Suvikrantavikramipariprccha Based on the ed. by P.L. Vaidya: Mahayana-sutra-samgraha÷ (part 1). Darbhanga : The Mithila Institute, 1961, pp. 1-74. (Buddhist Sanskrit Texts, 17) Input by members of the Sanskrit Buddhist Canon Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 30 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) SuvikrĂntavikrĂmiparip­cchĂ nĂma sĂrdhadvisĂhasrikĂ praj¤ĂpĂramitĂ / ______________________________________________________________ START Svp 1 1 nidĂnaparivarta÷ / evać mayĂ Órutam / ekasmin samaye bhagavĂn rĂjag­he viharati sma veďuvane kalandakanivĂpe mahatĂ bhik«usaćghena sĂrdhamardhatrayodaÓabhirbhik«uÓatai÷, aprameyĂsaćkhyaiÓca bodhisattvairmahĂsattvai÷ nĂnĂbuddhak«etrasaćnipatitairekajĂtipratibaddhai÷ / tena khalu puna÷ samayena bhagavĂnanekaÓatasahasrayĂ par«adĂ pariv­ta÷ purask­to dharmać deÓayati sma // atha khalu tasyĂmeva par«adi suvikrĂntavikrĂmĹ nĂma bodhisattvo mahĂsattva÷ saćnipatito 'bhĆtsaćni«aďďa÷ / sa utthĂyĂsanĂdekĂćsamuttarĂsaÇgać k­tvĂ dak«iďać jĂnumaď¬alać p­thivyĂć prati«ÂhĂpya yena bhagavĂćstenäjalić praďamya bhagavantametadavocat - p­ccheyamahać bhagavantać tathĂgatamarhantać samyaksaćbuddhać kaćcideva pradeÓam, saced bhagavĂnavakĂÓać kuryĂt p­«ÂaÓca praÓnavyĂkaraďĂya / evamukte bhagavĂn suvikrĂntavikrĂmiďać bodhisattvać mahĂsattvametadavocat - p­ccha tvać suvikrĂntavikrĂmićstathĂgatamarhantać samyaksaćbuddhać yadyadevĂkĂÇk«asi / ahać te tasya tasyaiva praÓna(sya) vyĂkaraďena cittamĂrĂdhayi«yĂmi // evamukte suvikrĂntavikrĂmĹ bodhisattvo mahĂsattvo bhagavantametadavocat - praj¤ĂpĂramitĂ praj¤ĂpĂramiteti bhagavannucyate / kiyatĂ bhagavan bodhisattvĂnĂć mahĂsattvĂnĂć praj¤ĂpĂramitĂ praj¤ĂpĂramitetyucyate? kathać bhagavan bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć carati? kathać bhagavan bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carata÷ praj¤ĂpĂramitĂbhĂvanĂ paripĆrić gacchati? kathać bhagavan bodhisattvasya praj¤ĂpĂramitĂć bhĂvayato mĂra÷ pĂpĹyĂnavatĂrać (na) labhate, sarvamĂrakarmĂďi cĂvabudhyate? kĹd­grĆpaiÓva bhagavan praj¤ĂpĂramitĂvihĂrairviharan bodhisattvo mahĂsattva÷ k«iprać sarvaj¤atĂdharmaparipĆrimadhigacchati? evamukte bhagavĂn suvikrĂntavikrĂmiďać bodhisattvać mahĂsattvametadavocat - sĂdhu sĂdhu suvikrĂntavikrĂmin, yastvać tathĂgatamarhantać samyaksaćbuddhać praj¤ĂpĂramitĂć parip­cchasi bodhisattvĂnĂć (##) mahĂsattvĂnĂmarthĂya, yathĂpi nĂma tvać bahujanahitĂya pratipanno bahujanasukhĂya lokĂnukampĂyai mahato janakĂyasyĂrthĂya hitĂya sukhĂya devĂnĂć ca manu«yĂďĂć ca, etarhyanĂgatĂnĂć ca bodhisattvĂnĂć mahĂsattvĂnĂmĂlokać kartukĂma iti // atha khalu bhagavĂn jĂnanneva suvikrĂntavikrĂmiďać bodhisattvać mahĂsattvać parip­cchati sma - kić tvać suvikrĂntavikrĂmin arthavaÓać saćpaÓyaćstathĂgatametadarthać parip­cchasi? evamukte suvikrĂntavikrĂmĹ bodhisattvo mahĂsattvo bhagavantametadavocat - sarvasattvĂnĂć vayać bhagavannarthĂya tathĂgatametamarthać parip­cchĂma÷ sarvasattvahitĂya sarvasattvĂnukampĂyai / tatkasmĂddheto÷? praj¤ĂpĂramitĂ bhagavan sarvadharmĂďĂć grĂhikĂ yaduta ÓrĂvakapratyekabuddhabodhisattvasamyaksaćbuddhadharmĂďĂm / ato bhagavaćstathĂgatavi«ayać tathĂgataj¤Ănać ca nirdiÓatu / tatra ye sattvĂ niyatĂ÷ ÓrĂvakayĂne bhavi«yanti, te k«ipramanĂsravĂć bhĆmić sĂk«Ătkari«yanti / ye pratyekabuddhayĂne niyatĂ bhavi«yanti, te k«iprać pratyekabuddhayĂnena niryĂsyanti / ye anuttarĂć samyaksaćbodhić saćprasthitĂ÷, te k«ipramanuttarĂć samyaksaćbodhimabhisaćbhotsyante / ye ca anavakrĂntasamyaktvaniyĂmĂ aniyatĂstis­«u bhĆmi«u, te ÓrutvĂ anuttarĂyĂć samyaksaćbodhau cittamutpĂdayi«yanti / sarvasattvĂnĂć ca bhagavan kuÓalamĆlasaćjananać k­tać bhavi«yati tathĂgatena imać praj¤ĂpĂramitĂpraÓnać visarjayatĂ / na ca vayać bhagavan hĹnĂdhimuktikĂnĂć sattvĂnĂć k­taÓastathĂgatać parip­cchĂma÷, na daridracittĂnĂm, na daridramĂnasasamanvĂgatĂnĂm, na kusĹdĂnĂm, na kausĹdyĂbhibhĆtĂnĂm, na d­«ÂipaÇkĂvasannĂnĂm, na mĂrapĂÓabaddhĂnĂm, nĂnapatrapĂďĂm, nĂsaćlekhasamanvĂgatĂnĂm, na mu«itasm­tĹnĂm, na bhrĂntacittĂnĂm, na kĂmapaÇkamagnĂnĂm, na ÓaÂhĂnĂm, na mĂyĂvinĂm, nĂk­taj¤ĂnĂm, na pĂpecchĂnĂm, na pĂpasamĂcĂrĂďĂm, na ÓĹlavipannĂnĂm, nĂpariÓuddhaÓĹlĂnĂm, na d­«ÂivipannĂnĂm, na mĂragocaracĂriďĂm, nĂtmotkar«akĂďĂm, na parapaćsakĂnĂm, na lĂbhasatkĂragurukĂďĂm, na pĂtracĹvarĂdhyavasitĂnĂm, na kuhakĂnĂm, na lapakĂnĂm, na naimittikĂnĂm, na nai«pe«ikĂďĂm, na lĂbhena lĂbhacikĹr«ukĂďĂm / na vayać bhagavan evaćrĆpĂďĂć sattvĂnĂć k­taÓastathĂgatać parip­cchĂma÷ / ye punarbhagavan sattvĂ÷ sarvaj¤aj¤Ănać prĂrthayanti, asaÇgaj¤Ănać svayaćbhĆj¤Ănamasamaj¤Ănamanuttaraj¤Ănać prĂrthayante, ye nĂtmĂnamupalabhante na param, kuta÷ punarĂtmĂnamutkar«ayi«yanti parać vĂ pasaćyi«yanti, te«Ăć nihatamĂnĂnĂć vayać bhagavaćÓchinnavi«Ăďav­«abhopamĂnĂć bodhisattvĂnĂć mahĂsattvĂnĂmĂvrŬhaÓalyĂnĂć nĹcamĂnasĂnĂć caď¬ĂlakumĂrakopamacittĂnĂć p­thivyaptejovĂyvĂkĂÓasamacitĂnĂć bhagavan sattvĂnĂmarthĂya tathĂgatać parip­cchĂmo bodhisattvĂnĂć mahĂsattvĂnĂm / ye dharmamapi nopalabhante nĂbhiniviÓante kuta÷ punaradharmam, te«Ăć vayać bhagavannarthĂya tathĂgatać parip­cchĂmo bodhisattvĂnĂć mahĂsattvĂnĂmĂÓayaÓuddhĂnĂmaÓaÂhĂnĂmamĂyĂvinĂm­jukĂnĂć samacittĂnĂć sarvasattvahitĂmukampakĂnĂć samĂdĂpakĂnĂć samuttejakĂnĂć saćprahar«akĂďĂć mahĂbhĂravĂhikĂnĂć mahĂyĂnasamĂrƬhĂnĂć mahĂk­tyena pratyupasthitĂnĂć mahĂkĂruďikĂnĂć sarvasattvahitasukhĂvahĂnĂć nĂyakĂnĂć vinĂyakĂnĂć pariďĂyakĂnĂć sarvadharmĂniÓritavihĂrikĂďĂć sarvopapattyĂyatanĂnarthikĂnĂć sarvamĂrapĂÓavinirmuktĂnĂć (##) chandikĂnĂć vĹryavatĂmapramattĂnĂć sarvadharmaparamapĂramiprĂptĂnĂć sarvasaćÓayacchedanakuÓalĂnĂm / (te«Ăć) vayać bhagavan sattvĂnĂć k­taÓastathĂgatać parip­cchĂmo bodhisattvĂnĂć mahĂsattvĂnĂm / ye te bhagavan sattvĂ bodhij¤Ănamapi na manyante nĂbhiniviÓante nĂdhyavasĂya ti«Âhanti, sarvamanyanĂsamatikrĂntĂ mĂrgasthitĂ mĂrgapratipannĂ mĂrgadaiÓikĂ÷, te«Ăć vayać bhagavan sattvĂnĂć k­taÓastathĂgatać parip­cchĂmo bodhisattvĂnĂć mahĂsattvĂnĂć ca / sarvasattvĂnĂć vayać bhagavannarthĂya hitĂya sukhĂya yogak«emĂya tathĂgatać parip­cchĂma÷, sarvasattvĂnĂć vayać bhagavan sukhamupasaćhartukĂmĂ anuttarasukhać niruttarasukhać nirvĂďasukhać buddhasukhamasaćsk­tasukham / tena vayać bhagavan sarvasattvĂnĂć saćÓayacchittyarthać tathĂgatać parip­cchĂma÷ / ni÷saćÓayĂ vayać bhagavan bhavitukĂmĂ÷, ni÷saćÓayĂÓca bhagavan sarvasattvebhya÷ saćÓayaprahĂďĂya dharmać deÓayitukĂmĂ÷ / tatkasmĂddheto÷? sarvasattvĂ hi bhagavan sukhakĂmĂ du÷khapratikĆlĂ÷, sarvasattvĂ÷ sukhenĂrthikĂ÷ / na ca vayać bhagavan sarvasattvĂnĂć kićcidanyatsukhać samanupaÓyĂmo 'nyatra praj¤Ăta÷ / na cĂnyatkićcidbhagavan sarvasattvĂnĂć sukhamasti anyatra bodhisattvayĂnĂnmahĂyĂnĂt / tena vayać bhagavan imamarthavaÓać saćpaÓyanta÷ sattvĂnĂć sukhamupasaćhartukĂmĂ÷ praj¤ĂpĂramitĂć parip­cchĂma÷ / bodhisattvĂnĂć caitamarthać bhagavan samanupaÓyadbhirasmĂbhistathĂgata etamarthać parip­«Âa÷ // evamukte bhagavĂm suvikrĂntavikrĂmiďać bodhisattvĂć mahĂsattvametadavocat - sĂdhu sĂdhu suvikrĂntavikrĂmin / guďĂnĂć te na sukara÷ paryanto 'dhigantum, yastvać tathĂgatać mahato janakĂyasyĂnukampayĂ imĂć praj¤ĂpĂramitĂć parip­cchasi / tena hi tvać suvikrĂntavikrĂmin Ó­ďu, sĂdhu ca su«Âhu ca manasikuru, bhĂ«i«ye 'hać te / sĂdhu bhagavanniti suvikrĂntavikrĂmĹ bodhisattvo mahĂsattvo bhagavata÷ pratyaÓrau«Ĺt //// bhagavĂnetadavocat - yattvać suvikrĂntavikrĂmin evać vadasi - praj¤ĂpĂramitĂ praj¤ĂpĂramiteti bhagavannucyate, kiyatĂ bhagavan bodhisattvĂnĂć mahĂsattvĂnĂć praj¤ĂpĂramitetyucyata iti, na hi suvikrĂntavikrĂmin kenaciddharmeďa praj¤ĂpĂramitĂ vacanĹyĂ / sarvavacanĂtikrĂntĂ hi praj¤ĂpĂramitĂ / na hi suvikrĂntavikrĂmin praj¤ĂpĂramitĂ Óakyate vaktum - iyać sĂ praj¤ĂpĂramitĂ, asya vĂ praj¤ĂpĂramitĂ, anena vĂ praj¤ĂpĂramitĂ, asmĂdvĂ praj¤ĂpĂramitĂ / apĂramitai«Ă suvikrĂntavikrĂmin sarvadharmĂďĂm, tenocyate praj¤ĂpĂramiteti / praj¤aiva suvikrĂntavikrĂmićstathĂgatena na labdhĂ, nopalabdhĂ, kuta÷ puna÷ praj¤ĂpĂramitĂmupalapsyate? praj¤eti suvikrĂntavikrĂmin aj¤ai«Ă sarvadharmĂďĂm, ajĂnanai«Ă sarvadharmĂďĂm, tenocyate praj¤eti / katamĂ ca suvikrĂntavikrĂmin ajĂnanĂ sarvadharmĂďĂm? anyathaite sarvadharmĂ anyathĂbhilapyante, na cĂbhilĂpavinirmuktĂ÷ sarvadharmĂ÷ / yĂ ca aj¤Ă sarvadharmĂďĂm, yĂ ca ajĂnanĂ sarvadharmĂďĂm, na sĂ ÓakyĂ vĂcĂ vaktum / api tu yathĂ sattvĂ ajĂnanĂ÷, tenocyate praj¤eti / praj¤Ăptirityevocyate, tenocyate praj¤eti / sarvadharmĂÓca suvikrĂntavikrĂmin apraj¤apanĹyĂ÷, apravartyĂ÷, anirdeÓyĂ÷ ad­ÓyĂÓca / yaivamajĂnanĂ, iyamucyate ajĂnaneti / praj¤eti suvikrĂntavikrĂmin nai«Ă aj¤Ă nĂpyanaj¤Ă, nĂpyaj¤Ănaj¤Ă, tatastenocyate praj¤eti / (##) [na]) j¤Ănagocara e«a suvikrĂntavikrĂmin, nĂj¤Ănagocara÷ / nĂj¤Ănavi«ayo nĂpi j¤Ănavi«aya÷ / avi«ayo hi j¤Ănam / sacedaj¤Ănavi«aya÷ syĂta, aj¤Ănać syĂt / na j¤Ănamaj¤Ănata÷, nĂpi j¤Ănato 'j¤Ănam, nĂpi j¤Ănamaj¤Ănam, nĂpyaj¤Ănać j¤Ănam / nĂj¤Ănena j¤Ănamityucyate, nĂpi j¤Ănena j¤Ănamityucyate / aj¤Ănena hi j¤Ănamityucyate, na tu tatra kićcidaj¤Ănać yacchakyamĂdarÓayitum - idać tajj¤Ănam, asya vĂ tajj¤Ănam, anena vĂ tajj¤Ănam / tena tajj¤Ănać j¤Ănatvena na saćvidyate, nĂpi tajj¤Ănać tattvenĂvasthitam, nĂpyaj¤Ănać j¤Ănamityucyate / sacedaj¤Ănena j¤Ănamityucyeta, tata÷ sarve bĂlap­thagjanĂ j¤Ănino bhaveyu÷ / api tu j¤ĂnĂj¤ĂnĂnupalabdhito j¤ĂnĂj¤Ănać yathĂbhĆtaparij¤Ă / tadeva j¤Ănamityucyate, na punaryathocyate tathĂ tajj¤Ănam / tatkasmĂt? na hi j¤Ănać vacanĹyam, nĂpi j¤Ănać kasyacidvi«aya÷ / sarvavi«ayavyatikrĂntać hi j¤Ănam, na ca j¤Ănać vi«ayam (ya÷?) / ayać suvikrĂntavikrĂmin j¤ĂnanirdeÓa÷, adeÓo 'pradeÓa÷, yena j¤ĂnenĂsau j¤ĂninĂć j¤ĂnĹti saćkhyĂć gacchati / yaivać suvikrĂntavikrĂmin prajĂnanĂ anubodhanĂ ajĂnanĂ, iyamucyate praj¤eti / ya evać suvikrĂntavikrĂmin abhisamaya÷, sĂk«ĂtkriyĂ, iyamucyate lokottarĂ praj¤eti, na punaryathocyate lokottarĂ praj¤eti / tatkasmĂddheto÷? loka eva nopalabhyate, kuta÷ punarlokottarĂ praj¤Ă? ka÷ punarvĂdo yo lokĂn samanuttari«yati lokottarayĂ praj¤ayĂ? tatkasya heto÷? na hi sĂ lokamupalabhate, tena na kićciduttĂrayati, tenocyate lokottarĂ praj¤eti / loka iti suvikrĂntavikrĂmin praj¤aptirlokasamatikrama÷ / sarvapraj¤aptisamatikrĂntać lokottaramityucyate / na ca punarlokottaramuttaraďam, anuttaraďać lokottaram / tatkasya heto÷? aďurapi tatra dharmo na saćvidyate ya uttartavyo yena cottartavya÷ / tenocyate lokottaramiti / lokottare hi na loko vidyate na lokottaram, anuttarasyĂnuttara(ďa) miti, tenocyate lokottaramiti / ayamucyate suvikrĂntavikrĂmin lokottarĂyĂ÷ praj¤ĂyĂ nirdeÓa÷, na punaryathocyate lokottarĂ praj¤eti / tatkasmĂddheto÷? na hi yĂ lokottarĂ sĂ vacanĹyĂ, uttĹrďĂ sĂ / na tatra bhĆya÷ kićciduttartavyam, tenocyate lokottarĂ praj¤eti // tatra suvikrĂntavikrĂmin yĂ nirvedhikĂ praj¤Ă, kić sĂ praj¤Ă nirvidhyati? nĂtra kićcinnirveddhavyam / sacetkićcinnirveddhavyamabhavi«yat, praj¤apyeta - iyać sĂ praj¤Ă yĂ nirvidhyatĹti / na kenacidvidhyate nĂvidhyate, na kasyaciduttaramupalabhyate yadvidhyeta / nirvidhyatĹti nĂtra kićcidvidhyati nĂvidhyati, nĂtra kićcidvidhyate nĂvidhyate, tenocyate nirvidhyatĹti / nĂtra kaÓcidantać prayĂti nĂpi madhyam, tenocyate nirvidhyatĹti / nirvidhyati nirvedhikĂ praj¤etyucyate nirvidhyati na kvaciddhĂvati, na vidhĂvati, na saćdhĂvati, tenocyate nirvedhiketi / api tu suvikrĂntavikrĂmin nirvedhikĂ praj¤eti kić nirvidhyati? yatkićciddarÓanam, tatsarvać nirvidhyati / kena nirvidhyati? praj¤ayĂ nirvidhyati / kimiti praj¤ayĂ nirvidhyati? praj¤aptilak«aďamiti nirvidhyati / yatkićcitpraj¤aptilak«aďam, tatsarvamalak«aďamiti, alak«aďać praj¤aptilak«aďamiti / ya÷ suvikrĂntavikrĂmin evaćrĆpayĂ praj¤ayĂ samanvĂgato vidhyati, sa traidhĂtukać (##) vidhyati / kathać vidhyati? adhĂtukać traidhĂtukamiti nirvidhyati / na hyatra kaÓciddhĂtuć vidhyati, sa traidhĂtukamadhĂtukamiti nirvidhyati / yenaivać traidhĂtukać nirviddham, ayamucyate nairvedhikyĂ praj¤ayĂ samanvĂgata iti / kathać ca nairvedhikyĂ praj¤ayĂ samanvĂgata÷? na hi kićcinnirveddhavyamakuÓalam, sa sarvać kuÓalamiti nirvidhyati, nairvedhikyĂ praj¤ayĂ atikrĂmati / sa evać nairvedhikyĂ praj¤yĂ samanvĂgato yatkićcitpaÓyati Ó­ďoti jighrati ĂsvĂdayati sp­Óati vijĂnĹte vĂ, tatsarvać nirvidhyati / kathać nirvidhyati? anityato du÷khato gaď¬ato rogata÷ Óalyata÷ ÓĆnyato aghata ĂghĂtata÷ parata÷ (pralopata÷) pralopadharmataÓcalata÷ prabhaÇgurato 'nĂtmato 'nutpĂdato 'nirodhato 'lak«aďata iti / ayamucyate suvikrĂntavikrĂmin ÓĹtĹbhĆtoviÓalya iti / tadyathĂpi nĂma suvikrĂntavikrĂmin viÓalyĂ nĂma bhai«ajyajĂti÷ / sĂ yasmin sthĂpyate tata÷ sarvaÓalyĂnyapanayati nirvidhyati, evameva evaćrĆpairdharmai÷ samanvĂgato bhik«urviÓalya÷ ÓĹtĹbhĆto nairvedhikyĂ praj¤ayĂ samanvĂgata÷ saćsĂrĂtyantavihĂrĹ nairvedhikapraj¤ovirakta÷ sarvatraidhĂtukĂt, atikrĂnta÷ sarvamĂrapĂÓebhya÷ / tadyathĂpi nĂma suvikrĂntavikrĂmin vajrać yasminneva nik«ipyate nirvedhanĂrtham, tattadeva nirvidhyati, evameva bhik«urvajropamasamĂdhinairvedhikyĂ praj¤ayĂ parig­hĹtać (cittać?) yatra sthĂpayati ye«u ca pracĂrayati, tĂn sarvĂnnirvidhyati / sa nairvedhikyĂ praj¤ayĂ samanvĂgato lokottarayĂ samyagdu÷khak«ayagĂminyĂnuliptastravidya ityucyate / vidyeti suvikrĂntavikrĂmin avidyopaÓamasyaitadadhivacanam, avidyĂparij¤eti du÷khaskandhavyupaÓamasyaitadadhivacanam / tadyathĂpi nĂma suvikrĂntavikrĂmin vaidya÷ paď¬ito vyakto medhĂvĹ tantraupayikayĂ mĹmĂćsayĂ samanvĂgata÷ syĂt sarvabhai«ajyakuÓala÷ sarvavyĂdhyutpattikuÓala÷ sarvadu÷khapramocanaka÷ / sa yać yameva glĂnać cikitsati tać tameva mocayat / tatkasmĂddheto÷? tathĂ hi sa sarvabhai«ajyakuÓala÷ sarvavyĂdhyutpattikuÓala÷ sarvarogavimocanaka÷ / evameva suvikrĂntavikrĂmin t­tĹyĂ vidyĂ sarvĂvidyopaÓamĂya saćvartate, sarvadu÷khaniryĂtanĂya saćvartate, sarvajarĂmaraďaÓokaparidevadu÷khadaurmanasyopĂyĂsĂnĂmupaÓamĂya saćvartate / iyamucyate suvikrĂntavikrĂmin lokottarĂ praj¤Ă nirvedhagĂminĹti // idać ca me suvikrĂntavikrĂmin saćghĂya bhĂ«itam - praj¤Ă Óre«ÂhĂ hi lokasya yeyać nirvedhagĂminĹ / yayĂ samyak prajĂnĂti bhavajĂtiparik«ayam // iti / bhavajĂtiparik«aya iti suvikrĂntavikrĂmin kasyaitadadhivacanam? udayĂstaćgamaprativedhasyaitadadhivacanam / katamaÓca udayĂstaćgamaprativedha÷? yatkićcitsamudayadharmi, tatsarvać nirodhadharmi ityevać samudayĂstaćgamać pratividhyati / samudaya iti suvikrĂmin utpĂdasyaitadadhivacanam, astaćgama iti nirodhasyaitadadhivacanam, na punaryathocyate tathodayĂstaćgama÷ / ya÷ kaÓcitsuvikrĂntavikrĂmin samudaya÷, na sa udayadharma÷ / na hi suvikrĂntavikrĂmin samasya kaÓcidudaya÷, nĂpi tatsamudĂgacchati / samatĂnuyĂtameva tat / tenocyate samudaya iti / samatĂnuyĂtamiti (##) suvikrĂntavikrĂmin nĂtra kaÓcidudayati na samudĂgacchati / na tasya ya÷ svabhĂva÷ sa svayać saćbhava÷, sa nirodha÷ / tatra ca na kasyacinnirodha÷, samudayĂnantaranirodha÷ / yatrotpĂdo nĂsti, na tatra nirodha÷, sa nirodha÷ / evać suvikrĂntavikrĂmin ya÷ samudayĂstaćgamaprativedha÷ anutpĂdĂya anirodhĂya, so 'staćgamaprativedha÷ / tenocyate udayĂstaćgamaprativedha iti //// prativedha iti suvikrĂntavikrĂmin pratĹtyasamutpĂdasyai«Ă parij¤Ă / yać pratĹtya yo dharma utpadyate, tameva pratĹtya sa dharmo na saćvidyate / ayamucyate pratĹtyasamutpĂdaprativedha÷ / sai«Ă suvikrĂntavikrĂmin pratĹtyasamutpĂdasya parij¤Ă yathĂbhĆtatĂ anutpĂdena sĆcyate / anutpĂdo hi pratĹtyasamutpĂda÷ / samo 'nutpĂda÷ / tenocyate pratĹtyasamutpĂda iti / yatra nĂstyutpĂda÷, tatra kuto nirodha÷? anirodho nirodha÷ pratĹtyasamutpĂdasyĂvabodha÷ / asamutpĂda÷ pratĹtyasamutpĂda ityucyate / yo 'samutpĂda÷ so 'nutpĂda÷ / yo 'nutpĂda÷, sa nĂtĹto na anĂgato na pratyutpanna÷ / tasya nirodho na saćvidyate / yasya nirodho na saćvidyate, taducyate 'nutpĂdaj¤Ănamiti / yena ca anutpĂdo j¤Ăta÷, sa na bhĆya utpĂdayati, na ca nirodhać sĂk«Ătkaroti / yo notpĂdayati, sa na nirodhayati / utpĂdasya hi sato nirodha÷ praj¤Ăyate / yenotpĂdayati, tena niruddhĂ eva sarvadharmĂ j¤ĂtĂ d­«ÂĂ÷ pratividdhĂ÷ sĂk«Ătk­tĂ÷ / tenocyate nirodha÷ sĂk«Ătk­ta iti //// k«ayaj¤Ănamiti suvikrĂntavikrĂmin k«Ĺďamaj¤Ănam / tenocyate k«ayaj¤Ănamiti / kena k«Ĺďam? ak«ayatayĂ k«Ĺďam / k«ayamasya na samanupaÓyati / aj¤Ănavigama e«a suvikrĂntavikrĂmin / tenocyate k«ayaj¤Ănamiti / aj¤Ănaparij¤ai«Ă suvikrĂntavikrĂmin / tenocyate aj¤Ănak«aya÷ k«ayaj¤Ănamiti / na hi aj¤Ănać k«ayo vĂ ak«ayo vĂ / vigama e«a suvikrĂntavikrĂmin j¤Ăsyate / tenocyate k«ayaj¤Ănamiti / yathĂbhĆtaparij¤ai«Ă suvikrĂntavikrĂmin / tenocyate vigama iti / na kićcidanyadupalabhyate idać tajj¤Ănavigama iti / j¤Ănameva nopalabhyate, kuta÷ punaraj¤Ănam / yasya kasyavidvimukti, tenocyate k«ayaj¤Ănamiti, na punaryathocyate / yasya puna÷ k«ayaj¤Ănam, tasya na kaÓcidvyavahĂra÷ / api tu nirdeÓa e«a÷ aj¤Ănak«aya iti vĂ k«aya(j¤Ăna)miti / iyać suvikrĂntavikrĂmin ak«ayak«ayaj¤ĂnaparĹk«Ă sarvadharmĂďĂć yenĂvabuddhĂ sa k«ayaj¤Ănavigata÷, ak«ayakoÂimanuprĂpta÷ / akoÂirnivĂďakoÂi÷, na punaryathocyate / avacanĹyać nirvĂďać sarvavyavahĂrasamucchinnam / ayać suvikrĂntavikrĂmin nirvĂďadhĂtunirdeÓa÷, na punaryathĂ nirdi«Âa÷ / anirdeÓyo hi nirvĂďadhĂtu÷ sarvanirdeÓasamatikrĂnta÷ sarvanirdeÓasamucchinno nirvĂďadhĂtu÷ / ayamucyate lokottarĂyĂ nirvedhikĂyĂ÷ praj¤ĂyĂ nirdeÓa÷, yo 'yać nirvĂďadhĂturiti / na ca suvikrĂntavikrĂmin nirvĂďadhĂturdeÓastho na pradeÓastha÷ / e«o 'sya nirdeÓa iti // (##) tatra katamĂ suvikrĂntavikrĂmin praj¤ĂpĂramitĂ? na hi suvikrĂntavikrĂmin praj¤ĂpĂramitĂyĂ÷ kićcidĂrać vĂ pĂrać vĂ / sacetsuvikrĂntavikrĂmin praj¤ĂpĂramitĂyĂ Ărać vĂ pĂrać vĂ upalabhyeta, nirdiÓettathĂgata÷ praj¤ĂyĂ Ărać vĂ pĂrać vĂ / na ca suvikrĂntavikrĂmin praj¤ĂpĂramitĂyĂ Ăramupalabhyate, tenĂsyĂ÷ pĂrać na nirdiÓyate / api tu suvikrĂntavikrĂmin praj¤ĂpĂramiteti pĂrametatsarvadharmĂďĂć j¤ĂnakarmaďĂm, tenocyate praj¤ĂpĂramiteti, na punaryathocyate / na hi vĂcĂ na karmaďĂ praj¤ĂpĂramitĂ pratyupasthitĂ / anirdeÓyĂ hi suvikrĂntavikrĂmin praj¤ĂpĂramitĂ / sarvadharmĂďĂme«o 'nubodha÷ / yaÓcĂnubodha÷, so 'virodha÷ / tatkasmĂddheto÷? na hi tatra kićcidanubuddham, na pratividdham / anubodhaprativedhasamatĂ hi bodhi÷ sarvadharmĂnubodhĂdbodhirityucyate / kathać ca sarvadharmĂnubodha÷? nĂtra kĂcidbodhirnĂpyatra kaÓci(danu)bodha÷ / tatkasmĂddheto÷? sacet suvikrĂntavikrĂmin bodhirupalabhyeta, labdhĂ syĂdbodhau bodhi÷ / na ca suvikrĂntavikrĂmin bodhau bodhi÷ saćvidyate / evame«Ă bodhirabhisaćboddhavyĂ / ananubodhĂdaprativedhĂdanubudhyetyucyate, na punaryathocyate sarvadharmĂ hyananubuddhĂ apratividdhĂ÷ / na ca punardharmo dharmasvabhĂvena saćvidyate anenĂnubodhena / iyamucyate bodhiriti / na hi suvikrĂntavikrĂmićstathĂgatena bodhirupalabdhĂ, nĂpi tathĂgatena bodhirvij¤aptĂ / avij¤apanĹyĂ apraj¤apanĹyĂ bodhi÷ / na ca tathĂgatena bodhirj¤ĂtĂ na janitĂ / ajĂtĂ anabhinirv­ttĂ hi bodhi÷ / na ca bodhi÷ kasyavidvi«aya÷, na ca bodhau kaÓcitsattvo vĂ sattvapraj¤aptirvĂ / yatra nasti sattvo vĂ sattvapraj¤aptirvĂ, kathać vaktavyo 'yać bodhisattva÷, iyać bodhisattvasya praj¤ĂpĂramiteti? na hi suvikrĂntavikrĂmin bodhau bodhi÷, na ca bodhau kaÓcitsattva÷ / atikrĂntĂ hye«Ă bodhi÷, anutpannai«Ă bodhi÷, anabhisaćv­ttai«Ă bodhi÷, alak«aďai«Ă bodhi÷ / na cĂsyĂć sattva÷ saćvidyate, nopalabhyate / na bodhi÷ sattvatayĂ praj¤aptĂ / ni÷sattvĂnubodho hi bodhirityucyate / bodhi(ra)sattvateti yena j¤ĂtĂ, sa ucyate bodhisattva iti / tatkamĂddheto÷? na hi suvikrĂntavikrĂmin bodhisattva÷ sattvasaćj¤ĂprabhĂvita÷ / sattvasaćj¤ĂvibhĂvanĂdbodhisattva ityucyate, na punaryathocyate / tatkasmĂddheto÷? avacanĹyo hi bodhisattva÷, sattvasvabhĂvavigato hi bodhisattva÷, sattvasaćj¤ĂvigatĂ hi bodhi÷ / yenaivać bodhirj¤ĂtĂ, sa bodhisattva ityucyate / kimiti bodhirj¤ĂtĂ? atikrĂntai«Ă bodhi÷, akaraďĹyai«Ă bodhi÷, anutpĂdĂnirodho hye«Ă bodhi÷ / na bodhirbodhić vij¤Ăpayati, nĂpi bodhirvij¤ĂpanĹyĂ / avij¤ĂpanĹyĂ apraj¤apanĹyĂ anabhinirvartanĹyĂ bodhirityucyate / yena ca anubuddhĂ pratibuddhĂ avikalpĂ kalpasamucchedĂya, tenocyate bodhisattva iti, na punaryathocyate / tatkasmĂt? ni÷sattvatvĂt / yadi bodhisattva÷ samupalabhyeta, labdhĂ syĂdbodhi÷ - iyać sĂ bodhi÷, asyĂmayać sattvĂ iti / asattvani÷sattvasattvĂvagamĂnubodhĂdbodhisattva ityucyate / ni÷sattvatayĂ sattvasaćj¤ĂvibhĂvanatayĂ asattvasaćj¤ĂvibhĂvanatayĂ bodhisattva ityucyate / tat (##) kasmĂt? sattvadhĂturityasattvatĂyĂ etadadhivacanam / na hi sattva÷ sattve saćvidyate, asaćvidyamĂnatvĂtsattvadhĂto÷ / yadi sattve sattva÷ syĂt, nocyeta sattvadhĂturiti / adhĂtunidarÓanametat sattvadhĂturiti / adhĂtuko hi sattvadhĂtu÷ / yadi sattvadhĂtau sattvadhĂturbhavet, sajĹvastaccharĹrać bhavet / atha sattvadhĂtunirmukto dhĂturbhavet, adhĂtuko hi sattvadhĂtu÷ / dhĂtu÷ saćketena vyavahĂrapadać gacchati / na hi sattvadhĂtau dhĂtu÷ saćvidyate, nĂpyanyatra sattvadhĂto÷ sattvadhĂtu÷ saćvidyate / adhĂtukĂ hi sarvadharmĂ÷ / idać ca me saćdhĂya bhĂ«itam - na sattvadhĂtorĆnatvać vĂ pĆrďatvać vĂ praj¤Ăyate / tatkasmĂddheto÷? asattvĂt sattvadhĂto÷, viviktatvĂtsattvadhĂto÷ / yathĂ ca sattvadhĂtornonatvać na pĆrďatvać praj¤Ăyate, evać sarvadharmĂďĂmapi nonatvać na pĆrďatvać praj¤Ăyate / sarvadharmĂďĂć hi na kĂcitparini«patti÷, yenai«ĂmĆnatvać vĂ pĆrďatvać vĂ bhavet / ya evać sarvadharmĂďĂmanubodha÷, sa ucyate sarvadharmĂnubodha iti / iyać ca mayĂ saćdhĂya vĂgbhĂ«itĂ - yathĂ sattvadhĂtornonatvać na pĆrďatvać praj¤Ăyate, evać sarvadharmĂďĂmapi nonatvać na pĆrďatvać praj¤Ăyata iti / yacca sarvadharmĂďĂmanĆnatvamapĆrďatvam, tadaparini«pattiyogena, tadeva buddhadharmĂďĂmapi anĆnatvamapĆrďatvam / evać sarvadharmĂďĂmanubodhĂdbuddhadharmĂďĂmanĆnatvamapĆrďatvam / sarvadharmĂďĂmanĆnatvĂdapĆrďatvĂdbuddhadharmĂ iti / tena tadbuddhadharmĂďĂmadhivacanam / na hi buddhadharmĂ÷ kenacicchakyĂ ĆnĂ vĂ pĆrďĂ vĂ kartum / tatkasmĂddheto÷? sarvadharmĂnubodha e«a÷ / yaÓca sarvadharmĂnubodha÷, tatra na kasyaciddharmasya Ćnatvać vĂ pĆrďatvać vĂ / sarvadharmĂ iti dharmadhĂtoretadadhivacanam / na ca dharmadhĂtorĆnatvać vĂ pĆrďatvać vĂ / tatkasya heto÷? ananto hi dharmadhĂtu÷ / na hi sattvadhĂtoÓca dharmadhĂtoÓca nĂnĂtvamupalabhyate, nĂpi sattvadhĂtorvĂ dharmadhĂtorvĂ Ćnatvać vĂ pĆrďatvać vopalabhyate vĂ saćvidyate vĂ / ya evamanubodha÷, iyamucyate bodhiriti / tenocyate - na buddhadharmĂďĂmĆnatvać vĂ pĆrďatvać vĂ praj¤Ăyata iti / anĆnatvapĆrďatvamiti suvikrĂntavikrĂmin yathĂvadavikalpasya yathĂbhĆtadarÓanasyaitadadhivacanam / na tatra Óakyać kenacidutk«eptuć vĂ prak«eptuć vĂ / ya evamanubodha÷, iyamucyate bodhiriti / (bodhiriti) suvikrĂntavikrĂmin buddhalak«aďametat / kathać buddhalak«aďam? sarvadharmalak«aďĂnyalak«aďam, etadbuddhalak«aďam / alak«aďĂ hi bodhirlak«aďasvabhĂvaviniv­ttĂ / ya evamanubodha÷, iyamucyate bodhiriti, na punaryathocyate / e«Ăć hi suvikrĂntavikrĂmin dharmĂďĂmanubodhatvĂdbodhisattva ityucyate / yo hi kaÓcit suvikrĂntavikrĂmin imĂn dharmĂnaprajĂnannanavabudhyamĂno bodhisattva ityĂtmĂnać pratijĂnĹte, dĆre tasya bodhisattvasya bodhisattvabhĆmi÷, dĆre bodhisattvadharmĂ÷, visaćvĂdayati sadevamĂnu«Ăsurać lokać bodhisattvanĂmnĂ / sacetpuna÷ suvikrĂntavikrĂmin vĂÇmĂtreďa bodhisattvo bhavet, tena sarvasattvĂ api bodhisattvĂ bhaveyu÷ / naitatsuvikrĂntavikrĂmin vĂÇmĂtrać yaduta bodhisattvabhĆmiriti / na ca vĂcĂ ÓakyamanuttarĂć samyaksaćbodhimabhisaćboddhum / na hi vĂkkarmaďĂ bodhi÷ prĂpyate, nĂpi bodhisattvadharmĂ÷ / sarvasattvĂ÷ suvikrĂntavikrĂmin bodhĂya caranti, (##) na ca jĂnanti na budhyante / te na bodhisattvĂ ityucyante / tatkasmĂddheto÷? na hi sattvĂ asattvamiti prajĂnanti / sacedevać te jĂnĹyu÷, ĂtmacaritairbodhisatvĂ bhaveyu÷ / viparyastĂ÷ puna÷ sattvĂ÷ svacaryĂć svavi«ayać svagocarać na prajĂnanti / sacedĂtmacaryĂć prajĂnĹyu÷, na te bhĆya÷ kasmićÓcidvikalpe careyu÷ / tĂbhirvikalpacaryĂbhi÷ sarvabĂlap­thagjanĂ abhĆtĂrambaďe caranti / te bodhimapi ĂrambaďĹk­tya manyante / te«ĂmĂrambaďacaritĂnĂć vikalpacaritĂnĂć kuto bodhi÷, kuto bodhisattvadharmĂ÷? ya evać dharmać prajĂnanti, na te bhĆyo 'bhĆtĂrambaďe caranti / na te bhĆya÷ kaćciddharmać manyante / tenocyate - acaryĂ bodhisattvacareti / na bodhisattvĂ÷ kalpe na vikalpe caranti / yatra ca na kalpo na vikalpa÷, na tatra kĂciccaryĂ / yatra cĂvikalpa÷, na tatra kasyaciccaryĂ / buddhabodhisattvĂnĂć sarvacaryĂ avikalpacaryeti / sarvĂ manyanĂ asĂrambaďĂ / sa evać sarvadharmĂn prajĂnan na bhĆya Ărambaďe vĂ vikalpe vĂ carati vicarati vĂ / iyać bodhisattvĂnĂć caryĂ acaryĂyogena / evać hi suvikrĂntavikrĂmin dharmĂnavabudhyante pratibudhyante, tenocyante bodhisattvĂ iti //// asattveti bodhisattvasyaitadadhivacanam / bibhĂvitĂ hi tena sattvĂ÷ sarvasaćj¤Ă÷ / tatkasmĂddheto÷? j¤ĂtĂ hi tena bhĆtĂ÷ sarvasattvĂ÷, asattvĂ÷ sarvasattvĂ÷ viparyĂsasattvĂ÷ sarvasattvĂ÷, parikalpitasattvĂ÷ sarvasattvĂ÷, abhĆtĂrambaďasattvĂ÷ sarvasattvĂ÷, svacaryĂviprana«ÂasattvĂ÷ sarvasattvĂ÷, avidyĂsaćskĂrasattvĂ÷ sarvasattvĂ iti / tatkasya heto÷? ye dharmĂ÷ sarvasattvĂnĂć na saćvidyante, tĂn dharmĂnabhisaćskurvanti / tenocyate sarvasattvĂ avidyĂsaćskĂrasattvĂ iti / katamo dharmo na saćvidyate? ahamiti vĂ mameti vĂ ahamasmĹti vĂ na kaÓciddharmo vidyate / sacetkaÓciddharma÷ syĂt - ahamiti vĂ mameti vĂ ahamasmĹti vĂ, tena bhĆtĂ÷ sattvĂ abhavi«yan / yasmĂttarhi suvikrĂntavikrĂmin na sa kaÓciddharma÷, ya÷ ahamiti vĂ mameti vĂ ahamasmĹti vĂ, tenocyate - abhĆtĂ÷ sarvasattvĂ iti, avidyĂsaćskĂrasattvĂ÷ sarvasattvĂ iti / na hi kaÓcit suvikrĂntavikrĂmin sattvo nĂma dharma÷ saćvidyate yasya syĂdahamiti vĂ mameti vĂ ahamasmĹti vĂ / yasmĂcca na saćvidyate, tasmĂdabhĆtĂ÷ sattvĂ ityucyante / abhĆtĂ iti asattvĂnĂmetadadhivacanam / yathĂ vĂ punarabhĆtĂyĂć sattvasaćj¤ĂyĂmabhinivi«ÂĂ÷, tasmĂducyate abhĆtĂ÷ sattvĂ iti / abhĆtamiti suvikrĂntavikrĂmin nĂtra kićcidbhĆtać na saćbhĆtam / sarvadharmĂ hi abhĆtĂ asaćbhĆtĂ÷ / tatra sattvĂ abhĆtĂ adhyavasitĂ vinibadhyante, tenocyante abhĆtĂrambaďĂ÷ sattvĂ iti / tĂć te svacaryĂmaprajĂnanta÷ abhĆtasattvĂ ityucyante / aparibodhanĂ punaryasyĂÓcaryĂvabodhĂdbodhisattvĂ ityucyate // ya evać suvikrĂntavikrĂmin dharmĂnavabudhyate, sa ucyate bodhisattva iti / bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmĂ buddhĂ j¤ĂtĂ÷ / kathać j¤ĂtĂ÷? abhĆtĂ (##) asaćbhĆtĂ avitathĂ÷, naite tathĂ yathĂ bĂlap­thagjanai÷ kalpitĂ÷ / naite tathĂ yathĂ bĂlap­thagjanairlabdhĂ÷ / tenocyante bodhisattvĂ iti / tatkasya heto÷? akalpitĂ avikalpitĂ hi bodhi÷, aviÂhapitĂ hi bodhi÷, anupalambhĂ hi bodhi÷ / na hi suvikrĂntavikrĂmićstathĂgatena bodhirlabdhĂ / alambhĂtsarvadharmĂďĂmanupalambhĂtsarvadharmĂďĂć bodhirityucyate / evać buddhabodhirityucyate, na punaryathocyate / yena suvikrĂntavikrĂmin bodhĂya cittamutpĂdayanti - idać cittać bodhĂyotpĂdayi«yĂma iti bodhić manyante, astyasau bodhiryasyĂć vayać cittamutpĂdayi«yĂma iti, na te bodhisattvĂ ityucyante, utpannasattvĂsta ucyante / tatkasmĂddheto÷? tathĂ hi utpĂdĂbhinivi«ÂĂÓcittĂbhinivi«ÂĂ bodhimabhiniviÓante / ye bodhĂya cittamutpĂdayanti, te bodhicittĂbhinivi«ÂĂ bodhisattvĂ ityucyante / yasmĂdabhisaćskurvanti, tasmĂtte bodhĂya cittamutpĂdayanti / tenocyante / abhisaćskĂrasattvĂ iti / na te bodhisattvĂ÷ / tatkasya heto÷? utpannasattvĂsta ucyante / na hi suvikrĂntavikrĂmin Óakyać bodhĂya cittamutpĂdayitum / anutpannĂ hi bodhi÷, acittĂ hi bodhi÷ / utpĂdameva te suvikrĂntavikrĂmin abhiniviÓante / na te 'nutpĂdać prajĂnanti / yĂ puna÷ suvikrĂntavikrĂmin utpĂdasamatĂ, sĂ bhĆtatĂ / yĂ ca cittasamatĂ yĂ ca bhĆtasamatĂ, yĂ ca bhĆtasamatĂ yĂ ca samatĂ sĂ bodhi÷ / yatra ca yathĂbhĆtatĂ, na tatra kaÓcidvikalpa÷ / te punarvikalpya cittać bodhić cĂbhiniviÓya dvayato bodhĂya cittamutpĂdayanti / na hi suvikrĂntavikrĂmin anyaccittamanyĂ bodhi÷, na ca citte bodhi÷, nĂpi bodhau cittam / yĂ ca bodhiryacca cittam, sĂ yathĂbhĆtatĂ yathĂvattĂ / nĂtra bodhirna ca cittam, na ca bodhirupalabdhĂ, notpĂdo nĂnutpĂda÷ / tena sa bodhisattva ityucyate, yathĂbhĆtasattva ityucyate, mahĂsattva ityucyate / tatkasmĂddheto÷? yĂ hyabhĆtatĂ, sĂ tena j¤ĂtĂ / katamĂ ca sĂ abhĆtatĂ? sa sarvaloko hyabhĆta÷, abhĆtaparyĂpanno 'bhĆto 'saćbhĆto batĂyać lokasaćniveÓa÷ / kimityabhĆtasya saćbhava÷? nĂbhĆtasya kaÓcitsaćbhava÷ / asaćbhĆtać hyabhĆtam / tenocyate asvabhĂvĂ abhĆtĂ÷ sarvadharmĂ iti / yenaivać j¤Ăta÷, sa ucyate yathĂbhĆtasattva iti / na bhĆte bhĆtamabhiniviÓate, tenocyate yathĂbhĆtasattva iti, na punaryathocyate / tatkasya heto÷? na hi yathĂbhĆte kaÓcitsattvo vĂ mahĂsattvo vĂ / yo hi mahĂyĂnamavagĂhate, sa ucyate mahĂsattva iti // katamacca mahĂyĂnam? sarvać j¤Ănać mahĂyĂnam / katamacca sarvać j¤Ănam? yatkićcitsaćsk­tać j¤Ănam, laukikać j¤Ănam, tena mahĂsattva ityucyate / tatkasmĂddheto÷? mahatĹ hi tasya sattvasaćj¤Ă vigatĂ, tenocyate mahĂsattva iti / mahĂnasya avidyĂskandho vigata÷, tenocyate mahĂsattva÷ / mahĂnasya saćskĂraskandho vigata÷, tenocyate mahĂsattva÷ / mahĂnasya aj¤Ănaskandho vigata÷, tenocyate mahĂsattva÷ / mahĂnasya du÷khaskandho vigata÷, (##) tenocyate mahĂsattva iti / yairhi suvikrĂntavikrĂmin mahĂsattvasaćj¤Ă vigarhitĂ, na ca cittamupalabhante na ca caitasikĂn dharmĂn, cittaprak­tić ca prajĂnanti, na ca bodhimupalabhante, na ca bodhipak«ikĂn dharmĂn, bodhiprak­tić ca prajĂnanti, te nĂj¤Ătacittena bodhić ca paÓyanti, na cĂnyatra bodheÓcittać paÓyanti, na bodhau cittać paÓyanti, na citte bodhić paÓyanti / ya evać vibhĂvayanti, na te ca bhĂvayanti na vibhĂvĹkurvanti, te bhĂvĂnapi nopalabhante na manyante nĂbhiniviÓante, te hi bodhĂya cittamutpĂdayanti / ye ca suvikrĂntavikrĂmin evać bodhĂya cittamutpĂdayanti, te bodhisattvĂ ityucyante, na ca te bodhervivartante / tatkasmĂddheto÷? bodhĂveva te sthitĂ÷, ya evać na bodhe÷, na cittasya, na notpĂdasya, na nirodhasya nĂnĂkaraďać samanupaÓyanti / na hyatra kaÓcitsamanupaÓyati, na kaÓcidabhiniviÓate, na kaÓcidvikalpamĂpadyate / ya evać suvikrĂntavikrĂmin adhimuktivimukticittamutpĂdayanti, te bhĆtĂ bodhisattvĂ ityucyante / ye puna÷ suvikrĂntavikrĂmin (cittasaćj¤ito) bodhisaćj¤inaÓca bodhĂya cittamutpĂdayanti, dĆre te bodhe÷, na te 'bhyĂsannĂ bodhe÷ / ye puna÷ suvikrĂntavikrĂmin bodhernĂpi dĆre nĂbhyĂsanne samanupaÓyanti, te bodherĂsannĂ÷, taiÓca bodhĂya cittamutpĂditam / etacca me saćdhĂya bhĂ«itam - yo hi advayamĂtmĂnać prajĂnĂti, sa buddhać dharmać ca prajĂnĂti / tatkasya heto÷? ĂtmabhĂvać sa bhĂvayati sarvadharmĂďĂm, yena advayaparij¤ayĂ sarvadharmĂ÷ parij¤ĂtĂ÷ / ĂtmasvabhĂvaniyatĂ hi sarvadharmĂ÷ / yo hi advayadharmać prajĂnĹte, sa buddhadharmĂn prajĂnĹte / advayadharmaparij¤ayĂ buddhadharmaparij¤Ă, Ătmaparij¤ayĂ sarvatraidhĂtukaparij¤Ă / Ătmaparij¤eti suvikrĂntavikrĂmin pĂrametatsarvadharmĂďĂm / katamacca pĂrać sarvadharmĂďĂm? yo hi naiva Ăramupalabhate na pĂrać manyate na pĂramabhiniviÓate, tasya parij¤ayĂ pĂragata ityucyate, na punaryathocyate / evame«Ăć suvikrĂntavikrĂmin bodhisattvabhĆmiranugantavyĂ / sĂ bodhisattvapraj¤ĂpĂramitĂ, yatra aďvapi na kićcidgantavyać vĂ adhigantavyać vĂ / na hyatra Ăgamanać vĂ gamanać vĂ praj¤Ăyate / iti //// Ăryapraj¤ĂpĂramitĂ(yĂć) nidĂnaparivarta÷ prathama÷ //// ______________________________________________________________ START Svp 2 (##) 2 Ănandaparivarto dvitĹya÷ / atha khalvĂyu«mĂnĂnando bhagavantametadavocat - uttrasi«yanti bhagavan asminnirdeÓe adhimĂnikĂ nimittacĂriďa iti / atha khalvĂyu«mĂn ÓĂradvatĹputra Ăyu«mantamĂnandametadavocat - agatiratrĂyu«man Ănanda adhimĂnikĂnĂm,avi«aya÷ / na te punaratrottrasi«yanti / tatkasmĂddheto÷? uttrastĂ ete ye pĂpamitrahastagatĂ÷ / agatiste«Ămatra, avi«aya÷ / ye punarĂyu«mannĂnanda adhimĂnaprahĂďĂya pratipannĂ adhimĂnaprahĂďĂyodyuktĂ÷, te hyatra uttrasi«yanti / tatkasmĂddheto÷? adhimĂnapraj¤ayĂ niradhimĂnatĂć gave«ante mĂnaprahĂďać ca gave«ante / ye punarĂyu«mĂnnĂnanda mĂnać nopalabhante na samanupaÓyanti na manyante nĂbhiniviÓante, na te kvaciduttrasi«yanti, nĂpi kvaciduttrĂsamĂpsyante / na ca Ăyu«mĂnnĂnanda adhimĂnikĂnĂmarthĂya iyać dharmadeÓanĂ prav­ttĂ / anavakĂÓo hyatra Ăyu«mannĂnanda adhimĂnikĂnĂm, ye ca adhimĂnaprahĂďĂyodyuktĂ vyĂvacchante / adhimĂna ityĂyu«mannĂnanda adhikĂrasamĂropasyaitadadhivacanam / ye 'dhimĂne caranti, adhikĂrasamĂrope te caranti / na te samacĂriďa÷ / samacĂriďo 'pyasmin dharme saćÓaya÷ // ye punarĂyu«mannĂnanda nĂpi samamupalabhante na vi«amam, nĂpi samać manyante na vi«amam, evać na samamabhiniviÓante na vi«amam, na te kvaciduttrasi«yanti na saćtrasi«yanti na saćtrĂsamĂpatsyante // agatiratrĂyu«mannĂnanda sarvabĂlap­thagjanĂnĂm, avi«aya÷ / nĂtra Ăyu«mannĂnanda sarvabĂlap­thagjanĂ gatimapi vindanti / ÓrĂvakayĂnĹyĂnĂmapyĂnanda agatiratra / ye ca pratyekabuddhayĂnĹyĂ gambhĹre«u dharme«u caranti, te«ĂmapyatrĂgati÷ / ye 'pyĂyu«mannĂnanda bodhisattvayĂnĹyĂ nimittacĂriďa÷ kalyĂďamitrĂparig­hĹtĂ÷ pĂpamitrahastagatĂ÷, te«Ămapye«u dharme«u nirupalepe«u agatiravi«aya÷ / sthĂpayitvĂ Ăyu«mannĂnanda d­«Âasatyać ÓrĂvakayĂnĹyać (bodhisattvayĂnĹyać) ca kalyĂďamitropastabdhać gambhĹradharmĂdhimuktam, ya e«Ăć dharmĂďĂmanulomać caranti, ya e«Ăć dharmĂďĂ**mavagĂhante 'vataranti ca / ye punarĂyu«mannĂnanda bodhisattvĂ nimittĂpagatĂ animittacĂriďo 'nĂnĂtvacĂriďo gambhĹre«u dharme«vatyantameva niryĂtĂ÷, ye naivać cittamupalabhante na bodhim, na kasyaciddharmasya nĂnĂtvać kurvanti, na samanupaÓyanti, te«Ăme«u evaćrĆpe«u dharme«u na dhandhĂyitatvać na kĂÇk«Ăyitatvam / tatkasmĂddheto÷? sarvadharmĂďĂć hi te 'nulomać sthitĂ÷, na vilomam / te yato yato dharmĂn p­cchyante, tatastata eva anulomać visarjayi«yanti, anulomać ca saćdhayanti // (##) atha khalu bhagavĂnĂyu«mantamĂnandametadavocat - evametadĂnanda yathĂyać ÓĂradvatĹputro nirdiÓati / abhĆmirĂnanda asyĂć dharmadeÓanĂyĂmadhimĂnikĂnĂm, avi«ayo hi avatartumasyĂć buddhabodhau / anulomeyamĂnanda buddhabodhi÷ / na hi Ănanda hĹnĂdhimuktikĂnĂć sattvĂnĂmudĂre«u dharme«u buddhadharme«u cittać krĂmati / hĹnĂdhimuktikĂ hi Ănanda Ăbhi(dhi?)mĂnikĂ÷ pratilomamavasthitĂ buddhabodhe÷ / te 'dhimĂnasya vaÓena gacchanti / ÓuddheyamĂnanda par«at pĆrvajinak­tĂdhikĂrĂ avaropitakuÓalamĆlĂ bahubuddhaparyupĂsitĂ gambhĹradharmĂdhimuktikĂ gambhĹradharmacaritĂ / viÓvasto hi Ănanda tathĂgato 'syĂć par«adi prasahya dharmać deÓayati, na ca kaćcidanurak«yać dharmać deÓayati / sĂreyamĂnanda par«adapagataparpaÂaÓarkatakaÂhalyĂ bahubuddhaÓatasahasraparyupĂsitĂ sĂre prati«ÂhitĂ / ÓarkarakaÂhalyamityĂnanda bĂlap­thagjanĂnĂmetadadhivacanam, ye«Ăme«u dharme«u nĂstyavakĂÓa÷ / parpaÂamityĂnanda ĂdhimĂnikĂnĂć pudgalĂnĂmetadadhivacanam / nirabhimĂneyamĂnanda par«ad mahadbhi÷ kuÓalamĆlairabhyudgatĂ // tadyathĂpi nĂma Ănanda yadĂ anavatapto nĂgarĂja÷ pramudito bhavati prĹtisaumanasyajĂta÷, tadĂ svabhavane pa¤cabhi÷ kĂmaguďai÷ paricĂrayati, svabhavane 'bhipramudito mahĂv­«Âimuts­jati a«ÂĂÇgopetasya pĂnĹyasya / tadĂ ye 'pi tasya putrĂ bhavanti, te 'pi pramuditĂ÷ sve«u sve«u bhavane«u pa¤cabhi÷ kĂmaguďai÷ samarpitĂ÷ samanvaÇgĹbhĆtĂ÷ krŬanto mahĂv­«Âimuts­janti, evameva Ănanda tathĂgatasyĂrhata÷ samyaksaćbuddhasya mahĂdharmav­«Âimuts­jato ya ime jye«ÂhaputrĂ bodhisattvĂ mahĂsattvĂ÷, te 'pi iha lokadhĂtau svakasvakĂni ca buddhak«etrĂďi gatvĂ imać dharmasamudayamĂrabhya te«Ăć tathĂgatĂnĂć purastĂnmahĂdharmav­«Âimuts­janti, mahĂdharmavar«ać cĂbhivar«anti / tadyathĂpi nĂma Ănanda sĂgaro nĂgarĂjo yadĂ pramudito bhavati, tadĂ svabhavane mahĂvar«adhĂrĂ÷ pramu¤cati / ye ca tatra bhavane naivĂsikĂ nĂgĂ bhavanti, te tĂ var«adhĂrĂ÷ saćpratĹcchanti, tu«ÂĂÓca bhavanti, tĂbhiÓca te var«adhĂrĂbhi÷ sukhać ca saćjĂnante / ye 'pi tasya putrĂ bhavanti, te 'pi tĂ var«adhĂrĂ÷ sahante, tĂbhiÓca var«adhĂrĂbhi÷ prĂmodyać pratilabhante / tatkasmĂddheto÷? asahyĂ hi Ănanda tĂ var«adhĂrĂ anyairnĂgai÷ / nĂpyanye nĂgĂ÷ sukhać saćjĂnĹraćstĂbhirvar«adhĂrĂbhi÷, na ca tu«ÂĂ bhaveyu÷ / evamevĂnanda ye tathĂgatasya dharmaratnamadhyĂvasanti, ye ca tathĂgatasya jye«ÂhaputrĂ bodhisattvĂ mahĂsattvĂ÷ k­takuÓalamĆlĂ udĂrĂÓayĂ gambhĹradharmanayanirjĂtĂ÷, te imĂć mahĂdharmanayav­«Âić tathĂgatasya prasahante, ÓrutvĂ udagrĂ÷ prĹtĂ÷ prahar«itĂ÷ sukhać saćjĂnante / idamĂnanda tathĂgato 'rthavaÓać saćpratĹtya ÓuddhĂyĂć par«adi mahĂsićhanĂdać nadati, mahĂdharmav­«Âimuts­jati // tadyathĂ Ănanda rĂjĂ cakravartĹ bahuratnakoÓasaćnicaya÷ / bahavaÓcĂsya putrĂ bhaveyurjĂtimanto mĂt­ÓuddhĂ÷ / tĂn sarvĂnĂnayitvĂ ratnaga¤jać samać saćvibhajedanuprayacchet, na ca kaćcitputrać va¤cayet / te khalu evać saćvibhaktĂstasya rĂj¤aÓcakravartino 'ntike bhĆyasyĂ mĂtrayĂ adhikać prema ca prasĂdać ca saćjanayeyu÷, samĂnĂrthatĂć ca rĂj¤aÓcakravartina÷ Ătmasu saćjĂnĹran / (##) evameva Ănanda tathĂgato 'pi dharmarĂjĂ dharmasvĂmĹ svayaćbhĆrimĂn putrĂn saćnipĂtya imać dharmaratnaga¤jać saćvibhajati ebhya÷ putrebhya÷, na kaćcidva¤cayati, te mamĂntike bhĆyasyĂ mĂtrayĂ prema ca prasĂdać ca gauravać cotpĂdayanti, samĂnĂrthatĂyĂć ca buddhavaćÓasyĂnucchedĂya ti«Âhanti // na ÓakyamĂnanda anyai÷ sattvairidać dharmaratnać hĹnĂdhimuktikairadhimĂnikaird­«Âicaritairnimittacaritairupalambhad­«ÂicaritairasmimĂnahatai rĂgadve«amohĂbhibhĆtairutpathaprayĂtai÷ / na hi Ănanda hĹnĂdhimuktikĂnĂć sattvĂnĂć cakravartidhanać rocate / ye eva Ănanda cakravartiputrĂ bhavanti, te«Ămeva cakravartidhanać rocate / kimĂnanda daridrasattvĂnĂć cakraratnena vĂ hastiratnena vĂ aÓvaratnena vĂ maďiratnena vĂ strĹratnena vĂ g­hapatiratnena vĂ pariďĂyakaratnena vĂ udĂrairvĂ vastrai÷, udĂrairvĂ suvarďamuktĂvai¬ĆryaÓaÇkhaÓilĂpravĂlajĂtarĆparajataistai÷ prayojanam, yĂni labdhvĂpi prĹtĂ na Óaknuvanti paribhoktum / samarghać vĂ vikrĹďanti, akauÓalyĂcca ujjhanti / tatkasmĂt? na hi te ratnakovidĂ÷ / nĂpyĂnanda daridrasattvĂ ratnĂnyapi prajĂnanti - asya ratnasyedać nĂmeti / evameva Ănanda ye tathĂgatasya putrĂ d­«ÂasatyĂ bodhisattvĂÓca mahĂsattvĂ÷, te khalvasya dharmaratnakoÓasya pratye«akĂ÷ / tebhyaÓcedać dharmaratnamanupalambhaÓĆnyatĂpratisaćyuktać buddhadharmapratisaćyuktaćrocate k«amate ca / te eva anena kĂryać kurvanti / kimĂnanda daridrasattvĂ÷ ÓrutavihĹnĂ÷ ÓrutavipratipannĂ bĂlĂ acak«u«manta÷ anena dharmaratnakoÓena kari«yanti? labdhvĂ cojjhi«yanti anyebhyo 'pi vĂ dĂtavyać maćsyante / na hi Ănanda caď¬ĂlĂ vĂ pukkasĂ vĂ veďukĂrĂ vĂ, ye vĂ kecidanye daridrajĹvina÷ sattvĂ÷ udĂrać ratnać labdhvĂ svayać paribhu¤jate / te samardhać vĂ vikrĹďanti ujjhanti vĂ / daridrasattvĂ ityĂnanda sarvatĹrthyakarĂďĂmetadadhivacanam, ye cĂnyatĹrthikĂ÷ ÓrĂvakĂ÷ / daridrasattvĂ ityĂnanda sarvabĂlap­thagjanĂnĂmetadadhivacanać d­«ÂipaÇkanimagnĂnĂmaupalambhikĂnĂć bandhĂbhinivi«ÂĂnĂć nimittacaritĂnĂmutpathaprayĂtĂnĂm, ye khalu Ănanda idać dharmaratnać labdhvĂ na Óaknuvanti paribhoktum, ujjhanti vĂ, mudhĂ vĂ anyebhya÷ prayacchanti / ye punarĂnanda dharmaratnać prĂpnuvanti buddhaputrĂ buddhagocaracĂriďastathĂgatavaćÓĂnucchedasthitĂ÷, te khalvimać (dać?) dharmaratnać paribhu¤jate / te labdhvĂ ca na vipraďĂÓayanti, ratnasaćj¤inaÓcĂtra bhavanti / na hi Ănanda Ó­gĂla÷ sićhanĂdać paribhuÇkte / ye punarĂnanda sićhapotakĂ bhavanti mahĂsićhenotpĂditĂ÷, te tać mahĂsićhanĂdać paribhu¤jate / evameva Ănanda Ó­gĂlopamĂ÷ sarvabĂlap­thagjanĂ mithyĂd­«Âaya÷ / te na samarthĂ tathĂgatamahĂsićhanĂdać paribhoktum, mahĂsićhasya samyaksaćbuddhasya dharmam / ye punarĂnanda samyaksaćbuddhasya potakĂ÷ mahĂbuddhasićhena svayać bhu¤jĂnenotpĂditĂ÷, te imać samyaksaćbuddhamahĂsićhanĂdać paribhu¤jate, paribhok«yante iti // (##) atha khalvĂyu«mĂn ÓĂradvatĹputro bhagavantametadavocat - ĂÓcaryać bhagavan yĂvatpariÓuddheyać tathĂgatasya par«at saćnipatitĂ / paramĂÓcaryać bhagavan pariÓuddheyać tathĂgatasya par«at, svayaćbhĆpar«adanavam­dyapar«ad vajropamapar«ad acalĂkampyĂk«obhyapar«adiyać bhagavan / evamukte bhagavĂnĂyu«mantać ÓĂradvatĹputrametadavocat - guďĂćstvać ÓĂradvatĹputra par«ada÷ parikĹrtayasi / Ăha - na hyasyĂ bhagavan par«ado mayĂ ÓakyĂ guďĂ÷ parikĹrtayitum / tatkasmĂddheto÷? sumerukalpeyać bhagavan par«adanantaguďasamanvĂgatĂ / bhagavĂnĂha - evameva ÓĂradvatĹputra anantaguďasamanvĂgateyać par«at / na hyasyĂ÷ par«ado guďĂnĂmanta÷ Óakyo 'dhigantuć samyaksaćbuddhairapi, prĂgeva anyai÷ satvai÷ / neyać ÓĂradvatĹputra par«attathĂgatena saćnipatitĂ, nĂpyasyĂć tathĂgatasya kićcidautsukyamĂsĹdvĂ / svenaiva kuÓalamĆlena iyać mama nĂmadheyać ÓrutvĂ par«at saćnipatitĂ / nĂsyĂć par«adi tathĂgatena kaÓcidvyĂpĂrito nĂpyadhĹ«Âa÷ / svenaiva kuÓalamĆlenaite saćcoditĂ÷ yadasyĂć par«adyĂgatĂ÷ / dharmatai«Ă / avaÓyać hi evaćrĆpĂyĂć dharmadeÓanĂyĂmevaćrĆpĂďĂć mahĂsattvĂnĂć saćnipĂto bhavati / ye 'pyanye ÓĂradvatĹputra buddhĂ bhagavanta÷ imać sarvasaćÓayocchedanać bodhisattvapiÂakać saćprakĂÓayi«yanti, te«ĂmapyevaćrĆpa÷ par«atsaćnipĂto bhavi«yati, evaćrĆpameva par«anmaď¬alamavaÓyać bhĂvanĹyamasyĂć dharmadeÓanĂyĂm / e«Ă dharmateti // Ăryapraj¤ĂpĂramitĂyĂmĂnandaparivarto nĂma dvitĹya÷ // ______________________________________________________________ START Svp 3 (##) 3 tathatĂparivartast­tĹya÷ / atha khalu bhagavĂn suvikrĂntavikrĂmiďać bodhisattvać mahĂsattvamĂmantrayate sma - praj¤ĂpĂramitĂ praj¤ĂpĂramiteti suvikrĂntavikrĂmin katamĂ bodhisattvasya praj¤ĂpĂramitĂ? yĂ pĂramitĂ sarvadharmĂďĂm, na sĂ ÓakyĂ nirde«Âum / yathĂ punaryu«mĂkamĂjĂnanĂ bhavi«yati, tathĂ nirdek«yĂmi, yathĂ praj¤ĂpĂramitĂyĂć vyavahĂrapadĂnyĂgami«yanti / na rĆpać praj¤ĂpĂramitĂ / peyĂlam / evać na vedanĂ, na saćj¤Ă, na saćskĂrĂ÷, na vij¤Ănać praj¤ĂpĂramitĂ / nĂpyanyatra rĆpĂtpraj¤ĂpĂramitĂ, yĂvat nĂnyatra vij¤ĂnĂtpraj¤ĂpĂramitĂ / tatkasmĂddheto÷? yaddhi suvikrĂntavikrĂmin rĆpasya pĂram, na tadrĆpam / peyĂlam / evać yadvedanĂyĂ÷ saćj¤ĂyĂ÷ saćskĂrĂďĂm, yadvij¤Ănasya pĂram, na tadvij¤Ănam / yathĂ va rĆpasya pĂram, tathĂ rĆpam / evać yathĂ vedanĂyĂ÷ saćj¤ĂyĂ÷ saćskĂrĂďĂm, yathĂ ca vij¤Ănasya pĂram, tathĂ vij¤Ănam / yathĂ ca vij¤Ănasya pĂram, tathĂ sarvadharmĂďĂć pĂram / yacca sarvadharmĂďĂć pĂram, na te sarvadharmĂ÷ / yathĂ ca sarvadharmĂďĂć pĂram, tathĂ sarvadharmĂ÷ / tatra suvikrĂntavikrĂmin "yadrĆpasya pĂrać na tadrĆpam" iti rĆpavisaćyogo hye«a nirdi«Âa÷ / "yathĂ rĆpasya pĂrać tathĂ rĆpam" iti rĆpasvabhĂvanirdeÓo hye«a nirdi«Âa÷ / rĆpayathĂvattai«Ă nirdi«ÂĂ, rĆpaprak­tire«Ă nirdi«ÂĂ, rĆpĂnupalabdhire«Ă nirdi«ÂĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / "yadvij¤Ănasya pĂrać na tadvij¤Ănam" iti vij¤Ănavisaćyogo hye«a nirdi«Âa÷ / "yathĂ vij¤Ănasya pĂrać tathĂ vij¤Ănam" iti vij¤ĂnasvabhĂvanirdeÓa e«a nirdi«Âa÷, vij¤ĂnayathĂvattĂ vij¤Ănaprak­tirvij¤ĂnĂnupalabdhire«Ă nirdi«ÂĂ / "yacca sarvadharmĂďĂć pĂrać na te sarvadharmĂ÷" iti sarvadharmĂďĂme«a visaćyogo nirdi«Âa÷ / "yathĂ ca sarvadharmĂďĂć pĂrać tathĂ sarvadharmĂ÷" iti sarvadharmasvabhĂvanirdeÓa e«a nirdi«Âa÷, sarvadharmayathĂvattĂ sarvadharmaprak­ti÷ sarvadharmĂnupalabdhire«Ă nirdi«ÂĂ / yathĂ ca sarvadharmayathĂvattĂ sarvadharmaprak­ti÷ sarvadharmĂnupalabdhi÷, tathĂ praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin praj¤ĂpĂramitĂ rĆpaniÓritĂ, na vedanĂniÓritĂ, na saćj¤ĂniÓritĂ, na saćskĂraniÓritĂ, na vij¤ĂnaniÓritĂ / nĂpi praj¤ĂpĂramitĂ rĆpasyĂdhyĂtmać vĂ bahirdhĂ vĂ ubhayamantareďa vĂ viprak­«ÂĂ sthitĂ / na vedanĂyĂ na saćj¤ĂyĂ na saćskĂrĂďĂm / na vij¤ĂnasyĂdhyĂtmać vĂ bahirdhĂ vĂ ubhayamantareďa vĂ viprak­«ÂĂ sthitĂ // na hi suvikrĂntavikrĂmin rĆpasaćyuktĂ praj¤ĂpĂramitĂ, nĂpi rĆpavisaćyuktĂ / na vedanĂsaćyuktĂ na saćskĂrasaćyuktĂ, na vij¤ĂnasaćyuktĂ praj¤ĂpĂramitĂ / nĂpi vij¤ĂnavisaćyuktĂ praj¤ĂpĂramitĂ / na hi suvikrĂntavikrĂmin praj¤ĂpĂramitĂ kenaciddharmeďa saćyuktĂ vĂ visaćyuktĂ vĂ // yĂ punĂ rĆpasya tathatĂ avitathatĂ ananyatathatĂ yathĂvattathatĂ, iyać praj¤ĂpĂramitĂ / evać yĂ vedanĂsaćj¤ĂsaćskĂravij¤ĂnatathatĂ avitathathĂ ananyatathatĂ yathĂvattathĂtĂ, sĂ praj¤ĂpĂramitĂ // (##) rĆpamiti suvikrĂntavikrĂmin rĆpĂpagatametat / tatkasmĂddheto÷? na hi rĆpe rĆpać saćvidyate / yĂ ca asaćvidyamĂnatĂ, seyać praj¤ĂpĂramitĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / vij¤Ănamiti suvikrĂntavikrĂmin vij¤ĂnĂpagatametat / tatkasmĂddheto÷? na hi vij¤Ăne vij¤Ănać saćvidyate / yĂ ca asaćvidyamĂnatĂ, seyać praj¤ĂpĂramitĂ // rĆpasvabhĂvĂpagatać hi suvikrĂntavikrĂmin rĆpam / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / vij¤ĂnasvabhĂvĂpagatać hi vij¤Ănam / yĂ ca apagatasvabhĂvatĂ, iyać praj¤ĂpĂramitĂ / rĆpĂsvabhĂvać hi rĆpam / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / vij¤ĂnĂsvabhĂvać hi vij¤Ănam / yĂ ca asvabhĂvatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasya rĆpać gocara÷ / na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănasya vij¤Ănać gocara÷ / agocara iti suvikrĂntavikrĂmin na rĆpać rĆpać saćjĂnĹte vĂ paÓyati vĂ / yĂ ca rĆpasya ajĂnanĂ apaÓyanĂ, iyać praj¤ĂpĂramitĂ / na hi suvikrĂntavikrĂmin vedanĂ saćj¤Ă saćskĂrĂ÷ na vij¤Ănać (vij¤Ănać) saćjĂnĹte vĂ paÓyati vĂ / yĂ ca vij¤Ănasya ajĂnanĂ apaÓyanĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać rĆpasvabhĂvać jahĂti / na vedanĂ, na saćj¤Ă, na saćskĂrĂ÷ / na vij¤Ănać vij¤ĂnasvabhĂvać jahĂti / yĂ ca asvabhĂvaparij¤Ă, iyamucyate praj¤ĂpĂramitĂ / na hi suvikrĂntavikrĂmin rĆpać rĆpać saćyojayati na visaćyojayati / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂ(nĂ)masaćyojanĂ, avisaćyojanĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać hĹyate vĂ vardhate vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać hĹyate vĂ vardhate vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmahĂnirav­ddhi÷, iyać sĂ praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać saćkliÓyate vĂ vyavadĂyate vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać saćkliÓyate vĂ vyavadĂyate vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmasaćkleÓatĂ avyavadĂnatĂ, iyamucyate praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać viÓuddhadharmi nĂviÓuddhadharmi / evać na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănać viÓuddhadharmi nĂviÓuddhadharmi / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na viÓuddhadharmatĂ nĂviÓuddhadharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać saćkrĂmati vĂ avakrĂmati vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać saćkrĂmati vĂ avakrĂmati vĂ / yĂ ca rĆpavedanĂsaćskĂravij¤ĂnĂnĂmasaćkrĂntiranavakrĂnti÷, iyać praj¤ĂpĂramitĂ // (##) na hi suvikrĂntavikrĂmin rĆpać saćyujyate vĂ visaćyujyate vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać saćyujyate vĂ visaćyujyate vĂ / yaÓca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmasaćyogo 'visaćyoga÷, iyać sĂ praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać cyavate vĂ upapadyate vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać cyavate vĂ upapadyate vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmacyutiranupapatti÷, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać jĂyate vĂ mriyate vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ăna jĂyate vĂ mriyate vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravedanĂvij¤ĂnĂnĂmajĂtiramaraďam, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać saćsarati vĂ saćsaraďadharmi vĂ / evać na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănać saćsarati vĂ saćsaraďadharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmasaćsaraďatĂ asaćsaraďadharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać k«Ĺyate vĂ k«ayadharmi vĂ / evać na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănać k«Ĺyate vĂ k«ayadharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmak«ayatĂ ak«ayadharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać samudayadharmi na nirodhadharmi / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać samudayadharmi na nirodhadharmi / yĂ ca rĆpavedanĂsaćskĂravij¤ĂnĂnĂmasamudayadharmatĂ anirodhadharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpamutpĂdadharmi vĂ vyayadharmi vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤ĂnamutpĂdadharmi vĂ vyayadharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmanutpĂdadharmatĂ avyayadharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać vipariďĂmadharmi na avipariďĂmadharmi / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać vipariďĂmadharmi na avipariďĂmadharmi / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na vipariďĂmadharmatĂ na avipariďĂmadharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać nityać vĂ anityać vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać nityać vĂ anityać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na nityatĂ nĂpyanityatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać sukhać vĂ du÷khać vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać sukhać vĂ du÷khać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi sukhatĂ nĂpyasukhatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpamĂtmĂ vĂ anĂtmĂ vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤ĂnamĂtmĂ vĂ anĂtmĂ vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpyĂtmatĂ nĂpyanĂtmatĂ, iyać praj¤ĂpĂramitĂ // (##) na hi suvikrĂntavikrĂmin rĆpać rĂgadharmi vĂ virĂgadharmi vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać rĂgadharmi vĂ virĂgadharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na rĂgadharmatĂ nĂpi virĂgadharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać dve«adharmi vĂ adve«adharmi vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać dve«adharmi vĂ adve«adharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na dve«adharmatĂ nĂpi vigatadve«adharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać mohadharmi vĂ vigatamohadharmi vĂ / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać mohadharmi vĂ vigatamohadharmi vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na mohadharmatĂ nĂpi vigatamohadharmatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasya kaÓcitkartĂ vĂ kĂrayitĂ vĂ / evać vedanĂsaćj¤ĂsaćskĂrĂďĂm / na vij¤Ănasya kaÓcitkartĂ vĂ kĂrayitĂ vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmakart­tĂ akĂrayit­tĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasya kaÓcidutthĂpako vĂ samutthĂpako vĂ / evać na vedanĂyĂ na saćj¤ĂyĂ na saćskĂrĂďĂm / na vij¤Ănasya kaÓcidutthĂpako vĂ samutthĂpako vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć notthĂpanĂ va samutthĂpanĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasya kaÓcijj¤ĂtĂ vĂ j¤Ăpako vĂ / evać na vedanĂsaćj¤ĂsaćskĂrĂďĂm / na vij¤Ănasya kaÓcijj¤ĂtĂ vĂ j¤Ăpako vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmaj¤Ăt­tĂ aj¤ĂpakatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasya kaÓcidvedako vĂ vedayitĂ vĂ / evać na vedanĂsaćj¤ĂsaćskĂrĂďĂm / na vij¤Ănasya kaÓcidvedako vĂ vedayitĂ vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmavett­tĂ avedanatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasya kaÓcijjĂnako vĂ paÓyako vĂ / evać na vedanĂyĂ na saćj¤ĂyĂ na saćskĂrĂďĂm / na vij¤Ănasya kaÓcijjĂnako vĂ paÓyako vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmajĂnanĂć apaÓyanĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasyocchedatĂ vĂ ÓĂÓvatatĂ vĂ / evać na vedanĂyĂ na saćj¤ĂyĂ na saćskĂrĂďĂm / na vij¤ĂnasyocchedatĂ vĂ ÓĂÓvatatĂ vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmanucchedatĂ aÓĂÓvatatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasya anto vĂ ananto vĂ / evać na vedanĂyĂ na saćj¤ĂyĂ na saćskĂrĂďĂm / na vij¤Ănasya anto(vĂ) ananto vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmantatĂ nĂpyanantatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać d­«Âigatać na d­«ÂigataprahĂďam / evać na vedanĂsaćj¤ĂsaćskĂrĂ÷ / na vij¤Ănać d­«Âigatać na d­«ÂigataprahĂďam / yacca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na d­«Âigatać na d­«ÂigataprahĂďam, iyać praj¤ĂpĂramitĂ // (##) na hi suvikrĂntavikrĂmin rĆpać t­«ďĂ na t­«ďĂprahĂďam / evać na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănać t­«ďĂ na t­«ďĂprahĂďam / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na t­«ďĂ na t­«ďĂprahĂďatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpać kuÓalać vĂ akuÓalać vĂ / evać na vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać kuÓalać vĂ akuÓalać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na kuÓalatĂ nĂkuÓalatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpasya gamanać vĂ Ăgamanać vĂ praj¤Ăyate / evać na vedanĂyĂ na saćj¤ĂyĂ na saćskĂrĂďĂm / na vij¤Ănasya gamanać vĂ Ăgamanać vĂ praj¤Ăyate / yatra ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na gatirnĂgati÷ praj¤Ăyate, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć sthitirvĂ asthitirvĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravedanĂnĂć na sthitirnĂpyasthiti÷, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmĂrać vĂ pĂrać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpyĂratĂ na pĂratĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni ÓĹlać vĂ dau÷ÓĹlyać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmaÓĹlatĂ adau÷ÓĹlyatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni anunayo vĂ pratigho vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmananunayatĂ apratighatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni dadati vĂ pratig­hďĂti vĂ / yĂ ca rĆpavedanĂsaćskĂravij¤ĂnĂnĂmadĂnatĂ apratigrahatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni k«ĂntirvĂ ak«ĂntirvĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi k«ĂntirnĂpyak«Ănti÷, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni vĹryać vĂ kausĹdyać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmavĹryatĂ akausĹdyatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć samĂdhirna vik«iptacittatĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na samĂdhirna vik«iptacittatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni praj¤Ă vĂ dau«praj¤yać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi praj¤atĂ nĂpi dau«praj¤atĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂni viparyĂsĂ vĂ aviparyĂsĂ vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi viparyĂsatĂ nĂpyaviparyĂsatĂ, iyać praj¤ĂpĂramitĂ // (##) na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni sm­tyupasthĂnĂni vĂ asm­tyupasthĂnĂni vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi sm­tirnĂpyasm­ti÷, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni samyakprahĂďĂni vĂ asamyakprahĂďĂni vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi samyakprahĂďatĂ nĂpyasamyakprahĂďatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni ­ddhipĂdĂ vĂ apramĂďĂni vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi ­ddhipĂdatĂ nĂpyapramĂďatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni indriyĂďi vĂ balabodhyaÇgamĂrgać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nendriyatĂ na balabodhyaÇgamĂrgatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni vidyĂ vĂ vimuktirvĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na vidyatĂ na vimuktitĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni dhyĂnavimok«asamĂdhisamĂpattyabhij¤Ă vĂ nĂpyanabhij¤Ă vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na dhyĂnavimok«asamĂdhisamĂpattitĂ nĂpyabhij¤atĂ nĂpyanabhij¤atĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni ÓĆnyatĂ vĂ animittać vĂ apraďihitać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć na ÓĆnyatĂ nĂnimittatĂ nĂpraďihitatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni saćsk­tĂni vĂ asaćsk­tĂni vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi saćsk­tatĂ nĂpyasaćsk­tatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni saÇgo vĂ asaÇgo vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi saÇgatĂ nĂpyasaÇgatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni j¤Ănać vĂ aj¤Ănać vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi j¤ĂnatĂ nĂpyaj¤ĂnatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni manyanĂ vĂ spandanĂ vĂ prapa¤canĂ vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmanyanatĂ aspandanatĂ aprapa¤catĂ, iyać praj¤ĂpĂramitĂ // (##) na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni saćj¤Ă nĂsaćj¤Ă / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi saćj¤atĂ nĂpyasaćj¤atĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni upaÓĂntĂni vĂ anupaÓĂntĂni vĂ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpyupaÓĂntirnĂpyanupaÓĂnti÷, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nirv­ttirna anirv­tti÷ / yĂ ca rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nĂpi nirv­ttirnĂpyanirv­tti÷, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin ya÷ pa¤cĂnĂć skandhĂnĂmabhinirv­ttiparyĂpannanirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ puna÷ pa¤caskandhĂnĂmabhinirv­ttiparyĂpannanirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin yo dhĂtvĂyatanapratĹtyasamutpĂdĂbhinirv­ttiparyĂpannanirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ punardhĂtvĂyatanapratĹtyasamutpĂdĂbhinirv­ttiparyĂpannanirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin yo viparyĂsanĹvaraďĂbhinirv­ttiparyĂpannanirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ punarviparyĂsanĹvaraďĂbhinirv­ttiparyĂpannanirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin ya÷ «aÂtrićÓatt­«ďĂcaritĂbhinirv­ttiparyĂpannanirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ puna÷ «aÂtrićÓatt­«ďĂcaritĂbhinirv­ttiparyĂpannanirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin yo dhyĂnavimok«asamĂdhisamĂpattinirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ punardhyĂnavimok«asamĂdhisamĂpattinirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin ya÷ pa¤cĂnĂmabhij¤ĂnĂć nirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ puna÷ pa¤cĂnĂmabhij¤ĂnĂć nirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin ya÷ saćsk­taparyĂpannĂnĂć laukikĂnĂć sarve«Ăć kuÓalĂkuÓalĂnĂć dharmĂďĂmabhinirv­ttiparyĂpannanirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ punaste«Ăć nirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin ya÷ sm­tyupasthĂnasamyakprahĂďarddhipĂdendriyabalabodhyaÇgamĂrgĂbhinirv­ttiparyĂpannanirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ puna÷ sm­tyupasthĂnasamyakprahĂďarddhipĂdendriyabalabodhyaÇgamĂrgĂbhinirv­ttiparyĂpannanirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // (##) na hi suvikrĂntavikrĂmin yaÓcaturĂryasatyanirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ punaÓcaturĂryasatyanirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin ya÷ ÓĹlasamĂdhipraj¤Ăvimuktivimuktij¤ĂnadarÓanaviÓuddhinirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ puna÷ ÓĹlasamĂdhipraj¤Ăvimuktij¤ĂnadarÓanaviÓuddhinirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin yo 'saćsk­taparyĂpannĂnĂć lokottarĂďĂmaniÓritĂnĂmanĂsravĂnĂć dharmĂďĂć nirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ punarasaćsk­taparyĂpannĂnĂć lokottarĂďĂmaniÓritĂnĂmanĂsravĂďĂć dharmĂďĂć nirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin ya÷ ÓĆnyatĂnimittĂpraďihitĂnutpĂdĂnabhisaćsk­tadharmasya nirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ puna÷ ÓĆnyatĂnimittĂpraďihitĂnutpĂdĂnabhisaćsk­tadharmanirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin yo vidyĂvimuktivirĂganirodhanirvĂďanirdeÓa÷, sĂ praj¤ĂpĂramitĂ / yĂ punarvidyĂvimuktivirĂganirodhanirvĂďanirdeÓasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // tatkasmĂddheto÷? na hi suvikrĂntavikrĂmin rĆpaparyĂpannĂ praj¤ĂpĂramitĂ / evać na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤ĂnaparyĂpannĂ praj¤ĂpĂramitĂ / na p­thivyaptejovĂyvĂkĂÓaparyĂpannĂ praj¤ĂpĂramitĂ / na kĂmadhĂtu - na rĆpadhĂtu - nĂrĆpadhĂtuparyĂpannĂ praj¤ĂpĂramitĂ / na saćsk­tĂsaćsk­tadharmaparyĂpannĂ praj¤ĂpĂramitĂ / na laukikalokottarasĂsravĂnĂsravadharmaparyĂpannĂ praj¤ĂpĂramitĂ / na kuÓalĂkuÓaladharmaparyĂpannĂ praj¤ĂpĂramitĂ / na sattvadhĂtuparyĂpannĂnĂsattvadhĂtuparyĂpannĂ praj¤ĂpĂramitĂ / nĂpyebhirdharmairvinirmuktĂ praj¤ĂpĂramitĂ // na hi suvikrĂntavikrĂmin praj¤ĂpĂramitĂ kasmićÓciddharme paryĂpannĂ nĂpyaparyĂpannĂ / yĂ ca paryĂpannĂparyĂpannĂnĂć dharmĂďĂć tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ // tathateti suvikrĂntavikrĂmin kasyaitadadhivacanam? na hyete suvikrĂntavikrĂmin tathĂ dharmĂ yathĂ bĂlap­thagjanairupalabdhĂ÷, na cĂnyathĂ / yathĂ dharmĂstathĂgataistathĂgataÓrĂvakairbodhisattvaiÓca d­«ÂĂ÷, tathaiva te sarvadharmĂ÷, tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, tenocyate tathateti / ayać suvikrĂntavikrĂmin bodhisattvĂnĂć mahĂsattvĂnĂć praj¤ĂpĂramitĂnirdeÓa÷ // na khalu punariyać suvikrĂntavikrĂmin praj¤ĂpĂramitĂ kasyaciddharmasya hĂnĂya vĂ viv­ddhaye vĂ pratyupasthitĂ, nĂpi kasyaciddharmasya saćyogĂya vĂ visaćyogĂya vĂ, ĆnatvĂya vĂ pĆrďatvĂya vĂ, apacayĂya vĂ upacayĂya vĂ, saćkrĂntaye vĂ avakrĂntaye vĂ, utpĂdĂya vĂ (##) nirodhĂya vĂ, saćkleÓĂya vĂ vyavadĂnĂya vĂ, prav­ttaye vĂ niv­ttaye vĂ, samudayĂya vĂ astaćgamĂya vĂ, salak«aďĂya vĂ alak«aďĂya vĂ, samatĂyai vĂ visamatĂyai vĂ, saćv­tyai vĂ paramĂrthĂya vĂ, sukhĂya vĂ du÷khĂya vĂ, nityatĂyai vĂ anityatĂyai vĂ, ÓubhatĂyai vĂ aÓubhatĂyai vĂ, ĂtmatĂyai vĂ anĂtmatĂyai vĂ, satyatĂyai vĂ m­«atĂyai vĂ, kart­tvena vĂ akart­tvena vĂ, kĂraďatvena vĂ akĂraďatvena vĂ, saćbhavĂya vĂ asaćbhavĂya vĂ, svabhĂvatĂyai vĂ asvabhĂvatĂyai vĂ, cyutaye vĂ upapattaye vĂ, jĂyate vĂ ajĂyate vĂ, abhinirv­ttaye vĂ anabhinirv­taye vĂ, upapattaye vĂ upapattisamucchedĂya vĂ, sĂmagryai vĂ visĂmagryai vĂ, sarĂgĂya vĂ virĂgĂya vĂ, sado«Ăya vĂ vigatado«Ăya vĂ, samohĂya vĂ vigatamohĂya vĂ, viparyĂsĂya vĂ aviparyĂsĂya vĂ, ĂrambaďĂya vĂ anĂrambaďĂya vĂ, k«ayĂya vĂ ak«ayĂya vĂ, j¤ĂnĂya vĂ aj¤ĂnĂya vĂ, nĹcatvĂya vĂ uccatvĂya vĂ, upakĂrĂya vĂ nirĆpakĂrĂya vĂ, gamanĂya vĂ ĂgamanĂya vĂ, astitvĂya vĂ nĂstitvĂya vĂ, anunayĂya vĂ pratighĂya vĂ, ĂlokĂya vĂ andhakĂrĂya vĂ, kausĹdyĂya vĂ vĹryĂrambhĂya vĂ, ÓĆnyatĂyai vĂ aÓĆnyatĂyai vĂ, nimittatĂyai vĂ animittatĂyai vĂ, praďidhĂnĂya vĂ apraďidhĂnĂya vĂ, abhisaćskĂrĂya vĂ anabhisaćskĂrĂya vĂ, antardhĂnĂya vĂ anantardhĂnĂya vĂ, vidyĂyai vĂ vimuktaye vĂ, ÓĂntatĂyai vĂ anupaÓĂntatĂyai vĂ, nirv­ttaye vĂ anabhinirv­ttaye vĂ, yoniÓĂya vĂ ayoniÓĂya vĂ, parij¤Ăyai vĂ aparij¤Ăyai vĂ, niryĂďĂya vĂ aniryĂďĂya vĂ, vinayĂya vĂ avinayĂya vĂ, ÓĹlĂya vĂ dau÷ÓĹlyĂya vĂ, vik«iptatĂyai vĂ avik«iptatĂyai vĂ, praj¤atĂyai vĂ du«praj¤atĂyai vĂ, vij¤ĂnĂya vĂ avij¤ĂnĂya vĂ, sthitaye vĂ asthitaye vĂ, sabhĂgatĂyai vĂ visabhĂgatĂyai vĂ, bhavĂya vĂ vibhavĂya vĂ, prĂptaye vĂ aprĂptaye vĂ, abhisamayĂya vĂ anabhisamayĂya vĂ, sĂk«ĂtkriyĂyai vĂ asĂk«ĂtkriyĂyai vĂ, prativedhĂya vĂ aprativedhĂya vĂ pratyupasthitĂ iti // (praj¤ĂpĂramitĂyĂć) tathatĂparivarto nĂma t­tĹya÷ // ______________________________________________________________ START Svp 4 (##) 4 aupamyaparivartaÓcaturtha÷ / atha khalu bhagavĂn suvikrĂntavikrĂmiďać bodhisattvać mahĂsattvametadavocat - tadyathĂpi nĂma suvikrĂntavikrĂmin svapnadarÓĹ puru«a÷ svapnasvabhĂvanirdeÓać ca nirdiÓati, na ca svapnasvabhĂvanirdeÓa÷ kaÓcitsaćvidyate / tatkasmĂddheto÷? svapna eva na saćvidyate, kuta÷ puna÷ svapnasvabhĂvanirdeÓo bhavi«yati? evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂyĂ÷ svabhĂvaÓca nirdiÓyate, na ca praj¤ĂpĂramitĂyĂ÷ svabhĂva÷ kaÓcitsaćvidyate / tadyathĂpiu nĂma suvikrĂntavikrĂmin svapno na kasyaciddharmasya nidarÓanena pratyupasthita÷ / evameva praj¤ĂpĂramitĂ na kasyaciddharmasya nidarÓanena pratyupasthitĂ // tadyathĂpi nĂma suvikrĂntavikrĂmin mĂyĂdarÓĹ puru«o mĂyĂsvabhĂvanirdeÓać ca nirdiÓati, na ca mĂyĂyĂ÷ svabhĂvanirdeÓa÷ kaÓcitsaćvidyate, kuta÷ punarmĂyĂsvabhĂvanirdeÓasya svabhĂvo bhavi«yati? evameva praj¤ĂpĂramitĂ ca nirdiÓyate, na ca praj¤ĂpĂramitĂyĂ÷ svabhĂvanirdeÓa÷ kaÓcitsaćvidyate / tadyathĂpi nĂma suvikrĂntavikrĂmin mĂyĂ na kasyaciddharmasya abhinirv­ttaye pratyupasthitĂ, evameva praj¤ĂpĂramitĂ na kasyaciddharmasya abhinirv­ttaye pratyupasthitĂ // tadyathĂpi nĂma suvikrĂntavikrĂmin pratibhĂsadarÓĹ puru«a÷ pratibhĂsasvabhĂvanirdeÓać ca nirdiÓati, na ca kaÓcitpratibhĂsasvabhĂva÷ saćvidyate, kuta÷ puna÷ pratibhĂsasvabhĂvanirdeÓo bhavi«yati? evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂ ca nirdiÓyate, na ca kaÓcitpraj¤ĂpĂramitĂsvabhĂva÷ saćvidyate, kuta÷ puna÷ praj¤ĂpĂramitĂsvabhĂvanirdeÓo bhavi«yati? tadyathĂpi nĂma suvikrĂntavikrĂmin pratibhĂso na kasyaciddharmasya nirdaÓanena pratyupasthita÷, evameva praj¤ĂpĂramitĂ na kasyaciddharmasya nidarÓanena pratyupasthitĂ // tadyathĂpi nĂma suvikrĂntavikrĂmin marĹcidarÓĹ puru«o marĹcidarÓanać ca nirdiÓati, na ca marĹcidarÓana (svabhĂva÷ kaÓcit) saćvidyate, kuta÷ punarmarĹcidarÓanasvabhĂvo bhavi«yati? evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂ na nirdiÓyate, na ca puna÷ praj¤ĂpĂramitĂyĂ÷ svabhĂvanirdeÓa÷ kaÓcitsaćvidyate / tadyathĂpi nĂma suvikrĂntavikrĂmin marĹcirna kasyaciddharmasya nidarÓanena pratyupasthitĂ, evameva praj¤ĂpĂramitĂ na kasyaciddharmasya nidarÓanena pratyupasthitĂ // tadyathĂpi nĂma suvikrĂntavikrĂmin pratiÓrutkĂgocarastha÷ puru«a÷ pratiÓrutkĂyĂÓca Óabdać Ó­ďoti, na ca tać samanupaÓyati / yadĂ puna÷ svayamevĂnubhĂ«ate, tadĂ tać Óabdać Ó­ďoti / evameva praj¤ĂpĂramitĂnirdeÓapadać cĂdhigacchati ÓravaďĂya, na ca kasyaciddharmasya nirdeÓaÓravaďĂya gacchati anyatra yadĂbhibhĂ«yate tadĂ Ăj¤Ăyate, Óravaďapathać cĂdhigacchati // (##) tadyathĂpi nĂma suvikrĂntavikrĂmin phenapiď¬adarÓĹ puru«a÷ phenapiď¬asvabhĂvać ca nirdiÓati, na ca phenapiď¬asvabhĂva upalabhyate adhyĂtmać vĂ bahirdhĂ vĂ, kuta÷ punastannirdeÓasvabhĂvopalabdhirbhavi«yati? evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂ ca nirdiÓyate, na ca praj¤ĂpĂramitĂsvabhĂva upalabhyate / tadyathĂpi nĂma suvikrĂntavikrĂmin phenapiď¬o na kasyaciddharmasya abhinirv­ttisvabhĂvamupaiti, evameva praj¤ĂpĂramitĂ na kasyaciddharmasya abhinirv­ttasvabhĂvamupaiti // tadyathĂpi nĂma suvikrĂntavikrĂmin budbudadarÓĹ puru«o budbudasvabhĂvać ca nirdiÓati, na ca budbudasvabhĂva÷ saćvidyate, kuta÷ punarbudbudasvabhĂvanirdeÓo bhavi«yati? evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂ ca nirdiÓyate, na ca praj¤ĂpĂramitĂyĂ÷ svabhĂva÷ saćvidyate / tadyathĂpi nĂma suvikrĂntavikrĂmin budbudo na kasyaciddharmasya abhinirv­ttisvabhĂvena pratyupasthita÷, evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂ na kasyaciddharmasya abhinirv­ttisvabhĂvena pratyupasthitĂ // tadyathĂpi nĂma suvikrĂntavikrĂmin puru«a÷ kadalyĂ÷ sĂrać parye«amĂďo nopalabhate, atha ca tasyĂ÷ patrai÷ kĂryać karoti, evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂyĂ÷ sĂrać na saćvidyate, praj¤ĂpĂramitĂyĂ nirdeÓa÷ kĂryać ca karoti // tadyathĂpi nĂma suvikrĂntavikrĂmin puru«a ĂkĂÓanidarÓanena vyavahĂrati, na cĂkĂÓasya kićcinnidarÓanam saćvidyate / evameva suvikrĂntavikrĂmin praj¤ĂpĂramiteti vyavahĂra÷ kriyate, na ca kasyacinnidarÓanena vyavahriyate / tadyathĂpi nĂma suvikrĂntavikrĂmin nĂkĂÓać na vyavahriyate, na ca kasyaciddharmasya nidarÓanena vĂ parini«pattyĂ vĂ vyavahriyate / evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂ ca vyavahriyate, na ca kasyaciddharmasya nidarÓanena vĂ parini«pattyĂ vĂ vyavahriyate // tadyathĂpi nĂma suvikrĂntavikrĂmin chĂyeti cĂtapaÓceti vyavahriyate, na ca tau kasyaciddharmasya parini«pattaye pratyupasthitau, avabhĂsaÓca vij¤Ăyate / etameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂ vyavahĂrapadać gacchati, na ca kasyaciddharmasya nidarÓanena vyavahĂrapadamĂgacchati, avabhĂsać ca karoti sarvadharmĂďĂm // tadyathĂpi nĂma suvikrĂntavikrĂmin maďiratnamuttaptać mahatĂvabhĂsena pratyupasthitać bhavati, na ca so 'vabhĂso 'dhyĂtmać vĂ bahirdhĂ vĂ darÓanamupaiti / evameva suvikrĂntavikrĂmin praj¤ĂpĂramitĂ avabhĂsak­tyena pratyupasthitĂ, na ca so 'vabhĂso 'adhyĂtmać vĂ bahirdhĂ vĂ darÓanamupaiti // tadyathĂpi nĂma suvikrĂntavikrĂmin tailapradyotasya dhmĂyato nĂsyĂrci«o muhĆrtamapi saćti«Âhante, avabhĂsać ca kurvanti, tenĂvabhĂsena rĆpĂďi darÓanamĂgacchanti / evameva suvikrĂntavikrĂmin (##) praj¤ĂpĂramitĂ na kasmićÓciddharme 'vati«Âhate, dharmĂďĂć cĂvabhĂsać karoti, tena cĂvabhĂsena sarvadharmĂ yathĂbhĆtadarÓanamĂgacchantyĂryĂďĂm // atha khalvĂyu«mĂn ÓĂradvatĹputro bhagavantametadavocat - ĂÓcaryać bhagavan praj¤ĂpĂramitĂ ca nirdi«ÂĂ, praj¤ĂpĂramitĂyĂÓca aparini«pattirnirdi«ÂĂ / evamukte bhagavĂnĂyu«mantać ÓĂradvatĹputrametadavocat - evametacchĂradvatĹputra, evametat / aparini«pannĂ praj¤ĂpĂramitĂ rĆpĂparini«pattita÷ / vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / avidyĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / evać saćskĂrĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / vij¤ĂnĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / nĂmarĆpĂparini«pattita÷, «a¬ĂyatanĂparini«pattita÷, sparÓĂparini«pattita÷, vedanĂparini«pattita÷, t­«ďĂparini«pattita÷, upĂdĂnĂparini«pattita÷, bhavĂparini«pattita÷, jĂtyaparini«pattita÷, jarĂvyĂdhimaraďaÓokaparidevadu÷khadaurmanasyopĂyĂsĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / dhĂtvĂyatanĂnityadu÷khĂnĂtmaÓĂntaviparyĂÓanĹvaraďad­«ÂivicaritĂcayopacayĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / sukhadu÷khĂdu÷khĂsukhĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / udayavyayasthityanyathĂtvĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / samudayĂstaćgatĂtmasattvajĹvapo«apuru«apudgalamanujamĂnavakĂrakakĂrayitrutthĂpaka samutthĂpakavedakavedayit­j¤Ăt­j¤ĂpakĂni«pattito 'parini«panĂ praj¤ĂpĂramitĂ / satyam­«Ăsaćsk­tĂsaćsk­tagamanĂgamanasanidarÓanĂnidarÓanĂdhyĂtmabahirdhĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / p­thivyaptejovĂyukĂmarĆpĂrĆpyĂkĂÓavij¤ĂnadharmadhĂtvaparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / karmavipĂkahetupratyayocchedaÓĂÓvatĂtĹtĂnĂgatapratyutpannapĆrvĂntĂparĂntamadhyĂntaÓĹladau÷ÓĹlyak«ĂntivyĂ pĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yacittamanovij¤ĂnĂnantarĂyacyutyupapattisaćkleÓavyavadĂnasm­tyupasthĂnasamyakprahĂďarddhipĂdendriyabalabodhyaÇgamĂrgĂryasatyĂpramĂďadhyĂnavimok«asamĂdhisamĂpattyabhij¤ĂÓĆnyatĂnimittĂpraďihitakuÓalĂkuÓalasĂsravĂnĂsravalaukikalokottarasĂvadyĂnavadyasaćsk­tĂsaćsk­tavyĂk­tĂvyĂ k­tak­«ďaÓuklĂk­«ďaÓuklaparyĂpannĂparyĂpannahĹnapraďĹtamadhyarĂgadve«amohad­«ÂaÓrutamatavij¤ĂtamanyanĂsthitavitarkavicĂrĂrambaďamĂyer«yĂmĂtsaryasaćyogadvayalak«aďĂnutpĂdĂnabhisaćskĂraÓamathavidarÓanĂvidyĂvimuktik«ayavirĂganirodhasarvopadhipratinisargasaćv­tiparamĂrthaÓrĂvakabhĆmipratyekabuddhabhĆmisarvaj¤ĂnĂj¤ĂnĂsaÇgaj¤ĂnasvayaćbhĆj¤ĂnĂsamasamaj¤ĂnabodhisattvapraďidhĂnaÓrĂvakapratyekabuddhasaćpadapramĂďaparyĂpannĂsamasamasarvaj¤aj¤ĂnasarvadharmayathĂvadanidarÓanasarvadharmaj¤ĂnadarÓanĂparini«pattito 'parini«pannĂ praj¤ĂpĂmitĂ / sattvaparipĂkĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / lak«aďasaćpadbuddhak«etrapariÓuddhibuddhabalavaiÓĂradyĂ«ÂĂdaÓĂveďikabuddhadharmĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / nirvĂďĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ, yĂvat sarvadharmakuÓalĂkuÓalĂparini«pattito 'parini«pannĂ praj¤ĂpĂramitĂ / sarvametadvistareďa kartavyam // (##) tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓamarĆpyanidarÓanamabhĂvo 'parini«pannam, evameva praj¤ĂpĂramitĂ arĆpiďyanirdarÓanĂ abhĂvo 'parini«pannĂ / tadyathĂpi nĂma ÓĂradvatĹputra indrĂyudhać nĂnĂraÇgavicitrać ca saćd­Óyate, na cĂsya kĂcidraÇgani«patti÷ saćvidyate nopalabhyate, evameva praj¤ĂpĂramitĂ nĂnĂnidarÓanaiÓca pratyupasthitĂ, na cĂsyĂ nidarÓanasvabhĂva upalabhyate / tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓe na jĂtu kenacitpa¤cĂÇguliparini«pattird­«ÂapĆrvĂ, ÓĂradvatĹputra na jĂtu kenacitpraj¤ĂpĂramitĂparini«pattisvabhĂvo d­«ÂapĆrva÷ // evamukte Ăyu«mĂn ÓĂradvatĹputro bhagavantametadavocat - durd­Óeyać bhagavan praj¤ĂpĂramitĂ / Ăha - tathĂ hi ÓĂradvatĹputra na kasyaciddarÓanamupaiti / Ăha - duranubodhĂ bhagavan praj¤ĂpĂramitĂ / Ăha - tathĂ hi ÓĂradvatĹputra nĂsyĂć kaÓcidupalabhyate yo 'bhisaćbuddha÷ / Ăha - anidarÓaneyać bhagavan praj¤ĂpĂramitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kasyaciddharmasya nidarÓanena pratyupasthitĂ / Ăha - asvabhĂveyać bhagavan praj¤ĂpĂramitĂ / Ăha - rĆpavedanĂsaćj¤ĂsaćskĂravij¤ĂnĂsvabhĂvatvĂt ÓĂradvatĹputra asvabhĂveyać praj¤ĂpĂramitĂ / dhĂtvĂyatanapratĹtyasamutpĂdĂsvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / viparyĂsanĹvaraďad­«Âigatat­«ďĂvicaritĂsvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / ĂtmasattvajĹvapo«apuru«apudgalamanujamĂnavakĂrakakĂrayitrutthĂpakasamutthĂpakaveda kavedayitrasvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / p­thivyaptejovĂyvĂkĂÓavij¤ĂnadharmadhĂtvasvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / kĂmarĆpĂrĆpyadhĂtvasvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / ÓĹladau÷ÓĹlyak«ĂntivyĂpĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yĂsvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / bodhipak«adharmĂsvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / ĂryasatyaÓamathavidarÓanĂbhij¤ĂdhyĂnavimok«asamĂdhisamĂpattyasvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / vidyĂvimuktyasvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / k«ayavirĂganirodhĂsvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / anutpĂdaj¤Ănanirodhaj¤ĂnĂsvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / nirvĂďĂsvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / ÓrĂvakabhĆmipratyekabuddhabhĆmibuddhabhĆmyasvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / paramĂrthaj¤ĂnadarÓanasaćv­tyasvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ / asaÇgaj¤Ănasarvaj¤aj¤ĂnĂsvabhĂvato 'svabhĂvĂ praj¤ĂpĂramitĂ // evamukte Ăyu«mĂn ÓĂradvatĹputra bhagavantametadavocat - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya parini«pattaye pratyupasthitĂ na nirodhĂya / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kasyaciddharmasya utpĂdĂya vĂ parini«pattaye vĂ nirodhĂya vĂ ĂtmatĂyai vĂ anĂtmatĂyai vĂ pratyupasthitĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya Ărambaďayogena pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra nirĂrambaďĂ÷ sarvadharmĂ÷ / tathĂ hi ta eva dharmĂ na saćvidyante, yatrĂrambaďać bhavet / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya hĂnaye vĂ v­ddhaye vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ (##) na kaćciddharmać samanupaÓyati, yo dharmo hĹyate vĂ vardhate vĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya samatikramĂya pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yać samatikrĂmet / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya apacayĂya vĂ upacayĂya vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasya apacayo vĂ upacayo vĂ bhavet / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya saćyogĂya vĂ visaćyogĂya vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yać dharmać saćyojayedvĂ visaćyojayedvĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya naye vĂ vinaye vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharmo netavyo vĂ vinetavyo vĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya upakĂrĂya vĂ apakĂrĂya vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasya upakĂrać vĂ apakĂrać vĂ kuryĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya saćbhavĂya vĂ asaćbhavĂya vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharma÷ saćbhavedvĂ na saćbhavedvĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya saćprayogĂya vĂ viprayogĂya vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharma÷ saćprayujyate vĂ viprayujyate vĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya saćvĂsĂya vĂ asaćvĂsĂya vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharma÷ saćvasedvĂ na saćvasedvĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya prav­ttaye vĂ aprav­taye vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasya dharmasya prav­ttirvĂ aprav­ttirvĂ bhavet / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya kriyayĂ vĂ karaďena vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasya dharmasya kriyĂ vĂ karaďać vĂ bhavet / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya samatayĂ vĂ vi«amatayĂ vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharma÷ samo vĂ vi«amo vĂ syĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya saćgrahĂya vĂ asaćgrahĂya vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharma÷ saćgrahĹtavyo vĂ utsra«Âavyo vĂ syĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kenacitkĂryeďa pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharma÷ kĂryakara÷ syĂt // Ăha - gambhĹreyać bhagavan praj¤ĂpĂramitĂ / Ăha - rĆpagambhĹratayĂ ÓĂradvatĹputra gambhĹrĂ praj¤ĂpĂramitĂ / evać vedanĂsaćj¤ĂsaćskĂravij¤ĂnagambhĹratayĂ ÓĂradvatĹputra gambhĹrĂ praj¤ĂpĂramitĂ / avidyĂgambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / saćskĂravij¤ĂnanĂmarĆpa«a¬ĂyatanasparÓavedanĂt­«ďopĂdĂnabhavajĂtijarĂmaraďaÓokaparidevadu÷khadaurmanasyopĂyĂsagambhĹratayĂ (##) gambhĹrĂ praj¤ĂpĂramitĂ / viparyĂsagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / pa¤canĹvaraďagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / d­«ÂigambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / ĂtmagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / sattvagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / prapa¤cagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / aprapa¤cagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / ÓĹladau÷ÓĹlyagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / k«ĂntivyĂpĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yendriyabalabodhyaÇgasm­tyupasthĂnasamyakprahĂďarddhipĂdĂviparyĂsĂryĂ«ÂĂÇgamĂrgadu÷khasamudayanirodhamĂrgavimuktaj¤ĂnadarÓanĂtĹtĂnĂgatapratyutpannatryadhvasamatĂgambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / caturvaiÓĂradyarddhipĂdĂbhij¤ĂgambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / atĹtĂnĂgatapratyutpannĂsaÇgaj¤ĂnagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / buddhadharmagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / k«ayaj¤ĂnĂnutpĂdaj¤Ănanirodhaj¤ĂnĂbhisaćskĂraj¤ĂnavirĂgaj¤ĂnagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ / nĹvaraďagambhĹratayĂ gambhĹrĂ praj¤ĂpĂramitĂ // tadyathĂpi nĂma ÓĂradvatĹputra samudro gambhĹro vipulo 'prameya÷, evameva praj¤ĂpĂramitĂ gambhĹrĂ vipulĂ aprameyĂ / gambhĹreti ÓĂradvatĹputra aprameyadharmaratnasaćcayabhĆtĂ, yasyĂ gĂdho na labhyate / gambhĹreti ÓĂradvatĹputra nĂsyĂ gatirlabhyate / gambhĹreti ÓĂradvatĹputra nĂsyĂ guďaparyanto 'dhigamyate / tadyathĂpi nĂma ÓĂradvatĹputra samudro mahĂsĂgara÷ sarvaratnasaćnicayo 'prameyaratnabharito mahĂratnaparipĆrďa÷, evameva praj¤ĂpĂramitĂ sarvadharmaratnasaćnicayĂ mahĂdharmaratnasaćnicayĂ aprameyadharmaratnasaćnicayĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya nidarÓanena pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kasyaciddharmasyopalambhena pratyupasthitĂ, yać dharmać nidarÓayet / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya j¤Ănena vĂ aj¤Ănena vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasya dharmasya j¤Ănać vĂ aj¤Ănać vĂ syĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya Ărak«Ăyai vĂ guptyai vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasya dharmasya Ărak«Ăć vĂ guptić vĂ kuryĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya saćgrahĂya vĂ parigrahĂya vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasya dharmasya saćgrahać vĂ parigrahać vĂ kuryĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya niÓrayeďa vĂ aniÓrayeďa vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmać samanupaÓyati, yasya dharmasya niÓrayać vĂ aniÓrayać vĂ kuryĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya Ălayena vĂ vilayena vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasmin Ălayać vĂ vilayać vĂ kuryĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya abhiniveÓena pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasminnabhiniveÓać (##) kuryĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya adhyavasĂnena pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, na samanupaÓyati, yasminnadhyavasĂnać kuryĂt / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya saćvĂsena vĂ asaćvĂsena vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yena dharmeďa sĂrdhać vaset / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya saćdhinĂ vĂ visaćdhinĂ vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharma÷ saćdhĂtavyo vĂ visaćdhĂtavyo vĂ / Ăha - neya bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya rĂgeďa vĂ virĂgeďa vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yasmin dharme rajyeta vĂ virajyeta vĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya dve«eďa vĂ adve«eďa vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharma sadve«o vĂ vigatadve«o vĂ bhavet / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya mohena vĂ vigatamohena vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate, yo dharmo mƬho vĂ syĂdvigatamoho vĂ / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya j¤ĂpayitrĹ vĂ aj¤ĂpayitrĹ vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate na samanupaÓyati, yać dharmać jĂnĹyĂt yasya vĂ dharmasya j¤ĂpayitrĹ vĂ bhavet / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya prak­tyĂ vĂ aprak­tyĂ vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kasyaciddharmasya prak­tić vĂ samanupaÓyati / Ăha - neyać bhagavan praj¤ĂpĂramitĂ kasyaciddharmasya ÓuddhyĂ vĂ viÓuddhyĂ vĂ pratyupasthitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmać samanupaÓyati, yać dharmać ÓodhayedvĂ viÓodhayedvĂ // Ăha - prak­tipariÓuddheyać bhagavan praj¤ĂpĂramitĂ / Ăha - rĆpapariÓuddhita÷ ÓĂradvatĹputra pariÓuddhĂ praj¤ĂpĂramitĂ / evać vedanĂsaćj¤ĂsaćskĂravij¤ĂnapariÓuddhita÷ ÓĂradvatĹputra pariÓuddhĂ praj¤ĂpĂramitĂ / avidyĂpariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ, saćskĂrapariÓuddhito vij¤ĂnapariÓuddhito nĂmarĆpapariÓuddhita÷ «a¬ĂyatanapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ, sparÓavedanĂt­«ďopĂdĂnabhavajĂtijarĂmaraďapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ, Óokaparidevadu÷khadaurmanasyopĂyĂsapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / viparyĂsanĹvaraďad­«ÂigatapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / rĂgadve«amohapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / ĂtmasattvajĹvapo«apuru«apudgalamanujamĂnavakĂrakakĂrayit­vedayitrutthĂpakasamutthĂpakaj¤Ăt­darÓakapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / ucchedaÓĂÓvatapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / antĂnantapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / dĂnapĂramitĂpariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / ÓĹlak«ĂntivĹryadhyĂnapraj¤ĂpariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / indriyabalabodhyaÇgadhyĂnavimok«asamĂdhisamĂpattipariÓuddhita÷ (##) pariÓuddhĂ praj¤ĂpĂramitĂ / maitrĹkaruďĂmuditopek«ĂpariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / sm­tyupasthĂnasamyakprahĂďapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / aviparyĂsapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / du÷khasamudayanirodhamĂrgapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / abhij¤ĂpariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / mĂrgapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / ÓrĂvakabhĆmipariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / pratyekabuddhabhĆmipariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / buddhabhĆmipariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / buddhadharmasaćghapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / ÓrĂvakadharmapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / pratyekabuddhadharmapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / atĹtĂnĂgatapratyutpannadarÓanapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / asaÇgaj¤ĂnadarÓanapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / a«ÂĂdaÓĂveďikabuddhadharmapariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / kĂmadhĂtupariÓuddhito rĆpadhĂtupariÓuddhita÷ ĂrĆpyadhĂtupariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / p­thvĹdhĂtupariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / aptejovĂyudhĂtupariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ / sattvadhĂtupariÓuddhito dharmadhĂtupariÓuddhita÷ ĂkĂÓadhĂtupariÓuddhita÷ pariÓuddhĂ praj¤ĂpĂramitĂ // evamukte Ăyu«mĂn ÓĂriputro bhagavantametadavocat - ĂÓcaryać bhagavan yĂvat prak­tipariÓuddhĂ praj¤ĂpĂramitĂ / Ăha - ĂkĂÓapariÓuddhita÷ ÓĂradvatĹputra praj¤ĂpĂramitĂ / Ăha - arĆpiďyanidarÓanĂ bhagavan praj¤ĂpĂramitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kasyaciddharmasya rĆpaparini«pattyĂ vĂ nidarÓanena vĂ pratyupasthitĂ / Ăha - apratihateyać bhagavan praj¤ĂpĂramitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmać samanupaÓyati yasmin pratihanyeta / Ăha - ak­teyać bhagavan praj¤ĂpĂramitĂ / Ăha - kĂrakĂnupalabdhita÷ ÓĂradvatĹputra / Ăha - asamavasaraďeyać bhagavan praj¤ĂpĂramitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmać yena dharmeďa sĂrdhać samavasaret / Ăha - apraj¤apanĹyeyać bhagavan praj¤ĂpĂramitĂ / Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate yena dharmeďa praj¤apyeta / Ăha - asĂdhĂraďeyać bhagavan praj¤ĂpĂramitĂ / (Ăha - tathĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ na kaćciddharmamupalabhate yena dharmeďa sĂdhĂraďĂ bhavet /) Ăha - alak«aďeyać bhagavan praj¤ĂpĂramitĂ / Ăha - lak«aďĂnupalabdhita÷ ÓĂradvatĹputra / Ăha - apratibhĂseyać bhagavan praj¤ĂpĂramitĂ / Ăha - pratibhĂsĂnupalabdhitĂmupĂdĂya / Ăha - anantapĂramiteyać bhagavan praj¤ĂpĂramitĂ / Ăha - rĆpĂnantatayĂ ÓĂradvatĹputra anantapĂramiteyam / evać vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnantatayĂ anantapĂramiteyam / viparyĂsĂnantatayĂ anantapĂramiteyam / nĹvaraďĂnantatayĂ anantapĂramiteyam / avidyĂnantatayĂ saćskĂrĂnantatayĂ vij¤ĂnanantatayĂ nĂmarĆpĂnantatayĂ «a¬ĂyatanasparÓavedanĂt­«ďopĂdĂnabhavajĂtijarĂmaraďaÓokaparidevadu÷khadaurmanasyopĂyĂsĂnantatayĂ (##) anantapĂramiteyam / d­«ÂigatĂnantatayĂ rĂgadve«amohĂnantatayĂ ucchedaÓĂÓvatĂnantatayĂ pĆrvĂntakoÂyanantatayĂ anantapĂramiteyam / aparĂntakoÂyanantatayĂ anantapĂramiteyam / dĂnĂnantatayĂ ÓĹlĂnantatayĂ k«ĂntyanantatayĂ vĹryĂnantatayĂ dhyĂnĂnantatayĂ praj¤ĂnantatayĂ anantapĂramiteyać praj¤ĂpĂramitĂ / sm­tyupasthĂnĂnantatayĂ samyakprahĂďarddhipĂdendriyabalabodhyaÇgamĂrgĂnantatayĂ aviparyĂsĂnantatayĂ anantapĂramiteyam / dhyĂnavimok«asamĂdhisamĂpattyanantatayĂ anantapĂramiteyam / ĂrambaďĂnantatayĂ anantapĂramiteyam / vidyĂvimuktij¤ĂnadarÓanĂnantatayĂ anantapĂramiteyam / ÓrĂvakabhĆmipratyekabuddhabhĆmibuddhabhĆmyanantatayĂ anantapĂramiteyam / ÓrĂvakadharmapratyekabuddhadharmabuddhadharmĂnantatayĂ anantapĂramiteyam / ĂtmasattvĂnantatayĂ anantapĂramiteyam / kĂmadhĂtvanantatayĂ anantapĂramiteyam / rĆpadhĂtvanantatayĂ anantapĂramiteyam / ĂrĆpyadhĂtvanantatayĂ anantapĂramiteyam / abhij¤ĂnantatayĂ anantapĂramiteyam / nĹvaraďĂnantatayĂ anantapĂramiteyam / atĹtĂnĂgatapratyutpannaj¤ĂnadarÓanĂnantatayĂ anantapĂramiteyam / asaÇgĂnantatayĂ ĂkĂÓĂnantatayĂ dharmadhĂtvanantatayĂ anantapĂramiteyam // na hyasyĂ÷ ÓĂradvatĹputra praj¤ĂpĂramitĂyĂ anto vĂ madhyać vĂ paryavasĂnać vĂ upalabhyate, nĂpi kenacidupalabdhĂ÷ / anantĂparyantapĂramiteyać ÓĂradvatĹputra yaduta praj¤ĂpĂramitĂ / tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓasyĂnto nopalabhyate, evameva praj¤ĂpĂramitĂyĂ anto nopalabhyate / p­thivĹdhĂtvanantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂnantatĂ dra«ÂavyĂ / abdhĂtvanantatayĂ tejodhĂtvanantatayĂ vĂyudhĂtvanantatayĂ vij¤ĂnadhĂtvanantatayĂ praj¤ĂpĂramitĂnantatĂ anugantavyĂ / anantamadhyaparyantatĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ anuboddhavyĂ / na hi ÓĂradvatĹputra praj¤ĂpĂramitĂ deÓasthĂ na pradeÓasthĂ / rĆpĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / peyĂlam / evać vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / avidyĂparyantatayĂ saćskĂrĂparyantatayĂ vij¤ĂnĂparyantatayĂ nĂmarĆpa«a¬ĂyatanĂparyantatayĂ yĂvat jarĂmaraďaÓokaparidevadu÷khadaurmanasyopĂyĂsĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / viparyĂsĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / nĹvaraďĂparyantatayĂ d­«ÂigatĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / ĂtmĂnantatayĂ sattvĂnantatayĂ praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / dĂnĂnantatayĂ ÓĹlĂnantatayĂ k«ĂntyanantatayĂ vĹryĂnantatayĂ dhyĂnĂnantatayĂ praj¤ĂnantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂnantatĂ anugantavyĂ / sm­tyupasthĂnasamyakprahĂďarddhipĂdĂparyantatayĂ praj¤ĂpĂramitĂnantatĂ anugantavyĂ / indriyabalabodhyaÇgamĂrgadhyĂnavimok«asamĂdhisamĂpattyaparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / du÷khasamudayanirodhamĂrgĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / abhij¤ĂparyantatayĂ (##) vimuktyaparyantatayĂ vimuktij¤ĂnadarÓanĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / p­thagjanadharmĂparyantatayĂ ÓrĂvakadharmĂparyantatayĂ pratyekabuddhadharmĂparyantatayĂ buddhadharmĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / vidyĂparyantatayĂ vimuktyaparyantatayĂ vimuktij¤Ă[nadarÓa]nĂparyantatayĂ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatĂ anugantavyĂ / paryantĂnupalabdhita÷ ÓĂradvatĹputra praj¤ĂpĂramitĂparyantatetyucyate, antĂnupalabdhito 'nantetyucyate / ananteti ÓĂradvatĹputra aparyantavacanametat / ĂtmĂnupĂdĂnata÷ ÓĂradvatĹputra sarvadharmĂnantatĂ anugantavyĂ / ĂkĂÓĂnantatayĂ ÓĂradvatĹputra sarvadharmĂnantĂparyantĂ anugantavyĂ / evamukte Ăyu«mĂn ÓĂradvatĹputro bhagavantametadavocat - kĹd­ÓĂnĂć bhagavan bodhisattvĂnĂme«u dharme«u vi«aya÷? bhagavĂnĂha - ye te ÓĂradvatĹputra bodhisattvĂ dharmamapi nopalabhante prĂgevĂdharmam, mĂrgamapi nopalabhante prĂgevĂmĂrgam, ÓĹlamapi nopalabhante na manyante prĂgeva dau÷ÓĹlyam, aparyĂpannĂÓca sarvatraidhĂtuke, aparyĂpannĂÓca sarvabhavagaticyutyupapatti«u, anadhyavasitĂÓca kĂye jĹvite ca prĂgeva bĂhye«u vastu«u, k­taparyantĂÓca saćsĂrasrotasa÷, uttĹrďĂÓca mahĂbhavĂrďavĂt, samuttĹrďĂÓca mahĂsaćgrĂmĂt, te«Ăć ÓĂriputra bodhisattvĂnĂć mahĂsattvĂnĂme«u dharme«u vi«ayaÓca gatiÓca, sarvavi«ayĂ avi«ayĂ iti ca ye«Ăć parijĂnante (parij¤Ănam?), te tathĂrĆpĂ÷ satpuru«Ă÷ sarvavi«aye«vanadhyavasitĂ÷, te mahĂsićhĂ÷ / te sarvavi«aye«vanadhyĂpannĂ÷, te tadrĆpĂ÷ satpuru«Ă÷ / sarvavi«ayanirupaliptĂste, te 'saćs­«ÂĂ÷ / sarvavi«ayasamatikrĂntĂste, te mahĂsĂrthavĂhĂ÷ / ye«Ăć ÓĂradvatĹputra e«u dharme«u vi«ayo gatiÓca / nĂhać ÓĂradvatĹputra asyĂć par«adi samanupaÓyĂmi ekamapi bodhisattvam, yasya nai«u dharme«u vi«ayo vĂ adhimuktirvĂ, yo vĂ e«u dharme«u sĂkĂÇk«o vĂ savicikitso vĂ / ni«kĂÇk«eyać ÓĂradvatĹputra par«ade«u dharme«u nirvicikitsĂ nirvaimatikĂ / nĂsti ÓĂradvatĹputra e«Ăć bodhisatvĂnĂme«u dharme«u vimati÷ / vimatisamuddhĂtĂya ÓĂradvatĹputra ete satpuru«Ă÷ sarvasattvĂnĂć sthitĂ÷ / ni÷saćÓayĂ hyete ÓĂradvatĹputra e«vevaćrĆpe«u dharme«u saćÓayasamatikrĂntĂ÷ // ye 'pi te ÓĂradvatĹputra paÓcime kĂle paÓcime samaye imĂć dharmadeÓanĂć Óro«yanti, te 'pi ni÷saćÓayĂ bhavi«yanti sarvadharme«u, sarvasattvĂnĂć ca saćÓayacchedanĂya pratipannĂ bhavi«yanti, ni÷saćÓayĂÓca te dharmać deÓayi«yanti / nĂhać ÓĂradvatĹputra parĹttakuÓalamĆlĂnĂć sattvĂnĂme«u dharme«vadhimuktić vadĂmi / nĂpi te«Ăme«u dharme«vavakĂÓa÷, nĂpi te«Ămidać dhanam / nĂpi te ÓĂradvatĹputra sattvĂ÷ parĹttakuÓalamĆlasamanvĂgatĂ bhavi«yanti, ye«Ămiyać dharmadeÓanĂć ÓrotrapathamapyĂgami«yati kimaÇga punarye udgrahĹ«yanti dhĂrayi«yanti vĂcayi«yanti paryavĂpsyanti / niyatĂste buddhadharme«u, vyĂk­tĂste buddhairbhagavadbhi÷ / evać ca te sićhanĂdać nadi«yanti yathĂhametarhi sićhanĂdać nadĂmi astambhitanĂdać mahĂpuru«anĂdać svayaćbhĆnĂdam / ye e«u dharme«vatyantaÓa÷ ÓraddhĂć janayitvĂ chandać janayi«yanti anuttarĂyĂć samyaksaćbodhau, (##) te«Ămapi ta eeva vyĂkaraďać bhavi«yanti / tatkamĂddheto÷? durlabhĂ hi ÓĂradvatĹputra te sattvĂ÷, ya imĂn gambhĹrĂn dharmĂn ÓrutvĂ prĹtić ca vindanti, prĂmodyać ca janayanti, adhimu¤cante ca / ata÷ ÓĂradvatĹputra durlabhatamĂste sattvĂ÷, ye gambhĹrĂn dharmĂn ÓrutvĂ anuttarĂyĂć samyaksaćbodhau cittamutpĂdayanti, chandać ca janayanti mahĂkuÓalamĆlasamanvĂgatĂ÷ / nĂhać ÓĂradvatĹputra tĂn sattvĂn mahĂsaćsĂrasaćprasthitĂniti vadĂmi ye«Ămayać praj¤ĂpĂramitĂnirdeÓa÷ ÓravaďapathamapyĂgami«yati, ÓrutvĂ ca (ye) paÂhi«yanti adhimok«yanti udĂrać ca prĹtisaumanasyać janayi«yanti, e«u dharme«u chandać janayi«yanti puna÷ puna÷ ÓravaďĂyĂpi, ka÷ punarvĂda÷ udde«Âuć vĂ svĂdhyĂtuć vĂ parebhyo deÓayituć vĂ / vyĂkaromyahać ÓĂradvatĹputra anavakrĂntaniyĂmĂn aniyatĂn ÓrĂvakapratyekabuddhayĂne anuttarĂyĂć samyaksaćbodhau÷ / nĂhać ÓĂradvatĹputra hĹnadharmasamanvĂgatĂnĂć sattvĂnĂmagrato dharme«vavakĂÓać samanupaÓyĂmi / udĂreyać ÓĂradvatĹputra buddhabodhi÷ / yadbhĆyasĂ ca sattvĂ hĹnĂdhimuktikĂ hĹnadharmasamanvĂgatĂ ak­takalyĂďĂ÷ / akuÓalĂ e«vevaćrĆpe«u gambhĹre«u dharme«u nirupalepe«u / ye punaste ÓĂradvatĹputra udĂrĂ÷ sattvĂ udĂradharmĂdhimuktĂ mahĂyĂnasaćprasthitĂ÷ supariprĂptakĂryĂ÷ susaćnĂhasaćnaddhĂ÷ suvicitrĂrthĂ mahĂmĂrgeďa saćprasthitĂ avi«ameďa ­junĂ, agahanena samena apagatakhĂďukaďÂakena apagataÓvabhraprapĂtena ÓucinĂ apagatakilbi«eďa akuÂilena avaÇkena, ye lokahitĂya saćprasthitĂ lokasukhĂya lokĂnukampĂyai mahato janakĂyasyĂrthĂya hitĂya sukhĂya va devĂnĂć ca manu«yĂďĂć ca, avabhĂsakarĂstĹrthabhĆtĂ÷ sattvĂnĂm, mahĂkĂruďikĂ hitĂnukampakĂ hitakĂmĂ÷ sukhakĂmĂ yogak«emakĂmĂ÷, sarvasattvĂnĂć sukhopadhĂnĂya pratyupasthitĂ÷, te«Ăć ÓĂradvatĹputra tathĂrĆpĂďĂć sattvĂnĂć bodhisattvĂnĂć mahĂsattvĂnĂmidać mahĂdhanam / ta eva ca ÓĂradvatĹputra mahĂsattvĂ asya dharmaratnasya pratye«akĂ÷ / te«Ăć caitaddhanamudĂradhanam / tatkasya heto÷? na hi ÓĂradvatĹputra ak­tapuďyĂnĂć sattvĂnĂmak­takalyĂďĂnĂć hĹnĂdhimuktikĂnĂć ÓraddhĂvihĹnĂnĂmasminnudĂre dhane 'dhimuktirjĂyate / etacca me ÓĂradvatĹputra saćdhĂya bhĂ«itam - dhĂtuÓa÷ satvĂ÷ saćsyandanti hĹnĂdhimuktikĂ hĹnĂdhimuktikai÷, udĂrĂdhimuktikĂ udĂrĂdhimuktikairiti // atha khalvĂyu«mĂn ÓĂradvatĹputro bhagavantametadavocat - kićgocarĂ bhagavan praj¤ĂpĂramitĂ? evamukte bhagavĂnĂyu«mantać ÓĂradvatĹputrametadavocat - anantavi«ayagocarĂ ÓĂradvatĹputra praj¤ĂpĂramitĂ / tadyathĂpi nĂma ÓĂradvatĹputra vĂyudhĂturanantavi«ayagocara÷, evameva praj¤ĂpĂramitĂ anantavi«ayagocarĂ / tadyathĂpi nĂma ÓĂradvatĹputra vĂyudhĂturĂkĂÓadhĂtuvi«ayagocara÷, evameva praj¤ĂpĂramitĂ ĂkĂÓadhĂtuvi«ayagocarĂ / tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓadhĂturvĂyudhĂtuÓca na kvacitsaćd­Óyete, na kasyaciddharmasya abhinirv­ttilak«aďena pratyupasthitau, evameva ÓĂradvatĹputra praj¤ĂpĂramitĂ na kvaciddharme saćd­Óyate, na kasyaciddharmasya abhinirv­ttilak«aďena pratyupasthitĂ / tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓadhĂturvĂyudhĂtuÓca agrĂhyĂparini«pattito na varďanimittena saćkhyĂć gacchata÷, evameva ÓĂradvatĹputra praj¤ĂpĂramitĂ agrĂhyĂni«pattito na (##) kenacidvarďanimittena saćkhyĂć gacchati vĂ upaiti vĂ / tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓadhĂturvĂyudhĂtuÓca na kasyaciddharmasya parini«pattidarÓanenopayĂtau, evameva praj¤ĂpĂramitĂ na kasyaciddharmasya parini«pattidarÓanenopaiti // Ăha - kićlak«aďeya bhagavan praj¤ĂpĂramitĂ? bhagavĂnĂha - alak«aďeyać ÓĂradvatĹputra praj¤ĂpĂramtiĂ / tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓadhĂtuÓca vĂyudhĂtuÓca na kasyaciddharmasya parici«pattilak«aďenopagacchata÷, evameva ÓĂradavtĹputra praj¤ĂpĂramitĂ na kasyaciddharmasya parini«pattilak«aďenopaiti / Ăha - kićlak«aďeyać bahgavan praj¤ĂpĂramitĂ? bhagavĂnĂha - alak«aďĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ, yato tna saÇgalak«aďena saćvidyate / tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓadhĂturvĂyudhĂtudhca na kasyaciddharmasya parini«pattilak«aďenopagacchata÷, evameva praj¤ĂpĂramitĂ na kasyaciddharmasya parini«pattilak«aďenopaiti / alak«aďĂ hi ÓĂradvatĹputra praj¤ĂpĂramitĂ, yato na saćvidyate / tadyathĂpi nĂma ÓĂradvatĹputra ĂkĂÓadhĂturna kvacitsajjati, evameva praj¤ĂpĂrmaitĂ na kvacitsajjati, te nocyate asaÇgalak«aďeti / na ca ÓĂradvatĹputra asaÇgasya kićcillak«aďam, api tu khalu vyavahĂrapadametat / tenocyate asaÇgalak«aďĂ praj¤ĂpĂramitti / tadeavitat ÓĂradvatĹputra asaÇgalak«aďać nirdiÓyate / na ca asaÇgasya lak«aďać na nimittam / asaÇga iti ÓĂradvatĹputra saÇgaparij¤ai«Ă, saÇgĂnupalabdhire«Ă, saÇgayathĂbhĆtatai«Ă, saÇgaviparyĂsaparij¤ai«Ă / na hi ÓĂradvatĹputra saÇge saÇgo cidyate, tenocyate saÇgayathĂ bhĆtatĂ saÇgĂnupalabdhi÷ / asaÇgateti ÓĂradvatiputra iyać praj¤ĂpĂramitĂ, asaÇgalak«aďaj¤ĂnanirdeÓa e«a÷ / sarvadharmĂ hi ÓĂradvtĹputra asaÇgalak«aďĂ÷ / yadyasya dharmasya lak«aďam, tadalak«aďam / na hi tallak«aďĂbhinitvĚttaye kaÓciddharma÷ pratyupasthita÷ / yatra ca lak«aďać na saćvidyate, taducyate alak«aďamiti / yaccĂlak«aďam, tatra nĂsti saÇga÷ / saceddharmalak«aďamabhavi«yat, saÇgo 'bhavi«yatsarvadharmĂďĂm / yasmĂttarhi sarvadharmĂ iti, na punaryathocyate / yadasaćÇgalak«aďam, na tacchakysć pravyĂhartum / tatkasya heto÷? asattvĂdasaÇgalak«aďasya, viviktatvĂdasaÇgalak«aďasya, anupalabdherasaÇgalak«aďasya / yo gi ÓĂradavtĹputra dharmo 'saÇgalak«aďa÷, sa na kenacinnidarÓaena pratyupasthita÷, na saÇgadarÓanena, api tu khalu puna÷ sattvĂnĂmetadasaÇgalak«aďanidarÓanać k­tam / yaddhi ÓĂradvatĹputra saćkleÓasya lak«aďam, tadalak«aďam / na hi lak«aďena saćkleÓa÷ partyupasthita÷, viparyĂsena ÓĂradvagĹputra saćkleÓa÷ pratyupasthita÷ / yaÓca viparyĂs÷, tadalak«Ăďam / yadalak«aďam, na tadvyavahĂreďĂpi lak«aďam / alak«aďametat / yadapi ÓĂradvatĹputra vyavadĂnam, tasyĂpi nĂsti lak«aďam / tatkasmĂddheto÷? saćkleÓa eva ca tĂvaccĂradvatĹpiutra alak«aďa÷, prĂgrva vyavdĂnam / yĂ ÓĂradvatĹputra saćkleÓasya parij¤Ă, sĂ yathĂbhĆtĂ / na tasyĂ÷ kaÓcitsaćkelÓa÷ / viparyastĂstu sattvĂ÷ sćkliÓyante / yaÓca viparyĂs÷, so 'bhĆta÷ / yo 'bhĆta÷, tatra bhĆtasya parini«pattirvĂ (##) lak«aďać vĂ nĂsti / yaviać ÓĂradvatĹputram parij¤Ă, tadvyavadĂnamityucyate / saćkleÓa evĂlak«aďa÷, prĂgeva vyavdĂnam / ubhĂvetau ÓĂradvatĹputra dharmĂvalak«aďau aparini«patti÷, iyamasaÇgatetyucyate / asaÇgalak«aďĂh sarvadharmĂ iti / sarvadharmĂďĂć hi saÇgo na saćvidyate / asaÇgalak«aďe«u hi ÓĂardvtĹputra sajjanti sarvabĂlap­thagjanĂ÷ / ayać ÓĂradvtĹputra sarvadharmĂďĂmasaÇgalak«aďaj¤ĂnagocaranirdeÓa÷ / ayać ca ÓĂradvatĹputra praj¤ĂpĂramitĂ gocara÷ / asaÇgalak«aďsj¤ĂnagocarĂ hi ÓĂradvatĹputra parj¤ĂpĂramitĂ / tenocyate anantagocarĂ praj¤ĂpĂramteti / yĂ asaÇgatĂ, sĂ anantavi«ayaj¤ĂnagocarĂ / gocara iti ÓĂradvatĹputra agocarasyaitadadhivacanam / n ahi ÓĂradvtĹputra gocaranidarÓanalak«aďena praj¤ĂpĂramitĂ bhĂvyate / vi«aya iti ÓĂradvatĹputra avi«aya e «a dharmĂďĂm e«Ă yathĂbhĆtatĂ, yathĂvattĂ / sarvadharmĂ hi avi«ayĂ÷, avi«ayatvĂt / yaivać dharmĂďĂć parij¤Ă, ayamucyate vi«aygocara iti, na punaryathocyate / ya evać sarvadahrmaparij¤ayĂ na kvacitsaÇga÷, idamucyate asaÇgalak«aďamiti / tenocyate asaÇgalak«aďĂ praj¤ĂpĂramtiĂ iti // e«vevaćrĆpe«u ÓĂradvatĹputra dharme«u na bahava÷ sahĂyakĂ÷ pratilabhyante / tathĂgataj¤Ănavi«ayanirdeÓa e«a÷, yaivać dharmĂďĂć sĆcanĂ saćprakĂÓanĂ vibhĂjanĂ / na hye«u ÓĂradvatĹputra dharme«u kaÓcidanya÷ sahĂya÷, anyatra d­«Âasatyai÷ ÓrĂvakairavinivartanĹyairvĂ bodhisattvairmahĂsatvaird­«ÂisaćpannairvĂ pudgalairapratyudĂvartanĹyai÷ / te«Ămapi tĂvacchĂradvatĹputra d­«ÂisaćpannĂnĂme«u dharme«u caritĂnĂć saćÓaya÷ syĂt / ni÷saćÓaya÷ ÓĂradvatĹputra kĂyasĂk«Ĺ ca bodhisattvaÓca pratilabdhak«Ăntika÷ / abhĆmire«u ÓĂradvatĹputra dharme«u bĂlap­thagjanĂnĂm / nĂyać ÓĂradvatĹputra praj¤ĂpĂramitĂnirdeÓo hĹnĂdhimuktikĂnĂć sattvĂnĂć hastać gami«yati / pariÓuddhakuÓalamĆlasamanvĂgatĂste ÓĂradvatĹputra sattvĂ bhavi«yanti bahubuddhaparyupĂsitĂ÷, ye«Ămayać praj¤ĂpĂramitĂnirdeÓo hastać gami«yati / avaropitakuÓalamĆlĂste sattvĂ bhavi«yanti kalyĂďĂÓayĂ÷, k­tĂdhikĂrĂ buddhe«u bhagavatsu bodhĂyĂvaropitabuddhabĹjĂ buddhayĂnasamĂrƬhĂ buddhĂnĂć bhagavatĂmĂsannasthĂyino yoniÓa÷ praÓnap­cchakĂ÷, ye«Ămayać praj¤ĂpĂramitĂnirdeÓo hastać gami«yati / ĂsannĂste k«Ăntipratilambhasya, k«ĂntipratilabdhĂ vĂ bhavi«yanti, ye«Ămayać praj¤ĂpĂramitĂnirdeÓo hastać gami«yati / ye ca vyĂk­tĂ÷, te k«ipramanuttarĂć samyaksaćbodhimabhisaćbhotsyante sthĂpayitvĂ praďidhĂnavaÓĂt / ye na vyĂk­tĂ÷, te k«iprać saćmukhać vyĂkaraďać pratilapsyante, atha ca ÓĂradvatĹputra vyĂk­tĂ eva te mantavyĂ÷ saćmukhavyĂkaraďena / na hi ÓĂradvatĹputra aparipakvakuÓalamĆlĂnĂć sattvĂnĂmayać sĆtrĂnta÷ ÓrotrapathamapyĂgami«yati, kimaÇga punaryadetać sĆtrĂntać pratilabheran vĂ lekhayeyurvĂ ĂrĂdhayeyurvĂ uddiÓeyurvĂ dhyĂyeran vĂ, parebhyo vĂ vistareďa saćprakĂÓayeyu÷, naitatsthĂnać vidyate / paripakvakuÓalamĆlĂste ÓĂradvatĹputra sattvĂ÷, ya imać sĆtrĂntać Óro«yanti likhi«yanti vĂcayi«yanti svĂdhyĂsyanti / kićcĂpi ÓĂradvatĹputra (##) uttaptakuÓalamĆlĂnĂć sattvĂnĂmayać dharmaparyĂyo hastać gami«yati / api tu khalu puna÷ ÓĂradvatĹputra ĂrocayĂmi te, prativedayĂmi te / na tena kulaputreďa vĂ kuladuhitrĂ vĂ bodhisattvayĂnĹyena vĂ ÓrĂvakayĂnĹyena vĂ imĂn dharmĂn pratilabhya alpotsukena bhavitavyam, kusĹdena vĂ middhabahulena vĂ asaćpraj¤ena vĂ anupasthitasm­tinĂ vĂ vik«iptacittena vĂ Ămi«ag­ddhena vĂ lolena vĂ mukhareďa vĂ tundena vĂ pragalbhena vĂ prĂk­tendriyeďa vĂ / kićcĂpi ÓĂradvatĹputra kuÓalamĆlĂni k­tĂni na visaćvĂdayanti / api tu khalu imĂn dharmĂn labdhvĂ bodhisattvena bhĆyasyĂ mĂtrayĂ apramĂdaÓca vĹryać ca utsĂhaÓca chandaÓca akausĹdyać ca saćv­tendriyatĂ ca amukharatĂ cĂsevitavyĂ, sm­tyupasthĂne«u bĂhuÓrutye«u ca yoga÷ karaďĹya÷ / ĂrabdhavĹryeďa cai«ĂmevaćrĆpĂďĂć guďĂnĂć paripĆraye vyĂyantavyam / naitacchĂradvatĹputra evaćrĆpĂďĂć dharmĂďĂć Óravaďaphalam, yadbodhisattvo vĂ ÓrĂvakayĂniko vĂ evaćrĆpĂn dharmĂn ÓrutvĂ pramĂdamĂpadyeta, viÓvĂsać vĂ gacchet, chandać vĂ parihĹyeta, vĹryać vĂ hĂpayet, Óaithilyać vopadarÓayet, vyĂpĂdabahulo vĂ bhavet / naitatsaphalać bhavet, nĂpi tena ime evaćrĆpĂ dharmĂ÷ ÓrutĂ bhaveyu÷ / Órutamapi ÓĂradvatĹputra bhĆtapratipatteretadadhivacanam, na vipratipatte÷ / na hi ÓĂradvatĹputra vipratipannena ayać dharma÷ Óruto bhavati / ÓrutĂrthakuÓalai÷ ÓĂradvatĹputra yu«mĂbhirbhavitavyać pratipattisthitai÷ / nĂsti ÓĂradvatĹputra vipratipannĂnĂmĂnulomikĹ k«Ănti÷ / pratipattire«Ă ÓĂradvatĹputra asmin dharme ucyate, yo yathĂnirdi«Âe«u dharme«u pratipadyate / k«Ăntisaćpannasya ÓĂradvatĹputra pudgalasya pratipattisthitasya na bhĆyo 'pĂyagamanać bhavati, k«iprać cai«u dharme«u samudĂgacchati / na avaramĂtrakeďa kuÓalamĆlena viÓvĂsamĂpattavyam / anik«iptadhureďĂpi viÓvĂso na kartavya÷, yĂvade«u dharme«u parini«patsyata iti / ya÷ ÓĂradvatĹputra e«u dharme«u parini«panna÷ Óik«ito labdhak«Ăntirna bhĆyasĂ apĂyagamanasaćvartanĹyać karma kuryĂt / na cĂsya bhĆya÷ kausĹdyać vĂ hĹnabhĂgĹyać vĂ bhavet / nĂpi tasya pratyudĂvartanabhayać bhavet / nĂpi ÓaithilyamĂpadyeta / tatkasya heto÷? parij¤Ăto hi ÓĂradvatĹputra tena bhavati saćkleÓaÓca vyavadĂnać ca, d­«Âać ca tena yathĂbhĆtać bhavati - sarvadharmĂ viparyĂsasamutthitĂ abhĆtĂ iti / sa evać samyagdarÓĹ k«Ăntisaćpanno bhavati sĆrato 'mandavĂn (?) ÓĹlaviÓuddhisthita ĂcĂragocaracĂritrasaćvarasaćpanna÷ / devĂ api ÓĂradvatĹputra tathĂrĆpebhya÷ sp­hayanti prĂgeva manu«yĂ÷ / devĂnĂmapi te tathĂrĆpĂ÷ sattvĂ÷ sp­haďĹyĂ bhavanti prĂgeva manu«yĂďĂm / devĂnĂmapi te satkĂrĂrhĂ bhavanti prĂgeva manu«yĂďĂm / devairapi te rak«aďĹyĂ bhavanti prĂgeva manu«yai÷ / devanĂgayak«arĂk«asagaru¬agandharvairapi te rak«aďĹyĂ bhavanti, te«Ăć ca rak«Ăvaraďaguptaye samutsukĂ bhavantĹti // Ăryapraj¤ĂpĂramitĂyĂmaupamyaparivarto nĂma caturtha÷ // ______________________________________________________________ START Svp 5 (##) 5 subhĆtiparivarta÷ pa¤cama÷ / atha khalvĂyu«mĂn ÓĂradvatĹputra Ăyu«mantać subhĆtimetadavocat - kimĂyu«man subhĆte tĆ«ďĹćbhĂvenĂtinĂmayasi? kić na pratibhĂti te praj¤ĂpĂramitĂmĂrabhya ayać ÓĂstĂ svayać saćmukhĹbhĆta÷, iyać ca par«ad bhĂjanĹbhĆtĂ gambhĹrĂyĂ dharmadeÓanĂyĂ÷? ÓuddheyamĂyu«man subhĆte par«at, ĂkĂÇk«ati ca gambhĹrać dharmać Órotum // evamukte Ăyu«mĂn subhĆtirĂyu«mantać ÓĂriputramevamĂha - nĂhać tamĂyu«man dharmać samanupaÓyĂmi yać me Ărabhya pratibhĂyĂt - na cĂhamĂyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂć samanupaÓyĂmi, na ca bodhisattvać nĂpi pratibhĂnam, nĂpi yatpratibhĂyĂt, nĂpi yena pratibhĂyĂt, nĂpi yata÷ pratibhĂyĂt / evać samanupaÓyan nĂhamĂyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂć bodhisattvĂnĂć mahĂsattvĂnĂć yacca pratibhĂyĂt, yena ca pratibhĂyĂt, yataÓca pratibhĂyĂt, yasya ca pratibhĂyĂt, kimiti nirdek«yĂmi, kić me Ărabhya pratibhĂsyati / e«aivĂtra Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ yo 'vyĂhĂra÷, anudĂhĂra÷, anabhihĂra÷, anabhilĂpa÷ / na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ ÓakyodĂhĂrtuć vĂ, pravyĂhartuć vĂ, abhilapituć vĂ / yaivać visarjanĂ, iyać praj¤ĂpĂramitĂ / na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ atĹtĂ vĂ anĂgatĂ vĂ pratyutpannĂ vĂ / na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ atĹtalak«aďĂ vĂ ÓakyĂ nirde«Âum, anĂgatalak«aďĂ vĂ pratyutpannalak«aďĂ vĂ / alak«aďĂ avyavahĂrĂ e«Ă Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ / nĂhamĂyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂyĂ lak«aďać samanupaÓyĂmi, yena lak«aďena praj¤ĂpĂramitĂ nirdiÓyeta / na hi Ăyu«man ÓĂradvatĹputra yadrĆpasya atĹtalak«aďać vĂ anĂgatalak«aďać vĂ pratyutpannalak«aďać vĂ, sĂ praj¤ĂpĂramitĂ / nĂpi yadvedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂmatĹtalak«aďać vĂ anĂgatalak«aďać vĂ pratyutpannalak«aďać vĂ sĂ praj¤ĂpĂramitĂ / yacca Ăyu«man ÓĂradvatĹputra atĹtĂnĂgatapratyutpannarĆpalak«aďasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, sĂ praj¤ĂpĂramitĂ / yĂ ca atĹtĂnĂgatapratyutpannĂnĂć vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, iyać praj¤ĂpĂramitĂ / yĂ ca Ăyu«man ÓĂradvatĹputra atĹtĂnĂgatapratyutpannasya rĆpavedanĂsaćj¤ĂsaćskĂravij¤Ănalak«aďasya tathatĂ avitathatĂ ananyatathatĂ yĂvattathatĂ, sĂ na ÓakyĂ praj¤apayituć vĂ udĂhartuć vĂ abhilapituć vĂ vĂkkarmaďĂ vĂ visarjayitum / ya Ăyu«man ÓĂradvatĹputra evać praj¤ĂpĂramitĂnirdeÓamavatarati, sa praj¤ĂpĂramitĂć budhyate / na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ kasyaciddharmasya nirdeÓalak«aďena pratyupasthitĂ, na rĆpanidarÓanalak«aďena pratyupasthitĂ, na vedanĂsaćj¤ĂsaćskĂravij¤ĂnanirdeÓalak«aďena pratyupasthitĂ, na saćskĂranirdeÓalak«aďena, na pratĹtyasamutpĂdanirdeÓalak«aďena, na nĂmarĆpalak«aďena, nĂtmalak«aďena, na sattvalak«aďena, na dharmadhĂtulak«aďena, na saćyogalak«aďena, na visaćyogalak«aďena, na hetulak«aďena, na pratyayalak«aďena, na du÷khalak«aďena, (##) na sukhalak«aďena, na vyavasthĂnalak«aďena nĂvyavasthĂnalak«aďena, notpĂdalak«aďena na vyayalak«aďena, na saćkleÓalak«aďena na vyavadĂnalak«aďena, na prak­tilak«aďena, (na) saćv­tilak«aďena na paramĂrthalak«aďena, na satyalak«aďena na m­«Ălak«aďena, na saćkrĂntilak«aďena nĂvakrĂntilak«aďena pratyupasthitĂ / tatkasya heto÷? sarvalak«aďavigatĂ hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ / sĂ na kasyaciddarÓanamupaiti - iyać vĂ praj¤ĂpĂramitĂ, iha vĂ praj¤ĂpĂramitĂ, anena vĂ praj¤ĂpĂramitĂ, asya vĂ praj¤ĂpĂramiteti // nĂhamĂyu«man ÓĂradvatĹputra tać dharmać samanupaÓyĂmi yena dharmeďa praj¤ĂpĂramitĂ nirdiÓyeta / na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ kasyaciddharmasya nidarÓanamupaiti vĂ utpaÓyati vĂ / na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ rĆpasya nidarÓanamupaiti, na vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć nidarÓanamupaiti, na cak«u÷ÓrotraghrĂďajihvĂkĂyamanasĂć nidarÓanamupaiti / nĂpi dhĂtvĂyatanĂnĂć nidarÓanamupaiti, na pratĹtyasamutpĂdasya nidarÓanamupaiti, nĂpi vidyĂvimuktyornidarÓanamupaiti / yĂpi sĂ Ăyu«man ÓĂradvatĹputra praj¤Ă lokottarĂ nirvedhagĂminĹ, tasyĂ api praj¤ĂpĂramitĂ nidarÓanać nopaiti / tadyathĂ Ăyu«man ÓĂradvatĹputra dharmo nidarÓanać nopaiti kasyaciddharmasya, kathać tasyĂ eva udĂhĂranirdeÓo bhavi«yati? api tu khalu Ăyu«man ÓĂradvatĹputra ya evać dharmĂďĂć dharmanayać prajĂnanti, te praj¤ĂpĂramitĂnirdeÓać prajĂnanti // na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ kasyaciddharmasya saćdarÓanena pratyupasthitĂ, nĂpi nidarÓanen / na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ rĆpasya saćdarÓanena pratyupasthitĂ, na nidarÓanen / na vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć saćdarÓanena pratyupasthitĂ, na nidarÓanena / na nĂmarĆpasya saćdarÓanena pratyupasthitĂ, na nidarÓanena / na saćkleÓasya na vyavadĂnasya saćdarÓanena pratyupasthitĂ, na nidarÓanena / na pratĹtyasamutpĂdasya saćdarÓanen pratyupasthitĂ, na nidarÓanena / na viparyĂsĂnĂć saćdarÓanena pratyupasthitĂ, na nidarÓanena / na sattvadhĂto÷, nĂtmadhĂto÷ saćdarÓanena pratyupasthitĂ, na nidarÓanena / na p­thivĹdhĂto÷, na aptejovĂyudhĂto÷ saćdarÓanena pratyupasthitĂ, na nidarÓanena / na kĂmadhĂto÷, na rĆpadhĂto÷, na ĂrĆpyadhĂto÷ saćdarÓanena pratyutpasthitĂ, na nidarÓanena / na dĂnamĂtsaryaÓĹladau÷ÓĹlyasaćdarÓanena pratyupasthitĂ na nidarÓanena / na k«ĂntivyĂpĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yasaćdarÓanena pratyupasthitĂ, na nidarÓanena / na sm­tyupasthĂnasamyakprahĂďarddhipĂdĂpramĂďendriyabalabodhyaÇgavimok«asamĂdhisamĂpattyabhij¤ĂsaćdarÓanena pratyupasthitĂ, na nidarÓanena / na satyamĂrgaphalasaćdarÓanena pratyupasthitĂ, na nidarÓanena / na ÓrĂvakapratyekabuddhabodhisattvabhĆmisaćdarÓanena pratyupasthitĂ, na nidarÓanena / na ÓrĂvakadharma na pratyekabuddhadharma, na bodhisattvadharma, (##) na buddhadharmasaćdarÓanena pratyupasthitĂ, na nidarÓanena / nĂpi kasyaciddharmasya j¤Ănena vĂ aj¤Ănena vĂ saćdarÓanena vĂ nidarÓanena vĂ pratyupasthitĂ / nĂpyanutpĂdaj¤Ănasya vĂ k«ayaj¤Ănasya vĂ nirodhaj¤Ănasya vĂ saćdarÓanena vĂ nidarÓanena vĂ pratyupasthitĂ / nĂpi nirvĂďasya saćdarÓanena vĂ nidarÓanena vĂ pratyupasthitĂ / tadyathĂ Ăyu«man ÓĂradvatĹputra na kasyaciddharmasya saćdarÓanena vĂ pratyupasthitĂ nidarÓanena vĂ, kathać tasyĂ vyavahĂrać nirdek«yĂmi? api tu khalu Ăyu«man ÓĂradvatĹputra ya evać nirdeÓamavabudhyate - na praj¤ĂpĂramitĂ kasyaciddharmasya saćdarÓanena vĂ nidarÓanena vĂ pratyupasthiteti, sa praj¤ĂpĂramitĂć jĂnĹte, praj¤ĂpĂramitĂnirdeÓać ca prajĂnĹte / na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ kasyaciddharmasya yogĂya vĂ viyogĂya vĂ pratyupasthitĂ / tatkasmĂddheto÷? na hi Ăyu«man ÓĂradvatĹputra praj¤ĂpĂramitĂ rĆpać saćyojayati na visaćyojayati / evać na vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni saćyojayati na visaćyojayati / na pratĹtyasamutpĂdać saćyojayati na visaćyojayati / na kĂmadhĂtuć na rĆpadhĂtuć nĂrĆpyadhĂtuć saćyojayati na visaćyojayati / na p­thivĹdhĂtuć nĂbdhĂtuć na tejodhĂtuć na vĂyudhĂtuć saćyojayati na visaćyojayati / na sattvadhĂtuć nĂtmadhĂtuć na dharmadhĂtuć nĂkĂÓadhĂtuć saćyojayati na visaćyojayati / na dĂnać na mĂtsaryać na ÓĹlać na dau÷ÓĹlyać na k«Ăntić na vyĂpĂdać na vĹryać na kausĹdyać na dhyĂnać na vik«epać na praj¤Ăć na dau«praj¤yać saćyojayati na visaćyojayati / na sm­tyupasthĂnĂni na samyakprahĂďĂni na ­ddhipĂdĂpramĂďĂni nendriyabalabodhyaÇgadhyĂnavimok«asamĂdhisamĂpattyabhij¤Ă÷ saćyojayati na visaćyojayati / na mĂrgać na mĂrgaphalać na du÷khać na du÷khasamudayać na nirodhać saćyojayati na visaćyojayati / na ÓrĂvakabhĆmić na pratyekabuddhabhĆmić na bodhisattvabhĆmić na buddhabhĆmić saćyojayati na visaćyojayati / na ÓrĂvakadharmĂn na pratyekabuddhadharmĂn na bodhisattvadharmĂn na buddhadharmĂn saćyojayati na visaćyojayati / nĂtĹtĂnĂgatapratyutpannatryadhvasamatĂć saćyojayati na visaćyojayati / nĂsaÇgatĂnutpĂdaj¤Ănać na k«ayaj¤Ănać na nirvĂďać saćyojayati na visaćyojayati / tadyathĂ Ăyu«man ÓĂradvatĹputra dharmo na kasyaciddharmasya saćyogĂya vĂ visaćyogĂya vĂ pratyupasthita÷, kathać tasya nirdeÓo bhavi«yati? idamĂyu«man ÓĂradvatĹputra arthavaÓać saćpaÓyannahamevać vadĂmi - nĂhać tać dharmać samanupaÓyĂmi yo me dharma÷ pratibhĂyĂt, yena me pratibhĂyĂt, yato me pratibhĂyĂt, yać me Ărabhya pratibhĂyĂditi // Ăryapraj¤ĂpĂramitĂyĂć subhĆtiparivarta÷ pa¤cama÷ // ______________________________________________________________ START Svp 6 (##) 6 caryĂparivarta÷ «a«Âha÷ / atha khalu bhagavĂn suvikrĂntavikrĂmiďać bodhisattvać mahĂsattvametadavocat - iha khalu suvikrĂntavikrĂmin bodhisattvo mahĂsattva÷ praj¤ĂpĂramitĂyĂć caranna kvaciddharme carati / tatkasmĂddheto÷? sarvadharmĂ hi suvikrĂntavikrĂmin viparyĂsasamutthitĂ÷, abhĆtĂ asanto mithyĂ vitathĂ÷ / tadyathĂ suvikrĂntavikrĂmin kasmićÓciddharme carati, viparyĂse sa carati / viparyĂse caran na bhĆte carati / na ca suvikrĂntavikrĂmin bodhisattvo viparyĂsacaryĂprabhĂvita÷, abhĆtacaryĂprabhĂvito vĂ / nĂpi viparyĂse vĂ abhĆte vĂ caran bodhisattva÷ praj¤ĂpĂramitĂyĂć carati / yaÓca viparyĂsa÷, so 'bhĆta÷ / na tatra kĂciccaryĂ, tena tatra bodhisattvo na carati / viparyĂsa iti suvikrĂntavikrĂmin vitatha÷ / e«a bĂlap­thagjanairg­hĹta÷ / na tathĂ yaiste te dharmĂ÷ / ye ca na tathĂ yathĂ g­hĹtĂ÷, sa ucyate 'viparyĂso 'tra bhĆta iti / na hi suvikrĂntavikrĂmin bodhisattvo mahĂsattvo viparyĂse vĂ abhĆte vĂ carati / bhĆtavĂdĹti suvikrĂntavikrĂmin bodhisattvo 'viparyĂsacĂrĹ / yatra ca bhĆtamaviparyĂsa÷, tatra ca na kĂciccaryĂ / tenocyate - acaryĂ bodhisattvacaryeti / sarvacaryĂsamucchinnĂ hi suvikrĂntavikrĂmin bodhisattvacaryĂ / sĂ na ÓakyĂ ĂdarÓayitum - iyać vĂ bodhisattvacaryĂ, anena vĂ bodhisattvacaryĂ, iha vĂ bodhisattvacaryĂ, ito vĂ bodhisattvacaryeti / naivać bodhisattvacaryĂ prabhĂvitĂ / sarvacaryĂviniv­ttaye hi bodhisattvĂ bodhisattvacaryĂć caranti p­thagjanacaryĂviniv­ttaye ÓrĂvakacaryĂviniv­taye pratyekabuddhacaryĂviniv­ttaye / ye 'pi te suvikrĂntavikrĂmin buddhadharmĂ÷, te«vapi bodhisattvĂ na caranti nĂbhiniviÓante - ime vĂ te bodhisattvadharmĂ÷, iha vĂ te bodhisattvadharmĂ÷, anena vĂ te bodhisattvadharmĂ÷, asya vĂ te bodhisattvadharmĂ iti / evamapi suvikrĂntavikrĂmin bodhisattvo na carati / sarvĂ e«Ăć suvikrĂntavikrĂmin vikalpacaryĂ / na bodhisattvo vikalpe carati nĂvikalpe / sarvavikalpaprahĹďĂ hi bodhisattvacaryĂ / kalpa iti suvikrĂntavikrĂmin vikalpanai«Ă sarvadharmĂďĂm / na hi ÓakyĂ÷ sarvadharmĂ÷ kalpayitum / akalpitĂ hi sarvadharmĂ÷ / tadyo dharmać kalpayati, sa vikalpayati / na hi suvikrĂntavikrĂmin dharma÷ kalpo vĂ vikalpo vĂ / kalpa iti suvikrĂntavikrĂmin e«a eko 'nta÷, vikalpa iti dvitĹyo 'nta÷ / na ca suvikrĂntavikrĂmin bodhisattvo 'nte carati, nĂpyanante / yo naiva ante na anante carati, sa madhyać na samanupaÓyati / madhyamapi suvikrĂntavikrĂmin samanupaÓyan madhye caran anta eva carati / na hi suvikrĂntavikrĂmin madhyasya kĂciccaryĂ (vĂ kićci)ddarÓanać vĂ(nidarÓanać vĂ) / madhyamiti suvikrĂntavikrĂmin (##) nĂpi ĂryĂ«ÂĂÇgamĂrgasyaitadadhivacanam / na ca suvikrĂntavikrĂmin ĂryĂ«ÂĂÇgo mĂrga÷ kasyaciddharmasyopalambhena pratyupasthita÷, nĂpi kasyaciddharmasya samanupaÓyanatayĂ // api tu yasmin samaye suvikrĂntavikrĂmin bodhisattvo na kaćciddharmać bhĂvayati na vibhĂvayati, tadĂ pratiprasrabdhamĂrga ityucyate / sa sarvadharmĂn na bhĂvayanna vibhĂvayan bhĂvanĂsamatikrĂnto dharmasamatĂmanuprĂpnoti, yayĂ dharmasamatayĂ mĂrgasaćj¤Ăpyasya na pravartate, kuta÷ punarmĂrgać drak«yati? pratiprasrabdhamĂrga iti suvikrĂntavikrĂmin arhata÷ k«ĹďĂsravasyaitadbhik«oradhivacanam / tatkasmĂddheto÷? vibhĂvito hi sa mĂrgo na bhĂvito na vibhĂvita÷ / tenocyate vibhĂvita iti / vibhĂvanĂpi tatra nĂsti, tenocyate vibhĂvita iti / vigatĂ tasya bhĂvanĂ, tenocyate vibhĂvaneti / sacetkhalu puna÷ suvikrĂntavikrĂmin bhĂvanĂ syĂdvibhĂvanĂ vĂ, sĂ punarupalabhyate, nĂsyĂ vibhĂvanĂ syĂt / vibhĂvaneti suvikrĂntavikrĂmin vigatĂ asyĂć bhĂvaneti vibhĂvanĂ, bhĂvo 'syĂ vigata iti, tenocyate vibhĂvaneti, na punaryathocyate / tatkasmĂt? avyĂhĂrĂ hi vibhĂvanĂ, vigama e«a vibhĂvanĂ / katamo vigama÷? yato viparyĂsasya asamutthĂnać yadabhĆtasyĂsamutthĂnam / na hi suvikrĂntavikrĂmin viparyĂso viparyĂsać samutthĂpayati / asamutthita e«a viparyĂsa÷ / na hi tatra kićcitsamutthĂnam / yadi tatra kićcitsamutthĂnamabhavi«yat, nocyeta / yasmĂdabhĆtasamutthita÷, tasmĂducyate viparyĂsa iti / aviparyĂstĂ hi suvikrĂntavikrĂmin sarvadharmĂ bodhisattvenĂnubuddhĂ÷ / tatkasmĂddheto÷? j¤Ăto hi tena viparyĂso 'bhĆta iti / na viparyĂse viparyĂsa÷ saćvidyate / yena viparyĂso 'bhĆto j¤Ăta÷, na viparyĂse viparyĂsa÷ saćvidyate, tena aviparyastĂ÷ sarvadharmĂ÷ samanubuddhĂ÷ / yaÓca aviparyĂsasyĂnubodha÷, na tatra bhĆyo viparyĂsa÷ / yatra (na) kaÓcidviparyĂsa÷, tatra na kĂciccaryĂ / sarvĂ hi suvikrĂntavikrĂmin caryĂ sĂ caryĂsamutthĂnĂ / caryĂvikalpĂdviparyĂsa÷ / bodhisattvastu caryĂyĂć na vikalpayati / tena sĂrdhamaviparyĂsa÷ sthita ityucyate / yaÓca aviparyasta÷, sa na kvacidbhĆyaÓcarati / tenocyate acaryĂ bodhisattvacareti / acaryeti suvikrĂntavikrĂmin yanna kvaciddharme carati na vicarati na caryĂlak«aďać saćdarÓayati, iyamucyate bodhisattvacaryeti / ya evać carati, sa carati praj¤ĂpĂramitĂyĂm // na hi suvikrĂntavikrĂmin bodhisattvo rĆpĂrambaďe caraćÓcarati praj¤ĂpĂramitĂyĂm, na vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂrambaďe caraćÓcarati praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? sarvĂrambaďĂni hi tena viviktĂni vij¤ĂtĂni / yaÓca viveka÷, na tatra kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvaÓcak«urĂrambaďe caraćÓcarati praj¤ĂpĂramitĂyĂm, na ÓrotraghrĂďajihvĂkĂyamanaĂrambaďe caraćÓcarati praj¤ĂpĂramitĂyĂm / (##) tatkasmĂddheto? sarvĂrambaďĂni hi tena abhĆtĂni j¤ĂtĂni / yaÓca sarvĂrambaďĂni abhĆtĂnĹti jĂnĂti, nĂsau kvaciccarati / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvo rĆpaÓabdagandharasaspra«ÂavyadharmĂrambaďe caraćÓcarati praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? sarvĂrambaďĂni hi tena viparyĂsasamutthitĂni j¤ĂtĂni / yaÓca viparyĂsa÷, so 'bhĆta÷ parij¤Ăta÷ / yena viparyĂsa÷ abhĆta÷ parij¤Ăta÷, sa na kasmićÓcidĂrambaďe carati / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvo nĂmarĆpĂrambaďe caraćÓcarati praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? sarvĂrambaďĂni hi tena anĂrambaďĂnĹtyanubuddhĂni / yena ca sarvĂrambaďĂni anĂrambaďĂnĹtyanubuddhĂni, sa na kvacidĂrambaďe carati / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhi(sattvĂ mahĂsattvĂ÷) sattvĂrambaďe (ca ĂtmĂrambaďe) ca carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? parij¤ĂtĂ hi tai÷ sattvasaćj¤Ă ca Ătmasaćj¤Ă ca - abhĆtai«Ă sattvasaćj¤Ă ca Ătmasaćj¤Ă ceti / yaiÓca abhĆtĂ sattvasaćj¤Ă ca Ătmasaćj¤Ă ca j¤ĂtĂ, na te kasyĂćciccaryĂyĂć caranti / ye na kasyĂciccaryĂyĂć caranti, tena ca caryĂ apagatĂ / tenocyate acaryĂ bodhisattvacaryeti / ye na suvikrĂntavikrĂmin bodhisattvĂ jĹvasaćj¤ĂyĂć vĂ po«apuru«apudgalamanujamĂnavotthĂpakasamutthĂpakakĂrakakĂrayit­vedakavedayit­saćj¤ĂyĂć j¤Ăt­j¤Ăpakasaćj¤ĂyĂć caranta÷ praj¤ĂpĂramitĂyĂć caranti / tatkasmĂddheto÷? vibhĂvitĂ hi tai÷ sarvasaćj¤Ă÷ / yaiÓca vibhĂvitĂ÷ sarvasaćj¤Ă÷, na te bhĆya÷ kasyĂćcitsaćj¤ĂyĂć caranti / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ viparyĂsairvĂ d­«ÂigatairvĂ nĹvaraďairvĂ carantaÓcaranti praj¤ĂpĂramitĂyĂm / nĂpi viparyĂsad­«ÂigatanĹvaraďĂrambaďe«u carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? parij¤ĂtĂni hi tairviparyĂsad­«ÂigatanĹvaraďĂrambaďĂni / yĂ ca parij¤Ă, sĂ acaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ÷ pratĹtyasamutpĂdĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? parij¤Ăto hi tai÷ pratĹtyasamutpĂda÷, parij¤Ătać pratĹtyasamutpĂdasyĂrambaďam / yĂ ca parij¤Ă pratĹtyasamutpĂdasya pratĹtyasamutpĂdĂrambaďasya ca, tatra na kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ÷ kĂmadhĂtvĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / na rĆpĂrĆpyadhĂtvĂrambaďe vĂ carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitĂni hi tai÷ kĂmadhĂturĆpadhĂtvĂrĆpyadhĂtvĂrambaďĂni / yĂ ca kĂmadhĂturĆpadhĂtvĂrĆpyadhĂtvĂrambaďavibhĂvanĂ, na tasyĂ÷ kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ dĂnamĂtsaryaÓĹladau÷ÓĹlyĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasya heto÷? parij¤Ătać hi tairdĂnamĂtsaryaÓĹladau÷ÓĹlyĂrambaďam / yĂ ca parij¤Ă dĂnamĂtsaryaÓĹladau÷ÓĹlyĂrambaďasya, tasyĂć na kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na (##) hi suvikrĂntavikrĂmin bodhisattvĂ÷ k«ĂntivyĂpĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? parij¤ĂtĂni hi tai÷ sarvĂrambaďĂni / yĂ ca parij¤Ă sarvĂrambaďĂnĂm, tatra na kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ aviparyĂsasamyakprahĂďasm­tyupasthĂnĂpramĂďĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? sarvĂrambaďĂni hi tairvaÓikĂni j¤ĂtĂni / yĂ ca vaÓikĂ Ărambaďaparij¤Ă, tasyĂ na kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ indriyabalabodhyaÇgadhyĂnasamĂdhisamĂpattyĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitĂni hi tairindriyabalabodhyaÇgadhyĂnasamĂdhisamĂpattyĂrambaďĂni / yĂ ca vibhĂvanĂ, tasyĂ na kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ du÷khasamudayanirodhamĂrgĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitĂni hi tairdu÷khasamudayanirodhamĂrgĂrambaďĂni / yĂ ca vibhĂvanĂ, na tasyĂć kĂcidbhĂvanĂ, na ca tasyĂć bhĆya÷ kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ vidyĂvimuktyĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitać hi tairvidyĂvimuktyĂrambaďam / yĂ ca vibhĂvanĂ, na tatra kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ anutpĂdĂrambaďe vĂ k«ayĂrambaďe vĂ anabhisaćskĂrĂrambaďe vĂ carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitać hi tairanutpĂdak«ayĂnabhisaćskĂrĂrambaďam / yĂ ca vibhĂvanĂ, na tatra kĂcidbhĆyaÓcaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ÷ p­thivyaptejovĂyvĂkĂÓĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitĂni hi tai÷ p­thivyaptejovĂyvĂkĂÓĂrambaďĂni / yĂ ca vibhĂvanĂ, na tatra kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ÷ ÓrĂvakapratyekabuddhabhĆmyĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitĂni hi tai÷ ÓrĂvakapratyekabuddhabhĆmyĂrambaďĂni / yĂ ca vibhĂvanĂ, na tatra kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ÷ ÓrĂvakapratyekabuddhadharmĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitĂni hi tai÷ ÓrĂvakapratyekabuddhadharmĂrambaďĂni / yĂ ca vibhĂvanĂ, na tatra kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin nirvĂďĂrambaďe bodhisattvĂÓcarantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? parij¤Ătać hi tairbhavati nirvĂďĂrambaďam / yĂ ca parij¤Ă, na tatra kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / na hi suvikrĂntavikrĂmin bodhisattvĂ lak«aďapariÓuddhyĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm, na buddhak«etrapariÓuddhyĂrambaďe caranta÷, na ÓrĂvakasaćpadĂrambaďe caranta÷, na bodhisattvasaćpadĂrambaďe carantaÓcaranti praj¤ĂpĂramitĂyĂm / tatkasmĂddheto÷? vibhĂvitĂni hi tairlak«aďapariÓuddhyĂrambaďam, (##) buddhak«etrapariÓuddhyĂrambaďam, ÓrĂvakasaćpadĂrambaďam, bodhisattvasaćpadĂrambaďam / yĂ ca vibhĂvanĂ, na tatra kĂciccaryĂ / tenocyate acaryĂ bodhisattvacaryeti / evać caranta÷ suvikrĂntavikrĂmin bodhisattvĂÓcaranti praj¤ĂpĂramitĂyĂm / iyać bodhisattvasya praj¤ĂpĂramitĂyĂć carata÷ sarvĂrambaďapari(j¤Ă)caryĂ, sarvĂrambaďavibhĂvanĂcaryĂ yaduta praj¤ĂpĂramitĂcaryĂ // evać caran suvikrĂntavikrĂmin bodhisattvo rĆpĂrambaďapariÓuddhĂvapi na carati / evać vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂrambaďapariÓuddhĂvapi na carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena rĆpĂrambaďać parij¤Ătam / evać vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂrambaďać parij¤Ătam / yĂ evać caryĂ, iyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / evać caran suvikrĂntavikrĂmin bodhisattvo na cak«urĂrambaďaviÓuddhau carati, na ÓrotraghrĂďajihvĂkĂyamanaĂrambaďaviÓuddhau carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena yĂvanmanaĂrambaďać parij¤Ătam / yĂ evać caryĂ, iyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / evać caran suvikrĂntavikrĂmin bodhisattvo na rĆpaÓabdagandharasaspra«ÂavyadharmĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena yĂvaddharmĂrambaďać parij¤Ătam / yĂ evać caryĂ, iyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / evać caran suvikrĂntavikrĂmin bodhisattvo na nĂmarĆpĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena nĂmarĆpĂrambaďać parij¤Ătam / yĂ evać caryĂ, iyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / evać caran suvikrĂntavikrĂmin bodhisattvo nĂtmasattvĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? parij¤ĂtĂ hi tena ĂtmasattvĂrambaďaprak­tiparij¤Ă / yĂ evać caryĂ, iyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / evać caran suvikrĂntavikrĂmin bodhisattvo na jĹvabhavapudgalakĂrakakĂrayitrutthĂpakasamutthĂpakavedakavedayit­dra«ÂrĂrambaďapariÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena jĹvabhavapudgalakĂrakakĂrayitrutthĂpakasamutthĂpakavedakavedayit­dra«ÂrĂrambaďać parij¤Ătam / yĂ evać caryĂ, bodhisattvasyeyać praj¤ĂpĂramitĂcaryĂ / evać caran suvikrĂntavikrĂmin bodhisattvo na viparyĂsad­«ÂigatĂrambaďapariÓuddhĂvapi carati / tatkasya heto÷? prak­tipariÓuddhać hi tena viparyĂsad­«ÂigatĂrambaďać parij¤Ătam / yĂ evać caryĂ, iyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / evać caran suvikrĂntavikrĂmin bodhisattvo na nĹvaraďĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi nĹvaraďĂrambaďać parij¤Ătam / evać caran suvikrĂntavikrĂmin bodhisattvo na pratĹtyasamutpĂdĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena pratĹtyasamutpĂdĂrambaďać parij¤Ătam / evać caran suvikrĂntavikrĂmin bodhisattvo na kĂmadhĂturĆpadhĂtvĂrĆpyadhĂtvĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena kĂmadhĂturĆpadhĂtvĂrĆpyadhĂtvĂrambaďać parij¤Ătam / evać caran suvikrĂntavikrĂmin bodhisattvo na dĂnamĂtsaryaÓĹladau÷ÓĹlyĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena dĂnamĂtsaryaÓĹladau÷ÓĹlyĂrambaďać (##) parij¤Ătam / evać caran suvikrĂntavikrĂmin bodhisattvo na k«ĂntivyĂpĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena k«ĂntivyĂpĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yĂrambaďać parij¤Ătam / evać caran suvikrĂntavikrĂmin bodhisattvo nĂtĹtĂnĂgatapratyutpannĂrambaďaviÓuddhapi carati / tatkasmĂddheto÷? prak­tipariÓuddhĂni hi tena atĹtĂnĂgatapratyutpannĂrambaďĂni parij¤ĂtĂni / evać caran suvikrĂntavikrĂmin bodhisattvo nĂsaÇgĂvaraďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena asaÇgĂrambaďać parij¤Ătam / evać caran suvikrĂntavikrĂmin bodhisattvo nĂbhij¤ĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tenĂbhij¤Ărambaďać parij¤Ătam / evać caran suvikrĂntavikrĂmin bodhisattvo na sarvaj¤atĂrambaďaviÓuddhĂvapi carati / tatkasmĂddheto÷? prak­tipariÓuddhać hi tena sarvaj¤atĂrambaďać parij¤Ătam / evać caran suvikrĂntavikrĂmin bodhisattvaÓcarati praj¤ĂpĂramitĂyĂm, yanna kasyĂćcidĂrambaďaviÓuddhau carati / tatkasmĂddheto÷? prak­tipariÓuddhatvĂtsarvĂrambaďĂnĂm / iyać suvikrĂntavikrĂmin bodhisattvasya mahĂsattvasya sarvĂrambaďaprak­tipariÓuddhi÷ praj¤ĂpĂramitĂyĂć carata÷ // evać caran suvikrĂntavikrĂmin bodhisattva÷ idać rĆpamiti na samanupaÓyati, anena rĆpamiti na samanupaÓyati, asya rĆpamiti na samanupaÓyati, asmĂdrĆpamiti na samanupaÓyati / sa evać rĆpamasamanupaÓyan na rĆpamutk«ipati na nik«ipati, na rĆpamutpĂdayati na nirodhayati, na rĆpe carati na vicarati, na rĆpĂrambaďe carati na vicarati / evać caran suvikrĂntavikrĂmin bodhisattvaÓcarati praj¤ĂpĂramitĂyĂm / evamime vedanĂsaćj¤ĂsaćskĂrĂ÷, idać vij¤Ănamiti na samanupaÓyati, anena vij¤Ănamiti na samanupaÓyati, asya vij¤Ănamiti na samanupaÓyati, asmĂdvij¤Ănamiti na samanupaÓyati / sa evać vij¤ĂnamasamanupaÓyan na vij¤Ănamutk«ipati na nik«ipati, na vij¤ĂnamutpĂdayati na nirodhayati, na vij¤Ăne carati na vicarati, na vij¤ĂnĂrambaďe carati na vicarati / evać suvikrĂntavikrĂmin bodhisattvaÓcarati praj¤ĂpĂramitĂyĂm // punaraparać suvikrĂntavikrĂmin evać caran bodhisattvo na rĆpamatĹtamiti carati, na rĆpamanĂgatamiti carati, na rĆpać pratyutpannamiti carati / evać na vedanĂsaćj¤ĂsaćskĂrĂ÷ / na vij¤ĂnamatĹtamiti carati, na anĂgatam, na pratyutpannam // na rĆpamĂtmeti carati, na rĆpamĂtmĹyamiti carati / evać na vedanĂsaćj¤ĂsaćskĂrĂ÷ / na vij¤ĂnamĂtmeti carati, na vij¤ĂnamĂtmĹyamiti carati / na rĆpać du÷khamiti carati / evać na vedanĂsaćj¤ĂsaćskĂrĂ÷ / na vij¤Ănać du÷khamiti carati / na rĆpać mama nĂnye«Ămiti carati / evać na vedanĂsaćj¤ĂsaćskĂrĂ÷ / na vij¤Ănać mama nĂnye«Ămiti carati / evać caran suvikrĂntavikrĂmin bodhisattvaÓcarati praj¤ĂpĂramitĂyĂm // (##) punaraparać suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂyĂć caran na rĆpasamudaye carati, na rĆpanirodhe carati, na rĆpać gambhĹramiti carati, na rĆpamuttĂnamiti carati, na rĆpać ÓĆnyamiti carati, na rĆpamaÓĆnyamiti carati, na rĆpać nimittamiti carati, na rĆpamanimittamiti carati, na rĆpać praďihitamiti carati, rĆpamapraďihitamiti carati, na rĆpamabhisaćskĂramiti carati, na rĆpamanabhisasćkĂramiti carati / evać vedanĂsaćj¤ĂsaćskĂrĂ÷ / na vij¤Ănasamudaye carati, na vij¤Ănanirodhe carati, na vij¤Ănać gambhĹramiti carati, na vij¤ĂnamuttĂnamiti carati, na vij¤Ănać ÓĆnyamiti carati, na vij¤ĂnamaÓĆnyamiti carati, na vij¤Ănać nimittamiti carati, na vij¤Ănamanimittamiti carati, na vij¤Ănać praďihitamiti carati, na vij¤Ănapraďihitamiti carati, na vij¤ĂnamabhisaćskĂramiti carati, na vij¤ĂnamabhisaćskĂramiti carati / tatkasmĂddheto÷? sarvĂďyetĂni suvikrĂntavikrĂmin manyitĂni spanditĂni prapa¤citĂni t­«ďĂgatĂni / ahać carĂmĹti spanditametat, iha carĂmĹti prapa¤citametat, anena carĂmĹti t­«ďĂgatametat, asmićÓcarĂmĹti manyitametat / tatra suvikrĂntavikrĂmin bodhisattvĂ÷ sarvĂďyetĂni manyitaspanditaprapa¤citĂni t­«ďĂgatĂni j¤ĂtvĂ sarvĂj¤ĂnasamuddhĂtĂn na kaćciddharmać manyante, amanyamĂnĂ na kvaciccaranti, na kvacidĂlĹyante / te anĂlayĂ asaćyogĂ avisaćyogĂ na kvacidutthĂpayanti, na samutthĂpayanti / ayać suvikrĂntavikrĂmin bodhisattvasya sarvamanyanĂsamuddhĂta÷ praj¤ĂpĂramitĂyĂć carata÷ // punaraparać suvikrĂntavikrĂmin bodhisattva÷ evać praj¤ĂpĂramitĂyać caran na rĆpać nityać nĂnityamiti carati, na rĆpać ÓĆnyać nĂÓĆnyamiti carati, na rĆpać mĂyopamamiti carati, na rĆpać svapnopamamiti carati, na rĆpać pratibhĂsopamamiti carati, na rĆpać pratiÓrutkopamamiti carati / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / na vij¤Ănać nityać nĂnityamiti carati, na vij¤Ănać ÓĆnyać nĂÓĆnyamiti carati, na vij¤Ănać mĂyopamamiti carati, na vij¤Ănać svapnopamamiti carati, na vij¤Ănać pratibhĂsopamamiti carati, na vij¤Ănać pratiÓrutkopamamiti carati / tatkasya heto÷? sarvĂďyetĂni suvikrĂntavikrĂmin vitarkitĂni vicaritĂni caritavicaritĂni / tatra suvikrĂntavikrĂmin bodhisattva÷ etĂni sarvĂďi vitarkitĂni vicaritĂni caritavicaritĂni j¤ĂtvĂ sarvacaryĂsamuddhĂtĂya sarvacaryĂparij¤Ăyai praj¤ĂpĂramitĂyĂć carati / ayać suvikrĂntavikrĂmin bodhisattvasya sarvacaryĂnirdeÓa÷ // evamukte suvikrĂntavikrĂmĹ bodhisattvo bhagavantometadavocat - acintyeyać bhagavan bodhisattvasya praj¤ĂpĂramitĂcaryĂ / bhagavĂnĂha - evametat suvikrĂntavikrĂmin / rĆpĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / evać vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / nĂmarĆpĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / pratĹtyasamutpĂdĂcintyatayĂ saćkleÓĂcintyatayĂ acintyeyać bodhisattvasya (##) praj¤ĂpĂramitĂcaryĂ / karmavipĂkĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / sĂrĂcintyatayĂ acintyeyać bodhi(sattva)sya praj¤ĂpĂramitĂcaryĂ / viparyĂsĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ, d­«ÂigatĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / kĂmadhĂtvacintyatayĂ, rĆpadhĂtvacintyatayĂ, ĂrĆpyadhĂtvacintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / ĂtmĂcintyatayĂ, sattvĂcintyatayĂ, dĂnĂcintyatayĂ, mĂtsaryĂcintyatayĂ, ÓĹlĂcintyatayĂ, dau÷ÓĹlyĂcintyatayĂ, k«ĂntyacintyatayĂ, vyĂpĂdĂcintyatayĂ, vĹryĂcintyatayĂ, kausĹdyĂcintyatayĂ, dhyĂnĂcintyatayĂ vik«epĂcintyatayĂ, praj¤ĂcintyatayĂ, dau«praj¤yĂcintyatayĂ acintyĂ bodhisattvasya praj¤ĂpĂramitĂcaryĂ / rĂgadve«amohĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / sm­tyupasthĂnĂcintyatayĂ samyakprahĂďĂviparyĂsarddhipĂdĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / indriyabalabodhyaÇgasamĂdhisamĂpattyacintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / gatyacintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / du÷khasamudayanirodhamĂrgĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / vidyĂvimuktyacintyatayĂ, k«ayaj¤ĂnĂnutpĂdaj¤ĂnĂbhisaćskĂraj¤ĂnĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / ÓrĂvakabhĆmipratyekabuddhabhĆmyacintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / ÓrĂvakapratyekabuddhadharmĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / abhij¤ĂcintyatayĂ, atĹtĂnĂgatapratyutpannaj¤ĂnĂcintyatayĂ acintyĂ bodhisattvasya praj¤ĂpĂramitĂcaryĂ / asaÇgaj¤ĂnĂcintyatayĂ, nirvĂďĂcintyatayĂ, buddhadharmĂcintyatayĂ acintyeyać bodhisattvasya praj¤ĂpĂramitĂcaryĂ / tatkasmĂddheto÷? na hi suvikrĂntavikrĂmin bodhisattvasya praj¤ĂpĂramitĂcaryĂ cittajanikĂ, tenocyate acintyeti // cittasyotpĂda iti suvikrĂntavikrĂmin viparyĂsa e«a÷ / cittać cittajamiti suvikrĂntavikrĂmićÓcetasa÷ prati«edha e«a÷ / na hi suvikrĂntavikrĂmin yĂ cittasya prak­ti÷ sĂ utpadyate jĂ jĂyate vĂ / viparyĂsasaćprayuktać suvikrĂntavikrĂmićÓcittamutpadyate / tatra cittamapi viv­tam, yena viparyĂsenotpadyate tadati viv­tam / na puna÷ suvikrĂntavikrĂmin bĂlap­thagjanĂ jĂnanti viv­tać cittamiti / yatrĂpyutpadyeta tadapi viv­tam, yenĂpyutpadyeta tadapi viv­tamiti / te cittavivekamajĂnanta÷, ĂrambaďavivekamajĂnanta÷ abhiniviÓante - ahać cittam, mama cittam, asya cittam, asmĂccittamiti / te cittamabhiniviÓya kuÓalamiti vĂ abhiniviÓante, akuÓalamiti vĂ abhiniviÓante / sukhamiti vĂ abhiniviÓante, du÷khamiti vĂ abhiniviÓante / uccheda ityabhiniviÓante, ÓĂÓcata ityabhiniviÓante, d­«Âigata ityabhiniviÓante, nĹvaraďa ityabhiniviniÓante / dĂnamĂtsaryaÓĹladau÷ÓĹlyamityabhiniviÓante / dharmadhĂtukĂmadhĂturĆpadhĂtvĂrĆpyadhĂtumityabhiniviniÓante, pratĹtyasamutpĂdamityabhiniviÓante, nĂmarĆpamityabhiniviÓante, (##) rĂgadve«amohamityabhiniviÓante / Ĺr«yĂmĂtsaryamityabhiniviÓante / asmimĂnamityabhiniviÓante / du÷khamityabhiniviÓante / samudayamityabhiniviÓante / nirodhamityabhiniviÓante / mĂrgamityabhiniviÓante / sm­tyupasthĂnamityabhiniviÓante / samyakprahĂďĂviparyĂsarddhipĂdendriyabalabodhyaÇgĂnĹtyabhiniviÓante / dhyĂnavimok«asamĂdhisamĂpattĹnapyabhiniviÓante / anutpĂdak«ayĂnabhisaćskĂramityabhiniviÓante / ÓrĂvakapratyekabuddhabhĆmimabhiniviÓante / ÓrĂvakapratyekabuddhadharmĂnapyabhiniviÓante / mĂrgamityabhiniviÓante / abhij¤ĂmapyabhiniviÓante / nirvĂďamapyabhiniviÓante / buddhaj¤ĂnamapyabhiniviÓante / lak«aďĂnyapyabhiniviÓante / pratyekabuddhasaćpadamapyabhiniviÓante / bodhisattvasaćpadamapyabhiniviÓante // tatra suvikrĂntavikrĂmin bodhisattva÷ imĂnevaćrĆpĂnabhiniveÓĂn sattvĂnĂć viparyĂsacittajĂn samanupaÓyan na kvacidviparyĂse cittamutpĂdayati / tatkasmĂddheto÷? cittĂpagatĂ hi praj¤ĂpĂramitĂ / yĂ ca cittasya prak­tiprabhĂsvaratĂ prak­tipariÓuddhatĂ, tatra na kĂciccittasyotpatti÷ / Ărambaďe sati suvikrĂntavikrĂmin bĂlap­thagjanĂÓcittamutpĂdayanti / tatra bodhisattvo 'pyĂrambaďać prajĂnannapi cittasyotpattić prajĂnĂti - kutaÓcittamutpadyate? sa evać pratyavek«ate - prak­tiprabhĂsvaramidać cittam / tasyaivać bhavati - Ărambaďać pratĹtya cittamutpadyate iti / sa Ărambaďać parij¤Ăya na cittamutpĂdayati nĂpi nirodhayati / tasya taccittać prabhĂsvarać bhavati asaćkli«Âać kamanĹyać pariÓuddham / sa cittĂnutpĂdasthito na kaćciddharmamutpĂdayati na nirodhayati / iyać suvikrĂntavikrĂmin cittĂnutpĂdaparij¤Ă praj¤ĂpĂramitĂyĂć carata÷ / ya evać carati bodhisattva÷, sa praj¤ĂpĂramitĂyĂć carati / tasyaivać carato naivać bhavati - ahać carĂmi praj¤ĂpĂramitĂyĂm, asyĂć carĂmi praj¤ĂpĂramitĂyĂm, anena carĂmi praj¤ĂpĂramitĂyĂm, asmĂccarĂmi praj¤ĂpĂramitĂyĂmiti / sacetpuna÷ saćjĂnĹte - iyać praj¤ĂpĂramitĂ, anena praj¤ĂpĂramitĂ, asya vĂ praj¤ĂpĂramiteti, na carati praj¤ĂpĂramitĂyĂm / atha tĂmapi praj¤ĂpĂramitĂć na samanupaÓyati nopalabhate - ahać carĂmi praj¤ĂpĂramitĂyĂmiti na carati, carati praj¤ĂpĂramitĂyĂm // evamukte suvikrĂntavikrĂmĹ bodhisattvo mahĂsattvo bhagavantametadavocat - anuttareyać caryĂ bhagavan bodhisattvasya yaduta praj¤ĂpĂramitĂcaryĂ / prabhĂsvareyać bhagavan bodhisattvasya caryĂ yaduta praj¤ĂpĂramitĂcaryĂ / niruttareyać bhagavan bodhisattvasya caryĂ yaduta praj¤ĂpĂramitĂcaryĂ / atyadbhuteyać bhagavan bodhisattvasya caryĂ yaduta praj¤ĂpĂramitĂcaryĂ / anavakrĂnteyać bhagavan bodhisattvasya caryĂ mĂreďa vĂ mĂrapar«adbhirvĂ anyairvĂ puna÷ kaiÓcinnimittacaritairupalambhacaritairĂtmad­«Âibhi÷ sattvad­«ÂibhirjĹvad­«Âibhi÷ pudgalad­«Âibhirbhavad­«Âibhirvibhavad­«Âibhirucchedad­«Âibhi÷ ÓĂÓcatad­«Âibhi÷ satkĂyad­«Âibhi÷ skandhad­«ÂibhirdhĂtud­«ÂibhirĂyatanad­«Âibhirbuddhad­«Âibhirdharmad­«Âibhi÷ saćghad­«ÂibhirnirvĂďad­«Âibhi÷ prĂptasaćpraj¤airvĂ adhimĂnikairvĂ rĂgadve«amohacaritairvĂ (##) viparyĂsacaritairvĂ utpathonmĂrgaprasthitairvĂ anĂkramaďĹyĂ / sarvalokĂbhyudayacaryeyać bhagavan bodhisattvasya caryĂ yaduta praj¤ĂpĂramitĂcaryĂ // evamukte bhagavĂn suvikrĂntavikrĂmiďać bodhisattvać mahĂsattvametadavocat - evametat suvikrĂntavikrĂmin, evametat / anavakrĂntacaryeyać bodhisattvasya mĂreďa vĂ mĂrakĂyikairvĂ devaputrairmĂrapar«adĂ vĂ, antaÓo nirvĂďad­«Âikairapi nirvĂďĂbhinivi«ÂairvĂ anĂkramaďĹyĂ sarvabĂlap­thagjanairvĂ / yĂ bodhisattvĂnĂmiyać suvikrĂntavikrĂmićÓcaryĂ, neyać caryĂ bĂlap­thagjanĂnĂm / nĂpĹyać caryĂ Óaik«ĂÓaik«ĂďĂć ÓrĂvakayĂnĹyĂnĂm, nĂpi pratyekabuddhayĂnĹyĂnĂm / sacet suvikrĂntavikrĂmin iyać caryĂ ÓrĂvakayĂnĹyĂnĂć vĂ pratyekabuddhayĂnĹyĂnĂć vĂ abhavi«yat, na te«Ăć kaÓcidvyavahĂro 'bhavi«yat - ÓrĂvakayĂnĹyĂ vĂ pratyekabuddhayĂnĹyĂ veti / bodhisattvĂ evĂbhavi«yan, te 'pi tathĂgatĂ vĂ caturvaiÓĂradyaprĂptĂ abhavi«yan / yasmĂttarhi suvikrĂntavikrĂmin na ÓrĂvakayĂnĹyĂnĂć va pratyekabuddhayĂnĹyĂnĂmiyać caryĂ, tasmĂtte na bodhisattvĂ iti saćkhyĂć gacchanti, na ca tathĂgatĂ bhavanti caturvaiÓĂradyaprĂptĂ÷ / vaiÓĂradyabhĆmiriyać suvikrĂntavikrĂmin dharme, neyać praj¤ĂpĂramitĂcaryĂ / evać caranta÷ suvikrĂntavikrĂmin bodhisattvĂ÷ k«iprać caturvaiÓĂradyatĂmanuprĂpnuvanti, anabhisaćbuddhĂ eva yĂvadanuttarĂć samyaksaćbodhić praďidhĂnavaÓena ca buddhĂnĂć ca bhagavatĂmadhi«ÂhĂnavaÓena / na hi suvikrĂntavikrĂmin ÓrĂvakayĂnikĂnĂć vĂ pratyekabuddhayĂnikĂnĂć vĂ caturvaiÓĂradyać bhavati, nĂpi tathĂgataste«Ăć caturvaiÓĂradyamadhiti«Âhati / bodhisattvabhĆmire«Ă suvikrĂntavikrĂmin yasyĂć caturvaiÓĂradyamanuprĂpyate praďidhĂnavaÓena / tatkasmĂddheto÷? praj¤ĂpĂramitĂyĂć suvikrĂntavikrĂmićÓcaranto bodhisattvĂ÷ catasra÷ pratisaćvido 'nuprĂpnuvanti / katamĂÓcatasra÷? yaduta arthapratisaćvidać dharmapratisaćvidać niruktipratisaćvidać pratibhĂnapratisaćvidam / ĂbhiÓcatas­bhi÷ pratisaćvidbhi÷ samanvĂgatĂ anabhisaćbuddhĂ eva praďidhĂnavaÓena vaiÓĂradyĂni pratig­hďanti / tathĂgatĂ api tĂn kuÓalamĆlasamanvĂgatĂniti viditvĂ praj¤ĂpĂramitĂbhĆmyanuprĂptĂniti viditvĂ adhiti«Âhanti caturvaiÓĂradyena / tasmĂttarhi suvikrĂntavikrĂmin bodhisattvena catasra÷ pratisaćvido 'nuprĂptukĂmena k«iprać caturvaiÓĂradyakuÓalena bhavitukĂmena praj¤ĂpĂramitĂyĂć Óik«itavyać caritavyam // punaraparać suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂyĂć caran sarvadharmĂďĂć hetuć ca samudayać ca astaćgamać ca nirodhać ca pravidhyati na kaćciddharmam, yatpraj¤ĂpĂramitĂyĂć na yojayati / sarvadharmĂďĂć hetusamudayanirodhamĂrgalak«aďać prajĂnĂti / te«Ăć hetusamudayanirodhamĂrgalak«aďać prajĂnan na rĆpać prabhĂvayati na vibhĂvayati / evać vedanĂsaćj¤ĂsaćskĂrĂn / na vij¤Ănać bhĂvayati na vibhĂvayati / na nĂmarĆpać bhĂvayati na vibhĂvayati / na saćkleÓavyavadĂnać bhĂvayati na vibhĂvayati / na viparyĂsad­«ÂigatanĹvaraďĂni bhĂvayati na vibhĂvayati / (##) na rĂgadve«amohĂn bhĂvayati na vibhĂvayati / na kĂmadhĂtuć na rĆpadhĂtuć nĂrĆpyadhĂtuć bhĂvayati na vibhĂvayati / na sattvadhĂtuć nĂtmadhĂtuć bhĂvayati na vibhĂvayati / nocchedad­«Âić na ÓĂÓvatad­«Âić bhĂvayati na vibhĂvayati / na dĂnamĂtsaryać bhĂvayati na vibhĂvayati / na ÓĹladau÷ÓĹlyać bhĂvayati na vibhĂvayati / na k«ĂntivyĂpĂdać bhĂvayati na vibhĂvayati / va vĹryakausĹdyać na dhyĂnavik«epać na praj¤Ădau«praj¤yać bhĂvayati na vibhĂvayati / na sm­tyupasthĂnasamyakprahĂďĂviparyĂsarddhipĂdĂpramĂďĂni bhĂvayati na vibhĂvayati / nendriyabalabodhyaÇgasamĂdhisamĂpattĹrbhĂvayati na vibhĂvayati / na pratĹtyasamutpĂdać bhĂvayati na vibhĂvayati / na du÷khasamudayanirodhamĂrgĂn bhĂvayati na vibhĂvayati / nĂnutpĂdaj¤Ănać na k«ayaj¤Ănać nĂbhisaćskĂraj¤Ănać bhĂvayati na vibhĂvayati / na p­thagjanabhĆmić bhĂvayati na vibhĂvayati / na ÓrĂvakabhĆmić na pratyekabuddhabhĆmić bhĂvayati na vibhĂvayati / na p­thagjanadharmĂn na ÓrĂvakadharmĂn na pratyekabuddhadharmĂn (na bodhisattvadharmabuddhadharmĂn) bhĂvayati na vibhĂvayati / na Óamathać na vidarÓanĂć bhĂvayati na vibhĂvayati / na nirvĂďać bhĂvayati na vibhĂvayati / nĂtĹtĂnĂgatapratyutpannaj¤ĂnadarÓanać bhĂvayati na vibhĂvayati / na saÇgatĂć bhĂvayati na vibhĂvayati / nĂsaÇgatĂć bhĂvayati na vibhĂvayati / na buddhaj¤Ănać bhĂvayati na vibhĂvayati / na buddhavaiÓĂradyĂni bhĂvayati na vibhĂvayati / tatkasmĂddheto÷? abhĂvyĂni hi suvikrĂntavikrĂmin rĆpavedanĂsaj¤ĂsaćskĂravij¤ĂnĂni / abhĂvyĂni nĂmarĆpaviparyĂsad­«Âigatasm­tyupasthĂnasamyakprahĂďarddhipĂdĂviparyĂsĂpramĂďendriyabalabodhyaÇgasamĂdhisamĂpattyabhij¤Ăk«ayaj¤ĂnĂbhisaćskĂraj¤ĂnĂni / abhĂvyĂ p­thagjanabhĆmi÷, abhĂvyĂ÷ ÓrĂvakapratyekabuddhabodhisattvabhĆmaya÷, abhĂvyĂ÷ p­thagjanaÓrĂvakapratyekabuddhadharmĂ÷, abhĂvyać nirvĂďam, abhĂvyamatĹtĂnĂgatapratyutpannaj¤ĂnadarÓanam, abhĂvyamasaÇgaj¤ĂnadarÓanam, abhĂvyamanĂsaÇgaj¤ĂnadarÓanam, abhĂvyać samyaksaćbuddhaj¤Ănam / tatkasmĂddheto÷? na hi suvikrĂntavikrĂmin kĂcidasti bhĂvaparini«patti÷ / abhĆtĂ hyete sarva eva vyavahĂrĂ÷ / nĂtra kaÓcitsvabhĂva÷ / abhĂvasvabhĂvĂ hi suvikrĂntavikrĂmin sarvadharmĂ÷, abhĆtĂ asaćbhĆtĂ÷ / tatkasmĂddheto÷? yo hi viparyĂsa÷ so 'bhĆta÷ / viparyĂsasamutthitĂ÷ sarvadharmĂ÷ / yo hi viparyĂsa÷, so 'bhĂva÷ / bhĂvĂpagatĂ hi suvikrĂntavikrĂmin sarvadharmĂ÷ / bhĂvo nopalabhyate 'svabhĂvatvĂt / abhĂva iti suvikrĂntavikrĂmin abhĆta÷ / so 'saćbhĆta÷, tenocyate abhĂva iti / asatparidĹpanai«Ă suvikrĂntavikrĂmin abhĂva iti / yaÓca abhĂva, tatra na bhĂvanĂ na vibhĂvanĂ / viparyĂsasamutthitatayĂ hi suvikrĂntavikrĂmin sattvĂ bhĂvayanti ca vibhĂvayanti ca / na tatra kićcidbhĂvyam / tatkasmĂddheto÷? abhĂvasvabhĂvĂ hi suvikrĂntavikrĂmin sarvadharmĂ÷, bhĂvĂpagatĂ vastvasattvĂt / na tatra kićcidbhĂvyam / yasmin samaye suvikrĂntavikrĂmin bodhisattva evać dharme«u dharmĂnudarÓĹ viharan praj¤ĂpĂramitĂyĂć caran na kaćciddharmać bhĂvayati na vibhĂvayati, iyamucyate praj¤ĂpĂramitĂbhĂvaneti / evać carata evać viharata÷ suvikrĂntavikrĂmin bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂbhĂvanĂ paripĆrić gacchati // (##) punaraparać suvikrĂntavikrĂmin bodhisattvasya mahĂsattvasya praj¤ĂpĂramitĂyĂć carato na rĆpasaćprayoganimittać cittamutpadyate / na vedanĂ, na saćj¤Ă, na saćskĂra÷ / na vij¤Ănasaćprayoganimittać cittamutpadyate / na khilasahagatać cittamutpadyate / na vyĂpĂdasahagatać cittamutpadyate / na mĂtsaryasahagatać cittamutpadyate / na saćkleÓasahagatać cittamutpadyate / na kausĹdyasahagatać cittamutpadyate / na vik«epasahagatać cittamutpadyate / na dau«praj¤yasahagatać cittamutpadyate / na kĂmasahagatać cittamutpadyate / na rĆpĂrambaďĂbhiniveÓasahagatać cittamutpadyate / nĂbhidhyĂsahagatać cittamutpadyate / na paiÓunyasahagatać cittamutpadyate / na mithyĂd­«Âisahagatać cittamutpadyate / na bhogĂbhiniveÓasahagatać cittamutpadyate / naiÓvaryĂbhi«vaÇgasahagatać cittamutpadyate / na mahĂkulopapattyabhi«vaÇgasahagatać cittamutpadyate / na devopapattyabhi«vaÇgasahagatać cittamutpadyate / na kĂmadhĂtvabhi«vaÇgasahagatać cittamutpadyate / na rĆpĂrĆpyadhĂtvabhi«vaÇgasahagatać cittamutpadyate / na ÓrĂvakabhĆmau cittamutpadyate / na pratyekabuddhabhĆmau cittamutpadyate / na bodhisattvacaryĂbhiniveÓĂbhi«vaÇgasahagatać cittamutpadyate / nĂntaÓo nĹvaraďad­«Âisahagatamapi cittamutpadyate / so 'nayĂ cittaviÓuddhyĂ samanvĂgata÷ sattvĂn maitryĂ spharati karuďayĂ muditayopek«ayĂ / sattvasaćj¤Ă cĂnena vibhĂvitĂ bhavati, na ca sattvasaćj¤ĂyĂć ti«Âhati, na cainĂćÓcaturo brĂhmyĂn vihĂrĂnabhiniviÓate, prĂj¤aÓca bhavatyupĂyakauÓalyasamanvĂgata÷ / tasyaibhirdharmai÷ samanvĂgatasya praj¤ĂpĂramitĂyĂć carata÷ k«iprać praj¤ĂpĂramitĂbhĂvanĂ paripĆrić gacchati / sa evać praj¤ĂpĂramitĂć bhĂvayan na rĆpamupaiti, nopĂdatte / na vedanĂć na saćj¤Ăć na saćskĂrĂn / na vij¤Ănamupaiti, nopĂdatte / na viparyĂsanĹvaraďad­«ÂigatĂnyupaiti, nopĂdatte / na kĂmadhĂtuć na rĆpadhĂtuć nĂrĆpyadhĂtumupaiti, nopĂdatte / nocchedaÓĂÓvatamupaitĹ, nopĂdatte / na pratĹtyasamutpĂdamupaiti, nopĂdatte / na p­thivyaptejovĂyudhĂtumupaiti, nopĂdatte / na rĂgadve«amohĂnupaiti, nopĂdatte / nĂ dĂnamĂtsaryaÓĹladau÷ÓĹlyamupaiti, nopĂdatte / na k«ĂntivyĂpĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yamupaiti, nopĂdatte / na sm­tyupasthĂnasamyakprahĂďĂviparyĂsĂpramĂďarddhipĂdĂnupaiti, nopĂdatte / nendriyabalabodhyaÇgadhyĂnavimok«asamĂpattĹrupaiti, nopĂdatte / nĂbhij¤Ămupaiti, nopĂdatte / na du÷khasamudayanirodhamĂrgĂnupaiti, nopĂdatte / nĂnutpĂdaj¤Ănak«ayaj¤ĂnĂbhisaćskĂraj¤ĂnĂnyupaiti, nopĂdatte / nĂtmadhĂtuć na sattvadhĂtuć na dharmadhĂtumupaiti nopĂdatte / na p­thagjanaÓrĂvakapratyekabuddhasamyaksaćbuddhabhĆmimupaiti, nopĂdatte / na p­thagjanadharmĂn, na ÓrĂvakadharmĂn na pratyekabuddhadharmĂnupaiti, nopĂdatte / nĂtĹtĂnĂgatapratyutpannaj¤ĂnadarÓanamupaiti, nopĂdatte / nĂsaÇgaj¤ĂnadarÓanamupaiti, nopĂdatte / na buddhaj¤ĂnabalavaiÓĂradyĂnyupaiti, nopĂdatte / na nĹvaraďĂnyupaiti, nopĂdatte / tatkasmĂddheto÷? sarvadharmĂ hi suvikrĂntavikrĂmin anupagatĂ anupĂdattĂ÷, na kenacidupagatĂ÷ / na hi suvikrĂntavikrĂmin kaÓciddharma upĂdĂtavyo nĂpi kenacidupĂdatta÷ / tatkasmĂddheto÷? nĂtra kićcidupĂdĂtavyać (##) nopĂdĂnĹyać vĂ / tatkasmĂddheto÷? asĂrakĂ hi suvikrĂntavikrĂmin sarvadharmĂ mĂyopamatayĂ / vaÓitĂ hi sarvadharmĂ÷ sĂrĂnupalabdhita÷ / pratibhĂsasamĂ hi sarvadharmĂ agrĂhyatĂmupĂdĂya / riktakĂ hi sarvadharmĂ÷ svabhĂvĂsattvĂt / phenapiď¬opamĂ hi sarvadharmĂ avimardanak«amatvĂt / budbudopamĂ hi sarvadharmĂ utpannabhaÇgavilĹnatĂmupĂdĂya / marĹcyupamĂ hi sarvadharmĂ viparyĂsasamutthĂnatĂmupĂdĂya / kadalĹgarbhopamĂ hi sarvadharmĂ÷ sĂrĂsattĂmupĂdĂya / udakacandrasad­ÓĂ hi sarvadharmĂ agrĂhyatĂmupĂdĂya indrĂyudharaÇgasad­ÓĂ hi sarvadharmĂ asatparikalpanatĂmupĂdĂya / nirĹhakĂ hi sarvadharmĂ asamutthĂpanatĂmupĂdĂya / riktamu«ÂisamĂ hi sarvadharmĂ vaÓikasvabhĂvalak«aďatayĂ / tatra suvikrĂntavikrĂmin bodhisattva÷ evać sarvadharmĂn samanupaÓyan na kaćciddharmamupaiti nopĂdatte, nĂdhiti«Âhati, nĂdhyavasĂya ti«Âhati / iyać suvikrĂntavikrĂmin bodhisattvasya sarvadharmaÓraddadhĂnatĂ anadhi«ÂhĂnatĂ anadhyavasĂnatĂ anabhi«vaÇgatĂ praj¤ĂpĂramitĂyĂć carata÷ / evać carata÷ suvikrĂntavikrĂmin bodhisattvasya praj¤ĂpĂramitĂbhĂvanĂ paripĆrić gacchati // punaraparać suvikrĂntavikrĂmin evać Óik«amĂďo bodhisattvo na rĆpe Óik«ate, na rĆpasamatikramĂya Óik«ate / na vedanĂyĂć na saćj¤ĂyĂć na saćskĂre«u / na vij¤Ăne Óik«ate na vij¤ĂnasamatikramĂya Óik«ate / na rĆpotpattau Óik«ate, na rĆpanirodhe Óik«ate / evać na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănotpattau Óik«ate, na vij¤Ănanirodhe Óik«ate / na rĆpavinayĂya Óik«ate nĂvinayĂya / evać na vedanĂsaćj¤ĂsaćskĂravij¤ĂnavinayĂya Óik«ate nĂvinayĂya / na rĆpasya saćkrĂntaye Óik«ate nĂvakrĂntaye / na sthitaye Óik«ate nĂsthitaye / evać na vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂnĂć saćkrĂntaye Óik«ate nĂvakrĂntaye, na sthitaye Óik«ate nĂsthitaye / evać Óik«amĂďa÷ suvikrĂntavikrĂmin bodhisattvo na rĆpanityatĂyĂć Óik«ate, na rĆpasukhatĂyĂć Óik«ate, na rĆpadu÷khatĂyĂć Óik«ate na rĆpaÓubhatĂyĂm, na rĆpĂnĂtmatĂyĂć Óik«ate / na vedanĂsaćj¤ĂsaćskĂrĂ÷, na vij¤ĂnanityatĂyĂć Óik«ate, na vij¤ĂnasukhatĂyĂć Óik«ate, na vij¤Ănadu÷khatĂyĂm, na vij¤ĂnaÓubhatĂyĂć na vij¤ĂnĂtmatĂyĂć Óik«ate / evać Óik«amĂďa÷ suvikrĂntavikrĂmin bodhisattvo na rĆpĂtĹtĂrambaďe carati, rĆpĂnĂgatĂrambaďe carati, na rĆpapratyutpannĂrambaďe carati / na vedanĂ, na saćj¤Ă, na saćskĂrĂ÷ / na vij¤ĂnĂtĹtĂrambaďe carati, nĂnĂgatĂrambaďe carati, na pratyutpannĂrambaďe carati / evać caran suvikrĂntavikrĂmin bodhisattvo 'tĹtać ÓĆnyĂkĂreďa ÓĂntĂkĂreďa anĂtmĂkĂreďa pratyavek«ate - yadatĹtać tacchĆnyam, evać ÓĂntamanĂtmeti / evamapi [na] carati / anĂgatać ÓĆnyĂkĂreďa ÓĂntĂkĂreďa anĂtmĂkĂreďa pratyavek«ate - yadatĹtać tacchĆnyać ÓĂntamanĂtmeti / evamapi (na) carati / pratyutpannać ÓĆnyĂkĂreďa ÓĂntĂkĂreďa anĂtmĂkĂreďa pratyavek«ate - yatpratyutpannać tacchĆnyać ÓĂntamanĂtmeti / evamapi (na) carati / atĹtać ÓĆnyać ÓĂntamanĂtmanĂ vĂ anĂtmĹyena (##) vĂ anityena vĂ adhruveďa vĂ aÓĂÓvatena vĂ vipariďĂmadharmiďĂ vĂ, evamapi na carati / anĂgatać ÓĆnyać ÓĂntamanĂtmanĂ vĂ anĂtmĹyena vĂ anityena vĂ adhruveďa vĂ aÓĂÓvatena vĂ vipariďĂmadharmiďĂ vĂ, evamapi na carati / pratyutpannać ÓĆnyać ÓĂntamanĂtmanĂ vĂ anĂtmĹyena vĂ anityena vĂ adhruveďa vĂ aÓĂÓvatena vĂ vipariďĂmadharmiďĂ veti, evamapi na carati / evać carata÷ suvikrĂntavikrĂmin bodhisattvasya praj¤ĂpĂramitĂbhĂvanĂ paripĆrić gacchati / evać carata÷ suvikrĂntavikrĂmin bodhisattvasya mĂra÷ pĂpĹyĂnavatĂrać na labhate / evać caran sarvamĂrakarmĂďi budhyate, na ca tairmĂrakarmabhi÷ saćhriyate // punaraparać suvikrĂntavikrĂmin evać caran bodhisattvo na rĆpamĂlambate, na vedanĂć na saćj¤Ăć na saćskĂrĂn, na vij¤ĂnamĂlambate / na nĂmarĆpamĂlambate, na viparyĂsad­«ÂigatamĂlambate, nĂtmĂbhiniveÓamĂlambate, na sattvĂbhiniveÓamĂlambate, nocchedaÓĂÓvatamĂlambate, nĂntać nĂnantamĂlambate / na rĆpaÓabdagandharasasparÓadharmĂnĂlambate / na kĂmadhĂtuć na rĆpadhĂtuć nĂrĆpyadhĂtumĂlambate / na pratĹtyasamutpĂdamĂlambate / na p­thivyaptejovĂyvĂkĂÓadhĂtĆnĂlambate / na satyać na m­«Ăć Ălambate / na saćyogać na visaćyogamĂlambate / na rĂgadve«amohĂnĂlambate / na rĂgadve«amohaprahĂďamĂlambate / na dĂnamĂtsaryaÓĹladau÷ÓĹlyamĂlambate / na k«ĂntivyĂpĂdamĂlambate / na vĹryakausĹdyamĂlambate / na dhyĂnavik«epamĂlambate / na praj¤Ădau«praj¤yamĂlambate / na sm­tyupasthĂnasamyakprahĂďarddhipĂdĂviparyĂsĂnĂlambate / nendriyabalabodhyaÇgasamĂdhisamĂpattĹrĂlambate / na maitrĹkaruďĂmuditopek«Ă Ălambate / nĂnutpĂdaj¤Ănak«ayaj¤ĂnĂbhisaćskĂraj¤ĂnĂnyĂlambate / na p­thagjanaÓrĂvakapratyekabuddhabhĆmĹrĂlambate / na p­thagjanaÓrĂvakapratyekabuddhadharmĂnĂlambate / na du÷khasamudayanirodhamĂrgĂnĂlambate / nĂbhij¤Ăj¤ĂnadarÓanamĂlambate / na vimuktimĂlambate / na vimuktij¤ĂnadarÓanamĂlambate / na nirvĂďamĂlambate / nĂtĹtĂnĂgatapratyutpanna(j¤ĂnadarÓana)mĂlambate / nĂsaÇgaj¤ĂnamĂlambate / na buddhaj¤ĂnamĂlambate / na buddhabalavaiÓĂradyĂnyĂlambate / na buddhak«etrapariÓuddhimĂlambate / na lak«aďapariÓuddhimĂlambate / na ÓrĂvakasaćpadamĂlambate / na pratyekabuddhasaćpadamĂlambate / na bodhisattvasaćpadamĂlambate / tatkasmĂddheto÷? nirĂlambanĂ hi suvikrĂntavikrĂmin sarvadharmĂ÷ / na hi sarvadharmĂďĂć kićcidgrahaďać saćvidyate yatrai«ĂmĂlambanać bhaveta / yĂvat suvikrĂntavikrĂmin Ălambanam, tĂvadadhyavasĂnam, tĂvadabhiniveÓa÷, tĂvadupĂdĂnam / yĂvadupĂdĂnam, yĂvadĂlambanam, tĂvadu÷khadaurmanasyam, tĂvadgìhĂ÷ ÓokaÓalyopĂyĂsaparidevĂ÷ saćbhavanti / yĂvat suvikrĂntavikrĂmin Ălambanać tĂvadbandhanam / yĂvadĂlambanać tĂvannĂsti mĂrga÷, tĂvaddu÷khadaurmanasyam / yĂvadĂlambanać tĂvanmanyanĂ spandanĂ prapa¤canĂ / yĂvadĂlambanać tĂvadadhikaraďavigrahavivĂdĂ÷ / yĂvadĂlambanać tĂvadavidyĂndhakĂramohĂ÷ / yĂvadĂlambanać tĂvadbhayĂni, (##) tĂvadbhairavĂďi / yĂvadĂlambanać tĂvanmĂrapĂÓamĂravidhvaćsanĂni / yĂvadĂlambanać tĂvaddu÷khapratipŬanĂ sukhaparye«aďĂ ca / tatra suvikrĂntavikrĂmin bodhisattva imĂnĂdĹnavĂn saćpaÓyan na kaćciddharmamĂlambate / so 'nĂlambamĂno na kaćciddharmać parig­hďĂti / sa nĂpyudgrahĂya nĂgrahĂya sthita÷ sarvadharmĂďĂć tĂmapi nirĂlambanavaÓikatĂć na manyate / evać caran suvikrĂntavikrĂmin bodhisattvo mahĂsattvo na kaćciddharmamabhiniviÓate nĂbhivadati, na kaćciddharmamadhyavasĂya ti«Âhati / ayać suvikrĂntavikrĂmin bodhisattvasya sarvadharmĂlambanavisaćyoga÷ praj¤ĂpĂramitĂyĂć carata÷ / evać suvikrĂntavikrĂmin bodhisattvasya carata÷ praj¤ĂpĂramitĂbhĂvanĂ paripĆtić gacchati / na cĂsya mĂra÷ pĂpĹyĂn antarĂyać Óaknoti kartum, na mĂrakĂyikĂ devatĂ÷, na mĂrapar«at, na mĂrĂdhi«ÂhitĂ÷ / na cĂsya te 'vatĂrać labhante yatrĂsya viheÂhĂn kuryu÷, yatrainać g­hĹtvĂ dhar«ayeyu÷ / nityać ca sarvĂďi mĂrakarmĂďyavabudhyante / na ca mĂrakarmavaÓago bhavati / sarvĂďi ca mĂrabhavanĂni dhyĂmĹkaroti / sarvĂnyatĹrthikĂnĂć ca nigrahĂya sthito bhavati, sarvĂÓcĂnyatĹrthikĂćÓcarakaparivrĂjakĂnabhibhavati / anavamardanĹyaÓca bhavati sarvaparapravĂdibhi÷ // evać caran suvikrĂntavikrĂmin bodhisattvo na rĆpakalpanĂyĂć sthito bhavati na rĆpavikalpanĂyĂm / evać na vedanĂsaćj¤ĂsaćskĂravij¤ĂnakalpanĂyĂć sthito bhavati na vikalpanĂyĂm / nĂpi rĆpać kalpayati na vikalpayati / evać na vedanĂsaćj¤ĂsaćskĂravij¤ĂnĂni kalpayati na vikalpayati / na nĹvaraďad­«ÂigatĂni kalpayati na vikalpayati / nocchedaÓĂÓvatać kalpayati na vikalpayati / na kĂmadhĂturĆpadhĂtvĂrĆpyadhĂtĆn kalpayati na vikalpayati / na rĂgadve«amohĂn kalpayati na vikalpayati / na satyać kalpayati na vikalpayati / na m­«Ă kalpayati na vikalpayati / na p­thivyaptejovĂyvĂkĂÓadhĂtuć kalpayati na vikalpayati / na saćyogać kalpayati na vikalpayati / na visaćyogać kalpayati na vikalpayati / na pratĹtyasamutpĂdać kalpayati na vikalpayati / nĂtmasaćj¤Ăć kalpayati na vikalpayati / na sattvasaćj¤Ăć kalpayati na vikalpayati / na jĹvasaćj¤Ăć kalpayati na vikalpayati / na pudgalasaćj¤Ăć kalpayati na vikalpayati / na dĂnamĂtsaryaÓĹladau÷ÓĹlyać kalpayati na vikalpayati / na k«ĂntivyĂpĂdau kalpayati na vikalpayati / na vĹryakausĹdyać kalpayati na vikalpayati / na dhyĂnavik«epau kalpayati na vikalpayati / na praj¤Ădau«praj¤ye kalpayati na vikalpayati / nĂviparyĂsasamyakprahĂďarddhipĂdasm­tyupasthĂnĂni kalpayati na vikalpayati / nendriyabalabodhyaÇgasamĂdhisamĂpattĹ÷ kalpayati na vikalpayati / na du÷khasamudayanirodhamĂrgĂn kalpayati na vikalpayati / na maitrĹkaruďĂmuditopek«Ă÷ kalpayati na vikalpayati / nĂnutpĂdaj¤Ănak«ayaj¤ĂnĂbhisaćskĂraj¤ĂnĂni kalpayati na vikalpayati / na p­thagjanadharmĂn na ÓrĂvakadharmĂn na pratyekabuddhadharmĂn na buddhadharmĂn kalpayati na vikalpayati / (##) na p­thagjanabhĆmić na ÓrĂvakabhĆmić na pratyekabuddhabhĆmić na buddhabhĆmić kalpayati na vikalpayati / na nĹvaraďĂni kalpayati na vikalpayati / nĂtĹtĂnĂgatapratyutpannaj¤ĂnadarÓanać kalpayati na vikalpayati / nĂsaÇgaj¤Ănać kalpayati na vikalpayati / na vidyĂvimuktić kalpayati na vikalpayati / na muktić na vimuktij¤ĂnadarÓanać kalpayati na vikalpayati / na buddhaj¤ĂnavaiÓĂradyĂni kalpayati na vikalpayati / na lak«aďapariÓuddhić kalpayati na vikalpayati / na buddhak«etrapariÓuddhić kalpayati na vikalpayati / na ÓrĂvakasaćpadać kalpayati na vikalpayati / na pratyekabuddhasaćpadać kalpayati na vikalpayati / na bodhisattvasaćpadać kalpayati na vikalpayati / tatkasmĂddheto÷? kalpanĂyĂć suvikrĂntavikrĂmin satyĂć vikalpo bhavati / yatra puna÷ suvikrĂntavikrĂmin kalpanĂ nĂsti, na tatra vikalpanĂ / sarvabĂlap­thagjanĂ hi suvikrĂntavikrĂmin kalpanĂsamutthitĂ÷ / te«Ăć saćj¤Ă vikalpasamutthitĂ÷ / te kalpayanti vikalpayanti ca / kalpaneti suvikrĂntavikrĂmin e«a eko 'nta÷, vikalpaneti dvitĹyo 'nta÷ / yatra nĂsti kalpo vĂ vikalpo (vĂ), tatra nĂsti anto vĂ madhyać vĂ / madhyamiti suvikrĂntavikrĂmin kalpayata÷ sa evĂnto bhavati / yĂvatkalpanĂ, tĂvadvikalpanĂ / nĂstyatra vikalpanĂsamuccheda÷ / yatra puna÷ suvikrĂntavikrĂmin na kalpanĂ na vikalpanĂ, tatra kalpasamuccheda÷ / kalpasamuccheda iti suvikrĂntavikrĂmin nĂtra kasyaciccheda÷ / tatkasmĂddheto÷? anto hi suvikrĂntavikrĂmin kalpo vikalpo vikalpasamutthita÷ / te«Ăć yo vyupaÓama÷, so 'viparyĂsa÷ / yo 'viparyĂsa÷, na tatra kaÓciccheda÷ / samuccheda iti suvikrĂntavikrĂmin du÷khasamucchedasyaitadadhivacanam / na ca du÷khasya kaÓcitsamuccheda÷ / syĂddu÷khasamuccheda÷, yadi du÷khasya kĂcitparini«patti÷ syĂt / aparini«pattidarÓanametat du÷khasamuccheda iti / du÷khaparij¤Ănametat, yadidać du÷khasamuccheda iti / yo du÷khać naiva kalpayati na vikalpayati, ayać du÷khavyupaÓama÷, ayać du÷khasyĂnutpĂdo 'prĂdurbhĂva÷ / sa evać paÓyan suvikrĂntavikrĂmin bodhisattvo na kaćciddharmać kalpayati na vikalpayati / iyać suvikrĂntavikrĂmin bodhisattvasya sarva(kalpa)vikalpaparij¤Ă praj¤ĂpĂramitĂyĂć carata÷ / evać carata÷ suvikrĂntavikrĂmin bodhisattvasya praj¤ĂpĂramitĂbhĂvanĂ paripĆrić gacchati / na cĂsya mĂra÷ pĂpĹyĂnantarĂyasthito bhavati, na ca mĂrapar«at / utpannotpannĂni ca mĂrakarmĂďi budhyate / na cotpannotpannĂnĂć mĂrakarmaďĂć vaÓać gacchati / mĂrasya ca pĂpĹyasa÷ parĂjayać karoti dhyĂmĹkaroti ca / evamalpapak«Ĺkaroti vigatabhayabhairavaÓca bhavati / na ca mĂrairĂkramaďĹyo bhavati / prasrabdhĂni cĂsya saćbhavanti sarvĂďyapĂyagamanĂni / pithitĂÓca bhavanti kumĂrgĂ÷ / sarvaughottĹrďaÓca bhavati, vigatamohĂndhakĂraÓca bhavati, pratilabdhacak«urĂlokabhĆtaÓca bhavati sarvasattvĂnĂm, sthitaÓca bhavatyunucchedĂya buddhavaćÓasya, pratilabdhamĂrgaÓca bhavati mĂrgasamatĂyĂm, anukampa(ka)Óca (##) bhavati sarvasattvĂnĂm, viÓuddhać cak«urbhavati dharme«u, vĹryasaćpannaÓca bhavatyakusĹda÷, k«ĂntibalapratilabdhaÓca bhavatyavyĂpannacitta÷, dhyĂyĹ ca bhavatyaniÓritadhyĂyĹ, pratilabdhapraj¤aÓca bhavati nirvedhikapraj¤ĂsamanvĂgata÷, vigatakauk­tyaÓca bhavati apagatanĹvaraďa÷, visaćyuktaÓca bhavati sarvamĂrapĂÓai÷, chinnabandhanaÓca bhavati sarvat­«ďĂjĂlaviyogĂt, upasthitasm­tiÓca bhavatyasaćpramo«adharmatayĂ, viÓuddhaÓĹlaÓca bhavati ÓĹlaviÓuddhipĂramitĂprĂpta÷, paramaguďaprati«ÂhitaÓca bhavati sarvado«anirghĂtĂya, praj¤ĂbalĂdhĂnaprĂptaÓca bhavatyaprakampyatayĂ, anĂk«iptaÓva bhavati sarvamĂraparavĂdibhi÷, aparihĹďadharmĂ ca bhavati sarvadharmaviÓuddhiprĂptatayĂ, viÓĂradaÓca bhavati sarvadharmadeÓanĂyĂm, amaÇkuÓca bhavati par«adupasaćkramaďĂya, anĂg­hĹtaÓca bhavati muktatyĂgo dharmadĂnam (?), prativiÓodhitamĂrgaÓca bhavati mĂrgasamatayĂ, vibhĂvitabhĂvanaÓca bhavati kumĂrgĂparij¤atayĂ, vĂsitavĂsanaÓca bhavati viÓuddhadharmatayĂ, ÓodhitaÓodhanaÓca bhavati viÓuddhapraj¤atayĂ, gambhĹrapraj¤aÓca bhavati sĂgaropamatayĂ, duravagĂhaÓca bhavati astambhitatayĂ, aprameyaÓca bhavati dharmasĂgarĂprameyatayĂ / evać caran suvikrĂntavikrĂmin bodhisattva÷ ebhiÓcĂnyaiÓca guďai÷ samanvĂgato bhavati ye«Ăć guďĂnĂć na paryanta÷ Óakyo 'dhigantum // punaraparać suvikrĂntavikrĂmin bodhisattva÷ evać praj¤ĂpĂramitĂyĂć caran nendriyavikalo bhavati / sa na rĆpavikalo bhavati, na bhogavikalo bhavati, na parivĂravikalo bhavati, na jĂtivikalo bhavati, na kulavikalo bhavati, na deÓavikalo bhavati, na ca pratyunte«u janapade«Ćpapadyate, na cĂk«aďaprĂpto bhavati, na cĂpariÓuddhai÷ sattvairapariÓuddhakarmĂntai÷ saćsargajĂto bhavati, na ca svacittać hĂpayati, na ca praj¤ĂyĂ hĹyate / sa yĂn dharmĂn parata÷ Ó­ďoti, tĂn sarvadharmasamatĂyĂć saćsyandayati, sthitaÓca bhavati buddhavaćÓasya sarvaj¤atĂvaćÓasyĂnupacchedĂya / sa ĂlokalabdhaÓca bhavati buddhadharme«u, atyĂsannaÓca bhavati sarvaj¤atĂyĂm / tać sacenmĂra÷ pĂpĹyĂn upasaćkrĂmati viheÂhanĂrtham, sa tanmĂrapar«adać bhasmĹkaroti chinnapratibhĂnĂm, sarvĂćÓca mĂrapĂÓĂćÓchinatti, sarvairmĂrakĂyikairmĂrakoÂibhiÓcĂdh­«yo bhavati / tato mĂrĂ bhĹtĂstrastĂ÷ palĂyante / evać ca mĂrasya pĂpĹyaso bhavati - atikrĂntavi«ayo 'yać mama, nĂyać mama bhĆyo vi«aye carati, nĂyać mama bhĆyo vi«aye sthita÷, nĂyać mama bhĆyo vi«ayamĂkrami«yatĹti, anyĂćÓca sattvĂn mama vi«ayĂnmocayi«yatĹti, uttĂrayi«yatĹti / tatra mĂra÷ pĂpĹyĂn Óocati krandati paridevate - alpapak«Ĺkari«yati ayać bodhisattvo mĂmiti / daurbalyać cĂsya viÓati, du÷khitaÓca bhavati durmanĂ vipratisĂrĹ / yasmićÓca samaye suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂyĂć carati, praj¤ĂpĂramitĂć bhĂvayati, praj¤ĂpĂramitĂyĂć yogamĂpadyate, sarvamĂrabhavanĂni tasmin samaye dhyĂmĹbhavanti alpatejaskĂni, mĂrĂÓca pĂpĹyĂćso du÷khitĂ durmanaso bhavanti ÓokaÓalyasamarpitĂ mahĂÓokaÓalyaviddhĂ÷ - ativĂhayi«yatyayać bata sattvĂnasmadvi«ayĂt, uttĂrayi«yatyayać (##) sattvĂnasmadvi«ayĂt, parimocayi«yatyayać sattvĂnasmadvi«ayĂt, abhyuddhari«yatyayać bata sattvĂnasmadvi«ayĂt, chedayi«yatyayać sattvĂn mĂrapĂÓĂt, samutk«epsyatyayać sattvĂn kĂmapaÇkalagnĂn, mocayi«yatyayać sattvĂn d­«ÂijĂlebhya÷, uttĂrayi«yatyayać sattvĂn nĹvaraďapathĂt, prati«ÂhĂpayi«yatyayać sattvĂn sanmĂrge, uttĂrayi«yatyayać sattvĂn d­«ÂigahanĂditi / imamarthavaÓać suvikrĂntavikrĂmin saćpaÓyantaste mĂrĂ du÷khitĂ bhavanti durmanasa÷ ÓokaÓalyaviddhĂ÷ / tadyathĂpi nĂma suvikrĂntavikrĂmin puru«o mahatĂ dhanaskandhena vipannena du÷khito vedanĂtta(rta)manĂ mahatĂ du÷khadaurmanasyena samanvĂgata÷ / evameva mĂra÷ pĂpĹyĂn du÷khito bhavati durmanĂ vipratisĂrĹ ÓokaÓalyaviddha÷ / na ca svake Ăsane ramate, yasmin samaye bodhisattva÷ praj¤ĂpĂramitĂyĂć carati, praj¤ĂpĂramitĂć bhĂvayati, praj¤ĂpĂramitĂyĂć yogamĂpadyate / punaraparać suvikrĂntavikrĂmin te mĂrĂ÷ pĂpĹyĂćsa÷ ekata÷ samĂgamya cintayanti - kathać kari«yĂma÷, kić nu kari«yĂma÷ / kathaćkathĂÓokaÓalyaviddhĂ bhavanti / te kathaćkathĂÓokaÓalyaviddhĂ bhĆtvĂ upasaćkrĂmanti bodhisattvasyĂvatĂragave«iďa÷ praj¤ĂpĂramitĂyĂć carata÷ / tatra bodhisattvasya romĂpi na h­«yati, na puna÷ kĂyasyĂnyathĂtvać bhavi«yati cittasyĂnyathĂtvać vĂ / vigatabhayaromahar«aÓca mĂra÷ pĂpĹyĂniti saćbudhyate / buddhvĂ cĂdhi«ÂhĂnać karoti / tato mĂra÷ pĂpĹyĂnadhi«Âhito durbalo bhavati lĹnacitto bhayamĂpanna÷ / na cĂsya ÓaknotyavatĂrać labdhum / tasyaivać bhavati - ahamevĂsya na Óakto 'vatĂrać labdhum, kić punarmama par«at, kić punaryadanye 'dhi«ÂhĂsyanti / tataste mĂrĂ(strastĂ utsĂhapa)rihĹďĂ÷ svabhavanĂni gatvĂ du÷khadaurmanasyajĂtĂ÷ pradhyĂyantasti«Âhanti, na ca Óaknuvanti bodhisattvasya praj¤ĂpĂramitĂyĂć carato 'cchaÂĂmĂtramapi cittasya mohanać kartum, prĂgevĂsyĂntarĂyam / iyać(dać) suvikrĂntavikrĂmin praj¤ĂpĂramitĂyĂć carato (bodhisattvasya) evaćrĆpać praj¤ĂbalĂdhi«ÂhĂnać bhavati, evaćrĆpeďa ca praj¤ĂbalĂdhi«ÂhĂnena samanvĂgato bhavati / sacedye sarvasmićstrisĂhasramahĂsĂhasre lokadhĂtau sattvĂ÷, te sarve mĂrĂ bhaveyu÷, te sarve mahatĹbhirmĂrapar«adbhi÷ sĂrdhać tać bodhisattvać praj¤ĂpĂramitĂyĂć carantamupasaćkrameyurviheÂhĂbhiprĂyĂ÷ / te 'pi sarve suvikrĂntavikrĂmin mĂrĂ÷ pĂpĹyĂćso na prabhavantyantarĂyać kartum / tatkasmĂddheto÷? tathĂrĆpeďa hi praj¤ĂbalĂdhĂnena praj¤Ăkha¬gena praj¤ĂÓastreďa tasmin samaye bodhisattva÷ samanvĂgato bhavati / acintyayĂ suvikrĂntavikrĂmin praj¤ayĂ aprameyayĂ asamasamayĂ bodhisattvastadĂ samanvĂgato bhavati / tena tać na pratibalo bhavati mĂra÷ pĂpĹyĂnabhibhavitum / mahĂÓastrać hyetatsuvikrĂntavikrĂmin yaduta praj¤ĂÓastram, mahĂkha¬go hye«a suvikrĂntavikrĂmin yaduta praj¤Ăkha¬ga÷, yatrĂgatiravi«ayo mĂrĂďĂć pĂpĹyasĂm, abhĆmirmĂrĂďĂć pĂpĹyasĂm / ye 'pi tĂvatsuvikrĂntavikrĂmin bĂhyĂ ­«ayaÓcaturďĂć dhyĂnĂnĂć lĂbhina÷, catas­ďĂć vĂ ĂrĆpyasamĂpattĹnĂm, ye mĂravi«ayać kĂmadhĂtumatikramya brahmaloke copapadyante catur«u ca ĂrĆpye«u (##) sadevanikĂye«u, te«Ămapi tĂvadagatiravi«aya÷ yaduta evaćrĆpĂyĂć praj¤ĂyĂm, yĂ bodhisattvasya praj¤Ă prĂk­tĂ, kić punaryĂ praj¤ĂpĂramitĂyĂć carata÷ praj¤Ă, ka÷ punarvĂdo mĂrĂďĂć pĂpĹyasĂć ye«Ămavi«ayo rĆparĆpyadhĂtau / balĂdhĂnaprĂpta÷ suvikrĂntavikrĂmin bodhisattvastasmin samaye bhavati mahĂbalĂdhĂnasamanvĂgato yaduta praj¤ĂpĂramitĂbalena / ye khalu kecit suvikrĂntavikrĂmin praj¤ĂpĂramitĂbalena samanvĂgatĂ bhavanti tĹk«ďena praj¤ĂÓastreďa, adh­«yĂste bhavanti mĂrai÷ pĂpĹyobhiranĂkramaďĹyĂ÷ / ye kecit suvikrĂntavikrĂmin praj¤Ăbalena samanvĂgatĂ bhavanti tĹk«ďena ca praj¤ĂÓastreďa, na te kvacinniÓrayać kurvanti, aniÓritĂste bhavanti / tatkasmĂddheto÷? niÓraye hi suvikrĂntavikrĂmin sati calitać bhavati, calite sati spandanĂ bhavati, spandanĂyĂć satyĂć prapa¤canĂ bhavati / ye«Ăć ke«Ăćcit suvikrĂntavikrĂmin niÓrayaÓca bhavati calitać ca bhavati spanditać ca bhavati prapa¤canĂ (ca) bhavati, te mĂrasya pĂpĹyaso vaÓagatĂ bhavanti, aparimuktĂÓca bhavanti te mĂravi«ayĂt / ye 'pi tĂvat suvikrĂntavikrĂmin yĂvad bhavĂgropapannĂ÷ sattvĂ niÓritĂ niÓrayanibaddhĂ niÓrayĂdhyĂsitĂ÷, te 'pyĂgami«yanti punarmĂravi«ayam / aparimuktĂÓca te mĂrapĂÓebhya÷, anugatasĆtrĂÓca te mĂrapĂÓai÷ / tadyathĂ udrakaÓca rĂmaputra÷ ĂrìaÓca kĂlĂma÷, ye vĂ punaranye 'pi kecinniÓritĂ ĂrĆpye«u niÓrayavinibaddhĂ niÓrayĂdhyĂÓritĂ÷ / bodhisattvastu puna÷ suvikrĂntavikrĂmin praj¤ĂpĂramitĂyĂć caran praj¤ĂpĂramitĂć bhĂvayan praj¤ĂpĂramitĂyĂć yogamĂpadyamĂna÷ na kvacinniÓrayać karoti, aniÓrito bhavati sarvatra / yasmin khalu puna÷ samaye suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂbhĂvanĂyogamanuyokto viharati, tasmin samaye na rĆpaniÓrito bhavati, na vedanĂsaćj¤ĂsaćskĂravij¤ĂnaniÓrito bhavati, na viparyĂsanĹvaraďad­«ÂigataniÓrito bhavati, na nĂmarĆpaniÓrito bhavati, na kĂmarĆpĂrĆpyadhĂtuniÓrito bhavati, nĂtmasattvasaćj¤ĂniÓrito bhavati, na jĹvapudgaladhĂtvĂyatananiÓrito bhavati, na p­thivyaptejovĂyvĂkĂÓavij¤Ănenaivasaćj¤ĂnĂsaćj¤ĂyatananiÓrito bhavati, na t­«ďĂniÓrito bhavati, na bhavat­«ďĂniÓrito bhavati, nocchedat­«ďĂniÓrito bhavati, nĂntĂnantaniÓrito bhavati, na pratĹtyasamutpĂdaniÓrito bhavati, na dĂnamĂtsaryaniÓrito bhavati, na ÓĹlaÓau÷ÓĹlyaniÓrito bhavati, na k«ĂntivyĂpĂdaniÓrito bhavati, na vĹryakausĹdyaniÓrito bhavati, na dhyĂnavik«epaniÓrito bhavati, na praj¤Ădau«praj¤yaniÓrito bhavati, nĂviparyĂsasamyakprahĂďĂpramĂďasm­tyupasthĂnaniÓrito bhavati, nendriyabalabodhyaÇgasamĂdhisamĂpattiniÓrito bhavati, na du÷khasamudayanirodhamĂrganiÓrito bhavati, nĂnutpĂdaj¤Ănak«ayaj¤ĂnĂnabhisaćskĂraj¤ĂnaniÓrito bhavati, na vidyĂvimuktiniÓrito bhavati, na vimuktij¤ĂnadarÓananiÓrito bhavati, na p­thagjanaÓrĂvakapratyekabuddhabhĆminiÓrito bhavati, na p­thagjanaÓrĂvakapratyekabuddhasamyaksaćbuddhadharmaniÓrito bhavati, na nĹvaraďaniÓrito bhavati, nĂtĹtĂnĂgatapratyutpannĂsaÇgatĂniÓrito bhavati, na tryadhvasamatĂniÓrito bhavati, na buddhaj¤ĂnabalavaiÓĂradyaniÓrito bhavati, na sarvaj¤aj¤ĂnaniÓrito (##) bhavati, na lak«aďasaćpattiniÓrito bhavati, na buddhak«etrasaćpanniÓrito bhavati, na ÓrĂvakavyĆhasaćpanniÓrito bhavati, na bodhisattvavyĆhasaćpanniÓrito bhavati / sa sarvadharmaiÓcĂniÓrito na calati na saćcalati, niÓrayĂÓca tena sarve vibhĂvitĂ bhavanti / aniÓritaÓca sa mĂrgamapi nĂbhiniviÓate, aniÓrayać na manyate / so 'yać niÓraya iti nopalabhate, iha niÓraya iti nopalabhate, asya niÓraya iti nopalabhate na manyate, asmĂnniÓraya iti nopalabhate na manyate / sarvaniÓrayĂnamanyamĂno 'nupalabhamĂno 'nabhiniviÓamĂna÷ na kvacinniÓrayamupaiti nopadiÓati nĂbhinandati nĂdhyavasĂya ti«Âhati / sa sarvaniÓrayĂnupalipto 'sakta÷ sarvadharmaniÓrayaviÓuddhimanuprĂpnoti / idać suvikrĂntavikrĂmin bodhisattvasya sarvadharmaniÓrayaviÓuddhij¤ĂnadarÓanać praj¤ĂpĂramitĂyĂć carata÷, yenĂsya mĂrĂ÷ pĂpĹyĂćso 'vatĂrać na labhante, anĂkramaďĹyaÓca bhavati sarvamĂrai÷ pĂpĹyobhi÷, abhibhavati ca mĂrĂn pĂpĹyasa iti // Ăryapraj¤ĂpĂramitĂyĂć caryĂparivarta÷ «a«Âha÷ // ______________________________________________________________ START Svp 7 (##) 7 anuÓaćsĂparivarta÷ saptama÷ / punaraparać suvikrĂntavikrĂmin bodhisattva Ădita eva anuttarĂyĂć samyaksaćbodhĂvutpanne citte bahukuÓalamĆlasaćbhĂrasamudĂgataÓca bhavati, bahubuddhaparyupĂsitaÓca bhavati, bahubuddhaparip­cchakaÓca bhavati, k­tĂdhikĂraÓca bhavati buddhĂnĂć bhagavatĂm, adhyĂÓayasaćpannaÓca bhavati, dĂnasaćvibhĂgarataÓca bhavati, ÓĹlaviÓuddhigurukaÓca bhavati, k«ĂntisauratyasaćpannaÓca bhavati, vĹryavĂćÓca bhavati, vĹryaviÓuddhiguruka÷, dhyĂnaviÓuddhigurukaÓca bhavati, praj¤ĂvĂćÓca bhavati, praj¤ĂviÓuddhiguruka÷ / so 'nuttarĂyĂć samyaksaćbodhau cittamutpĂdya praj¤ĂpĂramitĂyĂmabhiyukto mĂrĂn pĂpĹyaso 'dhiti«Âhati tena praj¤Ăbalena ca - yathĂ me mĂrĂ÷ pĂpĹyĂćso 'vatĂrać na labheran, mĂ ca me viheÂhĂć kuryu÷ / tasyĂdhi«ÂhĂne mĂrĂ avatĂrać na labhante, na cĂsyĂntarĂyĂya pratyupasthitĂ bhavanti, nĂpi cittamutpĂdayanti - kimiti vayamasya bodhisattvasya avatĂrać gave«Ămahe, viheÂhanĂć kuryĂmaha iti / sacette«Ăć cittamutpadyate 'ntarĂyĂya, tato mahĂvyasanamĂtmana÷ saćjĂnate, bhayać ca te«Ăć mahatpratyupasthitać bhavati, saćvignĂÓca bhavanti - mĂ vayać sarveďa sarvać na bhavi«yĂma iti / te tadviheÂhanĂcittać punarapi pratisaćharanti / punarapi te«Ăć te cittotpĂdĂ antardhĹyante / anenĂpi suvikrĂntavikrĂmin paryĂyeďa bodhisattvasya mĂrĂ÷ pĂpĹyĂćso 'ntarĂyĂya prayupasthitĂ avatĂrać na labhante // punaraparać suvikrĂntavikrĂmin bodhisattvena mahĂsattvena praj¤ĂpĂramitĂyĂć bhĂ«yamĂďĂyĂć deÓyamĂnĂyĂć chandaÓca adhyĂÓayaÓca gauravać va citrĹkĂraÓca ÓĂst­saćj¤Ă ca utpĂditĂ bhavati / na ca «aÂpĂramitĂsaćyuktĂyĂć kathĂyĂć bhĂ«yamĂďĂyĂć kĂÇk«Ă vĂ vimatirvĂ vicikitsĂ vĂ utpĂditĂ bhavati, nĂpi gambhĂĹrĂn dharmĂn ÓrutvĂ kĂÇk«Ăyitatvać vĂ dhandhĂyitatvać vĂ vicikitsĂyitatvać vĂ utpĂditać bhavati, nĂpyanena jĂtu dharmavyavasanasaćvartanĹyać karmopacitać bhavati, nĂpyanena jĂtu dharmavyasanasaćvartanĹyać cittamutpĂditać bhavati / anye ca bahava÷ sattvĂ÷ praj¤ĂpĂramitĂyĂć samĂdĂpitĂ bhavanti, sarvĂsu «aÂpĂramitĂsu saćhar«itĂ bhavanti samuttejitĂ÷ / tasya pĆrvĂÓayacittaviÓuddhitayĂ pĆrvĂÓayĂsaćkli«ÂatayĂ na mĂrĂ÷ pĂpĹyĂćso 'ntarĂyĂya pratyupasthitĂ bhavanti, nĂpi tasya mĂrĂ÷ pĂpĹyĂćso 'vatĂrać labhante / sarvĂďi ca mĂrakarmĂďyutpannotpannĂni budhyate / na ca mĂrakarmabhi÷ saćhriyate, na ca mĂrakarmavaÓago bhavati / anenĂpi suvikrĂntavikrĂmin paryĂyeďa bodhisattvasya mĂrĂ÷ pĂpĹyĂćso na viheÂhĂya pratyupasthitĂ bhavanti // punaraparać suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂyĂć caran na rĆpayoganimitte carati, na rĆpavisaćyoganimitte carati, na vedanĂsaćj¤ĂsaćskĂravij¤Ănayoganimitte carati, na vedanĂsaćj¤ĂsaćskĂravij¤Ănavisaćyoganimitte carati / na rĆpalak«aďayoganimitte carati, na rĆpalak«aďavisaćyoganimitte carati, na vedanĂsaćj¤ĂsaćskĂravij¤Ănalak«aďasaćyoganimitte carati / na lak«aďavisaćyoganimitte carati, na vedanĂsaćj¤ĂsaćskĂravij¤Ănalak«aďasaćyoganimitte carati / na rĆpaviÓuddhinimitte carati, na rĆpaviÓuddhyanimitte carati, na vedanĂsaćj¤ĂsaćskĂravij¤ĂnaviÓuddhinimitte (##) carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnaviÓuddhinimitte carati / na rĆpĂrambaďaviÓuddhinimitte carati, na rĆpĂrambaďaviÓuddhyanimitte carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂrambaďaviÓuddhinimitte carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂrambaďaviÓuddhyanimitte carati / rĆpasaćbhavaviÓuddhisaćyoge carati, na rĆpasaćbhavaviÓuddhivisaćyoge carati / na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnasaćbhavaviÓuddhisaćyoge carati, na vij¤ĂnasaćbhavaviÓuddhivisaćyoge carati / na rĆpĂrambaďasvabhĂvaviÓuddhisaćyoge carati, na rĆpĂrambaďasvabhĂvaviÓuddhivisaćyoge carati / na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂrambaďasvabhĂvaviÓuddhisaćyoge carati, na vij¤ĂnĂrambaďasvabhĂvaviÓuddhivisaćyoge carati / na rĆpaprak­tiviÓuddhau carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤Ănaprak­tiviÓuddhau carati / na rĆpĂrambaďaprak­tiviÓuddhisaćyoge carati, na rĆpĂrambaďaprak­tiviÓuddhivisaćyoge carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂrambaďaprak­tiviÓuddhivisaćyoge carati / na rĆpĂtĹtĂnĂgatapratyutpannaviÓuddhau carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂtĹtĂnĂgatapratyutpannaviÓuddhau carati / na rĆpĂrambaďĂtĹtĂnĂgatapratyutpannaviÓuddhau carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂrambaďĂtĹtĂnĂgatapratyutpannaviÓuddhau carati / na rĆpĂtĹtĂnĂgatapratyutpannaviÓuddhisaćyoge carati, na rĆpĂtĹtĂnĂgatapratyutpannaviÓuddhisaćyoge carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂtĹtĂnĂgatapratyutpannaviÓuddhisaćyoge carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂtĹtĂnĂgatapratyutpannaviÓuddhivisaćyoge carati / na rĆpĂrambaďĂtĹtĂnĂgatapratyutpannaviÓuddhisaćyoge carati, na rĆpĂrambaďĂtĹtĂnĂgatapratyutpannaviÓuddhivisaćyoge na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂrambaďĂtĹtĂnĂgatapratyutpannaviÓuddhisaćyoge carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂrambaďĂtĹtĂnĂgatapratyutpannaviÓuddhivisaćyoge carati / evać caran na rĆpeďa saćyujyate na visaćyujyate / na vedanĂsaćj¤ĂsaćskĂravij¤Ănai÷ saćyujyate na visaćyujyate / na nĂmarĆpeďa saćyujyate na visaćyujyate / na viparyĂsad­«Âigatai÷ saćyujyate na visaćyujyate / na kĂmarĆpĂrĆpyadhĂtubhi÷ saćyujyate na visaćyujyate / na rĂgadve«amohai÷ saćyujyate na visaćyujyate / nĂtmasattvajĹvapudgalabhĂvĂbhĂvasaćj¤ayĂ saćyujyate na visaćyujyate / nocchedaÓĂÓvatena saćyujyate na visaćyujyate / na dhĂtvĂyatanai÷ saćyujyate na visaćyujyate / na p­thivyaptejovĂyvĂkĂÓavij¤ĂnadhĂtubhi÷ saćyujyate na visaćyujyate / na pratĹtyasamutpĂdena saćyujyate na visaćyujyate / na pa¤cabhi÷ kĂmaguďai÷ saćyujyate na visaćyujyate / na saćkleÓavyavadĂnena saćyujyate na visaćyujyate / na dĂnamĂtsaryeďa saćyujyate na visaćyujyate / na ÓĹladau÷ÓĹlyena saćyujyate na visaćyujyate / na k«ĂntivyĂpĂdena saćyujyate na visaćyujyate / na vĹryakausĹdyena saćyujyate na visaćyujyate / na dhyĂnavik«epeďa saćyujyate na visaćyujyate / na praj¤Ădau«praj¤yacittatayĂ saćyujyate na visaćyujyate / nĂviparyĂsasamyakprahĂďasm­tyupasthĂnarddhipĂdai÷ saćyujyate na visaćyujyate / nendriyabalabodhyaÇgasamĂdhisamĂpattibhi÷ saćyujyate na visaćyujyate / na du÷khasamudayanirodhamĂrgai÷ saćyujyate na (##) visaćyujyate / na ÓamathavidarÓanĂbhyĂć saćyujyate na visaćyujyate / na vidyĂvimuktibhyĂć saćyujyate na visaćyujyate / na vimuktij¤ĂnadarÓanena saćyujyate na visaćyujyate / nĂbhij¤Ăbhi÷ saćyujyate na visaćyujyate / na p­thagjanaÓrĂvakapratyekabuddhabhĆmibhi÷ saćyujyate na visaćyujyate / nĂnutpĂdaj¤Ănak«ayaj¤ĂnĂbhisaćskĂraj¤Ănai÷ saćyujyate na visaćyujyate / na saćsĂranirvĂďĂbhyĂć saćyujyate na visaćyujyate / na buddhaj¤ĂnabalavaiÓĂradyai÷ saćyujyate na visaćyujyate / na lak«aďasaćpadĂ saćyujyate na visaćyujyate / na buddhak«etravyĆhai÷ saćyujyate na visaćyujyate / na du÷khasamudayanirodhamĂrgai÷ saćyujyate na visaćyujyate / na ÓrĂvakapratyekabuddhabodhisattvasaćpadĂ saćyujyate na visaćyujyate / tatkasmĂddheto÷? sarvadharmĂ hi suvikrĂntavikrĂmin na saćyuktĂ na visaćyuktĂ÷ / tatkasmĂddheto÷? na hi suvikrĂntavikrĂmin sarvadharmĂ÷ saćyogena pratyupasthitĂ na visaćyogena / saćyoga iti hi suvikrĂntavikrĂmin ÓĂÓvatapadametat, visaćyoga ityuccheda e«a÷ / sarvadharmĂďĂć hi suvikrĂntavikrĂmin na kaÓcidavabodha÷ yena saćyujyeran vĂ visaćyujyeran vĂ / sarvadharmĂďĂć hi suvikrĂntavikrĂmin na kaÓcitsaćyogĂya pratyupasthito na visaćyogĂya / sacet suvikrĂntavikrĂmin dharmĂďĂć kaÓcitsaćyojayitĂ vĂ visaćyojayitĂ vĂ abhavi«yat, labdho 'bhavi«yaddharmĂďĂć kĂrako vĂ kĂrayitĂ vĂ, utthĂpako vĂ utthĂpayitĂ vĂ, samutthĂpako vĂ samutthĂpayitĂ (vĂ), vedako vĂ vedayitĂ vĂ, j¤ĂtĂ vĂ j¤ĂpayitĂ vĂ, saćyojako vĂ visaćyojako vĂ / praj¤ĂpayettathĂgata÷ - ayamasau dharmĂďĂć kĂrako vĂ kĂrayitĂ vĂ, utthĂpako vĂ utthĂpayitĂ vĂ, samutthĂpako vĂ samutthĂpayitĂ vĂ, vedako vĂ vedayitĂ vĂ, j¤ĂtĂ vĂ j¤ĂpayitĂ vĂ, saćyojako vĂ visaćyojako vĂ / yasmĂttarhi vikrĂntavikrĂmin sarvadharmĂďĂć na kaÓcitsaćyogĂya pratyupasthito na visaćyogĂya, tasmĂnna kaÓciddharmĂďĂć kĂrako vĂ kĂrayitĂ vĂ, utthĂpako vĂ utthĂpayitĂ vĂ, samutthĂpako vĂ samutthĂpayitĂ vĂ, vedako vĂ vedayitĂ vĂ, j¤ĂtĂ vĂ j¤ĂpayitĂ vĂ, saćyojako vĂ visaćyojako vĂ samupalabhyate / anupalabhyamĂne vĂ tathĂgata÷ praj¤apayati / viparyĂsasamutthitĂ hi suvikrĂntavikrĂmin sarvadharmĂ÷ / na ca viparyĂsa÷ kenacitsaćyukto vĂ visaćyukto vĂ / tatkasmĂddheto÷? na hi suvikrĂntavikrĂmin viparyĂsasya vastĆpalabhyate, nĂpi saćbhava upalabhyate / tatkasmĂddheto÷? abhĆto hi suvikrĂntavikrĂmin viparyĂsa÷, vitatho m­«Ădharmastuccha÷ / na cĂtra kaÓciddharma upalabhyate yo 'sau viparyĂsa ityucyeta / viparyĂsa iti suvikrĂntavikrĂmin vipratilambha e«a sattvĂnĂm, ullĂpanai«Ă sattvĂnĂm, abhĆtaparikalpa e«a sattvĂnĂm, manyanĂ spandanĂ prapa¤canai«Ă sattvĂnĂm / tadyathĂpi nĂma suvikrĂntavikrĂmin bĂladĂrako riktena mu«ÂinollĂpita÷ saćjĂnĂti bhĆtamiti, evameva suvikrĂntavikrĂmin bĂlap­thagjanĂ ucchedena viparyĂsenollĂpitĂ mƬhĂ evać manyante - bhĆtametaditi / te abhĆte bhĆtasaćj¤ino viparyĂsagrastĂ durmocyĂ bhavanti tasmĂdviparyĂsĂt / evać suvikrĂntavikrĂmin sarvabĂlap­thagjanĂ asaćyuktĂ avisaćyuktĂ bandhanabaddhĂ÷ saćdhĂvanti / te (##) saćyoga iti manyante, te saćyoga ityupalabhante, saćyoga iti sthĂpitać paÓyanti, saćyoga ityabhiniviÓante / yatra suvikrĂntavikrĂmin saćyoga÷, tatra visaćyoga÷ / ya÷ puna÷ saćyogać nopalabhate na manyate nĂbhiniviÓate, na visaćyogamapi sa manyate, so 'tyantavimukta÷ / sacedvisaćyogać manyeta vĂ upalabheta vĂ abhiniviÓeta vĂ, saćyukta evĂsau bhavenna visaćyukta÷ / tatra suvikrĂntavikrĂmin bodhisattva imamarthavaÓać saćpaÓyan na kenaciddharmeďa saćyujyate na visaćyujyate, nĂpi kasyaciddharmasya saćyogĂya pratyupasthito bhavati na visaćyogĂya / iyać suvikrĂntavikrĂmin bodhisattvasya mahĂsattvasya saćyogavisaćyogaparij¤Ă praj¤ĂpĂramitĂyĂć carata÷ / evać caran suvikrĂntavikrĂmin bodhisattva÷ k«iprać sarvadharmĂďĂć pĂramadhigacchati // punaraparać suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂyĂć caran na rĆpĂsaÇgatĂyĂć carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂsaÇgatĂyĂć carati / na rĆpĂsaÇgaviÓuddhau carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnasaÇgaviÓuddhau carati / na rĆpĂsaÇgĂrambaďe carati, na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂsaÇgĂrambaďe carati / na rĆpĂsaÇgatĂsaćyoge carati, na rĆpĂsaÇgatĂvisaćyoge carati / na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂsaÇgatĂsaćyoge carati, na vij¤ĂnĂsaÇgatĂvisaćyoge carati / na rĆpĂsaÇgatĂviÓuddhisaćyoge carati, na rĆpĂsaÇgatĂviÓuddhivisaćyoge carati / na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂsaÇgatĂviÓuddhisaćyoge carati, na vij¤ĂnĂsaÇgatĂviÓuddhivisaćyoge carati / na rĆpĂrambaďaviÓuddhisaćyoge carati, na rĆpĂrambaďaviÓuddhivisaćyoge carati / na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂrambaďaviÓuddhisaćyoge carati, na vij¤ĂnĂrambaďaviÓuddhivisaćyoge carati / tatkasmĂddheto÷? sarvĂďi hyetĂni suvikrĂntavikrĂmin na i¤jitĂni nimittĂni spanditĂni caritĂni vicaritĂni bodhisattvena parij¤ĂtĂni / sa na kvacidbhĆyaÓcarati vicarati // punaraparać suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂyĂć caran na rĆpĂtĹtĂnĂgatapratyutpannasaÇgatĂyĂć carati, na rĆpĂtĹtĂnĂgatapratyutpannĂsaÇgatĂyĂć carati / na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂtĹtĂnĂgatapratyutpannasaÇgatĂyĂć carati, na vij¤ĂnĂtĹtĂnĂgatapratyutpannasaÇganĂyĂć carati / na rĆpĂtĹtĂnĂgatapratyutpannaviÓuddhau carati, na rĆpĂtĹtĂnĂgatapratyutpannĂviÓuddhau carati / na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂtĹtĂnĂgatapratyutpannaviÓuddhau carati, na vij¤ĂnĂtĹtĂnĂgatapratyutpannĂviÓuddhau carati / na rĆpĂtĹtĂnĂgatapratyutpannĂsaÇgĂrambaďaviÓuddhau carati, na rĆpĂtĹtĂnĂgatapratyutpannĂsaÇgĂrambaďĂviÓuddhau carati / na vedanĂ - na saćj¤Ă - na saćskĂra - na vij¤ĂnĂtĹtĂnĂgatapratyutpannĂsaÇgĂrambaďaviÓuddhau carati, na vij¤ĂnĂtĹtĂnĂgatapratyutpannĂsaÇgĂrambaďĂviÓuddhau carati / tatkasmĂddheto÷? na hi suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂyĂć caraćÓcaryĂć samanupaÓyati / acaryeyać suvikrĂntavikrĂmin bodhisattvasya sarvacaryĂ / praj¤ĂpraveÓaÓcai«a praj¤ĂpĂramitĂyĂć carata÷ / evać caran suvikrĂntavikrĂmin bodhisattva÷ k«iprać sarvaj¤atĂdharmaparipĆrimadhigacchati // (##) punaraparać suvikrĂntavikrĂmin bodhisatva÷ praj¤ĂpĂramitĂyĂć caran na rĆpać viv­tamiti carati, na rĆpamaviv­tamiti carati / na vedanĂ va saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănać viv­tamiti carati, na vij¤Ănamaviv­tamiti carati / na rĆpać ÓĂntamiti carati, rĆpamaÓĂntamiti carati / na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănać ÓĂntamiti carati, na vij¤ĂnamaÓĂntamiti carati / na rĆpać prak­tiviv­tamiti carati, na rĆpać prak­tyaviv­tamiti carati / na vedanĂ va saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănać prak­tiviv­tamiti carati, na vij¤Ănać prak­tyaviv­tamiti carati / na rĆpać prak­tiaÓĂntamiti aÓĂntamiti carati / na vedanĂ na saćj¤Ă na saćskĂrĂ÷ / na vij¤Ănać prak­tiÓĂntamiti aÓĂntamiti carati / na rĆpamatĹtĂnĂgatapratyutpannać prak­tiviviktać vĂ prak­tiÓĂntać vĂ carati / na rĆpamatĹtĂnĂgatapratyutpannać prak­tyaviviktać cĂ prak­tyaÓĂntać vĂ carati / na vedanĂ na saćj¤Ăć na saćskĂrĂ÷ / na vij¤ĂnamatĹtĂnĂgatapratyuatpannać prak­tiviviktać vĂ prak­tiÓĂntać vĂ carati, na vij¤ĂnamatĹtĂnĂgatapratyutpannać prak­tiviviktać vĂ prak­ttiÓĂntać vĂ carati / evać caran suvikrĂntavikrĂmin bodhisattva÷ k«iprać sarvaj¤atĂdharmaparipĆrimadhigacchati // punaraparać suvikrĂntavikrĂmin bodhisattva÷ praj¤ĂpĂramitĂyĂć caran rĆpać na manyate / evać na vedanĂć na saćj¤Ăć na saćskĂrĂn / na vij¤Ănać manyate / rĆpaviÓuddhić na manyate, rĆpĂrambaďaviÓuddhić na manyate / evać vedanĂ saćj¤Ă saćskĂrĂ÷ / vij¤ĂnaviÓuddhić na manyate, vij¤ĂnĂrambaďaviÓuddhić na manyate // punaraparać suvikrĂntavikrĂmin bodhisattva÷ (praj¤ĂpĂramitĂyĂć caran) rĆpać nĂbhiniviÓate / evać vedanĂć saćj¤Ăć saćskĂrĂn / vij¤Ănać nĂbhiniviÓate / rĆpaviÓuddhić nĂbhiniviÓate / evać vedanĂsaćj¤ĂsaćskĂrĂ÷ / vij¤ĂnaviÓuddhi÷ nĂbhiniviÓate / rĆpĂrambaďaviÓuddhić nĂbhiniviÓate / evać vedanĂsaćj¤ĂsaćskĂrĂ÷ / vij¤ĂnĂrambaďaviÓuddhić nĂbhiniviÓate / evać caran suvikrĂntavikrĂmin bodhisattva÷ k«iprać sarvaj¤atĂdharmaparipĆrić gacchati / evać caran suvikrĂntavikrĂmin bodhisattva Ăsanno bhavati daÓĂnĂć tathĂgatabalĂnĂm, caturďĂć tathĂgatavaiÓĂradyĂnĂm, a«ÂĂdaÓĂnĂmĂveďikĂnĂć buddhadharmĂďĂm, mahĂmaitryĂ mahĂkaruďĂyĂ mahĂmuditĂyĂ mahopek«ĂyĂ÷ / evać caran suvikrĂntavikrĂmin bodhisattva Ăsanno dvĂtrićÓatĂć mahĂpuru«alak«aďanĂm / Ăsanno bhavati suvarďavarďacchavitĂyĂ÷ / Ăsanno bhavati tathĂgatĂnantaprabhatĂyĂ÷ / Ăsanno bhavati nĂgĂvalokitasya / Ăsanno bhavatyanavalokitamĆrdhatĂyĂ÷ / Ăsanno bhavatyatĹtĂnĂgatapratyutpannasaÇgaj¤ĂnadarÓanasya / Ăsanno bhavati tathĂgatĂnuvĂdĂnuÓĂsanĹprĂtihĂryasya / Ăsanno bhavati atĹtĂnĂgatapratyutpannĂsaÇgaj¤ĂnadarÓanavyĂkaraďasya / evać caran suvikrĂntavikrĂmin bodhisattva÷ k«iprać sarvabuddhadharmaparipĆrimadhigacchati / (##) evać caran suvikrĂntavikrĂmin bodhisattva÷ k«iprać buddhak«etrapariÓuddhimadhigacchati / k«iprać ÓrĂvakabodhisattvavyĆhasaćpadać parig­hďĂti / evać caran suvikrĂntavikrĂmin bodhisattvo na rĆpe prati«Âhate, na vedanĂsaćj¤ĂsaćskĂravij¤Ăne«u prati«Âhate / na nĂmarĆpe prati«Âhate / na viparyĂsanĹvaraďad­«Âigate«u prati«Âhate / na kĂmarĆpĂrĆpyadhĂtau prati«Âhate, nĂtmadhĂtau, na sattvadhĂtau prati«Âhate / na pudgalajĹvasaćj¤ĂyĂć prati«Âhate / na p­thivyaptejovĂyvĂkĂÓavij¤ĂnadhĂtau prati«Âhate / na dhĂtvĂyatane«u prati«Âhate / na saćkleÓavyavadĂne prati«Âhate / na pratĹtyasamutpĂde prati«Âhate / na tyĂgamĂtsarye prati«Âhate / na ÓĹladau÷ÓĹlye prati«Âhate / na k«ĂntivyĂpĂde prati«Âhate / na vĹryakausĹdye prati«Âhate / na dhyĂnavik«epe prati«Âhate / na praj¤Ădau«praj¤ye prati«Âhate / na sm­tyupasthĂnasamyakprahĂďarddhipĂdendriyabalabodhyaÇge«u prati«Âhate / na dhyĂnavimok«asamĂdhisamĂpatti«u prati«Âhate / na du÷khasamudayanirodhamĂrge«u prati«Âhate / na k«ayĂnutpĂdĂbhisaćskĂraj¤Ăne«u prati«Âhate / na ÓamathavidarÓanĂyĂć prati«Âhate / nĂbhij¤Ăsu prati«Âhate / na vidyĂvimuktau prati«Âhate / na ÓrĂvakapratyekabuddhasamyaksaćbuddhabhĆmi«u prati«Âhate / na p­thagjanaÓrĂvakapratyekabuddhadharme«u prati«Âhate / na nirvĂďe prati«Âhate / na buddhaj¤ĂnabalavaiÓĂradye«u prati«Âhate / nĂsaÇgaj¤Ăne prati«Âhate / nĂtĹtĂnĂgatapratyutpannaj¤ĂnadarÓane«u prati«Âhate / na buddhak«etrasaćpadi prati«Âhate / na ÓrĂvakavyĆhasaćpadi prati«Âhate / na bodhisattvavyĆhasaćpadi prati«Âhate / tatkasmĂddheto÷? aprati«ÂhitĂ hi suvikrĂntavikrĂmin sarvadharmĂ÷ / na hi suvikrĂntavikrĂmin sarvadharmĂďĂć prati«ÂhĂnać vidyate / tatkasmĂddheto÷? sarvadharmĂ hi suvikrĂntavikrĂmin anĂlayĂ÷ / anĂlayatvĂnna prati«Âhante / sacetsuvikrĂntavikrĂmin dharmĂďĂć prati«ÂhĂnamabhavi«yat, Ălayo vĂ kĆÂastho vĂ dharmĂďĂmabhavi«yat, ni(nya?) darÓayi«yattathĂgato dharmĂďĂć prati«ÂhĂnam - idać dharmĂďĂć prati«ÂhĂnam, ayać dharmĂďĂmĂlaya÷, ayać dharmĂďĂć saćcaya iti / yasmĂttarhi suvikrĂntavikrĂmin sarvadharmĂ aprati«ÂhitĂ÷ anĂlayĂ÷ asaćcayĂ÷, tasmĂnna kaÓciddharma÷ kĆÂastha÷ / tasmĂttathĂgato dharmĂďĂć prati«ÂhĂnać vĂ Ălayać vĂ saćcayać vĂ na nirdiÓati / na hi suvikrĂntavikrĂmin dharmĂ÷ parini«pannĂ÷, nĂpi svabhĂva÷ kaÓcit, asaćbhavĂdaparini«pattito dharmĂďĂć na kaÓcidavati«Âhate / tenocyate aprati«ÂhitĂ÷ sarvadharmĂ iti / asthĂnayogena anadhi«ÂhĂnayogena suvikrĂntavikrĂmin aprati«ÂhitĂ÷ sarvadharmĂ÷ / nĂsti suvikrĂntavikrĂmin sarvadharmĂďĂć sthiti÷ / tadyathĂpi nĂma suvikrĂntavikrĂmin catas­ďĂć mahĂnadĹnĂmanavataptĂt sarasa÷ prasravantĹnĂć nĂstyadhi«ÂhĂnamanyatra mahĂsamudrĂt, evameva suvikrĂntavikrĂmin sarvadharmĂďĂć nĂsti sthiti÷, yĂvadanabhisaćskĂrać na k«apayanti / anabhisaćskĂra iti suvikrĂntavikrĂmin na tatra sthĂnać nĂsthĂnać nĂdhi«ÂhĂnam, sarvatrai«Ă gaďanĂ nĂsti / sthĂnamiti vĂ adhi«ÂhĂnamiti vĂ asthĂnamiti vĂ abhisaćskĂra iti suvikrĂntavikrĂmin gaďanai«Ă nirdi«ÂĂ / yathĂsattvaprav­ttisaćdarÓanametatk­tamasthĂnać vĂ sthĂnać vĂ prati«ÂhĂnać vĂ / nĂnabhisaćskĂre kĂcidbhĆya iyać gaďanĂ / tenocyate aprati«ÂhitĂ÷ sarvadharmĂ iti / ayać suvikrĂntavikrĂmin bodhisattvasya sarvadharmĂprati«ÂhĂnayoga÷ (##) praj¤ĂpĂramitĂyĂć carata÷ / evać caran suvikrĂntavikrĂmin bodhisattva÷ k«iprać sarvaj¤adharmĂn paripĆrayati, ĂsannaÓca bhavatyanuttarĂyĂć samyaksaćbodhau, k«iprać ca bodhimaď¬amupasaćkrĂmati, k«iprać ca sarvaj¤aj¤Ănać pratilabhate, k«iprać ca atĹtĂnĂgatapratyutpannaj¤ĂnaparipĆrimadhigacchati, k«iprać ca sarvasattvacittacaritavispanditĂnĂć pĂrać gacchati // tasmĂttarhi suvikrĂntavikrĂmin bodhisattvena mahĂsattvena arthać kartukĂmena, sarvasattvĂnĂć dĂnać dĂtukĂmena, sarvasattvĂn dharmadĂnena saćtarpayitukĂmena, sarvasattvĂnĂmavidyĂď¬akoÓać bhettukĂmena, sarvasattvĂnĂć mahĂj¤Ănać buddhaj¤ĂnamupasaćhartukĂmena, sarvasattvĂnĂmanukampakena bhavitukĂmena, sarvasatvĂnĂć hitai«iďĂ bhavitukĂmena, sarvasattvĂnĂć dharmasubhik«ać kartukĂmena, sarvasattvĂnĂć bhogasubhik«ać kartukĂmena, sarvasattvĂć ÓĹlabhik«ać kartukĂmena, sarvasattvĂnĂć k«Ăntisauratyasubhik«ać kartukĂmena, sarvasattvĂć vĹryasubhik«ać kartukĂmena, sarvasattvĂnĂć dhyĂnabhik«ać kartukĂmena, sarvasattvĂnĂć praj¤Ăsubhik«ać kartukĂmena, sarvasattvĂnĂć vimuk«isubhik«ać kartukĂmena, sarvasattvĂnĂć svargopapattisubhik«ać kartukĂmena, sarvasattvĂnĂć vidyĂvimuktisubhik«ać kartukĂmena, sarvasattvĂnĂć vumuktij¤ĂnadarÓanasubhik«ać kartukĂmena, sarvasattvĂnĂć nĹvaraďasubhik«ać kartukĂmena, sarvasattvĂnĂć buddhadharmasubhik«ać kartukĂmena, sarvasattvĂnĂć sarvaguďasaćpatsubhik«ać kartukĂmena, dharmacakrać pravartayitukĂmena apravartitapĆrvać Óramaďena vĂ brĂhmaďena vĂ devena vĂ mĂreďa vĂ brahmaďĂ vĂ anyena vĂ puna÷ kenacillokena sahadharmeďa, dharmasĂćkathyać kartukĂmena, buddhabhĆmau vyĂkartukĂmena, ÓrĂvakabhĆmau vyĂkartukĂmena, pratyekabuddhabhĆmau vyĂkartukĂmena, sarvasattvĂnĂć pĆrvapraďidhĂnakuÓalamĆlĂni saćcodayitukĂmena asyĂć praj¤ĂpĂramitĂyĂć Óik«itavyać ghaÂitavyać vyĂyacchitavyać praj¤ĂpĂramitĂbhĂvanĂyogamanuyuktena bhavitavyam / nĂhać suvikrĂntavikrĂmin bodhisattvasya kaćciddharmamevać k«iprać paripĆrikarać samanupaÓyĂmi sarvadharmĂďĂć yatheha praj¤ĂpĂramitĂyĂć yathĂnirdi«ÂĂyĂmabhiyoga÷ pratipatti÷ asya vihĂrasyĂnutsarga÷ yaduta praj¤ĂpĂramitĂvihĂrĂya // ye kecitsuvikrĂntavikrĂmin bodhisattvĂ asyĂć praj¤ĂpĂramitĂyĂć caranti, ni«ÂhĂ tatra gantavyĂ - ĂsannĂ ime bodhisattvĂ anuttarĂyĂć samyaksaćbodhiviti / ye«Ăć ke«Ăćcit suvikrĂntavikrĂmin iyać praj¤ĂpĂramitĂ ÓrotrĂvabhĂsamapyĂgami«yati, ÓrutvĂ cĂdhimok«yanti abhinandi«yanti, bhĆtasaćj¤Ăć cotpĂdayi«yanti, te«Ămapyahać kuÓalamĆlamanuttarĂyĂ÷ samyaksaćbodherĂhĂrakać vadĂmi - ni«ÂhĂ ca tatra gantavyĂ - mahĂpraj¤ĂsaćbhĂropacitĂ hyete kulaputrĂ vĂ kuladuhitaro vĂ, anyĂni ca kuÓalamĆlĂni parig­hďantĹti / ye«Ăć ca suvikrĂntavikrĂmin bodhisattvĂnĂmayać praj¤ĂpĂramitopĂyakauÓalyaparivartanirdeÓo hastać gami«yati, kićcĂpi tatra kecinna vyĂk­tĂ bhavi«yanti saćmukhać buddhairbhagavadbhi÷, atha ca punarveditavyametat - ĂsannĂ hyete vyĂkaraďasya, nacireďaite saćmukhać vyĂkaraďać pratilapsyanta iti // (##) tadyathĂpi nĂma suvikrĂntavikrĂmin ye sattvĂ daÓakuÓalĂn karmapathĂn samĂdĂya vartante, ni«ÂhĂ tatra gantavyĂ - ĂsannĂ hyete sattvĂ uttarakuru«Ćpapatte÷ / evameva suvikrĂntavikrĂmin yasya kasyacidbodhisattvasya iyać praj¤ĂpĂramitĂ hasyać gami«yati, veditavyametat - Ăsanno 'yamanuttarĂyĂ÷ samyaksaćbodheriti // tadyathĂpi nĂma suvikrĂntavikrĂmin ye sattvĂ dĂnać prayacchanti muktatyĂgĂÓca bhavanti, sattvĂćÓca dĂnena priyavadyatayĂ arthacaryayĂ samĂnĂrthatayĂ ca saćg­hďanti, ÓĹlać ca rak«anti, nihatamĂnĂÓca bhavati, ni«ÂhĂ tatra gantavyĂ - k«ipramime sattvĂ mahĂbhogĂ bhavantyuccakulĹnĂÓca // tadyathĂpi nĂma suvikrĂntavikrĂmin ye sattvĂ dĂnaÓĹlĂÓca bhavanti ÓĹlasaćpannĂÓca bhavanti, k«ĂntisaćpannĂÓca bhavanti, vĹryadhyĂnaprati«ÂhitĂ÷ praj¤ayĂ samanvĂgatĂÓca bhavanti, maitrĹ ca sattvĂnĂmantike utpĂdayanti, sattvĂćÓca ÓĹle samĂdĂpayanti, adhipatisaćvartanĹyać ca karmopacinvanti, veditavyametat - acirĂdete cakravartirĂjyać kĂrayi«yanti iti / evameva suvikrĂntavikrĂmin yasya kasyacidbodhisattvasya iyać praj¤ĂpĂramitĂ hastagatĂ bhavi«yati, veditavyametat - k«ipramayać bodhimaď¬amupasaćkrami«yatĹiti // tadyathĂpi nĂma suvikrĂntavikrĂmin yasya rĂj¤a÷ k«atriyasya pĆrďĂyĂć pĆrďamĂsyĂć pa¤cadaÓyĂć purato 'rthakaraďe saćni«aďďasya cakraratnać prĂdurbhavati, tatraivać veditavyam - cakravartĹ cĂyać bhavi«yati, k«iprać cĂsya sapta ratnĂni prĂdurbhavi«yantĹti / evameva suvikrĂntavikrĂmin yasya bodhisattvasya ayać praj¤ĂpĂramitĂparivarto hastać gami«yati, veditavyamidam - k«ipramayać sarvaj¤atĂrambaďai÷ samanvaÇgĹbhavi«yati iti // tadyathĂpi nĂma suvikrĂntavikrĂmin ye sattvĂ utk­«ÂakuÓalamĆlasamanvĂgatĂÓca bhavi«yanti ÓobhanasamĂcĂrĂÓca bhavi«yanti, udĂrĂdhimuktikĂÓca bhavi«yanti, pratikĆlasaćj¤Ă cai«Ăć mĂnu«yake ĂtmabhĂve saćti«Âhate, ÓĹlasaćpannĂÓca bhavanti, mahĂjanasya ca k­tyakĂriďo bhavanti, devopapattić cĂkĂÇk«anti, veditavyametat - k«ipramete cĂturmahĂrĂjikĂnĂć devĂnĂć sahavratĂyopapatsyante, tatra cĂdhipatyać kĂrayi«yanti / ye kecitsuvikrĂntavikrĂmin pariÓuddhatarai÷ kuÓalamĆlai÷ samanvĂgatĂ utk­«ÂakuÓalamĆlĂÓca pĆrvać ca dĂna dadati paÓcĂtsvayać bhu¤jate, prĂk cĂnye«Ăć sattvĂnĂć k­tyĂni kurvanti paÓcĂdĂtmana÷, na cĂdharmarĂgaraktĂ bhavanti, na vi«amarĂgaraktĂ bhavanti, devaiÓvaryĂdhipatyać cĂkĂÇk«anti, veditavyametat - acirĂdete aprakampyać devĂnĂć trĂyastrićÓatĂmaiÓvaryĂdhipatyać kari«yanti, ÓakrĂÓca bhavi«yanti devĂnĂmindrĂ iti / evameva suvikrĂntavikrĂmin yasya kasyacidbodhisattvasya iyać praj¤ĂpĂramitĂ upanaćsyate, ni«ÂhĂ tatra gantavyĂ - k«ipramayać sarvadharmaiÓvaryĂdhipativaÓavartitĂmanuprĂpsyatĹti // tadyathĂpi nĂma suvikrĂntavikrĂmin ye sattvĂÓcaturďĂć brahmavihĂrĂďĂć lĂbhino bhavanti, veditavyametat - k«ipramete brahmaloke upapatsyanta iti / evameva suvikrĂntavikrĂmin yasya (##) kasyacid bodhisattvasya ayać praj¤ĂpĂramitĂnirdeÓa upanaćsyate, veditavyamidam - k«ipramayać dharmacakrać pravartayi«yatĹti // tadyathĂpi nĂma suvikrĂntavikrĂmin vĂr«ike«u mĂse«u pratyupasthite«u iyać mahĂp­thivĹ meghĂn pratĹtya snigdhĂ bhavati, anupĆrveďa ca pravar«ati, devenĂbhi«yandamĂnĂ uparyupari udakać pravar«anti, yenotsĂhać bahavo 'nugacchanti / ye cĂsyĂ mahĂp­thivyĂstalać saćtarpayanti / evamiyać mahĂp­thivĹ abhyantarĂ ca abhi«yanditĂ snigdhĂ ca bhavati, upari«ÂĂcca udakamuhyate, yathĂ nimnĂni ca sthalĂni saćtarpayati, evamiyać mahĂp­thivĹ upari«ÂĂnmeghairabhi«yanditĂ satĹ t­ďagulmau«adhivanaspatĹnĂbhi«yandayati / te 'bhi«yanditĂ÷ santo bahĆn ÓĂkhĂpatrapalĂÓĂn mu¤canti bahupu«paphalĂÓca bhavanti, tadĂ ceyać mahĂp­thivĹ manoj¤agandhamuts­jati / evamiyać mahĂp­thivĹ pu«paphalotsasarasta¬Ăgaistasmin samaye upaÓobhitĂ bhavati / tataÓca tu«ÂĂ bhavanti manu«yĂÓca amanu«yĂÓca tĂni pu«paphalĂni paribhu¤jamĂnĂstać ca gandhać jighranta÷ / evameva suvikrĂntavikrĂmin yadĂ bodhisattvasya iyać praj¤ĂpĂramitĂ abhimukhĹ bhavati, asyĂć ca praj¤ĂpĂramitĂyĂć yogamĂpadyate, veditavyametat suvikrĂntavikrĂmin acireďĂyać bodhisattvo 'bhi«yandita÷ sarvaj¤aj¤Ănena, sarvaj¤aj¤Ănać vivari«yati, sarvaj¤aj¤Ănać prakĂÓayi«yati, tena ca sattvĂnĂrdrĹkari«yatyanuttaradharmaratnaprakĂÓanatĂyai // tadyathĂpi nĂma suvikrĂntavikrĂmin ye 'navataptasya nĂgarĂjasya bhavane sattvĂ upapannĂ÷, te catvĂro mahĂnadĹruts­jati yĂ mahĂsamudrać saćtarpayanti / evameva suvikrĂntavikrĂmin ye«Ăć bodhisattvĂnĂmiyać praj¤ĂpĂramitĂ hastamupanaćsyati, asyĂć na Óik«i«yante, sarve te mahĂdharmadhĂrĂ÷ pravar«anti, yĂbhi÷ sarvasattvĂn dharmadĂnena saćtarpayi«yanti // tadyathĂpi nĂma suvikrĂntavikrĂmin ye kecitsattvĂ÷ sumero÷ parvatarĂjasyĂntikamupasaćkrĂmanti, sarve te ekavarďĂ bhavanti yaduta suvarďavarďĂ bhavanti / evameva suvikrĂntavikrĂmin ye«Ăć bodhisattvĂnĂmayać praj¤ĂpĂramitĂnirdeÓo hastagato bhavi«yati, sarve te ekĂć gatić gami«yanti yaduta tathĂgatagatić sarvaj¤atĂgatim // tadyathĂpi nĂma suvikrĂntavikrĂmin sĂgaro mahĂsamudra÷ sarvodakasaćdhĂrayitĂ, nityać tatra sarvamudakać samavasarati, evameva suvikrĂntavikrĂmin yasya kasyacidbodhisattvasya ayać praj¤ĂpĂramitĂnirdeÓo hastagato bhavi«yati, ni«ÂhĂ tatra gantavyĂ - k«ipramayać sarvadharmasĂgaratĂć sarvadharmabhĂjanatĂć sarvadharmasamavasaraďatĂmanuprĂpsyati, k«iprać ca dharmasaćketena ak«obhyo bhavi«yatĹti // tadyathĂpi nĂma suvikrĂntavikrĂmin sĆryamaď¬alamabhyudgacchat sarvĂ diÓa÷ prabhĂdhyĂmĹkaroti, evameva suvikrĂntavikrĂmin bodhisattvo 'syĂć praj¤ĂpĂramitĂyĂć caran sarvasattvĂnĂć dharmĂvabhĂsak­tyena pratyutpasthito bhavati, ihĂbhyudgacchan suvikrĂntavikrĂmin bodhisattva÷ (##) sarvasattvĂnĂć kuÓalamĆlĂvabhĂsena pratyupasthito bhavati, sarvasattvĂnĂć ca dak«iďĹyatĂć gacchati, sarvasattvĂnĂć ca puďyak«etraviÓuddhić gacchati, sarvasattvĂnĂć cĂbhigamanĹyo bhavati, sarvasattvĂnĂć ca pĆjyo bhavati praÓaćsanĹya÷ // asyĂć suvikrĂntavikrĂmin praj¤ĂpĂramitĂyĂć Óik«amĂďo bodhisattvo 'gratĂyĂć Óik«ate, sarvasattvĂnĂć ca nirvĂďapathaÓodhanĂya Óik«ate / tatkasmĂddheto÷? e«Ă hi suvikrĂntavikrĂmin agrĂ Óik«Ă jye«ÂhĂ varĂ pravarĂ anuttarĂ niruttarĂ yeyać praj¤ĂpĂramitĂÓik«Ă / asyĂć Óik«amĂďa÷ suvikrĂntavikrĂmin bodhisattva÷ sarvaÓik«ĂpĂramitĂć prĂpnoti, sarvaÓik«ĂÓca samĂdĂya abhyudgacchati, sarvaÓik«ĂďĂć ca deÓayitĂ bhavati, sarvaÓik«ĂďĂć ca abhivĂhayitĂ bhavati, asyĂć hi suvikrĂntavikrĂmin Óik«ĂyĂmatĹtĂnĂgatapratyutpannĂ buddhĂ bhagavanto bodhisattvacaryĂyĂć caranta÷ Óik«itĂ÷ Óik«i«yante Óik«ante ca / asyĂć ca Óik«ĂyĂć suprati«ÂhitĂ buddhĂ bhagavanta÷ sarvasattvebhyo 'nuttarĂć Óik«ĂpariÓuddhić saćprakĂÓitavanta÷, saćprakĂÓayanti ca / tatkasmĂddheto÷? sarvalokĂbhyudgataÓik«Ă hye«Ă suvikrĂntavikrĂmin yaduta praj¤ĂpĂramitĂÓik«Ă / sarvalokaviÓi«ÂĂ Óik«Ă sarvalokasvayaćbhĆÓik«Ă yaduta praj¤ĂpĂramitĂÓik«Ă / praj¤ĂpĂramitĂyĂć Óik«amĂďa÷ suvikrĂntavikrĂmin bodhisattvo na kasmićÓciddharme Óik«ito bhavati laukike vĂ lokottare vĂ, saćsk­te vĂ asaćk­te vĂ, sĂsrave vĂ anĂsrave vĂ, sĂvadye vĂ anavadye vĂ / na kvacitsaÇgać janayati, sarvadharmĂsaÇgavihĂrĹ bhavati / tatkasmĂddheto÷? sarvadharmĂ hi suvikrĂntavikrĂmin asaktĂ abaddhĂ amuktĂ÷ / nĂpi kasyaciddharmasya saÇgena pratyupasthitĂ na bandhanena / rĆpać hi suvikrĂntavikrĂmin asaktamabaddhamamuktam / vedanĂsaćj¤ĂsaćskĂravij¤Ănamasaktamabaddhamamuktam / nĂmarĆpamasaktamabaddhamamuktam / viparyĂsad­«ÂigatanĹvaraďĂnyasaktĂni abaddhĂni amuktĂni / rĂgadve«amohĂ asaktĂ abaddhĂ amuktĂ÷ / «a¬ĂdhyĂtmikĂnyĂyatanĂni asaktĂni abaddhĂni amuktĂni / «a¬bĂhyĂyatanĂni asaktĂni abaddhĂni amuktĂni / kĂmarĆpĂrĆpyadhĂtavo 'saktĂ abaddhĂ amuktĂ÷ / ĂtmadhĂtu÷ sattvadhĂtuÓca asakto 'baddho 'mukta÷ / pratĹtyasamutpĂdo 'sakto 'baddho 'mukta÷ / saćkleÓavyavadĂnamasaktamabaddhamamuktam / evać tyĂgamĂtsaryaÓĹladau÷ÓĹlyak«ĂntivyĂpĂdavĹryakausĹdyadhyĂnavik«epapraj¤Ădau«praj¤yĂni asaktĂni abaddhĂni amuktĂni / du÷khasamudayanirodhamĂrgĂ asaktĂ abaddhĂ amuktĂ÷ / sm­tyupasthĂnasamyakprahĂďarddhipĂdĂpramĂďĂviparyĂsĂ amuktĂ÷ / indriyabalabodhyaÇgasamĂdhisamĂpattayo 'saktĂ abaddhĂ amuktĂ÷ / p­thivyaptejovĂyvĂkĂÓavij¤ĂnadhĂtavo 'saktĂ abaddhĂ amuktĂ÷ / anutpĂdak«ayĂbhisaćskĂraj¤ĂnĂni asaktĂni abaddhĂni amuktĂni / avidyĂvimukti asakte abaddhe amukte / abhij¤ĂsaÇgatĂ asaktĂ abaddhĂ amuktĂ / vidyĂvimuktij¤ĂnadarÓanamasaktamabuddhamamuktam / p­thagjanaÓrĂvakapratyekabuddhadharmĂ asaktĂ abaddhĂ amuktĂ÷ / nirvĂďamasaktamabaddhamamuktam / buddhaj¤ĂnabalavaiÓĂradyĂni asaktĂni abaddhĂni amuktĂni / atĹtĂnĂgatapratyutpannĂsaÇgaj¤ĂnadarÓanamasaktamabaddhamamuktam / tatkasmĂddheto÷? sarvadharmĂďĂć hi suvikrĂntavikrĂmin bandhanać nopalabhyate / asaÇgĂ abaddhĂ hi suvikrĂntavikrĂmin (##) sarvadharmĂ÷, tena te«Ăć vimuktirnopalabhyate / asaktĂ iti suvikrĂntavikrĂmin na te«Ăć kaÓcinmocayitĂ, api tu yadevać sarvadharmĂďĂć darÓanam, idamucyate asaÇgaj¤ĂnadarÓanamiti / asaÇga iti suvikrĂntavikrĂmin saÇgĂnupalabdhi÷ / asaÇgo 'saÇgatayĂ, asaÇgo 'saÇgabhĆtatayĂ asaÇga ityucyate / nĂtra kaÓcidupalabhyate, ya÷ saćyujyeta vĂ badhyeta vĂ / yataÓca nopalabhyate ya÷ saćyujyate vĂ badhyeta vĂ, tena asaÇga ityucyate / abaddha iti suvikrĂntavikrĂmin bandhĂnanupalabdhita÷, bandhanĂbhĆtatayĂ abaddha ityucyate / na hi tatra kićcidbandhanać vidyate, nĂpi tatra kaÓcidupalabhyate yo baddha÷ / yataÓca nopalabhyate yo baddha÷, tena abaddha ityucyate / yaÓca asakto 'baddha÷, kutastasya mukti÷? yaÓca na sajjate na badhyate, mukto 'sau visaćyukta÷ ÓĹtĹbhĆto vipramukta÷ / tatra na kĂcidbhĆyo bandhanĂ / tenocyate vimukta iti / mok«o 'sya bhĆyo na saćvidyate / ayać suvikrĂntavikrĂmin bodhisattvasya sarvadharmĂsaktĂbaddhĂmuktaj¤ĂnadarÓanapraveÓa÷ praj¤ĂpĂramitĂyĂć carata÷ / evać caran suvikrĂntavikrĂmin bodhisattva Ăsanno bhavatyanuttarĂyĂ÷ samyaksaćbodhe÷ / k«iprać ca sa sarvaj¤aj¤Ănać pratilabhate / imĂmahać suvikrĂntavikrĂmin mudrĂć sthĂpayĂmi bodhisattvĂnĂć saćÓayacchedĂya praj¤ĂpĂramitĂmabhiyuktĂnĂć praj¤ĂpĂramitĂyĂć caratĂm / svayamimać suvikrĂntavikrĂmin mudrĂnirdeÓamadhi«ÂhĂsyĂmi, na pratibalĂ mama ÓrĂvakĂ imĂć praj¤ĂpĂramitĂmudrĂć paÓcime kĂle paÓcime samaye paÓcimĂyĂć pa¤caÓatyĂć dhĂrayitum // atha khalu bhagavĂn bhadrapĂlasusĂrthavĂhapĆrvaćgamĂni pa¤camĂtrĂďi bodhisattvaÓatĂnyĂmantrayate sma suvikrĂntavikrĂmiďać ca bodhisattvam - Óakyatha yĆyać kulaputrĂstathĂgate parinirv­te paÓcime kĂle paÓcime samaye paÓcimikĂyĂć pa¤caÓatyĂć saddharmĂntardhĂnakĂlasamaye saddharmavipralope vartamĂne saćk«ĹďakĂle imać tathĂgatasya anekakalpakoÂĹniyutaÓatasahasrasamudĂnĹtać dharmaratnako«ać praj¤ĂpĂramitĂpĆrvaćgamać praj¤ĂpĂramitĂprabhavać praj¤ĂpĂramitĂprati«ÂhĂnać dhĂrayitum, parebhyaÓca vistareďa saćprakĂÓayitum? evamukte bodhisattvĂ bhagavantametadavocat - ÓakyĂmo vayać bhagavan imać tathĂgatasya anekakalpakoÂĹniyutaÓatasahasrasamudĂnĹtamanuttarać dharmaratnako«ać praj¤ĂpĂramitĂpĆrvaćgamać praj¤ĂpĂramitĂprabhavać praj¤ĂpĂramitĂprati«ÂhĂnać dhĂrayitum, parebhyaÓca vistareďa saćprakĂÓayitum / kićcĂpi bhagavan sa kĂlo mahĂbhayo mahĂkĂntĂro mahĂghoraÓca bhavi«yati, yadbhĆyasĂ ca tasmin samaye sattvĂ÷ saddharmavyavanasaćvartanĹyena karmaďĂ samanvĂgatĂ bhavi«yanti, vi«amalobhalubdhĂ vi«amarĂgaraktĂ adharmarĂgaraktĂ Ĺr«yĂlobhaparĹtacetasa÷ krodhanĂÓcaď¬Ă÷ paru«Ă÷ durvacasa÷ ÓaÂhĂ÷ kuhakĂ mĂyĂvino 'dharmacĂriďa÷ kalahabhaď¬anavivĂdavigrahabahulĂ asaćvarasthitĂ÷ lubdhĂ lobhĂbhibhĆtĂ÷ kusĹdĂ÷ hĹnavĹryĂ mu«itasm­tayo 'saćpraj¤Ăstuď¬Ă÷ mukharĂ÷ pragalbhĂ antarh­dayapraticchannapĂpakarmĂďa÷ utsadarĂgadve«amohĂ avidyĂď¬ako«atamomohĂndhakĂrĂbhibhĆtĂ mĂrapak«ĂnukĆlacĂriďa÷ pratyarthikĂÓca bhavi«yanti, asya gambhĹrasya dharmavinayasya dharmaratnako«asya apratyudgatamana÷ÓĹlĂÓca bhavi«yanti, atha ca punarutsahĂmahe vayać bhagavan imać tathĂgatasya anekakalpakoÂĹniyutaÓatasahasrakuÓalamĆlasamudĂnĹtamanuttarać dharmaratnako«ać dhĂrayituć vĂcayitum, ye ca tasminnantakĂle parĹttaparĹttĂ api (##) sattvĂ bhavi«yanti ebhirdharmairarthikĂ÷, e«u dharme«u Óik«itukĂmĂ, aÓaÂhĂ ­javo 'mĂyĂvina÷, ye jĹvitamapi parityajeyu÷, na punare«Ăć dharmĂďĂć pratyarthikĂ bhaveyu÷, nĂpĹmĂn dharmĂn pratik«ipeyu÷, nopyebhyo dharmebhya÷ parĂÇmukhĂ bhaveyu÷, te«Ămarthać kari«yĂma÷, utsĂhać ca dĂsyĂma÷, e«vevaćrĆpe«u dharme«u saćdarÓayi«yĂma÷, samuttejayi«yĂma÷ saćprahar«ayi«yĂma÷ // atha khalu bhagavĂćstasyĂć velĂyĂmidać dharmĂdhi«ÂhĂnać praj¤ĂpĂramitĂnirdeÓamadhiti«Âhiti sma, mĂrasya ca pĂpĹyaso 'smin dharmaparyĂye mĂrapĂÓĂnĂć chedĂya adhi«ÂhĂnamakarot / atha khalu bhagavĂn smitać prĂvi«karoti sma, yathĂyać trisĂhasramahĂsrĂhasro lokadhĂturmahatĂvabhĂsena sphuÂo 'bhĆt / devĂ api manu«yĂn paÓyanti sma, manu«yĂ api devĂn / ye tatra saćnipatitĂ devanĂgayak«agandharvĂsuragaru¬akinnaramahoragĂ÷, te sarve divyai÷ pu«pairbhagavantamabhyavakiranti sma, divyĂni ca cĹvarĂďi k«ipanti sma, mahĂntać ca nirnĂdanirgho«amakĂr«u÷ - mahĂdhi«ÂhĂnać batedać tathĂgatenĂdhi«Âhitać yatrĂgatirmĂrĂďĂć pĂpĹyasĂm / sarvamĂrapĂÓa hi cchinnĂ anena dharmĂdhi«ÂhĂnena ca / te«Ăć kulaputrĂďĂć kuladuhit­ďĂć ca bhĆyo mĂrebhya÷ pĂpĹyobhyo 'bhayać pratikĂÇk«itavyam / ye imać dharmaparyĂyać dhĂrayi«yanti vĂcayi«yanti parebhyaÓca vistareďa saćprakĂÓayi«yanti, uttĹrďĂste bodhisattvĂ bhavi«yanti / mĂrać ca te pĂpĹyĂćsać sasainyać parĂjayi«yanti ye imać dharmaparyĂyać dhĂrayi«yanti, parebhyaÓca vistareďa saćprakĂÓayi«yanti // atha khalu bhagavĂn suvikrĂntavikrĂmiďać bodhisattvametadavocat - evametatsuvikrĂntavikrĂmin, evametat, yathaite devaputrĂ vĂco bhĂ«ante / baddhasĹmĂ suvikrĂntavikrĂmin mĂrĂďĂć pĂpĹyasĂmasmin dharmaparyĂye bhĂ«yamĂďe tathĂgatena / ye 'tra khalu puna÷ suvikrĂntavikrĂmin kulaputrĂ vĂ kuladuhitaro vĂ imać dharmaparyĂyamudgrahĹ«yanti dhĂrayi«yanti vĂcayi«yanti, parebhyaÓca vistareďa saćprakĂÓayi«yanti, agatistatra mĂrasya pĂpĹyaso bhavi«yati, anĂkramaďĹyĂÓca te kulaputrĂ÷ kuladuhitaraÓca bhavi«yanti mĂrai÷ pĂpĹyobhi÷ / nihatamĂrapratyarthikĂÓca te bhavi«yanti uttĹrďasaćgrĂmĂÓca, ye imać dharmaparyĂyamudgrahĹ«yanti dhĂrayi«yanti vĂcayi«yanti, parebhyaÓca vistareďa saćprakĂÓayi«yanti / na khalu puna÷ suvikrĂntavikrĂmin ayać dharmaparyĂya÷ saćkli«ÂĂnĂć sattvĂnĂć hastać gami«yati, nĂpi mĂrapĂÓabaddhĂnĂć / ĂjĂneyabhĆmiriyać suvikrĂntavikrĂmin, neyamanĂjĂneyĂnĂmanĂjĂneyabhĆmi÷ / tadyathĂpi nĂma suvikrĂntavikrĂmin ye te bhavi«yanti hastyĂjĂneyĂ vĂ aÓvĂjĂneyĂ vĂ, na te koÂÂarĂj¤Ăć paricaryĂć kurvanti, nĂpi te krĆrajanĂnĂć darÓanamupayĂnti / cakravartinĂć suvikrĂntavikrĂmićstathĂrĆpĂ hastyĂjĂneyĂ aÓvĂjĂneyĂÓca darÓanamupayĂnti, te«Ăć ca abhyudgacchanti paribhogĂya upasthĂnaparicaryĂyai, cakravartinĂć hi rĂj¤Ăć paribhogĂya bhavanti / evameva suvikrĂntavikrĂmin manu«yĂjĂneyĂnĂć sattvĂnĂmime evaćrĆpĂ dharmaparyĂyĂ÷ paribhogĂya hastać gami«yanti / tadyathĂpi nĂma suvikrĂntavikrĂmin (##) upo«adho nĂgarĂja÷ suprati«ÂhitaÓca nĂgarĂja÷ airĂvaďo nĂgarĂja÷ / na te manu«yĂďĂmupabhogĂya saćkrĂmanti, nĂpi te manu«yĂďĂć darÓanĂyopasaćkrĂmanti, nĂpi te anye«Ăć devĂnĂmupabhogĂya paribhogĂya saćkrĂmanti, devĂjĂneyĂnĂć te nĂgarĂjĂna÷ paribhogĂya saćkrĂmanti / yathĂ yathĂ ca Óakro devĂnĂmindro 'bhikrĂmati vyĆhać k­tvĂ, tathĂ tathĂ cĂpi nĂgarĂjĂnastĂd­Óameva vyĆhać k­tvĂ upasaćkrĂmanti paribhogĂya / evameva suvikrĂntavikrĂmin ye te bhavi«yanti manu«yendrĂ÷ puru«endrĂ÷ te«Ămime dharmaparyĂyĂ upabhogaparibhogĂya bhavi«yanti, yaduta vĂcanatayĂ deÓanatayĂ saćprakĂÓanatayĂ, te«Ăć ceme dharmaparyĂyĂ mahĂvyĆhĂ mahĂvi«kĂrĂ mahĂdharmĂlokĂ bhavi«yanti, mahatĹć ca dharmaprĹtime«u dharmaparyĂye«u te 'nubhavi«yanti / mahatĂ ca prĹtiprĂmodyena samanvĂgatĂ bhavi«yanti, asya dharmaparyĂyasya ekać nayać ye dhĂrayi«yanti, ka÷ punarvĂdo ye sakalasamĂptać lekhayitvĂ dhĂrayi«yanti pĆjayi«yanti vaistĂrikać ca kari«yanti, te te manu«yendrĂ manu«yĂjĂneyĂ÷ / parig­hĹtĂste khalu puna÷ suvikrĂntavikrĂmin anena dharmaparyĂyeďa bhavi«yanti / agatirasminnanĂjĂneyĂnĂm / etadapyahać suvikrĂntavikrĂmin sarvasaćÓayacchedĂya vadĂmi // asmin khalu punardharmaparyĂye bhagavatĂ bhĂ«yamĂďe anekairaprameyairbodhisattvairanutpattike«u dharme«u k«Ănti÷ pratilabdhĂbhĆt / aprameyĂsaćkhyeyĂÓca sattvĂa anuttarĂyĂć samyaksaćbodhau cittĂnyutpĂdayanti / niyatĂÓca te tathĂgatena nirdi«ÂĂ abhĆvan bodhĂya // idamavocadbhagavĂn / ĂttamanĂ÷ suvikrĂntavikrĂmĹ bodhisattvo mahĂsattva÷, catasra÷ par«ada÷, sadevamĂnu«anĂgayak«agandharvĂsuragaru¬akinnaramahoragaÓca loko bhagavato bhĂ«itamabhyanandan // iti // Ărya praj¤ĂpĂramitĂyĂmanuÓaćsĂparivarta÷ saptama÷ // ĂryasuvikrĂntavikrĂmiparip­cchĂ praj¤ĂpĂramitĂnirdeÓa÷ // sĂrdhadvisĂhasrikĂ bhagavatĹ Ăryapraj¤ĂpĂramitĂ samĂptĂ // * * * * * yĂ sarvaj¤atayĂ nayatyupaÓamać ÓĂntai«iďa÷ ÓrĂvakĂn yĂ mĂrgaj¤atayĂ jagaddhitak­tĂć lokĂrthasaćpĂdikĂ / sarvĂkĂramidać vadanti munayo viÓvać yayĂ saćgatĂs tasyai ÓrĂvakabodhisattvagaďino buddhasya mĂtre nama÷ // 1 // ye dharmĂ hetuprabhavĂ hetuć te«Ăć tathĂgato hyavadat / te«Ăć ca yo nirodho evać vĂdĹ mahĂÓramaďa÷ // 2 //