Salistambasutra
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 31.


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



REFERENCE SYSTEM:
(Vaidya n) = pagination of P.L. Vaidya's edition (added by Klaus Wille)

NOTE: Where a page break occurs within a word, the pagination mark has been
shifted to the end of the word in order not to interfere with word search.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(Vaidya 100)
Śālistambasūtram |

evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣusahasraiḥ saṃbahulaiśca bodhisattvamahāsattvaiḥ | athāyuṣmān śāriputro yena maitreyasya bodhisattvasya mahāsattvasya caṃkramaḥ, tenopasamakramīt | upasaṃkramya anyonyaṃ saṃmodanīyāṃ kathāṃ bahuvidhāṃ vyatisārayitvā ubhau śilātale upāviśatām ||

athāyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat - adyātra śālistambamavalokya maitreya bhagavatā bhikṣubhyaḥ sūtramidamuktam - yo bhikṣavaḥ pratītyasamutpādaṃ paśyati, sa dharmaṃ paśyati | yo dharmaṃ paśyati, sa buddhaṃ paśyati | ityuktvā bhagavāṃstūṣṇīṃ babhūvaṃ | atha maitreya sugatoktasūtrāntasya arthaḥ katamaḥ? pratītyasamutpādaḥ katamaḥ? dharma katamaḥ? buddhaḥ katamaḥ? kathaṃ pratītyasamutpādaṃ paśyan dharmaṃ paśyati? kathaṃ dharmaṃ paśyan buddhaṃ paśyati?

evamukte maitreyo bodhisattvo mahāsattvaḥ āyuṣmantaṃ śāradvatīputrametadavocat - atra yaduktaṃ bhadanta śāriputra bhagavatā dharmasvāminā sarvajñena - yo bhikṣavaḥ pratītyasamutpādaṃ paśyati, sa dharmaṃ paśyati | yo dharmaṃ paśyati, sa buddhaṃ paśyati iti, tatra katamaḥ pratītyasamutpādo nāma? pratītyasamutpādo nāma yadidam - asmin sati idaṃ bhavati, asyotpādādidamutpadyate | yaduta avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayamupādānam | upādānapratyayo bhavaḥ | bhavapratyayā jāti | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | tatra avidyānirodhāt saṃskāranirodhaḥ | saṃskāranirodhādvijñānanirodhaḥ | vijñānanirodhānnāmarūpanirodhaḥ | nāmarūpanirodhāt ṣaḍāyatananirodhaḥ | ṣaḍāyatananirodhāt sparśanirodhaḥ | sparśanirodhāt vedanānirodhaḥ | vedanānirodhāt tṛṣṇānirodhaḥ | tṛṣṇānirodhādupādānanirodhaḥ | upādānanirodhādbhavanirodhaḥ | bhavanirodhājjātinirodhaḥ | jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante | evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati | ayamucyate pratītyasamutpādo bhagavatā ||

katamo dharmaḥ? āryāṣṭāṅgiko mārgaḥ | tadyathā - samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ | ayamukto bhagavatā āryāṣṭāṅgiko mārgaḥ phalalābhanirvāṇaikasaṃgṛhīto dharmaḥ ||

tatra katamo buddho bhagavān? yaḥ sarvadharmāvabodhādbuddha ucyate, sa āryaprajñānetraḥ dharmakāyasamanvitaḥ śaikṣāśaikṣadharmānimān paśyati ||

tatra kathaṃ pratītyasamutpādaṃ paśyati? ihoktaṃ bhagavatā - ya imaṃ pratītyasamutpādaṃ satatasamitam, ajīvaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, (sa dharmaṃ paśyati) | yastu evaṃ dharmaṃ (ŚālSū, Vaidya 101) satatasamitamajīvaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambanaṃ śivamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, so 'nuttaradharmaśarīraṃ buddhaṃ paśyati | āryadharmābhisamaye samyagjñānopanayenaiva ||

pratītyasamutpāda iti kasmāducyate? sahetukaḥ sapratyayo nāhetuko nāpratyayaḥ, tasmāt pratītyasamutpāda ityucyate | tatra bhagavatā pratītyasamutpādalakṣaṇaṃ saṃkṣepeṇoktamidaṃpratyayatāphalam | utpādādvā tathāgatānāmanutpādādvā sthitaiveṣā dharmāṇāṃ dharmatā yāvadyaiṣā dharmatā dharmasthititā dharmaniyāmatā pratītyasamutpādasamatā tathatā aviparītatathatā ananyatathatā bhūtatā satyatā aviparītatā aviparyayatā iti ||

atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | so 'pi dvividho draṣṭavyaḥ - bāhyaśca ādhyātmikaśca | tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamāḥ? yadidaṃ bījādaṅkuraḥ | aṅkurātpatram | patrātkāṇḍam | kāṇḍānnālam | nālādgaṇḍaḥ | gaṇḍādgarbham | garbhācchūkaḥ | śūkātpuṣpam | puṣpāt phalam | asati bīje aṅkuro na bhavati, yāvadasati puṣpe phalaṃ na bhavati | sati tu bīje aṅkurasyābhinirvṛttirbhavati, evaṃ yāvat sati puṣpe phalasyābhinirvṛttirbhavati | tatra bījasya naivaṃ bhavati - ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṃ bhavati - ahaṃ bījenābhinirvartita iti | evaṃ yāvat puṣpasya naivaṃ bhavati - ahaṃ phalamabhinirvartayāmīti | phalasyāpi naivaṃ bhavati - ahaṃ puṣpeṇābhinirvartitamiti | atha punaḥ bīje sati aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvat puṣpe sati phalasyābhinirvṛttirbhavati prādurbhāvaḥ | evaṃ bāhyasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ ||

kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ dhātūnā samudāyāt | katameṣāṃ ṣaṇṇāṃ samavāyāt? yadidaṃ pṛthivyaptejovāyvākāśaṛtudhātusamavāyādbāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatra pṛthivīdhāturbījasya saṃdhāraṇakṛtyaṃ karoti | abdhāturbījaṃ snehayati | tejodhāturbījaṃ paripācayati | vāyudhāturbījamabhinirharati | ākāśadhāturbījasyānāvaraṇakṛtyaṃ karotīti | ṛturapi bījasya pariṇāmanākṛtyaṃ karoti | asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati | yadā bāhyaśca pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśaṛtudhātavaścāvikalā bhavanti, tataḥ savaṣāṃ samavāyādbīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - ahaṃ bījasya saṃdhāraṇakṛtyaṃ karomḥti | evamabdhātorapi naivaṃ bhavati - ahaṃ bḥjaṃ snehayāmḥti | tejodhātorapi naivaṃ bhavati - ahaṃ bḥjaṃ paripācayāmḥti | vāyudhātorapi naivaṃ bhavati - ahaṃ bḥjamabhinirharāmḥti | ākāśadhātorapi naivaṃ bhavati - ahaṃ bḥjasyānāvaraṇakṛtyaṃ karomḥti | ṛtorapi naivaṃ bhavati - ahaṃ bḥjasya pariṇāmanākṛtyaṃ karomḥti | bḥjasyāpi naivaṃ bhavati - ahaṃ bḥjaṃ (aṅkuraṃ?) abhinirvartayāmḥti | aṅkurasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairabhinirvartita (ŚālSū, Vaidya 102) iti | atha punaḥ satsu eteṣu pratyayeṣu bḥje nirudhyamāne aṅkurasyābhinirvṛttiebhavati | evaṃ yāvat puṣpe sati phalasyābhinirvṛttirbhavati | sa ca aṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto (na caikakāraṇādhḥno) nāpyahetusamutpannaḥ | atha punaḥ pṛthivyaptejovāyvākāśaṛtudhātusamavāyād bḥje nirudhyamāne aṅkurasyābhinirvṛttirbhavati | evaṃ bāhyasya pratḥtyasamutpādasya pratyayopanibandho draṣṭavyaḥ ||

tatra bāhyaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśca | kathaṃ na śāśvatata iti? yasmādanyo 'ṅkuraḥ anyadbījam | na ca ya evāṅkuraḥ tadeva bījam | na ca niruddhādbījādaṅkura utpadyate nāpyaniruddhāt | bījaṃ punarnirudhyate, tadaivāṅkuraścotpadyate | tasmānna śāśvatataḥ | kathaṃ nocchedataḥ? na ca pūrvaniruddhād bījādaṅkuro niṣpadyate | nāpyaniruddhāt | api ca bījaṃ ca nirudhyate, tasminneva samaye aṅkura utpadyate tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || kathaṃ na saṃkrāntitaḥ? visadṛśo bījādaṅkura iti | ato na saṃkrāntitaḥ || kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttaṃ bījamupyate, vipulaphalamabhinirvartayatīti | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yādṛśaṃ bījamupyate, tādṛśaṃ phalamabhinirvartayatīti | atastatsadṛśānuprabandhataśceti || evaṃ bāhyaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ ||

evamādhyātmiko 'pi pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | katamābhyāṃ dvābhyām? yadidaṃ hetūpanibandhataḥ pratyayopanibandhataśca | tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidamavidyāpratyayāḥ saṃskārāḥ, yāvajjātipratyayaṃ jarāmaraṇamiti | avidyā cennābhaviṣyat, naiva saṃskārāḥ prajñāsyante | evaṃ yāvajjātiścennābhaviṣyat, jarāmaraṇaṃ na prajñāsyate | atha satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati | evaṃ yāvajjātyāṃ sattyāṃ jarāmaraṇasyābhinirvṛttirbhavati | tatra avidyāyā naivaṃ bhavati - ahaṃ saṃskārānabhinirvartayāmīti | saṃskārāṇāmapi naivaṃ bhavati - vayamavidyayā abhinirvatitā iti | evaṃ yāvajjāterapi naivaṃ bhavati - ahaṃ jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavati - ahaṃ jātyābhinirvartitamiti | atha ca satyāmavidyāyāṃ saṃskārāṇāmabhinirvṛttirbhavati prādurbhāvaḥ | evaṃ yāvajjātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ ||

kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṃ dhātūnāṃ samavāyāt | katameṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt? yadidaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatra ādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katamaḥ? yo 'yaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ kāyasya anuparigrahakṛtyaṃ karoti, ayamucyate 'bdhātuḥ | yaṃ kāyasya aśitapītabhakṣitaṃ paripācayati, (ŚālSū, Vaidya 103) ayamucyate tejodhātuḥ | yaṃ kāyasya āśvāsapraśvāsakṛtyaṃ karoti, ayamucyate vāyudhātuḥ | yaṃ kāyasyāntaḥśauṣiryamabhinirvartayati, ayamucyate ākāśadhātuḥ | ya kāyasya nāmarūpāṅkuramabhinirvartayati, naḍakalāpayogena, pañcavijñānakāyasaṃyuktaṃ sāsravaṃ ca manovijñānam, ayamucyate vijñānadhātuḥ | tatra asatāmeṣāṃ pratyayānāṃ kāyasyotpattirnaṃ bhavati | yadā ādhyātmikaḥ pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaśca avikalā bhavanti, tataḥ sarveṣāṃ samavāyāt kāyasyābhinirvṛttirbhavati | tatra pṛthivīdhātornaivaṃ bhavati - ahaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṃ bhavati - ahaṃ kāyasya anuparigrahakṛtyaṃ karomīti | tejodhātorapi naivaṃ bhavati - ahaṃ kāyasya aśitapītabhakṣitaṃ paripācayāmīti | vāyudhātornaivaṃ bhavati - ahaṃ kāyasya āśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātornaivaṃ bhavati - ahaṃ kāyasyāntaḥśauṣiryamabhinirvartayāmīti | vijñānadhātornaivaṃ bhavati - ahaṃ kāyasya nāmarūpamabhinirvartayāmīti | kāyasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanita iti | atha ca satsu eṣu pratyayeṣu kāyasyotpattirbhavati ||

tatra pṛthivīdhāturnātmā na sattvo na jīvo na jantuḥ na manajo na mānavo na strī na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit | evamabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuḥ nātmā na sattvo na jīvo na jantuḥ na manujo na mānavo na strī na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit ||

tatra avidyā katamā? yā eṣāmeva ṣaṇṇāṃ dhātūnāmekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvajīvajantupoṣapuruṣapudgalasaṃjñā manujamānavasaṃjñā ahaṃkāramamakārasaṃjñā, evamādi vividhamajñānam | iyamucyate avidyeti | evamavidyāyāṃ satyāṃ viṣayeṣu rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣu, amī(avidyāpratyayāḥ) saṃskārā ityucyante | vastuprativijñaptirvijñānam | vijñānasahabhuvaścatvāraḥ skandhā arūpiṇaḥ upādānākhyāḥ tannāma | rūpaṃ catvāri mahābhūtāni tāni copādāya rūpam | tacca nāma tacca rūpamaikadhyamabhisaṃkṣipya tannāmarūpam | nāmarūpasaṃniśritāni indriyāṇi ṣaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṃ tṛṣṇā | tṛṣṇāvaipulyamupādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ | bhavahetukaḥ skandhaprādurbhāvo jātiḥ | jātasya skandhaparipāko jarā | jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṃmūḍhasya sābhiṣvaṅgasya antaḥparidāhaḥ śokaḥ | śokotthamālapanaṃ paridevaḥ | pañcavijñānakāyasaṃyuktamasātamanubhavanaṃ duḥkham | manasikārasaṃyuktaṃ mānasaṃ duḥkhaṃ daurmanasyam | ye cāpi anye evamādayaḥ kleśāḥ, te upāyāsā iti ||

tatra mahāndhakārārthena avidyā | abhisaṃskārārthena saṃskārāḥ | vijñāpanārthena vijñānam | anyonyopastambhanārthena nāmarūpam | āyadvārārthena ṣaḍāyatanam | sparśanārthena sparśaḥ | anubhavanārthena vedanā | paritarṣaṇārthena tṛṣṇā | upādānarthena upādānam | punarbhavajananārthena bhavaḥ | skandhaprādurbhāvārthena jātiḥ | skandhaparipākārthena jarā | vināśārthena (ŚālSū, Vaidya 104) maraṇam | śocanārthena śokaḥ | vacanaparidevanārthena paridevaḥ | kāyasaṃpīḍanārthena duḥkham | cittasaṃpīḍanārthena daurmanasyam | upakleśārthena upāyāsāḥ ||

punaraparam - tattve 'pratipattirmithyāpratipattirajñānamavidyā | evamavidyāyāṃ satyāṃ trividhāḥ saṃskārā abhinirvartante - puṇyopagā apuṇyopagā āneñjyopagāḥ | tatra puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati | apuṇyopagānāṃ saṃskārāṇāmapuṇyopagameva vijñānaṃ bhavati | āneñjyopagānāṃ saṃskārāṇāmāneñjyopagameva vijñānaṃ bhavati | idamucyate saṃskārapratyayaṃ vijñānamiti | vijñānasahabhuvaścatvāro 'rūpiṇaḥ skandhā nāmarūpam | tadvijñānapratyayaṃ nāmarūpamucyate | nāmarūpavivṛddhyā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante | tannāmarūpapratyayaṃ ṣaḍāyatanamityucyate | ṣaḍbhyaścāyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante | ayaṃ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati, tajjātīyā vedanā pravartate | iyamucyate sparśapratyayā vedaneti | yastāṃ vedanāṃ viśeṣeṇāsvādayati abhinandati adhyavasyati adhyavasāya tiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | āsvādanābhinandanādhyavasānādhyavasāyasthānādātmapriyarūpasātarūpairviyogo mā bhūditi nityamaparityāgāya yaivaṃ prārthanā, idamucyate tṛṣṇāpratyayamupādānam | evaṃ prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayati kāyena vācā manasā ca, sa upādānapratyayo bhava ityucyate | tatkarmanirjātānāṃ pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā jātirityucyate | jātyābhinirvṛttānāṃ skandhānāmupacayanaparipākādvināśo bhavati, tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate ||

evamayaṃ dvādaśāṅgaḥ pratītyasamutpādaḥ anyonyahetukaḥ anyonyapratyayaḥ | na nityo nānityo na saṃskṛto nāsaṃskṛto nāhetuko nāpratyayo na vedayitā na kṣayadharmo na vināśadharmo na nirodhadharmo 'nādikālapravṛtto 'nucchinno 'pravartate nadīsrotavat ||

yadyayaṃ dvādaśāṅgaḥ pratītyasamutpādo 'nyonyahetuko 'nyonyapratyayaḥ, na nityo nānityo na saṃskṛto nāsaṃskṛto nāhetuko nāpratyayo na vedayitā na kṣayadharmo na vināśadharmo na nirodhadharmo 'nādikālapravṛtto 'nucchinno 'nupravartate nadīsrotavat, atha ca imānyasya dvādaśāṅgasya pratītyasamutpādasya catvāri aṅgāni saṃghātakriyāyai hetutvena pravartante | katamāni catvāri? yaduta avidyā tṛṣṇā karma vijñānaṃ ca | tatra vijñānaṃ bījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvena hetuḥ | avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ | tatra karmakleśā vijñānabījaṃ janayanti | tatra karma vijñānabījasya kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | avidyā vijñānabījamavakirati | asatāmeṣāṃ pratyayānāṃ vijñānabījasyābhinirvṛttirna bhavati | tatra karmaṇo naivaṃ bhavati - ahaṃ vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ bhavati - ahaṃ vijñānabījaṃ snehayāmīti | avidyāyā api naivaṃ bhavati - ahaṃ vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanitamiti | atha ca vijñānabījaṃ karmakṣetrapratiṣṭhitaṃ tṛṣṇāsnehābhiṣyanditamavidyayā svavakīrṇaṃ virohati | tatratatra upapattyāyatanapratisaṃdhau mātuḥkukṣau nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṃkṛto na parakṛto nobhayakṛto (ŚālSū, Vaidya 105) neśvarakṛto na kālapariṇāmito na prakṛtisaṃbhūto na caikakāraṇādhīno nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṃyogadṛtusamavāyādanyeṣāṃ ca pratyayānāṃ samavāyāt tatra tatra āsvādaviddhaṃ vijñānabījamupapattyāyatanapratisaṃghau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu dharmeṣu amameṣu aparigraheṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt | tadyathā - pañcabhiḥ kāraṇaiḥ cakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? yaduta cakṣuḥ pratītya rūpaṃ ca ālokaṃ ca ākāśaṃ ca tajjamanasikāraṃ ca pratītya utpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | rūpaṃ cakṣurvijñānasya ālambanakṛtyaṃ karoti | ālokaḥ avabhāsakṛtyaṃ karoti | ākāśamanāvaraṇakṛtyaṃ karoti | tajjamanasikāraḥ samanvāhārakṛtyaṃ karoti | asatāmeṣāṃ pratyayānāṃ cakṣurvijñānaṃ notpadyate | yadā tu cakṣurādhyātmikamāyatanamavikalaṃ bhavati, evaṃ rūpālokākāśatajjamanasikārāśca avikalā bhavanti, tataḥ sarveṣāṃ samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṃ bhavati - ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasya ālambanakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasya avabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasya anāvaraṇakṛtyaṃ karomīti | tajjamanasikārasyāpi naivaṃ bhavati - ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati - ahamebhiḥ pratyayairjanitamiti | atha ca punaḥ satsu eṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati | evaṃ śeṣāṇāmindriyāṇāṃ yathāyogaṃ yojyam ||

tatra na kaściddharmo 'smāllokāt paralokaṃ saṃkrāmati | asti ca karmaphalaprativijñaptiḥ, hetupratyayānāmavaikalyāt | tadyathā supariśuddhe ādarśamaṇḍale mukhapratibimbakaṃ dṛśyate | na ca tatra ādarśamaṇḍale mukhaṃ saṃkrāmati | asti ca mukhaprativijñaptiḥ, hetupratyayānāmavaikalyāt | evamasmāllokāt na kaścit cyutaḥ, nāpyanyatropapannaḥ | asti ca karmaphalaprativijñaptiḥ, hetupratyayānāmavaikalyāt | tadyathā candramaṇḍalaṃ catvāriṃśadyojanaśatamūrdhvaṃ vrajati | atha ca punaḥ parītte 'bhyudakabhājane candrasya pratibimbaṃ dṛśyate | na ca candramaṇḍalaṃ tasmātsthānāccyutam, parītte udakasya bhājane saṃkrāntaṃ bhavati | asti ca candramaṇḍalaprativijñaptiḥ, hetupratyayānāmavaikalyāt | evamasmāllokānna kaścit cyutaḥ, nāpyanyatropapannaḥ | asti ca karmaphalaprativijñaptiḥ, hetupratyayānāmavaikalyāt ||

tadyathā agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati, evameva karmakleśajanitaṃ vijñānabījaṃ tatra tatra upapattyāyatanapratisaṃghau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati, asvāmikeṣu dharmeṣu amameṣu aparigraheṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ ||

tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? na śāśvatataḥ, nocchedataḥ, na saṃkrāntitaḥ, parīttahetuto vipulaphalābhinirvṛttataḥ, tatsadṛśānuprabandhataśceti | kathaṃ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṃśikāḥ (ŚālSū, Vaidya 106) skandhāḥ, na tu ya evaṃ māraṇāntikāḥ skandhāḥ, ta eva aupapattyaṃśikāḥ | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ || kathaṃ nocchedataḥ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikāḥ skandhāḥ prādurbhavanti tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ || kathaṃ na saṃkrāntitaḥ? visadṛśāḥ sattvanikāyāḥ sabhāgāyāṃ jātyāṃ jātimabhinirvartayanti | ato na saṃkrāntitaḥ | kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ? parīttaṃ karma kriyate, vipulaḥ phalavipāko 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ || kathaṃ tatsadṛśānuprabandhataḥ? yathāvedanīyaṃ karma kriyate, tathāvedanīyo vipāko 'nubhūyate | atastatsadṛśānuprabandhataśca || evamādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ ||

yaḥ kaścid bhadanta śāriputra imaṃ pratītyasamutpādaṃ bhagavatā samyakpraṇītamevaṃ yathābhūtaṃ samyakprajñayā satatasamitamajīvaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamakṛtamasaṃskṛtamapratighamanālambaṃ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, asataḥ tucchataḥ riktataḥ asārataḥ rogataḥ gaṇḍataḥ śalyataḥ aghataḥ anityataḥ duḥkhataḥ śūnyataḥ anātmataḥ samanupaśyati, na sa pūrvāntaṃ pratisarati - kiṃ nvahamabhūvamatīte 'dhvani, kathaṃ nvahamabhūvamatīte 'dhvani iti | aparāntaṃ vā na punaḥ pratisarati - kiṃ nvahaṃ bhaviṣyāmyanāgate 'dhvani, āhosvinna bhaviṣyāmyanāgate 'dhvani, ko nu bhaviṣyāmyanāgate 'dhvani, kathaṃ nu bhaviṣyāmyanāgate 'dhvani iti | pratyutpannaṃ vā punarnaṃ pratisarati - kiṃ nvidam, kathaṃ nvidam, ke santaḥ ke bhaviṣyāmaḥ, ime sattvāḥ kuta āgatāḥ, itaścyutāḥ kutra gamiṣyantīti | yāni ekeṣāṃ śramaṇabrāhmaṇānāṃ pṛthag loke dṛṣṭigatāni bhaviṣyanti, tadyathā - ātmavādapratisaṃyuktāni sattvavādapratisaṃyuktāni jīvavādapratisaṃyuktāni pudgalavādapratisaṃyuktāni kautukamaṅgalavādapratisaṃyuktāni unmiñjitāni nimiñjitāni ca, tānyasya tasmin samaye prahīṇāni bhavanti parijñātāni samucchinnamūlāni tālamastakavadanābhāsagatāni āyatyāmanutpādānirodhadharmāṇi ||

yo bhadanta śāriputra evaṃvidhadharmakṣāntisamanvitaḥ pratītyasamutpādaṃ samyagavagacchati, tasya tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavit puruṣadamyasārathiranattaraḥ śāstā devamanuṣyāṇāṃ buddho bhagavān samyaksaṃbodhiṃ vyākaroti - samyaksaṃbuddho buddho bhaviṣyasīti | maitreyeṇa bodhisattvena mahāsattvena evamuktam ||

atha khalvāyuṣmān śāriputro maitreyasya bodhisattvasya mahāsattvasya bhāṣitamabhinandya anupramodya utthāyāsanāt prakrāntaḥ | prakrāntāste ca bhikṣavaḥ ||

āryaśālistambaṃ nāma mahāyānasūtraṃ saṃpūrṇam ||