Sukhavativyuha, Vistaramatrika [longer version] (= Sukhv)
Based on the ed. by P.L. Vaidya: Mahāyāna-sūtra-saṃgrahaḥ, Part 1)
Darbhanga : The Mithila Institute, 1961, pp. 221-253.
(Buddhist Sanskrit Texts, 17)

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 33


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



REFERENCE SYSTEM (added):
Sukhv_ = Sukhāvatīvyūha, Vistaramātṛkā_section (prose)
Sukhv_vs_ = Sukhāvatīvyūha, Vistaramātṛkā_verse_
Vaidya nn = pagination of P.L. Vaidya's edition



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









(Vaidya 221)

Sukhāvatīvyūhaḥ / [vistaramātṛkā]


om namo ratnatrayāya | om namaḥ śrīsarvabuddhabodhisattvebhyaḥ | namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgatapratyutpannebhyaḥ | namo 'mitābhāya | namo 'cintyaguṇāntarātmane ||

START Sukhv 1:


evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdhaṃ dvātriṃśatā bhikṣusahasraiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairuṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ parīkṣacittaiḥ parikṣīṇabhavasaṃyojanairanuprāptasvakārthairvijitavadbhiruttamadamathaprāptaiḥ suvimuktacittaiḥ suvimuktaprajñairmahānāgaiḥ ṣaḍabhijñairvaśībhūtairaṣṭavimokṣadhyāyibhirbalaprāptairabhijñātābhijñaiḥ sthavirairmahāśrāvakaiḥ | tadyathā - ājñātakauṇḍinyena ca, aśvajitā ca,bāṣpeṇa ca,mahānāmnā ca, bhadrajitā ca, yaśodevena ca, vimalena ca,subāhunā ca, pūrṇamaitrāyaṇīputreṇa ca, urubilvākāśyapena ca, nadīkāśyapena ca, gayākāśyapena ca, kumārakāśyapena ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena ca, mahākauṣṭhilyena ca, mahākaphilena ca, mahācundena ca, aniruddhena ca, nandikena ca, kampilena ca, subhūtinā ca, revatena ca, khadiravanikena ca, vakulena ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, patkena ca, cullapatkena ca, nandena ca,rāhulena ca,āyuṣmatānandena ca,etaiścānyaiśca abhijñātābhijñaiḥ sthavirairmahāśrāvakairekaṃ pudgalaṃ sthāpayitvā śaikṣapratidyuttarikaraṇīyaṃ yadidamāyuṣmantamānandam | maitreyapūrvaṃgamaiśca saṃbahulairbodhisattvairmahāsattvaiḥ || Sukhv_1 ||

__________________________________________________________________________

START Sukhv 2:


atha khalvāyuṣmānānda utthāyāsamādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - viprasannāni tava bhagavata indriyāṇi, pariśuddhaśchavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ | tadyathāpi nāma śāradaṃ vanadaṃ pāṇḍupariśuddhaṃ paryavadātaṃ pītanirbhāsam, evameva bhagavato viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaśchavivarṇaḥ pītanirbhāsaḥ | tadyathāpi nāma bhagavan jāmbūnadasuvarṇaniṣko dakṣeṇa karmāreṇa karmārāntevāsinā vā ulkāmukhena saṃpraveśya supariniṣṭhitaḥ (Sukhv, Vaidya 222) pāṇḍukambala uparinikṣipto 'tīva pariśuddho bhavati paryavadātaḥ pītanirbhāsaḥ, evameva bhagavato ciprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaśchavivarṇaḥ pītanirbhāsaḥ | na khalu punarahaṃ bhagavan abhijānāmi itaḥ pūrvataramevaṃ viprasannāni tathāgatasyendriyāṇi evaṃ poariśuddhaṃ mukhavarṇaṃ paryavadātaṃ chavivarṇaṃ pītanirbhāsam | tasya me bhagavan evaṃ bhavati - buddhavihāreṇa batādya tathāgato vihārati, jinavihāreṇa sarvajñatāvihāeṇa | mahānāgavihāreṇa batādya tathāgato viharati | atītānāgatapratyutpannān vā tathāgatānarhataḥ samyaksaṃbuddhān samanusmaratīti | evamukte bhagavānāyuṣmantamānandametadavocat - sādhu sādhvānanda | kiṃ punaste devatā etamarthamārocayanti, utāho buddhā bhagavntaḥ? atha tena pratyutpannamīmāṃsājñānenaivaṃ prajānāsīti? evamukte āyuṣmānānando bhagavantametadavocat - na me bhagavan devatā etamarthamārocayanti, nāpi buddhā bhagavantaḥ | atha tarhi me bhagavaṃstenaiva pratyātmamīmāṃsājñānenaivaṃ bhavati - buddhavihāreṇādya tathāgato viharati | jinavihāreṇa sarvajñatāvihāreṇa batādya tathāgato viharati | atītānāgatapratyutpannān vā buddhān bhagavataḥ samanusmaratīti | evamukte bhagavānāyuṣmantamānandametadavocat - sādhu sādhvānanda | udāraḥ khalu te unmiñjaḥ,bhadrikā mīmāṃsā,kalyāṇaṃ pratibhānam | bahujanahitāya tvamānanda pratipanno bahujanasukhāya lokānukampāyai mahato janakāyayārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, yastvaṃ tathāgatamarthaṃ paripraṣṭavyaṃ manyase | evameva bhagavatsu ānandastathāgateṣvarhatsu samyaksaṃbuddheṣu aprameyeṣu asaṃkhyeyeṣu jñānadarśanamupasaṃharet, na tathāgatasya jñānamupahanyeta | tatkasya hetoḥ? apratihatahetujñānadarśano hyānanda tathāgataḥ | jñānamākāṅkṣannānanda tathāgataḥ ekapiṇḍapātena kalpaṃ vā tiṣṭhet kalpaśataṃ vā kalpaśatasahasraṃ vā yāvatkalpakoṭīniyutaśatasahasraṃ vā, tato vottari tiṣṭhet, na ca tathāgatasyendriyāṇyupanaśyeyuḥ, na mukhavarṇasyānyathātvaṃ bhavet, nāpi cchavivarṇa upahanyeta | tatkasya hetoḥ? tathā hi ānanda tathāgataḥ samādhimukhapāramitāprāptaḥ | samyaksaṃbuddhānāmānanda loke sudurlabhaḥ prādurbhāvaḥ | tadyathā audumbarapuṣpāṇāṃ loke prādurbhāvaḥ sudurlabho bhavati, evameva ānanda tathāgatānāmarthakāmānāṃ hitaiṣīṇāmanukampakānāṃ mahākaruṇāpratipannānāṃ sudurlabhaḥ prādurbhāvaḥ | api tu khalvānanda tathāgatasyaiva so 'nubhāvo yastvaṃ sarvalokācāryāṇāṃ sattvānāṃ loke prādurbhāvāya bodhisattvānāṃ mahāsattvānāmarthāya tathāgatametamarthaṃ paripraṣṭavyaṃ manyase | tena hyānanda śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye 'haṃ te | evaṃ bhagavan ityāyuṣmānānando bhagavataḥ pratyaśrauṣīt || Sukhv_2 ||


__________________________________________________________________________

START Sukhv 3:


bhagavānānandametadavocat - bhūtapūrvamānanda atīte 'dhvani ito 'saṃkhyeye kalpe 'saṃkhyeyatare vipule 'prameye 'cintye yadāsīt | tena kālena tena samayena dīpaṃkaro nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi | dīpaṃkarasyānanda pareṇa parataraṃ pratāpavānnāma tathāgato 'bhūt | tasya pareṇa parataraṃ prabhākaro nāma tathāgato 'bhūt | tasya pareṇa parataraṃ candanagandho nāma tathāgato 'bhūt | tasya pareṇa parataraṃ sumerukalpo nāma tathāgato 'bhūt | (Sukhv, Vaidya 223) evaṃ candano nāma, vimalānano nāma, anupalipto nāma, vimalaprabho nāma, nāgābhibhūrnāma, sūryodano nāma, girirājaghoṣo nāma, merukūṭo nāma, suvarṇaprabho nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma, brahmaghoṣo nāma, candrābhibhūrnāma, tūryaghoṣo nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūṭo nāma, sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma, mahāgandharājanirbhāso nāma, vyapagatakhilamalapratighoṣo nāma, śūrakūṭo nāma, raṇaṃjaho nāma, mahāguṇadharabuddhiprāptābhijño nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso nāma, cittadhārābuddhisaṃkusumitābhyudgato nāma, puṣpāvatīvanarājasaṃkusumitābhijño nāma, puṣpākaro nāma, udakacandro nāma, avidyāndhakāravidhvaṃśanakaro nāma, lokendro nāma, muktacchtrapravātasadṛśo nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṃhasāgarajūūṭavinanditarājo nāma, sāgaramerucandro nāma, bramhasvaranādābhinandito nāma, kusumasaṃbhavo nāma prāptaseno nāma, candrabhānurnāma, candraprabho nāma, vimalanetro nāma, girirājaghoṣośvaro nāma, kusumaprabho nāma, kusumavṛṣṭyabhiprakīrṇo nāma, ratnacandro nāma, padmabimbyupaśobhito nāma, candanagandho nāma, ratnābhibhāso nāma nimirnāma, mahāvyūho nāma, vyapagatakhiladoṣo nāma, bramhaghoṣo nāma, saptaratnābhivṛṣṭo nāma, mahāguṇadharo nāma, mahātamālapatracandanakardamo nāma, kusukābhijño nāma, ajñānavidhvaṃsano nāma, kesarī nāma, muktacchatro nāma, suvarṇagarbho nāma, vaiḍūryagarbho nāma, mahāketurnāma, dharmaketurnāma, ratnaketurnāma, ratnaśrīrnāma, kolendro nāma, narendro nāma, kāruṇiko nāma, lokasundaro nāma, bramhaketurnāma, dharmaketurnāma, siṃho nāmasiṃhamatirnāma | siṃhamaterānanda pareṇa parataraṃ lokeśvararājo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tasya khalu punarānanda lokeśvararājasya tathāgata, syārhataḥ samyaksaṃbuddhasya pravacane dharmākaro nāma bhikṣubhūdadhimātraṃ smṛtimān matimān gatimān prajñāvan, adhimātraṃ vīryavān udārādhimuktikaḥ || Sukhv_3 ||


__________________________________________________________________________

START Sukhv 4:


atha khalvānanda sa dharmākaro bhikṣurutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāsau bhagavāṃllokeśvararājastathāgatastenāñjaliṃ praṇamya bhagavantaṃ namaskṛtya tasminneva samaye saṃmukhamābhirgāthābhirabhyaṣṭāvīt -

amitaprabha anantatulyabuddhe na ca iha anya prabhā vibhāti kācit /
sūryamaṇigirīśacandraābhā na tapita bhosiṣu ebhi sarvaloke // Sukhv_vs_1 //
rūpamapi anantu attvasāre tatha api buddhasvaro anantaghoṣaḥ /
(Sukhv, Vaidya 224)
śīlamapi samādhiprajñavīryaiḥ sadṛśu na te 'stiha loki kaścidanyaḥ // Sukhv_vs_2 //
gabhiru vipulu sūkṣmaprāptu dharmo 'cintitu buddhavaro yathā samudraḥ /
tenonnamanā na cāsti śāstuḥ khiladoṣān jahyā ato 'dhikālam // Sukhv_vs_3 //
atha buddhabalā anantatejā pratapati sarvadiśā narendrarājā /
tatha ahu buddha bhavi dharmasvāmī jaramaraṇātprajāṃ pramocayeyam // Sukhv_vs_4 //
dānaśamathaśīlakṣāntivīrya dhyānasamādhitaścaiva agraśreṣṭhāṃ /
ebhi ahu vratāṃ samādadāmi buddha bhaviṣyami sarvasattvatrātā // Sukhv_vs_5 //
buddhaśatasahasra koṭyanekā yathariva vālika gaṅgayā anantā /
sarvata ahu pūjayiṣya nāthāṃ śivavarabodhigaveṣako atulyāṃ // Sukhv_vs_6 //
gaṅgārajasamānalokadhātūṃ tatra bhūyo 'ntari ye anantakṣetrāḥ /
sarvatra prabha muñcayiṣya tatrā iti etādṛśa vīryamārabhidhya // Sukhv_vs_7 //
kṣetra mama udāru agra śreṣṭho varamiha malī(?) saṃskṛte 'smiṃ /
asadṛśa nirvāṇadhātusaukhyaṃ taśca(cca?) asattvatayā viśodhayiṣye // Sukhv_vs_8 //
daśadiśata samāgatāni sattvāḥ tatra gatā sukha me diśanti kṣipram /
buddha mama pramāṇu atra śikṣī avitathavīryabalaṃ janemi chandam // Sukhv_vs_9 //
daśadiśalokavidasaṅgajñānī sada mama citta prajānayanti te 'pi /
avicigatu ahaṃ sadā vaseyaṃ praṇidhibalaṃ na punarvivartayiṣye // Sukhv_vs_10 //
|| Sukhv_4 ||


__________________________________________________________________________

START Sukhv 5:


(Sukhv, Vaidya 225)
atha khalvānanda sa dharmākaro bhikṣustaṃ bhagavantaṃ lokeśvararājaṃ tathāgataṃ saṃmukhamābhirgāthābhirabhiṣṭutya etadavocat - ahamasmi bhagavan uttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ | punaḥ punaranuttarāyāṃ samyaksaṃbodhau cittamutpādayāmi pariṇāmayāmi | tasya me bhagavān śāstā tathā dharmaṃ deśayatu, yathāhaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam | asamasamastathāgato loke bhaveyam | tāṃśca bhagavānākārān parikīrtayatu yairahaṃ buddhakṣetrasya guṇavyūhasaṃpadaṃ parigṛhṇīyām | evamukte ānanda bhagavāṃllokeśvararājastathāgatastaṃ bhikṣumetadavocat - tena hi tvaṃ bhikṣo svayameva buddhakṣetraguṇālaṃkāravyūhasaṃpadaṃ parigṛhṇīṣva | so 'vocat - nāhaṃ bhagavaṃstatsaheyam, api tu bhagavāneva | bhāṣasva anyeṣāṃ tathāgatānāṃ buddhakṣetraguṇavyūhālaṃkārasaṃpadam, yāṃ śrutvā vayaṃ sarvākāraṃ paripūrayiṣyāma iti | athānanda sa lokeśvararājastathāgato 'rhan samyaksaṃbuddhastasya bhikṣurāśayaṃ jñātvā paripūrṇāṃ varṣakoṭīmekāśītibuddhakoṭīniyutaśatasahasrāṇāṃ buddhakṣetraguṇālaṃkāravyūhasaṃpadaṃ sākārāṃ soddeśāṃ sanirdeśāṃ saṃprakāśitavānarthakāmo hitaiṣī anukampako 'nukampāmupādāya buddhakṣetrānupacchedāya sattveṣu mahākaruṇāṃ saṃjanayitvā | paripūrṇāścatvāriṃśatkalpāstasya bhagavatastathāgatasyāyuḥpramāṇam || Sukhv_5 ||


__________________________________________________________________________

START Sukhv 6:


(Sukhv, Vaidya 226)
atha khalvānanda sa dharmākaro bhikṣuryāsteṣāmekāśītibuddhakoṭīniyutaśatasahasrāṇāṃ buddhakṣetraguṇālaṃkāravyūhasaṃpadaḥ, tāḥ sarvā eke buddhakṣetre parigṛhya bhagavato lokeśvararājasya tathāgatasya pādau śirasā vanditvā pradakṣiṇīkṛtya tasya bhagavato 'ntikātprākrāmat | uttari ca pañca kalpān buddhakṣetraguṇālaṃkāravyūhasaṃpadamudāratarāṃ praṇītatarāṃ ca sarvaloke daśasu dikṣu apracaritapūrvāṃ parigṛhītavān, udārataraṃ ca praṇidhānamakārṣīt || Sukhv_6 ||


__________________________________________________________________________

START Sukhv 7:


iti hyānanda yā tena bhagavatā lokeśvararājena tathāgatena teṣāmekāśītibuddhakṣetrakoṭīniyutaśatasahasrāṇāṃ saṃpattiḥ kathitā, tato bhikṣurekāśītyudārapraṇītāprameyatarāṃ buddhakṣetrasaṃpattiṃ parigṛhya yena sa tathāgatastenopasaṃkramya bhagavataḥ pādau śirasā vanditvā etadavocat - parigṛhītā me bhagavan buddhakṣetraguṇālaṃkāravyūhasaṃpaditi | evamukte ānanda sa lokeśvararājastathāgatastaṃ bhikṣumetadavocat - tena hi bhikṣo bhāṣasva, anumodate tathāgataḥ | ayaṃ kālo bhikṣo, pramodaya parṣadam, harṣaṃ janaya, siṃhanādaṃ nada,yaṃ śrutvā bodhisattvā mahāsattvā etarhyanāgate 'dhvani evaṃrūpāṇi buddhakṣetraguṇasaṃpattipraṇidhisthānāni parigrahīṣyanti | athānanda sa dharmākaro bhikṣustasyāṃ velāyāṃ bhagavantametadavocat - tena hi śṛṇotu me bhagavān ye mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya acintyaguṇālaṃkāravyūhasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati || Sukhv_7 ||


__________________________________________________________________________

START Sukhv 8:


1. sacenme bhagavaṃstasmin buddhakṣetre nirayo vā tiryagyonirvā pretaviṣayo vā āsuro vā kāyo bhavet, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

2. sacenme bhagavaṃstasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ, te punastataścyutvā nirayaṃ vā tiryagyoniṃ vā pretaviṣayaṃ vā āsuraṃ vā kāyaṃ prapateyuḥ,mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

3. sacenme bhagavaṃstatra buddhakṣetre ye sattvāḥ pratyājātāste ca sarve naikavarṇāḥ syuryadidaṃ suvarṇavarṇāḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

4. sacenme bhagavaṃstasmin buddhakṣetre devānāṃ ca manuṣyāṇāṃ ca nānātvaṃ prajñāyeta anyatra nāma saṃvṛtivyavahāramātrā devamanuṣyā iti saṃkhyāgaṇanātaḥ,mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

5. sacenme bhagavaṃtasmin buddhakṣetre ye sattvāḥ pratyājātāḥ, te ca sarve na ṛddhivaśitāparamapāramitāprāptā bhaveyuḥ, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyutaśatasahasrātikramaṇatayāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

6. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ, te ca sarve jātismarā na syuḥ, antaśaḥ kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

7. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te sarve na divyasya cakṣuṣo lābhino bhaveyuḥ, antaśo lokadhātukoṭīniyutaśatasahasradarśanatayāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

8. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te sarve na divyasya śrotrasya lābhino bhaveyuḥ, antaśo buddhakṣetrakoṭīniyutaśatasahasrādapi yugapatsaddharmaśravaṇatayā, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

9. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te sarve na paracittajñānakovidā bhaveyuḥ, antaśo buddhakṣetrakoṭīniyutaśatasahasraparyāpannānāmapi sattvānāṃ cittacaritaparijñānatayā, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

10. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, teṣāṃ kācitparigrahasaṃjñotpadyeta, antaśaḥ svaśarīre 'pi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

11. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te sarve na niyatāḥ syuryādidaṃ samyaktve yāvanmahāparinirvāṇe, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

12. sacenme bhagavaṃstasmin buddhakṣetre anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya kaścitsattvaḥ śrāvakāṇāṃ gaṇanāmadhigacchet, antaśastrisāhasramahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ kalpakoṭīniyutaśatasahasramabhigaṇayantaḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

13. sacenme bhagavaṃstasmin buddhakṣetre anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya pramāṇikī me prabhā bhavet, antaśo buddhakṣetrakoṭīniyutaśatasahasrapramāṇenāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

(Sukhv, Vaidya 227)
14. sacenme bhagavannanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya tasmin buddhakṣetre sattvānāṃ pramāṇīkṛtamāyuṣpramāṇaṃ bhavet, anyatra praṇidhānavaśena, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

15. sacenme bhagavan bodhiprāptasyāyuṣpramāṇaṃ paryantīkṛtaṃ bhavet,
antaśaḥ kalpakoṭīniyutaśatasahasragaṇayāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

16. sacenme bhagavan bodhiprāptasya tasmin buddhakṣetre sattvānāmakuśalasya nāmadheyamapi bhavet, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

17. sacenme bhagavan bodhiprāptasya nāpramayeṣu buddhakṣetreṣu aprameyāsaṃkhyeyā buddhā bhagavanto nāmadheyaṃ parikīrtayeyuḥ, na varṇaṃ bhāṣeran, na praśaṃsāmabhyudīrayeran, na samudīrayeyuḥ,mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

18. sacenme bhagavan bodhiprāptasya ye sattvā anyeṣu lokadhātuṣvanuttarāyāṃ samyaksaṃbodhau cittamutpādya mama nāmadheyaṃ śrutvā prasannacittā māmanusmareyuḥ, teṣāṃ cedahaṃ maraṇakālasamaye pratyupasthite bhikṣusaṃghaparivṛtaḥ puraskṛto na puratastiṣṭheyaṃ yadidaṃ cittāvikṣepatāyai, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

19. sacenme bhagavan bodhiprāptasya aprameyāsaṃkhyeyeṣu buddhakṣetreṣu ye sattvā mama nāmadheyaṃ śrutvā tatra buddhakṣetre cittaṃ prerayeyuḥ, upapattaye kuśalamūlāni ca pariṇāmayeyuḥ, te tatra buddhakṣetre nopapadyeran, antaśo daśabhiścittotpādaparivartaiḥ sthāpayitvā ānantaryakāriṇaḥ saddharmapratikṣepāvaraṇakṛtāṃśca sattvān, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

20. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ,te sarve naikajātipratibaddhāḥ syuranuttarāyāṃ samyaksaṃbodhau sthāpayitvā praṇidhānaviśeṣān, teṣāmeva bodhisattvānāṃ mahāsattvānāṃ mahāsaṃnāhasaṃnaddhānāṃ sarvalokārthasaṃbuddhānāṃ sarvalokābhiyuktānāṃ sarvalokaparinirvāṇābhiyuktānāṃ sarvalokadhātuṣu bodhisattvacaryāṃ caritukāmānāṃ sarvabuddhānāṃ saṃvartukāmānāṃ gaṅgānadīvālukāsamān sattvān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpakānāṃ bhūyaśca uttaracaryābhimukhānāṃ samantabhadracaryāniryātānām, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

21. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ pratyājātā bhaveyuḥ, te sarve ekapurobhaktena anyāni buddhakṣetrāṇi gatvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahvīrbuddhakoṭīryāvadbahūni buddhakoṭīniyutaśatasahasrāṇi nopatiṣṭheran sarvasukhopadhānaiḥ tadidaṃ buddhānubhāvena, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

22. sacenme bhagavan bodhiprāptasta tatra buddhakṣetre bodhisattvā yathārūpairākārairākāṅkṣeyuḥ kuśalamūlānyavaropayituṃ yadidaṃ suvarṇena vā rajatena vā maṇimuktāvaiḍūryaśaṅkhaśilāpravālasphaṭikamusāragalvalohitamuktāśmagarbhādibhirvā anyatamānyatamaiḥ sarvai ratnairvā sarvagandhapuṣpamālyavilepanadhūpacūrṇacīvaracchatradhvajapatākāpradīpairvā (Sukhv, Vaidya 228) sarvanṛtyagītavādhairvā, teṣāṃ ca tathārūpā āhārāḥ sahacittotpādānna prādurbhaveyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

23. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ,te sarva na sarvajñatāsahagatāṃ dharmakathāṃ kathayeyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

24. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvā evaṃ cittamutpādayeyuḥ - yadihaiva vayaṃ lokadhātau sthitvā aprameyāsaṃkhyeyeṣu buddhakṣetreṣu buddhān bhagavataḥ satkuryām gurukuryām mānayema pūjayema yadidaṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpadīpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirnānāvidhanṛtyagītavādyai ratnavarṣairiti, teṣāṃ ca buddhā bhagavantaḥ sahacittotpādānna pratigṛhṇīyuryadidamanukampāmupādāya, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

25. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ pratyājātā bhaveyuḥ, te sarve na nārāyaṇavajrasaṃhatātmabhāvasthāmapratilabdhā bhaveyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

26. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre yaḥ kaścitsattvo 'laṃkārasya varṇaparyantamudgṛhṇīyāt - antaśo divyenāpi cakṣuṣā evaṃvarṇamevaṃvibhūti idaṃ buddhakṣetramiti nānāvarṇatāṃ jānīyāt, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

27. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ so 'ntaśo yojanaśatotthitamudāravarṇaṃ bodhivṛkṣaṃ na saṃjānīyāt, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

28. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre kasyacitsattvasyoddeśo vā svādhyāyo vā kartavyaḥ syāt, na te sarve pratisaṃvitprāptā bhaveyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

29. sacenme bhagavan bodhiprāptasya naivaṃ prabhāsvaraṃ tadbuddhakṣetraṃ bhavedyatra samantādaprameyāsaṃkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṃdṛśyeran tadyathāpi nāma parimṛṣṭe ādarśamaṇḍale mukhamaṇḍalam, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

30. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre dharaṇītalamupādāya yāvadantarīkṣāddevamanuṣyaviṣayātikrāntasyābhijātasya dhūpasya tathāgatabodhisattvapūjāpratyarhasya sarvaratnamayāni nānāsurabhigandhaghaṭikāśatasahasrāṇi sadā nidhūpitānyava na syuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

31. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre na sadābhipravṛṣṭānyeva sugandhinānāratnapuṣpavarṣāṇi sadā pravāditāśca manojñasvarā vādyameghā na syuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

(Sukhv, Vaidya 229)
32. sacenme bhagavan bodhiprāptasya ye sattvā aprameyāsaṃkhyeyācinyātulyeṣu lokadhātuṣvābhayā sphuṭā bhaveyuḥ, te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā bhaveyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

33. sacenme bhagavan bodhiprāptasya samantādaprameyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā mahāsattvā mama nāmadheyaṃ śrutvā tacchravaṇasahagatena kuśalena jātivyativṛttāḥ santo na dhāraṇīpratilabdhā bhaveyuryāvadbodhimaṇḍaparyantamiti, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

34. sacenme bhagavan bodhiprāptasya samantādaprameyāsaṃkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṃ śrutvā pramādaṃ saṃjanayeyuḥ, bodhicittaṃ notpādayeyuḥ, strībhāvaṃ ca na vijugupseran, jātivyativṛttāḥ samānāḥ saceddvitīyaṃ strībhāvaṃ pratilabheran, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

35. sacenme bhagavan bodhiprāptasya samantāddaśasu dikṣu aprameyāsaṃkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṃ śrutvā praṇipatya pañcamaṇḍalanamaskāreṇa vandiṣyante te bodhisattvacaryāṃ caranto na sadevakena lokena satkriyeran, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

36. sacenme bhagavan bodhiprāptasya kasyacidbodhisattvasya cīvaradhāvanaśoṣaṇasīvanarañjanakarma kartavyaṃ bhavet, na tveva navābhijātacīvararatnaiḥ prāvṛtamevātmānaṃ saṃjānīyuḥ sahacittotpādāttathāgatānujñātaiḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

37. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre sahotpannāḥ sattvā naivaṃvidhaṃ sukhaṃ pratilabheraṃstadyathāpi nāma niṣparidāhasyārhato bhikṣostṛtīyadhyānasamāpannasya, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

38. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ pratyājātāḥ,te yathārūpaṃ buddhakṣetre guṇālaṃkāravyūhamākāṅkṣeyuḥ, tathārūpaṃ nānāratnavṛkṣebhyo na saṃjanayeyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

39. sacenme bhagavan bodhiprāptasya mama nāmadheyaṃ śrutvā anyabuddhakṣetropapannā bodhisattvā indriyabalavaikalyaṃ gaccheyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

40. sacenme bhagavan bodhiprāptasya tadanyabuddhakṣetrasthāne bodhisattvā mama nāmadheyasahaśravaṇānna suvibhaktavatīṃ nāma samādhiṃ pratilabheran, yatra samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇa aprameyāsaṃkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ paśyanti, sa caiṣāṃ samādhirantarā vipraṇaśyet, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

41. sacenme bhagavan bodhiprāptasya tadanyeṣu buddhakṣetreṣu mama nāmadheyaṃ śrutvā tacchravaṇasahagatena kuśalamūlena sattvā nābhijātakulopapattiṃ pratilabheran yāvadbodhiparyantam, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

(Sukhv, Vaidya 230)
42. sacenme bhagavan bodhiprāptasya tadanyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṃ śrutvā tacchravaṇakuśalamūlena yāvadbodhiparyantaṃ te sarve bodhisattvacaryāprītiprāmodyakuśalamūlasamavadhānagatā na bhaveyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

43. sacenme bhagavan bodhiprāptasya sahanāmadheyaśravaṇāttadanyeṣu lokadhātuṣu bodhisattvā na samantānugataṃ nāma samādhiṃ pratilabheran, yatra sthitvā bodhisattvā ekakṣaṇavyatihāreṇa aprameyāsaṃkhyeyācinyātulyāparimāṇān buddhān bhagavataḥ satkurvanti, sa caiṣāṃ samādhirantarā vipraṇaśyedyāvadbodhimaṇḍaparyantam, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

44. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ te yathārūpāṃ dharmadeśanāmākāṅkṣeyuḥ śrotum, tathārūpāṃ sahacittotpādānna śṛṇuyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

45. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre tadanyeṣu buddhakṣetreṣu ye ca bodhisattvā mama nāmadheyaṃ śṛṇuyuḥ, te sahanāmadheyaśravaṇānnāvaivartikā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||

46. sacenme bhagavan bodhiprāptasya buddhaśāsturbuddhakṣetreṣu te bodhisattvā mama nāmadheyaṃ śṛṇuyuḥ, te sahanāmadheyaśravanātprathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran nāvaivartikā bhaveyurbuddhadharmasaṃghebhyaḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhibudhyeyam || Sukhv_8 ||


__________________________________________________________________________

START Sukhv 9:


atha khalvānanda sa dharmākaro bhikṣurimānevaṃrūpān praṇidhānaviśeṣānnirdiśya tasyāṃ velāyām buddhānubhāven imā gāthā abhāṣata -

saci mi[siya] viśiṣṭa naivarūpā varapraṇidhāna siyā khu bodhiprāpto /
māha siya gavendrasattvasāro daśabaladhāri atulyadakṣiṇīyaḥ // Sukhv_vs_11 //
saci mi siya na kṣetra evarūpaṃ bahu adha nānaprabhūtadivyavittam /
sukhita naraka yeya duḥkhaprāpto māha siyā ratanāna[loka]rājā // Sukhv_vs_12 //
saci mi upagatasya bodhimaṇḍaṃ daśadiśi pravraji nāmadheyu kṣipram /
pṛthu bahava ananta buddhakṣetrā māha siyā balaprāptu lokanāthaḥ // Sukhv_vs_13 //
(Sukhv, Vaidya 231)
saci khu ahu rameya kāmabhogāṃ smṛtimatiyā gatiyā vihīnu santaḥ /
atula śiva sameyamāna bodhiṃ māha siyā balaprāptu śāstra loke // Sukhv_vs_14 //
vipulaprabha atulyananta nātha diśi vidiśi sphuri sarvabuddhakṣetrā /
rāga praśami sarvadoṣamohāṃ narakagatismi praśāmi dhūmaketum // Sukhv_vs_15 //
janiya suruciraṃ viśālanetraṃ vidhuniya sarvanarāṇa andhakāram /
apaniya su na akṣaṇānaśeṣāṃ upanayi svargagatānanantatejāṃ // Sukhv_vs_16 //
na tapati nabha candrasūryaābhā maṇigaṇa agniprabhā na devatānām /
abhibhavati narendra ābha sarvāṃ purimacariṃ pariśuddha ācaritvā // Sukhv_vs_17 //
puruṣavaru nidhāna duḥkhitānāṃ diśi vidiśāsu na asti evarūpaḥ /
kuśalaśatasahasrasarvapūrṇa parṣagaro nadi buddhasiṃhanādam // Sukhv_vs_18 //
purimajina svayaṃbhu satkaritvā vratatapakoṭi caritva aprameyām /
pravaravarasame 'smi jñānaskandha praṇidhibalapratipūrṇa sattvasāro // Sukhv_vs_19 //
yatha bhagava asaṅgajñānadarśī trividha prajānati saṃskṛte narendraḥ /
ahamapi siya tulyadakṣiṇīyo vidupravaro naranāyako narāṇām // Sukhv_vs_20 //
saci mi ayu narendra evarūpā praṇidhi samṛdhyati bodhi prāpuṇitvā /
calatu aya sahasralokadhātu kusumapravarṣaṇa bhātu devasaṃghāṃ // Sukhv_vs_21 //
(Sukhv, Vaidya 232)
pracalita vasudhā pravarṣi puṣpāḥ tūryaśatā gagane 'tha saṃpraṇeduḥ /
divyaruciracandanasya cūrṇā avakiri caiva bhaviṣya loki buddhaḥ // Sukhv_vs_22 //
iti || Sukhv_9 ||


__________________________________________________________________________

START Sukhv 10:


evaṃrūpayā ānanda praṇidhānasaṃpadā sa dharmākaro bhikṣurbodhisattvo mahāsattvaḥ samanvāgato 'bhūt | evaṃrūpayā cānanda praṇidhānasaṃpadā alpakā bodhisattvāḥ samanvāgatāḥ | alpakānāṃ caivaṃrūpāṇāṃ praṇidhīnāṃ loke prādurbhāvo bhavati parīttānām | na punaḥ sarvaśo nāsti | sa khalu punarānanda dharmākaro bhikṣustasya bhagavato lokeśvararājasya tathāgatasya purataḥ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purata imānevaṃrūpān praṇidhānaviśeṣānnirdiśya yathābhūtapratijñāpratipattipratiṣṭhito 'bhūt | sa imāmevaṃrūpāṃ buddhakṣetrapariśuddhiṃ buddhakṣetramāhātmyaṃ buddhakṣetrodāratāṃ samudānayan bodhisattvacaryāṃ caran aprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni varṣakoṭīniyutaśatasahasrāṇi na jātu kāmavyāpādavihiṃsāvitarkān vitarkitavān,na jātu kāmavyāpādavihiṃsāsaṃjñāmutpāditavān, na jātu rūpaśabdagandharasaspraṣṭavyasaṃjñāmutpāditavān | sa daharamanohara eva surato 'bhūtsukhasaṃvāso 'dhivāsanajātīyaḥ subhagaḥ supoṣo 'lpecchaḥ saṃtuṣṭaḥ pravivikto 'duṣṭo 'mūḍho 'śaṅko 'jihmo 'śaṭho 'māyāvī sukhilomaḥ priyālāpo nityābhiyuktaḥ śukladharmaparyeṣṭau sunikṣiptadhuraḥ sarvasattvānāmarthāya mahāpraṇidhānaṃ samudānitavān buddhadharmasaṃghācāryopādhyāyakalyāṇamitrasagauravo nityasaṃnaddho bodhisattvacaryāyāmārjavo mārdavo 'kuhako 'nilapako guṇavān pūrvaṃgamaḥ sarvakuśaladharmasamādāpanatāyai śūnyatānimittāpraṇihitānabhisaṃskārānutpādavihārairnirmānaḥ svārakṣitavākyaścābhūt | bodhisattvacaryāṃ caran sa yadvākkarmotsṛṣṭamātmaparobhayavyāpādāya saṃvartate, tathāvidhaṃ tyaktvā yadvākkarma svaparobhayahitasukhasaṃvartakaṃ tadevābhiprayuktavān | evaṃ ca samprajāno 'bhūt yadgrāmanagaranigamajanapadarāṣṭrarājadhānīṣvavataranna jātu rūpaśabdagandharasaspraṣṭavyadharmeṣvanunīto 'bhūdapratihataḥ | sa bodhisattvacaryāyāṃ caran svayaṃ ca dānapāramitāyāmacarat parāṃśca tatraiva samādāpitavān, svayaṃ ca śīlakṣāntivīryadhyānaprajñāpāramitāsvacarat, parāṃśca tatraiva samādāpitavān | tathārūpāṇi ca kuśalamūlāni samudānītavān,yaiḥ samanvāgato yatrayatropapadyate, tatra tatra asyānekāni nidhānakoṭīniyutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti | tena bodhisattvacaryāṃ caratā tāvadaprameyāsaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpitāni, yeṣāṃ na sukaraṃ vākkarmaṇā paryantamadhigantum | tāvadaprameyāsaṃkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānasparśavihāraiḥ pratipāditāḥ | yāvantaḥ sattvāḥ śreṣṭhigṛhapatyamātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitāḥ, teṣāṃ na sukaro vākkarmanirdeśena paryanto 'dhigantum | evaṃ jāmbūdvīpeśvarāśca pratiṣṭhāpitāścakravartitve lokapālatve śakratve suyāmatve (Sukhv, Vaidya 233) sutuṣitatve sunirmitatve suvaśavartitve devarājatve mahābrahmatve ca pratiṣṭhāpitāḥ | tāvadaprameyāsaṃkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānasparśavihāraiḥ pratipāditāḥ | yāvantaḥ sattvāḥ śreṣṭhigṛhapatyamātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitāḥ, teṣāṃ na sukaro vākkarmanirdeśena paryanto 'dhigantum | evaṃ jāmbūdvīpeśvarāśca pratiṣṭhāpitāścakravartitve lokapālatve śakratve suyāmatve sutuṣitatve sunirmitatve vaśavartitve devarājatve mahābrahmatve ca pratiṣṭhāpitāḥ | tāvadaprameyāsaṃkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitā dharmacakrapravartanārthaṃ cādhīṣṭāḥ,yeṣāṃ na sukaro vākkarmanirdeśena paryanto 'dhigantum | sa evaṃrūpaṃ kuśalaṃ samudānayat,yadasya bodhisattvacaryāṃ carato 'prameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni kalpakoṭīniyutaśatasahasrāṇi surabhirdivyātikrāntacandanagandho mukhātpravāti sma | sarvaromakūpebhya utpalagandho vāti sma | sarvalokābhirūpaścābhūtprāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ lakṣaṇavyañjanasamalaṃkṛtenātmabhāvena | tasya sarvaratnālakārāḥ sarvavastracīvarābhinirhārāḥ sarvapuṣpadhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ sarvavādyasaṃgītyabhinirhārāśca sarvaromakūpebhyaḥ pāṇitalābhyāṃ ca niścaranti sma | sarvānnapānakhādyabhojyalehyarasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāśca pāṇitalābhyāṃ prasyandantaḥ prādurbhavanti sma | iti hi sarvapariṣkāravaśitāprāptaḥ sa ānanda dharmākaro bhikṣurabhūt pūrvaṃ bodhisattvacaryāṃ caran || Sukhv_10 ||


__________________________________________________________________________

START Sukhv 11:


evamukte āyuṣmānānando bhagavantametadavocat - kiṃ punarbhagavan sa dharmākaro bhikṣurbodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyātītaḥ parinirvṛtaḥ, utāho 'nabhisaṃbuddhaḥ atha pratyutpanno 'bhisaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati? bhagavānāha - na, khalu punarānanda sa tathāgato 'tīto na anāgataḥ | api tveva sa tathāgato 'rhan samyaksaṃbodhimabhisaṃbuddha etarhiṃ tiṣṭhati dhriyate yāpayati dharmaṃ ca deśayati paścimāyāṃ diśi ito koṭīniyutaśatasahasratame ca buddhakṣetre sukhāvatyāṃ lokadhātāvamitābho nāma tathāgato 'rhan samyaksaṃbuddho 'parimāṇairbodhisattvaiḥ parivṛtaḥ puraskṛto 'nantaiḥ śrāvakairanantayā buddhakṣetrasaṃpadā samanvāgataḥ || Sukhv_11 ||


__________________________________________________________________________

START Sukhv 12:


amitā cāsya prabhā yasya na sukaraṃ pramāṇaparyantamadhigantum - iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi, iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭīni, iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetrakoṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetrakoṭīniyutaśatasahasrāṇi spharitvā tiṣṭhatīti | api tu khalu punarānanda saṃkṣiptena pūrvasyāṃ diśi gaṅgānadīvālukopamāni buddhakṣetrakoṭīniyutaśatasahasrāṇi tayā tasya bhagavato 'mitābhasya prabhayā sadā sphuṭāni | evaṃ dakṣiṇapaścimottarāsvadha ūrdhvaṃ digvidikṣu ca ekaikasyāṃ diśi samantādgaṅgānadīvālukopamāni yāvadbuddhakṣetrakoṭīniyutaśatasahasrāṇi (Sukhv, Vaidya 234) tasya bhagavato 'mitābhasya prabhayā sadā parisphuṭāni sthāpayitvā buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyāmaprabhayā ekadvitricatuḥpañcadaśaviṃśatitriṃśaccatvāriṃśatpañcāśadyojanaprabhayā yojanaśataprabhayā yojanasahasraprabhayā yojanaśatasahasraprabhayā yāvadanekayojanakoṭīniyutaśatasahasraprabhayā vā lokaṃ spharitvā tiṣṭhanti | nāstyānanda upamopanyāso yena śakyaṃ tasyāmitābhasya tathāgatasya prabhāyāḥ pramāṇamudgrahītum | tadanenānanda paryāyeṇa sa tathāgato 'mitābha ityucyate, amitaprabho 'mitaprabhāso 'samāptaprabho 'saṃgataprabhaḥ prabhāśikhotsṛṣṭaprabhaḥ sadivyamaṇiprabho 'pratihataraśmirāgaprabho rājanīyaprabhaḥ premaṇīyaprabhaḥ pramodanīyaprabhaḥ saṃgamanīyaprabha upoṣaṇīyaprabho nibandhanīyaprabho 'tivīryaprabho 'tulyaprabho 'bhibhūyanarendrāmūnnayendraprabhaḥ(?) śrāntasaṃcayendusūryajihmīkaraṇaprabho 'bhibhūya lokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadevajihmīkaraṇaprabha ityucyate | sā ca āryaprabhā vimalā vipulā kāyasukhasaṃjananī cittaudvilyakaraṇī devāsuranāgayakṣagandharvagaruḍamahoragakinnaramanuṣyāmanuṣyāṇāṃ prītiprāmodyasukhakaraṇī kuśalāśayānāṃ sattvānāṃ kalyakuśalamimiṇevadviprāmodyakaraṇī(?) ye 'nyeṣvapyanantāparyanteṣu buddhakṣetreṣu | anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṃ kalpaṃ bhāṣyet tasyāmitābhasya tathāgatasya nāma karmopādāya prabhāmārabhya, na ca śaknoti guṇaparyantamadhigantuṃ tasyāḥ prabhāyāḥ, tathāgatasya vaiśāradyopacchedo bhavet | tatkasya hetoḥ? ubhayamapyetadānanda aprameyamasaṃkhyeyamacintyāparyantaṃ yadidaṃ tasya bhagavato 'mitābhasya tathāgatasya prabhāguṇavibhūtiḥ, tathāgatasya cānuttaraṃ prajñāpratibhānam || Sukhv_12 ||


__________________________________________________________________________

START Sukhv 13:


tasya khalu punarānanda amitābhasya tathāgatasyāprameyaḥ śrāvakasaṃgho yasya na sukaraṃ pramāṇamudgrahītum - iyatyaḥ śrāvakakoṭyaḥ,iyanti śrāvakakoṭīśatāni, iyanti śrāvakakoṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṃkarāṇi, iyanti bimbarāṇi, iyanti nayutāni, iyantyayutāni, iyantyakṣobhyāṇi, iyanto vivāhāḥ, iyanti srotāṃsi, iyanti ojāṃsi, iyantyaprameyāṇi, iyantyasaṃkhyeyāni, iyantyagaṇyāni, iyantyatulyāni, iyantyacintyānīti | tadyathā ānanda bhikṣurmaudgalyāyana ṛddhivaśitāprāptaḥ | sa ākāṅkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi tāni sarvāṇyekarātridine nagareṇa gaṇayet, evaṃrūpāṇāṃ ca ṛddhimatāṃ koṭīniyutaśatasahasraṃ bhavet, te ca varṣakoṭīniyutaśatasahasramananyakarmaṇā amitābhasya tathāgatasya prathamaśrāvakasaṃnipātaṃ gaṇayeyuḥ | ebhirgaṇayadbhiḥ śatatamo 'pi bhāgo na gaṇito bhavet, sahasratamo 'pi śatasahasratamo 'pi, yāvatkalāmapi upamāmapi upanisāmapi na gaṇito bhavet | tadyathā ānanda mahāsamudrāccaturaśītiyojanasahasrāṇyāvedhena tiryagaprameyāt kaścideva puruṣaḥ śatadhā bhinnayā bālāgrakoṭyā ekamudakabindumabhyutkṣipet, tatkiṃ manyase ānanda katamo 'tra bahutaraḥ - yo vā śatadhā bhinnayā bālāgrakoṭyābhyutkṣipta eka udakabinduḥ, yo vā mahāsamudre 'psakandho 'vaśisṭa iti? ānanda āha - yojanasahasramapi tāvadbhagavan mahāsamudrasya parīttaṃ bhavet kimaṅga punaḥ śatadhā bhinnayā bālāgrakoṭyā (Sukhv, Vaidya 235) utkṣipta eka udakabinduḥ | bhagavānāha - tadyathā sa ekabinduḥ, iyattamaḥ sa prathamasaṃnipāto 'bhūt | tairmaudgalyāyanasadṛśairbhikṣubhirgaṇayadbhistena varṣakoṭīniyutaśatasahasreṇa gaṇitaṃ bhavet, yathā mahāsamudre 'pskandho 'vaśiṣṭaḥ | evamagaṇitaṃ draṣṭavyam | kaḥ punarvādo dvitīyatṛtīyādīnāṃ śrāvakasaṃnipātānām | evamanantāparyantastasya bhagavataḥ śrāvakasaṃgho yo 'prameyāsaṃkhyeya ityeva saṃkhyāṃ gacchati || Sukhv_13 ||


__________________________________________________________________________

START Sukhv 14:


aparimitaṃ ca ānanda tasya bhagavato 'mitābhasya tathāgatasyāyuḥpramāṇaṃ yasya na sukaraṃ pramāṇamadhigantum, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi, iyanti vā kalpaśatasahasrāaṇi, iyatyo vā kalpakoṭyaḥ, iyanti vā kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭīśatasahasrāṇi, iyanti vā kalpakoṭīniyutaśatasahasrāṇīti | atha tarhi ānanda aparimitameva tasya bhagavat āyuḥpramāṇamaparyantam | tena sa tathāgato 'mitāyurityucyate | yathā cānanda iha lokadhātau kalpagaṇanāprajñaptisaṃketaḥ, tathā sāṃprataṃ daśa kalpāstasya bhagavato 'mitāyuṣastathāgatasyotpannasya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya || Sukhv_14 ||


__________________________________________________________________________

START Sukhv 15:


tasya khalu punarānanda bhagavato 'mitābhasya sukhāvatī nāma lokadhāturṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā ca bahudevamanuṣyākīrṇā ca | tatra khalvānanda lokadhātau na nirayāḥ santi na tiryagyonirna pretaviṣayo nāsurāḥ kāyā nākṣaṇopapattayaḥ | na ca tāni ratnāni loke pracaranti yāni sukhāvatyāṃ lokadhātau vidyante || Sukhv_15 ||


__________________________________________________________________________

START Sukhv 16:


sā khalvānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā nānāpuṣpaphalasamṛddhā ratnavṛkṣasamalaṃkṛtā tathāgatābhinirmitamanojñasvaranānādvijasaṃghaniṣevitā | te cānanda ratnavṛkṣā nānāvarṇā anekavarṇā anekaśatasahasravarṇāḥ | santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇamayāḥ | santi rūpyavarṇā rūpyamayāḥ | santi vaiḍūryavarṇā vaiḍūryamayāḥ | santi sphaṭikavarṇāḥ sphaṭikamayāḥ | santi musāragalvavarṇā musāragalvamayāḥ | santi lohitamuktāvarṇā lohitamuktāmayāḥ | santyaśmagarbhavarṇā aśmagarbhamayāḥ | santi kecid dvayo ratnayoḥ suvarṇasya rūpyasya ca | santi trayāṇāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya ca | santi caturṇāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya ca | santi pañcānāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya ca | santi ṣaṇṇāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya lohitamuktāyāśca | santi saptānāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya lohitamuktāyā aśmagarbhasya ca saptamasya | tatrānanda suvarṇamayānāṃ vṛkṣāṇāṃ suvarṇamayāni mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni rūpyamayāṇi | rūpyamayāṇāṃ vṛkṣāṇāṃ rūpyamayānyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni vaiḍūryamayāṇi | vaiḍūryamayāṇāṃ vṛkṣāṇāṃ vaiḍūryamayāṇi mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni sphaṭikamayāni | sphaṭikamayānāṃ vṛkṣāṇāṃ sphaṭikamayānyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, (Sukhv, Vaidya 236) phalāni ca musāragalvamayāni | musāragalvamayānāṃ vṛkṣāṇāṃ musāragalvamayānyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni ca lohitamuktāmayāni | lohitamuktāmayānāṃ vṛkṣāṇāṃ lohitamuktāmayānyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni cāśmagarbhamayāṇi | aśmagarbhamayāṇāṃ vṛkṣāṇāmaśmagarbhamayāṇyeva mūlaskandhaviṭapaśākhāpatrapuṣpāṇi, phalāni ca suvarṇamayāni | keṣāṃcidānanda vṛkṣāṇāṃ suvarṇamayāni mūlāni, rūpyamayāḥ skandhāḥ, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhāḥ, musāragalvamayāni patrāṇi, lohitamuktāmayāni puṣpāṇi, aśmagarbhamayāṇi phalāni | keṣāṃcidānanda vṛkṣāṇāṃ rūpyamayāṇi mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā viṭapāḥ, musāragalvamayāḥ śākhāḥ, lohitamuktāmayāni patrāṇi, aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni | keṣāṃcidānanda vṛkṣāṇāṃ vaiḍūryamayāṇi mūlāni, sphaṭikamayāḥ skandhāḥ, musāragalvamayā viṭapāḥ, lohitamuktāmayāḥ śākhāḥ, aśmagarbhamayāṇi patrāṇi, suvarṇamayāni puṣpāṇi, rūpyamayāṇi phalāni | keṣāṃcidānanda vṛkṣāṇāṃ sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhāḥ, lohitamuktāmayā viṭapāḥ, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni patrāṇi, rūpyamayāṇi puṣpāṇi, vaiḍūryamayāṇi phalāni | keṣāṃcidānanda vṛkṣāṇāṃ musāragalvamayāni mūlāni, lohitamuktāmayāḥ skandhāḥ, aśmagarbhamayā viṭapāḥ, suvarṇamayāḥ śākhāḥ, rūpyamayāṇi patrāṇi, vaiḍūryamayāṇi puṣpāṇi, sphaṭikamayāni phalāni | keṣāṃcidānanda vṛkṣāṇāṃ lohitamuktāmayāni mūlāni, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā viṭapāḥ, rūpyamayāḥ śākhāḥ, vaiḍūryamayāṇi patrāṇi, sphaṭikamayāni puṣpāṇi, musāragalvamayāṇi phalānikeṣāṃcidānanda vṛkṣāṇāmaśmagarbhamayāṇi mūlāni, suvarṇamayāḥ skandhāḥ, rūpyamayā viṭapāḥ, vaiḍūryamayāḥ śākhāḥ, sphaṭikamayāni patrāṇi, musāragalvamayāni puṣpāṇi, lohitamuktāmayāni phalāni | keṣāṃcidānanda vṛkṣāṇāṃ saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni patrāṇi, saptaratnamayāni puṣpāṇi, saptaratnamayāni phalāni | sarveṣāṃ cānanda teṣāṃ vṛkṣāṇāṃ mūlaskandhaviṭapaśākhāpatrapuṣpaphalāni sukhasaṃsparśāni sugandhīni | vātena preritena ca teṣāṃ valgumanojñaghoṣo niścaratyasecanako 'pratikūlaḥ śravaṇāya | evaṃrūpairānanda saptaratnamayairvṛkṣaiḥ saṃtataṃ tadbuddhakṣetraṃ samantācca kadalīskandhaiḥ saptaratnamayai ratnatālapaṅktibhiścānuparikṣiptaṃ sarvataśca hemajālapraticchannaṃ samantaśca sarvaratnamayaiḥ padmaiḥ saṃchannam | santi tatra padmānyardhayojanapramāṇāni, santi yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni, santi yāvaddaśayojanapramāṇāni | sarvataśca ratnapadmātṣaṭtriṃśadraśmikoṭīśatasahasrāṇi niścaranti | sarvataśca raśmimukhātṣaṭtriṃśadbuddhakoṭīśatasahasrāṇi niścaranti suvarṇamayavarṇaiḥ kāyairdvātriṃśanmahāpuruṣalakṣaṇadharaiḥ, yāni pūrvasyāṃ diśyaprameyāsaṃkhyeyāsu lokadhātuṣu gatvā sattvebhyo dharmaṃ deśayanti | evaṃ dakṣiṇapaścimottarāsu dikṣu adha ūrdhvamanuvidikṣu gatāvaraṇe loke 'prameyāsaṃkhyeyāṃllokadhātūn gatiṃ gattvā sattvebhyo dharmaṃ deśayanti || Sukhv_16 ||


__________________________________________________________________________

START Sukhv 17:


(Sukhv, Vaidya 237)
tasmin khalu punarānanda buddhakṣetre sarvaśaḥ kālaparvatā na santi sarvato ratnaparvatāḥ sarvaśaḥ sumeravaḥ parvatarājāḥ sarvaśaścakravālā mahācakravālāḥ parvatarājāḥ | samantācca tadbuddhakṣetraṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ nānāvidharatnamaṇicitabhūmibhāgam | evamukte āyuṣmānānando bhagavantametadavocat - ye ca punaste bhagavaṃścāturmahārājakāyikā devāḥ sumerupārśvanivāsinastrāyastriṃśā vā sumerumūrdhni nivāsinaḥ, te kutra pratiṣṭhitāḥ? bhagavānāha - tatkiṃ manyase ānanda ye te iha sumeroḥ parvatarājasyopari yāmā devāstuṣitā vā nirmāṇaratayo vā paranirmitavaśavartino vā brahmakāyikā vā brahmapurohitā vā mahābrahmāṇo va yāvadakaniṣṭhā vā, kutra te pratiṣṭhitā iti | ānanda āha - acintyo bhagavan karmaṇāṃ vipākaḥ karmābhisaṃskāraḥ | bhagavānāha - labdhastvayānanda ihācintyaḥ karmaṇāṃ vipākaḥ karmābhisaṃskāro na buddhānāṃ bhagavatāmacintyaṃ buddhādhiṣṭhānaṃ kṛtapuṇyānāṃ ca sattvānāmavaropitakuśalamūlānām | tavācintyā puṇyā vibhūtiḥ | ānanda āha - na me 'tra bhagavan kācitkāṅkṣā vā vimatirvā vicikitsā vā | api tu khalvahamanāgatānāṃ sattvānāṃ kāṅkṣāvimativicikitsānirghātāya tathāgatametadarthaṃ paripṛcchāmi | bhagavānāha - sādhu sādhvānanda,evaṃ te karaṇīyam || Sukhv_17 ||


__________________________________________________________________________

START Sukhv 18:

tasyāṃ khalvānanda sukhāvatyāṃ lokadhātau nānāprakārā nadyaḥ pracaranti | santi tatra mahānadyo yojanavistārāḥ | santi yāvadviṃśatitriṃśaccatvāṃriśatpañcāśadyojanavistārā yāvaddvādaśayojanāvedhāḥ | sarvāśca tā nadyaḥ sukhavāhinyo nānāsurabhigandhavārivāhinyo nānāratnalulitapuṣpasaṃghātavāhinyo nānāmadhurasvaranirghoṣāḥ | tāsāṃ cānanda koṭiśatasahasrāṅgasaṃprayuktasya divyasaṃgītisamūrcchitasya tūryasya kuśalaiḥ saṃpravāditasya tāvanmanojñaghoṣo niścarati yathārūpastāsāṃ mahānadīnāṃ nirghoṣo niścarati gambhīro 'jñeyo 'vijñeyo 'nelaḥ karṇasukho hṛdayaṃgamaḥ premaṇīyo valgurmanojño 'secanako 'pratikūlaḥ śravaṇāya, anityaṃ śāntamanātmeti sukhaśravanīyo yasteṣāṃ sattvānāṃ śrotrendriyābhāsamāgacchati | tāsāṃ khalu punarānanda mahānadīnāmubhayatastīrāṇi nānāgandharatnavṛkṣaiḥ saṃtatāni, yebhyo nānāśākhāpatrapuṣpamañjaryo 'valambante | tatra ye sattvāsteṣu nadītīreṣvākāṅkṣanti divyābhirāmaramaṇīyāṃ ratikrīḍāṃ cānubhavitum, teṣāṃ tatra nadīṣvavatīrṇānāmākāṅkṣatāṃ gulphamātraṃ vāri saṃtiṣṭhate | ākāṅkṣatāṃ jānumātraṃ kaṭimātraṃ kakṣamātram, ākāṅkṣatāṃ karṇamātraṃ vāri saṃtiṣṭhate, divyāśca ratayaḥ prādurbhavanti | tatra ye sattvā ākāṅkṣanti śītaṃ vāri bhavatviti,teṣāṃ śītaṃ vāri bhavati | ya ākāṅkṣanyuṣṇaṃ bhavatviti, teṣāmuṣṇaṃ bhavati | ya ākāṅkṣanti śītoṣṇaṃ bhavatviti,teṣāṃ śītoṣṇameva tadvāri bhavatyanusukham | tāśca mahānadyo divyatamālapatrāgarukālānusāritagaroragasāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṃchannā haṃsasārasakrauñcacakravākakāraṇḍavaśukaśārikakokilakuṇālakalaviṅkamayūrādimanojña - svarāstathāgatābhinirmitapakṣisaṃghaniṣevitapulinā dhārtarāṣṭropaśobhitāḥ sūpatīrthā vikardamāḥ suvarṇavālukāsaṃkirṇāḥ | tatra yadā te sattvā ākāṅkṣanti kīdṛśā (Sukhv, Vaidya 238) asmākamabhiprāyāḥ paripūryantāmiti, tadā teṣāṃ tādṛśā evābhiprāyā paripūryante | yaścāsāvānanda tasya vāriṇo nirghoṣaḥ sa manojño niścarati, yena sarvāvattadbuddhakṣetramabhijñāpyate | ye ca sattvā nadītīreṣu sthitā ākāṅkṣanti mā asmākamayaṃ śabdaḥ śrotrendriyāvabhāsamāgacchatviti, teṣāṃ na divyasyāpi śrotrendriyasyāvabhāsamāgacchati | yaśca yathārūpaṃ śabdamākāṅkṣati śrotum, sa tathārūpameva manojñaṃ śabdaṃ śṛṇoti | tadyathā - buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ pāramitāśabdaṃ bhūmiśabdaṃ balaśabdaṃ vaiśāradyaśabdamāveṇikabuddhadharmaśabdaṃ pratisaṃvicchabdaṃ śūnyatānimittāpraṇihitānabhisaṃskārājātānutpādābhāvanirodhaśabdaṃ śāntapraśāntopaśāntaṃ mahāmaitrīmahākarūṇāmahāmuditāmahopekṣāśabdamanutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdam | śrutvā udāraprītiprāmodyaṃ pratilabhate vivekasahagataṃ virāgasahagataṃ śāntasahagataṃ nirodhasahagataṃ dharmasahagataṃ bodhipariniṣpattikuśalamūlasahagataṃ ca | sarvaśaścānanda sukhāvatyāṃ lokadhātāvakuśalaśabdo nāsti, sarvaśo nīvaraṇaśabdo nāsti, sarvaśo 'pāyadurgativinipātaśabdo nāsti, sarvaśo duḥkhaśabdo nāsti | aduḥkhāsukhavedanāśabdo 'pi tāvadānanda tatra nāsti, kutaḥ punarduḥkhaśabdo bhaviṣyati? tadanena ānanda paryāyeṇa sā lokadhātuḥ sukhāvatītyucyate saṃkṣiptena, na punarvistareṇa kalpo 'pyānanda parikṣayaṃ gacchetsukhāvatyā lokadhātoḥ sukhakāraṇeṣu parikīrtyamāneṣu, na tveva śakyaṃ teṣāṃ sukhakāraṇānāṃ paryantamadhigantum || Sukhv_18 ||


__________________________________________________________________________

START Sukhv 19:


tasyāṃ khalu punarānanda sukhāvatyāṃ lokadhātau ye sattvāḥ pratyājātāḥ pratyājaniṣyante, sarve te evaṃrūpeṇa varṇena balena sthāmnā ārohapariṇāhena ādhipatyena puṇyasaṃcayena atiṣṇabhirvastrābharaṇodyānavimānakūṭāgāraparibhogairevaṃrūpaśabdagandharasasparśaparibhogaiḥ evaṃrūpaiśca sarvairapi bhogaparibhogaiḥ samanvāgatāḥ, tadyathāpi nāma devāḥ paranirmitavaśavartinaḥ | na khalu punarānanda sukhāvatyāṃ lokadhātau sattvā audārikayūṣaphāṇitākārāhāramāharanti | api tu khalu punaryathārūpamevāharamākāṅkṣanti, tathārūpamāhṛtameva saṃjānanti, prīṇitakāyāśca bhavanti prīṇitamānāḥ | na teṣāṃ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ | te prīṇitakāyāstathārūpāṇi gandhajātānyākāṅkṣanti - īddaśaireva gandhajātairdivyaistadbuddhakṣetraṃ sarvameva nirdhūpitaṃ bhavati | tatra yastaṃ gandhamāghrātukāmo bhavati, tasya sarvaśo gandharvarājño vāsanā na samudācarati | evaṃ ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvajapatākātūryāṇyākāṅkṣanti, teṣāṃ tathārūpaiśca taiḥ sarvaṃ tadbuddhakṣetraṃ parisphuṭaṃ bhavati | cīvarāṇyākāṅkṣanti nānāvarṇānyanekaśatasahasravarṇāni, teṣāṃ tādṛśaireva cīvararatnaiḥ sarvaṃ tadbuddhakṣetraṃ parisphuṭaṃ bhavati,prāvṛtameva cātmānaṃ saṃjānanti | te yathārūpāṇyābharaṇānyākāṅkṣanti, tadyathā - śīrṣābharaṇāni vā karṇābharaṇāni vā grīvābharaṇāni vā hastapādābharaṇāni vā yadidaṃ mukuṭāni kuṇḍalāni kaṭakakeyūrāṇi vatsahārā rūcakahārā karṇikā mudrikāḥ svarṇasūtrāṇi mekhalāḥ svarṇasūtāṇi jālāni muktājālāni sarvaratnajālāni svarṇaratnakiṅkiṇījālāni, tathārūpairābharaṇairanekaratnaśatasahasrapratyuptaiḥ sphuṭaṃ (Sukhv, Vaidya 239) tadbuddhakṣetraṃ paśyanti yadidamābharaṇavṛkṣāvasaktaiḥ | taiścābharaṇairalaṃkṛtamātmānaṃ saṃjānanti | te yādṛśaṃ vimānamākāṅkṣanti yadvarṇaliṅgasaṃsthānaṃ yāvadārohapariṇāhaṃ nānāratnamayaniryūhaśatasahasrasamalaṃkṛtaṃ nānādivyapuṣpasaṃstīrṇaṃ citropadhānavinyastaparyaṅkam, tādṛśameva vimānaṃ teṣāṃ purataḥ prādurbhavati | teṣu manonirvṛtteṣu vimāneṣu saptasaptāsparasahasraparivṛtāḥ puraskṛtā viharanti krīḍanti ramante paricārayanti || Sukhv_19 ||


__________________________________________________________________________

START Sukhv 20:


na ca tatra lokadhātau devānāṃ vā manuṣyāṇāṃ vā nānātvamasti anyatra saṃvṛtivyavahāreṇa devamanuṣyāviti saṃkhyāṃ gacchanti | tadyathā ānanda rājñaścakravartinaḥ purato manuṣyahīno manuṣyapretako na bhāsate na tapate na virocate, na ca bhavati viśārado na prabhāśvaraḥ, evameva devānāṃ paranirmitavaśavartināṃ purataḥ śakro devānāmindro na bhāsate na tapate na virocate yadidamudyānavimānavastrābharaṇairādhipatyena ṛddhyā vā prātihāryeṇa vā aiśvaryeṇa vā ānanda, sa khalu dharmābhisamayena dharmaparibhogeṇa vā | tatra ānanda yathā devāḥ parinirmitavaśavartinaḥ, evaṃ sukhāvatyāṃ lokadhātau manuṣyā draṣṭavyāḥ || Sukhv_20 ||


__________________________________________________________________________

START Sukhv 21:



tasyāṃ khalu punarānanda sukhāvatyāṃ lokadhātau pūrvāhṇakālasamaye pratyupasthite samantāccaturdiśamākulāḥ samākulā vāyavo vānti | teṣāṃ ratnavṛkṣāṇāṃ citrān darśanīyān nānāvarṇānanekavṛntān nānāsurabhidivyagandhaparivāsitān kṣobhayanti saṃkṣobhayanti īrayanti samīrayanti yato bahūni puṣpaśatāni tasyāṃ ratnamayyāṃ mahāpṛthivyāṃ prapatanti manojñagandhāni darśanīyāni | taiśca puṣpaistadbuddhakṣetraṃ samantātsaptapauruṣaṃ saṃskṛtarūpaṃ bhavati | tadyathāpi nāma puruṣaḥ kuśalaḥ pṛthivyāṃ puṣpasaṃstaraṃ saṃstṛṇuyāt, ubhābhyāṃ pāṇibhyāṃ samaṃ racayetsucitraṃ darśanīyam, evameva tadbuddhakṣetraṃ taiḥ puṣpairnānāgandhavarṇaiḥ samantātsaptapauruṣaṃ sphuṭaṃ bhavati | tāni ca puṣpajātāni mṛdūni kācilindikasukhasaṃsparśāni aupamyamātreṇa, yāni nikṣipte pāde caturaṅgulamavanamanti, utkṣipte pāde caturaṅgulamevonnamanti | nirgate punaḥ pūrvāhṇakālasamaye tāni puṣpāṇi niravaśeṣamantardhīyante | athe tadbuddhakṣetraṃ viviktaṃ ramyaṃ śubhaṃ bhavatyaparikliṣṭaiḥ pūrvapuṣpaiḥ | tataḥ punarapi samantāccaturdiśaṃ vāyavo vānti, ye pūrvavadabhinavāni puṣpāṇyabhiprakiranti | yathā pūrvāhṇe, evaṃ madhyāhnakālasamaye saṃdhyāyāṃ rātryāḥ prathame yāme madhyame yāme paścime yāme | taiśca vātairvāyadbhirnānāgandhaparivāsitaiste sattvāḥ spṛṣṭāḥ santaḥ evaṃ sukhasamarpitā bhavanti tadyathāpi nāma nirodhasamāpanno bhikṣuḥ || Sukhv_21 ||


__________________________________________________________________________

START Sukhv 22:


tasmiścānanda buddhakṣetre sarvaśo 'gnisūryacandragrahanakṣatratārārūpāṇāṃ tamondhakārasya nāmadheyaprajñapraptirapi nāsti | sarvaśo rātriṃdivaṃ prajñaptirapi nāsti anyatra tathāgatavyavahārāt, sarvaśaścārāmaparigrahasaṃjñā nāsti || Sukhv_22 ||


__________________________________________________________________________

START Sukhv 23:


tasyāṃ khalu punarānanda sukhāvatyāṃ lokadhātau kāle divyagandhodakameghā abhipravarṣayanti divyāni sarvavarṇikāni kusumāni, divyāni saptaratnāni, divyaṃ candanacūrṇam, divyāśchatradhvajapatākā abhipravarṣayanti | divyāni sarvavarṇikāni kusumāni, divyāni (Sukhv, Vaidya 240) vitānāni dhriyante, divyāni cchatraratnāni sarvābharaṇānyākāśe dhriyante, divyāni vādyāni pravādyante, divyāścāpsaraso nṛtyanti || Sukhv_23 ||


__________________________________________________________________________

START Sukhv 24:


tasmin khalu punarānanda buddhakṣetre ye sattvā upapannā utpadyante utpasyante, sarve te niyatāḥ samyaktve yāvannirvāṇam | tatkasya hetoḥ? nāsti tatra dvayo rāśyorvyavasthānaṃ prajñaptirvā yadidamaniyatasya vā mithyātvaniyatasya vā | tadanenāpyānanda paryāyeṇa sā lokadhātuḥ sukhāvatītyucyate saṃkṣiptena, na punarvistareṇa | kalpo 'pyānanda parikṣīyeta sukhāvatyāṃ lokadhātau sukhakāraṇeṣu parikīrtyamāneṣu, na ca teṣāṃ sukhakāraṇānāṃ śakyaṃ paryantamadhigantum || Sukhv_24 ||


__________________________________________________________________________

START Sukhv 25:


atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

sarve 'pi sattvāḥ sukhitā bhaveyurviśuddhajñānāḥ paramārthakovidāḥ /
te kalpakoṭīmatha vāpi cottariṃ sukhāvatīvarṇa prakāśayeyuḥ // Sukhv_vs_23 //
kṣaye kalpakoṭī vajre surāśca sukhāvatīye na ca varṇasāruḥ /
kṣayaṃ na gacchetpratibhā ca teṣāṃ prakāśayantāna tu varṇa nānāṃ // Sukhv_vs_24 //
ye lokadhātū paramāṇusādṛśāṃśchidyeya bhidyeya rajaśca kuryāt /
ato bahū uttari lokadhātu pūreta dānaṃ ratanāhi dadyāt // Sukhv_vs_25 //
naitā kalāpi upamāpi tasya puṇyasya bhontī pṛthulokadhātavaḥ /
ye lokadhātūya sukhāvatīye śrutvaiva nāmaṃ bhavatīha puṇyam // Sukhv_vs_26 //
tato bahū puṇya bhaveta teṣāṃ ye śraddhate jinavacanaṃ saprajñāḥ /
śraddhā hi mūlaṃ jagatasya prāptaye tasmāddhi śrutvā vicitiṃ vinodayet // Sukhv_vs_27 //
iti ||

evamaprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ || Sukhv_25 ||


__________________________________________________________________________

START Sukhv 26:


tasya khalu punarānanda bhagavato 'mitābhasya tathāgatasya daśasu dikṣu ekaikasyāṃ diśi gaṅgānadīvālukāsameṣu buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto nāmadheyaṃ (Sukhv, Vaidya 241) parikīrtayante, varṇaṃ bhāṣante, yaśaḥ prakāśayanti, guṇamudīrayanti | tatkasya hetoḥ? ye kecitsattvāstasya bhagavato 'mitābhasya nāmadheyaṃ śṛṇvanti, śrutvā cāntaśa ekacittotpādamapyadhyāśayena prasādasahagatena cittamutpādayanti,te sarve 'vaivartikatāyāṃ santyanuttarāyāḥ samyaksaṃbodheḥ || Sukhv_26 ||


__________________________________________________________________________

START Sukhv 27:



ye cānanda kecitsattvāstaṃ tathāgataṃ punaḥ satkāramanasikariṣyanti, bahvaparimitaṃ kuśalamūlamavaropayiṣyanti bodhaye cittaṃ pariṇāmya, tatra ca lokadhātāvupapattaye praṇidhāsyanti, teṣāṃ so 'mitābhastathāgato 'rhan samyaksaṃbuddho maraṇakālasamaye pratyupasthite 'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati | tataste taṃ bhagavantaṃ dṛṣṭvā prasannacittāścyutāḥ santastatraiva sukhāvatyāṃ lokadhātāvupapatsyante | yaśca ānanda ākāṅkṣeta kulaputro vā kuladuhitā vā kimityahaṃ dṛṣṭa eva dharme tamamitābhaṃ tathāgataṃ paśyeyamiti, tenānuttarāyāṃ samyaksaṃbodhau cittamutpādya adhyāśayātiśayatayā saṃtatyā tasmin buddhakṣetre cittaṃ saṃpreṣya upapattaye kuśalamūlāni ca pariṇāmayitavyāni || Sukhv_27 ||


__________________________________________________________________________

START Sukhv 28:


ye punastaṃ tathāgataṃ na bhūyo manasikariṣyanti, na ca bahvaparimitaṃ kuśalamūlamabhīkṣṇamavaropayiṣyanti, teṣāṃ tādṛśenaiva so 'mitābhastathāgato 'rhan samyaksaṃbuddho varṇasaṃsthānārohapariṇāhena bhikṣusaṃghaparivāreṇa ca tādṛśa eva buddhinirmito maraṇakālasamaye purataḥ sthāsyati | te tenaiva tathāgatadarśanaprasādālambanena samādhinā apramuṣitayā smṛtyā cyutāstatraiva buddhakṣetre pratyājaniṣyanti || Sukhv_28 ||


__________________________________________________________________________

START Sukhv 29:


ye punarānanda sattvāstaṃ tathāgataṃ daśacittotpādātsamanusmariṣyanti, spṛhāṃ ca tasmin buddhakṣetra utpādayiṣyanti, gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṃ pratilapsyante, na vipatsyante,na viṣādamāpatsyante,na saṃsadanamāpatsyante, antaśa ekacittotpādenāpi taṃ tathāgataṃ manasikariṣyanti, spṛhāṃ cotpādayiṣyanti tasmin buddhakṣetre, te 'pi svapnāntaragatā amitābhaṃ tathāgataṃ drakṣyanti, sukhāvatyāṃ lokadhātāvupapatsyante, avaivartikāśca bhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ || Sukhv_29 ||


__________________________________________________________________________

START Sukhv 30:


imaṃ khalvānanda arthavaśaṃ saṃpaśya tathāgatā daśasu dikṣu aprameyāsaṃkhyeyāsu lokadhātuṣu tasyāmitābhasya tathāgatasya nāmagheyaṃ parikīrtayanto varṇaṃ ghoṣayantaḥ saṃpraśaṃsāmabhyudīrayanti | tasmin khalu punarānanda buddhakṣetre daśabhyo digbhya ekaikasyāṃ diśi gaṅgānadīvālukāsamā bodhisattvāstamamitābhaṃ tathāgatamupasaṃkramanti darśanāya vandanāya paryupāsanāya paripraśnīkaraṇāya, taṃ ca bodhisattvagaṇaṃ tāṃśca buddhakṣetraguṇālaṃkāravyūhasaṃpadviśeṣān draṣṭum || Sukhv_30 ||


__________________________________________________________________________

START Sukhv 31:


atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā paridīpayannimā gāthā abhāṣata -

yathaiva gaṅgānadīvālukāsamā buddhāna kṣetrā amitāyunāyakam // Sukhv_vs_28 //
(Sukhv, Vaidya 242)
bahupuṣpapūṭī gṛhītva te nānāvarṇaṃ surabhī manoramāṃ /
okiranti naranāyakottamaṃ amitāyuṃ naradevapūjitam // Sukhv_vs_29 //
tatha dakṣiṇapaścimottarāsu buddhāna kṣetrā daśatāsu yāttakāḥ /
yato yato āgami buddha vandituṃ sabodhisattvā amitāyunāyakam // Sukhv_vs_30 //
bahugandhāpūṭī gṛhitvā nānāvarṇa surabhī manoramāṃ /
okiranti naranāyakottamaṃ amitāyuṃ naradevapūjitam // Sukhv_vs_31 //
pūjitva vā te bahubodhisattvā vanditva pādāmamitaprabhasya /
pradakṣiṇīkṛtya vadanti caivaṃ aho 'dbhutaṃ śobhati buddhakṣetram // Sukhv_vs_32 //
te puṣpapūṭīhi punokiranti udagracittā atulāya prītiye /
kāmaṃ prabhāṣanti purasta nāyake asmāpi kṣetraṃ siya evarūpam // Sukhv_vs_33 //
ye puṣpapūṭā iti kṣipta tatra chatraṃtayā saṃsthihi yojanāśatam /
svalaṃkṛtaṃ śobhati citraravato chādante buddhasya samanta kāyam // Sukhv_vs_34 //
te bodhisattvā tathā satkaritvā kathaṃ karontī iti tuṣṭa tatra /
sulabdha lābhāḥ khalu tehi sattvaiḥ yehī śrutaṃ nāma narottamasya // Sukhv_vs_35 //
asmehi pī lābha sulabdhapūrvā yadā gatāsya ima buddhakṣetram /
paśyātha svapnopama maitra kīdṛśaṃ yatkalpitaṃ kalpasahasra śāstuḥ // Sukhv_vs_36 //
(Sukhv, Vaidya 243)
paśyātha buddhā vara puṇyarāśiḥ parivṛto śobhati bodhisattvaiḥ /
amitābhasya ābhā amitā ca tejā amitaṃ ca āyūramitaśca saṃghaḥ // Sukhv_vs_37 //
smitaṃ karotī amitāyunāthaṃ ṣaṭtriṃśakoṭīnayutāna arciṣām /
ye niścaritvā mukhamaṇḍalātaḥ sphūranti kṣetrāṇi sahasrakoṭīḥ // Sukhv_vs_38 //
tāḥ sarvasūrīḥ punaretya tatra mūrdhe ca astaṃ gami nāyakasya /
devā manuṣyā janayanti prītiṃ arcistadā asyamidāṃ viditvā // Sukhv_vs_39 //
uttiṣṭhate buddhasuto mahāyaśā nātha so hi avalokiteśvaraḥ /
ko heturatra bhagavaṃ kaḥ pratyayo yena smitaṃ kurvasi lokanātha // Sukhv_vs_40 //
taṃ vyākarohī yatra so 'rthakovido hitānukampī bahusattvamocakaḥ /
śrutveti vācaṃ paramāṃ manoramāṃ udagracittā bhaviṣyanti sattvāḥ // Sukhv_vs_41 //
ye bodhisattvā bahulokadhātutaḥ sukhāvatīṃ prasthita buddha paśyatāṃ /
te śrutvā prītiṃ vipulāṃ janetvā kṣipramimaṃ kṣetra vilokayeyuḥ // Sukhv_vs_42 //
āgatya ca kṣetramidaṃ udāraṃ ṛddhībalaṃ prāpuṇi kṣiprameva /
divyaṃ ca cakṣustatha śrotra divyaṃ jātismarāḥ pāramikovidāśca // Sukhv_vs_43 //
amitāyu buddhastada vyākaroti mama hyayaṃ praṇidhi babhūva pūrvam /
kathaṃ pi sattvā śruṇiyāni nāma vrajeyu kṣetraṃ mama nityameva // Sukhv_vs_44 //
(Sukhv, Vaidya 244)
sa me ayaṃ praṇidhi prapūrṇa śobhanā sattvāśca ebhi bahulokadhātutaḥ /
āgatya kṣipraṃ mama antikasmiṃ avaivartikā bhontiha ekajātiyā // Sukhv_vs_45 //
tasmādya icchatiha bodhisattvaḥ mamāpi kṣetraṃ siya evarūpam /
ahaṃ pi sattvān bahu mocayeyaṃ nāmena ghoṣeṇa tha darśanena // Sukhv_vs_46 //
sa śīghraśīghraṃ tvaramāṇarūpaḥ sukhāvatīṃ gacchatu lokadhātum /
gattvā ca pūrvamamitaprabhasya pūjetu buddhāna sahasrakoṭīḥ // Sukhv_vs_47 //
buddhāna koṭī bahu pūjayitvā ṛddhībalena bahu kṣetra gattvā /
kṛtvāna pūjāṃ sugatāna santike bhaktyā gamiṣyanti sukhāvatītaḥ // Sukhv_vs_48 //
iti || Sukhv_31 ||


__________________________________________________________________________

START Sukhv 32:


tasya khalu punarānanda amitāyuṣastathāgatasyārhataḥ samyaksaṃbuddhasya bodhivṛkṣaḥ | sa daśa yojanaśatānyuccaistvena,aṣṭau yojanaśatānyabhipralambitaśākhāpatrapalāśaḥ pañcayojanaśatamūlārohapariṇāhaḥ sadāpatraḥ sadāpuṣpaḥ sadāphalo nānāvarṇo 'nekaśatasahasravarṇo nānāpatro nānāpuṣpo nānāphalo nānāvicitrabhūṣaṇasamalaṃkṛtaścandrabhāsamaṇiratnaparisphuṭaḥ śakrābhilagnamaṇiratnavicitritaścintāmaṇiratnākīrṇaḥ sāgaravaramaṇiratnasuvicitrito divyasamatikrāntaḥ svarṇasūtrābhipralambito rucakahāraratnahāravatsahārakaṭakahāralohitamuktāhāranīlamuktāhārasiṃhalatāmekhalākalāparatnasūtrasarva-ratnavastuśatābhivicitritaḥ svarṇajālamuktājālasarvaratnajālakiṅkiṇījālatato makarasvastikanandyāvartacandrasamalaṃkṛtaḥ kiṅkiṇīmaṇijālasauvarṇasarvaratnālaṃkāravibhūṣito yathāśayasattvavijñaptisamalaṃkṛtaśca | tasya khalu punarānanda bodhivṛkṣasya vātasamīritasya yaḥ śabdo ghoṣo niścarati so 'parimāṇāṃllokadhātūn vijñāpayati | tatrānanda yeṣāṃ sattvānāṃ sa bodhivṛkṣaḥ śrotrāvabhāsamāgacchati, teṣāṃ śrotrarogo na pratikāṅkṣitavyo yāvadbodhiparyantam | yeṣāmaprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyānāṃ sattvānāṃ sa bodhivṛkṣaścakṣuṣa ābhāsamāgacchati, teṣāṃ cakṣūrogo na pratikāṅkṣitavyo yāvadbodhiparyantam | ye khalu punarānanda sattvāstato bodhivṛkṣādgandhaṃ jighranti, teṣāṃ yāvadbodhiparyantaṃ na jātu ghrāṇaroagaḥ pratikāṅkṣitavyaḥ | ye sattvāstato bodhivṛkṣatphalānyāsvādayanti, teṣāṃ yāvadbodhiparyantaṃ na jātu jihvārogaḥ pratikāṅkṣitavyaḥ | ye sattvāstasya bodhivṛkṣasyābhayā sphuṭā (Sukhv, Vaidya 245) bhavanti, teṣāṃ yāvadbodhiparyantaṃ na jātu kāyarogaḥ pratikāṅkṣitavyaḥ | ye ca khalu punarānanda sattvāstaṃ bodhivṛkṣaṃ dharmato nidhyāyanti, teṣāṃ tata upādāya yāvadbodhiparyantaṃ na jātu cittavikṣepaḥ pratikāṅkṣitavyaḥ | sarve ca te sattvāḥ sahadarśanāttasya bodhivṛkṣasyāvaivartikāḥ saṃtiṣṭhante yadutānuttarāyāḥ samyaksaṃbodheḥ | tisraśca kṣāntīḥ pratilabhante yadidaṃ ghoṣānugāmanulomikīmanutpattikadharmakṣāntiṃ ca tasyaivāmitāyuṣastathāgatasya pūrvapraṇidhānādhiṣṭhānena pūrvajinakṛtādhikāratayā pūrvapraṇidhānaparicaryayā ca susamāpyayā subhāvitayānūnāvikalatayā || Sukhv_32 ||


__________________________________________________________________________

START Sukhv 33:


tatraiva khalu punarānanda ye bodhisattvāḥ pratyājātāḥ pratyājāyante pratyājaniṣyante vā, sarve te ekajātipratibaddhāstata evānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante sthāpayitvā praṇidhānavaśaṃ ye te bodhisattvā mahāsiṃhanādanādina udārasaṃnāhasaṃnaddhāḥ sarvasattvaparinirvāṇābhiyuktāśca || Sukhv_33 ||


__________________________________________________________________________

START Sukhv 34:


tasmina khalu punarānanda buddhakṣetre ye śrāvakānte vyāmaprabhāḥ, te bodhisattvāste yojanakoṭīśatasahasraprabhāḥ, sthāpayitvā dvau bodhisattvau yayoḥ prabhayā sā lokadhātuḥ satatasamitaṃ nityāvabhāsasphuṭā | atha khalvāyuṣmānānando bhagavantametadavocat - kiṃnāmadheyau bhagavaṃstau bodhisattvau mahāsattvau? bhagavānāha - ekastayorānanda avalokiteśvaro bodhisattvo mahāsattvaḥ dvitīyo mahāsthāmaprāpto nāma | ita eva cānanda buddhakṣetrāccyutā tau tatropapannau || Sukhv_34 ||


__________________________________________________________________________


START Sukhv 35:


tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te dvātriṃśanmahāpuruṣalakṣaṇasamanvāgatāḥ paripūrṇagātrā dhyānābhijñākovidāḥ prajñāprabhedakuśalāstīkṣṇendriyāḥ susaṃvṛtendriyā ājñātāvīndriyā adīnābalendriyāḥ pratilambhakṣāntikā anantāparyantaguṇāḥ || Sukhv_35 ||


__________________________________________________________________________

START Sukhv 36:


tasmin khalu punarānanda buddhakṣetre ye bodhisattvā pratyājātāḥ, sarve te 'virahitā buddhadarśanenāvinipātadharmāṇo yāvadbodhiparyantam | sarve te tata upādāya na jātu jātismarā bhaviṣyanti sthāpayitvā tathārūpeṣu kalpasaṃkṣobheṣu ye pūrvasthānapraṇihitāḥ pañcasu kaṣāyeṣu vartamāneṣu yadā buddhānāṃ bhagavatāṃ loke prādurbhāvo bhavati tadyathāpi nāma mamaitarhi || Sukhv_36 ||


__________________________________________________________________________

START Sukhv 37:


tasmin khalu punarānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te ekapurobhaktenānyāṃllokadhātūn gatvā anekāni buddhakoṭīniyutaśatasahasrāṇyupatiṣṭhanti yāvadākāṅkṣanti buddhānubhāvena | te yathā yathā cittamutpādayanti evamevaṃrūpaiḥ puṣpadhūpadīpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantītūryasaṃgītivādyaiḥ pūjāṃ kuryāma iti, teṣāṃ sahacittotpādāttathārūpāṇi ca sarvapūjāvidhānāni pāṇau prādurbhavanti | te taiḥ puṣpairyāvadvādyaisteṣu buddheṣu bhagavatsu pūjāṃ kurvanto bahvaparimāṇāsaṃkhyeyaṃ kuśalamupacinvanti | sacetpunarākāṅkṣanti evaṃrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavantviti, teṣāṃ sahacittotpādānnānāvarṇā anekavarṇā nānāgandhā divyāḥ puṣpapuṭāḥ pāṇau prādurbhavanti | te taistathārūpaiḥ puṣpapuṭaistān buddhān bhagavato 'vakiranti abhyavakiranti abhiprakiranti | teṣāṃ ca yaḥ sarvaparītaḥ puṣpapuṭa (Sukhv, Vaidya 246) utsṛṣṭaḥ sa daśayojanavistaraṃ puṣpacchatraṃ prādurbhavati uparyantarīkṣe | dvitīye cānutsṛṣṭe na prathamo dharaṇyāṃ prapatati | santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo viṃśatiyojanavistārāṇi puṣpacchatrāṇyuparyantarīkṣe prādurbhavanti | santi triṃśaccatvāriṃśatpañcāśadyojanavistārāṇi, santi yāvadyojanaśatasahasravistārāṇi puṣpacchatrāṇyuparyantarīkṣe prādurbhavanti | tatra ye udāraṃ prītiprāmodyaṃ saṃjanayanti, udāraṃ ca cittaudvilyaṃ pratilabhante, te bahvaparimitamasaṃkhyeyaṃ kuśalamūlamavaropya bahūni ca buddhakoṭīniyutaśatasahasrāṇyupasthāya ekapūrvāhṇena punarapi sukhāvatyāṃ lokadhātau pratiṣṭhante tasyaivāmitāyuṣastathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa pūrvadattadharmaśravaṇena pūrvajināvaropitakuśalamūlatayā pūrvapraṇidhānasamṛddhiparipūryātmabhūtayā suvibhaktabhāvitayā || Sukhv_37 ||


__________________________________________________________________________

START Sukhv 38:


tasmin khalu punarānanda buddhakṣetre ye sattvāḥ pratyājātāḥ, sarve te sarvajñatāsahagatāmeva dharmakathāṃ kathayanti | na ca tatra buddhakṣetre sattvānāṃ kācitparigrahasaṃjñāsti | te sarve ca tadbuddhakṣetramanucaṃkramamāṇā anuvicaranto na ratiṃ nāratimutpādayanti | prakrāmantaścānapekṣāḥ, na ca prakrāmanti sāpekṣāḥ | sarvasattveṣāmeva cittaṃ nāsti | tatra khalu punarānanda sukhāvatyāṃ lokadhātau ye sattvāḥ pratyājātāḥ, nāsti teṣāmanyatamakasaṃjñā, nāsti svakasaṃjñā, nāstyasamasaṃjñā, nāsti vigrahaḥ,nāsti vivādaḥ,nāsti virodhaḥ | samacittā maitracittā mṛducittāḥ snigdhacittāḥ karmaṇyacittāḥ prasannacittāḥ sthiracittā vinīvaraṇacittā akṣubhitacittā alulitacittāḥ prajñāpāramitācaryācaraṇacittāścittādhārabuddhipraviṣṭāḥ | sāgarasamāḥ prajñayā,merusamā buddhyā, anekaguṇasaṃnicayāḥ, bodhyaṅgasaṃgītyā vikrīḍitāḥ, buddhasaṃgītyabhiyuktā māṃsacakṣuḥ pravicinvanti, divyaṃ cakṣurabhinirharanti, prajñācakṣurgatiṃgatā dharmacakṣuḥpāragatā buddhacakṣurniṣpādayanto darśayanto dyotayanto vistareṇa prakāśayanto 'saṅgajñānamabhinirharanti | traidhātukasamatāyāmabhiyuktā dāntacittāḥ śāntacittāḥ sarvadharmadhātūpalabdhisamanvāgatāḥ samudayaniruktikuśalā dharmaniruktisamanvāgatā hārāhārakuśalā nayānayakuśalāḥ sthānakuśalā laukikīṣu kathāsvanapekṣā viharanti | lokottarābhiḥ kathābhiḥ sāraṃ pratyayanti | sarvadharmaparyeṣṭikuśalāḥ sarvadharmaprakṛtivyupaśamajñānavihāriṇo 'nupalambhagocarā niṣkiṃcanā nirupādānā niścintā nirupadhayo 'nupādāya suvimuktā anaṅgaṇā aparyasthāyino 'bhijñāsu amūlasthāyino 'saṅgācārikā anavalīnā gambhīreṣu dharmeṣvabhiyuktā na saṃsīdanti dūranubodhabuddhajñānapraveśodgatā ekāyanamārgānuprāptā nirvicikitsāstīrṇakathaṃkathā aparapratyayajñānā anadhimāninaḥ | sumerusamā jñānābhyudgatāḥ | sāgarasamā buddhyakṣobhyāḥ | candrasūryaprabhātikrāntāḥ prajñābhayā pāṇḍarasuśuklaśuddhaśubhacittatayā ca | uttaptahemavarṇasadṛśā avabhāsanirbhāsatayā ca | vasuṃdharāsadṛśāḥ sarvasattvaśubhāśubhakṣamaṇatayā | apsadṛśāḥ sarvakleśamūlanirdhāvanapravāhaṇatayā ca | agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā | vāyusadṛśāḥ sarvalokāsañjanatayā | ākāśasadṛśāḥ sarvadharmanairvedhikatayā sarvaśo niṣkiṃcanatayā ca | (Sukhv, Vaidya 247) padmasadṛśāḥ sarvalokānupaliptatayā | kālānusārimahāmeghasadṛśā dharmābhigarjanatayā | mahāvṛṣṭisadṛśā dharmasalilābhipravarṣaṇatayā | ṛṣabhasadṛśā mahāgaṇābhibhavanatayā | mahānāgasadṛśāḥ paramasudāntacittatayā | bhadrāśvājāneyasadṛśāḥ suvinītatayā | siṃhamṛgarājasadṛśā vikramavaiśāradyāsaṃtrastatayā | nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā | parvatarājasadṛśāḥ sarvaparapravādyakampanatayā | gaganasadṛśā aparimāṇamaitrīprabhāvanatayā | mahābrahmasamāḥ sarvakuśalamūladharmādhipatyapūrvaṃgamatayā | pakṣisadṛśā asaṃnicayasthānatayā | garuḍadvijarājasadṛśāḥ sarvaparapravādividhvaṃsanatayā | udumbarapuṣpasadṛśā durlabhāpratyarthitayā | nāgavatsusamāhitā avikṣiptājihmendriyatayā | viniścayakuśalāḥ kṣāntisaurabhyabahulāḥ | anīrṣukāḥ parasaṃpattyaprārthanatayā | viśāradā dharmakathā svatṛptā dharmaparyeṣṭayā | vaiḍūryasadṛśāḥ śīlena | ratnākarāḥ śrutena | mañjusvarā mahādharmadundubhinirghoṣeṇa | mahādharmabherīṃ parāghnanto mahādharmaśaṅkhamāpūrayanto mahādharmadhvajamucchrāpayanto dharmolkāṃ prajvālayantaḥ prajñāvilokino 'saṃmūḍhā nirdoṣāḥ śāntakhilāḥ śuddhā nirāmagandhā alubdhāḥ saṃvibhāgaratā muktatyāgāḥ prasṛtapāṇayo dānasaṃvibhāgaratā dharmāmiṣābhyāṃ dāne 'matsariṇo 'saṃsṛṣṭā urtrastamānasā viraktā dhīrā dhaureyā dhṛtimanto hrīmantaḥ suvyūḍhasattvā nirgāḍhāḥ prāptābhijñāḥ suratāḥ sukhasaṃvāsā arthakarā lokapradyotā nāpadāgantuṃ dhīrā rāgaṃ tamaḥ pranekasvaṣṭhaḥ(?) śokāpagatā nirmalā nimeṣaprahīṇā vikrīḍitābhijñā hetubalikāḥ praṇidhānabalikā ajihmā akuṭilā ete lakṣakoṭīniyutaśatasahasrāvaropitakuśalamūlā utpāṭitamānaśalyā apagatarāgadveṣamohāḥ śuddhāḥ śuddhādhimuktā jinabalapraśastā lokapaṇḍitā uttaptajñānasamudāgatā jinasutāścittaudbilyasamanvāgatāḥ śūrā dṛḍhā amamā akhilā atulā arajaskāḥ sahitā udārā ṛṣabhā hrīmanto dhṛtimantaḥ smṛtimanto matimanto gatimantaḥ prajñāśastrapraharaṇā puṇyavanto dyutimanto vyapagatakhilā malaprahīṇāḥ smṛtiyuktāḥ śāntajñānālambhāḥ | īdṛśā ānanda tasmin buddhakṣetre sattvāḥ saṃkṣiptena ca | vistareṇa punaḥ sacetkalpakoṭīniyutaśatasahasrasthitikenāpyāyuṣpramāṇena tathāgatā nirdiśyeran,naiva śakyaṃ teṣāṃ satpuruṣāṇāṃ guṇaparyantamadhigantum, na ca tathāgatasya vaiśāradyopacchedo bhavet | tatkasya hetoḥ? ubhayamapyeva ānanda acintyamatulyaṃ yadidaṃ teṣāṃ bodhisattvānāṃ guṇāstathāgatasya cānuttaraprajñāpratibhānam || Sukhv_38 ||


__________________________________________________________________________

START Sukhv 39:


api cānanda uttiṣṭha, paścānmukhībhūtvā puṣpāvakīrṇāñjalīṃ pragṛhya praṇipata | eṣā sā dig yatra sa bhagavānamitābhastathāgato 'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati virajo viśuddhaṃ yasya tannāmadheyamanāvaraṇe daśadiśi loke vighuṣṭam ekaikasyāṃ diśi gaṅgānadīvālukāsamā buddhā bhagavanto varṇayanti stuvanti praśaṃsantyasakṛdasakṛdasaṅgavācāprativākyāḥ | evamukte āyuṣmānānando bhagavantametadavocat - icchāmyahaṃ bhagavaṃstamamitābhamamitaprabhamamitāyuṣaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ draṣṭum, tāṃśca bodhisattvān mahāsattvān bahubuddhakoṭīniyutaśatasahasrāvaropitakuśalamūlān | samanantarabhāṣitā āyuṣmatānandeneyaṃ (Sukhv, Vaidya 248) vāk, atha tāvadeva so 'mitābhastathāgato 'rhan samyaksaṃbuddhaḥ svapāṇitalāttathārūpaṃ raśmiṃ prāmuñcadyadidaṃ koṭīniyutaśatasahasratamaṃ buddhakṣetraṃ mahatāvabhāsena sphuṭamabhūt | tena khalu punaḥ samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṃ ye kecitkālaparvatā vā ratnaparvatā vā merumahāmerumucilindamahāmucilindacakravālamahācakravālā vā citayo vā stambhā vā vṛkṣagahanodyānavimānāni divyamanuṣyakāṇi, tāni sarvāṇi tasya tathāgatasya tayā prabhayābhinirbhinnānyabhūvan samabhibhūtāni | tadyathāpi nāma puruṣo vyāmamātrake 'nvito dvitīyaṃ puruṣaṃ pratyavekṣedāditye 'bhyudgate, evamevāsmin buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikādevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāśca tasyāṃ velāyāmadrākṣustamamitābhaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ sumerumiva parvatarājaṃ sarvakṣetrābhyudgataṃ sarvā diśo 'bhibhūya bhāsamānaṃ tapantaṃ virocamānaṃ vibhrājamānam, taṃ ca mahāntaṃ bodhisattvagaṇaṃ taṃ ca bhikṣusaṃghaṃ yadidaṃ buddhānubhāvena tasyāḥ prabhāyāḥ pariśuddhatvāt | tadyatheyaṃ mahāpṛthivī ekodakajātā bhavet, tatra na vṛkṣā na parvatā na dvīpā na tṛṇagulmauṣadhivanaspatayo na nadīśvabhraprapātāḥ prajñāpayeran, anyatraikārṇavībhūtā mahāpṛthivyekā syāt, evameva tasmin buddhakṣetre nāstyanyatkiṃcilliṅgaṃ vā nimittaṃ vā anyatraiva vyāmaprabhāḥ śrāvakāste ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ | sa ca bhagavānamitābhastathāgato 'rhan samyaksaṃbuddhastaṃ ca śrāvakagaṇaṃ taṃ ca bodhisattvagaṇamabhibhūya sarvā diśaḥ prabhāsayan saṃdṛśyate | tena khalvapi samayena tasyāṃ sukhāvatyāṃ lokadhātau bodhisattvāḥ śrāvakadevamanuṣyāśca sarve te imāḥ sahālokadhātuṃ śākyamuniṃ ca tathāgatamarhantaṃ samyaksaṃbuddhamarhatā bhikṣusaṃghena parivṛtaṃ paśyanti sma dharmaṃ deśayantam || Sukhv_39 ||


__________________________________________________________________________

START Sukhv 40:


tatra khalu bhagavānajitaṃ bodhisattvaṃ mahāsattvamāmantrayate sma - paśyasi tvamajita amuṣmina buddhakṣetre guṇālaṃkāravyūhasaṃpadam? upariṣṭāccāntarīkṣe ārāmaramaṇīyānyudyānaramaṇīyāni nadīpuṣkariṇīramaṇīyāni nānāratnapadmotpalakumudapuṇḍarīkākīrṇāni? adhastācca dharaṇītalamupādāya yāvadakaniṣṭhabhavanādgaganatalaṃ puṣpābhikīrṇaṃ puṣpāvalisamupaśobhitaṃ nānāratnastambapaṅktiparisphuṭaṃ tathāgatābhinirmitanānādvijasaṃghaniṣevitam? ajito bodhisattva āha - paśyāmi bhagavan | bhagavānāha - paśyasi punastvamajita etānamarān dvijasaṃghān sarvabuddhakṣetraṃ buddhasvareṇābhivijñāpayantaṃ yenaite bodhisattvā nityamavirahitā buddhānusmṛtyā? ajita āha - paśyāmi bhagavan | bhagavānāha - paśyasi punastvamajita atra buddhakṣetre 'mūn sattvān yojanaśatasahasrikeṣu vimāneṣvabhirūḍhānantarīkṣe sasatkārān krāmantaḥ? ajita āha - paśyāmi bhagavan | bhagavānāha - tatkiṃ manyase ajita asti kiṃcinnānātvaṃ devānāṃ paranirmitavaśavartināṃ sukhāvatyāṃ lokadhātau manuṣyāṇāṃ vā? ajita āha - ekamapyahaṃ bhagavan nānātvaṃ na samanupaśyāmi yāvanmaharddhikā atra sukhāvatyāṃ lokadhātau manuṣyāḥ | bhagavānāha - paśyasi punastvamajita tatra sukhāvatyāṃ lokadhātāveteṣāṃ manuṣyāṇāmudāreṣu padmeṣu garbhāvāsam? āha - tadyathāpi nāma devāstrāyastriṃśā devā yāmā vā pañcāśadyojanikeṣu vā (Sukhv, Sukhv, Vaidya 249) yojanaśatikeṣu vā pañcayojanaśatikeṣu vā vimāneṣu praviṣṭāḥ krīḍanti ramanti paricārayanti, evamevāhaṃ bhagavan atra sukhāvatyāṃ lokadhātāveteṣāṃ manuṣyāṇāmudāreṣu padmeṣu garbhāvāsaṃ paśyāmi || Sukhv_40 ||


__________________________________________________________________________

START Sukhv 41:


santi khalu punaratra bhagavan sattvā ya aupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti | tatko 'tra bhagavan hetuḥ kaḥ pratyayo yadanye garbhāvāsaṃ prativasanti, anye punaraupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti? bhagavānāha - ye te ajita bodhisattvā anyeṣu buddhakṣetreṣu sthitāḥ sukhāvatyāṃ lokadhātāvupapattaye vicikitsāmutpādayanti, tena cittena kuśalamūlānyavaropayanti, teṣāmatra garbhāvāso bhavati | ye punarnirvicikitsāmutpādya cchinnakāṅkṣāḥ sukhāvatyāṃ lokadhātāvupapattaye kuśalamūlānyavaropayanti, buddhānāṃ bhagavatāmasaṅgajñānamevākalpayanti abhiśraddadhati adhimucyante,te aupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti | ye te ajita bodhisattvā mahāsattvā anyatra buddhakṣetreṣu sthitāścittamutpādayanti amitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya, na vicikitsāmutpādayanti, na kāṅkṣanti asaṅgaṃ buddhajñānam, svakuśalamūlaṃ cābhiśraddadhati, teṣāmaupapādukānāṃ paryaṅkaiḥ prādurbhūtānāṃ muhūrtamātreṇa evaṃrūpaḥ kāyo bhavati tadyathānyeṣāṃ ciropapannānāṃ sattvānām | paśya ajita prajñāviśeṣaṃ prajñāvaimātryaṃ prajñāparihāṇiṃ prajñāparīttatām - yattu hitāya pañcavarṣaśatāni parihīṇā bhavanti buddhadarśanādbodhisattvadarśanāddharmaśravaṇāddharmasaṃkathanāt | kuśalamūlacaryāyāḥ parihīṇā bhavanti sarvakuśalamūlasaṃpattibhiḥ yadidaṃ vicikitsāpatitaiḥ saṃjñāmanasikāraiḥ | tadyathāpi nāma ajita rājñaḥ kṣatriyasya mūrdhābhiṣiktasya bandhanāgāraṃ bhavetsarvasauvarṇavaiḍūryapratyuptamavasaktapaṭṭamālyadāmakalāpaṃ nānāraṅgavibhavavitānaṃ dūṣyapaṭṭasaṃchannaṃ nānāpuṣpakusumābhikīrṇamudāradhūpanirdhūpitaṃ prāsādaharmyaniryūhagavākṣavedikātoraṇavicitraṃ saptaratnaṃ kiṅkiṇījālasaṃchannaṃ caturasraṃ catuḥsthūṇaṃ caturdvāraṃ catuḥsopānam | tatra tasya sa rājñaḥ putraḥ kenacideva kṛtyena prakṣipya jāmbūnadasuvarṇamayairnigaḍairbaddho bhavati | tasya ca tatra paryaṅkaḥ prajñaptaḥ syādanekagoṇikāstīrṇastūlikāparṇakāstīrṇaḥ kāliṅgaprāvaraṇapratyāstaraṇasottarapadacchada ubhayāntalohitopadhānaścitro darśanīyaḥ | sa tatra tadābhiṣaṇṇo vā abhisaṃpanno vā bhavet | bahu cāsyānekavidhaṃ śuci vinītaṃ pānabhojanaṃ tatropanāmyeta | tatkiṃ manyase ajita udārastasya rājaputrasya sa paribhogo bhavet? ajita āha - udāro bhagavan | bhagavānāha - tatkiṃ manyase ajita api tvāsvādayettatra niśāmayecca,tena vā tuṣṭiṃ vidyāt?āha - no hīdaṃ bhagavan | api tu khalu punaryadyapanītya rājñā tatra bandhanāgāre prakṣipto bhavet,sa tato mokṣamevākāṅkṣet | abhijātān kumārānamātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājāṃśca paryeṣayet, ya enaṃ tato bandhanāgārātparimocayeyuḥ | kiṃcāpi bhagavaṃstasya rājakumārasya tatra bandhānāgāre nābhiratiḥ, nātra parimucyate, yāvanna rājā prasādamupadarśayati | bhagavānāha - evameva ajita ye te bodhisattvā vicikitsāpatitāḥ kuśalamūlānyavaropayanti, (Sukhv, Vaidya 250) kāṅkṣati buddhajñānam, kiṃcāpi tena buddhanāmaśravaṇena tena ca cittaprasādamātreṇa atra sukhāvatyāṃ lokadhātāvupapadyante, na tu khalvaupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti, api tu padmeṣu garbhāvāsaṃ prativasanti | kiṃcāpi teṣāṃ tatrodyānavimānasaṃjñāḥ saṃtiṣṭhante, nāstyuccāraprasrāvam, nāsti kheṭasiṃhāṇakam, na pratikūlaṃ manasaḥ pravartate, api tu khalu punaḥ pañca varṣaśatāni virahitā bhavanti buddhadarśanena dharmaśravaṇena bodhisattvadarśanena dharmasāṃkathyaviniścayena sarvakuśalamūlena dharmacaryābhiśca | kiṃcāpi te tatra nābhiramante na tuṣṭiṃ vijānanti,api tu khalu punaḥ pūrvāparān kṣapayitsate bhūyastataḥ paścānniskrāmanti | na caiṣāṃ tato niṣkrāmatāṃ niṣkramaḥ prajñāyate ūrdhvamadhastiryagvā | paśya ajita etarhi nāma pañcabhirvarṣaśatairbahūni buddhakoṭīniyutaśatasahasropasthānāni syurbahvaparimāṇāsaṃkhyeyāprameyāṇi ca kuśalamūlānyavaropayitavyāni | tatsarvaṃ vicikitsādoṣeṇa vināśayanti | paśya ajita kiyanmahate 'narthāya bodhisattvānāṃ vicikitsā saṃvartata iti | tasmāttarhi ajita bodhisattvairnirvicikitsairbodhaye cittamutpādya kṣipraṃ sarvasattvahitasukhādhānāya sāmarthyapratilambhārthaṃ sukhāvatyāṃ lokadhātāvupapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavānamitābhastathāgato 'rhan samyaksaṃbuddhaḥ || Sukhv_41 ||


__________________________________________________________________________

START Sukhv 42:


evamukte ajito bodhisattvo bhagavantametadavocat - kiṃ punarbhagavan bodhisattvā ito buddhakṣetrātpariniṣpannā anyeṣāṃ vā buddhānāṃ bhagavatāmantikātsukhāvatyāṃ lokadhātāvupapatsyante? bhagavānāha - ito hyajita buddhakṣetrād dvāsaptatikoṭīniyutāni bodhisattvānāṃ pariniṣpannāni yāni sukhāvatyāṃ lokadhātāvupapatsyante pariniṣpannānāmavaivartikānāṃ bahubuddhakoṭīniyutaśatasahasrāṇyavaropitaiḥ kuśalamūlaiḥ, kaḥ punarvādastataḥ parīttataraiḥ kuśalamūlaiḥ duṣprasahasya tathāgatasyāntikādaṣṭādaśakoṭīniyutaśatāni bodhisattvānāṃ sukhāvatyāṃ lokadhātāvupapatsyante | pūrvāntare digbhāge ratnākaro nāma tathāgato viharati | tasyāntikānnavatibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante | jyotiṣprabhasya tathāgatasyāntikāddvāviṃśatibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante | amitaprabhasya tathāgatasyāntikātpañcaviṃśatibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante | lokapradīpasya tathāgatasyāntikātṣaṣṭibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante | nāgābhibhuvastathāgatasyāntikāccatuḥṣaṣṭirbodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante | virajaḥprabhasya tathāgatasyāntikātpañcaviṃśatibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante | siṃhasya tathāgatasyāntikātṣoḍaśabodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante | siṃhasya tathāgatasyāntikādaṣṭādaśabodhisattvasahasrāni sukhāvatyāṃ lokadhātāvupapatasyante | śrīkūṭasya tathāgatasyāntikādekāśītibodhisattvakoṭīniyutāni sukhāvatyāṃ lokadhātāvupapatsyante | narendrarājasya tathāgatasyāntikāddaśabodhisattvakoṭīniyutāni sukhāvatyāṃ lokadhātāvupapatsyante | balābhijñasya tathāgatasyāntikāddvādaśabodhisattvasahasrāṇi sukhāvatyāṃ lokadhātāvupapatsyante | puṣpadhvajasya (Sukhv, Vaidya 251) tathāgatasyāntikātpañcaviṃśatirvīryaprāptā bodhisattvakoṭya ekaprasthānaprasthitā ekenāṣṭāhena navatikalpakoṭīniyutaśatasahasrāṇi paścānmukhīkṛtya sukhāvatyāṃ lokadhātāvupapatsyante | jvalanādhipatestathāgatasyāntikāddvādaśabodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante | vaiśāradyaprāptasya tathāgatasyāntikādekonasaptatibodhisattvakoṭyaḥ sukhāvatyāṃ lokadhātāvupapatsyante amitābhasya tathāgatasya darśanāya vandanāya paryupāsanāya paripṛcchanāya paripraśnīkaraṇāya | etena ajita paryāyeṇa paripūrṇakalpakoṭīniyutaṃ nāmadheyāni parikīrtayeyaṃ teṣāṃ tathāgatānāṃ yebhyaste bodhisattvā upasaṃkrāmanti sukhāvatyāṃ lokadhātau tamamitābhaṃ tathāgataṃ draṣṭuṃ vanditu paryupāsitum, na śakyaśca paryanto 'dhigantum || Sukhv_42 ||


__________________________________________________________________________

START Sukhv 43:


paśya ajita kiyatsulabdhalābhāste sattvā ye 'mitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ śroṣyanti | nāpi te sattvā hīnādhimuktikā bhaviṣyanti ye 'ntaśaekacittaprasādamapi tasmiṃstathāgate 'bhilapyante, asmiṃśca dharmaparyāye | tasmāttarhi ajita ārocayāmi vaḥ, prativedayāmi sadevakasya lokasya purato 'sya dharmaparyāyasya śrāvaṇāya | trisāhasramahāsāhasramapi lokadhātumagnipūrṇamavagāhya atikramaikacittotpādamapi pratisāro na kartavyaḥ | tatkasya hetoḥ? bodhisattvakoṭyo hyajita aśravaṇādeṣāmevaṃrūpāṇāṃ dharmaparyāyāṇāṃ vivartante 'nuttarāyāḥ samyaksaṃbodheḥ | tasmādasya dharmaparyāyasyādhyāśayena śravaṇodgrahaṇadhāraṇārthaṃ paryāvāptaye vistareṇa saṃprakāśāya bhāvanārthaṃ ca sumahadvīryamārabdhavyam | antaśa ekarātriṃdinamapi, ekagodohamātramapi, antaśaḥ pustakāvaropitaṃ kṛtvā sulikhito dhārayitavyaḥ | śāstṛsaṃjñā ca tatropādhyāye kartavyā ya icchati kṣipramaparimitān sattvānavaivartikatve 'nuttarāyāḥ samyaksaṃbodheḥ pratiṣṭhāpayitum, tacca tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṃ draṣṭum, ātmanaśca viśiṣṭāṃ buddhakṣetraguṇālaṃkāravyūhasaṃpadaṃ parigrahītumiti | api tu khalu ajita atyarthaṃ sulabdhalābhāste sattvā avaropitakuśalamūlāḥ pūrvajinakṛtādhikārā buddhādhiṣṭhitāśca bhaviṣyanti, yeṣāmanāgate 'dhvani yāvatsaddharmavipralope vartamāne ime evaṃrūpā udārā dharmaparyāyāḥ sarvabuddhasaṃvarṇitāḥ sarvabuddhapraśastāḥ sarvabuddhānujñātā mahataḥ sarvajñajñānasya kṣipramāhārakāḥ śrotrāvabhāsamāgamiṣyanti | ye śrutvā codāraprītiprāmodyaṃ pratilapsyanta udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti parebhyo vistareṇa saṃprakāśayiṣyanti, bhāvanābhiratāśca bhaviṣyanti, antaśo likhitvā pūjayiṣyanti, bahu ca te puṇyaṃ prasaviṣyanti, yasya na sukarā saṃkhyā kartum | iti hi ajita yattathāgatena kartavyam, kṛtaṃ mayā | yuṣmābhiridānīṃ nirvicikitsāyogaḥ karaṇīyaḥ | mā saṃśayata asaṅgamanāvaraṇaṃ buddhajñānam | mā bhūtsarvākārāvaropitaratnamaye bandhanāgāre praveśaḥ | durlabho hi ajita buddhotpādaḥ | durlabhā dharmadeśanā | durlabhā kṣaṇasaṃpat | ākhyātā ca ajita mayā sarvakuśalamūlapāramitāprāptiḥ | yūyamidānīmabhiyujyata pratipadyadhvam | asya khalu punarajita dharmaparyāyasya mahatīṃ parīndanāṃ karomi | avipraṇāśāya buddhadharmāṇāmanantardhānāya parākramiṣyatha | mā tathāgatājñāṃ kṣobhayiṣyatha || Sukhv_43 ||


__________________________________________________________________________

START Sukhv 44:


(Sukhv, Vaidya 252)
atha khalu punarbhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

na me akṛtapuṇyānāṃ śravā bheṣyanti īdṛśāḥ /
ye tu te śūra siddhārthāḥ śroṣyanti ca imāṃ giram // Sukhv_vs_49 //
dṛṣṭo yaiśca hi saṃbuddho lokanāthaḥ prabhaṃkaraḥ //
sagauravaiḥ śruto dharmaḥ prītiṃ prāpsyanti te parām // Sukhv_vs_50 //
na śakta hīnehi kusīdadṛṣṭibhiḥ buddhāna dharmeṣu prasāda vinditum /
ye buddhakṣetreṣu akārṣi pūjāṃ trailokanāthāna caryāsu śikṣiṣu // Sukhv_vs_51 //
yathāndhakāre puruṣo hyacakṣuḥ mārgaṃ na jāne kutu saṃprakāśayet /
sarvaṃ tathā śrāvaka buddhajñāne ajānakāḥ kiṃ punaradya sattvāḥ // Sukhv_vs_52 //
buddho hi buddhasya guṇāṃ prajānate na devanāgāsurayakṣaśrāvakāḥ /
anekabuddhāna pi no gatī yatho buddhasya jñāne hi prakāśyamāne // Sukhv_vs_53 //
yadi sarvasattvāḥ samatā bhaveyuḥ viśuddhajñāne paramārthakovidāḥ /
te kalpakoṭīratha vāpi uttare naikasya buddhasya guṇān katheyuḥ // Sukhv_vs_54 //
atrāntare nirvṛta te bhaveyuḥ prakāśamānā bahukalpakoṭīḥ /
na ca buddhajñānasya pramāṇu labhyate tathā hi jñānāścaryaṃ jinānām // Sukhv_vs_55 //
tasmānnaraḥ paṇḍita vijñajātiyaḥ yo mahya vākyamabhiśraddadheya /
kṛtsnāṃ sa sākṣājjinajñānamārgān buddhaḥ prajānaṃ ti girāmudīrayet // Sukhv_vs_56 //
kadāci labhyati manuṣyalābhaḥ kadāci buddhāna pi prādurbhāvaḥ /
(Sukhv, Vaidya 253)
śraddhārthaprajñā sucireṇa labhyate tasyārthaprāptyai janayet vīryam // Sukhv_vs_57 //
ya īdṛśāṃ dharma śruṇitva śreṣṭhāṃ labhyanti prītiṃ sugataṃ smarantaḥ /
te mitramasmākamatītamadhvani ye cāpi bodhāya jananti chandam // Sukhv_vs_58 //
iti || Sukhv_44 ||


__________________________________________________________________________

START Sukhv 45:


asmin khalu punardharmaparyāye bhāṣyamāṇe dvādaśānāṃ sattvaniyutakoṭīnāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham | caturviṃśatyā koṭiniyutaśataphalaṃ prāptam | aṣṭānāṃ bhikṣuśatānāmanupādāyāsravebhyaścittāni vimuktāni | pañcaviṃśatyā bodhisattvakoṭībhiranutpattikadharmakṣāntiḥ pratilabdhā | devamānuṣikāyāśca prajāyāścatvāriṃśatkoṭīniyutaśatasahasrāṇāmanutpannapūrvāṇyanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni | sukhāvatyāṃ lokadhātāvupapattaye ca kuśalamūlānyavaropitāni bhagavato 'mitābhasya tathāgatasya darśanakāmatayā | sarve ca te tatropapadya anupūrveṇa mañjusvarā nāma tathāgatā anyeṣu lokadhātuṣūpapatsyante | aśītiśca niyutakoṭyo dīpaṃkare tathāgate labdhakṣāntikā avaivartikā anuttarāyāḥ samyaksaṃbodheramitāyuṣaiva tathāgatena paripācitāḥ pūrvabodhisattvacaryāṃ carantastāśca sukhāvatyāṃ lokadhātāvupapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti || Sukhv_45 ||


__________________________________________________________________________

START Sukhv 46:


tasyāṃ velāyāmayaṃ trisāhasramahāsāhasralokadhātuḥ ṣadvikāraṃ prākampat | vividhāni ca prātihāryāṇi saṃdṛśyante sma | pṛthivyāṃ saṃskṛtamabhūt | divyamānuṣyakāni ca tūryāṇi saṃpravāditānyabhūvan | anumodanāśabdena ca yāvadakaniṣṭhabhuvanaṃ vijñaptamabhūt || Sukhv_46 ||


__________________________________________________________________________

START Sukhv 47:


idamavocadbhagavānāttamanāḥ | ajito bodhisattvo mahāsattva āyuṣmāṃścānandaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvasya loko bhagavato bhāṣitamabhyanandanniti || Sukhv_47 ||


__________________________________________________________________________



bhagavato 'mitābhasya tathāgatasya sukhāvatīguṇavarṇaparikīrtanaṃ bodhisattvānāmavaivartyabhūmipraveśaḥ amitābhasya parivartaḥ sukhāvatīvyūho mahāyānasūtraṃ samāptam ||

* * * * *
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||