Suvikrantavikramipariprccha Based on the ed. by P.L. Vaidya: Mahayana-sutra-samgrahaū (part 1). Darbhanga : The Mithila Institute, 1961, pp. 1-74. (Buddhist Sanskrit Texts, 17) Input by members of the Sanskrit Buddhist Canon Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 30 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) Suvikrāntavikrāmiparipįcchā nāma sārdhadvisāhasrikā praj¤āpāramitā / ______________________________________________________________ START Svp 1 1 nidānaparivartaū / evaü mayā ÷rutam / ekasmin samaye bhagavān rājagįhe viharati sma veõuvane kalandakanivāpe mahatā bhikųusaüghena sārdhamardhatrayoda÷abhirbhikųu÷ataiū, aprameyāsaükhyai÷ca bodhisattvairmahāsattvaiū nānābuddhakųetrasaünipatitairekajātipratibaddhaiū / tena khalu punaū samayena bhagavānaneka÷atasahasrayā parųadā parivįtaū puraskįto dharmaü de÷ayati sma // atha khalu tasyāmeva parųadi suvikrāntavikrāmã nāma bodhisattvo mahāsattvaū saünipatito 'bhåtsaüniųaõõaū / sa utthāyāsanādekāüsamuttarāsaīgaü kįtvā dakųiõaü jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāüstenā¤jaliü praõamya bhagavantametadavocat - pįccheyamahaü bhagavantaü tathāgatamarhantaü samyaksaübuddhaü kaücideva prade÷am, saced bhagavānavakā÷aü kuryāt pįųņa÷ca pra÷navyākaraõāya / evamukte bhagavān suvikrāntavikrāmiõaü bodhisattvaü mahāsattvametadavocat - pįccha tvaü suvikrāntavikrāmiüstathāgatamarhantaü samyaksaübuddhaü yadyadevākāīkųasi / ahaü te tasya tasyaiva pra÷na(sya) vyākaraõena cittamārādhayiųyāmi // evamukte suvikrāntavikrāmã bodhisattvo mahāsattvo bhagavantametadavocat - praj¤āpāramitā praj¤āpāramiteti bhagavannucyate / kiyatā bhagavan bodhisattvānāü mahāsattvānāü praj¤āpāramitā praj¤āpāramitetyucyate? kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carati? kathaü bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū praj¤āpāramitābhāvanā paripåriü gacchati? kathaü bhagavan bodhisattvasya praj¤āpāramitāü bhāvayato māraū pāpãyānavatāraü (na) labhate, sarvamārakarmāõi cāvabudhyate? kãdįgråpai÷va bhagavan praj¤āpāramitāvihārairviharan bodhisattvo mahāsattvaū kųipraü sarvaj¤atādharmaparipårimadhigacchati? evamukte bhagavān suvikrāntavikrāmiõaü bodhisattvaü mahāsattvametadavocat - sādhu sādhu suvikrāntavikrāmin, yastvaü tathāgatamarhantaü samyaksaübuddhaü praj¤āpāramitāü paripįcchasi bodhisattvānāü (##) mahāsattvānāmarthāya, yathāpi nāma tvaü bahujanahitāya pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāü ca manuųyāõāü ca, etarhyanāgatānāü ca bodhisattvānāü mahāsattvānāmālokaü kartukāma iti // atha khalu bhagavān jānanneva suvikrāntavikrāmiõaü bodhisattvaü mahāsattvaü paripįcchati sma - kiü tvaü suvikrāntavikrāmin arthava÷aü saüpa÷yaüstathāgatametadarthaü paripįcchasi? evamukte suvikrāntavikrāmã bodhisattvo mahāsattvo bhagavantametadavocat - sarvasattvānāü vayaü bhagavannarthāya tathāgatametamarthaü paripįcchāmaū sarvasattvahitāya sarvasattvānukampāyai / tatkasmāddhetoū? praj¤āpāramitā bhagavan sarvadharmāõāü grāhikā yaduta ÷rāvakapratyekabuddhabodhisattvasamyaksaübuddhadharmāõām / ato bhagavaüstathāgataviųayaü tathāgataj¤ānaü ca nirdi÷atu / tatra ye sattvā niyatāū ÷rāvakayāne bhaviųyanti, te kųipramanāsravāü bhåmiü sākųātkariųyanti / ye pratyekabuddhayāne niyatā bhaviųyanti, te kųipraü pratyekabuddhayānena niryāsyanti / ye anuttarāü samyaksaübodhiü saüprasthitāū, te kųipramanuttarāü samyaksaübodhimabhisaübhotsyante / ye ca anavakrāntasamyaktvaniyāmā aniyatāstisįųu bhåmiųu, te ÷rutvā anuttarāyāü samyaksaübodhau cittamutpādayiųyanti / sarvasattvānāü ca bhagavan ku÷alamålasaüjananaü kįtaü bhaviųyati tathāgatena imaü praj¤āpāramitāpra÷naü visarjayatā / na ca vayaü bhagavan hãnādhimuktikānāü sattvānāü kįta÷astathāgataü paripįcchāmaū, na daridracittānām, na daridramānasasamanvāgatānām, na kusãdānām, na kausãdyābhibhåtānām, na dįųņipaīkāvasannānām, na mārapā÷abaddhānām, nānapatrapāõām, nāsaülekhasamanvāgatānām, na muųitasmįtãnām, na bhrāntacittānām, na kāmapaīkamagnānām, na ÷aņhānām, na māyāvinām, nākįtaj¤ānām, na pāpecchānām, na pāpasamācārāõām, na ÷ãlavipannānām, nāpari÷uddha÷ãlānām, na dįųņivipannānām, na māragocaracāriõām, nātmotkarųakāõām, na parapaüsakānām, na lābhasatkāragurukāõām, na pātracãvarādhyavasitānām, na kuhakānām, na lapakānām, na naimittikānām, na naiųpeųikāõām, na lābhena lābhacikãrųukāõām / na vayaü bhagavan evaüråpāõāü sattvānāü kįta÷astathāgataü paripįcchāmaū / ye punarbhagavan sattvāū sarvaj¤aj¤ānaü prārthayanti, asaīgaj¤ānaü svayaübhåj¤ānamasamaj¤ānamanuttaraj¤ānaü prārthayante, ye nātmānamupalabhante na param, kutaū punarātmānamutkarųayiųyanti paraü vā pasaüyiųyanti, teųāü nihatamānānāü vayaü bhagavaü÷chinnaviųāõavįųabhopamānāü bodhisattvānāü mahāsattvānāmāvrãķha÷alyānāü nãcamānasānāü caõķālakumārakopamacittānāü pįthivyaptejovāyvākā÷asamacitānāü bhagavan sattvānāmarthāya tathāgataü paripįcchāmo bodhisattvānāü mahāsattvānām / ye dharmamapi nopalabhante nābhinivi÷ante kutaū punaradharmam, teųāü vayaü bhagavannarthāya tathāgataü paripįcchāmo bodhisattvānāü mahāsattvānāmā÷aya÷uddhānāma÷aņhānāmamāyāvināmįjukānāü samacittānāü sarvasattvahitāmukampakānāü samādāpakānāü samuttejakānāü saüpraharųakāõāü mahābhāravāhikānāü mahāyānasamāråķhānāü mahākįtyena pratyupasthitānāü mahākāruõikānāü sarvasattvahitasukhāvahānāü nāyakānāü vināyakānāü pariõāyakānāü sarvadharmāni÷ritavihārikāõāü sarvopapattyāyatanānarthikānāü sarvamārapā÷avinirmuktānāü (##) chandikānāü vãryavatāmapramattānāü sarvadharmaparamapāramiprāptānāü sarvasaü÷ayacchedanaku÷alānām / (teųāü) vayaü bhagavan sattvānāü kįta÷astathāgataü paripįcchāmo bodhisattvānāü mahāsattvānām / ye te bhagavan sattvā bodhij¤ānamapi na manyante nābhinivi÷ante nādhyavasāya tiųņhanti, sarvamanyanāsamatikrāntā mārgasthitā mārgapratipannā mārgadai÷ikāū, teųāü vayaü bhagavan sattvānāü kįta÷astathāgataü paripįcchāmo bodhisattvānāü mahāsattvānāü ca / sarvasattvānāü vayaü bhagavannarthāya hitāya sukhāya yogakųemāya tathāgataü paripįcchāmaū, sarvasattvānāü vayaü bhagavan sukhamupasaühartukāmā anuttarasukhaü niruttarasukhaü nirvāõasukhaü buddhasukhamasaüskįtasukham / tena vayaü bhagavan sarvasattvānāü saü÷ayacchittyarthaü tathāgataü paripįcchāmaū / niūsaü÷ayā vayaü bhagavan bhavitukāmāū, niūsaü÷ayā÷ca bhagavan sarvasattvebhyaū saü÷ayaprahāõāya dharmaü de÷ayitukāmāū / tatkasmāddhetoū? sarvasattvā hi bhagavan sukhakāmā duūkhapratikålāū, sarvasattvāū sukhenārthikāū / na ca vayaü bhagavan sarvasattvānāü kiücidanyatsukhaü samanupa÷yāmo 'nyatra praj¤ātaū / na cānyatkiücidbhagavan sarvasattvānāü sukhamasti anyatra bodhisattvayānānmahāyānāt / tena vayaü bhagavan imamarthava÷aü saüpa÷yantaū sattvānāü sukhamupasaühartukāmāū praj¤āpāramitāü paripįcchāmaū / bodhisattvānāü caitamarthaü bhagavan samanupa÷yadbhirasmābhistathāgata etamarthaü paripįųņaū // evamukte bhagavām suvikrāntavikrāmiõaü bodhisattvāü mahāsattvametadavocat - sādhu sādhu suvikrāntavikrāmin / guõānāü te na sukaraū paryanto 'dhigantum, yastvaü tathāgataü mahato janakāyasyānukampayā imāü praj¤āpāramitāü paripįcchasi / tena hi tvaü suvikrāntavikrāmin ÷įõu, sādhu ca suųņhu ca manasikuru, bhāųiųye 'haü te / sādhu bhagavanniti suvikrāntavikrāmã bodhisattvo mahāsattvo bhagavataū pratya÷rauųãt //// bhagavānetadavocat - yattvaü suvikrāntavikrāmin evaü vadasi - praj¤āpāramitā praj¤āpāramiteti bhagavannucyate, kiyatā bhagavan bodhisattvānāü mahāsattvānāü praj¤āpāramitetyucyata iti, na hi suvikrāntavikrāmin kenaciddharmeõa praj¤āpāramitā vacanãyā / sarvavacanātikrāntā hi praj¤āpāramitā / na hi suvikrāntavikrāmin praj¤āpāramitā ÷akyate vaktum - iyaü sā praj¤āpāramitā, asya vā praj¤āpāramitā, anena vā praj¤āpāramitā, asmādvā praj¤āpāramitā / apāramitaiųā suvikrāntavikrāmin sarvadharmāõām, tenocyate praj¤āpāramiteti / praj¤aiva suvikrāntavikrāmiüstathāgatena na labdhā, nopalabdhā, kutaū punaū praj¤āpāramitāmupalapsyate? praj¤eti suvikrāntavikrāmin aj¤aiųā sarvadharmāõām, ajānanaiųā sarvadharmāõām, tenocyate praj¤eti / katamā ca suvikrāntavikrāmin ajānanā sarvadharmāõām? anyathaite sarvadharmā anyathābhilapyante, na cābhilāpavinirmuktāū sarvadharmāū / yā ca aj¤ā sarvadharmāõām, yā ca ajānanā sarvadharmāõām, na sā ÷akyā vācā vaktum / api tu yathā sattvā ajānanāū, tenocyate praj¤eti / praj¤āptirityevocyate, tenocyate praj¤eti / sarvadharmā÷ca suvikrāntavikrāmin apraj¤apanãyāū, apravartyāū, anirde÷yāū adį÷yā÷ca / yaivamajānanā, iyamucyate ajānaneti / praj¤eti suvikrāntavikrāmin naiųā aj¤ā nāpyanaj¤ā, nāpyaj¤ānaj¤ā, tatastenocyate praj¤eti / (##) [na]) j¤ānagocara eųa suvikrāntavikrāmin, nāj¤ānagocaraū / nāj¤ānaviųayo nāpi j¤ānaviųayaū / aviųayo hi j¤ānam / sacedaj¤ānaviųayaū syāta, aj¤ānaü syāt / na j¤ānamaj¤ānataū, nāpi j¤ānato 'j¤ānam, nāpi j¤ānamaj¤ānam, nāpyaj¤ānaü j¤ānam / nāj¤ānena j¤ānamityucyate, nāpi j¤ānena j¤ānamityucyate / aj¤ānena hi j¤ānamityucyate, na tu tatra kiücidaj¤ānaü yacchakyamādar÷ayitum - idaü tajj¤ānam, asya vā tajj¤ānam, anena vā tajj¤ānam / tena tajj¤ānaü j¤ānatvena na saüvidyate, nāpi tajj¤ānaü tattvenāvasthitam, nāpyaj¤ānaü j¤ānamityucyate / sacedaj¤ānena j¤ānamityucyeta, tataū sarve bālapįthagjanā j¤ānino bhaveyuū / api tu j¤ānāj¤ānānupalabdhito j¤ānāj¤ānaü yathābhåtaparij¤ā / tadeva j¤ānamityucyate, na punaryathocyate tathā tajj¤ānam / tatkasmāt? na hi j¤ānaü vacanãyam, nāpi j¤ānaü kasyacidviųayaū / sarvaviųayavyatikrāntaü hi j¤ānam, na ca j¤ānaü viųayam (yaū?) / ayaü suvikrāntavikrāmin j¤ānanirde÷aū, ade÷o 'prade÷aū, yena j¤ānenāsau j¤ānināü j¤ānãti saükhyāü gacchati / yaivaü suvikrāntavikrāmin prajānanā anubodhanā ajānanā, iyamucyate praj¤eti / ya evaü suvikrāntavikrāmin abhisamayaū, sākųātkriyā, iyamucyate lokottarā praj¤eti, na punaryathocyate lokottarā praj¤eti / tatkasmāddhetoū? loka eva nopalabhyate, kutaū punarlokottarā praj¤ā? kaū punarvādo yo lokān samanuttariųyati lokottarayā praj¤ayā? tatkasya hetoū? na hi sā lokamupalabhate, tena na kiüciduttārayati, tenocyate lokottarā praj¤eti / loka iti suvikrāntavikrāmin praj¤aptirlokasamatikramaū / sarvapraj¤aptisamatikrāntaü lokottaramityucyate / na ca punarlokottaramuttaraõam, anuttaraõaü lokottaram / tatkasya hetoū? aõurapi tatra dharmo na saüvidyate ya uttartavyo yena cottartavyaū / tenocyate lokottaramiti / lokottare hi na loko vidyate na lokottaram, anuttarasyānuttara(õa) miti, tenocyate lokottaramiti / ayamucyate suvikrāntavikrāmin lokottarāyāū praj¤āyā nirde÷aū, na punaryathocyate lokottarā praj¤eti / tatkasmāddhetoū? na hi yā lokottarā sā vacanãyā, uttãrõā sā / na tatra bhåyaū kiüciduttartavyam, tenocyate lokottarā praj¤eti // tatra suvikrāntavikrāmin yā nirvedhikā praj¤ā, kiü sā praj¤ā nirvidhyati? nātra kiücinnirveddhavyam / sacetkiücinnirveddhavyamabhaviųyat, praj¤apyeta - iyaü sā praj¤ā yā nirvidhyatãti / na kenacidvidhyate nāvidhyate, na kasyaciduttaramupalabhyate yadvidhyeta / nirvidhyatãti nātra kiücidvidhyati nāvidhyati, nātra kiücidvidhyate nāvidhyate, tenocyate nirvidhyatãti / nātra ka÷cidantaü prayāti nāpi madhyam, tenocyate nirvidhyatãti / nirvidhyati nirvedhikā praj¤etyucyate nirvidhyati na kvaciddhāvati, na vidhāvati, na saüdhāvati, tenocyate nirvedhiketi / api tu suvikrāntavikrāmin nirvedhikā praj¤eti kiü nirvidhyati? yatkiüciddar÷anam, tatsarvaü nirvidhyati / kena nirvidhyati? praj¤ayā nirvidhyati / kimiti praj¤ayā nirvidhyati? praj¤aptilakųaõamiti nirvidhyati / yatkiücitpraj¤aptilakųaõam, tatsarvamalakųaõamiti, alakųaõaü praj¤aptilakųaõamiti / yaū suvikrāntavikrāmin evaüråpayā praj¤ayā samanvāgato vidhyati, sa traidhātukaü (##) vidhyati / kathaü vidhyati? adhātukaü traidhātukamiti nirvidhyati / na hyatra ka÷ciddhātuü vidhyati, sa traidhātukamadhātukamiti nirvidhyati / yenaivaü traidhātukaü nirviddham, ayamucyate nairvedhikyā praj¤ayā samanvāgata iti / kathaü ca nairvedhikyā praj¤ayā samanvāgataū? na hi kiücinnirveddhavyamaku÷alam, sa sarvaü ku÷alamiti nirvidhyati, nairvedhikyā praj¤ayā atikrāmati / sa evaü nairvedhikyā praj¤yā samanvāgato yatkiücitpa÷yati ÷įõoti jighrati āsvādayati spį÷ati vijānãte vā, tatsarvaü nirvidhyati / kathaü nirvidhyati? anityato duūkhato gaõķato rogataū ÷alyataū ÷ånyato aghata āghātataū parataū (pralopataū) pralopadharmata÷calataū prabhaīgurato 'nātmato 'nutpādato 'nirodhato 'lakųaõata iti / ayamucyate suvikrāntavikrāmin ÷ãtãbhåtovi÷alya iti / tadyathāpi nāma suvikrāntavikrāmin vi÷alyā nāma bhaiųajyajātiū / sā yasmin sthāpyate tataū sarva÷alyānyapanayati nirvidhyati, evameva evaüråpairdharmaiū samanvāgato bhikųurvi÷alyaū ÷ãtãbhåto nairvedhikyā praj¤ayā samanvāgataū saüsārātyantavihārã nairvedhikapraj¤oviraktaū sarvatraidhātukāt, atikrāntaū sarvamārapā÷ebhyaū / tadyathāpi nāma suvikrāntavikrāmin vajraü yasminneva nikųipyate nirvedhanārtham, tattadeva nirvidhyati, evameva bhikųurvajropamasamādhinairvedhikyā praj¤ayā parigįhãtaü (cittaü?) yatra sthāpayati yeųu ca pracārayati, tān sarvānnirvidhyati / sa nairvedhikyā praj¤ayā samanvāgato lokottarayā samyagduūkhakųayagāminyānuliptastravidya ityucyate / vidyeti suvikrāntavikrāmin avidyopa÷amasyaitadadhivacanam, avidyāparij¤eti duūkhaskandhavyupa÷amasyaitadadhivacanam / tadyathāpi nāma suvikrāntavikrāmin vaidyaū paõķito vyakto medhāvã tantraupayikayā mãmāüsayā samanvāgataū syāt sarvabhaiųajyaku÷alaū sarvavyādhyutpattiku÷alaū sarvaduūkhapramocanakaū / sa yaü yameva glānaü cikitsati taü tameva mocayat / tatkasmāddhetoū? tathā hi sa sarvabhaiųajyaku÷alaū sarvavyādhyutpattiku÷alaū sarvarogavimocanakaū / evameva suvikrāntavikrāmin tįtãyā vidyā sarvāvidyopa÷amāya saüvartate, sarvaduūkhaniryātanāya saüvartate, sarvajarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsānāmupa÷amāya saüvartate / iyamucyate suvikrāntavikrāmin lokottarā praj¤ā nirvedhagāminãti // idaü ca me suvikrāntavikrāmin saüghāya bhāųitam - praj¤ā ÷reųņhā hi lokasya yeyaü nirvedhagāminã / yayā samyak prajānāti bhavajātiparikųayam // iti / bhavajātiparikųaya iti suvikrāntavikrāmin kasyaitadadhivacanam? udayāstaügamaprativedhasyaitadadhivacanam / katama÷ca udayāstaügamaprativedhaū? yatkiücitsamudayadharmi, tatsarvaü nirodhadharmi ityevaü samudayāstaügamaü pratividhyati / samudaya iti suvikrāmin utpādasyaitadadhivacanam, astaügama iti nirodhasyaitadadhivacanam, na punaryathocyate tathodayāstaügamaū / yaū ka÷citsuvikrāntavikrāmin samudayaū, na sa udayadharmaū / na hi suvikrāntavikrāmin samasya ka÷cidudayaū, nāpi tatsamudāgacchati / samatānuyātameva tat / tenocyate samudaya iti / samatānuyātamiti (##) suvikrāntavikrāmin nātra ka÷cidudayati na samudāgacchati / na tasya yaū svabhāvaū sa svayaü saübhavaū, sa nirodhaū / tatra ca na kasyacinnirodhaū, samudayānantaranirodhaū / yatrotpādo nāsti, na tatra nirodhaū, sa nirodhaū / evaü suvikrāntavikrāmin yaū samudayāstaügamaprativedhaū anutpādāya anirodhāya, so 'staügamaprativedhaū / tenocyate udayāstaügamaprativedha iti //// prativedha iti suvikrāntavikrāmin pratãtyasamutpādasyaiųā parij¤ā / yaü pratãtya yo dharma utpadyate, tameva pratãtya sa dharmo na saüvidyate / ayamucyate pratãtyasamutpādaprativedhaū / saiųā suvikrāntavikrāmin pratãtyasamutpādasya parij¤ā yathābhåtatā anutpādena såcyate / anutpādo hi pratãtyasamutpādaū / samo 'nutpādaū / tenocyate pratãtyasamutpāda iti / yatra nāstyutpādaū, tatra kuto nirodhaū? anirodho nirodhaū pratãtyasamutpādasyāvabodhaū / asamutpādaū pratãtyasamutpāda ityucyate / yo 'samutpādaū so 'nutpādaū / yo 'nutpādaū, sa nātãto na anāgato na pratyutpannaū / tasya nirodho na saüvidyate / yasya nirodho na saüvidyate, taducyate 'nutpādaj¤ānamiti / yena ca anutpādo j¤ātaū, sa na bhåya utpādayati, na ca nirodhaü sākųātkaroti / yo notpādayati, sa na nirodhayati / utpādasya hi sato nirodhaū praj¤āyate / yenotpādayati, tena niruddhā eva sarvadharmā j¤ātā dįųņāū pratividdhāū sākųātkįtāū / tenocyate nirodhaū sākųātkįta iti //// kųayaj¤ānamiti suvikrāntavikrāmin kųãõamaj¤ānam / tenocyate kųayaj¤ānamiti / kena kųãõam? akųayatayā kųãõam / kųayamasya na samanupa÷yati / aj¤ānavigama eųa suvikrāntavikrāmin / tenocyate kųayaj¤ānamiti / aj¤ānaparij¤aiųā suvikrāntavikrāmin / tenocyate aj¤ānakųayaū kųayaj¤ānamiti / na hi aj¤ānaü kųayo vā akųayo vā / vigama eųa suvikrāntavikrāmin j¤āsyate / tenocyate kųayaj¤ānamiti / yathābhåtaparij¤aiųā suvikrāntavikrāmin / tenocyate vigama iti / na kiücidanyadupalabhyate idaü tajj¤ānavigama iti / j¤ānameva nopalabhyate, kutaū punaraj¤ānam / yasya kasyavidvimukti, tenocyate kųayaj¤ānamiti, na punaryathocyate / yasya punaū kųayaj¤ānam, tasya na ka÷cidvyavahāraū / api tu nirde÷a eųaū aj¤ānakųaya iti vā kųaya(j¤āna)miti / iyaü suvikrāntavikrāmin akųayakųayaj¤ānaparãkųā sarvadharmāõāü yenāvabuddhā sa kųayaj¤ānavigataū, akųayakoņimanuprāptaū / akoņirnivāõakoņiū, na punaryathocyate / avacanãyaü nirvāõaü sarvavyavahārasamucchinnam / ayaü suvikrāntavikrāmin nirvāõadhātunirde÷aū, na punaryathā nirdiųņaū / anirde÷yo hi nirvāõadhātuū sarvanirde÷asamatikrāntaū sarvanirde÷asamucchinno nirvāõadhātuū / ayamucyate lokottarāyā nirvedhikāyāū praj¤āyā nirde÷aū, yo 'yaü nirvāõadhāturiti / na ca suvikrāntavikrāmin nirvāõadhāturde÷astho na prade÷asthaū / eųo 'sya nirde÷a iti // (##) tatra katamā suvikrāntavikrāmin praj¤āpāramitā? na hi suvikrāntavikrāmin praj¤āpāramitāyāū kiücidāraü vā pāraü vā / sacetsuvikrāntavikrāmin praj¤āpāramitāyā āraü vā pāraü vā upalabhyeta, nirdi÷ettathāgataū praj¤āyā āraü vā pāraü vā / na ca suvikrāntavikrāmin praj¤āpāramitāyā āramupalabhyate, tenāsyāū pāraü na nirdi÷yate / api tu suvikrāntavikrāmin praj¤āpāramiteti pārametatsarvadharmāõāü j¤ānakarmaõām, tenocyate praj¤āpāramiteti, na punaryathocyate / na hi vācā na karmaõā praj¤āpāramitā pratyupasthitā / anirde÷yā hi suvikrāntavikrāmin praj¤āpāramitā / sarvadharmāõāmeųo 'nubodhaū / ya÷cānubodhaū, so 'virodhaū / tatkasmāddhetoū? na hi tatra kiücidanubuddham, na pratividdham / anubodhaprativedhasamatā hi bodhiū sarvadharmānubodhādbodhirityucyate / kathaü ca sarvadharmānubodhaū? nātra kācidbodhirnāpyatra ka÷ci(danu)bodhaū / tatkasmāddhetoū? sacet suvikrāntavikrāmin bodhirupalabhyeta, labdhā syādbodhau bodhiū / na ca suvikrāntavikrāmin bodhau bodhiū saüvidyate / evameųā bodhirabhisaüboddhavyā / ananubodhādaprativedhādanubudhyetyucyate, na punaryathocyate sarvadharmā hyananubuddhā apratividdhāū / na ca punardharmo dharmasvabhāvena saüvidyate anenānubodhena / iyamucyate bodhiriti / na hi suvikrāntavikrāmiüstathāgatena bodhirupalabdhā, nāpi tathāgatena bodhirvij¤aptā / avij¤apanãyā apraj¤apanãyā bodhiū / na ca tathāgatena bodhirj¤ātā na janitā / ajātā anabhinirvįttā hi bodhiū / na ca bodhiū kasyavidviųayaū, na ca bodhau ka÷citsattvo vā sattvapraj¤aptirvā / yatra nasti sattvo vā sattvapraj¤aptirvā, kathaü vaktavyo 'yaü bodhisattvaū, iyaü bodhisattvasya praj¤āpāramiteti? na hi suvikrāntavikrāmin bodhau bodhiū, na ca bodhau ka÷citsattvaū / atikrāntā hyeųā bodhiū, anutpannaiųā bodhiū, anabhisaüvįttaiųā bodhiū, alakųaõaiųā bodhiū / na cāsyāü sattvaū saüvidyate, nopalabhyate / na bodhiū sattvatayā praj¤aptā / niūsattvānubodho hi bodhirityucyate / bodhi(ra)sattvateti yena j¤ātā, sa ucyate bodhisattva iti / tatkamāddhetoū? na hi suvikrāntavikrāmin bodhisattvaū sattvasaüj¤āprabhāvitaū / sattvasaüj¤āvibhāvanādbodhisattva ityucyate, na punaryathocyate / tatkasmāddhetoū? avacanãyo hi bodhisattvaū, sattvasvabhāvavigato hi bodhisattvaū, sattvasaüj¤āvigatā hi bodhiū / yenaivaü bodhirj¤ātā, sa bodhisattva ityucyate / kimiti bodhirj¤ātā? atikrāntaiųā bodhiū, akaraõãyaiųā bodhiū, anutpādānirodho hyeųā bodhiū / na bodhirbodhiü vij¤āpayati, nāpi bodhirvij¤āpanãyā / avij¤āpanãyā apraj¤apanãyā anabhinirvartanãyā bodhirityucyate / yena ca anubuddhā pratibuddhā avikalpā kalpasamucchedāya, tenocyate bodhisattva iti, na punaryathocyate / tatkasmāt? niūsattvatvāt / yadi bodhisattvaū samupalabhyeta, labdhā syādbodhiū - iyaü sā bodhiū, asyāmayaü sattvā iti / asattvaniūsattvasattvāvagamānubodhādbodhisattva ityucyate / niūsattvatayā sattvasaüj¤āvibhāvanatayā asattvasaüj¤āvibhāvanatayā bodhisattva ityucyate / tat (##) kasmāt? sattvadhāturityasattvatāyā etadadhivacanam / na hi sattvaū sattve saüvidyate, asaüvidyamānatvātsattvadhātoū / yadi sattve sattvaū syāt, nocyeta sattvadhāturiti / adhātunidar÷anametat sattvadhāturiti / adhātuko hi sattvadhātuū / yadi sattvadhātau sattvadhāturbhavet, sajãvastaccharãraü bhavet / atha sattvadhātunirmukto dhāturbhavet, adhātuko hi sattvadhātuū / dhātuū saüketena vyavahārapadaü gacchati / na hi sattvadhātau dhātuū saüvidyate, nāpyanyatra sattvadhātoū sattvadhātuū saüvidyate / adhātukā hi sarvadharmāū / idaü ca me saüdhāya bhāųitam - na sattvadhātorånatvaü vā pårõatvaü vā praj¤āyate / tatkasmāddhetoū? asattvāt sattvadhātoū, viviktatvātsattvadhātoū / yathā ca sattvadhātornonatvaü na pårõatvaü praj¤āyate, evaü sarvadharmāõāmapi nonatvaü na pårõatvaü praj¤āyate / sarvadharmāõāü hi na kācitpariniųpattiū, yenaiųāmånatvaü vā pårõatvaü vā bhavet / ya evaü sarvadharmāõāmanubodhaū, sa ucyate sarvadharmānubodha iti / iyaü ca mayā saüdhāya vāgbhāųitā - yathā sattvadhātornonatvaü na pårõatvaü praj¤āyate, evaü sarvadharmāõāmapi nonatvaü na pårõatvaü praj¤āyata iti / yacca sarvadharmāõāmanånatvamapårõatvam, tadapariniųpattiyogena, tadeva buddhadharmāõāmapi anånatvamapårõatvam / evaü sarvadharmāõāmanubodhādbuddhadharmāõāmanånatvamapårõatvam / sarvadharmāõāmanånatvādapårõatvādbuddhadharmā iti / tena tadbuddhadharmāõāmadhivacanam / na hi buddhadharmāū kenacicchakyā ånā vā pårõā vā kartum / tatkasmāddhetoū? sarvadharmānubodha eųaū / ya÷ca sarvadharmānubodhaū, tatra na kasyaciddharmasya ånatvaü vā pårõatvaü vā / sarvadharmā iti dharmadhātoretadadhivacanam / na ca dharmadhātorånatvaü vā pårõatvaü vā / tatkasya hetoū? ananto hi dharmadhātuū / na hi sattvadhāto÷ca dharmadhāto÷ca nānātvamupalabhyate, nāpi sattvadhātorvā dharmadhātorvā ånatvaü vā pårõatvaü vopalabhyate vā saüvidyate vā / ya evamanubodhaū, iyamucyate bodhiriti / tenocyate - na buddhadharmāõāmånatvaü vā pårõatvaü vā praj¤āyata iti / anånatvapårõatvamiti suvikrāntavikrāmin yathāvadavikalpasya yathābhåtadar÷anasyaitadadhivacanam / na tatra ÷akyaü kenacidutkųeptuü vā prakųeptuü vā / ya evamanubodhaū, iyamucyate bodhiriti / (bodhiriti) suvikrāntavikrāmin buddhalakųaõametat / kathaü buddhalakųaõam? sarvadharmalakųaõānyalakųaõam, etadbuddhalakųaõam / alakųaõā hi bodhirlakųaõasvabhāvavinivįttā / ya evamanubodhaū, iyamucyate bodhiriti, na punaryathocyate / eųāü hi suvikrāntavikrāmin dharmāõāmanubodhatvādbodhisattva ityucyate / yo hi ka÷cit suvikrāntavikrāmin imān dharmānaprajānannanavabudhyamāno bodhisattva ityātmānaü pratijānãte, dåre tasya bodhisattvasya bodhisattvabhåmiū, dåre bodhisattvadharmāū, visaüvādayati sadevamānuųāsuraü lokaü bodhisattvanāmnā / sacetpunaū suvikrāntavikrāmin vāīmātreõa bodhisattvo bhavet, tena sarvasattvā api bodhisattvā bhaveyuū / naitatsuvikrāntavikrāmin vāīmātraü yaduta bodhisattvabhåmiriti / na ca vācā ÷akyamanuttarāü samyaksaübodhimabhisaüboddhum / na hi vākkarmaõā bodhiū prāpyate, nāpi bodhisattvadharmāū / sarvasattvāū suvikrāntavikrāmin bodhāya caranti, (##) na ca jānanti na budhyante / te na bodhisattvā ityucyante / tatkasmāddhetoū? na hi sattvā asattvamiti prajānanti / sacedevaü te jānãyuū, ātmacaritairbodhisatvā bhaveyuū / viparyastāū punaū sattvāū svacaryāü svaviųayaü svagocaraü na prajānanti / sacedātmacaryāü prajānãyuū, na te bhåyaū kasmiü÷cidvikalpe careyuū / tābhirvikalpacaryābhiū sarvabālapįthagjanā abhåtārambaõe caranti / te bodhimapi ārambaõãkįtya manyante / teųāmārambaõacaritānāü vikalpacaritānāü kuto bodhiū, kuto bodhisattvadharmāū? ya evaü dharmaü prajānanti, na te bhåyo 'bhåtārambaõe caranti / na te bhåyaū kaüciddharmaü manyante / tenocyate - acaryā bodhisattvacareti / na bodhisattvāū kalpe na vikalpe caranti / yatra ca na kalpo na vikalpaū, na tatra kāciccaryā / yatra cāvikalpaū, na tatra kasyaciccaryā / buddhabodhisattvānāü sarvacaryā avikalpacaryeti / sarvā manyanā asārambaõā / sa evaü sarvadharmān prajānan na bhåya ārambaõe vā vikalpe vā carati vicarati vā / iyaü bodhisattvānāü caryā acaryāyogena / evaü hi suvikrāntavikrāmin dharmānavabudhyante pratibudhyante, tenocyante bodhisattvā iti //// asattveti bodhisattvasyaitadadhivacanam / bibhāvitā hi tena sattvāū sarvasaüj¤āū / tatkasmāddhetoū? j¤ātā hi tena bhåtāū sarvasattvāū, asattvāū sarvasattvāū viparyāsasattvāū sarvasattvāū, parikalpitasattvāū sarvasattvāū, abhåtārambaõasattvāū sarvasattvāū, svacaryāvipranaųņasattvāū sarvasattvāū, avidyāsaüskārasattvāū sarvasattvā iti / tatkasya hetoū? ye dharmāū sarvasattvānāü na saüvidyante, tān dharmānabhisaüskurvanti / tenocyate sarvasattvā avidyāsaüskārasattvā iti / katamo dharmo na saüvidyate? ahamiti vā mameti vā ahamasmãti vā na ka÷ciddharmo vidyate / sacetka÷ciddharmaū syāt - ahamiti vā mameti vā ahamasmãti vā, tena bhåtāū sattvā abhaviųyan / yasmāttarhi suvikrāntavikrāmin na sa ka÷ciddharmaū, yaū ahamiti vā mameti vā ahamasmãti vā, tenocyate - abhåtāū sarvasattvā iti, avidyāsaüskārasattvāū sarvasattvā iti / na hi ka÷cit suvikrāntavikrāmin sattvo nāma dharmaū saüvidyate yasya syādahamiti vā mameti vā ahamasmãti vā / yasmācca na saüvidyate, tasmādabhåtāū sattvā ityucyante / abhåtā iti asattvānāmetadadhivacanam / yathā vā punarabhåtāyāü sattvasaüj¤āyāmabhiniviųņāū, tasmāducyate abhåtāū sattvā iti / abhåtamiti suvikrāntavikrāmin nātra kiücidbhåtaü na saübhåtam / sarvadharmā hi abhåtā asaübhåtāū / tatra sattvā abhåtā adhyavasitā vinibadhyante, tenocyante abhåtārambaõāū sattvā iti / tāü te svacaryāmaprajānantaū abhåtasattvā ityucyante / aparibodhanā punaryasyā÷caryāvabodhādbodhisattvā ityucyate // ya evaü suvikrāntavikrāmin dharmānavabudhyate, sa ucyate bodhisattva iti / bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmā buddhā j¤ātāū / kathaü j¤ātāū? abhåtā (##) asaübhåtā avitathāū, naite tathā yathā bālapįthagjanaiū kalpitāū / naite tathā yathā bālapįthagjanairlabdhāū / tenocyante bodhisattvā iti / tatkasya hetoū? akalpitā avikalpitā hi bodhiū, aviņhapitā hi bodhiū, anupalambhā hi bodhiū / na hi suvikrāntavikrāmiüstathāgatena bodhirlabdhā / alambhātsarvadharmāõāmanupalambhātsarvadharmāõāü bodhirityucyate / evaü buddhabodhirityucyate, na punaryathocyate / yena suvikrāntavikrāmin bodhāya cittamutpādayanti - idaü cittaü bodhāyotpādayiųyāma iti bodhiü manyante, astyasau bodhiryasyāü vayaü cittamutpādayiųyāma iti, na te bodhisattvā ityucyante, utpannasattvāsta ucyante / tatkasmāddhetoū? tathā hi utpādābhiniviųņā÷cittābhiniviųņā bodhimabhinivi÷ante / ye bodhāya cittamutpādayanti, te bodhicittābhiniviųņā bodhisattvā ityucyante / yasmādabhisaüskurvanti, tasmātte bodhāya cittamutpādayanti / tenocyante / abhisaüskārasattvā iti / na te bodhisattvāū / tatkasya hetoū? utpannasattvāsta ucyante / na hi suvikrāntavikrāmin ÷akyaü bodhāya cittamutpādayitum / anutpannā hi bodhiū, acittā hi bodhiū / utpādameva te suvikrāntavikrāmin abhinivi÷ante / na te 'nutpādaü prajānanti / yā punaū suvikrāntavikrāmin utpādasamatā, sā bhåtatā / yā ca cittasamatā yā ca bhåtasamatā, yā ca bhåtasamatā yā ca samatā sā bodhiū / yatra ca yathābhåtatā, na tatra ka÷cidvikalpaū / te punarvikalpya cittaü bodhiü cābhinivi÷ya dvayato bodhāya cittamutpādayanti / na hi suvikrāntavikrāmin anyaccittamanyā bodhiū, na ca citte bodhiū, nāpi bodhau cittam / yā ca bodhiryacca cittam, sā yathābhåtatā yathāvattā / nātra bodhirna ca cittam, na ca bodhirupalabdhā, notpādo nānutpādaū / tena sa bodhisattva ityucyate, yathābhåtasattva ityucyate, mahāsattva ityucyate / tatkasmāddhetoū? yā hyabhåtatā, sā tena j¤ātā / katamā ca sā abhåtatā? sa sarvaloko hyabhåtaū, abhåtaparyāpanno 'bhåto 'saübhåto batāyaü lokasaünive÷aū / kimityabhåtasya saübhavaū? nābhåtasya ka÷citsaübhavaū / asaübhåtaü hyabhåtam / tenocyate asvabhāvā abhåtāū sarvadharmā iti / yenaivaü j¤ātaū, sa ucyate yathābhåtasattva iti / na bhåte bhåtamabhinivi÷ate, tenocyate yathābhåtasattva iti, na punaryathocyate / tatkasya hetoū? na hi yathābhåte ka÷citsattvo vā mahāsattvo vā / yo hi mahāyānamavagāhate, sa ucyate mahāsattva iti // katamacca mahāyānam? sarvaü j¤ānaü mahāyānam / katamacca sarvaü j¤ānam? yatkiücitsaüskįtaü j¤ānam, laukikaü j¤ānam, tena mahāsattva ityucyate / tatkasmāddhetoū? mahatã hi tasya sattvasaüj¤ā vigatā, tenocyate mahāsattva iti / mahānasya avidyāskandho vigataū, tenocyate mahāsattvaū / mahānasya saüskāraskandho vigataū, tenocyate mahāsattvaū / mahānasya aj¤ānaskandho vigataū, tenocyate mahāsattvaū / mahānasya duūkhaskandho vigataū, (##) tenocyate mahāsattva iti / yairhi suvikrāntavikrāmin mahāsattvasaüj¤ā vigarhitā, na ca cittamupalabhante na ca caitasikān dharmān, cittaprakįtiü ca prajānanti, na ca bodhimupalabhante, na ca bodhipakųikān dharmān, bodhiprakįtiü ca prajānanti, te nāj¤ātacittena bodhiü ca pa÷yanti, na cānyatra bodhe÷cittaü pa÷yanti, na bodhau cittaü pa÷yanti, na citte bodhiü pa÷yanti / ya evaü vibhāvayanti, na te ca bhāvayanti na vibhāvãkurvanti, te bhāvānapi nopalabhante na manyante nābhinivi÷ante, te hi bodhāya cittamutpādayanti / ye ca suvikrāntavikrāmin evaü bodhāya cittamutpādayanti, te bodhisattvā ityucyante, na ca te bodhervivartante / tatkasmāddhetoū? bodhāveva te sthitāū, ya evaü na bodheū, na cittasya, na notpādasya, na nirodhasya nānākaraõaü samanupa÷yanti / na hyatra ka÷citsamanupa÷yati, na ka÷cidabhinivi÷ate, na ka÷cidvikalpamāpadyate / ya evaü suvikrāntavikrāmin adhimuktivimukticittamutpādayanti, te bhåtā bodhisattvā ityucyante / ye punaū suvikrāntavikrāmin (cittasaüj¤ito) bodhisaüj¤ina÷ca bodhāya cittamutpādayanti, dåre te bodheū, na te 'bhyāsannā bodheū / ye punaū suvikrāntavikrāmin bodhernāpi dåre nābhyāsanne samanupa÷yanti, te bodherāsannāū, tai÷ca bodhāya cittamutpāditam / etacca me saüdhāya bhāųitam - yo hi advayamātmānaü prajānāti, sa buddhaü dharmaü ca prajānāti / tatkasya hetoū? ātmabhāvaü sa bhāvayati sarvadharmāõām, yena advayaparij¤ayā sarvadharmāū parij¤ātāū / ātmasvabhāvaniyatā hi sarvadharmāū / yo hi advayadharmaü prajānãte, sa buddhadharmān prajānãte / advayadharmaparij¤ayā buddhadharmaparij¤ā, ātmaparij¤ayā sarvatraidhātukaparij¤ā / ātmaparij¤eti suvikrāntavikrāmin pārametatsarvadharmāõām / katamacca pāraü sarvadharmāõām? yo hi naiva āramupalabhate na pāraü manyate na pāramabhinivi÷ate, tasya parij¤ayā pāragata ityucyate, na punaryathocyate / evameųāü suvikrāntavikrāmin bodhisattvabhåmiranugantavyā / sā bodhisattvapraj¤āpāramitā, yatra aõvapi na kiücidgantavyaü vā adhigantavyaü vā / na hyatra āgamanaü vā gamanaü vā praj¤āyate / iti //// āryapraj¤āpāramitā(yāü) nidānaparivartaū prathamaū //// ______________________________________________________________ START Svp 2 (##) 2 ānandaparivarto dvitãyaū / atha khalvāyuųmānānando bhagavantametadavocat - uttrasiųyanti bhagavan asminnirde÷e adhimānikā nimittacāriõa iti / atha khalvāyuųmān ÷āradvatãputra āyuųmantamānandametadavocat - agatiratrāyuųman ānanda adhimānikānām,aviųayaū / na te punaratrottrasiųyanti / tatkasmāddhetoū? uttrastā ete ye pāpamitrahastagatāū / agatisteųāmatra, aviųayaū / ye punarāyuųmannānanda adhimānaprahāõāya pratipannā adhimānaprahāõāyodyuktāū, te hyatra uttrasiųyanti / tatkasmāddhetoū? adhimānapraj¤ayā niradhimānatāü gaveųante mānaprahāõaü ca gaveųante / ye punarāyuųmānnānanda mānaü nopalabhante na samanupa÷yanti na manyante nābhinivi÷ante, na te kvaciduttrasiųyanti, nāpi kvaciduttrāsamāpsyante / na ca āyuųmānnānanda adhimānikānāmarthāya iyaü dharmade÷anā pravįttā / anavakā÷o hyatra āyuųmannānanda adhimānikānām, ye ca adhimānaprahāõāyodyuktā vyāvacchante / adhimāna ityāyuųmannānanda adhikārasamāropasyaitadadhivacanam / ye 'dhimāne caranti, adhikārasamārope te caranti / na te samacāriõaū / samacāriõo 'pyasmin dharme saü÷ayaū // ye punarāyuųmannānanda nāpi samamupalabhante na viųamam, nāpi samaü manyante na viųamam, evaü na samamabhinivi÷ante na viųamam, na te kvaciduttrasiųyanti na saütrasiųyanti na saütrāsamāpatsyante // agatiratrāyuųmannānanda sarvabālapįthagjanānām, aviųayaū / nātra āyuųmannānanda sarvabālapįthagjanā gatimapi vindanti / ÷rāvakayānãyānāmapyānanda agatiratra / ye ca pratyekabuddhayānãyā gambhãreųu dharmeųu caranti, teųāmapyatrāgatiū / ye 'pyāyuųmannānanda bodhisattvayānãyā nimittacāriõaū kalyāõamitrāparigįhãtāū pāpamitrahastagatāū, teųāmapyeųu dharmeųu nirupalepeųu agatiraviųayaū / sthāpayitvā āyuųmannānanda dįųņasatyaü ÷rāvakayānãyaü (bodhisattvayānãyaü) ca kalyāõamitropastabdhaü gambhãradharmādhimuktam, ya eųāü dharmāõāmanulomaü caranti, ya eųāü dharmāõā**mavagāhante 'vataranti ca / ye punarāyuųmannānanda bodhisattvā nimittāpagatā animittacāriõo 'nānātvacāriõo gambhãreųu dharmeųvatyantameva niryātāū, ye naivaü cittamupalabhante na bodhim, na kasyaciddharmasya nānātvaü kurvanti, na samanupa÷yanti, teųāmeųu evaüråpeųu dharmeųu na dhandhāyitatvaü na kāīkųāyitatvam / tatkasmāddhetoū? sarvadharmāõāü hi te 'nulomaü sthitāū, na vilomam / te yato yato dharmān pįcchyante, tatastata eva anulomaü visarjayiųyanti, anulomaü ca saüdhayanti // (##) atha khalu bhagavānāyuųmantamānandametadavocat - evametadānanda yathāyaü ÷āradvatãputro nirdi÷ati / abhåmirānanda asyāü dharmade÷anāyāmadhimānikānām, aviųayo hi avatartumasyāü buddhabodhau / anulomeyamānanda buddhabodhiū / na hi ānanda hãnādhimuktikānāü sattvānāmudāreųu dharmeųu buddhadharmeųu cittaü krāmati / hãnādhimuktikā hi ānanda ābhi(dhi?)mānikāū pratilomamavasthitā buddhabodheū / te 'dhimānasya va÷ena gacchanti / ÷uddheyamānanda parųat pårvajinakįtādhikārā avaropitaku÷alamålā bahubuddhaparyupāsitā gambhãradharmādhimuktikā gambhãradharmacaritā / vi÷vasto hi ānanda tathāgato 'syāü parųadi prasahya dharmaü de÷ayati, na ca kaücidanurakųyaü dharmaü de÷ayati / sāreyamānanda parųadapagataparpaņa÷arkatakaņhalyā bahubuddha÷atasahasraparyupāsitā sāre pratiųņhitā / ÷arkarakaņhalyamityānanda bālapįthagjanānāmetadadhivacanam, yeųāmeųu dharmeųu nāstyavakā÷aū / parpaņamityānanda ādhimānikānāü pudgalānāmetadadhivacanam / nirabhimāneyamānanda parųad mahadbhiū ku÷alamålairabhyudgatā // tadyathāpi nāma ānanda yadā anavatapto nāgarājaū pramudito bhavati prãtisaumanasyajātaū, tadā svabhavane pa¤cabhiū kāmaguõaiū paricārayati, svabhavane 'bhipramudito mahāvįųņimutsįjati aųņāīgopetasya pānãyasya / tadā ye 'pi tasya putrā bhavanti, te 'pi pramuditāū sveųu sveųu bhavaneųu pa¤cabhiū kāmaguõaiū samarpitāū samanvaīgãbhåtāū krãķanto mahāvįųņimutsįjanti, evameva ānanda tathāgatasyārhataū samyaksaübuddhasya mahādharmavįųņimutsįjato ya ime jyeųņhaputrā bodhisattvā mahāsattvāū, te 'pi iha lokadhātau svakasvakāni ca buddhakųetrāõi gatvā imaü dharmasamudayamārabhya teųāü tathāgatānāü purastānmahādharmavįųņimutsįjanti, mahādharmavarųaü cābhivarųanti / tadyathāpi nāma ānanda sāgaro nāgarājo yadā pramudito bhavati, tadā svabhavane mahāvarųadhārāū pramu¤cati / ye ca tatra bhavane naivāsikā nāgā bhavanti, te tā varųadhārāū saüpratãcchanti, tuųņā÷ca bhavanti, tābhi÷ca te varųadhārābhiū sukhaü ca saüjānante / ye 'pi tasya putrā bhavanti, te 'pi tā varųadhārāū sahante, tābhi÷ca varųadhārābhiū prāmodyaü pratilabhante / tatkasmāddhetoū? asahyā hi ānanda tā varųadhārā anyairnāgaiū / nāpyanye nāgāū sukhaü saüjānãraüstābhirvarųadhārābhiū, na ca tuųņā bhaveyuū / evamevānanda ye tathāgatasya dharmaratnamadhyāvasanti, ye ca tathāgatasya jyeųņhaputrā bodhisattvā mahāsattvāū kįtaku÷alamålā udārā÷ayā gambhãradharmanayanirjātāū, te imāü mahādharmanayavįųņiü tathāgatasya prasahante, ÷rutvā udagrāū prãtāū praharųitāū sukhaü saüjānante / idamānanda tathāgato 'rthava÷aü saüpratãtya ÷uddhāyāü parųadi mahāsiühanādaü nadati, mahādharmavįųņimutsįjati // tadyathā ānanda rājā cakravartã bahuratnako÷asaünicayaū / bahava÷cāsya putrā bhaveyurjātimanto mātį÷uddhāū / tān sarvānānayitvā ratnaga¤jaü samaü saüvibhajedanuprayacchet, na ca kaücitputraü va¤cayet / te khalu evaü saüvibhaktāstasya rāj¤a÷cakravartino 'ntike bhåyasyā mātrayā adhikaü prema ca prasādaü ca saüjanayeyuū, samānārthatāü ca rāj¤a÷cakravartinaū ātmasu saüjānãran / (##) evameva ānanda tathāgato 'pi dharmarājā dharmasvāmã svayaübhårimān putrān saünipātya imaü dharmaratnaga¤jaü saüvibhajati ebhyaū putrebhyaū, na kaücidva¤cayati, te mamāntike bhåyasyā mātrayā prema ca prasādaü ca gauravaü cotpādayanti, samānārthatāyāü ca buddhavaü÷asyānucchedāya tiųņhanti // na ÷akyamānanda anyaiū sattvairidaü dharmaratnaü hãnādhimuktikairadhimānikairdįųņicaritairnimittacaritairupalambhadįųņicaritairasmimānahatai rāgadveųamohābhibhåtairutpathaprayātaiū / na hi ānanda hãnādhimuktikānāü sattvānāü cakravartidhanaü rocate / ye eva ānanda cakravartiputrā bhavanti, teųāmeva cakravartidhanaü rocate / kimānanda daridrasattvānāü cakraratnena vā hastiratnena vā a÷varatnena vā maõiratnena vā strãratnena vā gįhapatiratnena vā pariõāyakaratnena vā udārairvā vastraiū, udārairvā suvarõamuktāvaiķårya÷aīkha÷ilāpravālajātaråparajataistaiū prayojanam, yāni labdhvāpi prãtā na ÷aknuvanti paribhoktum / samarghaü vā vikrãõanti, akau÷alyācca ujjhanti / tatkasmāt? na hi te ratnakovidāū / nāpyānanda daridrasattvā ratnānyapi prajānanti - asya ratnasyedaü nāmeti / evameva ānanda ye tathāgatasya putrā dįųņasatyā bodhisattvā÷ca mahāsattvāū, te khalvasya dharmaratnako÷asya pratyeųakāū / tebhya÷cedaü dharmaratnamanupalambha÷ånyatāpratisaüyuktaü buddhadharmapratisaüyuktaürocate kųamate ca / te eva anena kāryaü kurvanti / kimānanda daridrasattvāū ÷rutavihãnāū ÷rutavipratipannā bālā acakųuųmantaū anena dharmaratnako÷ena kariųyanti? labdhvā cojjhiųyanti anyebhyo 'pi vā dātavyaü maüsyante / na hi ānanda caõķālā vā pukkasā vā veõukārā vā, ye vā kecidanye daridrajãvinaū sattvāū udāraü ratnaü labdhvā svayaü paribhu¤jate / te samardhaü vā vikrãõanti ujjhanti vā / daridrasattvā ityānanda sarvatãrthyakarāõāmetadadhivacanam, ye cānyatãrthikāū ÷rāvakāū / daridrasattvā ityānanda sarvabālapįthagjanānāmetadadhivacanaü dįųņipaīkanimagnānāmaupalambhikānāü bandhābhiniviųņānāü nimittacaritānāmutpathaprayātānām, ye khalu ānanda idaü dharmaratnaü labdhvā na ÷aknuvanti paribhoktum, ujjhanti vā, mudhā vā anyebhyaū prayacchanti / ye punarānanda dharmaratnaü prāpnuvanti buddhaputrā buddhagocaracāriõastathāgatavaü÷ānucchedasthitāū, te khalvimaü (daü?) dharmaratnaü paribhu¤jate / te labdhvā ca na vipraõā÷ayanti, ratnasaüj¤ina÷cātra bhavanti / na hi ānanda ÷įgālaū siühanādaü paribhuīkte / ye punarānanda siühapotakā bhavanti mahāsiühenotpāditāū, te taü mahāsiühanādaü paribhu¤jate / evameva ānanda ÷įgālopamāū sarvabālapįthagjanā mithyādįųņayaū / te na samarthā tathāgatamahāsiühanādaü paribhoktum, mahāsiühasya samyaksaübuddhasya dharmam / ye punarānanda samyaksaübuddhasya potakāū mahābuddhasiühena svayaü bhu¤jānenotpāditāū, te imaü samyaksaübuddhamahāsiühanādaü paribhu¤jate, paribhokųyante iti // (##) atha khalvāyuųmān ÷āradvatãputro bhagavantametadavocat - ā÷caryaü bhagavan yāvatpari÷uddheyaü tathāgatasya parųat saünipatitā / paramā÷caryaü bhagavan pari÷uddheyaü tathāgatasya parųat, svayaübhåparųadanavamįdyaparųad vajropamaparųad acalākampyākųobhyaparųadiyaü bhagavan / evamukte bhagavānāyuųmantaü ÷āradvatãputrametadavocat - guõāüstvaü ÷āradvatãputra parųadaū parikãrtayasi / āha - na hyasyā bhagavan parųado mayā ÷akyā guõāū parikãrtayitum / tatkasmāddhetoū? sumerukalpeyaü bhagavan parųadanantaguõasamanvāgatā / bhagavānāha - evameva ÷āradvatãputra anantaguõasamanvāgateyaü parųat / na hyasyāū parųado guõānāmantaū ÷akyo 'dhigantuü samyaksaübuddhairapi, prāgeva anyaiū satvaiū / neyaü ÷āradvatãputra parųattathāgatena saünipatitā, nāpyasyāü tathāgatasya kiücidautsukyamāsãdvā / svenaiva ku÷alamålena iyaü mama nāmadheyaü ÷rutvā parųat saünipatitā / nāsyāü parųadi tathāgatena ka÷cidvyāpārito nāpyadhãųņaū / svenaiva ku÷alamålenaite saücoditāū yadasyāü parųadyāgatāū / dharmataiųā / ava÷yaü hi evaüråpāyāü dharmade÷anāyāmevaüråpāõāü mahāsattvānāü saünipāto bhavati / ye 'pyanye ÷āradvatãputra buddhā bhagavantaū imaü sarvasaü÷ayocchedanaü bodhisattvapiņakaü saüprakā÷ayiųyanti, teųāmapyevaüråpaū parųatsaünipāto bhaviųyati, evaüråpameva parųanmaõķalamava÷yaü bhāvanãyamasyāü dharmade÷anāyām / eųā dharmateti // āryapraj¤āpāramitāyāmānandaparivarto nāma dvitãyaū // ______________________________________________________________ START Svp 3 (##) 3 tathatāparivartastįtãyaū / atha khalu bhagavān suvikrāntavikrāmiõaü bodhisattvaü mahāsattvamāmantrayate sma - praj¤āpāramitā praj¤āpāramiteti suvikrāntavikrāmin katamā bodhisattvasya praj¤āpāramitā? yā pāramitā sarvadharmāõām, na sā ÷akyā nirdeųņum / yathā punaryuųmākamājānanā bhaviųyati, tathā nirdekųyāmi, yathā praj¤āpāramitāyāü vyavahārapadānyāgamiųyanti / na råpaü praj¤āpāramitā / peyālam / evaü na vedanā, na saüj¤ā, na saüskārāū, na vij¤ānaü praj¤āpāramitā / nāpyanyatra råpātpraj¤āpāramitā, yāvat nānyatra vij¤ānātpraj¤āpāramitā / tatkasmāddhetoū? yaddhi suvikrāntavikrāmin råpasya pāram, na tadråpam / peyālam / evaü yadvedanāyāū saüj¤āyāū saüskārāõām, yadvij¤ānasya pāram, na tadvij¤ānam / yathā va råpasya pāram, tathā råpam / evaü yathā vedanāyāū saüj¤āyāū saüskārāõām, yathā ca vij¤ānasya pāram, tathā vij¤ānam / yathā ca vij¤ānasya pāram, tathā sarvadharmāõāü pāram / yacca sarvadharmāõāü pāram, na te sarvadharmāū / yathā ca sarvadharmāõāü pāram, tathā sarvadharmāū / tatra suvikrāntavikrāmin "yadråpasya pāraü na tadråpam" iti råpavisaüyogo hyeųa nirdiųņaū / "yathā råpasya pāraü tathā råpam" iti råpasvabhāvanirde÷o hyeųa nirdiųņaū / råpayathāvattaiųā nirdiųņā, råpaprakįtireųā nirdiųņā, råpānupalabdhireųā nirdiųņā / evaü vedanā saüj¤ā saüskārāū / "yadvij¤ānasya pāraü na tadvij¤ānam" iti vij¤ānavisaüyogo hyeųa nirdiųņaū / "yathā vij¤ānasya pāraü tathā vij¤ānam" iti vij¤ānasvabhāvanirde÷a eųa nirdiųņaū, vij¤ānayathāvattā vij¤ānaprakįtirvij¤ānānupalabdhireųā nirdiųņā / "yacca sarvadharmāõāü pāraü na te sarvadharmāū" iti sarvadharmāõāmeųa visaüyogo nirdiųņaū / "yathā ca sarvadharmāõāü pāraü tathā sarvadharmāū" iti sarvadharmasvabhāvanirde÷a eųa nirdiųņaū, sarvadharmayathāvattā sarvadharmaprakįtiū sarvadharmānupalabdhireųā nirdiųņā / yathā ca sarvadharmayathāvattā sarvadharmaprakįtiū sarvadharmānupalabdhiū, tathā praj¤āpāramitā // na hi suvikrāntavikrāmin praj¤āpāramitā råpani÷ritā, na vedanāni÷ritā, na saüj¤āni÷ritā, na saüskārani÷ritā, na vij¤ānani÷ritā / nāpi praj¤āpāramitā råpasyādhyātmaü vā bahirdhā vā ubhayamantareõa vā viprakįųņā sthitā / na vedanāyā na saüj¤āyā na saüskārāõām / na vij¤ānasyādhyātmaü vā bahirdhā vā ubhayamantareõa vā viprakįųņā sthitā // na hi suvikrāntavikrāmin råpasaüyuktā praj¤āpāramitā, nāpi råpavisaüyuktā / na vedanāsaüyuktā na saüskārasaüyuktā, na vij¤ānasaüyuktā praj¤āpāramitā / nāpi vij¤ānavisaüyuktā praj¤āpāramitā / na hi suvikrāntavikrāmin praj¤āpāramitā kenaciddharmeõa saüyuktā vā visaüyuktā vā // yā punā råpasya tathatā avitathatā ananyatathatā yathāvattathatā, iyaü praj¤āpāramitā / evaü yā vedanāsaüj¤āsaüskāravij¤ānatathatā avitathathā ananyatathatā yathāvattathātā, sā praj¤āpāramitā // (##) råpamiti suvikrāntavikrāmin råpāpagatametat / tatkasmāddhetoū? na hi råpe råpaü saüvidyate / yā ca asaüvidyamānatā, seyaü praj¤āpāramitā / evaü vedanā saüj¤ā saüskārāū / vij¤ānamiti suvikrāntavikrāmin vij¤ānāpagatametat / tatkasmāddhetoū? na hi vij¤āne vij¤ānaü saüvidyate / yā ca asaüvidyamānatā, seyaü praj¤āpāramitā // råpasvabhāvāpagataü hi suvikrāntavikrāmin råpam / evaü vedanā saüj¤ā saüskārāū / vij¤ānasvabhāvāpagataü hi vij¤ānam / yā ca apagatasvabhāvatā, iyaü praj¤āpāramitā / råpāsvabhāvaü hi råpam / evaü vedanā saüj¤ā saüskārāū / vij¤ānāsvabhāvaü hi vij¤ānam / yā ca asvabhāvatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasya råpaü gocaraū / na vedanā na saüj¤ā na saüskārāū / na vij¤ānasya vij¤ānaü gocaraū / agocara iti suvikrāntavikrāmin na råpaü råpaü saüjānãte vā pa÷yati vā / yā ca råpasya ajānanā apa÷yanā, iyaü praj¤āpāramitā / na hi suvikrāntavikrāmin vedanā saüj¤ā saüskārāū na vij¤ānaü (vij¤ānaü) saüjānãte vā pa÷yati vā / yā ca vij¤ānasya ajānanā apa÷yanā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü råpasvabhāvaü jahāti / na vedanā, na saüj¤ā, na saüskārāū / na vij¤ānaü vij¤ānasvabhāvaü jahāti / yā ca asvabhāvaparij¤ā, iyamucyate praj¤āpāramitā / na hi suvikrāntavikrāmin råpaü råpaü saüyojayati na visaüyojayati / yā ca råpavedanāsaüj¤āsaüskāravij¤ānā(nā)masaüyojanā, avisaüyojanā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü hãyate vā vardhate vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü hãyate vā vardhate vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmahāniravįddhiū, iyaü sā praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü saükli÷yate vā vyavadāyate vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü saükli÷yate vā vyavadāyate vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmasaükle÷atā avyavadānatā, iyamucyate praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü vi÷uddhadharmi nāvi÷uddhadharmi / evaü na vedanā na saüj¤ā na saüskārāū / na vij¤ānaü vi÷uddhadharmi nāvi÷uddhadharmi / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na vi÷uddhadharmatā nāvi÷uddhadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü saükrāmati vā avakrāmati vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü saükrāmati vā avakrāmati vā / yā ca råpavedanāsaüskāravij¤ānānāmasaükrāntiranavakrāntiū, iyaü praj¤āpāramitā // (##) na hi suvikrāntavikrāmin råpaü saüyujyate vā visaüyujyate vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü saüyujyate vā visaüyujyate vā / ya÷ca råpavedanāsaüj¤āsaüskāravij¤ānānāmasaüyogo 'visaüyogaū, iyaü sā praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü cyavate vā upapadyate vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü cyavate vā upapadyate vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmacyutiranupapattiū, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü jāyate vā mriyate vā / evaü vedanā saüj¤ā saüskārāū / na vij¤āna jāyate vā mriyate vā / yā ca råpavedanāsaüj¤āsaüskāravedanāvij¤ānānāmajātiramaraõam, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü saüsarati vā saüsaraõadharmi vā / evaü na vedanā na saüj¤ā na saüskārāū / na vij¤ānaü saüsarati vā saüsaraõadharmi vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmasaüsaraõatā asaüsaraõadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü kųãyate vā kųayadharmi vā / evaü na vedanā na saüj¤ā na saüskārāū / na vij¤ānaü kųãyate vā kųayadharmi vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmakųayatā akųayadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü samudayadharmi na nirodhadharmi / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü samudayadharmi na nirodhadharmi / yā ca råpavedanāsaüskāravij¤ānānāmasamudayadharmatā anirodhadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpamutpādadharmi vā vyayadharmi vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānamutpādadharmi vā vyayadharmi vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmanutpādadharmatā avyayadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü vipariõāmadharmi na avipariõāmadharmi / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü vipariõāmadharmi na avipariõāmadharmi / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na vipariõāmadharmatā na avipariõāmadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü nityaü vā anityaü vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü nityaü vā anityaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na nityatā nāpyanityatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü sukhaü vā duūkhaü vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü sukhaü vā duūkhaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi sukhatā nāpyasukhatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpamātmā vā anātmā vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānamātmā vā anātmā vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpyātmatā nāpyanātmatā, iyaü praj¤āpāramitā // (##) na hi suvikrāntavikrāmin råpaü rāgadharmi vā virāgadharmi vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü rāgadharmi vā virāgadharmi vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na rāgadharmatā nāpi virāgadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü dveųadharmi vā adveųadharmi vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü dveųadharmi vā adveųadharmi vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na dveųadharmatā nāpi vigatadveųadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü mohadharmi vā vigatamohadharmi vā / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü mohadharmi vā vigatamohadharmi vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na mohadharmatā nāpi vigatamohadharmatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasya ka÷citkartā vā kārayitā vā / evaü vedanāsaüj¤āsaüskārāõām / na vij¤ānasya ka÷citkartā vā kārayitā vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmakartįtā akārayitįtā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasya ka÷cidutthāpako vā samutthāpako vā / evaü na vedanāyā na saüj¤āyā na saüskārāõām / na vij¤ānasya ka÷cidutthāpako vā samutthāpako vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü notthāpanā va samutthāpanā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasya ka÷cijj¤ātā vā j¤āpako vā / evaü na vedanāsaüj¤āsaüskārāõām / na vij¤ānasya ka÷cijj¤ātā vā j¤āpako vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmaj¤ātįtā aj¤āpakatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasya ka÷cidvedako vā vedayitā vā / evaü na vedanāsaüj¤āsaüskārāõām / na vij¤ānasya ka÷cidvedako vā vedayitā vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmavettįtā avedanatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasya ka÷cijjānako vā pa÷yako vā / evaü na vedanāyā na saüj¤āyā na saüskārāõām / na vij¤ānasya ka÷cijjānako vā pa÷yako vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmajānanāü apa÷yanā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasyocchedatā vā ÷ā÷vatatā vā / evaü na vedanāyā na saüj¤āyā na saüskārāõām / na vij¤ānasyocchedatā vā ÷ā÷vatatā vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmanucchedatā a÷ā÷vatatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasya anto vā ananto vā / evaü na vedanāyā na saüj¤āyā na saüskārāõām / na vij¤ānasya anto(vā) ananto vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmantatā nāpyanantatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü dįųņigataü na dįųņigataprahāõam / evaü na vedanāsaüj¤āsaüskārāū / na vij¤ānaü dįųņigataü na dįųņigataprahāõam / yacca råpavedanāsaüj¤āsaüskāravij¤ānānāü na dįųņigataü na dįųņigataprahāõam, iyaü praj¤āpāramitā // (##) na hi suvikrāntavikrāmin råpaü tįųõā na tįųõāprahāõam / evaü na vedanā na saüj¤ā na saüskārāū / na vij¤ānaü tįųõā na tįųõāprahāõam / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na tįųõā na tįųõāprahāõatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpaü ku÷alaü vā aku÷alaü vā / evaü na vedanā saüj¤ā saüskārāū / na vij¤ānaü ku÷alaü vā aku÷alaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na ku÷alatā nāku÷alatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpasya gamanaü vā āgamanaü vā praj¤āyate / evaü na vedanāyā na saüj¤āyā na saüskārāõām / na vij¤ānasya gamanaü vā āgamanaü vā praj¤āyate / yatra ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na gatirnāgatiū praj¤āyate, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānānāü sthitirvā asthitirvā / yā ca råpavedanāsaüj¤āsaüskāravedanānāü na sthitirnāpyasthitiū, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānānāmāraü vā pāraü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpyāratā na pāratā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni ÷ãlaü vā dauū÷ãlyaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāma÷ãlatā adauū÷ãlyatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni anunayo vā pratigho vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmananunayatā apratighatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni dadati vā pratigįhõāti vā / yā ca råpavedanāsaüskāravij¤ānānāmadānatā apratigrahatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni kųāntirvā akųāntirvā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi kųāntirnāpyakųāntiū, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni vãryaü vā kausãdyaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmavãryatā akausãdyatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānānāü samādhirna vikųiptacittatā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na samādhirna vikųiptacittatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni praj¤ā vā dauųpraj¤yaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi praj¤atā nāpi dauųpraj¤atā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānānāni viparyāsā vā aviparyāsā vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi viparyāsatā nāpyaviparyāsatā, iyaü praj¤āpāramitā // (##) na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni smįtyupasthānāni vā asmįtyupasthānāni vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi smįtirnāpyasmįtiū, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni samyakprahāõāni vā asamyakprahāõāni vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi samyakprahāõatā nāpyasamyakprahāõatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni įddhipādā vā apramāõāni vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi įddhipādatā nāpyapramāõatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni indriyāõi vā balabodhyaīgamārgaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nendriyatā na balabodhyaīgamārgatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni vidyā vā vimuktirvā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na vidyatā na vimuktitā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni dhyānavimokųasamādhisamāpattyabhij¤ā vā nāpyanabhij¤ā vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na dhyānavimokųasamādhisamāpattitā nāpyabhij¤atā nāpyanabhij¤atā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni ÷ånyatā vā animittaü vā apraõihitaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü na ÷ånyatā nānimittatā nāpraõihitatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni saüskįtāni vā asaüskįtāni vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi saüskįtatā nāpyasaüskįtatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni saīgo vā asaīgo vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi saīgatā nāpyasaīgatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni j¤ānaü vā aj¤ānaü vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi j¤ānatā nāpyaj¤ānatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni manyanā vā spandanā vā prapa¤canā vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāmanyanatā aspandanatā aprapa¤catā, iyaü praj¤āpāramitā // (##) na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni saüj¤ā nāsaüj¤ā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi saüj¤atā nāpyasaüj¤atā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānāni upa÷āntāni vā anupa÷āntāni vā / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpyupa÷āntirnāpyanupa÷āntiū, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin råpavedanāsaüj¤āsaüskāravij¤ānānāü nirvįttirna anirvįttiū / yā ca råpavedanāsaüj¤āsaüskāravij¤ānānāü nāpi nirvįttirnāpyanirvįttiū, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yaū pa¤cānāü skandhānāmabhinirvįttiparyāpannanirde÷aū, sā praj¤āpāramitā / yā punaū pa¤caskandhānāmabhinirvįttiparyāpannanirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yo dhātvāyatanapratãtyasamutpādābhinirvįttiparyāpannanirde÷aū, sā praj¤āpāramitā / yā punardhātvāyatanapratãtyasamutpādābhinirvįttiparyāpannanirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yo viparyāsanãvaraõābhinirvįttiparyāpannanirde÷aū, sā praj¤āpāramitā / yā punarviparyāsanãvaraõābhinirvįttiparyāpannanirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yaū ųaņtriü÷attįųõācaritābhinirvįttiparyāpannanirde÷aū, sā praj¤āpāramitā / yā punaū ųaņtriü÷attįųõācaritābhinirvįttiparyāpannanirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yo dhyānavimokųasamādhisamāpattinirde÷aū, sā praj¤āpāramitā / yā punardhyānavimokųasamādhisamāpattinirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yaū pa¤cānāmabhij¤ānāü nirde÷aū, sā praj¤āpāramitā / yā punaū pa¤cānāmabhij¤ānāü nirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yaū saüskįtaparyāpannānāü laukikānāü sarveųāü ku÷alāku÷alānāü dharmāõāmabhinirvįttiparyāpannanirde÷aū, sā praj¤āpāramitā / yā punasteųāü nirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yaū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgābhinirvįttiparyāpannanirde÷aū, sā praj¤āpāramitā / yā punaū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgābhinirvįttiparyāpannanirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // (##) na hi suvikrāntavikrāmin ya÷caturāryasatyanirde÷aū, sā praj¤āpāramitā / yā puna÷caturāryasatyanirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yaū ÷ãlasamādhipraj¤āvimuktivimuktij¤ānadar÷anavi÷uddhinirde÷aū, sā praj¤āpāramitā / yā punaū ÷ãlasamādhipraj¤āvimuktij¤ānadar÷anavi÷uddhinirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yo 'saüskįtaparyāpannānāü lokottarāõāmani÷ritānāmanāsravānāü dharmāõāü nirde÷aū, sā praj¤āpāramitā / yā punarasaüskįtaparyāpannānāü lokottarāõāmani÷ritānāmanāsravāõāü dharmāõāü nirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yaū ÷ånyatānimittāpraõihitānutpādānabhisaüskįtadharmasya nirde÷aū, sā praj¤āpāramitā / yā punaū ÷ånyatānimittāpraõihitānutpādānabhisaüskįtadharmanirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // na hi suvikrāntavikrāmin yo vidyāvimuktivirāganirodhanirvāõanirde÷aū, sā praj¤āpāramitā / yā punarvidyāvimuktivirāganirodhanirvāõanirde÷asya tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // tatkasmāddhetoū? na hi suvikrāntavikrāmin råpaparyāpannā praj¤āpāramitā / evaü na vedanā na saüj¤ā na saüskārāū / na vij¤ānaparyāpannā praj¤āpāramitā / na pįthivyaptejovāyvākā÷aparyāpannā praj¤āpāramitā / na kāmadhātu - na råpadhātu - nāråpadhātuparyāpannā praj¤āpāramitā / na saüskįtāsaüskįtadharmaparyāpannā praj¤āpāramitā / na laukikalokottarasāsravānāsravadharmaparyāpannā praj¤āpāramitā / na ku÷alāku÷aladharmaparyāpannā praj¤āpāramitā / na sattvadhātuparyāpannānāsattvadhātuparyāpannā praj¤āpāramitā / nāpyebhirdharmairvinirmuktā praj¤āpāramitā // na hi suvikrāntavikrāmin praj¤āpāramitā kasmiü÷ciddharme paryāpannā nāpyaparyāpannā / yā ca paryāpannāparyāpannānāü dharmāõāü tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā // tathateti suvikrāntavikrāmin kasyaitadadhivacanam? na hyete suvikrāntavikrāmin tathā dharmā yathā bālapįthagjanairupalabdhāū, na cānyathā / yathā dharmāstathāgataistathāgata÷rāvakairbodhisattvai÷ca dįųņāū, tathaiva te sarvadharmāū, tathatā avitathatā ananyatathatā yāvattathatā, tenocyate tathateti / ayaü suvikrāntavikrāmin bodhisattvānāü mahāsattvānāü praj¤āpāramitānirde÷aū // na khalu punariyaü suvikrāntavikrāmin praj¤āpāramitā kasyaciddharmasya hānāya vā vivįddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saüyogāya vā visaüyogāya vā, ånatvāya vā pårõatvāya vā, apacayāya vā upacayāya vā, saükrāntaye vā avakrāntaye vā, utpādāya vā (##) nirodhāya vā, saükle÷āya vā vyavadānāya vā, pravįttaye vā nivįttaye vā, samudayāya vā astaügamāya vā, salakųaõāya vā alakųaõāya vā, samatāyai vā visamatāyai vā, saüvįtyai vā paramārthāya vā, sukhāya vā duūkhāya vā, nityatāyai vā anityatāyai vā, ÷ubhatāyai vā a÷ubhatāyai vā, ātmatāyai vā anātmatāyai vā, satyatāyai vā mįųatāyai vā, kartįtvena vā akartįtvena vā, kāraõatvena vā akāraõatvena vā, saübhavāya vā asaübhavāya vā, svabhāvatāyai vā asvabhāvatāyai vā, cyutaye vā upapattaye vā, jāyate vā ajāyate vā, abhinirvįttaye vā anabhinirvįtaye vā, upapattaye vā upapattisamucchedāya vā, sāmagryai vā visāmagryai vā, sarāgāya vā virāgāya vā, sadoųāya vā vigatadoųāya vā, samohāya vā vigatamohāya vā, viparyāsāya vā aviparyāsāya vā, ārambaõāya vā anārambaõāya vā, kųayāya vā akųayāya vā, j¤ānāya vā aj¤ānāya vā, nãcatvāya vā uccatvāya vā, upakārāya vā niråpakārāya vā, gamanāya vā āgamanāya vā, astitvāya vā nāstitvāya vā, anunayāya vā pratighāya vā, ālokāya vā andhakārāya vā, kausãdyāya vā vãryārambhāya vā, ÷ånyatāyai vā a÷ånyatāyai vā, nimittatāyai vā animittatāyai vā, praõidhānāya vā apraõidhānāya vā, abhisaüskārāya vā anabhisaüskārāya vā, antardhānāya vā anantardhānāya vā, vidyāyai vā vimuktaye vā, ÷āntatāyai vā anupa÷āntatāyai vā, nirvįttaye vā anabhinirvįttaye vā, yoni÷āya vā ayoni÷āya vā, parij¤āyai vā aparij¤āyai vā, niryāõāya vā aniryāõāya vā, vinayāya vā avinayāya vā, ÷ãlāya vā dauū÷ãlyāya vā, vikųiptatāyai vā avikųiptatāyai vā, praj¤atāyai vā duųpraj¤atāyai vā, vij¤ānāya vā avij¤ānāya vā, sthitaye vā asthitaye vā, sabhāgatāyai vā visabhāgatāyai vā, bhavāya vā vibhavāya vā, prāptaye vā aprāptaye vā, abhisamayāya vā anabhisamayāya vā, sākųātkriyāyai vā asākųātkriyāyai vā, prativedhāya vā aprativedhāya vā pratyupasthitā iti // (praj¤āpāramitāyāü) tathatāparivarto nāma tįtãyaū // ______________________________________________________________ START Svp 4 (##) 4 aupamyaparivarta÷caturthaū / atha khalu bhagavān suvikrāntavikrāmiõaü bodhisattvaü mahāsattvametadavocat - tadyathāpi nāma suvikrāntavikrāmin svapnadar÷ã puruųaū svapnasvabhāvanirde÷aü ca nirdi÷ati, na ca svapnasvabhāvanirde÷aū ka÷citsaüvidyate / tatkasmāddhetoū? svapna eva na saüvidyate, kutaū punaū svapnasvabhāvanirde÷o bhaviųyati? evameva suvikrāntavikrāmin praj¤āpāramitāyāū svabhāva÷ca nirdi÷yate, na ca praj¤āpāramitāyāū svabhāvaū ka÷citsaüvidyate / tadyathāpiu nāma suvikrāntavikrāmin svapno na kasyaciddharmasya nidar÷anena pratyupasthitaū / evameva praj¤āpāramitā na kasyaciddharmasya nidar÷anena pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin māyādar÷ã puruųo māyāsvabhāvanirde÷aü ca nirdi÷ati, na ca māyāyāū svabhāvanirde÷aū ka÷citsaüvidyate, kutaū punarmāyāsvabhāvanirde÷asya svabhāvo bhaviųyati? evameva praj¤āpāramitā ca nirdi÷yate, na ca praj¤āpāramitāyāū svabhāvanirde÷aū ka÷citsaüvidyate / tadyathāpi nāma suvikrāntavikrāmin māyā na kasyaciddharmasya abhinirvįttaye pratyupasthitā, evameva praj¤āpāramitā na kasyaciddharmasya abhinirvįttaye pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin pratibhāsadar÷ã puruųaū pratibhāsasvabhāvanirde÷aü ca nirdi÷ati, na ca ka÷citpratibhāsasvabhāvaū saüvidyate, kutaū punaū pratibhāsasvabhāvanirde÷o bhaviųyati? evameva suvikrāntavikrāmin praj¤āpāramitā ca nirdi÷yate, na ca ka÷citpraj¤āpāramitāsvabhāvaū saüvidyate, kutaū punaū praj¤āpāramitāsvabhāvanirde÷o bhaviųyati? tadyathāpi nāma suvikrāntavikrāmin pratibhāso na kasyaciddharmasya nirda÷anena pratyupasthitaū, evameva praj¤āpāramitā na kasyaciddharmasya nidar÷anena pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin marãcidar÷ã puruųo marãcidar÷anaü ca nirdi÷ati, na ca marãcidar÷ana (svabhāvaū ka÷cit) saüvidyate, kutaū punarmarãcidar÷anasvabhāvo bhaviųyati? evameva suvikrāntavikrāmin praj¤āpāramitā na nirdi÷yate, na ca punaū praj¤āpāramitāyāū svabhāvanirde÷aū ka÷citsaüvidyate / tadyathāpi nāma suvikrāntavikrāmin marãcirna kasyaciddharmasya nidar÷anena pratyupasthitā, evameva praj¤āpāramitā na kasyaciddharmasya nidar÷anena pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin prati÷rutkāgocarasthaū puruųaū prati÷rutkāyā÷ca ÷abdaü ÷įõoti, na ca taü samanupa÷yati / yadā punaū svayamevānubhāųate, tadā taü ÷abdaü ÷įõoti / evameva praj¤āpāramitānirde÷apadaü cādhigacchati ÷ravaõāya, na ca kasyaciddharmasya nirde÷a÷ravaõāya gacchati anyatra yadābhibhāųyate tadā āj¤āyate, ÷ravaõapathaü cādhigacchati // (##) tadyathāpi nāma suvikrāntavikrāmin phenapiõķadar÷ã puruųaū phenapiõķasvabhāvaü ca nirdi÷ati, na ca phenapiõķasvabhāva upalabhyate adhyātmaü vā bahirdhā vā, kutaū punastannirde÷asvabhāvopalabdhirbhaviųyati? evameva suvikrāntavikrāmin praj¤āpāramitā ca nirdi÷yate, na ca praj¤āpāramitāsvabhāva upalabhyate / tadyathāpi nāma suvikrāntavikrāmin phenapiõķo na kasyaciddharmasya abhinirvįttisvabhāvamupaiti, evameva praj¤āpāramitā na kasyaciddharmasya abhinirvįttasvabhāvamupaiti // tadyathāpi nāma suvikrāntavikrāmin budbudadar÷ã puruųo budbudasvabhāvaü ca nirdi÷ati, na ca budbudasvabhāvaū saüvidyate, kutaū punarbudbudasvabhāvanirde÷o bhaviųyati? evameva suvikrāntavikrāmin praj¤āpāramitā ca nirdi÷yate, na ca praj¤āpāramitāyāū svabhāvaū saüvidyate / tadyathāpi nāma suvikrāntavikrāmin budbudo na kasyaciddharmasya abhinirvįttisvabhāvena pratyupasthitaū, evameva suvikrāntavikrāmin praj¤āpāramitā na kasyaciddharmasya abhinirvįttisvabhāvena pratyupasthitā // tadyathāpi nāma suvikrāntavikrāmin puruųaū kadalyāū sāraü paryeųamāõo nopalabhate, atha ca tasyāū patraiū kāryaü karoti, evameva suvikrāntavikrāmin praj¤āpāramitāyāū sāraü na saüvidyate, praj¤āpāramitāyā nirde÷aū kāryaü ca karoti // tadyathāpi nāma suvikrāntavikrāmin puruųa ākā÷anidar÷anena vyavahārati, na cākā÷asya kiücinnidar÷anam saüvidyate / evameva suvikrāntavikrāmin praj¤āpāramiteti vyavahāraū kriyate, na ca kasyacinnidar÷anena vyavahriyate / tadyathāpi nāma suvikrāntavikrāmin nākā÷aü na vyavahriyate, na ca kasyaciddharmasya nidar÷anena vā pariniųpattyā vā vyavahriyate / evameva suvikrāntavikrāmin praj¤āpāramitā ca vyavahriyate, na ca kasyaciddharmasya nidar÷anena vā pariniųpattyā vā vyavahriyate // tadyathāpi nāma suvikrāntavikrāmin chāyeti cātapa÷ceti vyavahriyate, na ca tau kasyaciddharmasya pariniųpattaye pratyupasthitau, avabhāsa÷ca vij¤āyate / etameva suvikrāntavikrāmin praj¤āpāramitā vyavahārapadaü gacchati, na ca kasyaciddharmasya nidar÷anena vyavahārapadamāgacchati, avabhāsaü ca karoti sarvadharmāõām // tadyathāpi nāma suvikrāntavikrāmin maõiratnamuttaptaü mahatāvabhāsena pratyupasthitaü bhavati, na ca so 'vabhāso 'dhyātmaü vā bahirdhā vā dar÷anamupaiti / evameva suvikrāntavikrāmin praj¤āpāramitā avabhāsakįtyena pratyupasthitā, na ca so 'vabhāso 'adhyātmaü vā bahirdhā vā dar÷anamupaiti // tadyathāpi nāma suvikrāntavikrāmin tailapradyotasya dhmāyato nāsyārciųo muhårtamapi saütiųņhante, avabhāsaü ca kurvanti, tenāvabhāsena råpāõi dar÷anamāgacchanti / evameva suvikrāntavikrāmin (##) praj¤āpāramitā na kasmiü÷ciddharme 'vatiųņhate, dharmāõāü cāvabhāsaü karoti, tena cāvabhāsena sarvadharmā yathābhåtadar÷anamāgacchantyāryāõām // atha khalvāyuųmān ÷āradvatãputro bhagavantametadavocat - ā÷caryaü bhagavan praj¤āpāramitā ca nirdiųņā, praj¤āpāramitāyā÷ca apariniųpattirnirdiųņā / evamukte bhagavānāyuųmantaü ÷āradvatãputrametadavocat - evametacchāradvatãputra, evametat / apariniųpannā praj¤āpāramitā råpāpariniųpattitaū / vedanāsaüj¤āsaüskāravij¤ānāpariniųpattito 'pariniųpannā praj¤āpāramitā / avidyāpariniųpattito 'pariniųpannā praj¤āpāramitā / evaü saüskārāpariniųpattito 'pariniųpannā praj¤āpāramitā / vij¤ānāpariniųpattito 'pariniųpannā praj¤āpāramitā / nāmaråpāpariniųpattitaū, ųaķāyatanāpariniųpattitaū, spar÷āpariniųpattitaū, vedanāpariniųpattitaū, tįųõāpariniųpattitaū, upādānāpariniųpattitaū, bhavāpariniųpattitaū, jātyapariniųpattitaū, jarāvyādhimaraõa÷okaparidevaduūkhadaurmanasyopāyāsāpariniųpattito 'pariniųpannā praj¤āpāramitā / dhātvāyatanānityaduūkhānātma÷āntaviparyā÷anãvaraõadįųņivicaritācayopacayāpariniųpattito 'pariniųpannā praj¤āpāramitā / sukhaduūkhāduūkhāsukhāpariniųpattito 'pariniųpannā praj¤āpāramitā / udayavyayasthityanyathātvāpariniųpattito 'pariniųpannā praj¤āpāramitā / samudayāstaügatātmasattvajãvapoųapuruųapudgalamanujamānavakārakakārayitrutthāpaka samutthāpakavedakavedayitįj¤ātįj¤āpakāniųpattito 'pariniųpanā praj¤āpāramitā / satyamįųāsaüskįtāsaüskįtagamanāgamanasanidar÷anānidar÷anādhyātmabahirdhāpariniųpattito 'pariniųpannā praj¤āpāramitā / pįthivyaptejovāyukāmaråpāråpyākā÷avij¤ānadharmadhātvapariniųpattito 'pariniųpannā praj¤āpāramitā / karmavipākahetupratyayoccheda÷ā÷vatātãtānāgatapratyutpannapårvāntāparāntamadhyānta÷ãladauū÷ãlyakųāntivyā pādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yacittamanovij¤ānānantarāyacyutyupapattisaükle÷avyavadānasmįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgāryasatyāpramāõadhyānavimokųasamādhisamāpattyabhij¤ā÷ånyatānimittāpraõihitaku÷alāku÷alasāsravānāsravalaukikalokottarasāvadyānavadyasaüskįtāsaüskįtavyākįtāvyā kįtakįųõa÷uklākįųõa÷uklaparyāpannāparyāpannahãnapraõãtamadhyarāgadveųamohadįųņa÷rutamatavij¤ātamanyanāsthitavitarkavicārārambaõamāyerųyāmātsaryasaüyogadvayalakųaõānutpādānabhisaüskāra÷amathavidar÷anāvidyāvimuktikųayavirāganirodhasarvopadhipratinisargasaüvįtiparamārtha÷rāvakabhåmipratyekabuddhabhåmisarvaj¤ānāj¤ānāsaīgaj¤ānasvayaübhåj¤ānāsamasamaj¤ānabodhisattvapraõidhāna÷rāvakapratyekabuddhasaüpadapramāõaparyāpannāsamasamasarvaj¤aj¤ānasarvadharmayathāvadanidar÷anasarvadharmaj¤ānadar÷anāpariniųpattito 'pariniųpannā praj¤āpāmitā / sattvaparipākāpariniųpattito 'pariniųpannā praj¤āpāramitā / lakųaõasaüpadbuddhakųetrapari÷uddhibuddhabalavai÷āradyāųņāda÷āveõikabuddhadharmāpariniųpattito 'pariniųpannā praj¤āpāramitā / nirvāõāpariniųpattito 'pariniųpannā praj¤āpāramitā, yāvat sarvadharmaku÷alāku÷alāpariniųpattito 'pariniųpannā praj¤āpāramitā / sarvametadvistareõa kartavyam // (##) tadyathāpi nāma ÷āradvatãputra ākā÷amaråpyanidar÷anamabhāvo 'pariniųpannam, evameva praj¤āpāramitā aråpiõyanirdar÷anā abhāvo 'pariniųpannā / tadyathāpi nāma ÷āradvatãputra indrāyudhaü nānāraīgavicitraü ca saüdį÷yate, na cāsya kācidraīganiųpattiū saüvidyate nopalabhyate, evameva praj¤āpāramitā nānānidar÷anai÷ca pratyupasthitā, na cāsyā nidar÷anasvabhāva upalabhyate / tadyathāpi nāma ÷āradvatãputra ākā÷e na jātu kenacitpa¤cāīgulipariniųpattirdįųņapårvā, ÷āradvatãputra na jātu kenacitpraj¤āpāramitāpariniųpattisvabhāvo dįųņapårvaū // evamukte āyuųmān ÷āradvatãputro bhagavantametadavocat - durdį÷eyaü bhagavan praj¤āpāramitā / āha - tathā hi ÷āradvatãputra na kasyaciddar÷anamupaiti / āha - duranubodhā bhagavan praj¤āpāramitā / āha - tathā hi ÷āradvatãputra nāsyāü ka÷cidupalabhyate yo 'bhisaübuddhaū / āha - anidar÷aneyaü bhagavan praj¤āpāramitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kasyaciddharmasya nidar÷anena pratyupasthitā / āha - asvabhāveyaü bhagavan praj¤āpāramitā / āha - råpavedanāsaüj¤āsaüskāravij¤ānāsvabhāvatvāt ÷āradvatãputra asvabhāveyaü praj¤āpāramitā / dhātvāyatanapratãtyasamutpādāsvabhāvato 'svabhāvā praj¤āpāramitā / viparyāsanãvaraõadįųņigatatįųõāvicaritāsvabhāvato 'svabhāvā praj¤āpāramitā / ātmasattvajãvapoųapuruųapudgalamanujamānavakārakakārayitrutthāpakasamutthāpakaveda kavedayitrasvabhāvato 'svabhāvā praj¤āpāramitā / pįthivyaptejovāyvākā÷avij¤ānadharmadhātvasvabhāvato 'svabhāvā praj¤āpāramitā / kāmaråpāråpyadhātvasvabhāvato 'svabhāvā praj¤āpāramitā / ÷ãladauū÷ãlyakųāntivyāpādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yāsvabhāvato 'svabhāvā praj¤āpāramitā / bodhipakųadharmāsvabhāvato 'svabhāvā praj¤āpāramitā / āryasatya÷amathavidar÷anābhij¤ādhyānavimokųasamādhisamāpattyasvabhāvato 'svabhāvā praj¤āpāramitā / vidyāvimuktyasvabhāvato 'svabhāvā praj¤āpāramitā / kųayavirāganirodhāsvabhāvato 'svabhāvā praj¤āpāramitā / anutpādaj¤ānanirodhaj¤ānāsvabhāvato 'svabhāvā praj¤āpāramitā / nirvāõāsvabhāvato 'svabhāvā praj¤āpāramitā / ÷rāvakabhåmipratyekabuddhabhåmibuddhabhåmyasvabhāvato 'svabhāvā praj¤āpāramitā / paramārthaj¤ānadar÷anasaüvįtyasvabhāvato 'svabhāvā praj¤āpāramitā / asaīgaj¤ānasarvaj¤aj¤ānāsvabhāvato 'svabhāvā praj¤āpāramitā // evamukte āyuųmān ÷āradvatãputra bhagavantametadavocat - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya pariniųpattaye pratyupasthitā na nirodhāya / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kasyaciddharmasya utpādāya vā pariniųpattaye vā nirodhāya vā ātmatāyai vā anātmatāyai vā pratyupasthitā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya ārambaõayogena pratyupasthitā / āha - tathā hi ÷āradvatãputra nirārambaõāū sarvadharmāū / tathā hi ta eva dharmā na saüvidyante, yatrārambaõaü bhavet / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya hānaye vā vįddhaye vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā (##) na kaüciddharmaü samanupa÷yati, yo dharmo hãyate vā vardhate vā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya samatikramāya pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yaü samatikrāmet / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya apacayāya vā upacayāya vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasya apacayo vā upacayo vā bhavet / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya saüyogāya vā visaüyogāya vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yaü dharmaü saüyojayedvā visaüyojayedvā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya naye vā vinaye vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmo netavyo vā vinetavyo vā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya upakārāya vā apakārāya vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasya upakāraü vā apakāraü vā kuryāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya saübhavāya vā asaübhavāya vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmaū saübhavedvā na saübhavedvā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya saüprayogāya vā viprayogāya vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmaū saüprayujyate vā viprayujyate vā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya saüvāsāya vā asaüvāsāya vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmaū saüvasedvā na saüvasedvā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya pravįttaye vā apravįtaye vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasya dharmasya pravįttirvā apravįttirvā bhavet / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya kriyayā vā karaõena vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasya dharmasya kriyā vā karaõaü vā bhavet / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya samatayā vā viųamatayā vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmaū samo vā viųamo vā syāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya saügrahāya vā asaügrahāya vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmaū saügrahãtavyo vā utsraųņavyo vā syāt / āha - neyaü bhagavan praj¤āpāramitā kenacitkāryeõa pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmaū kāryakaraū syāt // āha - gambhãreyaü bhagavan praj¤āpāramitā / āha - råpagambhãratayā ÷āradvatãputra gambhãrā praj¤āpāramitā / evaü vedanāsaüj¤āsaüskāravij¤ānagambhãratayā ÷āradvatãputra gambhãrā praj¤āpāramitā / avidyāgambhãratayā gambhãrā praj¤āpāramitā / saüskāravij¤ānanāmaråpaųaķāyatanaspar÷avedanātįųõopādānabhavajātijarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsagambhãratayā (##) gambhãrā praj¤āpāramitā / viparyāsagambhãratayā gambhãrā praj¤āpāramitā / pa¤canãvaraõagambhãratayā gambhãrā praj¤āpāramitā / dįųņigambhãratayā gambhãrā praj¤āpāramitā / ātmagambhãratayā gambhãrā praj¤āpāramitā / sattvagambhãratayā gambhãrā praj¤āpāramitā / prapa¤cagambhãratayā gambhãrā praj¤āpāramitā / aprapa¤cagambhãratayā gambhãrā praj¤āpāramitā / ÷ãladauū÷ãlyagambhãratayā gambhãrā praj¤āpāramitā / kųāntivyāpādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yendriyabalabodhyaīgasmįtyupasthānasamyakprahāõarddhipādāviparyāsāryāųņāīgamārgaduūkhasamudayanirodhamārgavimuktaj¤ānadar÷anātãtānāgatapratyutpannatryadhvasamatāgambhãratayā gambhãrā praj¤āpāramitā / caturvai÷āradyarddhipādābhij¤āgambhãratayā gambhãrā praj¤āpāramitā / atãtānāgatapratyutpannāsaīgaj¤ānagambhãratayā gambhãrā praj¤āpāramitā / buddhadharmagambhãratayā gambhãrā praj¤āpāramitā / kųayaj¤ānānutpādaj¤ānanirodhaj¤ānābhisaüskāraj¤ānavirāgaj¤ānagambhãratayā gambhãrā praj¤āpāramitā / nãvaraõagambhãratayā gambhãrā praj¤āpāramitā // tadyathāpi nāma ÷āradvatãputra samudro gambhãro vipulo 'prameyaū, evameva praj¤āpāramitā gambhãrā vipulā aprameyā / gambhãreti ÷āradvatãputra aprameyadharmaratnasaücayabhåtā, yasyā gādho na labhyate / gambhãreti ÷āradvatãputra nāsyā gatirlabhyate / gambhãreti ÷āradvatãputra nāsyā guõaparyanto 'dhigamyate / tadyathāpi nāma ÷āradvatãputra samudro mahāsāgaraū sarvaratnasaünicayo 'prameyaratnabharito mahāratnaparipårõaū, evameva praj¤āpāramitā sarvadharmaratnasaünicayā mahādharmaratnasaünicayā aprameyadharmaratnasaünicayā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya nidar÷anena pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kasyaciddharmasyopalambhena pratyupasthitā, yaü dharmaü nidar÷ayet / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya j¤ānena vā aj¤ānena vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasya dharmasya j¤ānaü vā aj¤ānaü vā syāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya ārakųāyai vā guptyai vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasya dharmasya ārakųāü vā guptiü vā kuryāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya saügrahāya vā parigrahāya vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasya dharmasya saügrahaü vā parigrahaü vā kuryāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya ni÷rayeõa vā ani÷rayeõa vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmaü samanupa÷yati, yasya dharmasya ni÷rayaü vā ani÷rayaü vā kuryāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya ālayena vā vilayena vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasmin ālayaü vā vilayaü vā kuryāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya abhinive÷ena pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasminnabhinive÷aü (##) kuryāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya adhyavasānena pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, na samanupa÷yati, yasminnadhyavasānaü kuryāt / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya saüvāsena vā asaüvāsena vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yena dharmeõa sārdhaü vaset / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya saüdhinā vā visaüdhinā vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmaū saüdhātavyo vā visaüdhātavyo vā / āha - neya bhagavan praj¤āpāramitā kasyaciddharmasya rāgeõa vā virāgeõa vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yasmin dharme rajyeta vā virajyeta vā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya dveųeõa vā adveųeõa vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharma sadveųo vā vigatadveųo vā bhavet / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya mohena vā vigatamohena vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate, yo dharmo måķho vā syādvigatamoho vā / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya j¤āpayitrã vā aj¤āpayitrã vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate na samanupa÷yati, yaü dharmaü jānãyāt yasya vā dharmasya j¤āpayitrã vā bhavet / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya prakįtyā vā aprakįtyā vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kasyaciddharmasya prakįtiü vā samanupa÷yati / āha - neyaü bhagavan praj¤āpāramitā kasyaciddharmasya ÷uddhyā vā vi÷uddhyā vā pratyupasthitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmaü samanupa÷yati, yaü dharmaü ÷odhayedvā vi÷odhayedvā // āha - prakįtipari÷uddheyaü bhagavan praj¤āpāramitā / āha - råpapari÷uddhitaū ÷āradvatãputra pari÷uddhā praj¤āpāramitā / evaü vedanāsaüj¤āsaüskāravij¤ānapari÷uddhitaū ÷āradvatãputra pari÷uddhā praj¤āpāramitā / avidyāpari÷uddhitaū pari÷uddhā praj¤āpāramitā, saüskārapari÷uddhito vij¤ānapari÷uddhito nāmaråpapari÷uddhitaū ųaķāyatanapari÷uddhitaū pari÷uddhā praj¤āpāramitā, spar÷avedanātįųõopādānabhavajātijarāmaraõapari÷uddhitaū pari÷uddhā praj¤āpāramitā, ÷okaparidevaduūkhadaurmanasyopāyāsapari÷uddhitaū pari÷uddhā praj¤āpāramitā / viparyāsanãvaraõadįųņigatapari÷uddhitaū pari÷uddhā praj¤āpāramitā / rāgadveųamohapari÷uddhitaū pari÷uddhā praj¤āpāramitā / ātmasattvajãvapoųapuruųapudgalamanujamānavakārakakārayitįvedayitrutthāpakasamutthāpakaj¤ātįdar÷akapari÷uddhitaū pari÷uddhā praj¤āpāramitā / uccheda÷ā÷vatapari÷uddhitaū pari÷uddhā praj¤āpāramitā / antānantapari÷uddhitaū pari÷uddhā praj¤āpāramitā / dānapāramitāpari÷uddhitaū pari÷uddhā praj¤āpāramitā / ÷ãlakųāntivãryadhyānapraj¤āpari÷uddhitaū pari÷uddhā praj¤āpāramitā / indriyabalabodhyaīgadhyānavimokųasamādhisamāpattipari÷uddhitaū (##) pari÷uddhā praj¤āpāramitā / maitrãkaruõāmuditopekųāpari÷uddhitaū pari÷uddhā praj¤āpāramitā / smįtyupasthānasamyakprahāõapari÷uddhitaū pari÷uddhā praj¤āpāramitā / aviparyāsapari÷uddhitaū pari÷uddhā praj¤āpāramitā / duūkhasamudayanirodhamārgapari÷uddhitaū pari÷uddhā praj¤āpāramitā / abhij¤āpari÷uddhitaū pari÷uddhā praj¤āpāramitā / mārgapari÷uddhitaū pari÷uddhā praj¤āpāramitā / ÷rāvakabhåmipari÷uddhitaū pari÷uddhā praj¤āpāramitā / pratyekabuddhabhåmipari÷uddhitaū pari÷uddhā praj¤āpāramitā / buddhabhåmipari÷uddhitaū pari÷uddhā praj¤āpāramitā / buddhadharmasaüghapari÷uddhitaū pari÷uddhā praj¤āpāramitā / ÷rāvakadharmapari÷uddhitaū pari÷uddhā praj¤āpāramitā / pratyekabuddhadharmapari÷uddhitaū pari÷uddhā praj¤āpāramitā / atãtānāgatapratyutpannadar÷anapari÷uddhitaū pari÷uddhā praj¤āpāramitā / asaīgaj¤ānadar÷anapari÷uddhitaū pari÷uddhā praj¤āpāramitā / aųņāda÷āveõikabuddhadharmapari÷uddhitaū pari÷uddhā praj¤āpāramitā / kāmadhātupari÷uddhito råpadhātupari÷uddhitaū āråpyadhātupari÷uddhitaū pari÷uddhā praj¤āpāramitā / pįthvãdhātupari÷uddhitaū pari÷uddhā praj¤āpāramitā / aptejovāyudhātupari÷uddhitaū pari÷uddhā praj¤āpāramitā / sattvadhātupari÷uddhito dharmadhātupari÷uddhitaū ākā÷adhātupari÷uddhitaū pari÷uddhā praj¤āpāramitā // evamukte āyuųmān ÷āriputro bhagavantametadavocat - ā÷caryaü bhagavan yāvat prakįtipari÷uddhā praj¤āpāramitā / āha - ākā÷apari÷uddhitaū ÷āradvatãputra praj¤āpāramitā / āha - aråpiõyanidar÷anā bhagavan praj¤āpāramitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kasyaciddharmasya råpapariniųpattyā vā nidar÷anena vā pratyupasthitā / āha - apratihateyaü bhagavan praj¤āpāramitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmaü samanupa÷yati yasmin pratihanyeta / āha - akįteyaü bhagavan praj¤āpāramitā / āha - kārakānupalabdhitaū ÷āradvatãputra / āha - asamavasaraõeyaü bhagavan praj¤āpāramitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmaü yena dharmeõa sārdhaü samavasaret / āha - apraj¤apanãyeyaü bhagavan praj¤āpāramitā / āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate yena dharmeõa praj¤apyeta / āha - asādhāraõeyaü bhagavan praj¤āpāramitā / (āha - tathā hi ÷āradvatãputra praj¤āpāramitā na kaüciddharmamupalabhate yena dharmeõa sādhāraõā bhavet /) āha - alakųaõeyaü bhagavan praj¤āpāramitā / āha - lakųaõānupalabdhitaū ÷āradvatãputra / āha - apratibhāseyaü bhagavan praj¤āpāramitā / āha - pratibhāsānupalabdhitāmupādāya / āha - anantapāramiteyaü bhagavan praj¤āpāramitā / āha - råpānantatayā ÷āradvatãputra anantapāramiteyam / evaü vedanāsaüj¤āsaüskāravij¤ānānantatayā anantapāramiteyam / viparyāsānantatayā anantapāramiteyam / nãvaraõānantatayā anantapāramiteyam / avidyānantatayā saüskārānantatayā vij¤ānanantatayā nāmaråpānantatayā ųaķāyatanaspar÷avedanātįųõopādānabhavajātijarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsānantatayā (##) anantapāramiteyam / dįųņigatānantatayā rāgadveųamohānantatayā uccheda÷ā÷vatānantatayā pårvāntakoņyanantatayā anantapāramiteyam / aparāntakoņyanantatayā anantapāramiteyam / dānānantatayā ÷ãlānantatayā kųāntyanantatayā vãryānantatayā dhyānānantatayā praj¤ānantatayā anantapāramiteyaü praj¤āpāramitā / smįtyupasthānānantatayā samyakprahāõarddhipādendriyabalabodhyaīgamārgānantatayā aviparyāsānantatayā anantapāramiteyam / dhyānavimokųasamādhisamāpattyanantatayā anantapāramiteyam / ārambaõānantatayā anantapāramiteyam / vidyāvimuktij¤ānadar÷anānantatayā anantapāramiteyam / ÷rāvakabhåmipratyekabuddhabhåmibuddhabhåmyanantatayā anantapāramiteyam / ÷rāvakadharmapratyekabuddhadharmabuddhadharmānantatayā anantapāramiteyam / ātmasattvānantatayā anantapāramiteyam / kāmadhātvanantatayā anantapāramiteyam / råpadhātvanantatayā anantapāramiteyam / āråpyadhātvanantatayā anantapāramiteyam / abhij¤ānantatayā anantapāramiteyam / nãvaraõānantatayā anantapāramiteyam / atãtānāgatapratyutpannaj¤ānadar÷anānantatayā anantapāramiteyam / asaīgānantatayā ākā÷ānantatayā dharmadhātvanantatayā anantapāramiteyam // na hyasyāū ÷āradvatãputra praj¤āpāramitāyā anto vā madhyaü vā paryavasānaü vā upalabhyate, nāpi kenacidupalabdhāū / anantāparyantapāramiteyaü ÷āradvatãputra yaduta praj¤āpāramitā / tadyathāpi nāma ÷āradvatãputra ākā÷asyānto nopalabhyate, evameva praj¤āpāramitāyā anto nopalabhyate / pįthivãdhātvanantatayā ÷āradvatãputra praj¤āpāramitānantatā draųņavyā / abdhātvanantatayā tejodhātvanantatayā vāyudhātvanantatayā vij¤ānadhātvanantatayā praj¤āpāramitānantatā anugantavyā / anantamadhyaparyantatā hi ÷āradvatãputra praj¤āpāramitā anuboddhavyā / na hi ÷āradvatãputra praj¤āpāramitā de÷asthā na prade÷asthā / råpāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / peyālam / evaü vedanāsaüj¤āsaüskāravij¤ānāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / avidyāparyantatayā saüskārāparyantatayā vij¤ānāparyantatayā nāmaråpaųaķāyatanāparyantatayā yāvat jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / viparyāsāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / nãvaraõāparyantatayā dįųņigatāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / ātmānantatayā sattvānantatayā praj¤āpāramitāparyantatā anugantavyā / dānānantatayā ÷ãlānantatayā kųāntyanantatayā vãryānantatayā dhyānānantatayā praj¤ānantatayā ÷āradvatãputra praj¤āpāramitānantatā anugantavyā / smįtyupasthānasamyakprahāõarddhipādāparyantatayā praj¤āpāramitānantatā anugantavyā / indriyabalabodhyaīgamārgadhyānavimokųasamādhisamāpattyaparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / duūkhasamudayanirodhamārgāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / abhij¤āparyantatayā (##) vimuktyaparyantatayā vimuktij¤ānadar÷anāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / pįthagjanadharmāparyantatayā ÷rāvakadharmāparyantatayā pratyekabuddhadharmāparyantatayā buddhadharmāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / vidyāparyantatayā vimuktyaparyantatayā vimuktij¤ā[nadar÷a]nāparyantatayā ÷āradvatãputra praj¤āpāramitāparyantatā anugantavyā / paryantānupalabdhitaū ÷āradvatãputra praj¤āpāramitāparyantatetyucyate, antānupalabdhito 'nantetyucyate / ananteti ÷āradvatãputra aparyantavacanametat / ātmānupādānataū ÷āradvatãputra sarvadharmānantatā anugantavyā / ākā÷ānantatayā ÷āradvatãputra sarvadharmānantāparyantā anugantavyā / evamukte āyuųmān ÷āradvatãputro bhagavantametadavocat - kãdį÷ānāü bhagavan bodhisattvānāmeųu dharmeųu viųayaū? bhagavānāha - ye te ÷āradvatãputra bodhisattvā dharmamapi nopalabhante prāgevādharmam, mārgamapi nopalabhante prāgevāmārgam, ÷ãlamapi nopalabhante na manyante prāgeva dauū÷ãlyam, aparyāpannā÷ca sarvatraidhātuke, aparyāpannā÷ca sarvabhavagaticyutyupapattiųu, anadhyavasitā÷ca kāye jãvite ca prāgeva bāhyeųu vastuųu, kįtaparyantā÷ca saüsārasrotasaū, uttãrõā÷ca mahābhavārõavāt, samuttãrõā÷ca mahāsaügrāmāt, teųāü ÷āriputra bodhisattvānāü mahāsattvānāmeųu dharmeųu viųaya÷ca gati÷ca, sarvaviųayā aviųayā iti ca yeųāü parijānante (parij¤ānam?), te tathāråpāū satpuruųāū sarvaviųayeųvanadhyavasitāū, te mahāsiühāū / te sarvaviųayeųvanadhyāpannāū, te tadråpāū satpuruųāū / sarvaviųayanirupaliptāste, te 'saüsįųņāū / sarvaviųayasamatikrāntāste, te mahāsārthavāhāū / yeųāü ÷āradvatãputra eųu dharmeųu viųayo gati÷ca / nāhaü ÷āradvatãputra asyāü parųadi samanupa÷yāmi ekamapi bodhisattvam, yasya naiųu dharmeųu viųayo vā adhimuktirvā, yo vā eųu dharmeųu sākāīkųo vā savicikitso vā / niųkāīkųeyaü ÷āradvatãputra parųadeųu dharmeųu nirvicikitsā nirvaimatikā / nāsti ÷āradvatãputra eųāü bodhisatvānāmeųu dharmeųu vimatiū / vimatisamuddhātāya ÷āradvatãputra ete satpuruųāū sarvasattvānāü sthitāū / niūsaü÷ayā hyete ÷āradvatãputra eųvevaüråpeųu dharmeųu saü÷ayasamatikrāntāū // ye 'pi te ÷āradvatãputra pa÷cime kāle pa÷cime samaye imāü dharmade÷anāü ÷roųyanti, te 'pi niūsaü÷ayā bhaviųyanti sarvadharmeųu, sarvasattvānāü ca saü÷ayacchedanāya pratipannā bhaviųyanti, niūsaü÷ayā÷ca te dharmaü de÷ayiųyanti / nāhaü ÷āradvatãputra parãttaku÷alamålānāü sattvānāmeųu dharmeųvadhimuktiü vadāmi / nāpi teųāmeųu dharmeųvavakā÷aū, nāpi teųāmidaü dhanam / nāpi te ÷āradvatãputra sattvāū parãttaku÷alamålasamanvāgatā bhaviųyanti, yeųāmiyaü dharmade÷anāü ÷rotrapathamapyāgamiųyati kimaīga punarye udgrahãųyanti dhārayiųyanti vācayiųyanti paryavāpsyanti / niyatāste buddhadharmeųu, vyākįtāste buddhairbhagavadbhiū / evaü ca te siühanādaü nadiųyanti yathāhametarhi siühanādaü nadāmi astambhitanādaü mahāpuruųanādaü svayaübhånādam / ye eųu dharmeųvatyanta÷aū ÷raddhāü janayitvā chandaü janayiųyanti anuttarāyāü samyaksaübodhau, (##) teųāmapi ta eeva vyākaraõaü bhaviųyanti / tatkamāddhetoū? durlabhā hi ÷āradvatãputra te sattvāū, ya imān gambhãrān dharmān ÷rutvā prãtiü ca vindanti, prāmodyaü ca janayanti, adhimu¤cante ca / ataū ÷āradvatãputra durlabhatamāste sattvāū, ye gambhãrān dharmān ÷rutvā anuttarāyāü samyaksaübodhau cittamutpādayanti, chandaü ca janayanti mahāku÷alamålasamanvāgatāū / nāhaü ÷āradvatãputra tān sattvān mahāsaüsārasaüprasthitāniti vadāmi yeųāmayaü praj¤āpāramitānirde÷aū ÷ravaõapathamapyāgamiųyati, ÷rutvā ca (ye) paņhiųyanti adhimokųyanti udāraü ca prãtisaumanasyaü janayiųyanti, eųu dharmeųu chandaü janayiųyanti punaū punaū ÷ravaõāyāpi, kaū punarvādaū uddeųņuü vā svādhyātuü vā parebhyo de÷ayituü vā / vyākaromyahaü ÷āradvatãputra anavakrāntaniyāmān aniyatān ÷rāvakapratyekabuddhayāne anuttarāyāü samyaksaübodhauū / nāhaü ÷āradvatãputra hãnadharmasamanvāgatānāü sattvānāmagrato dharmeųvavakā÷aü samanupa÷yāmi / udāreyaü ÷āradvatãputra buddhabodhiū / yadbhåyasā ca sattvā hãnādhimuktikā hãnadharmasamanvāgatā akįtakalyāõāū / aku÷alā eųvevaüråpeųu gambhãreųu dharmeųu nirupalepeųu / ye punaste ÷āradvatãputra udārāū sattvā udāradharmādhimuktā mahāyānasaüprasthitāū supariprāptakāryāū susaünāhasaünaddhāū suvicitrārthā mahāmārgeõa saüprasthitā aviųameõa įjunā, agahanena samena apagatakhāõukaõņakena apagata÷vabhraprapātena ÷ucinā apagatakilbiųeõa akuņilena avaīkena, ye lokahitāya saüprasthitā lokasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya va devānāü ca manuųyāõāü ca, avabhāsakarāstãrthabhåtāū sattvānām, mahākāruõikā hitānukampakā hitakāmāū sukhakāmā yogakųemakāmāū, sarvasattvānāü sukhopadhānāya pratyupasthitāū, teųāü ÷āradvatãputra tathāråpāõāü sattvānāü bodhisattvānāü mahāsattvānāmidaü mahādhanam / ta eva ca ÷āradvatãputra mahāsattvā asya dharmaratnasya pratyeųakāū / teųāü caitaddhanamudāradhanam / tatkasya hetoū? na hi ÷āradvatãputra akįtapuõyānāü sattvānāmakįtakalyāõānāü hãnādhimuktikānāü ÷raddhāvihãnānāmasminnudāre dhane 'dhimuktirjāyate / etacca me ÷āradvatãputra saüdhāya bhāųitam - dhātu÷aū satvāū saüsyandanti hãnādhimuktikā hãnādhimuktikaiū, udārādhimuktikā udārādhimuktikairiti // atha khalvāyuųmān ÷āradvatãputro bhagavantametadavocat - kiügocarā bhagavan praj¤āpāramitā? evamukte bhagavānāyuųmantaü ÷āradvatãputrametadavocat - anantaviųayagocarā ÷āradvatãputra praj¤āpāramitā / tadyathāpi nāma ÷āradvatãputra vāyudhāturanantaviųayagocaraū, evameva praj¤āpāramitā anantaviųayagocarā / tadyathāpi nāma ÷āradvatãputra vāyudhāturākā÷adhātuviųayagocaraū, evameva praj¤āpāramitā ākā÷adhātuviųayagocarā / tadyathāpi nāma ÷āradvatãputra ākā÷adhāturvāyudhātu÷ca na kvacitsaüdį÷yete, na kasyaciddharmasya abhinirvįttilakųaõena pratyupasthitau, evameva ÷āradvatãputra praj¤āpāramitā na kvaciddharme saüdį÷yate, na kasyaciddharmasya abhinirvįttilakųaõena pratyupasthitā / tadyathāpi nāma ÷āradvatãputra ākā÷adhāturvāyudhātu÷ca agrāhyāpariniųpattito na varõanimittena saükhyāü gacchataū, evameva ÷āradvatãputra praj¤āpāramitā agrāhyāniųpattito na (##) kenacidvarõanimittena saükhyāü gacchati vā upaiti vā / tadyathāpi nāma ÷āradvatãputra ākā÷adhāturvāyudhātu÷ca na kasyaciddharmasya pariniųpattidar÷anenopayātau, evameva praj¤āpāramitā na kasyaciddharmasya pariniųpattidar÷anenopaiti // āha - kiülakųaõeya bhagavan praj¤āpāramitā? bhagavānāha - alakųaõeyaü ÷āradvatãputra praj¤āpāramtiā / tadyathāpi nāma ÷āradvatãputra ākā÷adhātu÷ca vāyudhātu÷ca na kasyaciddharmasya pariciųpattilakųaõenopagacchataū, evameva ÷āradavtãputra praj¤āpāramitā na kasyaciddharmasya pariniųpattilakųaõenopaiti / āha - kiülakųaõeyaü bahgavan praj¤āpāramitā? bhagavānāha - alakųaõā hi ÷āradvatãputra praj¤āpāramitā, yato tna saīgalakųaõena saüvidyate / tadyathāpi nāma ÷āradvatãputra ākā÷adhāturvāyudhātudhca na kasyaciddharmasya pariniųpattilakųaõenopagacchataū, evameva praj¤āpāramitā na kasyaciddharmasya pariniųpattilakųaõenopaiti / alakųaõā hi ÷āradvatãputra praj¤āpāramitā, yato na saüvidyate / tadyathāpi nāma ÷āradvatãputra ākā÷adhāturna kvacitsajjati, evameva praj¤āpārmaitā na kvacitsajjati, te nocyate asaīgalakųaõeti / na ca ÷āradvatãputra asaīgasya kiücillakųaõam, api tu khalu vyavahārapadametat / tenocyate asaīgalakųaõā praj¤āpāramitti / tadeavitat ÷āradvatãputra asaīgalakųaõaü nirdi÷yate / na ca asaīgasya lakųaõaü na nimittam / asaīga iti ÷āradvatãputra saīgaparij¤aiųā, saīgānupalabdhireųā, saīgayathābhåtataiųā, saīgaviparyāsaparij¤aiųā / na hi ÷āradvatãputra saīge saīgo cidyate, tenocyate saīgayathā bhåtatā saīgānupalabdhiū / asaīgateti ÷āradvatiputra iyaü praj¤āpāramitā, asaīgalakųaõaj¤ānanirde÷a eųaū / sarvadharmā hi ÷āradvtãputra asaīgalakųaõāū / yadyasya dharmasya lakųaõam, tadalakųaõam / na hi tallakųaõābhinitvéttaye ka÷ciddharmaū pratyupasthitaū / yatra ca lakųaõaü na saüvidyate, taducyate alakųaõamiti / yaccālakųaõam, tatra nāsti saīgaū / saceddharmalakųaõamabhaviųyat, saīgo 'bhaviųyatsarvadharmāõām / yasmāttarhi sarvadharmā iti, na punaryathocyate / yadasaüīgalakųaõam, na tacchakysü pravyāhartum / tatkasya hetoū? asattvādasaīgalakųaõasya, viviktatvādasaīgalakųaõasya, anupalabdherasaīgalakųaõasya / yo gi ÷āradavtãputra dharmo 'saīgalakųaõaū, sa na kenacinnidar÷aena pratyupasthitaū, na saīgadar÷anena, api tu khalu punaū sattvānāmetadasaīgalakųaõanidar÷anaü kįtam / yaddhi ÷āradvatãputra saükle÷asya lakųaõam, tadalakųaõam / na hi lakųaõena saükle÷aū partyupasthitaū, viparyāsena ÷āradvagãputra saükle÷aū pratyupasthitaū / ya÷ca viparyāsū, tadalakųāõam / yadalakųaõam, na tadvyavahāreõāpi lakųaõam / alakųaõametat / yadapi ÷āradvatãputra vyavadānam, tasyāpi nāsti lakųaõam / tatkasmāddhetoū? saükle÷a eva ca tāvaccāradvatãpiutra alakųaõaū, prāgrva vyavdānam / yā ÷āradvatãputra saükle÷asya parij¤ā, sā yathābhåtā / na tasyāū ka÷citsaükel÷aū / viparyastāstu sattvāū sükli÷yante / ya÷ca viparyāsū, so 'bhåtaū / yo 'bhåtaū, tatra bhåtasya pariniųpattirvā (##) lakųaõaü vā nāsti / yaviaü ÷āradvatãputram parij¤ā, tadvyavadānamityucyate / saükle÷a evālakųaõaū, prāgeva vyavdānam / ubhāvetau ÷āradvatãputra dharmāvalakųaõau apariniųpattiū, iyamasaīgatetyucyate / asaīgalakųaõāh sarvadharmā iti / sarvadharmāõāü hi saīgo na saüvidyate / asaīgalakųaõeųu hi ÷āardvtãputra sajjanti sarvabālapįthagjanāū / ayaü ÷āradvtãputra sarvadharmāõāmasaīgalakųaõaj¤ānagocaranirde÷aū / ayaü ca ÷āradvatãputra praj¤āpāramitā gocaraū / asaīgalakųaõsj¤ānagocarā hi ÷āradvatãputra parj¤āpāramitā / tenocyate anantagocarā praj¤āpāramteti / yā asaīgatā, sā anantaviųayaj¤ānagocarā / gocara iti ÷āradvatãputra agocarasyaitadadhivacanam / n ahi ÷āradvtãputra gocaranidar÷analakųaõena praj¤āpāramitā bhāvyate / viųaya iti ÷āradvatãputra aviųaya e ųa dharmāõām eųā yathābhåtatā, yathāvattā / sarvadharmā hi aviųayāū, aviųayatvāt / yaivaü dharmāõāü parij¤ā, ayamucyate viųaygocara iti, na punaryathocyate / ya evaü sarvadahrmaparij¤ayā na kvacitsaīgaū, idamucyate asaīgalakųaõamiti / tenocyate asaīgalakųaõā praj¤āpāramtiā iti // eųvevaüråpeųu ÷āradvatãputra dharmeųu na bahavaū sahāyakāū pratilabhyante / tathāgataj¤ānaviųayanirde÷a eųaū, yaivaü dharmāõāü såcanā saüprakā÷anā vibhājanā / na hyeųu ÷āradvatãputra dharmeųu ka÷cidanyaū sahāyaū, anyatra dįųņasatyaiū ÷rāvakairavinivartanãyairvā bodhisattvairmahāsatvairdįųņisaüpannairvā pudgalairapratyudāvartanãyaiū / teųāmapi tāvacchāradvatãputra dįųņisaüpannānāmeųu dharmeųu caritānāü saü÷ayaū syāt / niūsaü÷ayaū ÷āradvatãputra kāyasākųã ca bodhisattva÷ca pratilabdhakųāntikaū / abhåmireųu ÷āradvatãputra dharmeųu bālapįthagjanānām / nāyaü ÷āradvatãputra praj¤āpāramitānirde÷o hãnādhimuktikānāü sattvānāü hastaü gamiųyati / pari÷uddhaku÷alamålasamanvāgatāste ÷āradvatãputra sattvā bhaviųyanti bahubuddhaparyupāsitāū, yeųāmayaü praj¤āpāramitānirde÷o hastaü gamiųyati / avaropitaku÷alamålāste sattvā bhaviųyanti kalyāõā÷ayāū, kįtādhikārā buddheųu bhagavatsu bodhāyāvaropitabuddhabãjā buddhayānasamāråķhā buddhānāü bhagavatāmāsannasthāyino yoni÷aū pra÷napįcchakāū, yeųāmayaü praj¤āpāramitānirde÷o hastaü gamiųyati / āsannāste kųāntipratilambhasya, kųāntipratilabdhā vā bhaviųyanti, yeųāmayaü praj¤āpāramitānirde÷o hastaü gamiųyati / ye ca vyākįtāū, te kųipramanuttarāü samyaksaübodhimabhisaübhotsyante sthāpayitvā praõidhānava÷āt / ye na vyākįtāū, te kųipraü saümukhaü vyākaraõaü pratilapsyante, atha ca ÷āradvatãputra vyākįtā eva te mantavyāū saümukhavyākaraõena / na hi ÷āradvatãputra aparipakvaku÷alamålānāü sattvānāmayaü såtrāntaū ÷rotrapathamapyāgamiųyati, kimaīga punaryadetaü såtrāntaü pratilabheran vā lekhayeyurvā ārādhayeyurvā uddi÷eyurvā dhyāyeran vā, parebhyo vā vistareõa saüprakā÷ayeyuū, naitatsthānaü vidyate / paripakvaku÷alamålāste ÷āradvatãputra sattvāū, ya imaü såtrāntaü ÷roųyanti likhiųyanti vācayiųyanti svādhyāsyanti / kiücāpi ÷āradvatãputra (##) uttaptaku÷alamålānāü sattvānāmayaü dharmaparyāyo hastaü gamiųyati / api tu khalu punaū ÷āradvatãputra ārocayāmi te, prativedayāmi te / na tena kulaputreõa vā kuladuhitrā vā bodhisattvayānãyena vā ÷rāvakayānãyena vā imān dharmān pratilabhya alpotsukena bhavitavyam, kusãdena vā middhabahulena vā asaüpraj¤ena vā anupasthitasmįtinā vā vikųiptacittena vā āmiųagįddhena vā lolena vā mukhareõa vā tundena vā pragalbhena vā prākįtendriyeõa vā / kiücāpi ÷āradvatãputra ku÷alamålāni kįtāni na visaüvādayanti / api tu khalu imān dharmān labdhvā bodhisattvena bhåyasyā mātrayā apramāda÷ca vãryaü ca utsāha÷ca chanda÷ca akausãdyaü ca saüvįtendriyatā ca amukharatā cāsevitavyā, smįtyupasthāneųu bāhu÷rutyeųu ca yogaū karaõãyaū / ārabdhavãryeõa caiųāmevaüråpāõāü guõānāü paripåraye vyāyantavyam / naitacchāradvatãputra evaüråpāõāü dharmāõāü ÷ravaõaphalam, yadbodhisattvo vā ÷rāvakayāniko vā evaüråpān dharmān ÷rutvā pramādamāpadyeta, vi÷vāsaü vā gacchet, chandaü vā parihãyeta, vãryaü vā hāpayet, ÷aithilyaü vopadar÷ayet, vyāpādabahulo vā bhavet / naitatsaphalaü bhavet, nāpi tena ime evaüråpā dharmāū ÷rutā bhaveyuū / ÷rutamapi ÷āradvatãputra bhåtapratipatteretadadhivacanam, na vipratipatteū / na hi ÷āradvatãputra vipratipannena ayaü dharmaū ÷ruto bhavati / ÷rutārthaku÷alaiū ÷āradvatãputra yuųmābhirbhavitavyaü pratipattisthitaiū / nāsti ÷āradvatãputra vipratipannānāmānulomikã kųāntiū / pratipattireųā ÷āradvatãputra asmin dharme ucyate, yo yathānirdiųņeųu dharmeųu pratipadyate / kųāntisaüpannasya ÷āradvatãputra pudgalasya pratipattisthitasya na bhåyo 'pāyagamanaü bhavati, kųipraü caiųu dharmeųu samudāgacchati / na avaramātrakeõa ku÷alamålena vi÷vāsamāpattavyam / anikųiptadhureõāpi vi÷vāso na kartavyaū, yāvadeųu dharmeųu pariniųpatsyata iti / yaū ÷āradvatãputra eųu dharmeųu pariniųpannaū ÷ikųito labdhakųāntirna bhåyasā apāyagamanasaüvartanãyaü karma kuryāt / na cāsya bhåyaū kausãdyaü vā hãnabhāgãyaü vā bhavet / nāpi tasya pratyudāvartanabhayaü bhavet / nāpi ÷aithilyamāpadyeta / tatkasya hetoū? parij¤āto hi ÷āradvatãputra tena bhavati saükle÷a÷ca vyavadānaü ca, dįųņaü ca tena yathābhåtaü bhavati - sarvadharmā viparyāsasamutthitā abhåtā iti / sa evaü samyagdar÷ã kųāntisaüpanno bhavati sårato 'mandavān (?) ÷ãlavi÷uddhisthita ācāragocaracāritrasaüvarasaüpannaū / devā api ÷āradvatãputra tathāråpebhyaū spįhayanti prāgeva manuųyāū / devānāmapi te tathāråpāū sattvāū spįhaõãyā bhavanti prāgeva manuųyāõām / devānāmapi te satkārārhā bhavanti prāgeva manuųyāõām / devairapi te rakųaõãyā bhavanti prāgeva manuųyaiū / devanāgayakųarākųasagaruķagandharvairapi te rakųaõãyā bhavanti, teųāü ca rakųāvaraõaguptaye samutsukā bhavantãti // āryapraj¤āpāramitāyāmaupamyaparivarto nāma caturthaū // ______________________________________________________________ START Svp 5 (##) 5 subhåtiparivartaū pa¤camaū / atha khalvāyuųmān ÷āradvatãputra āyuųmantaü subhåtimetadavocat - kimāyuųman subhåte tåųõãübhāvenātināmayasi? kiü na pratibhāti te praj¤āpāramitāmārabhya ayaü ÷āstā svayaü saümukhãbhåtaū, iyaü ca parųad bhājanãbhåtā gambhãrāyā dharmade÷anāyāū? ÷uddheyamāyuųman subhåte parųat, ākāīkųati ca gambhãraü dharmaü ÷rotum // evamukte āyuųmān subhåtirāyuųmantaü ÷āriputramevamāha - nāhaü tamāyuųman dharmaü samanupa÷yāmi yaü me ārabhya pratibhāyāt - na cāhamāyuųman ÷āradvatãputra praj¤āpāramitāü samanupa÷yāmi, na ca bodhisattvaü nāpi pratibhānam, nāpi yatpratibhāyāt, nāpi yena pratibhāyāt, nāpi yataū pratibhāyāt / evaü samanupa÷yan nāhamāyuųman ÷āradvatãputra praj¤āpāramitāü bodhisattvānāü mahāsattvānāü yacca pratibhāyāt, yena ca pratibhāyāt, yata÷ca pratibhāyāt, yasya ca pratibhāyāt, kimiti nirdekųyāmi, kiü me ārabhya pratibhāsyati / eųaivātra āyuųman ÷āradvatãputra praj¤āpāramitā yo 'vyāhāraū, anudāhāraū, anabhihāraū, anabhilāpaū / na hi āyuųman ÷āradvatãputra praj¤āpāramitā ÷akyodāhārtuü vā, pravyāhartuü vā, abhilapituü vā / yaivaü visarjanā, iyaü praj¤āpāramitā / na hi āyuųman ÷āradvatãputra praj¤āpāramitā atãtā vā anāgatā vā pratyutpannā vā / na hi āyuųman ÷āradvatãputra praj¤āpāramitā atãtalakųaõā vā ÷akyā nirdeųņum, anāgatalakųaõā vā pratyutpannalakųaõā vā / alakųaõā avyavahārā eųā āyuųman ÷āradvatãputra praj¤āpāramitā / nāhamāyuųman ÷āradvatãputra praj¤āpāramitāyā lakųaõaü samanupa÷yāmi, yena lakųaõena praj¤āpāramitā nirdi÷yeta / na hi āyuųman ÷āradvatãputra yadråpasya atãtalakųaõaü vā anāgatalakųaõaü vā pratyutpannalakųaõaü vā, sā praj¤āpāramitā / nāpi yadvedanāsaüj¤āsaüskāravij¤ānānāmatãtalakųaõaü vā anāgatalakųaõaü vā pratyutpannalakųaõaü vā sā praj¤āpāramitā / yacca āyuųman ÷āradvatãputra atãtānāgatapratyutpannaråpalakųaõasya tathatā avitathatā ananyatathatā yāvattathatā, sā praj¤āpāramitā / yā ca atãtānāgatapratyutpannānāü vedanāsaüj¤āsaüskāravij¤ānānāü tathatā avitathatā ananyatathatā yāvattathatā, iyaü praj¤āpāramitā / yā ca āyuųman ÷āradvatãputra atãtānāgatapratyutpannasya råpavedanāsaüj¤āsaüskāravij¤ānalakųaõasya tathatā avitathatā ananyatathatā yāvattathatā, sā na ÷akyā praj¤apayituü vā udāhartuü vā abhilapituü vā vākkarmaõā vā visarjayitum / ya āyuųman ÷āradvatãputra evaü praj¤āpāramitānirde÷amavatarati, sa praj¤āpāramitāü budhyate / na hi āyuųman ÷āradvatãputra praj¤āpāramitā kasyaciddharmasya nirde÷alakųaõena pratyupasthitā, na råpanidar÷analakųaõena pratyupasthitā, na vedanāsaüj¤āsaüskāravij¤ānanirde÷alakųaõena pratyupasthitā, na saüskāranirde÷alakųaõena, na pratãtyasamutpādanirde÷alakųaõena, na nāmaråpalakųaõena, nātmalakųaõena, na sattvalakųaõena, na dharmadhātulakųaõena, na saüyogalakųaõena, na visaüyogalakųaõena, na hetulakųaõena, na pratyayalakųaõena, na duūkhalakųaõena, (##) na sukhalakųaõena, na vyavasthānalakųaõena nāvyavasthānalakųaõena, notpādalakųaõena na vyayalakųaõena, na saükle÷alakųaõena na vyavadānalakųaõena, na prakįtilakųaõena, (na) saüvįtilakųaõena na paramārthalakųaõena, na satyalakųaõena na mįųālakųaõena, na saükrāntilakųaõena nāvakrāntilakųaõena pratyupasthitā / tatkasya hetoū? sarvalakųaõavigatā hi āyuųman ÷āradvatãputra praj¤āpāramitā / sā na kasyaciddar÷anamupaiti - iyaü vā praj¤āpāramitā, iha vā praj¤āpāramitā, anena vā praj¤āpāramitā, asya vā praj¤āpāramiteti // nāhamāyuųman ÷āradvatãputra taü dharmaü samanupa÷yāmi yena dharmeõa praj¤āpāramitā nirdi÷yeta / na hi āyuųman ÷āradvatãputra praj¤āpāramitā kasyaciddharmasya nidar÷anamupaiti vā utpa÷yati vā / na hi āyuųman ÷āradvatãputra praj¤āpāramitā råpasya nidar÷anamupaiti, na vedanāsaüj¤āsaüskāravij¤ānānāü nidar÷anamupaiti, na cakųuū÷rotraghrāõajihvākāyamanasāü nidar÷anamupaiti / nāpi dhātvāyatanānāü nidar÷anamupaiti, na pratãtyasamutpādasya nidar÷anamupaiti, nāpi vidyāvimuktyornidar÷anamupaiti / yāpi sā āyuųman ÷āradvatãputra praj¤ā lokottarā nirvedhagāminã, tasyā api praj¤āpāramitā nidar÷anaü nopaiti / tadyathā āyuųman ÷āradvatãputra dharmo nidar÷anaü nopaiti kasyaciddharmasya, kathaü tasyā eva udāhāranirde÷o bhaviųyati? api tu khalu āyuųman ÷āradvatãputra ya evaü dharmāõāü dharmanayaü prajānanti, te praj¤āpāramitānirde÷aü prajānanti // na hi āyuųman ÷āradvatãputra praj¤āpāramitā kasyaciddharmasya saüdar÷anena pratyupasthitā, nāpi nidar÷anen / na hi āyuųman ÷āradvatãputra praj¤āpāramitā råpasya saüdar÷anena pratyupasthitā, na nidar÷anen / na vedanāsaüj¤āsaüskāravij¤ānānāü saüdar÷anena pratyupasthitā, na nidar÷anena / na nāmaråpasya saüdar÷anena pratyupasthitā, na nidar÷anena / na saükle÷asya na vyavadānasya saüdar÷anena pratyupasthitā, na nidar÷anena / na pratãtyasamutpādasya saüdar÷anen pratyupasthitā, na nidar÷anena / na viparyāsānāü saüdar÷anena pratyupasthitā, na nidar÷anena / na sattvadhātoū, nātmadhātoū saüdar÷anena pratyupasthitā, na nidar÷anena / na pįthivãdhātoū, na aptejovāyudhātoū saüdar÷anena pratyupasthitā, na nidar÷anena / na kāmadhātoū, na råpadhātoū, na āråpyadhātoū saüdar÷anena pratyutpasthitā, na nidar÷anena / na dānamātsarya÷ãladauū÷ãlyasaüdar÷anena pratyupasthitā na nidar÷anena / na kųāntivyāpādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yasaüdar÷anena pratyupasthitā, na nidar÷anena / na smįtyupasthānasamyakprahāõarddhipādāpramāõendriyabalabodhyaīgavimokųasamādhisamāpattyabhij¤āsaüdar÷anena pratyupasthitā, na nidar÷anena / na satyamārgaphalasaüdar÷anena pratyupasthitā, na nidar÷anena / na ÷rāvakapratyekabuddhabodhisattvabhåmisaüdar÷anena pratyupasthitā, na nidar÷anena / na ÷rāvakadharma na pratyekabuddhadharma, na bodhisattvadharma, (##) na buddhadharmasaüdar÷anena pratyupasthitā, na nidar÷anena / nāpi kasyaciddharmasya j¤ānena vā aj¤ānena vā saüdar÷anena vā nidar÷anena vā pratyupasthitā / nāpyanutpādaj¤ānasya vā kųayaj¤ānasya vā nirodhaj¤ānasya vā saüdar÷anena vā nidar÷anena vā pratyupasthitā / nāpi nirvāõasya saüdar÷anena vā nidar÷anena vā pratyupasthitā / tadyathā āyuųman ÷āradvatãputra na kasyaciddharmasya saüdar÷anena vā pratyupasthitā nidar÷anena vā, kathaü tasyā vyavahāraü nirdekųyāmi? api tu khalu āyuųman ÷āradvatãputra ya evaü nirde÷amavabudhyate - na praj¤āpāramitā kasyaciddharmasya saüdar÷anena vā nidar÷anena vā pratyupasthiteti, sa praj¤āpāramitāü jānãte, praj¤āpāramitānirde÷aü ca prajānãte / na hi āyuųman ÷āradvatãputra praj¤āpāramitā kasyaciddharmasya yogāya vā viyogāya vā pratyupasthitā / tatkasmāddhetoū? na hi āyuųman ÷āradvatãputra praj¤āpāramitā råpaü saüyojayati na visaüyojayati / evaü na vedanāsaüj¤āsaüskāravij¤ānāni saüyojayati na visaüyojayati / na pratãtyasamutpādaü saüyojayati na visaüyojayati / na kāmadhātuü na råpadhātuü nāråpyadhātuü saüyojayati na visaüyojayati / na pįthivãdhātuü nābdhātuü na tejodhātuü na vāyudhātuü saüyojayati na visaüyojayati / na sattvadhātuü nātmadhātuü na dharmadhātuü nākā÷adhātuü saüyojayati na visaüyojayati / na dānaü na mātsaryaü na ÷ãlaü na dauū÷ãlyaü na kųāntiü na vyāpādaü na vãryaü na kausãdyaü na dhyānaü na vikųepaü na praj¤āü na dauųpraj¤yaü saüyojayati na visaüyojayati / na smįtyupasthānāni na samyakprahāõāni na įddhipādāpramāõāni nendriyabalabodhyaīgadhyānavimokųasamādhisamāpattyabhij¤āū saüyojayati na visaüyojayati / na mārgaü na mārgaphalaü na duūkhaü na duūkhasamudayaü na nirodhaü saüyojayati na visaüyojayati / na ÷rāvakabhåmiü na pratyekabuddhabhåmiü na bodhisattvabhåmiü na buddhabhåmiü saüyojayati na visaüyojayati / na ÷rāvakadharmān na pratyekabuddhadharmān na bodhisattvadharmān na buddhadharmān saüyojayati na visaüyojayati / nātãtānāgatapratyutpannatryadhvasamatāü saüyojayati na visaüyojayati / nāsaīgatānutpādaj¤ānaü na kųayaj¤ānaü na nirvāõaü saüyojayati na visaüyojayati / tadyathā āyuųman ÷āradvatãputra dharmo na kasyaciddharmasya saüyogāya vā visaüyogāya vā pratyupasthitaū, kathaü tasya nirde÷o bhaviųyati? idamāyuųman ÷āradvatãputra arthava÷aü saüpa÷yannahamevaü vadāmi - nāhaü taü dharmaü samanupa÷yāmi yo me dharmaū pratibhāyāt, yena me pratibhāyāt, yato me pratibhāyāt, yaü me ārabhya pratibhāyāditi // āryapraj¤āpāramitāyāü subhåtiparivartaū pa¤camaū // ______________________________________________________________ START Svp 6 (##) 6 caryāparivartaū ųaųņhaū / atha khalu bhagavān suvikrāntavikrāmiõaü bodhisattvaü mahāsattvametadavocat - iha khalu suvikrāntavikrāmin bodhisattvo mahāsattvaū praj¤āpāramitāyāü caranna kvaciddharme carati / tatkasmāddhetoū? sarvadharmā hi suvikrāntavikrāmin viparyāsasamutthitāū, abhåtā asanto mithyā vitathāū / tadyathā suvikrāntavikrāmin kasmiü÷ciddharme carati, viparyāse sa carati / viparyāse caran na bhåte carati / na ca suvikrāntavikrāmin bodhisattvo viparyāsacaryāprabhāvitaū, abhåtacaryāprabhāvito vā / nāpi viparyāse vā abhåte vā caran bodhisattvaū praj¤āpāramitāyāü carati / ya÷ca viparyāsaū, so 'bhåtaū / na tatra kāciccaryā, tena tatra bodhisattvo na carati / viparyāsa iti suvikrāntavikrāmin vitathaū / eųa bālapįthagjanairgįhãtaū / na tathā yaiste te dharmāū / ye ca na tathā yathā gįhãtāū, sa ucyate 'viparyāso 'tra bhåta iti / na hi suvikrāntavikrāmin bodhisattvo mahāsattvo viparyāse vā abhåte vā carati / bhåtavādãti suvikrāntavikrāmin bodhisattvo 'viparyāsacārã / yatra ca bhåtamaviparyāsaū, tatra ca na kāciccaryā / tenocyate - acaryā bodhisattvacaryeti / sarvacaryāsamucchinnā hi suvikrāntavikrāmin bodhisattvacaryā / sā na ÷akyā ādar÷ayitum - iyaü vā bodhisattvacaryā, anena vā bodhisattvacaryā, iha vā bodhisattvacaryā, ito vā bodhisattvacaryeti / naivaü bodhisattvacaryā prabhāvitā / sarvacaryāvinivįttaye hi bodhisattvā bodhisattvacaryāü caranti pįthagjanacaryāvinivįttaye ÷rāvakacaryāvinivįtaye pratyekabuddhacaryāvinivįttaye / ye 'pi te suvikrāntavikrāmin buddhadharmāū, teųvapi bodhisattvā na caranti nābhinivi÷ante - ime vā te bodhisattvadharmāū, iha vā te bodhisattvadharmāū, anena vā te bodhisattvadharmāū, asya vā te bodhisattvadharmā iti / evamapi suvikrāntavikrāmin bodhisattvo na carati / sarvā eųāü suvikrāntavikrāmin vikalpacaryā / na bodhisattvo vikalpe carati nāvikalpe / sarvavikalpaprahãõā hi bodhisattvacaryā / kalpa iti suvikrāntavikrāmin vikalpanaiųā sarvadharmāõām / na hi ÷akyāū sarvadharmāū kalpayitum / akalpitā hi sarvadharmāū / tadyo dharmaü kalpayati, sa vikalpayati / na hi suvikrāntavikrāmin dharmaū kalpo vā vikalpo vā / kalpa iti suvikrāntavikrāmin eųa eko 'ntaū, vikalpa iti dvitãyo 'ntaū / na ca suvikrāntavikrāmin bodhisattvo 'nte carati, nāpyanante / yo naiva ante na anante carati, sa madhyaü na samanupa÷yati / madhyamapi suvikrāntavikrāmin samanupa÷yan madhye caran anta eva carati / na hi suvikrāntavikrāmin madhyasya kāciccaryā (vā kiüci)ddar÷anaü vā(nidar÷anaü vā) / madhyamiti suvikrāntavikrāmin (##) nāpi āryāųņāīgamārgasyaitadadhivacanam / na ca suvikrāntavikrāmin āryāųņāīgo mārgaū kasyaciddharmasyopalambhena pratyupasthitaū, nāpi kasyaciddharmasya samanupa÷yanatayā // api tu yasmin samaye suvikrāntavikrāmin bodhisattvo na kaüciddharmaü bhāvayati na vibhāvayati, tadā pratiprasrabdhamārga ityucyate / sa sarvadharmān na bhāvayanna vibhāvayan bhāvanāsamatikrānto dharmasamatāmanuprāpnoti, yayā dharmasamatayā mārgasaüj¤āpyasya na pravartate, kutaū punarmārgaü drakųyati? pratiprasrabdhamārga iti suvikrāntavikrāmin arhataū kųãõāsravasyaitadbhikųoradhivacanam / tatkasmāddhetoū? vibhāvito hi sa mārgo na bhāvito na vibhāvitaū / tenocyate vibhāvita iti / vibhāvanāpi tatra nāsti, tenocyate vibhāvita iti / vigatā tasya bhāvanā, tenocyate vibhāvaneti / sacetkhalu punaū suvikrāntavikrāmin bhāvanā syādvibhāvanā vā, sā punarupalabhyate, nāsyā vibhāvanā syāt / vibhāvaneti suvikrāntavikrāmin vigatā asyāü bhāvaneti vibhāvanā, bhāvo 'syā vigata iti, tenocyate vibhāvaneti, na punaryathocyate / tatkasmāt? avyāhārā hi vibhāvanā, vigama eųa vibhāvanā / katamo vigamaū? yato viparyāsasya asamutthānaü yadabhåtasyāsamutthānam / na hi suvikrāntavikrāmin viparyāso viparyāsaü samutthāpayati / asamutthita eųa viparyāsaū / na hi tatra kiücitsamutthānam / yadi tatra kiücitsamutthānamabhaviųyat, nocyeta / yasmādabhåtasamutthitaū, tasmāducyate viparyāsa iti / aviparyāstā hi suvikrāntavikrāmin sarvadharmā bodhisattvenānubuddhāū / tatkasmāddhetoū? j¤āto hi tena viparyāso 'bhåta iti / na viparyāse viparyāsaū saüvidyate / yena viparyāso 'bhåto j¤ātaū, na viparyāse viparyāsaū saüvidyate, tena aviparyastāū sarvadharmāū samanubuddhāū / ya÷ca aviparyāsasyānubodhaū, na tatra bhåyo viparyāsaū / yatra (na) ka÷cidviparyāsaū, tatra na kāciccaryā / sarvā hi suvikrāntavikrāmin caryā sā caryāsamutthānā / caryāvikalpādviparyāsaū / bodhisattvastu caryāyāü na vikalpayati / tena sārdhamaviparyāsaū sthita ityucyate / ya÷ca aviparyastaū, sa na kvacidbhåya÷carati / tenocyate acaryā bodhisattvacareti / acaryeti suvikrāntavikrāmin yanna kvaciddharme carati na vicarati na caryālakųaõaü saüdar÷ayati, iyamucyate bodhisattvacaryeti / ya evaü carati, sa carati praj¤āpāramitāyām // na hi suvikrāntavikrāmin bodhisattvo råpārambaõe caraü÷carati praj¤āpāramitāyām, na vedanāsaüj¤āsaüskāravij¤ānārambaõe caraü÷carati praj¤āpāramitāyām / tatkasmāddhetoū? sarvārambaõāni hi tena viviktāni vij¤ātāni / ya÷ca vivekaū, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattva÷cakųurārambaõe caraü÷carati praj¤āpāramitāyām, na ÷rotraghrāõajihvākāyamanaārambaõe caraü÷carati praj¤āpāramitāyām / (##) tatkasmāddheto? sarvārambaõāni hi tena abhåtāni j¤ātāni / ya÷ca sarvārambaõāni abhåtānãti jānāti, nāsau kvaciccarati / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvo råpa÷abdagandharasaspraųņavyadharmārambaõe caraü÷carati praj¤āpāramitāyām / tatkasmāddhetoū? sarvārambaõāni hi tena viparyāsasamutthitāni j¤ātāni / ya÷ca viparyāsaū, so 'bhåtaū parij¤ātaū / yena viparyāsaū abhåtaū parij¤ātaū, sa na kasmiü÷cidārambaõe carati / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvo nāmaråpārambaõe caraü÷carati praj¤āpāramitāyām / tatkasmāddhetoū? sarvārambaõāni hi tena anārambaõānãtyanubuddhāni / yena ca sarvārambaõāni anārambaõānãtyanubuddhāni, sa na kvacidārambaõe carati / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhi(sattvā mahāsattvāū) sattvārambaõe (ca ātmārambaõe) ca caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? parij¤ātā hi taiū sattvasaüj¤ā ca ātmasaüj¤ā ca - abhåtaiųā sattvasaüj¤ā ca ātmasaüj¤ā ceti / yai÷ca abhåtā sattvasaüj¤ā ca ātmasaüj¤ā ca j¤ātā, na te kasyāüciccaryāyāü caranti / ye na kasyāciccaryāyāü caranti, tena ca caryā apagatā / tenocyate acaryā bodhisattvacaryeti / ye na suvikrāntavikrāmin bodhisattvā jãvasaüj¤āyāü vā poųapuruųapudgalamanujamānavotthāpakasamutthāpakakārakakārayitįvedakavedayitįsaüj¤āyāü j¤ātįj¤āpakasaüj¤āyāü carantaū praj¤āpāramitāyāü caranti / tatkasmāddhetoū? vibhāvitā hi taiū sarvasaüj¤āū / yai÷ca vibhāvitāū sarvasaüj¤āū, na te bhåyaū kasyāücitsaüj¤āyāü caranti / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā viparyāsairvā dįųņigatairvā nãvaraõairvā caranta÷caranti praj¤āpāramitāyām / nāpi viparyāsadįųņigatanãvaraõārambaõeųu caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? parij¤ātāni hi tairviparyāsadįųņigatanãvaraõārambaõāni / yā ca parij¤ā, sā acaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāū pratãtyasamutpādārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? parij¤āto hi taiū pratãtyasamutpādaū, parij¤ātaü pratãtyasamutpādasyārambaõam / yā ca parij¤ā pratãtyasamutpādasya pratãtyasamutpādārambaõasya ca, tatra na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāū kāmadhātvārambaõe caranta÷caranti praj¤āpāramitāyām / na råpāråpyadhātvārambaõe vā caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitāni hi taiū kāmadhāturåpadhātvāråpyadhātvārambaõāni / yā ca kāmadhāturåpadhātvāråpyadhātvārambaõavibhāvanā, na tasyāū kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā dānamātsarya÷ãladauū÷ãlyārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasya hetoū? parij¤ātaü hi tairdānamātsarya÷ãladauū÷ãlyārambaõam / yā ca parij¤ā dānamātsarya÷ãladauū÷ãlyārambaõasya, tasyāü na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na (##) hi suvikrāntavikrāmin bodhisattvāū kųāntivyāpādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? parij¤ātāni hi taiū sarvārambaõāni / yā ca parij¤ā sarvārambaõānām, tatra na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā aviparyāsasamyakprahāõasmįtyupasthānāpramāõārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? sarvārambaõāni hi tairva÷ikāni j¤ātāni / yā ca va÷ikā ārambaõaparij¤ā, tasyā na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā indriyabalabodhyaīgadhyānasamādhisamāpattyārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitāni hi tairindriyabalabodhyaīgadhyānasamādhisamāpattyārambaõāni / yā ca vibhāvanā, tasyā na kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā duūkhasamudayanirodhamārgārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitāni hi tairduūkhasamudayanirodhamārgārambaõāni / yā ca vibhāvanā, na tasyāü kācidbhāvanā, na ca tasyāü bhåyaū kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā vidyāvimuktyārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitaü hi tairvidyāvimuktyārambaõam / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā anutpādārambaõe vā kųayārambaõe vā anabhisaüskārārambaõe vā caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitaü hi tairanutpādakųayānabhisaüskārārambaõam / yā ca vibhāvanā, na tatra kācidbhåya÷caryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāū pįthivyaptejovāyvākā÷ārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitāni hi taiū pįthivyaptejovāyvākā÷ārambaõāni / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāū ÷rāvakapratyekabuddhabhåmyārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitāni hi taiū ÷rāvakapratyekabuddhabhåmyārambaõāni / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvāū ÷rāvakapratyekabuddhadharmārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitāni hi taiū ÷rāvakapratyekabuddhadharmārambaõāni / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin nirvāõārambaõe bodhisattvā÷caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? parij¤ātaü hi tairbhavati nirvāõārambaõam / yā ca parij¤ā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / na hi suvikrāntavikrāmin bodhisattvā lakųaõapari÷uddhyārambaõe caranta÷caranti praj¤āpāramitāyām, na buddhakųetrapari÷uddhyārambaõe carantaū, na ÷rāvakasaüpadārambaõe carantaū, na bodhisattvasaüpadārambaõe caranta÷caranti praj¤āpāramitāyām / tatkasmāddhetoū? vibhāvitāni hi tairlakųaõapari÷uddhyārambaõam, (##) buddhakųetrapari÷uddhyārambaõam, ÷rāvakasaüpadārambaõam, bodhisattvasaüpadārambaõam / yā ca vibhāvanā, na tatra kāciccaryā / tenocyate acaryā bodhisattvacaryeti / evaü carantaū suvikrāntavikrāmin bodhisattvā÷caranti praj¤āpāramitāyām / iyaü bodhisattvasya praj¤āpāramitāyāü carataū sarvārambaõapari(j¤ā)caryā, sarvārambaõavibhāvanācaryā yaduta praj¤āpāramitācaryā // evaü caran suvikrāntavikrāmin bodhisattvo råpārambaõapari÷uddhāvapi na carati / evaü vedanāsaüj¤āsaüskāravij¤ānārambaõapari÷uddhāvapi na carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena råpārambaõaü parij¤ātam / evaü vedanāsaüj¤āsaüskāravij¤ānārambaõaü parij¤ātam / yā evaü caryā, iyaü bodhisattvasya praj¤āpāramitācaryā / evaü caran suvikrāntavikrāmin bodhisattvo na cakųurārambaõavi÷uddhau carati, na ÷rotraghrāõajihvākāyamanaārambaõavi÷uddhau carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena yāvanmanaārambaõaü parij¤ātam / yā evaü caryā, iyaü bodhisattvasya praj¤āpāramitācaryā / evaü caran suvikrāntavikrāmin bodhisattvo na råpa÷abdagandharasaspraųņavyadharmārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena yāvaddharmārambaõaü parij¤ātam / yā evaü caryā, iyaü bodhisattvasya praj¤āpāramitācaryā / evaü caran suvikrāntavikrāmin bodhisattvo na nāmaråpārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena nāmaråpārambaõaü parij¤ātam / yā evaü caryā, iyaü bodhisattvasya praj¤āpāramitācaryā / evaü caran suvikrāntavikrāmin bodhisattvo nātmasattvārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? parij¤ātā hi tena ātmasattvārambaõaprakįtiparij¤ā / yā evaü caryā, iyaü bodhisattvasya praj¤āpāramitācaryā / evaü caran suvikrāntavikrāmin bodhisattvo na jãvabhavapudgalakārakakārayitrutthāpakasamutthāpakavedakavedayitįdraųņrārambaõapari÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena jãvabhavapudgalakārakakārayitrutthāpakasamutthāpakavedakavedayitįdraųņrārambaõaü parij¤ātam / yā evaü caryā, bodhisattvasyeyaü praj¤āpāramitācaryā / evaü caran suvikrāntavikrāmin bodhisattvo na viparyāsadįųņigatārambaõapari÷uddhāvapi carati / tatkasya hetoū? prakįtipari÷uddhaü hi tena viparyāsadįųņigatārambaõaü parij¤ātam / yā evaü caryā, iyaü bodhisattvasya praj¤āpāramitācaryā / evaü caran suvikrāntavikrāmin bodhisattvo na nãvaraõārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi nãvaraõārambaõaü parij¤ātam / evaü caran suvikrāntavikrāmin bodhisattvo na pratãtyasamutpādārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena pratãtyasamutpādārambaõaü parij¤ātam / evaü caran suvikrāntavikrāmin bodhisattvo na kāmadhāturåpadhātvāråpyadhātvārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena kāmadhāturåpadhātvāråpyadhātvārambaõaü parij¤ātam / evaü caran suvikrāntavikrāmin bodhisattvo na dānamātsarya÷ãladauū÷ãlyārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena dānamātsarya÷ãladauū÷ãlyārambaõaü (##) parij¤ātam / evaü caran suvikrāntavikrāmin bodhisattvo na kųāntivyāpādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena kųāntivyāpādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yārambaõaü parij¤ātam / evaü caran suvikrāntavikrāmin bodhisattvo nātãtānāgatapratyutpannārambaõavi÷uddhapi carati / tatkasmāddhetoū? prakįtipari÷uddhāni hi tena atãtānāgatapratyutpannārambaõāni parij¤ātāni / evaü caran suvikrāntavikrāmin bodhisattvo nāsaīgāvaraõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena asaīgārambaõaü parij¤ātam / evaü caran suvikrāntavikrāmin bodhisattvo nābhij¤ārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tenābhij¤ārambaõaü parij¤ātam / evaü caran suvikrāntavikrāmin bodhisattvo na sarvaj¤atārambaõavi÷uddhāvapi carati / tatkasmāddhetoū? prakįtipari÷uddhaü hi tena sarvaj¤atārambaõaü parij¤ātam / evaü caran suvikrāntavikrāmin bodhisattva÷carati praj¤āpāramitāyām, yanna kasyāücidārambaõavi÷uddhau carati / tatkasmāddhetoū? prakįtipari÷uddhatvātsarvārambaõānām / iyaü suvikrāntavikrāmin bodhisattvasya mahāsattvasya sarvārambaõaprakįtipari÷uddhiū praj¤āpāramitāyāü carataū // evaü caran suvikrāntavikrāmin bodhisattvaū idaü råpamiti na samanupa÷yati, anena råpamiti na samanupa÷yati, asya råpamiti na samanupa÷yati, asmādråpamiti na samanupa÷yati / sa evaü råpamasamanupa÷yan na råpamutkųipati na nikųipati, na råpamutpādayati na nirodhayati, na råpe carati na vicarati, na råpārambaõe carati na vicarati / evaü caran suvikrāntavikrāmin bodhisattva÷carati praj¤āpāramitāyām / evamime vedanāsaüj¤āsaüskārāū, idaü vij¤ānamiti na samanupa÷yati, anena vij¤ānamiti na samanupa÷yati, asya vij¤ānamiti na samanupa÷yati, asmādvij¤ānamiti na samanupa÷yati / sa evaü vij¤ānamasamanupa÷yan na vij¤ānamutkųipati na nikųipati, na vij¤ānamutpādayati na nirodhayati, na vij¤āne carati na vicarati, na vij¤ānārambaõe carati na vicarati / evaü suvikrāntavikrāmin bodhisattva÷carati praj¤āpāramitāyām // punaraparaü suvikrāntavikrāmin evaü caran bodhisattvo na råpamatãtamiti carati, na råpamanāgatamiti carati, na råpaü pratyutpannamiti carati / evaü na vedanāsaüj¤āsaüskārāū / na vij¤ānamatãtamiti carati, na anāgatam, na pratyutpannam // na råpamātmeti carati, na råpamātmãyamiti carati / evaü na vedanāsaüj¤āsaüskārāū / na vij¤ānamātmeti carati, na vij¤ānamātmãyamiti carati / na råpaü duūkhamiti carati / evaü na vedanāsaüj¤āsaüskārāū / na vij¤ānaü duūkhamiti carati / na råpaü mama nānyeųāmiti carati / evaü na vedanāsaüj¤āsaüskārāū / na vij¤ānaü mama nānyeųāmiti carati / evaü caran suvikrāntavikrāmin bodhisattva÷carati praj¤āpāramitāyām // (##) punaraparaü suvikrāntavikrāmin bodhisattvaū praj¤āpāramitāyāü caran na råpasamudaye carati, na råpanirodhe carati, na råpaü gambhãramiti carati, na råpamuttānamiti carati, na råpaü ÷ånyamiti carati, na råpama÷ånyamiti carati, na råpaü nimittamiti carati, na råpamanimittamiti carati, na råpaü praõihitamiti carati, råpamapraõihitamiti carati, na råpamabhisaüskāramiti carati, na råpamanabhisasükāramiti carati / evaü vedanāsaüj¤āsaüskārāū / na vij¤ānasamudaye carati, na vij¤ānanirodhe carati, na vij¤ānaü gambhãramiti carati, na vij¤ānamuttānamiti carati, na vij¤ānaü ÷ånyamiti carati, na vij¤ānama÷ånyamiti carati, na vij¤ānaü nimittamiti carati, na vij¤ānamanimittamiti carati, na vij¤ānaü praõihitamiti carati, na vij¤ānapraõihitamiti carati, na vij¤ānamabhisaüskāramiti carati, na vij¤ānamabhisaüskāramiti carati / tatkasmāddhetoū? sarvāõyetāni suvikrāntavikrāmin manyitāni spanditāni prapa¤citāni tįųõāgatāni / ahaü carāmãti spanditametat, iha carāmãti prapa¤citametat, anena carāmãti tįųõāgatametat, asmiü÷carāmãti manyitametat / tatra suvikrāntavikrāmin bodhisattvāū sarvāõyetāni manyitaspanditaprapa¤citāni tįųõāgatāni j¤ātvā sarvāj¤ānasamuddhātān na kaüciddharmaü manyante, amanyamānā na kvaciccaranti, na kvacidālãyante / te anālayā asaüyogā avisaüyogā na kvacidutthāpayanti, na samutthāpayanti / ayaü suvikrāntavikrāmin bodhisattvasya sarvamanyanāsamuddhātaū praj¤āpāramitāyāü carataū // punaraparaü suvikrāntavikrāmin bodhisattvaū evaü praj¤āpāramitāyaü caran na råpaü nityaü nānityamiti carati, na råpaü ÷ånyaü nā÷ånyamiti carati, na råpaü māyopamamiti carati, na råpaü svapnopamamiti carati, na råpaü pratibhāsopamamiti carati, na råpaü prati÷rutkopamamiti carati / evaü vedanā saüj¤ā saüskārāū / na vij¤ānaü nityaü nānityamiti carati, na vij¤ānaü ÷ånyaü nā÷ånyamiti carati, na vij¤ānaü māyopamamiti carati, na vij¤ānaü svapnopamamiti carati, na vij¤ānaü pratibhāsopamamiti carati, na vij¤ānaü prati÷rutkopamamiti carati / tatkasya hetoū? sarvāõyetāni suvikrāntavikrāmin vitarkitāni vicaritāni caritavicaritāni / tatra suvikrāntavikrāmin bodhisattvaū etāni sarvāõi vitarkitāni vicaritāni caritavicaritāni j¤ātvā sarvacaryāsamuddhātāya sarvacaryāparij¤āyai praj¤āpāramitāyāü carati / ayaü suvikrāntavikrāmin bodhisattvasya sarvacaryānirde÷aū // evamukte suvikrāntavikrāmã bodhisattvo bhagavantometadavocat - acintyeyaü bhagavan bodhisattvasya praj¤āpāramitācaryā / bhagavānāha - evametat suvikrāntavikrāmin / råpācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / evaü vedanāsaüj¤āsaüskāravij¤ānācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / nāmaråpācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / pratãtyasamutpādācintyatayā saükle÷ācintyatayā acintyeyaü bodhisattvasya (##) praj¤āpāramitācaryā / karmavipākācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / sārācintyatayā acintyeyaü bodhi(sattva)sya praj¤āpāramitācaryā / viparyāsācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā, dįųņigatācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / kāmadhātvacintyatayā, råpadhātvacintyatayā, āråpyadhātvacintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / ātmācintyatayā, sattvācintyatayā, dānācintyatayā, mātsaryācintyatayā, ÷ãlācintyatayā, dauū÷ãlyācintyatayā, kųāntyacintyatayā, vyāpādācintyatayā, vãryācintyatayā, kausãdyācintyatayā, dhyānācintyatayā vikųepācintyatayā, praj¤ācintyatayā, dauųpraj¤yācintyatayā acintyā bodhisattvasya praj¤āpāramitācaryā / rāgadveųamohācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / smįtyupasthānācintyatayā samyakprahāõāviparyāsarddhipādācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / indriyabalabodhyaīgasamādhisamāpattyacintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / gatyacintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / duūkhasamudayanirodhamārgācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / vidyāvimuktyacintyatayā, kųayaj¤ānānutpādaj¤ānābhisaüskāraj¤ānācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / ÷rāvakabhåmipratyekabuddhabhåmyacintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / ÷rāvakapratyekabuddhadharmācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / abhij¤ācintyatayā, atãtānāgatapratyutpannaj¤ānācintyatayā acintyā bodhisattvasya praj¤āpāramitācaryā / asaīgaj¤ānācintyatayā, nirvāõācintyatayā, buddhadharmācintyatayā acintyeyaü bodhisattvasya praj¤āpāramitācaryā / tatkasmāddhetoū? na hi suvikrāntavikrāmin bodhisattvasya praj¤āpāramitācaryā cittajanikā, tenocyate acintyeti // cittasyotpāda iti suvikrāntavikrāmin viparyāsa eųaū / cittaü cittajamiti suvikrāntavikrāmiü÷cetasaū pratiųedha eųaū / na hi suvikrāntavikrāmin yā cittasya prakįtiū sā utpadyate jā jāyate vā / viparyāsasaüprayuktaü suvikrāntavikrāmiü÷cittamutpadyate / tatra cittamapi vivįtam, yena viparyāsenotpadyate tadati vivįtam / na punaū suvikrāntavikrāmin bālapįthagjanā jānanti vivįtaü cittamiti / yatrāpyutpadyeta tadapi vivįtam, yenāpyutpadyeta tadapi vivįtamiti / te cittavivekamajānantaū, ārambaõavivekamajānantaū abhinivi÷ante - ahaü cittam, mama cittam, asya cittam, asmāccittamiti / te cittamabhinivi÷ya ku÷alamiti vā abhinivi÷ante, aku÷alamiti vā abhinivi÷ante / sukhamiti vā abhinivi÷ante, duūkhamiti vā abhinivi÷ante / uccheda ityabhinivi÷ante, ÷ā÷cata ityabhinivi÷ante, dįųņigata ityabhinivi÷ante, nãvaraõa ityabhinivini÷ante / dānamātsarya÷ãladauū÷ãlyamityabhinivi÷ante / dharmadhātukāmadhāturåpadhātvāråpyadhātumityabhinivini÷ante, pratãtyasamutpādamityabhinivi÷ante, nāmaråpamityabhinivi÷ante, (##) rāgadveųamohamityabhinivi÷ante / ãrųyāmātsaryamityabhinivi÷ante / asmimānamityabhinivi÷ante / duūkhamityabhinivi÷ante / samudayamityabhinivi÷ante / nirodhamityabhinivi÷ante / mārgamityabhinivi÷ante / smįtyupasthānamityabhinivi÷ante / samyakprahāõāviparyāsarddhipādendriyabalabodhyaīgānãtyabhinivi÷ante / dhyānavimokųasamādhisamāpattãnapyabhinivi÷ante / anutpādakųayānabhisaüskāramityabhinivi÷ante / ÷rāvakapratyekabuddhabhåmimabhinivi÷ante / ÷rāvakapratyekabuddhadharmānapyabhinivi÷ante / mārgamityabhinivi÷ante / abhij¤āmapyabhinivi÷ante / nirvāõamapyabhinivi÷ante / buddhaj¤ānamapyabhinivi÷ante / lakųaõānyapyabhinivi÷ante / pratyekabuddhasaüpadamapyabhinivi÷ante / bodhisattvasaüpadamapyabhinivi÷ante // tatra suvikrāntavikrāmin bodhisattvaū imānevaüråpānabhinive÷ān sattvānāü viparyāsacittajān samanupa÷yan na kvacidviparyāse cittamutpādayati / tatkasmāddhetoū? cittāpagatā hi praj¤āpāramitā / yā ca cittasya prakįtiprabhāsvaratā prakįtipari÷uddhatā, tatra na kāciccittasyotpattiū / ārambaõe sati suvikrāntavikrāmin bālapįthagjanā÷cittamutpādayanti / tatra bodhisattvo 'pyārambaõaü prajānannapi cittasyotpattiü prajānāti - kuta÷cittamutpadyate? sa evaü pratyavekųate - prakįtiprabhāsvaramidaü cittam / tasyaivaü bhavati - ārambaõaü pratãtya cittamutpadyate iti / sa ārambaõaü parij¤āya na cittamutpādayati nāpi nirodhayati / tasya taccittaü prabhāsvaraü bhavati asaükliųņaü kamanãyaü pari÷uddham / sa cittānutpādasthito na kaüciddharmamutpādayati na nirodhayati / iyaü suvikrāntavikrāmin cittānutpādaparij¤ā praj¤āpāramitāyāü carataū / ya evaü carati bodhisattvaū, sa praj¤āpāramitāyāü carati / tasyaivaü carato naivaü bhavati - ahaü carāmi praj¤āpāramitāyām, asyāü carāmi praj¤āpāramitāyām, anena carāmi praj¤āpāramitāyām, asmāccarāmi praj¤āpāramitāyāmiti / sacetpunaū saüjānãte - iyaü praj¤āpāramitā, anena praj¤āpāramitā, asya vā praj¤āpāramiteti, na carati praj¤āpāramitāyām / atha tāmapi praj¤āpāramitāü na samanupa÷yati nopalabhate - ahaü carāmi praj¤āpāramitāyāmiti na carati, carati praj¤āpāramitāyām // evamukte suvikrāntavikrāmã bodhisattvo mahāsattvo bhagavantametadavocat - anuttareyaü caryā bhagavan bodhisattvasya yaduta praj¤āpāramitācaryā / prabhāsvareyaü bhagavan bodhisattvasya caryā yaduta praj¤āpāramitācaryā / niruttareyaü bhagavan bodhisattvasya caryā yaduta praj¤āpāramitācaryā / atyadbhuteyaü bhagavan bodhisattvasya caryā yaduta praj¤āpāramitācaryā / anavakrānteyaü bhagavan bodhisattvasya caryā māreõa vā māraparųadbhirvā anyairvā punaū kai÷cinnimittacaritairupalambhacaritairātmadįųņibhiū sattvadįųņibhirjãvadįųņibhiū pudgaladįųņibhirbhavadįųņibhirvibhavadįųņibhirucchedadįųņibhiū ÷ā÷catadįųņibhiū satkāyadįųņibhiū skandhadįųņibhirdhātudįųņibhirāyatanadįųņibhirbuddhadįųņibhirdharmadįųņibhiū saüghadįųņibhirnirvāõadįųņibhiū prāptasaüpraj¤airvā adhimānikairvā rāgadveųamohacaritairvā (##) viparyāsacaritairvā utpathonmārgaprasthitairvā anākramaõãyā / sarvalokābhyudayacaryeyaü bhagavan bodhisattvasya caryā yaduta praj¤āpāramitācaryā // evamukte bhagavān suvikrāntavikrāmiõaü bodhisattvaü mahāsattvametadavocat - evametat suvikrāntavikrāmin, evametat / anavakrāntacaryeyaü bodhisattvasya māreõa vā mārakāyikairvā devaputrairmāraparųadā vā, anta÷o nirvāõadįųņikairapi nirvāõābhiniviųņairvā anākramaõãyā sarvabālapįthagjanairvā / yā bodhisattvānāmiyaü suvikrāntavikrāmiü÷caryā, neyaü caryā bālapįthagjanānām / nāpãyaü caryā ÷aikųā÷aikųāõāü ÷rāvakayānãyānām, nāpi pratyekabuddhayānãyānām / sacet suvikrāntavikrāmin iyaü caryā ÷rāvakayānãyānāü vā pratyekabuddhayānãyānāü vā abhaviųyat, na teųāü ka÷cidvyavahāro 'bhaviųyat - ÷rāvakayānãyā vā pratyekabuddhayānãyā veti / bodhisattvā evābhaviųyan, te 'pi tathāgatā vā caturvai÷āradyaprāptā abhaviųyan / yasmāttarhi suvikrāntavikrāmin na ÷rāvakayānãyānāü va pratyekabuddhayānãyānāmiyaü caryā, tasmātte na bodhisattvā iti saükhyāü gacchanti, na ca tathāgatā bhavanti caturvai÷āradyaprāptāū / vai÷āradyabhåmiriyaü suvikrāntavikrāmin dharme, neyaü praj¤āpāramitācaryā / evaü carantaū suvikrāntavikrāmin bodhisattvāū kųipraü caturvai÷āradyatāmanuprāpnuvanti, anabhisaübuddhā eva yāvadanuttarāü samyaksaübodhiü praõidhānava÷ena ca buddhānāü ca bhagavatāmadhiųņhānava÷ena / na hi suvikrāntavikrāmin ÷rāvakayānikānāü vā pratyekabuddhayānikānāü vā caturvai÷āradyaü bhavati, nāpi tathāgatasteųāü caturvai÷āradyamadhitiųņhati / bodhisattvabhåmireųā suvikrāntavikrāmin yasyāü caturvai÷āradyamanuprāpyate praõidhānava÷ena / tatkasmāddhetoū? praj¤āpāramitāyāü suvikrāntavikrāmiü÷caranto bodhisattvāū catasraū pratisaüvido 'nuprāpnuvanti / katamā÷catasraū? yaduta arthapratisaüvidaü dharmapratisaüvidaü niruktipratisaüvidaü pratibhānapratisaüvidam / ābhi÷catasįbhiū pratisaüvidbhiū samanvāgatā anabhisaübuddhā eva praõidhānava÷ena vai÷āradyāni pratigįhõanti / tathāgatā api tān ku÷alamålasamanvāgatāniti viditvā praj¤āpāramitābhåmyanuprāptāniti viditvā adhitiųņhanti caturvai÷āradyena / tasmāttarhi suvikrāntavikrāmin bodhisattvena catasraū pratisaüvido 'nuprāptukāmena kųipraü caturvai÷āradyaku÷alena bhavitukāmena praj¤āpāramitāyāü ÷ikųitavyaü caritavyam // punaraparaü suvikrāntavikrāmin bodhisattvaū praj¤āpāramitāyāü caran sarvadharmāõāü hetuü ca samudayaü ca astaügamaü ca nirodhaü ca pravidhyati na kaüciddharmam, yatpraj¤āpāramitāyāü na yojayati / sarvadharmāõāü hetusamudayanirodhamārgalakųaõaü prajānāti / teųāü hetusamudayanirodhamārgalakųaõaü prajānan na råpaü prabhāvayati na vibhāvayati / evaü vedanāsaüj¤āsaüskārān / na vij¤ānaü bhāvayati na vibhāvayati / na nāmaråpaü bhāvayati na vibhāvayati / na saükle÷avyavadānaü bhāvayati na vibhāvayati / na viparyāsadįųņigatanãvaraõāni bhāvayati na vibhāvayati / (##) na rāgadveųamohān bhāvayati na vibhāvayati / na kāmadhātuü na råpadhātuü nāråpyadhātuü bhāvayati na vibhāvayati / na sattvadhātuü nātmadhātuü bhāvayati na vibhāvayati / nocchedadįųņiü na ÷ā÷vatadįųņiü bhāvayati na vibhāvayati / na dānamātsaryaü bhāvayati na vibhāvayati / na ÷ãladauū÷ãlyaü bhāvayati na vibhāvayati / na kųāntivyāpādaü bhāvayati na vibhāvayati / va vãryakausãdyaü na dhyānavikųepaü na praj¤ādauųpraj¤yaü bhāvayati na vibhāvayati / na smįtyupasthānasamyakprahāõāviparyāsarddhipādāpramāõāni bhāvayati na vibhāvayati / nendriyabalabodhyaīgasamādhisamāpattãrbhāvayati na vibhāvayati / na pratãtyasamutpādaü bhāvayati na vibhāvayati / na duūkhasamudayanirodhamārgān bhāvayati na vibhāvayati / nānutpādaj¤ānaü na kųayaj¤ānaü nābhisaüskāraj¤ānaü bhāvayati na vibhāvayati / na pįthagjanabhåmiü bhāvayati na vibhāvayati / na ÷rāvakabhåmiü na pratyekabuddhabhåmiü bhāvayati na vibhāvayati / na pįthagjanadharmān na ÷rāvakadharmān na pratyekabuddhadharmān (na bodhisattvadharmabuddhadharmān) bhāvayati na vibhāvayati / na ÷amathaü na vidar÷anāü bhāvayati na vibhāvayati / na nirvāõaü bhāvayati na vibhāvayati / nātãtānāgatapratyutpannaj¤ānadar÷anaü bhāvayati na vibhāvayati / na saīgatāü bhāvayati na vibhāvayati / nāsaīgatāü bhāvayati na vibhāvayati / na buddhaj¤ānaü bhāvayati na vibhāvayati / na buddhavai÷āradyāni bhāvayati na vibhāvayati / tatkasmāddhetoū? abhāvyāni hi suvikrāntavikrāmin råpavedanāsaj¤āsaüskāravij¤ānāni / abhāvyāni nāmaråpaviparyāsadįųņigatasmįtyupasthānasamyakprahāõarddhipādāviparyāsāpramāõendriyabalabodhyaīgasamādhisamāpattyabhij¤ākųayaj¤ānābhisaüskāraj¤ānāni / abhāvyā pįthagjanabhåmiū, abhāvyāū ÷rāvakapratyekabuddhabodhisattvabhåmayaū, abhāvyāū pįthagjana÷rāvakapratyekabuddhadharmāū, abhāvyaü nirvāõam, abhāvyamatãtānāgatapratyutpannaj¤ānadar÷anam, abhāvyamasaīgaj¤ānadar÷anam, abhāvyamanāsaīgaj¤ānadar÷anam, abhāvyaü samyaksaübuddhaj¤ānam / tatkasmāddhetoū? na hi suvikrāntavikrāmin kācidasti bhāvapariniųpattiū / abhåtā hyete sarva eva vyavahārāū / nātra ka÷citsvabhāvaū / abhāvasvabhāvā hi suvikrāntavikrāmin sarvadharmāū, abhåtā asaübhåtāū / tatkasmāddhetoū? yo hi viparyāsaū so 'bhåtaū / viparyāsasamutthitāū sarvadharmāū / yo hi viparyāsaū, so 'bhāvaū / bhāvāpagatā hi suvikrāntavikrāmin sarvadharmāū / bhāvo nopalabhyate 'svabhāvatvāt / abhāva iti suvikrāntavikrāmin abhåtaū / so 'saübhåtaū, tenocyate abhāva iti / asatparidãpanaiųā suvikrāntavikrāmin abhāva iti / ya÷ca abhāva, tatra na bhāvanā na vibhāvanā / viparyāsasamutthitatayā hi suvikrāntavikrāmin sattvā bhāvayanti ca vibhāvayanti ca / na tatra kiücidbhāvyam / tatkasmāddhetoū? abhāvasvabhāvā hi suvikrāntavikrāmin sarvadharmāū, bhāvāpagatā vastvasattvāt / na tatra kiücidbhāvyam / yasmin samaye suvikrāntavikrāmin bodhisattva evaü dharmeųu dharmānudar÷ã viharan praj¤āpāramitāyāü caran na kaüciddharmaü bhāvayati na vibhāvayati, iyamucyate praj¤āpāramitābhāvaneti / evaü carata evaü viharataū suvikrāntavikrāmin bodhisattvasya mahāsattvasya praj¤āpāramitābhāvanā paripåriü gacchati // (##) punaraparaü suvikrāntavikrāmin bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato na råpasaüprayoganimittaü cittamutpadyate / na vedanā, na saüj¤ā, na saüskāraū / na vij¤ānasaüprayoganimittaü cittamutpadyate / na khilasahagataü cittamutpadyate / na vyāpādasahagataü cittamutpadyate / na mātsaryasahagataü cittamutpadyate / na saükle÷asahagataü cittamutpadyate / na kausãdyasahagataü cittamutpadyate / na vikųepasahagataü cittamutpadyate / na dauųpraj¤yasahagataü cittamutpadyate / na kāmasahagataü cittamutpadyate / na råpārambaõābhinive÷asahagataü cittamutpadyate / nābhidhyāsahagataü cittamutpadyate / na pai÷unyasahagataü cittamutpadyate / na mithyādįųņisahagataü cittamutpadyate / na bhogābhinive÷asahagataü cittamutpadyate / nai÷varyābhiųvaīgasahagataü cittamutpadyate / na mahākulopapattyabhiųvaīgasahagataü cittamutpadyate / na devopapattyabhiųvaīgasahagataü cittamutpadyate / na kāmadhātvabhiųvaīgasahagataü cittamutpadyate / na råpāråpyadhātvabhiųvaīgasahagataü cittamutpadyate / na ÷rāvakabhåmau cittamutpadyate / na pratyekabuddhabhåmau cittamutpadyate / na bodhisattvacaryābhinive÷ābhiųvaīgasahagataü cittamutpadyate / nānta÷o nãvaraõadįųņisahagatamapi cittamutpadyate / so 'nayā cittavi÷uddhyā samanvāgataū sattvān maitryā spharati karuõayā muditayopekųayā / sattvasaüj¤ā cānena vibhāvitā bhavati, na ca sattvasaüj¤āyāü tiųņhati, na caināü÷caturo brāhmyān vihārānabhinivi÷ate, prāj¤a÷ca bhavatyupāyakau÷alyasamanvāgataū / tasyaibhirdharmaiū samanvāgatasya praj¤āpāramitāyāü carataū kųipraü praj¤āpāramitābhāvanā paripåriü gacchati / sa evaü praj¤āpāramitāü bhāvayan na råpamupaiti, nopādatte / na vedanāü na saüj¤āü na saüskārān / na vij¤ānamupaiti, nopādatte / na viparyāsanãvaraõadįųņigatānyupaiti, nopādatte / na kāmadhātuü na råpadhātuü nāråpyadhātumupaiti, nopādatte / noccheda÷ā÷vatamupaitã, nopādatte / na pratãtyasamutpādamupaiti, nopādatte / na pįthivyaptejovāyudhātumupaiti, nopādatte / na rāgadveųamohānupaiti, nopādatte / nā dānamātsarya÷ãladauū÷ãlyamupaiti, nopādatte / na kųāntivyāpādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yamupaiti, nopādatte / na smįtyupasthānasamyakprahāõāviparyāsāpramāõarddhipādānupaiti, nopādatte / nendriyabalabodhyaīgadhyānavimokųasamāpattãrupaiti, nopādatte / nābhij¤āmupaiti, nopādatte / na duūkhasamudayanirodhamārgānupaiti, nopādatte / nānutpādaj¤ānakųayaj¤ānābhisaüskāraj¤ānānyupaiti, nopādatte / nātmadhātuü na sattvadhātuü na dharmadhātumupaiti nopādatte / na pįthagjana÷rāvakapratyekabuddhasamyaksaübuddhabhåmimupaiti, nopādatte / na pįthagjanadharmān, na ÷rāvakadharmān na pratyekabuddhadharmānupaiti, nopādatte / nātãtānāgatapratyutpannaj¤ānadar÷anamupaiti, nopādatte / nāsaīgaj¤ānadar÷anamupaiti, nopādatte / na buddhaj¤ānabalavai÷āradyānyupaiti, nopādatte / na nãvaraõānyupaiti, nopādatte / tatkasmāddhetoū? sarvadharmā hi suvikrāntavikrāmin anupagatā anupādattāū, na kenacidupagatāū / na hi suvikrāntavikrāmin ka÷ciddharma upādātavyo nāpi kenacidupādattaū / tatkasmāddhetoū? nātra kiücidupādātavyaü (##) nopādānãyaü vā / tatkasmāddhetoū? asārakā hi suvikrāntavikrāmin sarvadharmā māyopamatayā / va÷itā hi sarvadharmāū sārānupalabdhitaū / pratibhāsasamā hi sarvadharmā agrāhyatāmupādāya / riktakā hi sarvadharmāū svabhāvāsattvāt / phenapiõķopamā hi sarvadharmā avimardanakųamatvāt / budbudopamā hi sarvadharmā utpannabhaīgavilãnatāmupādāya / marãcyupamā hi sarvadharmā viparyāsasamutthānatāmupādāya / kadalãgarbhopamā hi sarvadharmāū sārāsattāmupādāya / udakacandrasadį÷ā hi sarvadharmā agrāhyatāmupādāya indrāyudharaīgasadį÷ā hi sarvadharmā asatparikalpanatāmupādāya / nirãhakā hi sarvadharmā asamutthāpanatāmupādāya / riktamuųņisamā hi sarvadharmā va÷ikasvabhāvalakųaõatayā / tatra suvikrāntavikrāmin bodhisattvaū evaü sarvadharmān samanupa÷yan na kaüciddharmamupaiti nopādatte, nādhitiųņhati, nādhyavasāya tiųņhati / iyaü suvikrāntavikrāmin bodhisattvasya sarvadharma÷raddadhānatā anadhiųņhānatā anadhyavasānatā anabhiųvaīgatā praj¤āpāramitāyāü carataū / evaü carataū suvikrāntavikrāmin bodhisattvasya praj¤āpāramitābhāvanā paripåriü gacchati // punaraparaü suvikrāntavikrāmin evaü ÷ikųamāõo bodhisattvo na råpe ÷ikųate, na råpasamatikramāya ÷ikųate / na vedanāyāü na saüj¤āyāü na saüskāreųu / na vij¤āne ÷ikųate na vij¤ānasamatikramāya ÷ikųate / na råpotpattau ÷ikųate, na råpanirodhe ÷ikųate / evaü na vedanā na saüj¤ā na saüskārāū / na vij¤ānotpattau ÷ikųate, na vij¤ānanirodhe ÷ikųate / na råpavinayāya ÷ikųate nāvinayāya / evaü na vedanāsaüj¤āsaüskāravij¤ānavinayāya ÷ikųate nāvinayāya / na råpasya saükrāntaye ÷ikųate nāvakrāntaye / na sthitaye ÷ikųate nāsthitaye / evaü na vedanāsaüj¤āsaüskāravij¤ānānāü saükrāntaye ÷ikųate nāvakrāntaye, na sthitaye ÷ikųate nāsthitaye / evaü ÷ikųamāõaū suvikrāntavikrāmin bodhisattvo na råpanityatāyāü ÷ikųate, na råpasukhatāyāü ÷ikųate, na råpaduūkhatāyāü ÷ikųate na råpa÷ubhatāyām, na råpānātmatāyāü ÷ikųate / na vedanāsaüj¤āsaüskārāū, na vij¤ānanityatāyāü ÷ikųate, na vij¤ānasukhatāyāü ÷ikųate, na vij¤ānaduūkhatāyām, na vij¤āna÷ubhatāyāü na vij¤ānātmatāyāü ÷ikųate / evaü ÷ikųamāõaū suvikrāntavikrāmin bodhisattvo na råpātãtārambaõe carati, råpānāgatārambaõe carati, na råpapratyutpannārambaõe carati / na vedanā, na saüj¤ā, na saüskārāū / na vij¤ānātãtārambaõe carati, nānāgatārambaõe carati, na pratyutpannārambaõe carati / evaü caran suvikrāntavikrāmin bodhisattvo 'tãtaü ÷ånyākāreõa ÷āntākāreõa anātmākāreõa pratyavekųate - yadatãtaü tacchånyam, evaü ÷āntamanātmeti / evamapi [na] carati / anāgataü ÷ånyākāreõa ÷āntākāreõa anātmākāreõa pratyavekųate - yadatãtaü tacchånyaü ÷āntamanātmeti / evamapi (na) carati / pratyutpannaü ÷ånyākāreõa ÷āntākāreõa anātmākāreõa pratyavekųate - yatpratyutpannaü tacchånyaü ÷āntamanātmeti / evamapi (na) carati / atãtaü ÷ånyaü ÷āntamanātmanā vā anātmãyena (##) vā anityena vā adhruveõa vā a÷ā÷vatena vā vipariõāmadharmiõā vā, evamapi na carati / anāgataü ÷ånyaü ÷āntamanātmanā vā anātmãyena vā anityena vā adhruveõa vā a÷ā÷vatena vā vipariõāmadharmiõā vā, evamapi na carati / pratyutpannaü ÷ånyaü ÷āntamanātmanā vā anātmãyena vā anityena vā adhruveõa vā a÷ā÷vatena vā vipariõāmadharmiõā veti, evamapi na carati / evaü carataū suvikrāntavikrāmin bodhisattvasya praj¤āpāramitābhāvanā paripåriü gacchati / evaü carataū suvikrāntavikrāmin bodhisattvasya māraū pāpãyānavatāraü na labhate / evaü caran sarvamārakarmāõi budhyate, na ca tairmārakarmabhiū saühriyate // punaraparaü suvikrāntavikrāmin evaü caran bodhisattvo na råpamālambate, na vedanāü na saüj¤āü na saüskārān, na vij¤ānamālambate / na nāmaråpamālambate, na viparyāsadįųņigatamālambate, nātmābhinive÷amālambate, na sattvābhinive÷amālambate, noccheda÷ā÷vatamālambate, nāntaü nānantamālambate / na råpa÷abdagandharasaspar÷adharmānālambate / na kāmadhātuü na råpadhātuü nāråpyadhātumālambate / na pratãtyasamutpādamālambate / na pįthivyaptejovāyvākā÷adhātånālambate / na satyaü na mįųāü ālambate / na saüyogaü na visaüyogamālambate / na rāgadveųamohānālambate / na rāgadveųamohaprahāõamālambate / na dānamātsarya÷ãladauū÷ãlyamālambate / na kųāntivyāpādamālambate / na vãryakausãdyamālambate / na dhyānavikųepamālambate / na praj¤ādauųpraj¤yamālambate / na smįtyupasthānasamyakprahāõarddhipādāviparyāsānālambate / nendriyabalabodhyaīgasamādhisamāpattãrālambate / na maitrãkaruõāmuditopekųā ālambate / nānutpādaj¤ānakųayaj¤ānābhisaüskāraj¤ānānyālambate / na pįthagjana÷rāvakapratyekabuddhabhåmãrālambate / na pįthagjana÷rāvakapratyekabuddhadharmānālambate / na duūkhasamudayanirodhamārgānālambate / nābhij¤āj¤ānadar÷anamālambate / na vimuktimālambate / na vimuktij¤ānadar÷anamālambate / na nirvāõamālambate / nātãtānāgatapratyutpanna(j¤ānadar÷ana)mālambate / nāsaīgaj¤ānamālambate / na buddhaj¤ānamālambate / na buddhabalavai÷āradyānyālambate / na buddhakųetrapari÷uddhimālambate / na lakųaõapari÷uddhimālambate / na ÷rāvakasaüpadamālambate / na pratyekabuddhasaüpadamālambate / na bodhisattvasaüpadamālambate / tatkasmāddhetoū? nirālambanā hi suvikrāntavikrāmin sarvadharmāū / na hi sarvadharmāõāü kiücidgrahaõaü saüvidyate yatraiųāmālambanaü bhaveta / yāvat suvikrāntavikrāmin ālambanam, tāvadadhyavasānam, tāvadabhinive÷aū, tāvadupādānam / yāvadupādānam, yāvadālambanam, tāvaduūkhadaurmanasyam, tāvadgāķhāū ÷oka÷alyopāyāsaparidevāū saübhavanti / yāvat suvikrāntavikrāmin ālambanaü tāvadbandhanam / yāvadālambanaü tāvannāsti mārgaū, tāvadduūkhadaurmanasyam / yāvadālambanaü tāvanmanyanā spandanā prapa¤canā / yāvadālambanaü tāvadadhikaraõavigrahavivādāū / yāvadālambanaü tāvadavidyāndhakāramohāū / yāvadālambanaü tāvadbhayāni, (##) tāvadbhairavāõi / yāvadālambanaü tāvanmārapā÷amāravidhvaüsanāni / yāvadālambanaü tāvadduūkhapratipãķanā sukhaparyeųaõā ca / tatra suvikrāntavikrāmin bodhisattva imānādãnavān saüpa÷yan na kaüciddharmamālambate / so 'nālambamāno na kaüciddharmaü parigįhõāti / sa nāpyudgrahāya nāgrahāya sthitaū sarvadharmāõāü tāmapi nirālambanava÷ikatāü na manyate / evaü caran suvikrāntavikrāmin bodhisattvo mahāsattvo na kaüciddharmamabhinivi÷ate nābhivadati, na kaüciddharmamadhyavasāya tiųņhati / ayaü suvikrāntavikrāmin bodhisattvasya sarvadharmālambanavisaüyogaū praj¤āpāramitāyāü carataū / evaü suvikrāntavikrāmin bodhisattvasya carataū praj¤āpāramitābhāvanā paripåtiü gacchati / na cāsya māraū pāpãyān antarāyaü ÷aknoti kartum, na mārakāyikā devatāū, na māraparųat, na mārādhiųņhitāū / na cāsya te 'vatāraü labhante yatrāsya viheņhān kuryuū, yatrainaü gįhãtvā dharųayeyuū / nityaü ca sarvāõi mārakarmāõyavabudhyante / na ca mārakarmava÷ago bhavati / sarvāõi ca mārabhavanāni dhyāmãkaroti / sarvānyatãrthikānāü ca nigrahāya sthito bhavati, sarvā÷cānyatãrthikāü÷carakaparivrājakānabhibhavati / anavamardanãya÷ca bhavati sarvaparapravādibhiū // evaü caran suvikrāntavikrāmin bodhisattvo na råpakalpanāyāü sthito bhavati na råpavikalpanāyām / evaü na vedanāsaüj¤āsaüskāravij¤ānakalpanāyāü sthito bhavati na vikalpanāyām / nāpi råpaü kalpayati na vikalpayati / evaü na vedanāsaüj¤āsaüskāravij¤ānāni kalpayati na vikalpayati / na nãvaraõadįųņigatāni kalpayati na vikalpayati / noccheda÷ā÷vataü kalpayati na vikalpayati / na kāmadhāturåpadhātvāråpyadhātån kalpayati na vikalpayati / na rāgadveųamohān kalpayati na vikalpayati / na satyaü kalpayati na vikalpayati / na mįųā kalpayati na vikalpayati / na pįthivyaptejovāyvākā÷adhātuü kalpayati na vikalpayati / na saüyogaü kalpayati na vikalpayati / na visaüyogaü kalpayati na vikalpayati / na pratãtyasamutpādaü kalpayati na vikalpayati / nātmasaüj¤āü kalpayati na vikalpayati / na sattvasaüj¤āü kalpayati na vikalpayati / na jãvasaüj¤āü kalpayati na vikalpayati / na pudgalasaüj¤āü kalpayati na vikalpayati / na dānamātsarya÷ãladauū÷ãlyaü kalpayati na vikalpayati / na kųāntivyāpādau kalpayati na vikalpayati / na vãryakausãdyaü kalpayati na vikalpayati / na dhyānavikųepau kalpayati na vikalpayati / na praj¤ādauųpraj¤ye kalpayati na vikalpayati / nāviparyāsasamyakprahāõarddhipādasmįtyupasthānāni kalpayati na vikalpayati / nendriyabalabodhyaīgasamādhisamāpattãū kalpayati na vikalpayati / na duūkhasamudayanirodhamārgān kalpayati na vikalpayati / na maitrãkaruõāmuditopekųāū kalpayati na vikalpayati / nānutpādaj¤ānakųayaj¤ānābhisaüskāraj¤ānāni kalpayati na vikalpayati / na pįthagjanadharmān na ÷rāvakadharmān na pratyekabuddhadharmān na buddhadharmān kalpayati na vikalpayati / (##) na pįthagjanabhåmiü na ÷rāvakabhåmiü na pratyekabuddhabhåmiü na buddhabhåmiü kalpayati na vikalpayati / na nãvaraõāni kalpayati na vikalpayati / nātãtānāgatapratyutpannaj¤ānadar÷anaü kalpayati na vikalpayati / nāsaīgaj¤ānaü kalpayati na vikalpayati / na vidyāvimuktiü kalpayati na vikalpayati / na muktiü na vimuktij¤ānadar÷anaü kalpayati na vikalpayati / na buddhaj¤ānavai÷āradyāni kalpayati na vikalpayati / na lakųaõapari÷uddhiü kalpayati na vikalpayati / na buddhakųetrapari÷uddhiü kalpayati na vikalpayati / na ÷rāvakasaüpadaü kalpayati na vikalpayati / na pratyekabuddhasaüpadaü kalpayati na vikalpayati / na bodhisattvasaüpadaü kalpayati na vikalpayati / tatkasmāddhetoū? kalpanāyāü suvikrāntavikrāmin satyāü vikalpo bhavati / yatra punaū suvikrāntavikrāmin kalpanā nāsti, na tatra vikalpanā / sarvabālapįthagjanā hi suvikrāntavikrāmin kalpanāsamutthitāū / teųāü saüj¤ā vikalpasamutthitāū / te kalpayanti vikalpayanti ca / kalpaneti suvikrāntavikrāmin eųa eko 'ntaū, vikalpaneti dvitãyo 'ntaū / yatra nāsti kalpo vā vikalpo (vā), tatra nāsti anto vā madhyaü vā / madhyamiti suvikrāntavikrāmin kalpayataū sa evānto bhavati / yāvatkalpanā, tāvadvikalpanā / nāstyatra vikalpanāsamucchedaū / yatra punaū suvikrāntavikrāmin na kalpanā na vikalpanā, tatra kalpasamucchedaū / kalpasamuccheda iti suvikrāntavikrāmin nātra kasyacicchedaū / tatkasmāddhetoū? anto hi suvikrāntavikrāmin kalpo vikalpo vikalpasamutthitaū / teųāü yo vyupa÷amaū, so 'viparyāsaū / yo 'viparyāsaū, na tatra ka÷cicchedaū / samuccheda iti suvikrāntavikrāmin duūkhasamucchedasyaitadadhivacanam / na ca duūkhasya ka÷citsamucchedaū / syādduūkhasamucchedaū, yadi duūkhasya kācitpariniųpattiū syāt / apariniųpattidar÷anametat duūkhasamuccheda iti / duūkhaparij¤ānametat, yadidaü duūkhasamuccheda iti / yo duūkhaü naiva kalpayati na vikalpayati, ayaü duūkhavyupa÷amaū, ayaü duūkhasyānutpādo 'prādurbhāvaū / sa evaü pa÷yan suvikrāntavikrāmin bodhisattvo na kaüciddharmaü kalpayati na vikalpayati / iyaü suvikrāntavikrāmin bodhisattvasya sarva(kalpa)vikalpaparij¤ā praj¤āpāramitāyāü carataū / evaü carataū suvikrāntavikrāmin bodhisattvasya praj¤āpāramitābhāvanā paripåriü gacchati / na cāsya māraū pāpãyānantarāyasthito bhavati, na ca māraparųat / utpannotpannāni ca mārakarmāõi budhyate / na cotpannotpannānāü mārakarmaõāü va÷aü gacchati / mārasya ca pāpãyasaū parājayaü karoti dhyāmãkaroti ca / evamalpapakųãkaroti vigatabhayabhairava÷ca bhavati / na ca mārairākramaõãyo bhavati / prasrabdhāni cāsya saübhavanti sarvāõyapāyagamanāni / pithitā÷ca bhavanti kumārgāū / sarvaughottãrõa÷ca bhavati, vigatamohāndhakāra÷ca bhavati, pratilabdhacakųurālokabhåta÷ca bhavati sarvasattvānām, sthita÷ca bhavatyunucchedāya buddhavaü÷asya, pratilabdhamārga÷ca bhavati mārgasamatāyām, anukampa(ka)÷ca (##) bhavati sarvasattvānām, vi÷uddhaü cakųurbhavati dharmeųu, vãryasaüpanna÷ca bhavatyakusãdaū, kųāntibalapratilabdha÷ca bhavatyavyāpannacittaū, dhyāyã ca bhavatyani÷ritadhyāyã, pratilabdhapraj¤a÷ca bhavati nirvedhikapraj¤āsamanvāgataū, vigatakaukįtya÷ca bhavati apagatanãvaraõaū, visaüyukta÷ca bhavati sarvamārapā÷aiū, chinnabandhana÷ca bhavati sarvatįųõājālaviyogāt, upasthitasmįti÷ca bhavatyasaüpramoųadharmatayā, vi÷uddha÷ãla÷ca bhavati ÷ãlavi÷uddhipāramitāprāptaū, paramaguõapratiųņhita÷ca bhavati sarvadoųanirghātāya, praj¤ābalādhānaprāpta÷ca bhavatyaprakampyatayā, anākųipta÷va bhavati sarvamāraparavādibhiū, aparihãõadharmā ca bhavati sarvadharmavi÷uddhiprāptatayā, vi÷ārada÷ca bhavati sarvadharmade÷anāyām, amaīku÷ca bhavati parųadupasaükramaõāya, anāgįhãta÷ca bhavati muktatyāgo dharmadānam (?), prativi÷odhitamārga÷ca bhavati mārgasamatayā, vibhāvitabhāvana÷ca bhavati kumārgāparij¤atayā, vāsitavāsana÷ca bhavati vi÷uddhadharmatayā, ÷odhita÷odhana÷ca bhavati vi÷uddhapraj¤atayā, gambhãrapraj¤a÷ca bhavati sāgaropamatayā, duravagāha÷ca bhavati astambhitatayā, aprameya÷ca bhavati dharmasāgarāprameyatayā / evaü caran suvikrāntavikrāmin bodhisattvaū ebhi÷cānyai÷ca guõaiū samanvāgato bhavati yeųāü guõānāü na paryantaū ÷akyo 'dhigantum // punaraparaü suvikrāntavikrāmin bodhisattvaū evaü praj¤āpāramitāyāü caran nendriyavikalo bhavati / sa na råpavikalo bhavati, na bhogavikalo bhavati, na parivāravikalo bhavati, na jātivikalo bhavati, na kulavikalo bhavati, na de÷avikalo bhavati, na ca pratyunteųu janapadeųåpapadyate, na cākųaõaprāpto bhavati, na cāpari÷uddhaiū sattvairapari÷uddhakarmāntaiū saüsargajāto bhavati, na ca svacittaü hāpayati, na ca praj¤āyā hãyate / sa yān dharmān parataū ÷įõoti, tān sarvadharmasamatāyāü saüsyandayati, sthita÷ca bhavati buddhavaü÷asya sarvaj¤atāvaü÷asyānupacchedāya / sa ālokalabdha÷ca bhavati buddhadharmeųu, atyāsanna÷ca bhavati sarvaj¤atāyām / taü sacenmāraū pāpãyān upasaükrāmati viheņhanārtham, sa tanmāraparųadaü bhasmãkaroti chinnapratibhānām, sarvāü÷ca mārapā÷āü÷chinatti, sarvairmārakāyikairmārakoņibhi÷cādhįųyo bhavati / tato mārā bhãtāstrastāū palāyante / evaü ca mārasya pāpãyaso bhavati - atikrāntaviųayo 'yaü mama, nāyaü mama bhåyo viųaye carati, nāyaü mama bhåyo viųaye sthitaū, nāyaü mama bhåyo viųayamākramiųyatãti, anyāü÷ca sattvān mama viųayānmocayiųyatãti, uttārayiųyatãti / tatra māraū pāpãyān ÷ocati krandati paridevate - alpapakųãkariųyati ayaü bodhisattvo māmiti / daurbalyaü cāsya vi÷ati, duūkhita÷ca bhavati durmanā vipratisārã / yasmiü÷ca samaye suvikrāntavikrāmin bodhisattvaū praj¤āpāramitāyāü carati, praj¤āpāramitāü bhāvayati, praj¤āpāramitāyāü yogamāpadyate, sarvamārabhavanāni tasmin samaye dhyāmãbhavanti alpatejaskāni, mārā÷ca pāpãyāüso duūkhitā durmanaso bhavanti ÷oka÷alyasamarpitā mahā÷oka÷alyaviddhāū - ativāhayiųyatyayaü bata sattvānasmadviųayāt, uttārayiųyatyayaü (##) sattvānasmadviųayāt, parimocayiųyatyayaü sattvānasmadviųayāt, abhyuddhariųyatyayaü bata sattvānasmadviųayāt, chedayiųyatyayaü sattvān mārapā÷āt, samutkųepsyatyayaü sattvān kāmapaīkalagnān, mocayiųyatyayaü sattvān dįųņijālebhyaū, uttārayiųyatyayaü sattvān nãvaraõapathāt, pratiųņhāpayiųyatyayaü sattvān sanmārge, uttārayiųyatyayaü sattvān dįųņigahanāditi / imamarthava÷aü suvikrāntavikrāmin saüpa÷yantaste mārā duūkhitā bhavanti durmanasaū ÷oka÷alyaviddhāū / tadyathāpi nāma suvikrāntavikrāmin puruųo mahatā dhanaskandhena vipannena duūkhito vedanātta(rta)manā mahatā duūkhadaurmanasyena samanvāgataū / evameva māraū pāpãyān duūkhito bhavati durmanā vipratisārã ÷oka÷alyaviddhaū / na ca svake āsane ramate, yasmin samaye bodhisattvaū praj¤āpāramitāyāü carati, praj¤āpāramitāü bhāvayati, praj¤āpāramitāyāü yogamāpadyate / punaraparaü suvikrāntavikrāmin te mārāū pāpãyāüsaū ekataū samāgamya cintayanti - kathaü kariųyāmaū, kiü nu kariųyāmaū / kathaükathā÷oka÷alyaviddhā bhavanti / te kathaükathā÷oka÷alyaviddhā bhåtvā upasaükrāmanti bodhisattvasyāvatāragaveųiõaū praj¤āpāramitāyāü carataū / tatra bodhisattvasya romāpi na hįųyati, na punaū kāyasyānyathātvaü bhaviųyati cittasyānyathātvaü vā / vigatabhayaromaharųa÷ca māraū pāpãyāniti saübudhyate / buddhvā cādhiųņhānaü karoti / tato māraū pāpãyānadhiųņhito durbalo bhavati lãnacitto bhayamāpannaū / na cāsya ÷aknotyavatāraü labdhum / tasyaivaü bhavati - ahamevāsya na ÷akto 'vatāraü labdhum, kiü punarmama parųat, kiü punaryadanye 'dhiųņhāsyanti / tataste mārā(strastā utsāhapa)rihãõāū svabhavanāni gatvā duūkhadaurmanasyajātāū pradhyāyantastiųņhanti, na ca ÷aknuvanti bodhisattvasya praj¤āpāramitāyāü carato 'cchaņāmātramapi cittasya mohanaü kartum, prāgevāsyāntarāyam / iyaü(daü) suvikrāntavikrāmin praj¤āpāramitāyāü carato (bodhisattvasya) evaüråpaü praj¤ābalādhiųņhānaü bhavati, evaüråpeõa ca praj¤ābalādhiųņhānena samanvāgato bhavati / sacedye sarvasmiüstrisāhasramahāsāhasre lokadhātau sattvāū, te sarve mārā bhaveyuū, te sarve mahatãbhirmāraparųadbhiū sārdhaü taü bodhisattvaü praj¤āpāramitāyāü carantamupasaükrameyurviheņhābhiprāyāū / te 'pi sarve suvikrāntavikrāmin mārāū pāpãyāüso na prabhavantyantarāyaü kartum / tatkasmāddhetoū? tathāråpeõa hi praj¤ābalādhānena praj¤ākhaķgena praj¤ā÷astreõa tasmin samaye bodhisattvaū samanvāgato bhavati / acintyayā suvikrāntavikrāmin praj¤ayā aprameyayā asamasamayā bodhisattvastadā samanvāgato bhavati / tena taü na pratibalo bhavati māraū pāpãyānabhibhavitum / mahā÷astraü hyetatsuvikrāntavikrāmin yaduta praj¤ā÷astram, mahākhaķgo hyeųa suvikrāntavikrāmin yaduta praj¤ākhaķgaū, yatrāgatiraviųayo mārāõāü pāpãyasām, abhåmirmārāõāü pāpãyasām / ye 'pi tāvatsuvikrāntavikrāmin bāhyā įųaya÷caturõāü dhyānānāü lābhinaū, catasįõāü vā āråpyasamāpattãnām, ye māraviųayaü kāmadhātumatikramya brahmaloke copapadyante caturųu ca āråpyeųu (##) sadevanikāyeųu, teųāmapi tāvadagatiraviųayaū yaduta evaüråpāyāü praj¤āyām, yā bodhisattvasya praj¤ā prākįtā, kiü punaryā praj¤āpāramitāyāü carataū praj¤ā, kaū punarvādo mārāõāü pāpãyasāü yeųāmaviųayo råparåpyadhātau / balādhānaprāptaū suvikrāntavikrāmin bodhisattvastasmin samaye bhavati mahābalādhānasamanvāgato yaduta praj¤āpāramitābalena / ye khalu kecit suvikrāntavikrāmin praj¤āpāramitābalena samanvāgatā bhavanti tãkųõena praj¤ā÷astreõa, adhįųyāste bhavanti māraiū pāpãyobhiranākramaõãyāū / ye kecit suvikrāntavikrāmin praj¤ābalena samanvāgatā bhavanti tãkųõena ca praj¤ā÷astreõa, na te kvacinni÷rayaü kurvanti, ani÷ritāste bhavanti / tatkasmāddhetoū? ni÷raye hi suvikrāntavikrāmin sati calitaü bhavati, calite sati spandanā bhavati, spandanāyāü satyāü prapa¤canā bhavati / yeųāü keųāücit suvikrāntavikrāmin ni÷raya÷ca bhavati calitaü ca bhavati spanditaü ca bhavati prapa¤canā (ca) bhavati, te mārasya pāpãyaso va÷agatā bhavanti, aparimuktā÷ca bhavanti te māraviųayāt / ye 'pi tāvat suvikrāntavikrāmin yāvad bhavāgropapannāū sattvā ni÷ritā ni÷rayanibaddhā ni÷rayādhyāsitāū, te 'pyāgamiųyanti punarmāraviųayam / aparimuktā÷ca te mārapā÷ebhyaū, anugatasåtrā÷ca te mārapā÷aiū / tadyathā udraka÷ca rāmaputraū ārāķa÷ca kālāmaū, ye vā punaranye 'pi kecinni÷ritā āråpyeųu ni÷rayavinibaddhā ni÷rayādhyā÷ritāū / bodhisattvastu punaū suvikrāntavikrāmin praj¤āpāramitāyāü caran praj¤āpāramitāü bhāvayan praj¤āpāramitāyāü yogamāpadyamānaū na kvacinni÷rayaü karoti, ani÷rito bhavati sarvatra / yasmin khalu punaū samaye suvikrāntavikrāmin bodhisattvaū praj¤āpāramitābhāvanāyogamanuyokto viharati, tasmin samaye na råpani÷rito bhavati, na vedanāsaüj¤āsaüskāravij¤ānani÷rito bhavati, na viparyāsanãvaraõadįųņigatani÷rito bhavati, na nāmaråpani÷rito bhavati, na kāmaråpāråpyadhātuni÷rito bhavati, nātmasattvasaüj¤āni÷rito bhavati, na jãvapudgaladhātvāyatanani÷rito bhavati, na pįthivyaptejovāyvākā÷avij¤ānenaivasaüj¤ānāsaüj¤āyatanani÷rito bhavati, na tįųõāni÷rito bhavati, na bhavatįųõāni÷rito bhavati, nocchedatįųõāni÷rito bhavati, nāntānantani÷rito bhavati, na pratãtyasamutpādani÷rito bhavati, na dānamātsaryani÷rito bhavati, na ÷ãla÷auū÷ãlyani÷rito bhavati, na kųāntivyāpādani÷rito bhavati, na vãryakausãdyani÷rito bhavati, na dhyānavikųepani÷rito bhavati, na praj¤ādauųpraj¤yani÷rito bhavati, nāviparyāsasamyakprahāõāpramāõasmįtyupasthānani÷rito bhavati, nendriyabalabodhyaīgasamādhisamāpattini÷rito bhavati, na duūkhasamudayanirodhamārgani÷rito bhavati, nānutpādaj¤ānakųayaj¤ānānabhisaüskāraj¤ānani÷rito bhavati, na vidyāvimuktini÷rito bhavati, na vimuktij¤ānadar÷anani÷rito bhavati, na pįthagjana÷rāvakapratyekabuddhabhåmini÷rito bhavati, na pįthagjana÷rāvakapratyekabuddhasamyaksaübuddhadharmani÷rito bhavati, na nãvaraõani÷rito bhavati, nātãtānāgatapratyutpannāsaīgatāni÷rito bhavati, na tryadhvasamatāni÷rito bhavati, na buddhaj¤ānabalavai÷āradyani÷rito bhavati, na sarvaj¤aj¤ānani÷rito (##) bhavati, na lakųaõasaüpattini÷rito bhavati, na buddhakųetrasaüpanni÷rito bhavati, na ÷rāvakavyåhasaüpanni÷rito bhavati, na bodhisattvavyåhasaüpanni÷rito bhavati / sa sarvadharmai÷cāni÷rito na calati na saücalati, ni÷rayā÷ca tena sarve vibhāvitā bhavanti / ani÷rita÷ca sa mārgamapi nābhinivi÷ate, ani÷rayaü na manyate / so 'yaü ni÷raya iti nopalabhate, iha ni÷raya iti nopalabhate, asya ni÷raya iti nopalabhate na manyate, asmānni÷raya iti nopalabhate na manyate / sarvani÷rayānamanyamāno 'nupalabhamāno 'nabhinivi÷amānaū na kvacinni÷rayamupaiti nopadi÷ati nābhinandati nādhyavasāya tiųņhati / sa sarvani÷rayānupalipto 'saktaū sarvadharmani÷rayavi÷uddhimanuprāpnoti / idaü suvikrāntavikrāmin bodhisattvasya sarvadharmani÷rayavi÷uddhij¤ānadar÷anaü praj¤āpāramitāyāü carataū, yenāsya mārāū pāpãyāüso 'vatāraü na labhante, anākramaõãya÷ca bhavati sarvamāraiū pāpãyobhiū, abhibhavati ca mārān pāpãyasa iti // āryapraj¤āpāramitāyāü caryāparivartaū ųaųņhaū // ______________________________________________________________ START Svp 7 (##) 7 anu÷aüsāparivartaū saptamaū / punaraparaü suvikrāntavikrāmin bodhisattva ādita eva anuttarāyāü samyaksaübodhāvutpanne citte bahuku÷alamålasaübhārasamudāgata÷ca bhavati, bahubuddhaparyupāsita÷ca bhavati, bahubuddhaparipįcchaka÷ca bhavati, kįtādhikāra÷ca bhavati buddhānāü bhagavatām, adhyā÷ayasaüpanna÷ca bhavati, dānasaüvibhāgarata÷ca bhavati, ÷ãlavi÷uddhiguruka÷ca bhavati, kųāntisauratyasaüpanna÷ca bhavati, vãryavāü÷ca bhavati, vãryavi÷uddhigurukaū, dhyānavi÷uddhiguruka÷ca bhavati, praj¤āvāü÷ca bhavati, praj¤āvi÷uddhigurukaū / so 'nuttarāyāü samyaksaübodhau cittamutpādya praj¤āpāramitāyāmabhiyukto mārān pāpãyaso 'dhitiųņhati tena praj¤ābalena ca - yathā me mārāū pāpãyāüso 'vatāraü na labheran, mā ca me viheņhāü kuryuū / tasyādhiųņhāne mārā avatāraü na labhante, na cāsyāntarāyāya pratyupasthitā bhavanti, nāpi cittamutpādayanti - kimiti vayamasya bodhisattvasya avatāraü gaveųāmahe, viheņhanāü kuryāmaha iti / sacetteųāü cittamutpadyate 'ntarāyāya, tato mahāvyasanamātmanaū saüjānate, bhayaü ca teųāü mahatpratyupasthitaü bhavati, saüvignā÷ca bhavanti - mā vayaü sarveõa sarvaü na bhaviųyāma iti / te tadviheņhanācittaü punarapi pratisaüharanti / punarapi teųāü te cittotpādā antardhãyante / anenāpi suvikrāntavikrāmin paryāyeõa bodhisattvasya mārāū pāpãyāüso 'ntarāyāya prayupasthitā avatāraü na labhante // punaraparaü suvikrāntavikrāmin bodhisattvena mahāsattvena praj¤āpāramitāyāü bhāųyamāõāyāü de÷yamānāyāü chanda÷ca adhyā÷aya÷ca gauravaü va citrãkāra÷ca ÷āstįsaüj¤ā ca utpāditā bhavati / na ca ųaņpāramitāsaüyuktāyāü kathāyāü bhāųyamāõāyāü kāīkųā vā vimatirvā vicikitsā vā utpāditā bhavati, nāpi gambhāãrān dharmān ÷rutvā kāīkųāyitatvaü vā dhandhāyitatvaü vā vicikitsāyitatvaü vā utpāditaü bhavati, nāpyanena jātu dharmavyavasanasaüvartanãyaü karmopacitaü bhavati, nāpyanena jātu dharmavyasanasaüvartanãyaü cittamutpāditaü bhavati / anye ca bahavaū sattvāū praj¤āpāramitāyāü samādāpitā bhavanti, sarvāsu ųaņpāramitāsu saüharųitā bhavanti samuttejitāū / tasya pårvā÷ayacittavi÷uddhitayā pårvā÷ayāsaükliųņatayā na mārāū pāpãyāüso 'ntarāyāya pratyupasthitā bhavanti, nāpi tasya mārāū pāpãyāüso 'vatāraü labhante / sarvāõi ca mārakarmāõyutpannotpannāni budhyate / na ca mārakarmabhiū saühriyate, na ca mārakarmava÷ago bhavati / anenāpi suvikrāntavikrāmin paryāyeõa bodhisattvasya mārāū pāpãyāüso na viheņhāya pratyupasthitā bhavanti // punaraparaü suvikrāntavikrāmin bodhisattvaū praj¤āpāramitāyāü caran na råpayoganimitte carati, na råpavisaüyoganimitte carati, na vedanāsaüj¤āsaüskāravij¤ānayoganimitte carati, na vedanāsaüj¤āsaüskāravij¤ānavisaüyoganimitte carati / na råpalakųaõayoganimitte carati, na råpalakųaõavisaüyoganimitte carati, na vedanāsaüj¤āsaüskāravij¤ānalakųaõasaüyoganimitte carati / na lakųaõavisaüyoganimitte carati, na vedanāsaüj¤āsaüskāravij¤ānalakųaõasaüyoganimitte carati / na råpavi÷uddhinimitte carati, na råpavi÷uddhyanimitte carati, na vedanāsaüj¤āsaüskāravij¤ānavi÷uddhinimitte (##) carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānavi÷uddhinimitte carati / na råpārambaõavi÷uddhinimitte carati, na råpārambaõavi÷uddhyanimitte carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānārambaõavi÷uddhinimitte carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānārambaõavi÷uddhyanimitte carati / råpasaübhavavi÷uddhisaüyoge carati, na råpasaübhavavi÷uddhivisaüyoge carati / na vedanā - na saüj¤ā - na saüskāra - na vij¤ānasaübhavavi÷uddhisaüyoge carati, na vij¤ānasaübhavavi÷uddhivisaüyoge carati / na råpārambaõasvabhāvavi÷uddhisaüyoge carati, na råpārambaõasvabhāvavi÷uddhivisaüyoge carati / na vedanā - na saüj¤ā - na saüskāra - na vij¤ānārambaõasvabhāvavi÷uddhisaüyoge carati, na vij¤ānārambaõasvabhāvavi÷uddhivisaüyoge carati / na råpaprakįtivi÷uddhau carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānaprakįtivi÷uddhau carati / na råpārambaõaprakįtivi÷uddhisaüyoge carati, na råpārambaõaprakįtivi÷uddhivisaüyoge carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānārambaõaprakįtivi÷uddhivisaüyoge carati / na råpātãtānāgatapratyutpannavi÷uddhau carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānātãtānāgatapratyutpannavi÷uddhau carati / na råpārambaõātãtānāgatapratyutpannavi÷uddhau carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānārambaõātãtānāgatapratyutpannavi÷uddhau carati / na råpātãtānāgatapratyutpannavi÷uddhisaüyoge carati, na råpātãtānāgatapratyutpannavi÷uddhisaüyoge carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānātãtānāgatapratyutpannavi÷uddhisaüyoge carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānātãtānāgatapratyutpannavi÷uddhivisaüyoge carati / na råpārambaõātãtānāgatapratyutpannavi÷uddhisaüyoge carati, na råpārambaõātãtānāgatapratyutpannavi÷uddhivisaüyoge na vedanā - na saüj¤ā - na saüskāra - na vij¤ānārambaõātãtānāgatapratyutpannavi÷uddhisaüyoge carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānārambaõātãtānāgatapratyutpannavi÷uddhivisaüyoge carati / evaü caran na råpeõa saüyujyate na visaüyujyate / na vedanāsaüj¤āsaüskāravij¤ānaiū saüyujyate na visaüyujyate / na nāmaråpeõa saüyujyate na visaüyujyate / na viparyāsadįųņigataiū saüyujyate na visaüyujyate / na kāmaråpāråpyadhātubhiū saüyujyate na visaüyujyate / na rāgadveųamohaiū saüyujyate na visaüyujyate / nātmasattvajãvapudgalabhāvābhāvasaüj¤ayā saüyujyate na visaüyujyate / noccheda÷ā÷vatena saüyujyate na visaüyujyate / na dhātvāyatanaiū saüyujyate na visaüyujyate / na pįthivyaptejovāyvākā÷avij¤ānadhātubhiū saüyujyate na visaüyujyate / na pratãtyasamutpādena saüyujyate na visaüyujyate / na pa¤cabhiū kāmaguõaiū saüyujyate na visaüyujyate / na saükle÷avyavadānena saüyujyate na visaüyujyate / na dānamātsaryeõa saüyujyate na visaüyujyate / na ÷ãladauū÷ãlyena saüyujyate na visaüyujyate / na kųāntivyāpādena saüyujyate na visaüyujyate / na vãryakausãdyena saüyujyate na visaüyujyate / na dhyānavikųepeõa saüyujyate na visaüyujyate / na praj¤ādauųpraj¤yacittatayā saüyujyate na visaüyujyate / nāviparyāsasamyakprahāõasmįtyupasthānarddhipādaiū saüyujyate na visaüyujyate / nendriyabalabodhyaīgasamādhisamāpattibhiū saüyujyate na visaüyujyate / na duūkhasamudayanirodhamārgaiū saüyujyate na (##) visaüyujyate / na ÷amathavidar÷anābhyāü saüyujyate na visaüyujyate / na vidyāvimuktibhyāü saüyujyate na visaüyujyate / na vimuktij¤ānadar÷anena saüyujyate na visaüyujyate / nābhij¤ābhiū saüyujyate na visaüyujyate / na pįthagjana÷rāvakapratyekabuddhabhåmibhiū saüyujyate na visaüyujyate / nānutpādaj¤ānakųayaj¤ānābhisaüskāraj¤ānaiū saüyujyate na visaüyujyate / na saüsāranirvāõābhyāü saüyujyate na visaüyujyate / na buddhaj¤ānabalavai÷āradyaiū saüyujyate na visaüyujyate / na lakųaõasaüpadā saüyujyate na visaüyujyate / na buddhakųetravyåhaiū saüyujyate na visaüyujyate / na duūkhasamudayanirodhamārgaiū saüyujyate na visaüyujyate / na ÷rāvakapratyekabuddhabodhisattvasaüpadā saüyujyate na visaüyujyate / tatkasmāddhetoū? sarvadharmā hi suvikrāntavikrāmin na saüyuktā na visaüyuktāū / tatkasmāddhetoū? na hi suvikrāntavikrāmin sarvadharmāū saüyogena pratyupasthitā na visaüyogena / saüyoga iti hi suvikrāntavikrāmin ÷ā÷vatapadametat, visaüyoga ityuccheda eųaū / sarvadharmāõāü hi suvikrāntavikrāmin na ka÷cidavabodhaū yena saüyujyeran vā visaüyujyeran vā / sarvadharmāõāü hi suvikrāntavikrāmin na ka÷citsaüyogāya pratyupasthito na visaüyogāya / sacet suvikrāntavikrāmin dharmāõāü ka÷citsaüyojayitā vā visaüyojayitā vā abhaviųyat, labdho 'bhaviųyaddharmāõāü kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā (vā), vedako vā vedayitā vā, j¤ātā vā j¤āpayitā vā, saüyojako vā visaüyojako vā / praj¤āpayettathāgataū - ayamasau dharmāõāü kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, j¤ātā vā j¤āpayitā vā, saüyojako vā visaüyojako vā / yasmāttarhi vikrāntavikrāmin sarvadharmāõāü na ka÷citsaüyogāya pratyupasthito na visaüyogāya, tasmānna ka÷ciddharmāõāü kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, j¤ātā vā j¤āpayitā vā, saüyojako vā visaüyojako vā samupalabhyate / anupalabhyamāne vā tathāgataū praj¤apayati / viparyāsasamutthitā hi suvikrāntavikrāmin sarvadharmāū / na ca viparyāsaū kenacitsaüyukto vā visaüyukto vā / tatkasmāddhetoū? na hi suvikrāntavikrāmin viparyāsasya vaståpalabhyate, nāpi saübhava upalabhyate / tatkasmāddhetoū? abhåto hi suvikrāntavikrāmin viparyāsaū, vitatho mįųādharmastucchaū / na cātra ka÷ciddharma upalabhyate yo 'sau viparyāsa ityucyeta / viparyāsa iti suvikrāntavikrāmin vipratilambha eųa sattvānām, ullāpanaiųā sattvānām, abhåtaparikalpa eųa sattvānām, manyanā spandanā prapa¤canaiųā sattvānām / tadyathāpi nāma suvikrāntavikrāmin bāladārako riktena muųņinollāpitaū saüjānāti bhåtamiti, evameva suvikrāntavikrāmin bālapįthagjanā ucchedena viparyāsenollāpitā måķhā evaü manyante - bhåtametaditi / te abhåte bhåtasaüj¤ino viparyāsagrastā durmocyā bhavanti tasmādviparyāsāt / evaü suvikrāntavikrāmin sarvabālapįthagjanā asaüyuktā avisaüyuktā bandhanabaddhāū saüdhāvanti / te (##) saüyoga iti manyante, te saüyoga ityupalabhante, saüyoga iti sthāpitaü pa÷yanti, saüyoga ityabhinivi÷ante / yatra suvikrāntavikrāmin saüyogaū, tatra visaüyogaū / yaū punaū saüyogaü nopalabhate na manyate nābhinivi÷ate, na visaüyogamapi sa manyate, so 'tyantavimuktaū / sacedvisaüyogaü manyeta vā upalabheta vā abhinivi÷eta vā, saüyukta evāsau bhavenna visaüyuktaū / tatra suvikrāntavikrāmin bodhisattva imamarthava÷aü saüpa÷yan na kenaciddharmeõa saüyujyate na visaüyujyate, nāpi kasyaciddharmasya saüyogāya pratyupasthito bhavati na visaüyogāya / iyaü suvikrāntavikrāmin bodhisattvasya mahāsattvasya saüyogavisaüyogaparij¤ā praj¤āpāramitāyāü carataū / evaü caran suvikrāntavikrāmin bodhisattvaū kųipraü sarvadharmāõāü pāramadhigacchati // punaraparaü suvikrāntavikrāmin bodhisattvaū praj¤āpāramitāyāü caran na råpāsaīgatāyāü carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānāsaīgatāyāü carati / na råpāsaīgavi÷uddhau carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānasaīgavi÷uddhau carati / na råpāsaīgārambaõe carati, na vedanā - na saüj¤ā - na saüskāra - na vij¤ānāsaīgārambaõe carati / na råpāsaīgatāsaüyoge carati, na råpāsaīgatāvisaüyoge carati / na vedanā - na saüj¤ā - na saüskāra - na vij¤ānāsaīgatāsaüyoge carati, na vij¤ānāsaīgatāvisaüyoge carati / na råpāsaīgatāvi÷uddhisaüyoge carati, na råpāsaīgatāvi÷uddhivisaüyoge carati / na vedanā - na saüj¤ā - na saüskāra - na vij¤ānāsaīgatāvi÷uddhisaüyoge carati, na vij¤ānāsaīgatāvi÷uddhivisaüyoge carati / na råpārambaõavi÷uddhisaüyoge carati, na råpārambaõavi÷uddhivisaüyoge carati / na vedanā - na saüj¤ā - na saüskāra - na vij¤ānārambaõavi÷uddhisaüyoge carati, na vij¤ānārambaõavi÷uddhivisaüyoge carati / tatkasmāddhetoū? sarvāõi hyetāni suvikrāntavikrāmin na i¤jitāni nimittāni spanditāni caritāni vicaritāni bodhisattvena parij¤ātāni / sa na kvacidbhåya÷carati vicarati // punaraparaü suvikrāntavikrāmin bodhisattvaū praj¤āpāramitāyāü caran na råpātãtānāgatapratyutpannasaīgatāyāü carati, na råpātãtānāgatapratyutpannāsaīgatāyāü carati / na vedanā - na saüj¤ā - na saüskāra - na vij¤ānātãtānāgatapratyutpannasaīgatāyāü carati, na vij¤ānātãtānāgatapratyutpannasaīganāyāü carati / na råpātãtānāgatapratyutpannavi÷uddhau carati, na råpātãtānāgatapratyutpannāvi÷uddhau carati / na vedanā - na saüj¤ā - na saüskāra - na vij¤ānātãtānāgatapratyutpannavi÷uddhau carati, na vij¤ānātãtānāgatapratyutpannāvi÷uddhau carati / na råpātãtānāgatapratyutpannāsaīgārambaõavi÷uddhau carati, na råpātãtānāgatapratyutpannāsaīgārambaõāvi÷uddhau carati / na vedanā - na saüj¤ā - na saüskāra - na vij¤ānātãtānāgatapratyutpannāsaīgārambaõavi÷uddhau carati, na vij¤ānātãtānāgatapratyutpannāsaīgārambaõāvi÷uddhau carati / tatkasmāddhetoū? na hi suvikrāntavikrāmin bodhisattvaū praj¤āpāramitāyāü caraü÷caryāü samanupa÷yati / acaryeyaü suvikrāntavikrāmin bodhisattvasya sarvacaryā / praj¤āprave÷a÷caiųa praj¤āpāramitāyāü carataū / evaü caran suvikrāntavikrāmin bodhisattvaū kųipraü sarvaj¤atādharmaparipårimadhigacchati // (##) punaraparaü suvikrāntavikrāmin bodhisatvaū praj¤āpāramitāyāü caran na råpaü vivįtamiti carati, na råpamavivįtamiti carati / na vedanā va saüj¤ā na saüskārāū / na vij¤ānaü vivįtamiti carati, na vij¤ānamavivįtamiti carati / na råpaü ÷āntamiti carati, råpama÷āntamiti carati / na vedanā na saüj¤ā na saüskārāū / na vij¤ānaü ÷āntamiti carati, na vij¤ānama÷āntamiti carati / na råpaü prakįtivivįtamiti carati, na råpaü prakįtyavivįtamiti carati / na vedanā va saüj¤ā na saüskārāū / na vij¤ānaü prakįtivivįtamiti carati, na vij¤ānaü prakįtyavivįtamiti carati / na råpaü prakįtia÷āntamiti a÷āntamiti carati / na vedanā na saüj¤ā na saüskārāū / na vij¤ānaü prakįti÷āntamiti a÷āntamiti carati / na råpamatãtānāgatapratyutpannaü prakįtiviviktaü vā prakįti÷āntaü vā carati / na råpamatãtānāgatapratyutpannaü prakįtyaviviktaü cā prakįtya÷āntaü vā carati / na vedanā na saüj¤āü na saüskārāū / na vij¤ānamatãtānāgatapratyuatpannaü prakįtiviviktaü vā prakįti÷āntaü vā carati, na vij¤ānamatãtānāgatapratyutpannaü prakįtiviviktaü vā prakįtti÷āntaü vā carati / evaü caran suvikrāntavikrāmin bodhisattvaū kųipraü sarvaj¤atādharmaparipårimadhigacchati // punaraparaü suvikrāntavikrāmin bodhisattvaū praj¤āpāramitāyāü caran råpaü na manyate / evaü na vedanāü na saüj¤āü na saüskārān / na vij¤ānaü manyate / råpavi÷uddhiü na manyate, råpārambaõavi÷uddhiü na manyate / evaü vedanā saüj¤ā saüskārāū / vij¤ānavi÷uddhiü na manyate, vij¤ānārambaõavi÷uddhiü na manyate // punaraparaü suvikrāntavikrāmin bodhisattvaū (praj¤āpāramitāyāü caran) råpaü nābhinivi÷ate / evaü vedanāü saüj¤āü saüskārān / vij¤ānaü nābhinivi÷ate / råpavi÷uddhiü nābhinivi÷ate / evaü vedanāsaüj¤āsaüskārāū / vij¤ānavi÷uddhiū nābhinivi÷ate / råpārambaõavi÷uddhiü nābhinivi÷ate / evaü vedanāsaüj¤āsaüskārāū / vij¤ānārambaõavi÷uddhiü nābhinivi÷ate / evaü caran suvikrāntavikrāmin bodhisattvaū kųipraü sarvaj¤atādharmaparipåriü gacchati / evaü caran suvikrāntavikrāmin bodhisattva āsanno bhavati da÷ānāü tathāgatabalānām, caturõāü tathāgatavai÷āradyānām, aųņāda÷ānāmāveõikānāü buddhadharmāõām, mahāmaitryā mahākaruõāyā mahāmuditāyā mahopekųāyāū / evaü caran suvikrāntavikrāmin bodhisattva āsanno dvātriü÷atāü mahāpuruųalakųaõanām / āsanno bhavati suvarõavarõacchavitāyāū / āsanno bhavati tathāgatānantaprabhatāyāū / āsanno bhavati nāgāvalokitasya / āsanno bhavatyanavalokitamårdhatāyāū / āsanno bhavatyatãtānāgatapratyutpannasaīgaj¤ānadar÷anasya / āsanno bhavati tathāgatānuvādānu÷āsanãprātihāryasya / āsanno bhavati atãtānāgatapratyutpannāsaīgaj¤ānadar÷anavyākaraõasya / evaü caran suvikrāntavikrāmin bodhisattvaū kųipraü sarvabuddhadharmaparipårimadhigacchati / (##) evaü caran suvikrāntavikrāmin bodhisattvaū kųipraü buddhakųetrapari÷uddhimadhigacchati / kųipraü ÷rāvakabodhisattvavyåhasaüpadaü parigįhõāti / evaü caran suvikrāntavikrāmin bodhisattvo na råpe pratiųņhate, na vedanāsaüj¤āsaüskāravij¤āneųu pratiųņhate / na nāmaråpe pratiųņhate / na viparyāsanãvaraõadįųņigateųu pratiųņhate / na kāmaråpāråpyadhātau pratiųņhate, nātmadhātau, na sattvadhātau pratiųņhate / na pudgalajãvasaüj¤āyāü pratiųņhate / na pįthivyaptejovāyvākā÷avij¤ānadhātau pratiųņhate / na dhātvāyataneųu pratiųņhate / na saükle÷avyavadāne pratiųņhate / na pratãtyasamutpāde pratiųņhate / na tyāgamātsarye pratiųņhate / na ÷ãladauū÷ãlye pratiųņhate / na kųāntivyāpāde pratiųņhate / na vãryakausãdye pratiųņhate / na dhyānavikųepe pratiųņhate / na praj¤ādauųpraj¤ye pratiųņhate / na smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgeųu pratiųņhate / na dhyānavimokųasamādhisamāpattiųu pratiųņhate / na duūkhasamudayanirodhamārgeųu pratiųņhate / na kųayānutpādābhisaüskāraj¤āneųu pratiųņhate / na ÷amathavidar÷anāyāü pratiųņhate / nābhij¤āsu pratiųņhate / na vidyāvimuktau pratiųņhate / na ÷rāvakapratyekabuddhasamyaksaübuddhabhåmiųu pratiųņhate / na pįthagjana÷rāvakapratyekabuddhadharmeųu pratiųņhate / na nirvāõe pratiųņhate / na buddhaj¤ānabalavai÷āradyeųu pratiųņhate / nāsaīgaj¤āne pratiųņhate / nātãtānāgatapratyutpannaj¤ānadar÷aneųu pratiųņhate / na buddhakųetrasaüpadi pratiųņhate / na ÷rāvakavyåhasaüpadi pratiųņhate / na bodhisattvavyåhasaüpadi pratiųņhate / tatkasmāddhetoū? apratiųņhitā hi suvikrāntavikrāmin sarvadharmāū / na hi suvikrāntavikrāmin sarvadharmāõāü pratiųņhānaü vidyate / tatkasmāddhetoū? sarvadharmā hi suvikrāntavikrāmin anālayāū / anālayatvānna pratiųņhante / sacetsuvikrāntavikrāmin dharmāõāü pratiųņhānamabhaviųyat, ālayo vā kåņastho vā dharmāõāmabhaviųyat, ni(nya?) dar÷ayiųyattathāgato dharmāõāü pratiųņhānam - idaü dharmāõāü pratiųņhānam, ayaü dharmāõāmālayaū, ayaü dharmāõāü saücaya iti / yasmāttarhi suvikrāntavikrāmin sarvadharmā apratiųņhitāū anālayāū asaücayāū, tasmānna ka÷ciddharmaū kåņasthaū / tasmāttathāgato dharmāõāü pratiųņhānaü vā ālayaü vā saücayaü vā na nirdi÷ati / na hi suvikrāntavikrāmin dharmāū pariniųpannāū, nāpi svabhāvaū ka÷cit, asaübhavādapariniųpattito dharmāõāü na ka÷cidavatiųņhate / tenocyate apratiųņhitāū sarvadharmā iti / asthānayogena anadhiųņhānayogena suvikrāntavikrāmin apratiųņhitāū sarvadharmāū / nāsti suvikrāntavikrāmin sarvadharmāõāü sthitiū / tadyathāpi nāma suvikrāntavikrāmin catasįõāü mahānadãnāmanavataptāt sarasaū prasravantãnāü nāstyadhiųņhānamanyatra mahāsamudrāt, evameva suvikrāntavikrāmin sarvadharmāõāü nāsti sthitiū, yāvadanabhisaüskāraü na kųapayanti / anabhisaüskāra iti suvikrāntavikrāmin na tatra sthānaü nāsthānaü nādhiųņhānam, sarvatraiųā gaõanā nāsti / sthānamiti vā adhiųņhānamiti vā asthānamiti vā abhisaüskāra iti suvikrāntavikrāmin gaõanaiųā nirdiųņā / yathāsattvapravįttisaüdar÷anametatkįtamasthānaü vā sthānaü vā pratiųņhānaü vā / nānabhisaüskāre kācidbhåya iyaü gaõanā / tenocyate apratiųņhitāū sarvadharmā iti / ayaü suvikrāntavikrāmin bodhisattvasya sarvadharmāpratiųņhānayogaū (##) praj¤āpāramitāyāü carataū / evaü caran suvikrāntavikrāmin bodhisattvaū kųipraü sarvaj¤adharmān paripårayati, āsanna÷ca bhavatyanuttarāyāü samyaksaübodhau, kųipraü ca bodhimaõķamupasaükrāmati, kųipraü ca sarvaj¤aj¤ānaü pratilabhate, kųipraü ca atãtānāgatapratyutpannaj¤ānaparipårimadhigacchati, kųipraü ca sarvasattvacittacaritavispanditānāü pāraü gacchati // tasmāttarhi suvikrāntavikrāmin bodhisattvena mahāsattvena arthaü kartukāmena, sarvasattvānāü dānaü dātukāmena, sarvasattvān dharmadānena saütarpayitukāmena, sarvasattvānāmavidyāõķako÷aü bhettukāmena, sarvasattvānāü mahāj¤ānaü buddhaj¤ānamupasaühartukāmena, sarvasattvānāmanukampakena bhavitukāmena, sarvasatvānāü hitaiųiõā bhavitukāmena, sarvasattvānāü dharmasubhikųaü kartukāmena, sarvasattvānāü bhogasubhikųaü kartukāmena, sarvasattvāü ÷ãlabhikųaü kartukāmena, sarvasattvānāü kųāntisauratyasubhikųaü kartukāmena, sarvasattvāü vãryasubhikųaü kartukāmena, sarvasattvānāü dhyānabhikųaü kartukāmena, sarvasattvānāü praj¤āsubhikųaü kartukāmena, sarvasattvānāü vimukųisubhikųaü kartukāmena, sarvasattvānāü svargopapattisubhikųaü kartukāmena, sarvasattvānāü vidyāvimuktisubhikųaü kartukāmena, sarvasattvānāü vumuktij¤ānadar÷anasubhikųaü kartukāmena, sarvasattvānāü nãvaraõasubhikųaü kartukāmena, sarvasattvānāü buddhadharmasubhikųaü kartukāmena, sarvasattvānāü sarvaguõasaüpatsubhikųaü kartukāmena, dharmacakraü pravartayitukāmena apravartitapårvaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā anyena vā punaū kenacillokena sahadharmeõa, dharmasāükathyaü kartukāmena, buddhabhåmau vyākartukāmena, ÷rāvakabhåmau vyākartukāmena, pratyekabuddhabhåmau vyākartukāmena, sarvasattvānāü pårvapraõidhānaku÷alamålāni saücodayitukāmena asyāü praj¤āpāramitāyāü ÷ikųitavyaü ghaņitavyaü vyāyacchitavyaü praj¤āpāramitābhāvanāyogamanuyuktena bhavitavyam / nāhaü suvikrāntavikrāmin bodhisattvasya kaüciddharmamevaü kųipraü paripårikaraü samanupa÷yāmi sarvadharmāõāü yatheha praj¤āpāramitāyāü yathānirdiųņāyāmabhiyogaū pratipattiū asya vihārasyānutsargaū yaduta praj¤āpāramitāvihārāya // ye kecitsuvikrāntavikrāmin bodhisattvā asyāü praj¤āpāramitāyāü caranti, niųņhā tatra gantavyā - āsannā ime bodhisattvā anuttarāyāü samyaksaübodhiviti / yeųāü keųāücit suvikrāntavikrāmin iyaü praj¤āpāramitā ÷rotrāvabhāsamapyāgamiųyati, ÷rutvā cādhimokųyanti abhinandiųyanti, bhåtasaüj¤āü cotpādayiųyanti, teųāmapyahaü ku÷alamålamanuttarāyāū samyaksaübodherāhārakaü vadāmi - niųņhā ca tatra gantavyā - mahāpraj¤āsaübhāropacitā hyete kulaputrā vā kuladuhitaro vā, anyāni ca ku÷alamålāni parigįhõantãti / yeųāü ca suvikrāntavikrāmin bodhisattvānāmayaü praj¤āpāramitopāyakau÷alyaparivartanirde÷o hastaü gamiųyati, kiücāpi tatra kecinna vyākįtā bhaviųyanti saümukhaü buddhairbhagavadbhiū, atha ca punarveditavyametat - āsannā hyete vyākaraõasya, nacireõaite saümukhaü vyākaraõaü pratilapsyanta iti // (##) tadyathāpi nāma suvikrāntavikrāmin ye sattvā da÷aku÷alān karmapathān samādāya vartante, niųņhā tatra gantavyā - āsannā hyete sattvā uttarakuruųåpapatteū / evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaü praj¤āpāramitā hasyaü gamiųyati, veditavyametat - āsanno 'yamanuttarāyāū samyaksaübodheriti // tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaü prayacchanti muktatyāgā÷ca bhavanti, sattvāü÷ca dānena priyavadyatayā arthacaryayā samānārthatayā ca saügįhõanti, ÷ãlaü ca rakųanti, nihatamānā÷ca bhavati, niųņhā tatra gantavyā - kųipramime sattvā mahābhogā bhavantyuccakulãnā÷ca // tadyathāpi nāma suvikrāntavikrāmin ye sattvā dāna÷ãlā÷ca bhavanti ÷ãlasaüpannā÷ca bhavanti, kųāntisaüpannā÷ca bhavanti, vãryadhyānapratiųņhitāū praj¤ayā samanvāgatā÷ca bhavanti, maitrã ca sattvānāmantike utpādayanti, sattvāü÷ca ÷ãle samādāpayanti, adhipatisaüvartanãyaü ca karmopacinvanti, veditavyametat - acirādete cakravartirājyaü kārayiųyanti iti / evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaü praj¤āpāramitā hastagatā bhaviųyati, veditavyametat - kųipramayaü bodhimaõķamupasaükramiųyatãiti // tadyathāpi nāma suvikrāntavikrāmin yasya rāj¤aū kųatriyasya pårõāyāü pårõamāsyāü pa¤cada÷yāü purato 'rthakaraõe saüniųaõõasya cakraratnaü prādurbhavati, tatraivaü veditavyam - cakravartã cāyaü bhaviųyati, kųipraü cāsya sapta ratnāni prādurbhaviųyantãti / evameva suvikrāntavikrāmin yasya bodhisattvasya ayaü praj¤āpāramitāparivarto hastaü gamiųyati, veditavyamidam - kųipramayaü sarvaj¤atārambaõaiū samanvaīgãbhaviųyati iti // tadyathāpi nāma suvikrāntavikrāmin ye sattvā utkįųņaku÷alamålasamanvāgatā÷ca bhaviųyanti ÷obhanasamācārā÷ca bhaviųyanti, udārādhimuktikā÷ca bhaviųyanti, pratikålasaüj¤ā caiųāü mānuųyake ātmabhāve saütiųņhate, ÷ãlasaüpannā÷ca bhavanti, mahājanasya ca kįtyakāriõo bhavanti, devopapattiü cākāīkųanti, veditavyametat - kųipramete cāturmahārājikānāü devānāü sahavratāyopapatsyante, tatra cādhipatyaü kārayiųyanti / ye kecitsuvikrāntavikrāmin pari÷uddhataraiū ku÷alamålaiū samanvāgatā utkįųņaku÷alamålā÷ca pårvaü ca dāna dadati pa÷cātsvayaü bhu¤jate, prāk cānyeųāü sattvānāü kįtyāni kurvanti pa÷cādātmanaū, na cādharmarāgaraktā bhavanti, na viųamarāgaraktā bhavanti, devai÷varyādhipatyaü cākāīkųanti, veditavyametat - acirādete aprakampyaü devānāü trāyastriü÷atāmai÷varyādhipatyaü kariųyanti, ÷akrā÷ca bhaviųyanti devānāmindrā iti / evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaü praj¤āpāramitā upanaüsyate, niųņhā tatra gantavyā - kųipramayaü sarvadharmai÷varyādhipativa÷avartitāmanuprāpsyatãti // tadyathāpi nāma suvikrāntavikrāmin ye sattvā÷caturõāü brahmavihārāõāü lābhino bhavanti, veditavyametat - kųipramete brahmaloke upapatsyanta iti / evameva suvikrāntavikrāmin yasya (##) kasyacid bodhisattvasya ayaü praj¤āpāramitānirde÷a upanaüsyate, veditavyamidam - kųipramayaü dharmacakraü pravartayiųyatãti // tadyathāpi nāma suvikrāntavikrāmin vārųikeųu māseųu pratyupasthiteųu iyaü mahāpįthivã meghān pratãtya snigdhā bhavati, anupårveõa ca pravarųati, devenābhiųyandamānā uparyupari udakaü pravarųanti, yenotsāhaü bahavo 'nugacchanti / ye cāsyā mahāpįthivyāstalaü saütarpayanti / evamiyaü mahāpįthivã abhyantarā ca abhiųyanditā snigdhā ca bhavati, upariųņācca udakamuhyate, yathā nimnāni ca sthalāni saütarpayati, evamiyaü mahāpįthivã upariųņānmeghairabhiųyanditā satã tįõagulmauųadhivanaspatãnābhiųyandayati / te 'bhiųyanditāū santo bahån ÷ākhāpatrapalā÷ān mu¤canti bahupuųpaphalā÷ca bhavanti, tadā ceyaü mahāpįthivã manoj¤agandhamutsįjati / evamiyaü mahāpįthivã puųpaphalotsasarastaķāgaistasmin samaye upa÷obhitā bhavati / tata÷ca tuųņā bhavanti manuųyā÷ca amanuųyā÷ca tāni puųpaphalāni paribhu¤jamānāstaü ca gandhaü jighrantaū / evameva suvikrāntavikrāmin yadā bodhisattvasya iyaü praj¤āpāramitā abhimukhã bhavati, asyāü ca praj¤āpāramitāyāü yogamāpadyate, veditavyametat suvikrāntavikrāmin acireõāyaü bodhisattvo 'bhiųyanditaū sarvaj¤aj¤ānena, sarvaj¤aj¤ānaü vivariųyati, sarvaj¤aj¤ānaü prakā÷ayiųyati, tena ca sattvānārdrãkariųyatyanuttaradharmaratnaprakā÷anatāyai // tadyathāpi nāma suvikrāntavikrāmin ye 'navataptasya nāgarājasya bhavane sattvā upapannāū, te catvāro mahānadãrutsįjati yā mahāsamudraü saütarpayanti / evameva suvikrāntavikrāmin yeųāü bodhisattvānāmiyaü praj¤āpāramitā hastamupanaüsyati, asyāü na ÷ikųiųyante, sarve te mahādharmadhārāū pravarųanti, yābhiū sarvasattvān dharmadānena saütarpayiųyanti // tadyathāpi nāma suvikrāntavikrāmin ye kecitsattvāū sumeroū parvatarājasyāntikamupasaükrāmanti, sarve te ekavarõā bhavanti yaduta suvarõavarõā bhavanti / evameva suvikrāntavikrāmin yeųāü bodhisattvānāmayaü praj¤āpāramitānirde÷o hastagato bhaviųyati, sarve te ekāü gatiü gamiųyanti yaduta tathāgatagatiü sarvaj¤atāgatim // tadyathāpi nāma suvikrāntavikrāmin sāgaro mahāsamudraū sarvodakasaüdhārayitā, nityaü tatra sarvamudakaü samavasarati, evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya ayaü praj¤āpāramitānirde÷o hastagato bhaviųyati, niųņhā tatra gantavyā - kųipramayaü sarvadharmasāgaratāü sarvadharmabhājanatāü sarvadharmasamavasaraõatāmanuprāpsyati, kųipraü ca dharmasaüketena akųobhyo bhaviųyatãti // tadyathāpi nāma suvikrāntavikrāmin såryamaõķalamabhyudgacchat sarvā di÷aū prabhādhyāmãkaroti, evameva suvikrāntavikrāmin bodhisattvo 'syāü praj¤āpāramitāyāü caran sarvasattvānāü dharmāvabhāsakįtyena pratyutpasthito bhavati, ihābhyudgacchan suvikrāntavikrāmin bodhisattvaū (##) sarvasattvānāü ku÷alamålāvabhāsena pratyupasthito bhavati, sarvasattvānāü ca dakųiõãyatāü gacchati, sarvasattvānāü ca puõyakųetravi÷uddhiü gacchati, sarvasattvānāü cābhigamanãyo bhavati, sarvasattvānāü ca påjyo bhavati pra÷aüsanãyaū // asyāü suvikrāntavikrāmin praj¤āpāramitāyāü ÷ikųamāõo bodhisattvo 'gratāyāü ÷ikųate, sarvasattvānāü ca nirvāõapatha÷odhanāya ÷ikųate / tatkasmāddhetoū? eųā hi suvikrāntavikrāmin agrā ÷ikųā jyeųņhā varā pravarā anuttarā niruttarā yeyaü praj¤āpāramitā÷ikųā / asyāü ÷ikųamāõaū suvikrāntavikrāmin bodhisattvaū sarva÷ikųāpāramitāü prāpnoti, sarva÷ikųā÷ca samādāya abhyudgacchati, sarva÷ikųāõāü ca de÷ayitā bhavati, sarva÷ikųāõāü ca abhivāhayitā bhavati, asyāü hi suvikrāntavikrāmin ÷ikųāyāmatãtānāgatapratyutpannā buddhā bhagavanto bodhisattvacaryāyāü carantaū ÷ikųitāū ÷ikųiųyante ÷ikųante ca / asyāü ca ÷ikųāyāü supratiųņhitā buddhā bhagavantaū sarvasattvebhyo 'nuttarāü ÷ikųāpari÷uddhiü saüprakā÷itavantaū, saüprakā÷ayanti ca / tatkasmāddhetoū? sarvalokābhyudgata÷ikųā hyeųā suvikrāntavikrāmin yaduta praj¤āpāramitā÷ikųā / sarvalokavi÷iųņā ÷ikųā sarvalokasvayaübhå÷ikųā yaduta praj¤āpāramitā÷ikųā / praj¤āpāramitāyāü ÷ikųamāõaū suvikrāntavikrāmin bodhisattvo na kasmiü÷ciddharme ÷ikųito bhavati laukike vā lokottare vā, saüskįte vā asaükįte vā, sāsrave vā anāsrave vā, sāvadye vā anavadye vā / na kvacitsaīgaü janayati, sarvadharmāsaīgavihārã bhavati / tatkasmāddhetoū? sarvadharmā hi suvikrāntavikrāmin asaktā abaddhā amuktāū / nāpi kasyaciddharmasya saīgena pratyupasthitā na bandhanena / råpaü hi suvikrāntavikrāmin asaktamabaddhamamuktam / vedanāsaüj¤āsaüskāravij¤ānamasaktamabaddhamamuktam / nāmaråpamasaktamabaddhamamuktam / viparyāsadįųņigatanãvaraõānyasaktāni abaddhāni amuktāni / rāgadveųamohā asaktā abaddhā amuktāū / ųaķādhyātmikānyāyatanāni asaktāni abaddhāni amuktāni / ųaķbāhyāyatanāni asaktāni abaddhāni amuktāni / kāmaråpāråpyadhātavo 'saktā abaddhā amuktāū / ātmadhātuū sattvadhātu÷ca asakto 'baddho 'muktaū / pratãtyasamutpādo 'sakto 'baddho 'muktaū / saükle÷avyavadānamasaktamabaddhamamuktam / evaü tyāgamātsarya÷ãladauū÷ãlyakųāntivyāpādavãryakausãdyadhyānavikųepapraj¤ādauųpraj¤yāni asaktāni abaddhāni amuktāni / duūkhasamudayanirodhamārgā asaktā abaddhā amuktāū / smįtyupasthānasamyakprahāõarddhipādāpramāõāviparyāsā amuktāū / indriyabalabodhyaīgasamādhisamāpattayo 'saktā abaddhā amuktāū / pįthivyaptejovāyvākā÷avij¤ānadhātavo 'saktā abaddhā amuktāū / anutpādakųayābhisaüskāraj¤ānāni asaktāni abaddhāni amuktāni / avidyāvimukti asakte abaddhe amukte / abhij¤āsaīgatā asaktā abaddhā amuktā / vidyāvimuktij¤ānadar÷anamasaktamabuddhamamuktam / pįthagjana÷rāvakapratyekabuddhadharmā asaktā abaddhā amuktāū / nirvāõamasaktamabaddhamamuktam / buddhaj¤ānabalavai÷āradyāni asaktāni abaddhāni amuktāni / atãtānāgatapratyutpannāsaīgaj¤ānadar÷anamasaktamabaddhamamuktam / tatkasmāddhetoū? sarvadharmāõāü hi suvikrāntavikrāmin bandhanaü nopalabhyate / asaīgā abaddhā hi suvikrāntavikrāmin (##) sarvadharmāū, tena teųāü vimuktirnopalabhyate / asaktā iti suvikrāntavikrāmin na teųāü ka÷cinmocayitā, api tu yadevaü sarvadharmāõāü dar÷anam, idamucyate asaīgaj¤ānadar÷anamiti / asaīga iti suvikrāntavikrāmin saīgānupalabdhiū / asaīgo 'saīgatayā, asaīgo 'saīgabhåtatayā asaīga ityucyate / nātra ka÷cidupalabhyate, yaū saüyujyeta vā badhyeta vā / yata÷ca nopalabhyate yaū saüyujyate vā badhyeta vā, tena asaīga ityucyate / abaddha iti suvikrāntavikrāmin bandhānanupalabdhitaū, bandhanābhåtatayā abaddha ityucyate / na hi tatra kiücidbandhanaü vidyate, nāpi tatra ka÷cidupalabhyate yo baddhaū / yata÷ca nopalabhyate yo baddhaū, tena abaddha ityucyate / ya÷ca asakto 'baddhaū, kutastasya muktiū? ya÷ca na sajjate na badhyate, mukto 'sau visaüyuktaū ÷ãtãbhåto vipramuktaū / tatra na kācidbhåyo bandhanā / tenocyate vimukta iti / mokųo 'sya bhåyo na saüvidyate / ayaü suvikrāntavikrāmin bodhisattvasya sarvadharmāsaktābaddhāmuktaj¤ānadar÷anaprave÷aū praj¤āpāramitāyāü carataū / evaü caran suvikrāntavikrāmin bodhisattva āsanno bhavatyanuttarāyāū samyaksaübodheū / kųipraü ca sa sarvaj¤aj¤ānaü pratilabhate / imāmahaü suvikrāntavikrāmin mudrāü sthāpayāmi bodhisattvānāü saü÷ayacchedāya praj¤āpāramitāmabhiyuktānāü praj¤āpāramitāyāü caratām / svayamimaü suvikrāntavikrāmin mudrānirde÷amadhiųņhāsyāmi, na pratibalā mama ÷rāvakā imāü praj¤āpāramitāmudrāü pa÷cime kāle pa÷cime samaye pa÷cimāyāü pa¤ca÷atyāü dhārayitum // atha khalu bhagavān bhadrapālasusārthavāhapårvaügamāni pa¤camātrāõi bodhisattva÷atānyāmantrayate sma suvikrāntavikrāmiõaü ca bodhisattvam - ÷akyatha yåyaü kulaputrāstathāgate parinirvįte pa÷cime kāle pa÷cime samaye pa÷cimikāyāü pa¤ca÷atyāü saddharmāntardhānakālasamaye saddharmavipralope vartamāne saükųãõakāle imaü tathāgatasya anekakalpakoņãniyuta÷atasahasrasamudānãtaü dharmaratnakoųaü praj¤āpāramitāpårvaügamaü praj¤āpāramitāprabhavaü praj¤āpāramitāpratiųņhānaü dhārayitum, parebhya÷ca vistareõa saüprakā÷ayitum? evamukte bodhisattvā bhagavantametadavocat - ÷akyāmo vayaü bhagavan imaü tathāgatasya anekakalpakoņãniyuta÷atasahasrasamudānãtamanuttaraü dharmaratnakoųaü praj¤āpāramitāpårvaügamaü praj¤āpāramitāprabhavaü praj¤āpāramitāpratiųņhānaü dhārayitum, parebhya÷ca vistareõa saüprakā÷ayitum / kiücāpi bhagavan sa kālo mahābhayo mahākāntāro mahāghora÷ca bhaviųyati, yadbhåyasā ca tasmin samaye sattvāū saddharmavyavanasaüvartanãyena karmaõā samanvāgatā bhaviųyanti, viųamalobhalubdhā viųamarāgaraktā adharmarāgaraktā ãrųyālobhaparãtacetasaū krodhanā÷caõķāū paruųāū durvacasaū ÷aņhāū kuhakā māyāvino 'dharmacāriõaū kalahabhaõķanavivādavigrahabahulā asaüvarasthitāū lubdhā lobhābhibhåtāū kusãdāū hãnavãryā muųitasmįtayo 'saüpraj¤āstuõķāū mukharāū pragalbhā antarhįdayapraticchannapāpakarmāõaū utsadarāgadveųamohā avidyāõķakoųatamomohāndhakārābhibhåtā mārapakųānukålacāriõaū pratyarthikā÷ca bhaviųyanti, asya gambhãrasya dharmavinayasya dharmaratnakoųasya apratyudgatamanaū÷ãlā÷ca bhaviųyanti, atha ca punarutsahāmahe vayaü bhagavan imaü tathāgatasya anekakalpakoņãniyuta÷atasahasraku÷alamålasamudānãtamanuttaraü dharmaratnakoųaü dhārayituü vācayitum, ye ca tasminnantakāle parãttaparãttā api (##) sattvā bhaviųyanti ebhirdharmairarthikāū, eųu dharmeųu ÷ikųitukāmā, a÷aņhā įjavo 'māyāvinaū, ye jãvitamapi parityajeyuū, na punareųāü dharmāõāü pratyarthikā bhaveyuū, nāpãmān dharmān pratikųipeyuū, nopyebhyo dharmebhyaū parāīmukhā bhaveyuū, teųāmarthaü kariųyāmaū, utsāhaü ca dāsyāmaū, eųvevaüråpeųu dharmeųu saüdar÷ayiųyāmaū, samuttejayiųyāmaū saüpraharųayiųyāmaū // atha khalu bhagavāüstasyāü velāyāmidaü dharmādhiųņhānaü praj¤āpāramitānirde÷amadhitiųņhiti sma, mārasya ca pāpãyaso 'smin dharmaparyāye mārapā÷ānāü chedāya adhiųņhānamakarot / atha khalu bhagavān smitaü prāviųkaroti sma, yathāyaü trisāhasramahāsrāhasro lokadhāturmahatāvabhāsena sphuņo 'bhåt / devā api manuųyān pa÷yanti sma, manuųyā api devān / ye tatra saünipatitā devanāgayakųagandharvāsuragaruķakinnaramahoragāū, te sarve divyaiū puųpairbhagavantamabhyavakiranti sma, divyāni ca cãvarāõi kųipanti sma, mahāntaü ca nirnādanirghoųamakārųuū - mahādhiųņhānaü batedaü tathāgatenādhiųņhitaü yatrāgatirmārāõāü pāpãyasām / sarvamārapā÷a hi cchinnā anena dharmādhiųņhānena ca / teųāü kulaputrāõāü kuladuhitįõāü ca bhåyo mārebhyaū pāpãyobhyo 'bhayaü pratikāīkųitavyam / ye imaü dharmaparyāyaü dhārayiųyanti vācayiųyanti parebhya÷ca vistareõa saüprakā÷ayiųyanti, uttãrõāste bodhisattvā bhaviųyanti / māraü ca te pāpãyāüsaü sasainyaü parājayiųyanti ye imaü dharmaparyāyaü dhārayiųyanti, parebhya÷ca vistareõa saüprakā÷ayiųyanti // atha khalu bhagavān suvikrāntavikrāmiõaü bodhisattvametadavocat - evametatsuvikrāntavikrāmin, evametat, yathaite devaputrā vāco bhāųante / baddhasãmā suvikrāntavikrāmin mārāõāü pāpãyasāmasmin dharmaparyāye bhāųyamāõe tathāgatena / ye 'tra khalu punaū suvikrāntavikrāmin kulaputrā vā kuladuhitaro vā imaü dharmaparyāyamudgrahãųyanti dhārayiųyanti vācayiųyanti, parebhya÷ca vistareõa saüprakā÷ayiųyanti, agatistatra mārasya pāpãyaso bhaviųyati, anākramaõãyā÷ca te kulaputrāū kuladuhitara÷ca bhaviųyanti māraiū pāpãyobhiū / nihatamārapratyarthikā÷ca te bhaviųyanti uttãrõasaügrāmā÷ca, ye imaü dharmaparyāyamudgrahãųyanti dhārayiųyanti vācayiųyanti, parebhya÷ca vistareõa saüprakā÷ayiųyanti / na khalu punaū suvikrāntavikrāmin ayaü dharmaparyāyaū saükliųņānāü sattvānāü hastaü gamiųyati, nāpi mārapā÷abaddhānāü / ājāneyabhåmiriyaü suvikrāntavikrāmin, neyamanājāneyānāmanājāneyabhåmiū / tadyathāpi nāma suvikrāntavikrāmin ye te bhaviųyanti hastyājāneyā vā a÷vājāneyā vā, na te koņņarāj¤āü paricaryāü kurvanti, nāpi te krårajanānāü dar÷anamupayānti / cakravartināü suvikrāntavikrāmiüstathāråpā hastyājāneyā a÷vājāneyā÷ca dar÷anamupayānti, teųāü ca abhyudgacchanti paribhogāya upasthānaparicaryāyai, cakravartināü hi rāj¤āü paribhogāya bhavanti / evameva suvikrāntavikrāmin manuųyājāneyānāü sattvānāmime evaüråpā dharmaparyāyāū paribhogāya hastaü gamiųyanti / tadyathāpi nāma suvikrāntavikrāmin (##) upoųadho nāgarājaū supratiųņhita÷ca nāgarājaū airāvaõo nāgarājaū / na te manuųyāõāmupabhogāya saükrāmanti, nāpi te manuųyāõāü dar÷anāyopasaükrāmanti, nāpi te anyeųāü devānāmupabhogāya paribhogāya saükrāmanti, devājāneyānāü te nāgarājānaū paribhogāya saükrāmanti / yathā yathā ca ÷akro devānāmindro 'bhikrāmati vyåhaü kįtvā, tathā tathā cāpi nāgarājānastādį÷ameva vyåhaü kįtvā upasaükrāmanti paribhogāya / evameva suvikrāntavikrāmin ye te bhaviųyanti manuųyendrāū puruųendrāū teųāmime dharmaparyāyā upabhogaparibhogāya bhaviųyanti, yaduta vācanatayā de÷anatayā saüprakā÷anatayā, teųāü ceme dharmaparyāyā mahāvyåhā mahāviųkārā mahādharmālokā bhaviųyanti, mahatãü ca dharmaprãtimeųu dharmaparyāyeųu te 'nubhaviųyanti / mahatā ca prãtiprāmodyena samanvāgatā bhaviųyanti, asya dharmaparyāyasya ekaü nayaü ye dhārayiųyanti, kaū punarvādo ye sakalasamāptaü lekhayitvā dhārayiųyanti påjayiųyanti vaistārikaü ca kariųyanti, te te manuųyendrā manuųyājāneyāū / parigįhãtāste khalu punaū suvikrāntavikrāmin anena dharmaparyāyeõa bhaviųyanti / agatirasminnanājāneyānām / etadapyahaü suvikrāntavikrāmin sarvasaü÷ayacchedāya vadāmi // asmin khalu punardharmaparyāye bhagavatā bhāųyamāõe anekairaprameyairbodhisattvairanutpattikeųu dharmeųu kųāntiū pratilabdhābhåt / aprameyāsaükhyeyā÷ca sattvāa anuttarāyāü samyaksaübodhau cittānyutpādayanti / niyatā÷ca te tathāgatena nirdiųņā abhåvan bodhāya // idamavocadbhagavān / āttamanāū suvikrāntavikrāmã bodhisattvo mahāsattvaū, catasraū parųadaū, sadevamānuųanāgayakųagandharvāsuragaruķakinnaramahoraga÷ca loko bhagavato bhāųitamabhyanandan // iti // ārya praj¤āpāramitāyāmanu÷aüsāparivartaū saptamaū // āryasuvikrāntavikrāmiparipįcchā praj¤āpāramitānirde÷aū // sārdhadvisāhasrikā bhagavatã āryapraj¤āpāramitā samāptā // * * * * * yā sarvaj¤atayā nayatyupa÷amaü ÷āntaiųiõaū ÷rāvakān yā mārgaj¤atayā jagaddhitakįtāü lokārthasaüpādikā / sarvākāramidaü vadanti munayo vi÷vaü yayā saügatās tasyai ÷rāvakabodhisattvagaõino buddhasya mātre namaū // 1 // ye dharmā hetuprabhavā hetuü teųāü tathāgato hyavadat / teųāü ca yo nirodho evaü vādã mahā÷ramaõaū // 2 //