoṣaṇḥnutsargasvayḥnḥnuśaṃsḥpaśyanḥ || - - - - ḥrjavatḥ? yadidaṃ ḥryasatyaprativedhaḥ || - - - - rijukatḥ? yadidaṃ īryḥpathasyḥkalpanatḥ || - - - - apagatabhṛkuṭitḥ? yadidaṃ doṣaprahḥṇam || - - - - sauśīlyatḥ? yadidaṃ sukhasaṃvḥsatḥ || - - - - mḥdhuryatḥ? yadidaṃ pareṣu hitavastutḥṃ || - - - - pūrvḥlḥpitḥ? yadidaṃ ehisvḥgatavacanatḥ laghūtthḥnatḥ || - - - - gurugauravatḥ? yadidaṃ gurūṇḥmantike bhayaṃ ca kalyḥṇamitratḥ ca || - - - - guruśuśrūṣḥ? yadidaṃ guruṇḥmupasthḥnḥvasthḥnaparicaryḥ || - - - - upapattisaṃtuṣṭiḥ? yadidaṃ sarvopapattiṣvanḥsvḥdanatḥ | - - - - śukladharmḥtṛptatḥ? yadidaṃ śukladharmḥṇḥṃ paryeṣṭiḥ kiṃkuśalamḥrgaṇatḥ ca ||

tatra katamā ājīvapariśuddhiḥ? yadidaṃ itaretarasaṃtuṣṭitā akūhaṇatā anaiṣikatā, lābhena lābhācikīrṣaṇatā ca|| - - - - araṇyavāsānutsargaḥ? yadidaṃ anikṣiptadhuratā kuśaleṣu dharmeṣu (Vaidya 297) prāntaśayyāsanābhiratirvanagahanagiridurgaguhākandareṣvabhiratiḥ dharmaprītyanubhavanatā ca | asaṃsargaḥ gṛhipravrajitairabhisatkāraślokenānadhyavasānatā tṛṣṇāprahāṇadhyānaprītyanubhavanatā ca | ayamucyate 'raṇyavāsānutsargaḥ || tatra - - - - bhūmyavasthānajñānam? yadidaṃ śrāvakabhūmiphalavyavasthānajñānaṃ pratyekabuddhabhūmivyavasthānajñānaṃ bodhisattvabhūmivyavasthānajñānaṃ ca | tatra - - - - smṛtyuvipraṇāśaḥ? yadidaṃ anityaduḥkhaśūnyānātmamanasikāraḥ || tatra - - - - skandhakauśalyajñānam? yadidaṃ skandhadhātvāyatanaprabhedajñānaṃ ca tatra cānupalabdhiḥ || tatra - - - - abhijñāsākṣātkriyā? yadidaṃ caturṇāmṛddhipādānāṃ pratilambhaḥ ṛddhivikurvaṇatā ca || tatra - - - - kleśāpakarṣaḥ? yadidaṃ rāgadveṣamohaprahāṇam || tatra - - - - vāsanānusaṃghisamuddhātajñānam? yadida pūrvabālacarivijugupsanatā śrāvakapratyekabuddhabhūmyaspṛhaṇatā ca || tatra - - - - viśeṣagāmitā? yadidaṃ buddhavaiśāradyapratisaṃvidāṃ niṣpādanatā || tatra - - - - bhāvanābhiniṣyandaḥ? yadidaṃ anunayapratighaprahāṇam || tatra - - - - āpattikauśalyam? yadidaṃ prātimokṣavinayasaṃvaraḥ || - - - - paryutthānaviṣkambhaṇam? yadidaṃ atyayadeśanā āyatisaṃvaraścākuśalānāṃ dharmāṇām || - - - - anunayaprahāṇam? yadidaṃ traidhātukabhavatṛṣṇālatāsamuddhāto 'samutpannānāṃ cākuśalānāṃ dharmāṇāmanutpādanatā, utpannānāṃ ca kuśalamūlānāṃ dharmāṇāmavipraṇāśaḥ | - - - - bhavasamatikramaḥ? yadidaṃ traidhātukānupalabdhiḥ, amanasikāratā ca || - - - - jātismaratā? yadidaṃ pūrvenivāsajñānam || - - - - karmavipākaniṣkāṅkṣaṇatā? yadidaṃ ucchedaśāśvatavivarjanatā || tatra - - - - dharmacintā? yadidaṃ yathābhūtacintā || tatra - - - - śrutaparyeṣṭiḥ? yadidaṃ śrāvakapratyekabuddhapiṭakasya bodhisattvapiṭakasya ca ādhāraṇatā bhāvanatā ca || - - - - jñānatīkṣṇatā? yadidaṃ svapnopamamanutpādajñānam || - - - - jñānatṛṣṇā? yadidaṃ jñānaparyeṣṭiḥ || - - - - jñānāvabodhaḥ? yadidaṃ anuttarasamyaksaṃbodhyabhiniṣpādanatā ca || - - - - ājāneyabhūmiḥ? yadidaṃ bodhisattvaśikṣāsthānam || - - - - śailopamatā? yadidaṃ bodhicittasyānutsargaḥ? - - - - akampanatā? yadidaṃ kleśairasaṃhāryatā || - - - - acalanatā? yadidaṃ sarvanimittānāmamanasikāraḥ || - - - - avaivartyalakṣaṇam? yadidaṃ ṣaṭpāramitānāmakhaṇḍanatā, anyalokadhātusthitānāṃ buddhānāmabhīkṣṇadarśanatā ca || - - - - kuśaladharmābhisaṃpat? yadidaṃ āsannībhāvo 'nuttarāyāḥ samaksaṃbodheḥ || - - - - pāpakarmajugupsanatā? yadidaṃ āyatisaṃvaratā cānutpādaśca pāpasya || - - - - kleśānāmasamudācāraḥ? yadidaṃ avidyāyā bhavatṛṣṇāyāśca krodhasya cānutpādanatā || - - - - śikṣāyā aparityāgaḥ? yadidaṃ karmavipākapattīyanatā buddhagauravatā ca || - - - - samādhivyavasthānam? yadidaṃ cittacaitasikānāṃ dharmāṇāmanutpādāvyayakauśalyaṃ cittaikāgratā ca || - - - - sattvāśayajñānam? yadidaṃ indriyaparāparajñatājñānam || - - - - upapattiviśeṣajñānam? yadidaṃ pañcānāṃ gatīnāṃ vyavasthānajñānam || - - - - jñānānantatā? yadidaṃ laukikalokottareṣu śilpeṣvanābhogajñānam || - - - - vacanapratisaṃghijñānam? yadidaṃ tathāgatasaṃghābhāṣyānubudhyanatā || - - - - gṛhāvāsaparityāgaḥ? yadidaṃ kāyacittavivekābhiniṣkramaḥ || - - - - traidhātuke 'nabhiratiḥ? yadidaṃ traidhātukayathābhūtadarśanatā || - - - - cittasyānavalīnatā? yadidaṃ cittasyāparityāgaḥ samāpadyamānāparityāgaśca || (Vaidya 298) - - - - dharmeṣvabhiniveśaḥ? yadidaṃ sarvasnehaprahāṇam || - - - - dharmaparigrahaḥ? yadidaṃ buddhabodhyārakṣā, eṣāṃ caiva sūtrāntānāṃ pratīcchanatā || - - - - dharmaguptiḥ? yadidaṃ saddharmapratikṣepakāṇāṃ sahadharmeṇa nigrahaḥ || - - - - karmavipākapattiyanatā? yadidaṃ lajjayā pāpakāt karmaṇo viratiḥ, kuśaladharmaparyeṣṭau cābhiyogaḥ || - - - - vinayakauśalyam? yadidaṃ prakṛtyāyapattyanāpattibudhyanatā || - - - - adhikaraṇavyupaśamaḥ? yadidaṃ gaṇavivarjanatā || - - - - avigraho 'vivādaḥ? yadidaṃ laukikakathānirarthikatā || - - - - kṣāntibhūmiḥ? yadidaṃ kāyacittapīḍādhivāsanatā || - - - - kṣāntisamādānam? yadidaṃ parato duruktānāṃ vacanapathānāmadhyupekṣā kṣāntyakhaṇḍanatā ca || - - - - dharmapravicayaḥ? yadidaṃ skandhadhātvāyatanānāṃ prabhedaḥ saṃkleśavyavadānapakṣasya ca prabhedasteṣāṃ cānupalabdhiḥ || - - - - dharmaviniścayakauśalyam? yadidaṃ sarvadharmāṇāmanabhilāpaḥ || - - - - dharmapadaprabhedjñānam? yadidaṃ sarvadharmāṇāṃ vyavasthānanistīraṇatā || - - - - dharmapadanirhārakauśalyam? yadidaṃ yathābhūtānāṃ dharmāṇāṃ nirdeśaḥ || - - - - arthānarthasaṃbhedanirhārakauśalyajñānam? yadidaṃ dharmaprakṛtyanutkṣepāprakṣepaḥ || - - - - pūrvāntajñānam? yadidaṃ hetujñānam || - - - - aparāntajñānam? yadidaṃ pratyayajñānam || - - - - trimaṇḍalapariśuddhijñānam? yadidaṃ atītānāgatapratyutpannānāṃ dharmāṇāmanupalabdhiḥ, amanasikāritā ca || - - - - cittāvasthānam? yadidaṃ cittānupalabdhiḥ || - - - - kāyavyavasthānam? yadidaṃ kāyagatānusmṛtiḥ ||.... īryāpathalakṣaṇam? yeyamāryadharmāsaṃbhrāntatā | - - - - īryāpathasyāvikopanatā? yadidaṃ pracchannakalyāṇatā ||.... īryāpathasyāvikalpanatā? yadidaṃ vigatapāpecchatā || - - - - indriyaprāsādikatā? yadidaṃ dharmagatamanasikāratā yuktabhāṇitā kālajñatā yathābhūtānāṃ dharmāṇāṃ bhūtaprakāśanatā || .... lokajñatā? yadidaṃ atikramamasaṃprajānatā ||....muktatyāgitā? yadidaṃ satāṃ vastūnāmagrahaṇatā, amātsaryatā ca ||.... pratatapāṇitā? yadidaṃ saṃvibhāvaśīlatā ||.... agṛhītacittatā? yadidaṃ śraddhānāvilatā ||....vyapatrāpitā? yadidaṃ amukharatā ||....hriyāpaṇata || yadidaṃ anabhimukhatā ||.... akuśalacittajugupsanatā? yadidaṃ bāladharmabudhyanatā taiścāsamavadhānam ||.... dhūtānavasṛjanatā? yadidaṃ dṛḍhasamādānatā ||.... cāritrasamavadhānatā? yadidaṃ caryāpathakramasaṃjānanatā ||.... prītisamudācāraḥ? yadidaṃ kuśalānāṃ dharmāṇāmanuśaṃsācittatā ||.... gurūṇāmāsanapratyutthānam? yadidaṃ nihatamānatā, anālasyatā cā ||.... mānasya nigrahaḥ? yadidaṃ ātmano 'nupalabdhiranālambanatā ca ||.... cittasya saṃgrahaḥ? yadidaṃ śukladharmāṇāmavipraṇāśajñānam |....cittotsāhanatā? yadidaṃ vīryaphalāvipraṇāśajñānam ||.... arthapratisaṃvijjñānam? yadidaṃ yathābhūtasatyaprativedhajñānam ||.... jñānānubodhaḥ? yadidaṃ laukikalokottarāṇāṃ dharmāṇāmanubudhyanatā ||.... ajñānavigamaḥ? yadidaṃ yathābhūtānāṃ dharmāṇāmadhyāropavigamaḥ ||.... cittapraveśajñānam? yadidaṃ utpādavyayajñānam ||.... āhāranirhārakauśalyajñānam? yadidaṃ tīkṣṇaprajñatā ||.... rutaravitajñānam? yadidaṃ yathābhūtadharmaprakāśanatā ||....vyavasthānajñānam? yadidaṃ yathābhūtasyāvatārajñānam ||....arthaviniścayaḥ? yadidaṃ saṃskāraskandhocchedaḥ ||....arthānarthavivarjanatā? (Vaidya 299) yadidaṃ bhavasamatikramaḥ, pareṣāṃ ca bhavasamatikramaṇāvatāraṇatā ca ||.... satpuruṣāśrayaḥ? yadidaṃ buddhāvirahitatā ||....satpuruṣasamavadhānam? yadidaṃ buddhabodhisattvapratyekabuddhaśrāvakasevanatā ||.... asatpuruṣavarjanatā? yadidaṃ upalambhikānāṃ kusīdānāṃ ca vivarjanatā ||.... dhyānābhiratiḥ? yadidaṃ kāmakaṇṭakavivarjanatā, dhyānānāmanutsarjanatā, prītyavijahatā ca ||.... dhyāneṣvanadhyavasānam? yadidaṃ traidhātukasamatikramaṇacchandaḥ satvaparipācanācchandaḥ uttariprajñāvabhāsacchandaśca ||....abhijñāvikurvaṇatā? yadidaṃ pañcasvabhijñāsu sthitvā durvijñeyānāṃ buddhadharmāṇāṃ parebhyaḥ saṃprakāśanatā ||.... nāmasaṃketaḥ? yadidaṃ apariniṣpannānāṃ nāmnāmanubudhyanatā ||.... prajñaptivyavahāraḥ? yadidaṃ lokavyavahāraḥ ||....prajñaptisamuddhātaḥ? yadidaṃ pravyāhārajñānam ||....saṃsāranivṛttiḥ? yadidaṃ saṃsāradoṣapratyavekṣā ||.... lābhānarthikatā? yadidaṃ bhūtālpecchatā ||.... lābhasatkārānādeyatā? yadidaṃ anutkaṇṭhatā ca viagatapāpecchatā ca ||.... avarṇairamaṅkubhāvatā? yadidaṃ skandhadhātuparīkṣājñānam ||.... bhūtānāṃ varṇānāmanadhivāsanatā? yadidaṃ praticchannakalyāṇatā ca lābhasatkārasya cāntarāyabudhyanatā || ....satkāreṣūpekṣā? yadidaṃ karmavipākabudhyanatā ||.... asatkāreṣvamaṅkubhāvatā? yadidaṃ yogasyānutsarjanatā ||.... nindāyāmakupyanatā? yadidaṃ laukikadharmapratyavekṣā ||.... praśaṃsāyāmupekṣā? yadidaṃ kalyāṇadharmaparyeṣṭiniṣkramaṇam ||.... alābhe 'līnatā? yadidaṃ svayaṃkṛtānāṃ dharmāṇāṃ pratyavekṣaṇatā |.... gṛhībhiḥ sārdhamasaṃstavaḥ? yadidaṃ āmiṣakiṃcidvivarjanatā || .... pravrajitaiḥ sārdhamasaṃstavaḥ? yadidaṃ ayuktavivarjanatā ca yuktaparyeṣaṇatā ca ||....agocaravivarjanatā? yadidaṃ pañcānāṃ nivaraṇānāṃ prahāṇam ||.... gocarapracāraḥ? yadidaṃ smṛtyupasthānānāṃ bhāvanā ||....ācārasaṃpad? yadidaṃ parānurakṣā ||....ācāravivarjanatā? yadidaṃ ātmanaḥ kalyāṇadharmānurakṣaṇatā ||.... kulānāmadūṣaṇatā? yadidaṃ jñātravivarjanatā ||.... śāsanarakṣāḥ? yadidaṃ dharmaparyeṣṭisamādānatā dharmānudharmapratipattiśca || ....alpabhāṣyatā? yadidaṃ śamathapratilambhaḥ ||.... mārdavatā? yadidaṃ vipaśyanāpratilambhaḥ ||....prativacanakauśalyam? yadidaṃ uttarapratyuttarajñānam ||.... pratyarthikanigrahaḥ? yadidaṃ yathābhūtānāṃ dharmāṇāṃ prakāśanatā vyavasthāpanatā ca, upālambhānigrahaśca ||....kālapratikramaḥ? yadidaṃ kālajñatā ||.... pṛthagjaneṣvaviśvāsaḥ? yadidaṃ bāladharmadoṣadarśitā ||....duḥkhitānāmaparibhavaḥ? yadidaṃ sarvasattveṣu samacittatā ||.... duḥkhitānāṃ dhanānuprayacchanatā? yadidaṃ lokāmiṣadānam ||.... daridrāṇāmanavasādanam? yadidaṃ pareṣāmantike kṛpābuddhitā ||.... duḥśīlānāmanukampanā? yadidaṃ pareṣāmāpatteruddharaṇatā ca śīlapratiṣṭhāpanatā ca || ....hitavastutā? yadidaṃ pareṣāmupakārakaraṇatā ||....kṛpābuddhitā? yadidaṃ sattvānāmanāgataduḥkhapaśyanatā ||.... dharmānugrahaḥ? yadidaṃ pareṣāṃ yathābhūtadharmāvataraṇatā ||.... āmiṣaparityāgaḥ? yadidaṃ skandhaparityāgaḥ, pareṣāṃ cāmiṣānugrahaḥ ||.... asaṃnicayasthānam? yadidaṃ āmiṣajugupsanatā ārakṣādoṣadarśanatā ca ||.... śīlapraśaṃsā? yadidaṃ śīlaphalānubodhaḥ || (Vaidya 300) .... dauḥśīlyajugupsanatā? yadidaṃ dauḥśīlyadoṣabuddhyanatā ||.... śīlavatāmakampyasevanatā? yadidaṃ śīlavatsu durlabhasaṃjñājñānam ||....sarvāstiparityāgitā? yadidaṃ kalyāṇāśayatā ||....adhyāśayanimantraṇatā? yadidaṃ pareṣāṃ sukhārthikatā ||....yathoktakāritā? yadidaṃ kalyāṇāśayasaṃpat ||.... abhīkṣṇaparyupāsanatā? yadidaṃ kuśalagaveṣaṇaparipṛcchanatā ||....prītyanubhavanatā? yadidaṃ adhigamajñānaṃ cāgamajñānaṃ ca |.... dṛṣṭāntajñānam? yadidaṃ upamājñānamavavādajñānaṃ ca ||.... pūrvayogakauśalyam? yadidaṃ jātyanusmaraṇatā śrutabahulatā ca ||....kuśalamūlapūrvaṃgamatā? yadidaṃ bodhau tīvracchandatā ca pareṣāṃ samutsāhanatā ca || .... upāyakauśalyam? yadidaṃ pratideśanānumodanādhyeṣaṇā kuśalānāṃ ca pariṇāmanākauśalyam || ....nimittaprahāṇam? yadidaṃ svapnopamānāṃ dharmāṇāṃ budhyanatā ca vastuvibhāvanatā ca |.... saṃjñāvivartaḥ? yadidaṃ viparyāsotsargaḥ ||.... vastulakṣaṇatā? yadidaṃ alakṣaṇajñānam ||.... sūtrāntābhinirhārakauśalyam? yadidaṃ yathābhūtānāṃ dharmāṇāṃ kuśalākuśalānāṃ upamāvadānaiḥ saṃprakāśanatā ||.... satyaviniścayaḥ? yadidaṃ vijñānanirodho nāmarūpānutpattiśca ||.... vimuktisākṣātkriyā? yadidaṃ vajropamasamādheracalanatā aprakupyanatā ca ||.... ekapravyāhāraḥ? yadidaṃ tīrthyāyatanavijugupsanatā cānutpattikajñānatā ca ||.... vaiśāradyapratilambhaḥ? yadidaṃ buddhadharmāvabudhyanatā ||.... śīlādhiṣṭhānatā? yadidaṃ kāyasaṃvaraḥ prātimokṣasaṃvaraśca ||.... samāpattyavatāraḥ? yadidaṃ traidhātukavairāgyatā ||.... prajñāpratilābhaḥ? yadidaṃ sāmarthyajñānaṃ cānupalabdhiśca ||.... ekārāmatā? yadidaṃ saṃgaṇikādoṣavivarjanatā ca śukladharmānutsṛjanatā ||.... alpajñātrasaṃtuṣṭiḥ? yadidaṃ itaretarasaṃtuṣṭiḥ ||.... cittasyānāvilatā? yadidaṃ nivaraṇānāṃ viṣkambhaṇatā ||.... dṛṣṭikṛtānāṃ vivarjanatā? yadidaṃ upalambhadṛṣṭivivarjanatā ||.... dhāraṇīpratilambhaḥ? yadidaṃ yathādṛṣṭānāṃ dharmāṇāṃ yathābhūtāsaṅgasaṃprakāśanatā || ....jñānāvatāraḥ? yadidaṃ prakṛtipraveśaḥ ||.... sthānam? yadidaṃ śīlasthānam ||....avasthānam? yadidaṃ cittāvasthānam ||.... pratiṣṭhānam? yadidaṃ śraddhāpratiṣṭhānam ||.... pratipattiḥ? yadidaṃ mārgapratipattiḥ ||.... hetuḥ? yadidaṃ avidyā hetuḥ saṃsārasya ||.... yuktiḥ? yadidaṃ vidyā yuktirmokṣasya ||....nayaḥ? yadidaṃ tṛṣṇāprahāṇam ||.... dvāram? yadidaṃ doṣaprahāṇam? ....mārgaḥ? yadidaṃ anityaduḥkhaśūnyānātmajñānam ||.... bhūmiḥ? yadidaṃ daśāpraṇihitabhūmiḥ ||....jātivigamaḥ? yadidaṃ jātyupacchedaḥ ||.... jñānabhūmiḥ? yadidaṃ asaṃmohaḥ ||.... ajñānaprahāṇam? yadidaṃ mohaprahāṇam ||....jñānapratiṣṭhānam? yadidaṃ apratiṣṭhānam ||.... yogācārabhūmiḥ? yadidaṃ saptatriśatāṃ bodhipakṣikāṇāṃ dharmāṇāṃ bhāvanā ||.... bodhisattvagocaraḥ? yadidaṃ ṣaṭpāramitā ||....satpuruṣasaṃsevanā? yadidaṃ buddhābhiniṣevitā ||....asatpuruṣavivarjanatā? yadidaṃ tīrthikānāṃ upalambhadṛṣṭikānāṃ vivarjanatā ||.... tathāgatairākhyātaḥ? yadidaṃ buddhabaleṣu sthitvā prakṛtijñānena mokṣaḥ ||.... buddhabhūmiḥ? yadidaṃ sarveṣāṃ kuśalānāṃ dharmāṇāṃ pratilābhitā ||.... paṇḍitairanumoditā? yadidaṃ atītānāgatapratyutpannairbuddhaibhagavadbhiḥ śrāvakaiścānumoditāḥ ||.... bālai pratikṣiptam? yadidaṃ sarvabālairdurvijñeyam ||.... śrāvakapratyekabuddhairduvijñeyam? yadidaṃ buddhadharmācintyatā ||....abhūmistīrthikānām? (Vaidya 301) yadidaṃ mithyāmāno yoginām ||.... bodhisattvaiḥ parigṛhītāḥ? yadidaṃ durlabhatā ca mahābhaiṣajyatā ca ||.... daśabalairanubaddham? yadidaṃ kṛcchrayogena ||.... devaiḥ pujanīyam? yadidaṃ sarvasukhāhārakamupādāya ||.... brahmaṇā vandanīyam? yadidaṃ sarvamokṣāhārakayogena |.... nāgairnamasyanīyam? yadidaṃ sarvavāsanāsamutyāgatāmupādāya ||....yakṣairanumodanīyam? yadidaṃ sarvadurgatīnāṃ mārgacchedanatāmupādāya ||....kinnaraiḥ stavanīyam? yadidaṃ sarvamokṣaprāmodyāharaṇatāmupādāya? mahoragaiḥ praśaṃsanīyam? yadidaṃ saṃsārocchedanatāmupādāya ||.... bodhisattvairbhāvayitavyam? yadidaṃ sarvajñānāhārikamupādāya ||.... paṇḍitaiḥ paryavāptavyam? yadidaṃ avaivartyabhūmyāhāritrakamupādāya ||....dhanamanuttaram? yadidaṃ devamānuṣikāyāḥ prajāyāḥ saṃpatterāhātitrakaṃ copādāya mokṣāhāritrakamupādāya ||.... dānaṃ nirāmiṣam? yadidaṃ sarvakleśaccheditrakatāmupādāya ||.... bhaiṣajyaṃ glānānām? yadidaṃ rāgadveṣamohapraśamanatāmupādāya ||.... kośo jñānasya? yadidaṃ bhāvanāmupādāya ||.... akṣayatā pratibhānasya? yadidaṃ yathābhūtajñānadarśanatāmupādāya ||.... vigamaḥ śokasya? yadidaṃ nirarthakaḥ vyādhiduḥkhabudhyanāvataraṇatāmupādāya nairātmyaduḥkhaprajānanatāmupādāya ||.... parijñā traidhātukasya? yadidaṃ svapnamāyābudhyanatāmupādāya ||.... nāvaḥ pāramitānām? yadidaṃ adhyāaśayena parinirvātukāmānāmanityaduḥkhaśūnyatābhāvanatāmupādāya ||.... nauroghamadhyagatānām? yadidaṃ nirvāṇasyāhārakatāmupādāya ||.... kīrtiryaśaskāmānām? yadidaṃ vipuladharmāhārakatāmupādāya ||.... varṇo buddhānām? yadidaṃ anantaguṇabhaiṣajyadānapatimupādāya ||.... yaśastathāgatānām? yadidaṃ sarvaguṇasukhamokṣadānapatimupādāya ||.... stavo daśabalānām? yadidaṃ durlabhadharmaratnadānapatimupādāya ||.... guṇā bodhisattvānām? yadidaṃ dharmaśikṣitatāmupādāya ||.... upekṣā kāruṇikānām? yadidaṃ kṛtabuddhakṛtyakaraṇīyatāmupādāya ||.... maitryā doṣapraśamanam? yadidaṃ pratighapratipakṣatāmupādāya ||....śvāso mahāyānikānām? yadidaṃ sarvabuddhadharmābhiprāyapāripūritrakamupādāya ||.... pratipattiḥ siṃhanādanādinām? yadidaṃ agradharmaśreṣṭhadharmāhāritrakamupādāya ||.... mārgo buddhajñānasya? yadidaṃ sarvakuśaladharmāhāritrakamupādāya || .... mudrā sarvadharmāṇām? yadidaṃ pārādapāramavabudhyanatāmupādāya ||.... asaṃhāryatā sarvajñānasya? yadidaṃ sarvākuśaladharmaprahāṇāya ca saṃvartate sarvakuśaladharmāhāraṇatāyai ca sarvasattvamokṣāharaṇatāyai saṃvartate ||....udyānaṃ bodhisattvānām? yadidaṃ sarvaprītiprāmodyātmasukhena sarvasattvasukhāharaṇatāmupādāya || ....vidrāpaṇaṃ mārasainyānām? yadidaṃ sarvabalāhāritrakamupādāya sarvakleśaśamanaṃ copādāya || ....vidyā kṣemagāminām yadidaṃ sarvopadravakṣayāya saṃvartate ||.... arthaḥ siddhānām? yadidaṃ sarvadharmasaṃpattyāhāritrakamupādāya ||.... paritrāṇamamitramadhyagatānām? yadidaṃ sarvopalambhikānāṃ mithyādṛṣṭikānāṃ parājayatāyai saṃvartate || ....sahadharmeṇa tīrthikānāṃ nigrahaḥ? yadidaṃ sahadharmeṇa tīrthikānāṃ nigrahamupādāya ||....satyākāro vaiśāradyānām? yadidaṃ sarvadharmākoṭitapratyākoṭitakṣematāmupādāya ||.... bhūtaparyeṣṭirbalānām? yadidaṃ aviparītayogena ||.... pūrvanimittamaṣṭādaśānāmāveṇikānāṃ buddhadharmāṇām? yadidaṃ sarvaśukladharmāharaṇatāmupādāya || (Vaidya 302).... alaṃkāraḥ? yadidaṃ dvātriṃśatāṃ mahāpuruṣalakṣaṇānāmāhārakamupādāya ||.... ratirmokṣakāmānām? yadidaṃ ādimadhyaparyavasānakalyāṇatāmupādāya ||.... prītirjyeṣṭhaputrāṇām? yadidaṃ paitṛkaṃ dhanaṃ buddhadhanānubhāvāhārakamupādāya ||.... pāripūrirbuddhajñānasya? yadidaṃ sarvaśukladharmānurakṣaṇatāmupādāya sarvaśukladharmānanyapoṣaṇāharaṇatāmupādāya ||....abhūmiḥ sarvaśrāvakapratyekabuddhānām? yadidaṃ udārāprameyabuddhadharmāhārakamupādāya ||.... saṃviśuddhiścittasya? yadidaṃ sarvamalaprahāṇāya saṃvartate ||.... pariśuddhiḥ kāyasya? yadidaṃ sarvaglānipraśamanatāmupādāya ||.... pariniṣpattiḥ vimokṣamukhānām? yadidaṃ anityaduḥkhaśūnyānātmaśāntapratyavekṣaṇatāmupādāya || ....asaṃkliṣṭatā rāgeṇa? yadidaṃ amṛtapadāhārikamupādāya ||.... vigamo doṣasya? yadidaṃ mahāmaitryāhārikamupādāya ||.... abhūmirmohasya? yadidaṃ bhūtadharmālokāhārakamupādāya ||.... āgamaḥ saṃjñānasya? yadidaṃ sarvalaukikalokottarakāyajñānasyotpādamupādāya ||.... utpādo vidyāyāḥ? yadidaṃ sarvayoniśomanasikāraharaṇatāmupādāya ||.... prahāṇamavidyāyāḥ? yadidaṃ sarvayoniśomanasikāravigamāya saṃvartate ||.... tṛptirvimuktisārāṇām? yadidaṃ āryamāhātmyāharaṇatāmupādāya ||.... tuṣṭiḥ samādhisārāṇām? yadidaṃ sarvasukhacittaikāgrāharaṇatāmupādāya ||.... cakṣurdraṣṭukāmānām? yadidaṃ ahaṃpaśyitāmupādāya ||.... abhijñā vikurvitukāmānām? yadidaṃ anāvaraṇatāmupādāya kāmanīyadharmatāṃ copādāya ||.... ṛddhirabhibhavitukāmānām? yadidaṃ sarvadharmavikalpitajñānānāvaraṇatāmupādāya ||.... dhāraṇī śrutārthikānām? yadidaṃ sarvadharmanirvāṇasamatāmupādāya ||.... smṛterasaṃpramoṣaḥ? yadidaṃ nirvāṇālambanaprakṛtivyupaśamatāmupādāya ||.... adhiṣṭhānaṃ buddhānām? yadidaṃ anantāharaṇatāmupādāya ||.... upāyakauśalyaṃ nāthānām? yadidaṃ sarvasukhakṣemagamanatāmupādāya ||.... sūkṣmama? yadidaṃ nirvāṇālambanavyupaśamatāmupādāya ||.... durvijñeyam? yadidaṃ duḥkhapratijñānatāmupādāya ||.... durājānatānabhiyuktaiḥ? yadidaṃ apratilabdhapūrvatāmupādāya ||.... vivarto 'kṣarāṇām? yadidaṃ sarvavākyakathānupalabdhitāmupādāya ||.... durvijñeyo ghoṣeṇa? yadidaṃ sarvadharmācintyatāmupādāya ||.... ajñātaṃ vijñaiḥ? yadidaṃ ratnamahārthikatāmupādāya ||.... jñānaṃ surataiḥ? yadidaṃ satkārājānatāmupādāya ||.... vibuddhamalpecchaiḥ? yadidaṃ satkārājānatāmupādāya ||.... udgṛhītamāravdhavīyaiḥ? yadidaṃ anikṣiptadhuratāmupādāya ||.... dhāritaṃ smṛtimadbhiḥ? yadidaṃ kṛtāvipraṇāśatāmupādāya ||.... kṣayo duḥkhasya? yadidaṃ rāgadveṣamohasaṃvartanatāmupādāya ||.... anutpādaḥ sarvadharmāṇām? yadidaṃ sarvavijñānanirodhatāmupādāya ||.... ekanayanirdeśaḥ || yadidaṃ sarvabhavagaticyutyupapattyāyatanānāṃ sarvadharmāḥ svapnopamā iti sarvadharmānutpādyatāmupādāya? ayameṣāṃ trayāṇāṃ padaśatānāṃ nirdeśo draṣṭavyaḥ | ayaṃ sa ucyate kumāra sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ||

iti śrīsamādhirāje ekonacatvāriṃśatitamaḥ parivartaḥ || 39 ||


(Vaidya 303)
40 Parīndanāparivartaḥ |

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

vipulā buddhadharmā hi vipulo deśito nayaḥ /
vipulaṃ dharma deśitvā vipulāṃllabhate guṇān // SRS_40.1 //
yathā vipulamākāśamevaṃ dharmāṇa lakṣaṇam /
ratnāni vipulānyatra tasmādvaipulyamucyate // SRS_40.2 //
vipulā cari sattvānāṃ vipulā teṣu deśitā /
vipulo āgamo yasya tasmādvaipulyamucyate // SRS_40.3 //

asmin khalu punaḥ sarvadharmasvabhāvasamatāvipañcitasamādhinirdeśe dharmaparyāye bhāṣyamāṇe aprameyaiḥ sattvairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, aprameyāśca sattvā avaivartikā abhūvannanuttarāyāṃ samyaksaṃbodhau | aprameyāṇāṃ ca sattvānāṃ pratyekabodhau ciattamutpannam | aprameyāṇāṃ ca sattvānāmarhattvaphalasākṣātkriyāyāṃ cittānyutpannāni | ayaṃ ca trisāhasramahāsāhasralokadhātuḥ ṣaḍavikāraṃ kampitaḥ prakampitaḥ saṃprakampitaḥ | calitaḥ pracalitaḥ saṃpracalitaḥ | vedhitaḥ pravedhitaḥ | saṃpravedhitaḥ | kṣumitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ | raṇitaḥ praraṇitaḥ saṃpraraṇitaḥ | garjitaḥ pragarjitaḥ saṃpragarjitaḥ | pūrvā digavanamati paścimā digunnamati | paścimā digavanamati pūrvā digunnamati| uttarā digunnamati dakṣiṇā digavanamati | uttarā digavanamati dakṣiṇā digunnamati | antādavanamati madhyādunnamati | madhyādavanamati antādunnamati | aprameyasya cāvabhāsasya loke prādurbhāvo 'bhūt | mahacca divyagandhavarṣamabhiprāvarṣat | devatāśca mahāntaṃ divyaṃ puṣpavarṣamutsṛjanti sma | divyāni ca tūryaśatasahasrāṇyuparyantarīkṣe bhrāmayanti | evaṃ ca vācamabhāṣanta -

sulabdhā lābhāsteṣāṃ sattvānāṃ ya imaṃ mahākaruṇāvatāradharmaparyāyaṃ śroṣyanti | bahubuddhaparyupāsitāste sattvā bhaviṣyanti ya imaṃ sarvadharmasvabhāvasamatāvipañcitasamādhiṃ punaḥ punaḥ śroṣyanti, śrutvā ca likhiṣyanti udgrahīṣyanti dhārayiṣyanti paryavāpsyanti araṇābhāvanayā bhāvayiṣyanti, bahulīkariṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti | sarvasatvānāṃ te dakṣiṇīyā bhaviṣyanti ||

atha khalu bhagavānāyuṣmantamānandamāmantrayate sma - udgṛhvīṣva tvamānanda imaṃ dharmaparyāyaṃ dhāraya vācaya paryavāpnuhi, pareṣāṃ ca vistareṇa saṃprakāśaya | atha khalvāyuṣmānānado bhagavantametadavocat - ko nāmāyaṃ bhagavan dharmaparyāyaḥ, kathaṃ caina dhārayāmi? bhagavānāha - mahākaruṇāvatāro nāmānanda idaṃ sūtraṃ dhāraya | sarvadharmasamatāvipañcito nāma samādhiriti dhāraya | ānanda āha - udgṛhīto me bhagavannayaṃ dharmaparyāya iti ||

(Vaidya 304) idamavocad bhagavān | āttamanāścandraprabhaḥ kumārabhūta āyuṣmāṃścānandaḥ tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāḥ aneke ca śuddhāvāsakāyikā devaputrāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti ||

ityāryasarvadharmasvabhāvasamatāvipañcitāt samādheryathālabdhaṃ samādhirājaṃ nāma mahāyānasūtraṃ parivarto nāma catvāriṃśatitamaṃ samāptam || 40 ||

* * * * * *
ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||