Ratnagunasamcayagatha
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 28.


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akaritva artha jagatī imu mārakarma Rgs_11.2d
akhilārjavo mṛdugirāya parākrameyyā Rgs_16.6d
agnīva yukta tṛṇakāṣṭhavanaṃ dahāti Rgs_9.1d
agraṃ dadeya vara uttamadharmadānam Rgs_27.9c
agraṃ nidhāna ayu uttamadharmakośa Rgs_28.2a
agraṃ spṛśeya paramādbhuta buddhajñānam Rgs_27.9b
aṇumātra kheda manaso na upādiyāti Rgs_19.8d
aṇumātra yo na khalu yujyati skandhadhātau Rgs_10.1c
aṇumātru no labhati prajña vibhāvamānaḥ Rgs_7.3b
atikramya bodhidvaya prāpsyati agrabodhim Rgs_14.6d
atikramya bhūmidvaya śrāvakapratyayānāṃ Rgs_14.1c
atikrāntanāgata jinā sthita ye diśāsu Rgs_22.3a
atikrāntanāgata daśaddiśi lokanāthā Rgs_28.2c
atikrānta yā tathata yā tathatā aprāptā Rgs_16.2a
atrāntare na ca nimitta prabhāvitavyo Rgs_20.7c
atrāntare na parihāyati buddhadharmān Rgs_20.1d
atha ānimitta pariṇāmita bhonti bodhau Rgs_6.7b
atha tasyupadyati matī kimutālpamātraṃ Rgs_30.5a
atha tasyupadyati matīti aśobhanā ti Rgs_24.6a
atha bodhi uttamaśivāṃ pariṇāmayanti Rgs_31.2c
athavā na paśyati nimitta nikāṅkṣa bhoti Rgs_10.5c
athavāpi saṃskṛta sa prajñapanāya śakyaḥ Rgs_20.19d
athavā manuṣya tada bhoti daridrarūpo Rgs_31.11d
athavāsya manyanupapadyati vyākṛto 'smi Rgs_21.1a
atha śreṇikasya abhutī parivrājakasya Rgs_1.7a
adhyāśaye na parikhinna upasthiheti Rgs_29.14d
adhyāśayena vara prasthita buddhabodhim Rgs_15.1b
anapekṣako bhavati sarvapriyāpriyeṣu Rgs_31.9b
anupādadhī spṛśati śānti samādhi śreṣṭhām Rgs_1.10d
anupāda skandha imi jānati ādiśūnyān Rgs_20.1b
anupādupādu ubhaye avikalpamāno Rgs_1.26c
anupādu śūnya na ya jānati sarvadharmān Rgs_5.2c
anupāya prajñavikalā pari śrāvakatve Rgs_16.5d
anupūrva śuklaguṇapūrṇa bhavanti buddhāḥ Rgs_19.5d
anubuddhayati tvarito śivamabhyupaiti Rgs_22.13d
anu bodhiāgamu guṇāna ca pāripūrī Rgs_29.13c
anubhūya kāmaguṇahetu akāmakārā Rgs_30.13c
anumodamī tatha tathā pariṇāmayāmi Rgs_6.8d
antargatāstathami pāramitā bhavanti Rgs_25.4d
anyatra chāyagatasaṃkhya prabhāṣamāṇā Rgs_4.6d
anyatra sattvaparipācana kṣetraśodhī Rgs_29.6a
anyatra sattvaparipācanabodhiyuktā Rgs_21.5c
anye ca neka vividhā bahu antarāyā Rgs_11.8b
apayāti vā sa iha śikṣati buddhadharme Rgs_24.6d
aparapraṇeya avivartiya veditavyāḥ Rgs_15.6d
aparasmi kāli puna labdhva bhaveya tuṣṭo Rgs_22.12b
aparāntakoṭi sada yukta prajānamāno Rgs_19.8c
aparāntato 'pi pratiupanna triyadhvaśuddho Rgs_1.23b
aparī(ri)gṛhīta labhate sugatāna bodhim Rgs_1.6d
api kṣetraśuddhi parigṛhṇati sattvaśuddhim Rgs_32.5b
api kho punāśrayu ime catudhyāna sāṅgā Rgs_29.1c
api chidraśīlu na tu so pariśuddhaśīlo Rgs_31.7d
api tū khu prajñaparibhāvita pūjayanti Rgs_4.2b
api duḥkhito manasi bhoti sa jātisaṃgho Rgs_20.15d
api buddhavaṃśa parigṛhṇati dharmavaṃśaṃ Rgs_32.5c
api sarvasattva dukhitā manasī bhavanti Rgs_20.16d
abhicāramantra na ca istriprayogamantrāḥ Rgs_17.5d
abhibhoti sarvajagatī kṣamamāṇu śūraḥ Rgs_30.12d
abhibhoti sarvajagatī pariṇāmayukto Rgs_31.16d
abhibhoti sarvapariṇāmaku bodhisattvo Rgs_31.17d
abhibhonti sarvajagatī rahapratyayāṃśca Rgs_23.2c
abhibhonti sarvi pariṇāmayamāna śūro Rgs_6.9d
abhimanyate na imi raṇyavivekacārī Rgs_21.7c
abhiyukta rātridiva niṣpratikāṅkṣacitto Rgs_29.14b
abhilāpamātra ima jānati sarvadharmāṃ Rgs_18.7a
abhyantare ya nagare nigame ca grāme Rgs_20.17a
abhyāśa grāmanagarāṇa ime nimittāḥ Rgs_10.3d
a(bhyāśa)to mahasamudra na so 'tidūre Rgs_10.5d
abhyokireya gurupremata bodhisattvam Rgs_30.11b
abhyovakāśasadṛśo upaśāntacārī Rgs_26.4d
amṛtasya dāyaku priyo marumānuṣāṇām Rgs_23.4b
amṛtaṃ ti jñānu paramaṃ na tu yo pareṇa Rgs_1.27c
aya dharmadarśanu nidiṣṭu tathāgatena Rgs_12.8d
ayu eṣa eṣati hi sattvasukhābhiyukto Rgs_23.4c
ayu gocaro daśabalāna vināyakānāṃ] Rgs_12.5a
ayu vīryapāramita ukta hitaṃkareṇa Rgs_30.7c
ayu śikṣitavyamati śikṣati etamartham Rgs_25.6d
ayu śīlasaṃvaru prakāśitu nāyakena Rgs_31.8d
ayu sattvasaṃjñaparikalpaku bodhisattvo Rgs_7.4c
araṇāya liṅga bhaṇahī guṇasāgarāṇām Rgs_17.1b
(a)rhantabhūmi(ta) gaveṣayiṣyanti bodhim Rgs_11.5d
arhantabhūmimapi pratyayabuddhabhūmau Rgs_20.22a
arhanvimokṣa sthapayitva tathāgatānāṃ Rgs_27.7c
arhaṃ vidhūtamalakleśa prahīṇakāṅkṣo Rgs_2.6c
alpaṃ tyajitva labhate bahu aprameyam Rgs_31.14d
alpotsuko ka imu jñāsyati sattvakāyo Rgs_15.7d
avatāru so kutu labhiṣyati kṛṣṇabandhuḥ Rgs_24.2d
avasṛjya ātma sugatāṃ parasattvakārye Rgs_29.14a
avasṛjya dhyānasukhaprītisamādhilābhaṃ Rgs_29.8c
avikalpakalpavigato 'dhiṣṭhānacārī Rgs_10.10c
avināyakā na prabhavanti spṛśetu bodhim Rgs_7.1d
avibhonti sarva krimijotikaprāṇabhūtāṃ Rgs_23.1c
avivartikā acalitāśca akopyadharmāḥ Rgs_15.5d
avivartiyasya varabodhayi prasthitasya Rgs_26.1a
avivartiyāna imi liṅga prajānitavyā Rgs_17.7d
avivartiyā yatha bhavanti mahānubhāvā Rgs_17.1c
avivartiyeti ayu vyākṛtu veditavyaḥ Rgs_20.24d
avivartiyeti ayu vyākṛtu veditavyo Rgs_20.22d
avivartiyeti ayu vyākṛtu veditavyo Rgs_20.23d
aṣṭau ca akṣaṇa kṣaṇāṃ labhate sa nityam Rgs_32.2b
asatā na tasya puna prāpaṇanāya śakyam Rgs_19.2d
asatā na tasya spṛśatā puna śakya bhonti Rgs_19.2b
asatā nadīya phalapuṣpa na saṃbhaveyuḥ Rgs_5.7c
asatā pi paścima na dahyati dīpavarti Rgs_19.1d
asato 'ṅkurasya drumasaṃbhavu nāsti loke Rgs_5.5a
asamāhito karuṇa prekṣati sattvadhātum Rgs_20.1c
asamāhito bhavati uddhatakṣiptacitto Rgs_29.9c
asthānameta yadi matsari so kareyā Rgs_31.10d
asthānameva yadi nirvṛti prāpuṇeyā Rgs_20.19c
asthānu sthānu ayu sthānu jinena ukto Rgs_2.3d
asmin samādhi sthitu no ca spṛśāti bodhim Rgs_20.4d
ahasaṃjñatastu mamatā bhavate ca rāgo Rgs_31.11a
ahasaṃjñi jāyi mriyate ca sadā abhūto Rgs_22.6d
ahu mahya dharma ubhi eti abhūta śūnyā Rgs_22.5c
ahu vyākṛto daśabalehi spṛśeya bodhim Rgs_19.7b
ahusaṃjñatā ca parivarjita sattvasaṃjñā Rgs_31.6c
ākāṅkṣamāṇa puruṣasya pateya kāṇḍam Rgs_20.9d
ākāṅkṣamāṇu śivamacyutamagrabodhim Rgs_30.7d
ākāli vāyuravasṛjya mahāprapāte Rgs_20.13c
ākāśagaṇṭhi ayu ātmana baddha bāle Rgs_22.5d
ākāśatulya ayu yāna mahāvimāno Rgs_1.21c
ākāśa dṛṣṭu iti sattva pravyāharanti Rgs_12.9a
ākāśadhātu gaganasya siyā virodho Rgs_26.4a
ākāśadhātu purimādiśi dakṣiṇāyāṃ Rgs_16.1a
ākāśadhātuprakṛtī sa anantapārā Rgs_2.10c
ākāśadhātusama tasya na cāsti bhedaḥ Rgs_2.9d
ākāśadhātusamatāya abhinnachinnāḥ Rgs_8.1d
ākāśaniśrita yathaiva hi sūrya[raśmi] Rgs_12.7a
ākāśaniśrita samīraṇa āpaskandho Rgs_20.5a
ākāśa pakṣisadṛśā vicaranti prajñāḥ Rgs_8.3d
ākāśa yatra na pratiṣṭhitu kiṃci tatra Rgs_7.3d
ākāśasthānu kutu cintayi etamartham Rgs_20.5d
ākāśi pakṣi viharāti na co patāti Rgs_27.8a
ākruṣṭa cāpi athavā sada tāḍitā vā Rgs_29.12b
ātmanyanātmi tathatā ta(tha) śūnyatāyām Rgs_2.2b
ātmā kṣiṇoti tulayeya sa bodhisattvo Rgs_21.8d
ātmāna māṃsa tyajamānu adīnacitto Rgs_31.10b
ātmānamosariyi taṃ vilayaṃ vrajeyyā Rgs_16.4d
ātmānukarṣi para paṃsayi bodhisattvo Rgs_21.4c
ātmopapatti vividhāṃ kriyasaṃprayogāṃ Rgs_26.6c
ādityamaṇḍalu yadā prabhajāla muñcī Rgs_5.6a
ārambaṇāna prakṛtī sa a(na)ntapārā Rgs_2.10a
ārambhavīrya bhavate vidu bodhisattvo Rgs_30.5c
ārambhavīrya vidu paṇḍitu veditavyo Rgs_30.3d
ārādhiteṣu iha śikṣati buddhadharmaṃ Rgs_25.2c
ārūpyadhātuupapatti na prārthayantī Rgs_29.6c
ārūpyarūpi ca samādhi catasra śreṣṭhā Rgs_29.2b
āloka śāstri imi pāramitā pradiṣṭāḥ Rgs_22.3d
āścaryamadbhutamidaṃ guṇasaṃcayānāṃ Rgs_29.3a
āśvāsaprāpta bhavatī na ca tasya trāso Rgs_10.3c
āśvāsaprāpta bhavatī na ca tasya trāso Rgs_10.4c
āsannu so bhavati bodhayi bodhisattvo Rgs_1.8d
āhārakāma parikalpayamāna sattvāḥ Rgs_22.5a
itu te prasūta na ca kṣīyati dharmadhātuḥ Rgs_28.2d
itu te prasūta bhaviṣyantyanāgatāśca Rgs_12.2b
ima prajñapāramita māta tathāgatānām Rgs_27.4b
ima prajñapāramita mātra samanvāharanti Rgs_12.1d
imameva prajñavarapāramitāhu gṛhṇe Rgs_4.1d
ima vidya śikṣita anuttaravaidyarājāḥ Rgs_3.5d
imi mārakarma bhaviṣyanti ya tasmi kāle Rgs_11.8a
imi śīlavānimi duśīla karoti sattvān Rgs_31.7b
imi skandha śūnya parikalpayi bodhisattvo Rgs_1.9c
imu agru sevatu vihāru hitaṃkarāṇām Rgs_27.9d
imu kṣāntyanāgami na śakyati prāpuṇetuṃ Rgs_2.4c
imu prajña akṣayata budhyati bodhisattvo Rgs_28.7b
imu prajñapāramita śikṣati buddhaśikṣām Rgs_28.1d
iṣvastrapāramigato pṛthuśilpayukto Rgs_20.2c
iṣvastraśikṣita yathā puruṣodha kāṇḍaṃ Rgs_20.9a
iha vidyaśikṣita vidu spṛśiṣyanti bodhim Rgs_3.6b
utpattito bhavati bodhiriyaṃ jinānāṃ Rgs_19.4c
udakabindu kumbha paripūryati stokastokaṃ Rgs_19.5a
udayāti sūryu vigatāśca marīcimālā Rgs_23.1a
upakāribhūta imi dhyāna varāgrabodhau Rgs_29.2c
uparādharāya daśaddiśi yāvadasti Rgs_16.1c
ubhayatra tulyu manu tena upāditavyo Rgs_30.11d
ubhayānti asthitu na tiṣṭhati arṇavesmin Rgs_19.6d
ubhi eti ātma kariṣyanti pratijñahānim Rgs_24.4b
ubhi eti dūra bhaviṣyanti jināna jñāne Rgs_24.3d
ubhi eti dūri bhaviṣyanti piśācatulyā Rgs_24.4a
ubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā Rgs_20.13b
ekasmi tatra ciya teṣa jināna puṇyaṃ Rgs_6.3c
ekāki so puna gṛhītva parasmi kāle Rgs_29.7c
ekā ca sā api nidarśayi sarvadharmān Rgs_4. 5 d
ekāntatrastamanasā sa bhayābhibhūtā Rgs_29.12c
ekāntadharmaniyatāḥ sada snigdhavākyāḥ Rgs_17.3b
ekārtha prajña ayu pāramiteti nāmā Rgs_1.27d
ekaika roma puna tāntaka nirmiṇeyyā Rgs_27.2c
ekaiva bhāvavigatā tathatā ananyā Rgs_12.3c
etārthu bodhimadhigamya hitānukampī Rgs_15.7c
ete 'pi dharma parikīrtita nāmamātrāḥ Rgs_18.8b
emeva citta prathamaṃ tu nidāna bodheḥ Rgs_19.3c
emeva citta prathamaṃ varabodhihetur Rgs_19.5c
emeva te guṇadharā varabodhisattvā Rgs_29.5a
emeva dhyāna catureva samādhi śāntāṃ Rgs_29.8a
emeva dhyānabalapāragu bodhisattvo Rgs_27.8c
emeva pañca imi pāramitā jinānāṃ Rgs_4.7a
emeva prajña iha durbalu bodhisattvo Rgs_14.10a
emeva prajñacarite na kadāci bhoti Rgs_26.6a
emeva prajñacarite vidu uttamānāṃ Rgs_25.5c
emeva prajñacarito vidu bodhisattvo Rgs_23.4a
emeva prajñacarito vidu bodhisattvo Rgs_26.4c
emeva prajñacarito vidu bodhisattvo Rgs_26.7c
emeva prajñacarito vidu bodhisattvo Rgs_26.8c
emeva prajñavarapāramitāguṇāni Rgs_4.4a
emeva prajñavarapāramitā jinānāṃ Rgs_10.4a
emeva prajñavarapāramitā jinānāṃ Rgs_11.9c
emeva prajñavarapāramitāṃ caranto Rgs_20.10a
emeva prajñavarapāramitāṃ caranto Rgs_23.2a
emeva bālupagato ahu mahya eṣo Rgs_22.6c
emeva buddha(piṃ) daśaddiśi lokadhātau Rgs_12.1c
emeva bodhivaraprasthita ratnatulyo Rgs_22.13a
emeva bodhivaraprasthitu bodhisattvo Rgs_29.13a
emeva bodhivaraprasthitu veditavyo Rgs_10.6a
emeva yasmi samaye vidu bodhisattvo Rgs_20.4a
emeva śūnyatapratiṣṭhitu eṣa sattvo Rgs_20.6a
emeva śūnyata vrajitvana ratnadvīpaṃ Rgs_20.16a
emeva śūnyatasthito vidu bodhisattvo Rgs_20.12a
emeva śraddhaparibhāvitu bodhisattvo Rgs_14.8a
emeva śraddhasaṃgato ya prasādaprāpto Rgs_14.3a
emeva sarvajagatī pṛthu dānaskandho Rgs_31.17c
emeva sthitva karuṇāṃ vidu bodhisattvo Rgs_20.14a
evaṃ kṣamitva vidu paṇḍitu bodhisattvo Rgs_30.12a
evaṃ ca puṇya pariṇāmayamāna bodhau Rgs_6.9a
evaṃ ca bodhi kramate na ca līnacitto Rgs_1.20c
evaṃ caranta guṇasāgara vādicandrāḥ Rgs_15.4a
evaṃ carantu anupādu vicintayitvā Rgs_1.24b
evaṃ carantu caratī sugatāna prajñām Rgs_19.7d
evaṃ carantu caratī sugatāna prajñām Rgs_22.4d
evaṃ carantu caratī sugatāna prajñāṃ Rgs_1.12a
evaṃ carantu caratī sugatāna prajñāṃ Rgs_18.6c
evaṃ carantu na ca kāṅkṣati bodhisattvo Rgs_1.28a
evaṃ carantu na ca manyati bodhisattvo Rgs_19.7a
evaṃ carantu parivarjayi sarvasaṅgāṃ Rgs_8.4c
evaṃ carantu vidu nā pṛthudevasaṃghāḥ Rgs_27.1a
evaṃ carantu vidu paṇḍitu bodhisattvo Rgs_2.7a
evaṃ carantu vidu paṇḍitu bodhisattvo Rgs_9.1a
evaṃ carantu vidu paṇḍitu bodhisattvo Rgs_27.6a
evaṃ ca sthānu athito sthita bodhisattvo Rgs_2.3c
evaṃ jino bhaṇati apratikūlabhāṇī Rgs_2.13a
evaṃ jino bhaṇati sarvaguṇāgradhārī Rgs_15.2c
evaṃ ta mūlamapahāya ajānamāno Rgs_11.4a
evaṃ tyajitva bhavate vidu sarvatyāgī Rgs_31.14c
evaṃ vadiṣyati idaṃ tava nāmadheyam Rgs_21.2b
evaṃ śruṇitva na ca muhyati nāsti trāso Rgs_1.5c
evātmaśānti viharanniha bodhisattvo Rgs_1.11a
eṣā sa prajñavarapāramitāya caryā Rgs_1.12d
eṣā sa prajñavarapāramitāya caryā Rgs_1.14d
eṣā sa prajñavarapāramitāya caryā Rgs_1.23d
eṣā sa prajñavarapāramitāya caryā Rgs_1.24d
eṣā sa prajñavarapāramitāya caryā Rgs_1.26d
eṣā sa prajñavarapāramitāya caryā Rgs_1.28d
eṣā sa prajñavarapāramitāya caryā Rgs_2.1d
eṣā sa prajñavarapāramitāya caryā Rgs_2.12d
eṣā sa prajñavarapāramitāya caryā Rgs_5.2d
eṣā sa prajñavarapāramitāya caryā Rgs_9.2d
eṣā sa prajñavarapāramitāya caryā Rgs_10.10d
eṣo viveku kathito sugatātmajānām Rgs_21.5d
eṣo viveku jagadarthabhiprasthitānāṃ Rgs_21.8c
otāru māru na ca vindati mārapakṣo Rgs_3.1d
obhāsa ulka varabodhayi prasthitānām Rgs_22.3c
obhāsanārtha prabha osarayanti sarve Rgs_5.9b
kathameṣa dīnamanaso bhavi bodhisattvo Rgs_24.1d
karmakriyāsu tada sattva parākramanti Rgs_5.6b
kala puṇya bhonti na sa stūpi karitva pūjām Rgs_3.4d
kalapuṇya so na bhavatī iha dānaskandho Rgs_22.9c
kalapuṇya so na bhavate iha dānaskandhe Rgs_30.9d
kalahāvivādavigatā dṛḍhamaitracittā Rgs_17.6c
kalahāvivādupagatā yada bodhisattvā Rgs_24.3a
kalpāna koṭinayutāṃ bahu bhāṣamāṇo Rgs_18.7c
kalpāṃstriyadhvaparikalpa tato 'pi bhūyaḥ Rgs_3.3d
kalyāṇamitra imi pāramitā nidiṣṭāḥ Rgs_22.2b
kalyāṇamitraparipācita yaścaturthaḥ Rgs_2.6d
kalyāṇamitra bhajitavya atandritena Rgs_22.1d
kalyāṇamitramupaniśrita buddhadharmāḥ Rgs_15.2d
kalyāṇamitra sada sevayitavya vijñaiḥ Rgs_15.1d
kalyāṇamitrasahitasya vipaśyakasya Rgs_1.15a
kaśadaṇḍaśastravadhabandhanatāḍanāśca Rgs_30.14a
kasmātkuto va imi śūnyaka sarva dharmāḥ Rgs_1.8b
kasmārtha dharmaprakṛtiṃ parijānayitvā Rgs_1.11d
kasmā hu adya na kṣameya nidāna bodhau Rgs_30.13d
kāṅkṣā ca keṣaci bhaviṣyati bhāṣamāṇe Rgs_11.3a
kāṅkṣāvilekhavimatīvigatārthayuktāḥ Rgs_15.6b
kācasya vā maṇina rāśi siyā mahanto Rgs_31.17a
kāṇḍena gādha yatha sāgari eṣamāṇo Rgs_18.1c
kāntāramārgi durabhikṣi savyādhi lokāṃ Rgs_19.8a
kāntāramārgi puruṣo bahu(bhī)janehi Rgs_10.3a
kāntāramārgi pratipadya bahūamitro Rgs_20.3b
kāmārtha vāṇiju yathā gami jānanāya Rgs_20.17b
kāruṇyāhitacetasā bhagavatā buddhena saṃdīpitam Rgs_HPr_1b
kāle 'smin bahudṛṣṭisaṃkulakalau pāṭhe 'pi dūraṃ gate Rgs_HPr_2a
kiṃ kāraṇaṃ ayu pravucyati bodhiyāno Rgs_1.21a
kiṃ kāraṇaṃ ayu pravucyati bodhisattvo Rgs_1.16a
kiṃ kāraṇaṃ ta iha śikṣita vādiśreṣṭhā Rgs_5.4a
kiṃ kāraṇaṃ tatu guṇāgamu paṇḍitānāṃ Rgs_15.2a
kiṃ kāraṇaṃ na mi śarīri agauravatvaṃ Rgs_4.2a
kiṃ kāraṇaṃ ya jina bhāṣati dharmanetrīṃ Rgs_1.4a
kiṃcāpi utthitu svayaṃ na prabhoti gantum Rgs_14.9b
kiṃcāpi tatra sukha jīvati sārthavāho Rgs_20.15c
kiṃcāpi nirvṛti spṛśedabhinandamāno Rgs_20.16c
kiṃcāpi prasthihati bhajyati antareṇa Rgs_14.10b
kiṃcāpi rūpamapi śabda tathaiva gandho Rgs_29.10a
kiṃcāpi śraddhabahulo siya bodhisattvo Rgs_14.6a
kiṃ vā svapuṇyasamudāgamu kiṃci tasya Rgs_18.2d
kuta jñānaprasravu bhavediha sarvaloke Rgs_5.8b
kuta nadyaprasravu bhavediha jambudvīpe Rgs_5.7b
kuta śakrabrahmaphala śrāvakaprādubhāvaḥ Rgs_5.5d
kuta śākhapatraphalapuṣpaupādu tatra Rgs_5.5b
kutu tyāgabuddhi bhaviṣyati sā muhānām Rgs_31.11b
kūpaṃ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā Rgs_HPr_2c
kṛtaañjalīpuṭa praṇamya namasyayanti Rgs_27.1b
ko bhāṣate ka śṛṇute kutu kasya kena Rgs_30.8c
kausīdyaprāpta bhavatī sthitu ātmasaṃjñaiḥ Rgs_30.6c
kausīdyaprāpta bhavate tada bodhisattvo Rgs_30.4d
kyantantarāyu bhaviṣyanti guṇe ratānām Rgs_11.1b
kleśāpanīta upapatti nidarśayanti Rgs_8.2b
kṣaṇamātra bhasma nayatī vilayaṃ sumerum Rgs_30.5b
'kṣato 'nupāhatu spṛśāti jināna bodhim Rgs_14.8d
kṣamamāṇu eva puna citta upāditavyo Rgs_30.13a
kṣāntīya pāramita tiṣṭhati bodhisattvo Rgs_30.14d
kṣāntīya pāramita bodhi spṛśanti buddhāḥ Rgs_24.6b
kṣāntīya rupa labhate paramaṃ udāraṃ Rgs_32.2c
kṣāntīsthitasya pariśudhyati ātmabhāvo Rgs_30.10a
kṣepitva anya puna kāṇḍa paraspareṇa Rgs_20.9b
kṣemeṇa gatva puna gehamupāgameyyā Rgs_20.3d
khagu kālahīna druma mantrabalādhiṣṭhāno Rgs_27.5d
gagane sthito yamaka kurvati prātihāryāṃ Rgs_20.11b
gaticaṃkramaṃ śayaniṣadya nidarśayāti Rgs_20.11c
gati buddhi dvīpa pariṇāyaka arthakāmāḥ Rgs_15.4c
gatvā sthānamaharniśaṃ nijamalaṃ dhmāyantu ye 'bhyāgatāḥ Rgs_HPr_1d
gamayanti dharma nikhilāniha śūnyatāyām Rgs_5.4b
gambhīra dharma ayu durdṛśu nāyakānāṃ Rgs_15.7a
gambhīradharmaparidīpana no karoti Rgs_20.21b
gambhīrayānaparamārthanirupalepān Rgs_18.2b
gambhīra rupa api vedana cetanā ca Rgs_18.1a
gāthābhedamanekapustakagataṃ dṛṣṭvādhunā nyāyataḥ Rgs_HPr_2b
guṇavarṇamālaparikīrtana kurvayanti Rgs_27.1d
guruāśayena varabodhi gaveṣamāṇaḥ Rgs_22.1b
gṛhibhūta nitya anadhyoṣita sarva vastuṃ Rgs_17.5b
gṛhṇitva geha praviśitva na bhoti lubdho Rgs_29.7d
gopāla sīma vanasaṃpada paśyate yo Rgs_10.3b
grāmānti yo viharate athavā araṇye Rgs_21.8a
grāme ca rāṣṭri nigame viharanti nityaṃ Rgs_21.5a
ghaṭake apakvi yatha vāri vaheya kācit Rgs_14.5a
catukāraṇehi balavāṃ vidu bodhisattvo Rgs_27.3a
catudhyānadhyāyi na ca niśrita tatra dhyāne Rgs_17.4d
caturo sa māra atikramya dvaye ca bhūmim Rgs_20.4c
caturbhī ca dhyāna viharanti mahānubhāvā Rgs_29.1a
catvāri dvīpi samalaṃkṛtu kheṭatulyaṃ Rgs_31.12c
catvāri pudgala ime na trasanti ye 'smin Rgs_2.6a
candro va tatra prabhamaṇḍalu śuklapakṣe Rgs_31.18d
caraṇaṃ ca so 'caraṇaṃ ca prajānayitvā Rgs_1.12c
caratī imāṃ pravara śūnya samādhi śāntām Rgs_20.7b
caratīti so na upagacchati prajñadhārī Rgs_1.10c
caratī nimittaanupādapade asakto Rgs_1.9d
caramāṇa prajña katha yujyati bodhisattvo Rgs_10.1b
caramāṇu puṇyu parigṛhṇati aprameyam Rgs_18.6d
caramāṇu prajñavarapāramitāya yogī Rgs_10.9a
caramāṇu prajñavarapāramitāya yogī Rgs_22.10a
caramāṇu pratyayarahatvaspṛhāṃ janeti Rgs_31.5b
caramāṇu yo na iha kalpayi buddhadharmāṃ Rgs_10.10a
cittaṃ anitya pariṇāmayi bodhisattvo Rgs_5.1b
cittaṃ pradūṣayi vivādu samārabheyyā Rgs_24.5b
ciraduḥkha bheṣyati samācaramāṇu dharmaṃ Rgs_30.2c
cirabuddhadevamanujān triapāyi sattvān Rgs_22.11a
cirayānaprasthitu sa vedayitavya sattvo Rgs_10.2a
cirasaṃjña bodhi samudāniya tena duḥkhe Rgs_30.2b
choritva dharma kariṣyanti adharmakāryaṃ Rgs_11.6c
jagati kriyāṃ vividha darśayate vicitrām Rgs_20.6b
jaravyādhimṛtyuvigatāścyuti darśayanti Rgs_8.2c
jātījarāmaraṇaśokataraṃgabhaṅge Rgs_14.3d
jātyandhakoṭiniyutānyaviunāyakānāṃ Rgs_7.1a
jānitva bhrāntu jagatī mṛgavāgureva Rgs_8.3c
jinadhātu sarvi paripūrita cūḍibaddhā Rgs_4.1c
jinaputra satyakuśalo avivartiyaśca Rgs_2.6b
jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārair Rgs_LPr_1c
jñātavya manyanasthito ayu alpabuddhiḥ Rgs_21.1d
jñātavya yo vihara te sa upāyaprajño Rgs_1.28b
jñātavyu kālu ayamasya prajāyanāya Rgs_10.8b
jñātavyu kṣipra ayu bhetsyati durbalatvāt Rgs_14.5b
jñātavyu māru paryutthitu alpabuddhiḥ Rgs_21.3d
jñātavyu māru paryutthitu alpabuddhiḥ Rgs_21.4d
jñātvā ca dharmaprakṛtīṃ vaśikā nirātmyaṃ Rgs_31.10a
jñānarddhipāramigato aniketacārī Rgs_20.12b
jñānasya co asati nāsti guṇāna vṛddhiḥ Rgs_5.8c
jñānaṃ ananta labhate jinakośagañjam Rgs_32.3b
jñānena sarva kriya kurvati nirvikalpo Rgs_26.8d
jñānena sarvaguṇadharma samāgamanti Rgs_5.6d
jñānopalambhu na hi skandhavibhāvanā ca Rgs_1.7b
taccaita kṣīṇa pariṇāmayiṣyanti yatra Rgs_6.6b
tata utthito kathayi dharma nirupalepam Rgs_18.5b
tatu alpamātra parikīrtayiṣyāmi tāvat Rgs_11.1d
tatu labdhacakṣu bhavatī imu nāmadheyam Rgs_7.2b
tatu vardhate kuśalamūla mahānubhāvo Rgs_31.18c
tatu vīryapāramitahīna kusīdarūpo Rgs_30.2d
tattatphalaṃ na ca tadasti na cāpi nāsti Rgs_19.4b
tatra sthitāna yadi bhajyati ātmabhāvo Rgs_29.3c
tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ Rgs_1.4b
tatha jñāna śrāvakavimuktisapratyayānāṃ Rgs_20.18a
tatha dharmadarśanu nidiṣṭa tathāgatena Rgs_12.9c
tatha paścimottaradiśāya anantapārā Rgs_16.1b
tathapi spṛśiṣyati nacireṇa hu buddhabodhim Rgs_10.6d
tatha prajñapāramitaniśraya narāṇa siṃho Rgs_12.6c
tatha prajñapāramitaniśrita dharmarājo Rgs_12.7c
tatha prajñapāramitaniśrita buddhadhātuḥ Rgs_4.2d
tatha prajñapāramita śrutva sūtrānta eṣet Rgs_11.4d
tatha bodhicitta asatīha tathāgatasya Rgs_5.8a
tatha bodhicitta sada lokavidusya jñāto Rgs_5.6c
tatha bodhisattva ima pāramitāṃ labhitvā Rgs_11.5c
tatha bodhisattva caramāṇu vimokṣadvāraṃ Rgs_20.20c
tatha bodhisattva caramāṇu vimokṣadvāre Rgs_20.8c
tatha bodhisattvapariṇāmana sattvasaṃjñā Rgs_6.5b
tatha bodhisattva śruṇamāṇu jināna prajñāṃ Rgs_10.8c
tathalakṣaṇā ya imi jānati sarvadharmān Rgs_22.4b
tatha śukladharmaupalambha jinena ukto Rgs_6.7d
tatha śūnya tuccha vaśikaṃ ca asārakaṃ ca Rgs_18.6b
tatha sarvasattvavaśatāmupayānti dhīrāḥ Rgs_29.11d
tatha saṃghavaṃśa parigṛhṇati sarvadharmān Rgs_32.5d
tatha saṃskṛtāya athito aniketacārī Rgs_2.3b
tada kāyacitta khagapakṣisatulyabhūtā Rgs_24.2c
tada khaṇḍaśīlu bhavate api chidraśīlo Rgs_31.5c
tadatandritena sada osaritavya prajñā Rgs_22.9d
tada bodhisattva imi jñātva daridrasattvān Rgs_31.12a
tada bhonti sarvajagatī vidu dakṣiṇīyā Rgs_22.10c
tada māra tuṣṭu bhavatī paramaṃ udagro Rgs_24.3c
tada māru tuṣṭu bhavatī namucīsapakṣo Rgs_24.4d
tada vyākṛto 'hu parāpuruṣottamena Rgs_2.13c
tasmāddhi nāma labhate ayu bodhisattvo Rgs_1.16d
tasmā hu tān jinaguṇā(n) parighettukāmo Rgs_4.4c
tasmā hu nāmapariṇāmana śikṣitavyā Rgs_6.8a
tasmā hu buddha kṛta nāma tathāgatebhiḥ Rgs_12.4d
tasmā hu mānu nihanitvana paṇḍitena Rgs_22.1a
tasmā hu śraddadhata eva jināna mātāṃ Rgs_7.7a
tasyānubhāvaśriya sābhu jagādhipasya Rgs_1.2d
tasyāpi uddhṛta spṛhanti karaṇḍakasmiṃ Rgs_4.3c
tasyaiva te guṇa mahāratanasya bhonti Rgs_4.3d
ta hi niśritā iha mahāpṛthivī jagacca Rgs_20.5b
taṃ cāgrabodhi pariṇāmayate jagārtham Rgs_31.13d
taṃ cāpi nāmayi jagārthanidāna bodhau Rgs_18.5c
taṃ cittupādu pariṇāmayi agrabodhau Rgs_30.12b
taṃ caiva puṇya puna khyāyati riktameva Rgs_18.6a
taṃ caiva śraddha parigṛhṇayamāna prajñā Rgs_14.6c
taṃ sarvasattva itu mārgatu prāpnuvanti Rgs_32.6d
tāpeti tṛṣṇanadi dharma nidarśayāti Rgs_12.7d
tāpetimāṃ dharaṇi darśayate ca rūpam Rgs_12.7b
tāvanta kalpa anubudhyati bodhisattvo Rgs_18.3d
tāvanta kalpa puna saṃnahitavya bhonti Rgs_24.5d
tāvanti sattva arahanti vineya kaścit Rgs_5.3b
tāvanna tāṃ paramaśūnyata prāpuṇoti Rgs_20.10c
tāṃ bālu kalpayi avidya karoti vidyām Rgs_1.13b
tāṃ bodhisattva tathatāmanubuddhayanti Rgs_12.4c
tāṃ vyākuruṣva jinaguṇāna pradeśamātram Rgs_17.1d
tāṃ sarvasattvahita bodhayi nāmayanti Rgs_31.1d
tiṣṭhanti ye 'pi parinirvṛta lokanāthā Rgs_6.2c
tiṣṭhantu lokavidunāṃ parinirvṛtānāṃ Rgs_12.4a
tiṣṭheya sarvajagatī yatha preṣyabhūto Rgs_29.13b
tṛṇa agni kāṣṭhaprabhavo dahate tameva Rgs_29.13d
te eva dharmasamudāgata niṣprapañcā Rgs_15.6a
te cānuśāsaka iyaṃ pratipattibhūmī Rgs_22.2c
te durlabhā bahupratyarthika nityakālam Rgs_11.9b
te dharmabhāṇaka viditvana kāryayuktaṃ Rgs_11.7c
tenaiva sapta ratanā balakāya sarve Rgs_3.8b
tenaiva sarvaguṇadharma samāgamanti Rgs_3.8d
te pāraprāpta sthita pāramite hu bhonti Rgs_2.11d
te puṇyajñānadhanasaṃbhṛtayānapātrāḥ Rgs_14.4c
te śiṣya māṃ janata so ca karoti kāryam Rgs_26.5b
teṣāṃ sa puṇyakriyavastvanumodayitvā Rgs_31.16b
te sarvi dāna dadayanti anantakalpān Rgs_31.15b
te sarvi durmanasa tatra prayujyayeyuḥ Rgs_12.1b
te sarvi pūjana kareyuranantakalpān Rgs_3.3b
te sarvi bodhivaracitta upādayitvā Rgs_22.8b
tehi prapūrṇa siya kṣetrasahasrakoṭyo Rgs_3.2c
tehī suśiṣyagurugauravasaṃprayukto Rgs_15.1c
tailasya varti jvalitā prathame nipāte Rgs_19.1a
trāṇā bhavanti jagatī śaraṇā ca lenā Rgs_15.4b
trāso na bheṣyati śruṇitva jināna mātrām Rgs_1.15b
triapāyaprāptu supinasmi viditva sattvān Rgs_20.23a
tribhi yānasaṃjñavigatā aparigṛhītā Rgs_15.5c
triyapāyavarjita vidū sadakāli bhonti Rgs_17.2c
trisahasra meru tulayitva siyāpramāṇo Rgs_26.1c
traidhātukaṃ na spṛśate supināntare 'pi Rgs_20.22b
traidhātukaṃ samatikrānta na bodhisattvā Rgs_8.2a
traidhātukānta samatikramate apāyān Rgs_32.4b
dakamadhyi matsya viharāti na co marāti Rgs_27.8b
dattvā udagra bhavate na hi dvīpalabdho Rgs_31.12d
darśeti māyasadṛśo na vikalpacārī Rgs_26.6d
darśeti sarva kriya nirmitamāyatulyam Rgs_26.7d
daśabhiśca te kuśalakarmapathebhi yuktā Rgs_17.2d
dānaṃ ca śīlamapi kṣānti tathaiva vīryaṃ Rgs_15.3a
dānaṃ ca śīlamapi bhāvanasaṃprayuktam Rgs_6.1b
dānaṃ daditva bahuvarṣasahasrakoṭīḥ Rgs_22.8c
dānaṃ daditva vidu paṇḍitu bodhisattvo Rgs_31.13a
dānaṃ dadeyu vimalaṃ tatha śīla rakṣe Rgs_18.4b
dānādhimukta bhavatī sada muktatyāgī Rgs_31.12b
dānena pretagati chindati bodhisattvo Rgs_32.1a
dānena sattva paripācayi kṛcchraprāptān Rgs_32.1d
dāridrakaṃ ca chinatī tatha sarvakleśān Rgs_32.1b
dāsyanti dharma jagatī dukhasaṃkṣayāye Rgs_26.2d
divarātri prajñavarapāramitārthadarśī] Rgs_24.2b
divasaṃ pi antamaśa ekanuvartayeyā Rgs_22.9b
divi devauttamapurā anuprāpuṇeyā Rgs_29.4b
divyehi puṣpavaragandhavilepanehi Rgs_3.3c
diśadāha ulka kṣipate bhayadarśanārthaṃ Rgs_24.1c
dukhadharmaśokaśamanī pṛthusattvadhātoḥ Rgs_3.5b
dukhitāṃśca sattva triapāya samuddharanti Rgs_12.5c
durlābhu dharmaratanaṃ baddupadravaṃ ca Rgs_11.9d
duvi kāraṇena anubudhyati buddhabodhim Rgs_22.2d
duṣṭāna kṣāntivikalāna kuto 'sti bodhi Rgs_24.4c
duḥśīlatā ayu prakāśitu nāyakena Rgs_31.3d
[duḥśīla bhoti]viduṣāṃ tatha chidracārī Rgs_31.2b
dṛṣṭīgatāṃ mahati chindati sattvadhātoḥ Rgs_1.17c
deśanti dharmaratanaṃ dukhasaṃkṣayāya Rgs_6.2d
deśeti dharma jagatī dukhasaṃkṣayāye Rgs_32.4d
dvayayānacittavigato niyato 'grabodhim Rgs_21.8b
dvātriṃśalakṣaṇaprabhāva anantapāro Rgs_30.10b
dvitīyo 'pi] agni sakale śirasi kṣipeyā Rgs_30.11c
dharmaṃ nirāmiṣu jagasyanuśāsayanti Rgs_17.3a
dharmaṃ bhaṇeya kala puṇya na dānaśīle Rgs_18.4d
dharmā adharma imu paśyati dharmadhātuṃ Rgs_10.9c
dharmārtha jīvita tyajanti prayuktayogā Rgs_17.7c
dharmo anālayu anāgrahu prāpitavyo Rgs_15.8c
dhāreyi satkarayi puṣpavilepanehi Rgs_3.4c
dhutavṛtta yādṛśu sa bheṣyati yuktayogī Rgs_21.3a
dhyānāni prajña pariṇāmayitavya bodhau Rgs_15.3b
dhyānena kāmaguṇa utsṛjate jugupsyān Rgs_32.3c
dhyāne samādhi viharanti nimitta nāsti Rgs_29.3b
dhyāne samādhi viharitva prayuktayogī Rgs_29.5b
dhyāne sthito 'tra bhavatī varaprajñalābhī Rgs_29.2a
na kalā pi jyotikagaṇe siya sarvaābhāḥ Rgs_5.9d
na ca anya te śramaṇa brāhmaṇa āśrayanti Rgs_17.2b
na ca ādiśanti puruṣaiḥ striya icchakarmāṃ Rgs_17.6a
na ca ānimittasthitu śānta praśāntacārī Rgs_20.7d
na ca ālayo na pi ca niśrayu kurvayāti Rgs_29.1b
na ca eti prajña iti teṣa na asti prajñā Rgs_2.9c
na ca eṣa prajñavarapāramitāya caryā Rgs_1.25d
na ca eṣa prajñavarapāramitāya caryā Rgs_7.4d
na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ Rgs_10.2d
na ca kīrtikāma na ca krodhaparītacittā Rgs_17.5a
na ca kenacīdadhigato na ca prāpuṇanti Rgs_15.7b
na ca kṣīyate na ca vivardhati jātu prajñā Rgs_28.4d
na ca kṣīyate na ca vivardhati dharmadhātuḥ Rgs_18.7d
na ca khidyatī na parihāyati nirvikalpā Rgs_28.3d
na ca khedabuddhi aṇumātra upādiyāti Rgs_30.1c
na ca geha mārgi kuśalo puna bhoti vijño Rgs_20.17d
na ca citta paścima śivāmanuprāpuṇāti Rgs_19.2c
na ca jāti bhūmi parikīrtitu nāpi gotraṃ Rgs_11.3c
na ca jīvikāviṣayabhoga gaveṣayanti Rgs_17.5c
na ca tasya kāyu na pi citta na nāmadheyam Rgs_26.5d
na ca tasyupadyati mado karamāṇu kiṃcit Rgs_26.7b
na ca tāva puṇyu labhate akaritva cakṣuḥ Rgs_7.2d
na ca tena manyati na ātmana karṣayethā Rgs_31.6b
na ca tena manyanupapadyati nāpi mānam Rgs_20.24c
na ca trāsu bodhi bhavate na ihāsti kiṃcid Rgs_19.7c
na ca dagdha varti asatā na vinā ya dagdhā Rgs_19.1b
na ca deśikaṃ na pi ca paśyaka dharmatāyāṃ Rgs_27.6c
na ca dharma dharmi pariṇāmayate kadācit Rgs_6.6c
na ca dharmadhātutathatāya upaiti sthānaṃ Rgs_27.5a
na ca nirvṛtiṃ spṛśati no ca nimittacārī Rgs_19.6b
na ca nirvṛtiṃ spṛśati no ca nimittacārī Rgs_20.8d
na ca nirvṛtiṃ spṛśati paśyati dharmacārī Rgs_20.14d
na ca nirvṛtiṃ spṛśati śūnyata nāsti sthānam Rgs_20.6d
na ca nirvṛtiṃ spṛśati so viharāti prajñām Rgs_1.7d
na ca nirvṛtiṃ spṛśati so viharāti prajñām Rgs_10.9d
na ca paśyakaṃ labhati nāpi ca sarvadharmān Rgs_9.2c
na ca prajñapāramita vardhati hīyate vā Rgs_28.6d
na ca prajñapāramita śraddadhitā jinānām Rgs_7.6b
na ca prajña bodhi parieṣati āśayena Rgs_26.3c
na ca budhyakaṃ labhati nāpi ca buddhadharmān Rgs_27.6b
na ca bodhisattva calate kvaci dharmatāyāṃ Rgs_13.2c
na ca bodhisattvaupalabdhi na cittabodheḥ Rgs_1.5b
na ca bodhi sāgarasamā na ca buddhadharmāḥ Rgs_5.8d
na ca bodhiskandha vimṛśitva parāmṛśeyā Rgs_15.3c
na ca bhajyatī na pi ca khidyati kalpakoṭī Rgs_20.12d
na ca bhajyate spṛśati bodhi nararṣabhāṇām Rgs_14.10d
na ca bhidyate dhanasamagramupaiti tīram Rgs_14.7d
na ca bhedanādbhayamupaiti ca svasti geham Rgs_14.5d
na ca manyate ahu samādhitu vyutthito vā Rgs_1.11c
na ca māya anya na ca skandha karoti anyān Rgs_1.14b
na ca medinī kṣayamupaiti na cāpi vṛddhiṃ Rgs_28.3c
na ca yantra kṣīyati avidya na cāpi vṛddhiḥ Rgs_28.5d
na ca rāja grāma vrajate na ca rājyarāṣṭrān Rgs_13.2a
na ca rupavṛddhiparihāṇiparigrahāye Rgs_2.8a
na ca rupa vedana na saṃjña na cetanā ca Rgs_1.6a
na ca rupa vedana na saṃjña na cetanāyā Rgs_1.10a
na ca rūpavṛddhi na ca paśyati pārihāṇim Rgs_10.9b
na ca labhyate ya vrajate diśa āruhitvā Rgs_1.22a
na ca lābhakāma vṛṣabhā sada dharmakāmāḥ Rgs_17.4b
na ca vastuniśrayu karoti daditva dānaṃ Rgs_31.14a
na ca śikṣakaṃ labhati nāpi ca śikṣadharmān Rgs_25.1b
na ca śikṣati vividhadharmaparigrahāye Rgs_2.8b
na ca śocatī na ca sa vyākṛtu veditavyo Rgs_20.21d
na ca sarvaśrāvakagaṇe siya puṇyaskandho Rgs_6.1d
na ca saṃskṛte bhavati mārgavidū vidhijño Rgs_20.18d
na ca sāgarāṇa ratanā bhavi naikarūpāḥ Rgs_5.7d
na ca so śruṇiṣyati kṣipiṣyati mārakarma Rgs_11.3d
na ca so hi buddha kṣipate jina uktavādī Rgs_6.9b
na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ Rgs_15.5b
na ca svāmikasya prativākyu dadāti dāsī Rgs_29.12a
na ca hīyate spṛśati uttamabuddhabodhim Rgs_18.8d
nacireṇa patraphalapuṣpa samāgamanti Rgs_10.7b
nacireṇa bodhivara prāpsyati nāyakānām Rgs_10.7d
nacireṇa bodhivara lapsyati nāyakānām Rgs_30.5d
na tveva tasya kuśalasyanumodanāye Rgs_26.1d
nadate achambhi pṛthutīrthika trāsayanto Rgs_12.6d
nadate achambhi mṛga kṣudraka trāsayanto Rgs_12.6b
na nivartate na pi ca khidyati yāva tatra Rgs_20.11d
na pi sattvasaṃjña api teṣu kadāci bhoti Rgs_12.5d
na punāsravakṣati sa śikṣati bodhisattvo Rgs_29.2d
nabhadarśanaṃ kutu vimṛṣyatha etamartham Rgs_12.9b
na mamātra nāma parikīrtitu nāyakena Rgs_11.3b
narakeṣu tiryayamaloki aneka duḥkhā Rgs_30.13b
navayānaprasthita sa sattva parīttabuddhiḥ Rgs_11.10a
na vi chāyanānatu bhaveta viśeṣatāpi Rgs_4.6c
na vivekagocaru ayaṃ hi jinena ukto Rgs_21.7d
na sa jātu śikṣavikalo bhavate duśīlo Rgs_25.2b
na hi atra kaści yo kliśyati śudhyate vā Rgs_22.7c
na hi arci paścimanipāta sa varti dagdhā Rgs_19.1c
na hi tena tasya kutu kenacideṣa prāptā Rgs_26.4b
na hi darśanaṃ bhaṇitu śakya nidarśanena Rgs_12.9d
na hi dharma paṇḍita vināśa karoti jātu Rgs_5.1d
nānātvatā na bhavate na viśeṣaprāptā Rgs_16.1d
nānātvadharmavigatāṃ sugatāna bodhim Rgs_16.3b
nānātvasaṃjñaprasṛto paramaṃ duśīlo Rgs_31.7c
nānātvasaṃjñavigatā gira yuktabhāṇī Rgs_17.2a
nānātvasaṃjñavigato upaśāntacārī Rgs_1.14c
nānāprakāra vividhāśca anekarūpāḥ Rgs_4.6b
nāmādhiṣṭhāna puna māra upāgamitvā Rgs_21.2a
nāmena ratnaguṇasaṃcaya bodhimārgaḥ Rgs_32.6c
nāmena vā puna sa prajñapanāya śakyaḥ Rgs_20.20b
nāmena vā puna sa prajñapanāya śakyaḥ Rgs_20.20d
nāmeva rūpi jagatī ayu paṅkasaktā Rgs_8.3a
nārhantabhūmi na pi pratyayabuddhabhūmī Rgs_10.4d
nārhaṃmi śikṣati na pratyayabuddhabhūmau Rgs_2.7b
nāvā yathā aparikarmakṛtā samudre Rgs_14.7a
nāśitva duḥkhi satataṃ ratanābhikāṅkṣī Rgs_22.12d
nāsti triloka śubha tena samaṃ bhaveyā Rgs_18.5d
nityamanityasukhaduḥkhaśubhāśubhaṃ ti Rgs_2.2a
nirmāṇu sarva jagato na ca tasya trāso Rgs_1.19d
niryāti yo iti prajānati bodhisattvo Rgs_1.13d
niryāyatī ya iya śikṣa guṇe ratānām Rgs_2.8d
niryāyanāya ya icchati buddhajñāne Rgs_16.6a
nirvāṇaokagamanaṃ gati nopalabdhiḥ Rgs_1.22b
nirvāṇato adhigato vidupaṇḍitehi Rgs_2.5c
nairātmabhāvanavidūri nabhaṃ va bhūmeḥ Rgs_30.6d
no ca prapāta patiyāti na yāva tatra Rgs_20.13d
no cāpi tatra sthitu no ca patāti bhūmau Rgs_20.8b
no cāpi tatra sthihatāna spṛheti teṣām Rgs_25.6c
no cāpi tatra sthihatī na ca ratnadvīpe Rgs_20.17c
no cāpi tatra sthihate na ca buddhajñāne Rgs_20.18c
no cāpi so labhati yatra carāti dharmam Rgs_1.12b
no cā viveku imu jānati bodhisattvo Rgs_21.6c
no cāsya koṣṭhagatu so viṣu pātyate ca Rgs_22.6b
notpadyate akuśalamapi ekacittam Rgs_25.3b
pakṣisya nāsti padu gacchata antarīkṣe Rgs_20.8a
pakṣisya yojanaśataṃ mahatātmabhāvo Rgs_16.4a
pañcāśatā pi abalobhayakṣīṇapakṣo Rgs_16.4b
patanādbhayaṃ na bhavate vrajate sukhena Rgs_14.9d
patanāya tasya purimasya na deya bhūmim Rgs_20.9c
patha hitva utpathagatā ima mārakarma Rgs_11.6d
padmeva vāriṇi aniśrita bāladharme Rgs_29.5d
para prema gaurava prasāda upasthapitvā Rgs_1.1a
paramādbhutāṃ sugatabodhi spṛśanti śīghram Rgs_14.4d
paramārthasaukhyakriya tatphalaprāptitā ca Rgs_1.3c
parasattvacittacaritāna nidarśitā(kā) ca Rgs_12.2d
parasattvapudgalanidāna viśuddhasattvā Rgs_29.11a
parasattvi pustaku dadeya viśiṣṭapuṇyaḥ Rgs_5.3d
parigrāhikā kuśaladharmaavipraṇāśe Rgs_4. 5 c
paricārikā ya na ca kāṅkṣati paṇḍitehi Rgs_7.5b
pariṇāmayantu yadi vartati cittasaṃjñā Rgs_6.5a
pariṇāmayāti na ca manyati bodhisattvo Rgs_18.8c
pariṇāmitaṃ na bhavatī upalabhyamānam Rgs_6.5d
pariṇāmitaṃ bhavati eva prajānamāne Rgs_6.6d
paritoṣayāti susukhaṃ vidu bodhisattvo Rgs_30.8b
parinirvṛtasya sugatasya kareyya stūpāṃ Rgs_3.2a
paripakvi vāri ghaṭake vahamānu mārge Rgs_14.5c
paripācayitva jagatī kariṣyāmi artham Rgs_30.6b
paripiṇḍayitva anumodayi bodhisattvo Rgs_6.4c
paripūraṇārtha imi pāramitā mahātmā Rgs_29.6b
paripūrayitva imi dharma sa bodhisattvo Rgs_32.5a
parimocituṃ ya iha icchati bodhisattvo Rgs_22.11b
parihīnabuddhiguṇa nāvika bhinnanāvo Rgs_29.9d
paruṣaṃ śruṇitva vacanaṃ parato duruktaṃ Rgs_30.8a
palagaṇḍa dakṣa vidunā kṛtu dāruyantro Rgs_26.8a
paśyanti taṃ vividha kāryu nidarśayantaṃ Rgs_26.5c
paśyitva te viṣaya tatra parigṛhītā Rgs_29.4c
paśyitva nāsti bhaya uttari saṃnahante Rgs_19.8b
pārājiko gurutaro ayu cittupādo Rgs_31.5d
puna kāmadhātu upapadyati yathābhiprāyā Rgs_29.3d
puna kāmadhātu praviśanti jagānukampī Rgs_29.8d
puna kāmadhātusthita bhonti anopaliptā Rgs_29.5c
puna bodhisattva caramāṇu jināna prajñāṃ Rgs_20.1a
punarāgameya na ca niśrayu tatra kuryāt Rgs_29.4d
puruṣā yathā mahaprapāti sthihitva kecid Rgs_20.13a
puruṣe stritulya sa karoti ha sarvakāryam Rgs_26.8b
puruṣo ya agru ratanasya alabdhapūrvo Rgs_22.12a
puruṣo yathā kuśala sarvaguṇairupeto Rgs_20.2a
puruṣo hi jīrṇa dukhito śataviṃśavarṣo Rgs_14.9a
puruṣo hi sāgarajalaṃ vraji paśyanāya Rgs_10.5a
pūjeya saptaratanāmayu kaścideva Rgs_3.2b
pūrvaṃgamā bhavatu dānu dadantu prajñā Rgs_4. 5 a
pūrvaṃ pi tubhya imi āsi guṇovarūpā Rgs_21.3b
pūrvāntato na upalabhyati bodhisattvo Rgs_1.23a
pṛthumārgu tīru upadarśayi sattvadhātau Rgs_22.11c
prakṛtīasanta parijānayamāna dharmāṃ Rgs_1.28c
prakṛtīya śuddha pariśuddhimi sarvadharmāṃ Rgs_9.2a
prajahitva āvaraṇa kleśamalātikrāntāḥ Rgs_1.1b
prajñāupāyadvayachatraparigṛhīto Rgs_20.14b
prajñā upāya bala ṛddhi vicāramāṇo Rgs_20.10b
prajñā pi lokavidunāṃ sa anantapārā Rgs_2.10d
prajñāya dharmaprakṛtī parijānayitvā Rgs_32.4a
prajñāya pāramita etu na dhārayanti Rgs_11.8d
prajñāya pāramita te anuśāsayanti Rgs_15.2b
prajñāya pāramita te viruhanti sarve Rgs_3.7d
prajñāya pāramita nāmatayā bhavanti Rgs_4.7b
prajñāya pāramita paśyati bodhisattvo Rgs_9.2b
prajñāya pāramita buddha tathāgatena Rgs_12.3d
prajñāya pāramita budhyati bodhisattve Rgs_22.7d
prajñāya pāramita mātra vivarjayanti Rgs_14.3b
prajñāya pāramita yatra caranti dhīrāḥ Rgs_8.2d
prajñāya pāramita yatra caranti nāthāḥ Rgs_3.1b
prajñāya pāramita yatra caranti śūrāḥ Rgs_1.1d
prajñāya pāramita yasyimu hastaprāptā Rgs_10.7c
prajñāya pāramita yukta divā ca rātrau Rgs_22.11d
prajñāya pāramita yujyatu yāya yukto Rgs_16.3c
prajñāya pāramita yogu na riñcitavyo Rgs_22.13b
prajñāya pāramita ramyavanāśritānām Rgs_12.5b
prajñāya pāramita śikṣita saṃskṛtānāṃ Rgs_25.4a
prajñāya pāramita śrutva na sīdayanti Rgs_15.6c
prajñāya pāramita sarva karoti tāni Rgs_13.1d
prajñāya skandha vimṛṣitva alabdhagādhā Rgs_18.1d
prajñāvihīna vilayaṃ laghu prāpuṇāti Rgs_14.6b
prajñāvihīnu laghu bodhimupaiti hānim Rgs_14.8b
prajñopadeśa kathito ayu bodhimārgo Rgs_32.6b
praṇidhīnanantavipulāṃ sada sevya loke Rgs_16.5c
praṇidheti tatkṣaṇa apāya ucchoṣayeyam Rgs_20.23b
pratidarśayāti puna āyati saṃvarāṇi Rgs_24.6c
pratipattiyā ca abhiyujyati āśayena Rgs_27.4c
pratibhāna neka vividhāni upapadyiṣyanti Rgs_11.2a
pra(ti)varṇikāya carate aprajānamāno Rgs_5.1c
pratyantamlecchajanavarjitaantadeśāḥ Rgs_17.7a
pratyutpanna yā tathata yā tathatārhatānām Rgs_16.2b
pratyekabuddhatathatā tathatā jinānām Rgs_12.3b
pratyekabuddha bhaviyāṃ tatha dharmarājo Rgs_2.4b
pratyekabodhi spṛśayanti ca buddhabodhim Rgs_5.4d
pratyekabhūmiathito tatha buddhabhūmau Rgs_2.2d
prathamaṃ upādu varabodhayi cittupādo Rgs_6.3a
prathamaṃ upādu varabodhayi cittupādo Rgs_30.3a
prathame nipāti anupūrva sa paścimena Rgs_19.5b
prathameva citta spṛśatī na ca agrabodhim Rgs_19.2a
pradyota ulka varadharmakathī akṣobhyāḥ Rgs_15.4d
pravivikta grāmanagare girikandarāṇi Rgs_21.4a
pravivikta prajñavarapāramitābhiyuktāḥ Rgs_17.6b
prāgeva yāva sthitu bheṣyati dharmarājo Rgs_23.4d
prāgeva rājyasthitu bheṣyati paṭṭadhārī Rgs_23.3d
prāgeva vastu tada bāhira nātyajeyā Rgs_31.10c
priyu bhoti sarvajagatī kṣamamāṇu vijño Rgs_30.10d
premāpanīta gamiṣyanti sudurmanāśca Rgs_11.7d
phala puṣpa auṣadhā(dhi) vanaspati rohayanti Rgs_1.2b
phalaprāpta pratyayajino tatha lokanātho Rgs_2.5b
phalaprāptitāya athito arahantabhūmau Rgs_2.2c
phalarūpaśuddhita sarvajñataśuddhimāhuḥ Rgs_8.1b
bala ṛddhipāda na ca kalpayi bodhi śāntām Rgs_10.10b
baladhyānaindriyavimokṣasamādhiprāptān Rgs_21.7b
balavān dudharṣu kṛtayogya kalāvidhijño Rgs_20.2b
bahu antarāyu bhaviṣyanti bhaṇāti śāsta Rgs_11.1c
bahukalpakoṭiniyutāṃ samudānayeyyā Rgs_16.5b
bahubuddhakoṭinayutehi kṛtādhikāro Rgs_10.2b
bījaṃ pratītya ca bhavedyavaśālikādes Rgs_19.4a
bījātu stamba phala puṣpa samāgamanti Rgs_19.3a
bījāḥ prakīrṇa pṛthivīsthita saṃbhavanti Rgs_3.7a
buddhaṃ ca dharma śaraṇāgatu āryasaṃgham Rgs_31.4b
buddhaṃ subhūti paripṛcchati vādicandraṃ Rgs_11.1a
buddhā daśaddiśi parigrahasaṃprayuktāḥ Rgs_11.10d
buddhāna gotrajananaṃ sukhasaukhyagañjo Rgs_28.2b
buddhāna lokavidunārhatapratyayānāṃ Rgs_30.9c
buddhānubhāva puna ātmabalānubhāvā Rgs_1.4d
buddhānuloki vidu nārhatipratyayānāṃ Rgs_31.15c
buddhā pi yāvata daśaddiśi lokadhātau Rgs_27.1c
buddhā ya bodhivaraprasthita bodhisattvā Rgs_22.2a
buddhāṃśca paśyati katheti janasya dharmaṃ Rgs_20.22c
buddhitva bodhi jagatī parimocayitvā Rgs_26.6b
buddhena deśita prayukta prakāśitāṃśca Rgs_18.7b
buddho bhaviṣyasi anāgataadhvanasmin Rgs_2.13d
buddho yadā bhavi idaṃ tava nāmadheyam Rgs_21.2d
bodhiṃ spṛśiṣyati jināna asaṅgabhūtāṃ Rgs_1.16c
bhavatī athānasthita so laghu antarīkṣe Rgs_27.5b
bhavate dugharṣu catumāraasaṃprakampyo Rgs_27.3b
bhāvasvabhāvakuśalā paramārthadarśī Rgs_14.4b
bhāvasvabhāvavigatā bhavatīha māyā Rgs_19.4d
bhāṣanti yuktisahitāṃśca udīrayanti Rgs_1.3b
bhikṣū yathā paramaṛddhibalenupeto Rgs_20.11a
bhinditva paśca adhigamyasi agrabodhim Rgs_30.4b
bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?) Rgs_1.2c
bhūtagrahā vividha vyādhaya martyaloke Rgs_20.24a
bhṛtakaṃ manuṣya tṛṇakāṣṭhamagṛhṇamāno Rgs_14.2b
bheṣyanti bodhivarauttamaprāpaṇāya Rgs_29.1d
bhogāṃścanantavipulāṃ labhate caranto Rgs_32.1c
bhonti parasparaviruddhaka ruṣṭacittāḥ Rgs_24.3b
bhontī niruddha pṛthu indriya yāvadasti Rgs_25.5b
maṇiratna sarvi guṇayukta anarghaprāpto Rgs_4.3a
mamatāṃ na tatra karayenna ca vastuprema Rgs_31.18b
marutaśca sarvajagatī sukhasaukhyadharmāḥ Rgs_28.4b
mahatāya atra ayu bheṣyati sattvarāśeḥ Rgs_1.17b
mahatā sanaddhu namuciṃ śaṭha dharṣayiṣye Rgs_1.18c
mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā Rgs_1.24c
mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā Rgs_22.10b
mahato janasya bahu chindati śīrṣakoṭī Rgs_1.19b
mahanāyako mahatabuddhi mahānubhāvo Rgs_1.18a
mahamaitri sarvi upabandhati sattvadhātau Rgs_20.4b
mahayāna uttamajināna samādhirūḍho Rgs_1.18b
mahavidya prajña ayu pāramitā janānāṃ Rgs_3.5a
mahasattva tena hi pravucyati kāraṇena Rgs_1.17d
mahasattva tena hi pravucyati kāraṇena Rgs_1.18d
mahasattva so 'tha kenocyati kāraṇena Rgs_1.17a
mātā pitā ca parigṛhya saputradāraṃ Rgs_20.3a
mātāpitāya anusaptamupaiti vaṃśo Rgs_21.2c
māteva ekasutake paricāryamāṇo Rgs_29.14c
mātrāya putra bahu santi gilāni kāye Rgs_12.1a
mātrāhīnaṃ kathamapi padaṃ pādagāthākṣaraṃ vā Rgs_LPr_1b
mātsarya preta bhavate upapadyayātī Rgs_31.11c
māmeva so anu vadhiṣyati kāraṇena Rgs_29.12d
māyākaro yatha catuṣpathi nirmiṇitvā Rgs_1.19a
māyāvidhijñaparamo jagadarthakāmo Rgs_20.2d
māyopamāṃ ya iha jānati pañca skandhāṃ Rgs_1.14a
mārasyatītaviṣayā aparapraṇeyā Rgs_17.4c
māro 'tra utsuku bhaviṣyati antarāye Rgs_11.10c
māro 'pi tasmi samaye bhavate saśalyo Rgs_24.1a
mārge akovidu kuto nagarapraveśe Rgs_7.1b
mārgeṣu ṣaṣṭiku labhitva sa bhojanāgryam Rgs_11.5b
mūlātu chedana karitva puna āgameyā Rgs_7.7d
mociṣya sattvaniyutāṃ bahurogaspṛṣṭān Rgs_7.4b
ya imaṃ durlābhu dharmaratanaṃ parāpuṇanti Rgs_11.10b
ya imāṃ grahīṣyati paryāpuṇatī sa nityaṃ Rgs_3.1a
yajjātiyo 'yaṃ prabhavo yadalakṣaṇaṃ ca Rgs_6.8c
yata utpatī daśabalāna vināyakānām Rgs_3.4b
yatrāntarasmi bhavate pragṛhīta prajñā Rgs_7.2a
yatrāruhitva sa nirvāpayi sarvasattvān Rgs_1.21b
yatreha bodhiguṇapāramitāna hāni Rgs_29.6d
yatha agni nirvṛtu na tasya gatipracāro Rgs_1.22c
yatha ātmanaṃ tatha prajānati sarvasattvāṃ Rgs_1.26a
yatha ārapāragamanāya atītadarśī Rgs_2.4d
yatha istri gurviṇi ya ceṣṭati vedanābhi Rgs_10.8a
yatha udgraho tatha prakāśitu saṃkileśo Rgs_22.7a
yatha kaścideva puruṣo ratanaṃ nidhānaṃ Rgs_29.7a
yatha kumbhadāsi avaśāvaśa bhartikasya Rgs_29.11c
yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ Rgs_3.2d
yatha citrakarmapariniṣṭhita cakṣuhīno Rgs_7.2c
yatha jambudvīpaka manuṣya alabdhapūrvā Rgs_29.4a
yatha jambudvīpi bahuvṛkṣasahasrakoṭī Rgs_4.6a
yatha jīvitendriya niruddhi ya kecidanye Rgs_25.5a
yatha te ca māya tatha jānati sarvasattvāṃ Rgs_1.19c
yatha te jinā kuśala eva prajānayanti Rgs_6.8b
[yatha te bhavanti vidu āśayasaṃprayuktā Rgs_24.2a
yatha nāyako 'sthitaku dhātuasaṃskṛtāyā Rgs_2.3a
yatha nāviko kuśala gacchati ārapāram Rgs_19.6c
yatha nirmito puruṣa no va adṛśyakāyo Rgs_20.20a
yatha nopatapta asato bhujagādhipasya Rgs_5.7a
yatha prajñapāramita śūnyata lakṣaṇena Rgs_22.4a
yatha buddha nirmita karoti ca buddhakāryaṃ Rgs_26.7a
yatha bhojanaṃ śatarasaṃ labhiyāna kaścit Rgs_11.5a
yatha māyakārapuruṣasya na eva bhoti Rgs_26.5a
yatha rāgadharmacaritaḥ puruṣaḥ striyāye Rgs_18.3a
yatha rājaniśrita naro labhi sarvi pūjāṃ Rgs_4.2c
yatha rājaputra dhanadāyaku arthakāmo Rgs_23.3a
yathavādi sattvakaruṇānugatāvasthānaḥ Rgs_27.3d
yatha śaṅkitena viṣasaṃjñata abhyupaiti Rgs_22.6a
yatha sarvasattva tatha prajānati sarvadharmān Rgs_1.26b
yada dharma saṃskṛta asaṃskṛta kṛṣṇaśuklo Rgs_7.3a
yada prajñapāramita gacchati saṃkhya loke Rgs_7.3c
yadahaṃ imāya varapāramitāya āsī Rgs_2.13b
yadi anya vyākṛtaku manyati bodhisattvo Rgs_21.1c
yadi icchathā spṛśitu uttamabuddhajñānam Rgs_7.7b
yadi kalpakoṭi daśabhī kuśalaiḥ pathebhiś Rgs_31.5a
yadi pañca kāmaguṇa bhuñjati bodhisattvo Rgs_31.4a
yadi pṛcchamāna cari indriya bodhisattvo Rgs_20.21a
yadi bodhisattva caramāṇu jināna mārge Rgs_31.7a
yadi bodhisattva dadamāna jagasya dānaṃ Rgs_31.18a
yadi bodhisattva viharāti samādhidhyāne Rgs_29.9a
yadyāpi pañca ima pāramitā jinānāṃ Rgs_16.5a
yadyāpi saṃmukha na vyākṛtu nāyakeno Rgs_10.6c
yannirvṛte 'pi jinadhātu labhanti pūjām Rgs_4.4b
yaścaiava prajñavarapāramitābhiyukto Rgs_22.9a
yaścaiva prajña ima pāramitā likhitvā Rgs_5.3c
yaścaiva prajñavarapāramitāprayukto Rgs_18.4c
yaścaiva buddhatanayāna(ca) śrāvakāṇāṃ Rgs_6.4a
yaścaiva ratnabharitaṃ trisahasra dadyāt Rgs_30.9b
yaśco imāṃ sugatamāta likhitva puste Rgs_3.4a
yaśco upāyakuśalo vidu bodhisattvo Rgs_31.16a
yasminna kāyu na pi citta na sattvasaṃjñā Rgs_30.7a
yasminna prajñavarapāramitopalabdhiḥ Rgs_1.5a
yasmin na rūpa api vedana cāpi saṃjñā Rgs_5.2a
yasmin na skandha na pi āyatanaṃ na dhātu Rgs_18.2c
yasmiṃ karaṇḍaki bhave sa namasyanīyaḥ Rgs_4.3b
yasmiṃśca kāli vidu paṇḍitu bodhisattvo Rgs_20.7a
yasmiṃś ca kāli samaye vidu bodhisattvo Rgs_1.24a
yasyāmi śraddha sugate dṛḍha bodhisattvo Rgs_14.1a
yasyo na asti ahasaṃjña na sattvasaṃjñā Rgs_31.8a
yasyo na saṃvari asaṃvari manyanāsti Rgs_31.8c
yaṃ kāli maitri jagatī anubandhayitvā Rgs_20.19a
yaḥ sarvaśikṣavidu icchati pāra gantum Rgs_28.1c
yāvat su dharmakṣayakālu vināyakānām Rgs_6.3b
yāvanta buddhasama śrāvakapratyayāśca Rgs_28.4a
yāvanta śrāvakavihāra sapratyayānāṃ Rgs_27.7a
yāvanta sattva kuśalārthika mokṣakāmā Rgs_26.2a
yāvanta sattva tribhave nikhilena asti Rgs_31.15a
yāvanta sattva nikhile iha jambudvipe Rgs_22.8a
yāvanta sattva puna tāntaka kṣetrakoṭyo Rgs_3.3a
yāvanta sattva mṛdumadhyamutkṛṣṭa loke Rgs_28.5a
yāvanti kṣānti rahapratyayasattvadhātoḥ Rgs_30.12c
yāvanti gaṅganadivālikatulyakṣetre Rgs_5.3a
yāvanti gaṅganadivālisame hi kṣetre Rgs_27.2a
yāvanti cittakṣaṇikā khiladoṣayuktās Rgs_24.5c
yāvanti cittacaritā divasena tasya Rgs_18.3c
yāvanti jñāna nayadvāra uyāyamūlāḥ Rgs_28.6a
yāvanti duḥkha jagatī ahu tatsahāmi Rgs_30.14c
yāvanti dharma jinaśrāvaka deśayanti Rgs_1.3a
yāvanti nadya pravahantiha jambudvīpe Rgs_1.2a
yāvanti buddhakriya dharmata śrāvakāṇāṃ Rgs_13.1c
yāvanti bodhiguṇa pāramitāśca pañca Rgs_3.7c
yāvanti loki upalambhikabodhisattvā Rgs_6.9c
yāvanti loki kvaci jotikaprāṇabhūtā Rgs_5.9a
yāvanti loki parikīrtita dharmanāma Rgs_1.27a
yāvanti vṛkṣa phalapuṣpavanaspatī yā Rgs_28.3a
yāvanti śikṣa paridīpita nāyakena Rgs_28.1a
yāvanti śrāvakagaṇāḥ prasavanti puṇyaṃ Rgs_6.1a
yāvanti śrāvakaguṇān parikalpa sthāne Rgs_31.15d
yāvanti sattva tribhave samanvāharitvā Rgs_31.13b
yāvanti saṃvarakriya anuvartayanti Rgs_31.1c
yāvanna te kuśalamūla bhavanti pūrṇāḥ Rgs_20.10d
yā sarvadharmatathatā tathatārhatānāṃ Rgs_16.2c
yāṃ śrutva śrāvaka spṛśanti vimukti śīghraṃ Rgs_5.4c
yugamātraprekṣiṇa vrajantyabhrāntacintā Rgs_17.3d
yuta śīghra vidyuta yathā parihāyiṣyanti Rgs_11.2c
yūyaṃ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam Rgs_LPr_1d
ye atra saṃjñavigamaṃ anuprāpnuvanti Rgs_2.11c
ye ādikarmika na deśayitavya evam Rgs_15.3d
ye cāpi tasmi samaye imu dharma śreṣṭhaṃ Rgs_11.7a
ye cāpi pañca imi pāramitā jinānām Rgs_18.8a
ye cāpi śrāvakaguṇā tatha pratyayānāṃ Rgs_25.6a
ye 'tīta ye 'pi ca daśaddiśa lokanāthā Rgs_3.5c
ye 'tīta ye 'pi ca daśaddiśi lokanāthā Rgs_12.2a
ye te bhavanti ratanā ya anarghaprāptā Rgs_11.9a
ye te bhavanti varaprajñaparigṛhītā Rgs_14.4a
yenaiva prajña iya pāramitā jinānāṃ Rgs_3.8c
yenaiva rāja vrajate sa ha cakravartī Rgs_3.8a
ye buddhakoṭiniyutā purimā vyatītā Rgs_6.2a
ye vā anantabahukṣetrasahasrakoṭayaḥ Rgs_6.2b
ye vā caranti cariyāṃ hitasānukampām Rgs_3.6a
ye saukhya saṃskṛta asaṃskṛta ye ca saukhyā Rgs_3.6c
yehī samākulikṛtā bahu bhikṣu tatra Rgs_11.8c
yo ādikarma sthitu bhūmiya bodhisattvo Rgs_15.1a
yo icchatī sugataśrāvaka haṃ bhaveyaṃ Rgs_2.4a
yo eva paśyati sa paśyati sarvadharmān Rgs_13.1a
yo eva yujyati(sa yujyati)bodhisattvaḥ Rgs_10.1d
yo evaśīlasamanvāgatu niṣprapañco Rgs_31.9a
yo eva śrutva abhimanyati bodhisattvo Rgs_21.3c
yo gṛhṇate vrajati pārasthalaṃ prayāti Rgs_14.2d
yo cittupādu anumoditu āśayena Rgs_26.1b
yo tu pratītyasamutpādu anudbhavāye Rgs_28.7a
yo dharma bodhiguṇaāgamu sūratānāṃ Rgs_31.3a
yo dharma bodhiguṇahāni hitaṃkarāṇāṃ Rgs_31.3c
yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṃ Rgs_2.5a
yo pañcayojanaśate girikandareṣu Rgs_21.6a
yo pāpamitrasahito ca parapraṇeyo Rgs_1.15c
yo bodhisattva adhimucyati bhāṣyamāṇām Rgs_27.4a
yo bodhisattva ayu vyākṛtu vyākṛtasmiṃ Rgs_24.5a
yo bodhisattva avikalpaku sarvadharmān Rgs_26.3a
yo bodhisattva imi icchati prāpuṇetuṃ Rgs_16.3a
yo bodhisattva imu jānati eva śikṣāṃ Rgs_25.2a
yo bodhisattva imu budhyati eva dharmāṃ Rgs_18.2a
yo bodhisattva cirasaṃsaraṇābhiprāyo Rgs_30.1a
yo bodhisattva parijānati eva dharmāṃ Rgs_1.7c
yo bodhisattva bahukalpasahasrakoṭayo Rgs_18.4a
yo bodhisattva varapāramiteti cīrṇo Rgs_7.5a
yo bodhisattva varaprajña vibhāvayanto Rgs_18.5a
yo śikṣate sa iha śikṣati buddhadharme Rgs_25.1d
yo śikṣamāṇu na upaiti kahiṃci śikṣāṃ Rgs_25.1a
yo śuddha so anabhisaṃskṛtu niṣprapañco Rgs_1.23c
yo śrutva dharmi imi nirmitamāyakalpāṃ Rgs_10.2c
yo sarvasattvaguṇaagratu gantukāmo Rgs_27.9a
yo 'sau dharmaṃ sugatagaditaṃ paṭhate bhaktibhāvān Rgs_LPr_1a
yo 'sau na vidyati sa eṣa avidyamāno Rgs_1.13a
rakṣantu śīla pariṇāmayi agrabodhiṃ Rgs_31.6a
raṇyā vivikta vanaprastha niṣevamāṇo Rgs_21.4b
ratanaṃ va labdhva gṛhamāṇu abhinnasattvo Rgs_22.13c
ratanārthiko yatha vrajitvana ratnadvīpaṃ Rgs_20.15a
rati chanda vīkṣati spṛśiṣyati bodhi śīghram Rgs_10.8d
raśmīgate na sthihate purato 'ndhakāram Rgs_25.3d
rasa sparśa kāmaguṇa pañcabhi yukta bhogī Rgs_29.10b
rahapratyayāna vigato 'nantabodhisattvo Rgs_29.10c
rahapratyayāni spṛhatāṃ janayanti tatra Rgs_21.5b
rahapratyayāni spṛhabuddhi na saṃjaneyyā Rgs_29.9b
rātriṃdivaikamanasā tamadhiṣṭhiheyā Rgs_30.3c
rupasmi yo na sthihate na ca vedanāyāṃ Rgs_2.1a
rupaṃ ca saṃjña api vedana cetanā ca Rgs_1.20a
rupe na prajña iti rupi na asti prajñā Rgs_2.9a
rūpasmi yo na carate pariśuddhacārī Rgs_8.4a
rūpasya darśanu adarśanu vedanāye Rgs_12.8a
rūpasya śuddhi phalaśuddhita veditavyā Rgs_8.1a
laghu prāpsyate anabhibhū(tu) jināna bodhim Rgs_14.1d
labdhvā tu tatra spṛhabuddhi na saṃjaneyyā Rgs_29.7b
labdhvāna dhyāna bala indriya bodhisattvo Rgs_20.16b
labdhvāna prīti sukhadāṃ vidu bodhisattvāḥ Rgs_29.8b
labdhvāna ratna puna gehamupāgameyyā Rgs_20.15b
likhamāna prajña imu pāramitā jinānām Rgs_11.2b
loka(sya) darśika janetri jināna mātā Rgs_12.2c
lokasya yā tathata yā tathatārhatānāṃ / Rgs_12.3a
lokaṃ prāpayituṃ sukhena padavīṃ saṃpaddūyāvāhinīṃ Rgs_HPr_1a
lokārthaṃ hariṇā mayā suvihitā seyaṃ budhairgṛhyatām Rgs_HPr_2d
lokena sārdha ayu vigrahu prādubhūto Rgs_15.8d
varaprajñapāramitaāśayasaṃprayogo Rgs_14.1b
varasūryamaṇḍalaviniḥsṛta ekaraśmī Rgs_5.9c
vartitva cakraratanaṃ puruṣarṣabhāṇāṃ Rgs_32.4c
vicaranti vīryabalapāramitābhiyuktāḥ Rgs_29.11b
vijñānacittamanudarśanu yatra nāsti Rgs_12.8c
vijñāna naiva na pi cetanayopalabdhiḥ Rgs_5.2b
vijñāna bandhu na ca mukta asaṅgabhūto Rgs_1.20b
vijñāna saṃjña api vedana cetanā ca Rgs_2.9b
vijñāna saṃjña api vedana cetanāyām Rgs_8.4b
vijñāna saṃjña prakṛtī animittaśāntā Rgs_18.1b
vijñāna skandha caratī aprajānamāno Rgs_1.9b
vijñāna sthānu aṇumātra na bhonti tasya Rgs_1.6b
vijñāni yo na caratī aniketacārī Rgs_1.10b
vijñāni yo na sthihate sthitu dharmatāyāṃ Rgs_2.1c
vidu pāku naiva pratikāṅkṣati so kadācit Rgs_31.14b
vidyā abhijña abhinirharate samādhim Rgs_32.3d
vidyā avidya ubhi eti asanta dharmā Rgs_1.13c
vidyādharo va abhilambhu vanābhiprāyā Rgs_27.5c
vidhamitva dṛṣṭigahanaṃ vidu bodhisattvo Rgs_23.2b
vidhamitvavidyapaṭalaṃ bhavate svayaṃbhūḥ Rgs_28.7d
vidhamitva sarva tamasākulamandhakāram Rgs_23.1b
vina prajña nāstyadhigamo naranāyakānām Rgs_16.3d
vina prajña pañca imi pāramitā acakṣuḥ Rgs_7.1c
vina bodhicitta jinasaṃbhavu nāsti loke Rgs_5.5c
vilayamupaiti sadhanā saha vāṇijebhiḥ Rgs_14.7b
vilayaṃ prayāti jalamadhya aprāptatīro Rgs_14.2c
vividhāṃ kriyāṃ jagati darśayate anantāṃ Rgs_20.12c
viṣa vahni śastra udakaṃ na kramāti tasyo Rgs_3.1c
viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto Rgs_6.7c
vīryeṇa śuklaguṇa hāni na abhyupaiti Rgs_32.3a
vaiḍūryaratna abhibhoti sa sarva eko Rgs_31.17b
vaidyottamo jagati rogacikitsakārī Rgs_32.6a
vaidyo va ātura svarogacikitsanārthaṃ Rgs_22.1c
vyālāvakīrṇi nivasedbahuvarṣakoṭī Rgs_21.6b
vyuparīkṣate punarayaṃ katareṣu prajñā Rgs_1.8a
vyuparīkṣamāṇu na ca līyati nāsti trāso Rgs_1.8c
vyodāna ukta ahu mahya anopalabdhi Rgs_22.7b
śakro jinasya paripṛcchati devarājo Rgs_10.1a
śakro jinena paripṛcchitu praśnamāhu Rgs_4.1a
śākhāpalāśa parieṣayiṣyanti mūḍhāḥ Rgs_11.4b
śāntā samādhipraśame sukhasaṃprayuktā Rgs_27.7b
śāntaiṣiṇāmayu vihāra guṇe ratānām Rgs_27.6d
śikṣantu eva vidu prajña prabhaṃkarāṇāṃ Rgs_25.3a
śikṣā aśikṣa ubhayo avikalpamāno Rgs_25.1c
śikṣāaśikṣa na ya śikṣati eṣa śikṣā Rgs_2.7d
śikṣātiśikṣakuśalo ti nirūpalambho Rgs_25.2d
śirachedakarṇacaraṇākaranāsachedāḥ Rgs_30.14b
śirahastapāda tyajamāna adīnacitto Rgs_31.9c
śīle ca kṣānti tatha vīrya tathaiva dhyāne Rgs_4. 5 b
śīlena udgata bhavanti samādhikāṅkṣī Rgs_31.1a
śīlena tīryagati varjayi nekarupām Rgs_32.2a
śuciśaucaambaradharā trivivekaśuddhā Rgs_17.4a
śūnyānalakṣaṇa prajānayamāna dharmān Rgs_22.4c
śūnyānimitta avivartiyabodhidharmāṃ Rgs_20.21c
śūnyānimittacarito pṛthu bodhisattvo Rgs_23.2d
śūnyānimitta parijānati niṣprapañcān Rgs_26.3b
śūnyānimittapraṇidhiṃ caramāṇu dharmā Rgs_19.6a
śūnyānimittapraṇidhiṃ vimṛṣāti dharmān Rgs_20.14c
śūnyānimittapraṇidhī carate samādhim Rgs_20.19b
śūnyāvihāri na ca nirvṛti prāpuṇāti Rgs_27.8d
śūnyāvihāri bhavate na ca sattvatyāgī Rgs_27.3c
śṛṇutā jagārthamabhiprasthita sura(vra?)tānāṃ Rgs_1.1c
śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ Rgs_10.4b
śaikṣa aśaikṣa kuśalāsrava nāsravāśca Rgs_6.4b
śokātu duḥkhitu anantamano 'lpasthāmo Rgs_24.1b
śruṇanāya chandika utpādayiṣyanti śraddhām Rgs_11.7b
śruṇamāṇa prajña imi pāramitā jinānām Rgs_10.6b
śrutvā ca so imu kṣipiṣyati so 'lpabuddhiḥ Rgs_7.6c
śrutvā te 'khiladharmatattvanilayaṃ sūtraṃ samādānato Rgs_HPr_1c
ṣaḍapīha ekanayamarchati bodhināmā Rgs_4.7d
sa kṣipitva yāsyati avīcimatrāṇabhūto Rgs_7.6d
saṅgā uchinnu vrajate jagatī asakto Rgs_9.1b
saṅgādvimucya carate sugatāna prajñām Rgs_8.4d
saci eva jānati nirudhyati kṣīṇadharmā Rgs_6.6a
saci kalpakoṭi gaṇaye vidu bodhisattvo Rgs_30.2a
saci kaści candanapuṭaṃ grahiyāna sattvo Rgs_30.11a
saci kaścideva vadayeya sumeruśailaṃ Rgs_30.4a
saci kāyacittavacasā ca parākrameyyā Rgs_30.6a
saci khedabuddhi kurute ca pramāṇabuddhiṃ Rgs_30.4c
saci gaṅgavālikasamā siya buddhakṣetrāḥ Rgs_4.1b
saci gaṅgavālukasamāni sthihitva kalpāṃ Rgs_2.12a
saci paśyate drumavanaspatiśailarājam Rgs_10.5b
saci pratyayānarahabodhi spṛhāṃ janeti Rgs_31.2a
saci manyate ahu carāmi jināna prajñāṃ Rgs_7.4a
saci rupa saṃjña api vedana cetanā ca Rgs_1.9a
saci rūpa saṃjña api vedana cetanāyāṃ Rgs_5.1a
saci sattvasaṃjña dukhasaṃjña upādayātī Rgs_1.25a
saci so nimitta kurute na ca mānayāti Rgs_6.7a
satataṃ amoghu paribhuñjati rāṣṭrapiṇḍam Rgs_22.10d
satataṃ samāhitu prajānayitavya śūro Rgs_29.10d
satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī Rgs_25.4c
satkārakāma bhaviṣyanti ca lābhakāmāḥ Rgs_11.6a
satkṛtya buddhaniyutāṃ paricārikāyāṃ Rgs_7.6a
sattvarthi te jinaguṇa ananta prāpuṇitvā Rgs_26.2c
sattvaśca ālayarato viṣayābhilāṣī Rgs_15.8a
sattvasyupādu kutu bheṣyati ādiśuddho Rgs_2.12c
sattvā ta sarvi parikalpa bhaveyu mārāḥ Rgs_27.2b
sattvāna karmaupabhoganidānameva Rgs_20.5c
sattvāna jñānapraṇidhānaadhiṣṭhānameva Rgs_20.6c
sattvāna yā ca prakṛtī sa anantapārā Rgs_2.10b
[sattvāna śūnyavaradharma niśāmayātī Rgs_30.10c
sattvārtha agravarabodhayi nāmayeyā Rgs_31.16c
sattvārtha kṣetrapariśodhanayuktayogī Rgs_30.1b
sattveti śabda parikīrtayi nāyako 'yam Rgs_2.12b
satyādhiṣṭhāna vividhāni samṛddhyayanti Rgs_21.1b
satyādhiṣṭhāni praśameti sa cāgniskandham Rgs_20.23c
satyādhiṣṭhāni praśameti hitānukampī Rgs_20.24b
samacitta sarvajagatī pitṛmātṛsaṃjñā Rgs_16.6b
sarvajñakāma sada śāsani nimnacittāḥ Rgs_17.6d
sarvajñatā ca manasī bhaviṣyāmi buddho Rgs_31.4c
sarvajñatāya anuśikṣati buddhadharme Rgs_2.7c
sarvajñatāya abhiprasthitu veditavyo Rgs_27.4d
sarvajñatāya pariṇāmayamāṇa sarve Rgs_4.7c
sarvajñatāya phalaśuddhita rūpaśuddhī Rgs_8.1c
sarvajñatāṃ ca parigṛhṇati śikṣamāṇo Rgs_2.8c
sarvatra bhoti kuśalo vidu bodhisattvo Rgs_20.18b
sarvatra saṅgakriya icchati saṅgachedī Rgs_1.16b
sarvaṃ ca ādadati so viṣayātu āyam Rgs_13.2b
sarvaṃ ca nāmayi jagārthanidāna bodhi Rgs_6.4d
sarvaṃ ca nāmayi jagārthanidāna bodhau Rgs_22.8d
sarvānamātyakiriyā ti upekṣya rājā Rgs_13.1b
sarvāstityāgi bhavate satataṃ alīno Rgs_31.9d
sarvāṃśca ādadati ye guṇa buddhadharme Rgs_13.2d
sarvāṃśca tārakagaṇānapi candraābhām Rgs_23.1d
sarve avidyaprabhavā sugatena uktāḥ Rgs_28.5b
sarve ca medinisamudgata prādubhūtāḥ Rgs_28.3b
sarve ca saukhya prasutā itu veditavyāḥ Rgs_3.6d
sarve ta ātmaja nidṛṣṭa tathāgatena Rgs_2.5d
sarveta pāramita ukta ya saṃgṛhītā Rgs_25.5d
sarve ti prajñavarapāramitāprasūtā Rgs_28.4c
sarve ti prajñavarapāramitāprasūtāḥ Rgs_28.6b
sarve na śakya karaṇe vidu antarāyam Rgs_27.2d
sarveṣa dharmatathatā na viśeṣaprāptā Rgs_16.2d
sarveṣa pāramita bhontiha saṃgṛhītāḥ Rgs_25.4b
sarveṣa bhonti anumoditu puṇyarāśi Rgs_26.2b
sarveṣa śikṣa ayu agru niruttarā ca Rgs_28.1b
sarveṣu agra ayu vihāru niruttaraśca Rgs_27.7d
sarveṣu teṣu bhavate ayu dattadānaṃ Rgs_31.13c
sarveṣupādasamatikramu nirgamitvā Rgs_1.27b
sarveṣu bhonti vidu śikṣitu bodhisattvā Rgs_25.6b
sarveṣu mārgu ayu pāramitā ananyo Rgs_22.3b
sarveṣu śreṣṭha bhavate abhigāminīye Rgs_23.3b
sarvo ayaṃ puruṣakāru tathāgatasya Rgs_1.3d
saha yukta pāramita ye 'pi ca buddhadharmāḥ Rgs_6.3d
sa ha labdhva nāśayi puno 'pi pramādabhūto Rgs_22.12c
saha śrutva tasya puna bheṣyati śāstṛsaṃjñā Rgs_7.5c
sa hi bodhisattva anumodana ekacitte Rgs_6.1c
sa hyeṣa etarahi sattva pramocayāti Rgs_23.3c
saṃkīrṇa so viharate adhimānaprāptaḥ Rgs_21.6d
saṃketa kṛtva alabhantu vivartayeyā Rgs_18.3b
saṃjñāya darśanu adarśanu cetanāye Rgs_12.8b
saṃjñāya dṛṣṭisthitu citta trisaṅgayukto Rgs_6.5c
saṃjñāya yo na sthihate na ca cetanāyām Rgs_2.1b
saṃjñāvirāgu kutu tasya asaṃvaro 'sti Rgs_31.8b
saṃjñāvivarti sthitu advayadharmacārī Rgs_30.7b
saṃjñāṃ vibhāviya prahāṇa vrajanti pāram Rgs_2.11b
saṃjñeti nāma parikīrtitu nāyakena Rgs_2.11a
saṃnā ha eṣa varapudgalauttamānām Rgs_1.20d
saṃnāhu duṣkarū mahāyaśu saṃnahantī Rgs_15.5a
saṃsāracakri bhramate 'nilacakratulye Rgs_8.3b
saṃsārasāgara tadā sada saṃsaranti Rgs_14.3c
saṃsāri yuktamanasaḥ sada saṃsmaranti Rgs_22.5b
sākṣātkaritva yatha śikṣita deśayanti Rgs_1.4c
sā caiva nāva parikarmakṛtā suyuktā Rgs_14.7c
sāpekṣacitta kulasaṃstavasaṃprayuktāḥ Rgs_11.6b
sāmagripratyaya pravartati jñānayantro Rgs_28.6c
sāmagripratyayu pravartati duḥkhayantro Rgs_28.5c
sāmagri labdhva viruhanti anekarupāḥ Rgs_3.7b
sāmudriyāya yatha nāvi praluptikāye Rgs_14.2a
siṃho yathaiva girikandari niśrayitvā Rgs_12.6a
sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho Rgs_1.21d
suvarṇacchavi priyu jagasya udīkṣaṇīyo Rgs_32.2d
suvasanti kāli patite tṛṇapatraśākhā Rgs_10.7a
sūrye yathā gagani gacchati antarīkṣe Rgs_25.3c
sūryo va rāhugrahamukta virocamāno Rgs_9.1c
so ātmasa(ttva) parikalpaku bodhisattvo Rgs_1.25c
so āmabhājana yathodakaspṛṣṭa bhinno Rgs_1.15d
so caṃkramārthamabhiyuktakabodhisattvān Rgs_21.7a
so caiva prajñavarapāramitāsuyukto Rgs_14.8c
so tena nirvṛti pravucyati kāraṇena Rgs_1.22d
so trāyatriṃśabhavanādiṣu jambudvīpe Rgs_16.4c
so nirmiṇitva puruṣān bahu śūravīrān Rgs_20.3c
so prajñapāramita gṛhṇatu eṣa mokṣo Rgs_4.4d
so bodhisattva kṣamate guṇadharmayukto Rgs_30.9a
so bodhi(sa)ttva carate sugatāna prajñām Rgs_1.5d
so yukta kṣāntivarapāramitāya vijño Rgs_30.8d
so yukta prajñavarapāramitāya yogī Rgs_26.3d
so vā anuttaraśivāmanuprāpuṇeyā Rgs_30.3b
so vā upāyabalaprajñaparigṛhīto Rgs_14.10c
so vāṇijo yatha vrajitvana ratnadvīpaṃ Rgs_7.7c
so vā niruddha asato na hi tasya bodhiḥ Rgs_19.3d
so vāniruddha asato na hi tasya vṛkṣo Rgs_19.3b
so vāmadakṣiṇadvaye puruṣe gṛhīte Rgs_14.9c
so vā laghū anubudhiṣyati bodhi śāntām Rgs_7.5d
so vīryapāramitayukta atandritaśca Rgs_30.1d
so vyākṛto puramakehi tathāgatehi Rgs_1.11b
so śīlaarthu guṇadharmasamanvitānām Rgs_31.3b
so sarvadharmaasthito aniketacārī Rgs_1.6c
so sūrya abhrapaṭale yatha muktaraśmī Rgs_28.7c
sthaviro subhūti paripṛcchati lokanāthaṃ Rgs_17.1a
sthita agrahe abudha yo mahaandhabhūto Rgs_15.8b
[sthita eṣa dharmataniyāma śūnyadharmā Rgs_12.4b
sthita gocare daśabalāna akhaṇḍaśīlāḥ Rgs_31.1b
sthiticaṃkramaṃ śayaniṣadya susaṃprajānā Rgs_17.3c
sthitu śīlapāramita kāmaguṇebhi yukto Rgs_31.2d
sthitu śīlapāramita vedayitavya vijño Rgs_31.4d
sthitu śīlapāramiti vucyati bodhisattvo Rgs_31.6d
svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ Rgs_17.7b
hariṣyāmi duḥkha jagatīṃ kariṣyāmi artham Rgs_1.25b
hastiṃ labhitva yatha hastipadaṃ gaveṣe Rgs_11.4c
hitacitta maitramana eva parākrameyyā Rgs_16.6c